SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [८] धर्माभ्युदयमहाकाव्यान्तर्गतग्रन्थकारप्रशस्तीनामकाराद्यनुक्रमः ॥ पद्यांशः अस्ताघवाङ्मयपयोनिधिआनन्दसूरिरिति तस्य बभूव शिष्यः, इत्युक्त्वा गतयोस्तयोरथ पथो किञ्च श्रीमलधारिगच्छजलधिश्रीनागेन्द्रमुनीन्द्रगच्छतरणिः तत्सिंहासनपूर्वपर्वतशिरः तस्मादस्य यशस्विनः सुचरितं नाभूवन् कति नाम ? सन्ति कति नो? नित्यं व्योमनि नीलनीरजरुचौ [पञ्चासराह्ववनराजविहारतीर्थे , भवोद्भटवनावनीविकटकर्मवंशावलिशिष्यं तस्य प्रशस्यप्रशमगुणनिधेश्रीधर्माभ्युदयाह्वयेऽत्र चरिते श्रीविजयसेनसूरिस्तत्पट्टे सिद्धान्तोपनिषन्निषण्णहृदयो श्लोकः/पृष्ठः ४/४०३ ३/४०३ १२/४०४ १३/४०५ १/४०३ २/४०३ ११/४०४ १०/४०४ १५/४०५ ७/४०४ ८/४०४ ९/४०४ १४/४०५ ६/४०४ ५/४०३
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy