Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
Catalog link: https://jainqq.org/explore/004039/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DOST siddhivinizcaya TIkA akalaMkadeva anantavIrya [dvitIya bhAga] bhAratIya jJAnapITha kAzI ducation international EMBERPREUSHAD Page #2 -------------------------------------------------------------------------- ________________ MMN jJAnapITha mUrtidevI jaina granthamAlA [ saMskRta granthAGka -23 ] zrImadbhaTTAkalaGkadevapraNItasya savRttisiddhivinizcayasya ravibhadrapAdopajIvi-anantavIryAcAryaviracitA siddhivinizcaya TIkA ( DaoN0 mahendrakumAranyAyAcArya saMkalita 'Aloka' TippaNa - prastAvanAdisahitA ) [ dvitIyo bhAgaH ] [ grantho'yaM kAzI hindUvizvavidyAlayena 'pIeca0 DI0' ityupAdhikRte svIkRtaH ] MMMMMMMMMMMN prathama bhAvRtti 600 prati sampAdaka DaoN.mahendrakumAra jaina nyAyAcArya, jaina - prAcIna nyAyatIrtha, ema0e0, pIeca0 DI0 Adi bauddhadarzanAdhyApaka, saMskRta mahAvidyAlaya, hindU vizvavidyAlaya, kAzI bhAratIya jJAnapITha, kAzI BHARATIYA JNANA PITH NANA MMMMMMMMMMMMMMMMX mAgha, vIra ni0 2485 vi0 saM0 2015 pharavarI 1656 For Personal & Private Use Only NANANAKO mUlya 12 ru0 Page #3 -------------------------------------------------------------------------- ________________ aba puNyazlokA mAtA mUrtidevIkI pavitra smRtimeM tatsuputra sAhU zAntiprasAdajI dvArA saMsthApita bhAratIya jJAnapITha mUrtidevI jaina-granthamAlA //////////////////////////////////////// saMskRta granthAGka 23 isa granthamAlAmeM prAkRta, saMskRta, apabhraMza, hindI, kannaDa, tAmila Adi prAcIna bhASAoMmeM upalabdha Agamika, dArzanika, paurANika, sAhityika aura aitihAsika Adi vividha-viSayaka jaina sAhityakA anusandhAnapUrNa sampAdana aura usakA mUla aura yathAsambhava anuvAda Adike sAtha prakAzana hogaa| jaina bhaNDAroMkI sUciyA~, / zilAlekha-saMgraha, viziSTa vidvAnoMke adhyayana-grantha aura lokahitakArI jaina-sAhitya grantha bhI isI granthamAlAmeM prakAzita hoNge| wwwxwxwxwxxvMMMMMMMMMARAMANANASANASRAMANANAINAMANANAMAMAMINMAMINIMINAMANNAININNINNAMINAINA granthamAlA sampAdaka DaoN. hIrAlAla jaina, ema0 e0, DI. liTa. DaoN. AdinAtha neminAtha upAdhye, ema0 e0, DI. liTa. prakAzaka ayodhyAprasAda goyalIya mantrI, bhAratIya jJAnapITha durgAkuNDa roDa, vArANasI mudraka jJAnamaNDala yantrAlaya, kAzI phArma 47 se 101 taka sanmatimudraNAlaya, kAzI TAiTila 1 vikrama saM0 2000 sthApanAbda phAlguna kRSNa vIra ni0 2470 sarvAdhikAra surakSita hai, kisI 18 pharavarI san 1944 For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ bhAratIya jJAnapITha. kAzI mvayi mRtidevI, mAtezvarI sAhU zAntiprasAda jaina For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ JNANA PITHA MURTIDEVI JAINA GRANTHAMALA SANSKRIT GRANTHA, No. 23 SIDDHIVINISHCHAYATIKA OF SHRI ANANTAVIRYACHARYA, THE COMMENTARY ON SIDDHIVINISHCHAYA AND ITS VRITTI of BHATTA AKALANKA DEVA [VOL.11 ] [Thesis Approved for the Ph. D. Degree of The Banaras Hindu University. ] FUTSY le NU 2.BHARATIVA JNANA PTH EDITED WITH ALOKA' AND INTRODUCTION etc. By Dr. MAHENDRAKUMAR JAIN, NYAYACHARYA, M.A., Ph.D. etc. LECTURER, BAUDDHADARSHAN Sanskrit Mahavidyalaya, Banaras Hindu University Published by BHARATIYA JNANAPITHA KASHI First Edition 600 Copies MAGHA) VIRA SAMVAT 2485 V. S. 2015 FEBRUARY 1959 Price Rs. 121 For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ BHARATIYA JNANAPITHA Kashi FOUNDED BY SETH SHANTI PRASAD JAIN IN MEMORY OF HIS LATE BENEVOLENT MOTHER SHRI MURTI DEVI BHARATIYA JNANA-PITHA MURTI DEVI JAIN GRANTHAMALA IN THIS GRANTHAMALA CRITICALLY EDITED JAIN AGAMIC PHILOSOPHICAL, PAURANIC, LITERARY, HISTORICAL AND OTHER ORIGINAL TEXTS SANSKRIT GRANTHA NO. 23 AVAILABLE IN PRAKRIT, SANSKRIT, APABHRANSHA, HINDI, KANNADA, TAMIL ETC., WILL BE PUBLISHED IN THEIR RESPECTIVE LANGUAGES WITH THEIR TRANSLATIONS IN MODERN LANGUAGES OMMMMMMMM CATALOGUES OF JAIN BHANDARAS, INSCRIPTIONS, STUDIES OF COMPETENT SCHOLARS & POPULAR JAIN LITERATURE WILL ALSO BE PUBLISHED General Editors Dr. Hiralal Jain, M. A., D. Litt. Dr. A. N. Upadhye, M. A., D. Litt. Founded on Phalguna krishna 9. Vira Sam. 2470 AND } Publisher Ayodhya Prasad Goyaliya Secy., Bharatiya Jnanapitha Durgakund Road, Varanasi All Rights Reserved For Personal & Private Use Only MMO Vikrama Samvat 2000 18 Febr. 1944. Page #8 -------------------------------------------------------------------------- ________________ grantha lAgata 706 18 kAgaja 22 / 26-28 pauMDa | 2240 00 sampAdana 35 rIma 5 distA 3 zITa 600 00 bheMTa AlocanA 50 prati 1665 00 chapAI 57 phArma 75 00 posTeja grantha bhejane kA 600 00 jilda badhAI 2660 00 kamIzana, vijJApana bikrI vyaya 27 43 kavara kAgaja Adi 40 00 kavara chapAI kula lAgata 8643-61 naye paise 600 pratiyA~ chapI, lAgata mUlya 14-60 naye paise mUlya 12) rupaye For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ siddhivinizcaya TIkAyAH dvitIyabhAgasya viSayAnukramaH pi 387 391 6 hetulakSaNasiddhiHna svabhAvanairAtmyaM yuktam 415 anyathAnupapannatvavArtikaM sImandharasvAmi- na bahirarthadUSaNamucitam kRtamiti samarthanam 372 | sahopalambhaniyamAdapi na vijJaptimAtratAsiddhiH 416 na pAtrakesarikRtamametat vArtikam 372 sahopalambhaniyamasya khaNDanam 417 anyathAnupapannatve satyeva pakSadharmastadaMzena / vibhramaikAntavAdanirAsaH 421 ___ vyApta iti hetulakSaNaM ghaTate anekAntamantareNa na nIlataddhiyoHsahopalambho'saugatAbhimatapakSalakSaNadUSaNam 375 pi sidhyati 424 vyApakavyApyayorlakSaNe 379 svabhAvanAnAtvAt bhAvabhedasiddhiH 425 svabhAvakAryahetvorapi anyathAna matismRtyAdInAM tAdAtmyAt pratyabhijJAnamukhena kSaNatvam 381 _anuyAyijIvasiddhiH 427 naikasAmagryadhInatvAt arvAgbhAgadarzanAt para- hetvAbhAsanirUpaNam 429 bhAgAnumAnam 383 | asiddhasya lakSaNam anumAnasya vastuviSayatvam 385 viruddhahetvAbhAsasvarUpam 430 kAraNaliGgasya samarthanam | anaikAntikalakSaNam na anumAnaM kevalaM vyavahArAya akizcitkarasvarUpam 430 na vibhramamAtramanumAnam 389 anupalabdhivicAraH / .430 tattvasya trayAtmakatvam adRzyAnupalambhAdapi abhaavsiddhiH| 434 tulAntayoH nAmonAmau avinAbhUtau eva gamya- anumeyasyApi anumAnakAraNAsaMbhave abhAvaH 434 __ gamakatvaM prApnutaH na adRzyAnupalambhAt saMzayaikAntaH pizAco kRttikodayAdipUrvacarottarahetvoH samarthanam 394 __nAhamasmi iti pratIteH pramANaprameyavyavasthAbhedaH pratyakSasiddhaH, na dRzyAdRzyavivekasidiH 436 ___ advaitamAtram adRzyAnupalabdhi vinA kutaH ciaukAnaMzasaMvidA svabhAvopalambhaH bhAvasvabhAva eva 398 kSaNikatvasiddhiH 438 bahivibhramaikAntasamIkSA ekAntasAdhane sattvAdayo hetavaH siddha anumAnasya avastuviSayatve kuto vastu sAdhanatva ? senadevanandisamantabhadrAcAryamatena asiddhaviruddhAnaikAntikAH saddhetunirUpAgam 441 403 siddhasenasya asiddhatvoktiH iti hetulakSaNasiddhiH SaSThaH 404 na vyavahAreNa kSaNabhaGgAdisAdhanam 406 na tIrAdarzizakuninyAyana kSaNikaikAnta eva artha 7 zAstrasiddhiH kriyAsiddhiH 407 | zrutanirUpaNam arthakriyAlakSaNaM sattvamanekAnta eva saMbhavati 408 | zrutaM puMsAM zreyaHpathaH 443 vibhramasya svarUpe'vibhramavat sacikalpasya svarUpe na nityaM tam 445 avikalpatvaJca ekasyApi anekadharmAtma 445 katvamaviruddham 410 | sAMkhyAbhira tamokSamArgasamIkSA '445 392 / 400 442 For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkA-dvitIyabhAgasya pR0 494 498 504 505 naiyAyikAbhimatamokSamArgadUSaNam 446 | anantajJAnAdisvasvarUpaprAptireva nirvANam 491 saugatAbhimatanirvANamArgasamIkSA ___447 / kSaNikaikAntacitte na maitryAdisaMbhAvanA 492 zabdavikalpAnAM tattvaviSayatvam 449 | nApi sAMkhyAbhimatakUTasthanityacaitanyapakSe na vaktrabhiprAyasUcakAH zabdAH mokSaH na sugatasya nairAtmyAdimArgadezanA samucitA 452 | brahmavAdimatanirAsaH 494 anugatasya nityAtmanaH siddhiH 453 na jJAnasamavAyAt jJAtA kintu svarUpata kSaNikapakSe na santatiH kAryakAraNatA eva 494 sArUpyaM vA 457 na pratibhAsAdvaitapakSe pramANaprameyAdivyavasthA 495 kSaNikapakSe na upAdAnopAdeyabhAvaH 459 kSaNikaikAnte na maizyAdibhAvanAdvArA anAdyanantajIvasiddhiH nirvANaprAptiH 497 na sadRzAparAparotpattinibandhamaH ekatvAdi- vItarAgatvanirNayasya azakyatve sugate'pi vyavahAraH kathaM vItarAgatAnizcayaH na bhedaikAnte kArakajJApakasthitiH 463 | samagrAt kAraNAt kAryamavazyamanumeyamiti na nityaM brahma paramArthasat vItarAgatvanirNayaH zakya evaM 499 bhedaikAnte sarvavyavahAralopaH kAraNahetoH na svabhAve'ntarbhAvaH 501 brahmAdvaitanirAkaraNam avinAbhAvabalena kArya kAraNaM vA hetuH bhedAbhedAtmakameva tattvam na niraMzacitte upAdAnopAdeyavyavasthA jIvasya karma bhrAntinimittam 470 syAdvAdena vinA na vibhramasyApi siddhiH jIvakarmaNoranAdiH sambandhaH 471 zru tamavisaMvAdi pramANaM ca pariNAminyeva Atmani kartRtvabhoktatvAdi jyotirjJAnAvisaMvAdadarzanAt 506 ___ vyavasthA 473 karmabandhasya anumAnAt siddhiH na IzvarAdayaH sRSTinimittam 474 Asravasya anumAnAt siddhiH IzvarakAraNatAnirAsaH 475 karma acetanaM mUrtaM ca 508 na azarIrasyezvarasya icchAdayaH 477 na amUrtamadRSTaM karma 500 Izvare pariNAma vinA na kartRtvAdiH 479 na ca jyotirjJAnAdau indriyapratyakSAdipramANAnAM na IzvaraH sukhaduHkhAdinimittabhUtaH 480 sAmarthyam 509 krIDAvazAt sRSTikartRtve muktAtmano'pi na jJAnAntaravedyaM jJAnam zarIrAdi kuryAt na sAkAraM vijJAnam sthitvApravRttisaMsthAnavizeSAdayo / nApi parokSA zrutiH pramANam nityo vedo na pramANam dehAdInAmIzvaro heturiti vadato naiyAyikasya sarvajJaM vinA yathArthavedArthapratipattirna saMbhAvyA 512 svavacanavirodhaH vedo na svayamarthapratipAdakaH 513 na buddhyAdiguNocchedarUpo mokSaH / nApi dvijAnasau vedaH artha pratipAdayati 513 malakSayAt svarUpalAbho mokSaH nApi jaiminyAdInAM vItarAgatvam 514 buddhoktaM zUnyaM nirvANaM na yuktam 487 saugatenocyamAnaM zvamAMsabhakSaNaM kuto na vedArthaH 514 nacittasantAnanivRttiH nirvANam 488 na janmanA brAhmaNyam 514 nApinarAsravacittopattiH nivANam 489 | nApi saMskArAdinA brAhmaNyasiddhiH 189 na mithyAbhAvanAtaH nirvANam na karturasmaraNAdapauruSeyo vedaH | svarUpavikRtinivAraNArtha kaivalyaprA' durbhaNAdimattvarUpaM vaiziSTyaM zAstrAntare'pi 517 tapazcaraNAdiprayatnaH / 490 | na sampradAyAvicchedAdapi apauruSeyatvaM vedasya 518 sh khy hetavo'naikAntikAH 512 483 sh s For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ 520 / 552 viSayasUcI pR0 / pR0 anAditvAt prAmANye mlecchavyavahArAderapi sarvajJAbhAvasaMvittyanyathAnupapattyApi puruSAtiprAmANyam | zayaH sidhyati 546 sarvajJapraNItameva zAstraM pramANam 519 | karturasmaraNatvasya vedanAstikyavacasoravizeSaH 547 atItAnAgatayorapi jJAne pratibhAsaH sarvajJAbhAvajJAnArthamapi sarvajJatA apekSyate 549 iti zAstrasiddhiH saptamaH prastAvaH na zarIritvAt vaktRtvAdvA sarvajJAbhAvaH 549 na sAdhakabAdhakAbhAvAt sarvajJa saMzayo'pi 550 sarvajJe bAdhakasyaiva asaMbhavo na tu sAdhakasya 551 8 sarvazasiddhiH bAdhakanivRttiH sarvajJasattAmeva sAdhayati sarvajJatvasiddhiH 521 na sarvajJe saMzayo'pi samavAyavicAraH 523 ekAntavAdinAM mate tattvasvarUpasyAsaMbhaAvaraNAdavaizacaM jJAnasya 524 vAnna sarvajJatA 554 AvaraNAbhAve jJAnasya vaizayam 525 utpAdAdAditrayAtmakameva tattvam 554 jyotirjJAnAvisaMvAdAt sarvajJatvasiddhiH 526 utpattisvarUpam 555 sarvaviSayakajJAnAsaMbhave vedAdapi kutaH sthitisvarUpam 556 parokSArthajJAnam 527 vinAzasya vastusvarUpatA jJAnasya atizayatAratamyAt jalAdau gandhAdivat kacit vinAzasya sarvaviSayakatvasAdhanam 528 ____ anubhUtiH 559 na puruSanirapekSo vedaH pramANam na sannikarSaje jJAne sarvajJasaMbhAvanA 560 na pratyakSAdipramANAni sarvajJabAdhakAni na IzvarajJAnasya nityatvam 561 nApyabhAvaH sarvajJAbhAvasAdhakaH 531 na sambandhasambandhabalAdazeSArthajJAnam 562 sunirNItAsaMbhavadbAdhakatvAt sarvajJasiddhiH 532 na sannikarSajaM sarvajJajJAnam 563 'na nityatvAt zAstraM pramANam api tu sarvajJa- na adRSTavazAt manasa eva sarvajJAnotpattiH 565 puruSakRteH AramanaH sapradezatvasiddhiH 567 nAnumAnamAgamo vA sarvajJabAdhakaH AtmanaH svapradezastAdAtmyam 567 sarvajJasandehe anupalambho'pi na sidhyati 536 AtmamanasoH niraMzatvaikAnte na sannikarSAdiH 569 bAdhakAbhAvAt asti sarvajJaH yaugamate na sarvajJatvam doSavatkAraNAbhAvakapramANaviSayatvAt asti na sarvAthai H paramparAsambandhaH 572 sarvajJaH 538 na saugatamate sarvajJatA 573 atizayavattvAt jJAnasya sarvaviSayatA na svarUpavedanameva sarvajJatvam malahAneH tajjJAne vaizadyam AtmanaH pradezasiddhiH malahAniH kvacidatizayavatI / 540 AkAzasyApi paramArthata evaM pradezAH sarvajJatvAbhAve sarvatra sarvajJAbhAvasaMvittirapi na jJAnamAtmanaH svarUpam saMbhAvyA 540 pratibandhavizleSe jJAtuH sarvajJatvam dezakAlAdihetubhyo na sarvajJAbhAvasiddhiH / sarvajJasya karaNakramAtivartivijJAnam 580 akSaliGgAdhatItajJAnasiddhiH 542 na sAMkhyamate sarvajJatA na atizayavattvasya laGghanAdibhiH vyabhi- | na acetanapradhAnasya jJatvam cAraH .. 543 | na saMghAtaparArthatvAt puruSasiddhiH 584 garuDAdau yojanasahasroplavanaM saMbhAvyate 544 | sarvajJasiddhayu pasaMhAraH .. 5. na vacanaM rAgAdikAryam iti sarvazasiddhiH aSTamaH prastAvaH . . buddhikaraNapATavahetukatA vacanAnAm 545 534 3 580 58. 183 544 For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ pR0 625 588 590 595 635 siddhivinizcayaTIkA-dvitIyabhAgasya pR0 / 9 zabdasiddhiH sadRzapariNAmAtmakasAmAnyasiddhiH prajJAkaraguptoktapratibhAsamAtrasya nirAsaH 626 zabdaH pudgalaskandhaparyAyAtmakaH 588 na zabdavivartAtmakaM jagat na sAdRzyAdvinA anugatAkAraH pratibhAti 27 pudgalaskandhA eva zabdopAdAnam darzanapratyabhijJAnAdiparyAyAnuyAyI jIvaH 628 na vAyavIyaH zabdaH na bhinnA arthAH ekapratyavamarzasya hetavo'pi 629 zabdaH pudgalaparyAyaH na pratyakSAdanumAnAdvA tarkamantarA vyAptisiddhiH 629 593 na saMvRtyA vyAptisiddhiH pudgalapariNAmatve'pi zabdasya na cakSuSA grahaNam 594 zabdajJAnajJeyayorapi pAramArthikaH sambandhaH 611 sparzavattvAt paugalikatvaM zabdasya 594 svalakSaNe saGketAbhAvAt anekAntAtmanyarthe eva tIvramandAdipratyayaviSayatvAcca zabdasya saGketaH mUrtatvAt pudgalaH zabdaH yadi svalakSaNe na saGketaH tadA svalakSaNamajJeyameva skandhasya siddhiH 596 syAt na AkAzaguNaH zabdaH 599 nApi yasmAdutpadyate tasyaiva rUpamanukaroti AkAzaguNatve zabdasya nAsmadAdipratyakSatA __vijJAnam zabdajJAnendriyajJAnayoH ekArthaviSayatve'pi arthakriyAkaraNAt arthe eva saGketaH 638 pratibhAsamedaH 602 na bhAvino maraNasya ariSTAdiH kAryam 639 na zabdajJAnaM sAmAnyamAtraviSayakam 603 dezAntare yathA svamAntikaM zarIraM pUrvasuptazarIrAt na sAmAnyam anyApohAtmakam / 604 ___ tathA zabdo'pi na svalakSaNeSu AropyamANaM sAmAnyam api tu sadasadAtmani pratyakSavat smRtipratyabhijJAnAvAstavam dayo'pi pramANam 641 sAmAnyasyAvastutve na zabdAnumAnAbhyAM pravRttiH 607 vivakSAmAtravAcakatve zabdAnAM na satyAnRtana pratyakSameva asAdhAraNaviSayam . 609 vyavasthA / 642 upAdhitadvatormedAbhedau 610 jJAnAvaraNodayAt girAM mithyArthatvam 643 na sAMkhyAbhimata upAdhitadvatorabhedaH zabdArthayoH vAcyavAcakasambandhaH svataH siddhaH 144 na nirvikalpakameva pratyakSaM svalakSaNa saGketApekSayA zabdAnAmarthabhedaH / 646 viSayam 'dArAH SaNNagarI' ityAdiSu saGketApekSayA na zabdAdarthapratItau indriyasaMhatevaiphalyam 613 vacanabhedaH 646 akSa-jJAnavat zabdajJAnAnAM paramArthaviSayatvam 614 evakArasya ayogAnyayogAtyantAyogAH svApaprabodhavat svahetuphalasantAnaH 614 __arthAH 647 na adarzanAt svApe caitanyAbhAvaH evakArAprayoge'pi tadarthoM gamyate svApe apratyakSasyApi AtmanaH prabodhe pratyakSatA 617 'pakSadharmastadaMzena' ityatra na ayogavyavacchedo nApohagocaratvaM zabdAnAm 618 yuktaH 649 zabdasyApi paramArthaviSayatvam 619 'sajAtIya eva san' iti anyayogavyavacchedo'zabdasya arthA'viSayatve vibhramaikAnta eva syAt 619 pyayuktaH vivakSAmAtravAcitve ca kutaH satyAnRta- atyantAyogavicAraH 651 vyavasthA jayaparAjayavyavasthA vA 619 vivakSAmAtravAcakatve dUSaNAni 652 na vivakSAyAH paramparayA arthapratibandhaH 621 zabdazaktyaiva vAcakatvaniyamaH 652 zabdAt vivakSApratipattau arthe pravRttirna syAt 622 | sphoTavicAraH 654 vastutaH sadRzapariNAmAtmakameva sAmAnyam | na varNAdisphoTasya dhvanayo vyakSikAH na ekapratyavamarzAt dhiyAmabhedaH 624 / na ca nityo vyApI sphoTaH pratItigamyaH '657 615 647 For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ na dhvanibhyo bhinnaH sphoTo vAcakaH saugatamate bahirarthavAda-nirAkArajJAnavAda-zUnyavAdAdayaH vipratipattisahitAH bauddhaiH idaM jagat vipralabdham iti zabdasiddhirnavamaH prastAvaH 10 arthanayasiddhiH nayalakSaNam dravyArthika paryAyArthikabhedena dvedhA nayaH RjusUtrAntAH catvAro'rthanayAH zeSAH zabdAdayaH zabdanayAH jJAnaM pramANam pramANanayairarthAdhigamaH jJAne prAmANyam niyataM jJAnaM tu apramANe'pi bhavati jAgracittaprabodhayorupAdAnopAdeyabhAvaH mAnasapratyakSavicAraH yo jJAturabhiprAyaH saMgrahanayanirUpaNam 'prAgabhAvAdicatuSTayapratIteH na sanmAtrameva tattvam' ityAzaGkAnirAkaraNam saMgrahAbhAsavicAraH saMgrahAbhiprAyeNa bauddhamata dUSaNam viSayasUcI pR0 659 | saMgrahAbhAsasya vyavahAreNa dUSaNam nApi sarvathA avAcyaM tattvam 660 661 ekAntabhedAbhedayoH na santAnasamudAyAdiH RjusUtranayavicAraH RjusUtranayoktabhedasya sApekSatayA upAdAnopAdeyabhAvaH 662 662 662 662 11 zabdanayasiddhiH 663 | paugalikaH mUrto'nityazca zabdaH 663 na AkAzaguNaH zabdaH na utpattideza eva gRhyate zabdaH nanityaH zabdaH dhvanibhirabhivyajyate 664 664 665 | ekamanekAkAram 666 sphoTavicAraH 666 680 681 682 saugatamataM RjusUtrAbhAsaH 690 na anekAnte virodhAdidoSAH sApekSANAM nayatvam anyathA durNayatvam 691 iti arthanayasiddhiH dazamaH prastAvaH 693 anekAntAtmakameva tattvaM vicAragocaram S pR0 683 684 na dhvanibhiH sphoTAbhivyaktiH 667 nityatve kSaNikatve ca buddhyasaMcAradoSaH 667 hetuphalayostAdAtmye na ubhayaikAntAdidoSAH nityakSaNikakatattvArthayorna pravRttyAdiH 668 pramANAtmakatve'pi nayaH pramANaprabhavaH mUlanayau dravyaparyAyArthikau nirapekSA nayA mithyA sApekSAH samyakU dravyArthike paryAyAH guNIbhUtAH paryAyArthike dravyaM guNIbhUtam sarvathA avadhAraNaM mithyA, etadeva durNayatvam zuddhadravyArthikamate sanmAtraM dravyam na rUpAdayaH 669 dravyArthikAbhAsavicAraH 670 708 vaizeSikamataM dravyArthikAbhAsaH 670 na sarvagataH zabdaH 710 na bhinna sAmAnyavazAdanugatapratyayaH 672 710 711 674 na sattAsAmAnyaM samavAyavazAt satpratyayakAri 673 satAM sattAsamavAyaH asatAM vA ? sAMkhyAbhimata-naigamAbhAsanirUpaNam tridaNDimatamekadaNDimataM ca naigamAbhAsaH harSaviSAdAdyanekAkAraM caitanyam 674 pratyekaM vyaJjakaniyame kalakalazrutyabhAvaH vyaJjakavyApAre nAvazyaM vyaGgyasya upasthitiH bauddhAnAmapi mate'pi na pratiniyatazabdazrutiH 711 yathA pratyakSaM nIlAdau vikalpamutpAdayati na 675 kSaNakSayAdau tathA pratiniyatazabdazrutiH 675 | 'sAkalyena zabdarAzau gRhIte'pi yasya vyavasAyaH 676 sa eva zrUyate' iti matasya pratividhAnam 714 vaizeSikamatamapi naigamAbhAsaH 677 na pratyakSasya vikalpajanakatA 715 715 svayaM vyavasAyAtmakameva pratyakSam 715 na. bauddha ena sphoTavAdI nirAkartuM zakyaH na jainamate zabdasya pudgalAtmakatve tadabhinnasya rUpAderapi zrotreNa grahaNam 685 686 For Personal & Private Use Only 680 689 701 . 702 704 705 705 706 668 | mImAMsakAbhimatazabdanityatvasya khaNDanam 707 668 na dhvanibhyaH zabdAbhivyaktiH 708 samAnendriyagrAhyANAM na pratiniyatavyaJjaka vyaGgyatvam 693 695 695 695 699 713 716 J Page #15 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkA-dvitIyabhAgasya 731 719 724 741 na pudgalasyaikatve'pi zeSendriyANAM vaiphalyam 717 | itthambhUtanayasvarUpam udbhUtAnudbhUtavRttitvAt kacideva iti zabdanayasiddhiH ekAdazamaH prastAvaH kasyacid guNasyAbhivyaktiH pratiniyatazaktitvAt pratiniyatendriyaiH prati 12 nikSepasiddhiH niyataguNopalambhaH nikSepalakSaNam vicitratvAt pariNAmavRttaH kenacit kasyacit prastutavyAkaraNaM nikSepaprayojanam guNasyopalabdhiH | nAmasthApanAdibhedAt caturdhA nikSepaH / 739 na sadRzapariNAmalakSaNaM sAmAnya pratiSedadhuM nAmanikSepalakSaNam 739 zakyam 722 nAmno vyastasamastaekAnekajIvAjIvaviSayatvana sAmAnyasya abhilApyatvAt avastutvam 722 vivecanam sthApanAyAH lakSaNam 741 svalakSaNasya abhidheyatvam sadbhAvasthApanA-asadbhAvasthApanayoH svarUpam 741 na svalakSaNasya nizcayavikalpAviSayatvam sadRzapariNAmAtmakasAmAnyasya pratyakSagrAhyatA 725 dravyanikSesya lakSaNam yamalakayoH sAdRzyaM vyavasAyAtmakapratyakSataH bhAvanikSepasya svarUpam bhAvanikSepaH paryAyArthikanayaviSayaH pratIyate na sArUpyAdivazAdarthagrahaNam nAmasthApanAdravyANi dravyArthikasya 727 dravyasya zuddhasya azuddhasya ca pratibhAsaH 742 tajanmasArUpyatadadhyavasAyAnAM vyabhicA na kSaNikasvalakSaNasya pratibhAsaH 742 ritA nApi vijJaptimAtramadvayaM tattvam 743 buddhiH svayogyatAvazAt pratiniyatArthaviSayA na na zabdavikalpayoH anyApohamAtraviSayatA 744 - sArUpyAdeH 729 na nirvikalpAt nirNayAsmikA siddhiH 'sAmAnyasyAvastutvAt zabdajJAnasya nirviSaya- . | nAvastuviSayAdvikalpAdapi siddhiH tvam' iti saugatamatasamAlocanam 720 na pratibhAsAdvaitamAtraM tattvam na nirvikalpasya avisaMvAditvam 730 | svApaprabodhAdau abhinnaH saMvidAtmA pratIyo .47 730 na nirvikalpakaM nizcayApekSaM svalakSaNe pramANam 731 | svApadazAyAmapi jJAnasattA na vikalpajananAt nirvikalpasya prAmANyam 732 vyavahAranaya-nikSepanirUpaNam 749 savikalpakameva avisaMvAdi pramANaM ca 733 arthakriyAdivyavahAro na nitye nApi kSaNakSaye 750 na savikalpamanojJAnaM vyavasAyAtmakam 733 dravyaparyAyayorbhedAbhedAkAnte na vyavahAraH api pratyakSAdanumAnAcca syAdvAdasiddhiH ... 734 ___tu kathaJcittAdAtmya evaM 750 nirvikalpakasyAsatkalpatvAt svalakSaNasya zabdAdinayAnAM nikSepAH ajJeyatvam 734 | iti nikSepasiddhiH dvAdazamaH prastAvaH 751 tattvaM kathaJcideva avAcyam zabdanayalakSaNam 736 dAtuH prazastiH abhirUDhanayalakSaNam 736 | lekhakaprazastiH WW . 727 745 752 752 For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAH dvitIyo bhAgaH For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ [SaSThaH prastAvaH] [6 hetulakSaNasiddhiH] atha svaireva vipazcidbhiH hetoH vinizcitatvAt iha punarapi kimarthaM vinizcIyate iti cet ; atrAha-[he] ya ityAdi / [ heyAdeyavivekakAhalakhalo bAlaH pralabdhAkulaH, prAyo nAlamalaM prabodhumamalAlIDhaM padaM svAminaH / svIkurvanmalinIkaroti vitathaikAntairna tat kevalam , zapati krozati sAdhuzAsina iti vyaktaM vivekSyAmahe // 1 // bAla iva svabhAdhva svabhAvato vaimukhyAt paraH saugatAdiH bAlaH anena saMhajaM mohamasya darzayati / kiMbhUtaH ? ityAha-heyam pakSadharmatvAdikam Adeyam anyathAnupapannatvaM tayoH viveko vivecanam mithaH pRthakkaraNam tatra kAhalazcAsau khalazca sa kAhalaH (kAhalakhalaH) kAhalakAtaH (katvataH) tadvivekaklezabhIruH / khalaH zataH (khalatvataH) tadvi- 10 vekam anyena pratipAdyamAno'pi svAyam (svayam) apratipadyamAnaHpUrvaH (napUrvaH) te prAyeNa bAhulyena pralabdho vaJcitazcAsau Akulazca ityanena AbhisaMskArikaM darzayanti / sa kim ? ityAha-nAlaM zaktaH alam atyarthaM manAk samartha ityarthaH *"avinAbhAvaniyamAd" [hetubi0 zlo0 1] iti vacanAt / kiM kartum nAlam ? ityatrAha-prabodadhu jJAtum / kim ? ityAha-padam adhikArAt hetuM 'padyate gamyate anena anumeyo'rthaH' iti [299kha] 15 vyutptteH| nanu sadoSaM tat , atastadaparijJAnamadoSAya iti cet ; atrAha-amalAlIDham amalaiH gaNadharaprabhRtibhiH AlIDham AsvAditam / nahi te sadoSamAlihanti amalatvahAniH (neH) / kasya tat ? ityatrAha-svA mi naH pAtra ke za ri Na ityeke / kuta etat ? tene tadviSaya ni la kSa (1) 'svabhAvAdhva' iti vyarthamantra / (2) naisargikaM mithyAtvam / (3) khalatvAt / (1) kAraNena / (5) paropadezajaM mithyAtvam / (6) "pakSadharmastadaMzena vyApto hetusvidhaiva sH| avinAbhAvaniyamAt hetvAbhAsAstato'pare ||"-hetubi0 zlo0 1 / pra0 vA0 3 / 3 / (7) tIrthakarasya / (8) vyAkhyAkArAH / tulanA-"nedaM svabuddhikalpitam api tu parAgamasiddhamityupadarzayitukAmo bhAvatsImandharasvAmitArthakaradevasamavasaraNAt gaNadharadevaprasAdAdAsAditaM devyA padmAvatyA yadAnIya pAtrakesarisvAmine samarpitamanyathAnupapattivArtikaM tadAha-anyathAnupapannatvaM..."-nyAyavi0vi0 dvi0 pR0 177 / "hetulakSaNaM vArtikakAreNaivamuktam-anyathAnupapannatvaM . "-ta0 zlo0 pR. 205 / pramANapa0 pR0 72 / jainatarkavA0 pR. 135 / sUtrakR0 TI0 pR0 225 / pra. mI0 pR040 / "anyathetyAdinA pAtrasvAmimatamAzaGkate."nAnyathAnupapannatvaM ... anyathAnupapannatvaM ..."-sanmati0 TI0 pR. 560 / nyAyadI0 pR. 32 / "taduktaM pAtrasvAminA -anyathAnupapannatvaM..."-syA0 ratnA0 pR. 521 / "anyathA'sambhavo jJAto yatra tatra trayeNa kim |"prmaannsN0 pR0 104 / "taduktam-anyathAnupapannatvaM..."-pra. vA0svavR0TI0 pR. 9 / (9) paatrkeshrinnaa| For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ 372 - siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH Na ka da rtha na m uttarabhASyaM yataH kRtamiti cet ; nanvevaM sI ma ndha ra bha DA ra ka sya azeSArthasAkSAtkAriNaH tIrthakarasya syAt / tenaM hi prathamam *"anyathAnupapannatvaM yatra tatra trayeNa kim / nAnyathAnupapannatvaM yatra tatra trayeNa kim // " 5 ityetat kRtam / kathamidamavagamyate iti cet ? pAtra ke za ri NA 'tri lakSa Na ka da rtha naM kRtamiti kathamavagamyate iti samAnam ? 'AcAryaprasiddhaH' ityapi samAnamubhayatra / kathA ca mahatI suprsiddhaa| tasya tatkRtatve pramANamANye (pramANAbhAve) tatprasiddhau kaH samAzvAsaH ? tadarthaM karaNAt tasyeti cet ; tarhi sarva zAstraM tadavi[bhidheyaM ca ata eva ziSyANAmeva na 'tatkRtam' iti vyapadizyeta / pAtra ke sa ri No'pi vA na bhavet ; tenApi anyArthaM tatkaraNAt tenApya10 nyArthamiti na kasyacit syAt / / anena 'tadviSayaprabandhakAraNAt pAtra ke sa ri NaH tad' iti cintitam ; mUlasUtrakAreNa "kasyacid vyapadezAbhAvaprasaGgAt / tasmAt sAkalyena sAkSAtkRtya upadizata eva ayaM bhagavataH tIrthakarasya hetuH iti nizcIyate / etacca amalAlIDhatve kAraNamuktam / nanu tenApi tadaGgIkriyate sAdhyAbhAve niyamena sAdhanAbhAvasyopagamAt , tat kimucyate 15 bAlaM (nAlaM) prabodadhumiti ? [300ka] atrAha-svIkurvan 'bAlaH padam' iti ca anuvartate / malinIkaroti amalaM karoti / kaiH ? ityAha-vitathaikAntaH pakSadharma eva sapakSe sanneva ityAdayo pi tathA (vitathA) mRSA ekAntAH taiH iti / nirmalaM samalaM vidhAya pratipadyamAnaH tatpratipadyate dvicandradarzI [va] candramasamiti manyate / anena bAlatvaM heyAdevavivekakAla (kAhala)vipralambhatvaJcopadarzayati / / saMprati tatkhalapalabdhAkulatAM darzayannAha-na kevalam ityAdi / na kevalaM tat malinIkaroti kintu krozatyapi / / kAn ? ityatrAha-sAdhuzAsinaH dRSTeSTAviruddhaprativacanapraNetRn / 'svAminaH' ityetat jJAta (jAta tA) vibhaktivacanapariNAmam iha saMbadhyate / *"etenaiva yadahIkAH" [pra0 vA0 3 / 180] 'ityAdi vacanAt zapati ityavagamyate / tatkhalavipralabdhA kula eva tAn zapati nAnyaH iti hetoH vyaktaM vizadaM yathA bhavati tat padaM tathA vive. 25 zyAmahe / kiM tasya padaM kena vAcyaM vyaktaM kariSyate iti ? atrAha-pakSa ityAdi / ["pakSadharmastadaMzena vyApto'pyeti hetutAm / anyathAnupapanno'yaM na cettarkeNa lakSyate // 2 // (1) sImandhareNa / (2) etannAmakaM zAstram / (3) ArAdhanAkathAkoze / (4) anyathAnupapattizlokasya / (5) sImandharakRtatve / (6) pAtrakezarikRtamiti prsiddhau| (7) pAtrakezaryartham / (8) svaziSyArtham / (9) vyAkhyAna / (10) sUtrasya / (11) "kimapyayuktamAkulam / pralapanti pratikSiptaM tadapyekAntasaMbhavAt // " iti zeSaH / (12) tulanA-"pakSadharmastadaMzena vyApto hetuH..."-hetubi0shlo01| For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ 62] hetulakSaNam 373 svArthAnumAne 'jijJAsitavizeSo dharmI pakSaH / parArthAnumAne punaH jijJApayiSitavizeSaH svanizcayavadanyeSAM nizcayotpAdanAya pkssprigrhaat| satyAJca parasya jijJAsAyAM tatpratipAdayiSoH pakSavyapadezo vaktrabhiprAyasyaiva pratyAsatteH parArthavyapadezavat / tAdRzapakSasya nirupacaritasya dharmaH tadaMzena ca vyAptaH / nirupacaritasva taidaMzaH taddhamastadekadeza iti, paikSazabdena samudAyavacanAt / pakSo dharmItyupacAre taddharmatApi na siddhA / nahi tatra 5 taddharmaH sAdhayitumiSTaH tathA ca sarvaH sarvadharmA syAt icchAyA niraGa kuzatvAt / tadanirAkRtau sAdhayitumiSTaH taddharmaH iti sandehaH syAt , anyathA hetuvacanAnarthakyAt / sandigdhadharmaNaH pakSadharmatve kathaM tatropacaritapakSavyapadezaH sandigdhaM dharmamicchan hetorasiddhimAzaGa kyeta ? yato'yaM upacAramAzrayet / yadi punaH upacaritapakSasya dharmiNaH asandigdhena vyApto hetuH; zabdasya nityatve kRtakatvAdirapi sattvaprameyatvAdinA vyApto hetuH syAt na taddharmiNA / 10 na ca svayamekadezopacAravRtteH punaH sarvanAmnA parAmRzya samudAyazabdasya samudAyavRttirayuktA, yataH pakSazabdena samudAyasyAvacanAt dharmiNa eva vacanAt tadaMzavat taddharmo na tadekadezaH iti guMktaM syAt yathA grAmasya tadekadezasthito'hamadrAkSamiti / tadetat mukhyazabdArthalaGghanaM gaGgAsnAnabhayAt karkaTIbhakSaNanyAyamanusarati tatra va doSAt / vyAptiApakasya tatra bhAva eva vyApyasya vA tatra va bhAvaH tatra anyathAnupapattireva nAnyat rUpam / 15 na cet ; kiM kasya vyApyaM vyApakaM ca ? kAraNaM kAryasya svabhAvo bhAvasya cet / kSaNikakAraNasya kAryakAlamaprApnuvataH kathaM vyAptirnAma ? tatsvabhAvayozca bhedaikAnte kiM kena vyApyate ? vyavahatrabhiprAyavazAt tattvamasamIkSya tAdAtmyatadutpattivyavasthAyAM sa pramANAntaraM prasajyeta avisaMvAdakatvAt / visaMvAditve tadAzrayaNamaprekSAkAritvaM prakRtAnupayogAt / tadetasmin pratibandhaniyame kathaM candrAderarvAgbhAgadarzanAt parabhAgo'numIyeta ? 20 nAnayoH kAryakAraNabhAvaH sahaiva bhAvAt / na ca tAdAtmyam ; lakSaNabhedAt alam anyathAnupapatteranavadyamanumAnam / kiM punaranyathopapadyate ? na vai bhAvAH paryanuyogamahenti ? tAdAtmye kiM punaH kAraNaM vRkSasvabhAvA ziMzapA, dhUmo'gnikAryamatiprasaGgAt atrApi tadevottaram / anena heto rUpaM tadgrAhakaM pramANam , tadanabhyupagame tadA satAM (tadasattAM) ca darzayati / pakSaH 25 (1) "anumeyo'na jijJAsitavizeSo dharmI |"-nyaayvi0 2 / 6 / (2) tulanA-"navAcAryasya pakSavacanamabhimatameva / yadAha-sva nizcayavadanyeSAM nizcayotpAdanecchayA / pakSadharmatvasambandhasAdhyoktaranyavarjanam ||"-pr0vaartikaal. pR0 487 / "svanizcayavadanyeSAM nizcayotpAdana budhaiH / parArtha mAnamAkhyAtaM vAkyaM tadupacArataH ||"-nyaayaavtaa0 zlo0 10 / (3)"tadaMzo hi taddharma eva"-hetubi0 pR0 53 / (4) "pakSo dharmI avayave samudAyopacArAt'-hetubi0 pR. 52 / (5) "tadA hi vakturabhiprAyavazAnna tadekadezaH tadaMzaH pakSazabdena samudAyAvacanAt |"-pr. vA0 svavR0 pR0 16 / (6) "tasya vyAptirhi vyApakasya tatra bhAva eva / vyApyasya vA tatraiva bhAvaH |"-hetubi0 pR0 53 / (7) tulanA-"candrAdejalacandrAdipratipattistathA'numA |"-lghii0 zlo0 13 / "sAsnAviSANayorevaM candrArvAparabhAgayoH / " -nyAyavi0 21171 / For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhi: vakSyamANalakSaNaH / api zabdaH pratyekamabhisambadhyate / dharmo'pi, api zabdAt pakSadharmo'pi ayaM zaMbde sattvAdiH zakaTodaye' kRttikodayaH pratyakSapratIyamAno hetutAM gamakatvevetiM (katvam eti) tathA tadaMzena vyApto'pi / atrApi apizabdAt tenAvyApto'pi tAm eti / ta [de] - vodAharaNam - anityaH zabdaH sattvAt ghaTavat zrAvaNatvAdvA iti / tadaMzapadam atraiva vRttau nirUpa5 ya / [ 300kha] kiMbhUtastAm eti ? ityatrAha - anyathA sAdhyAbhAvaprakAreNa anupapannaH / kiM sarvo'pi sa tathAvidhaH tAmeti ? na; ityAha- lakSyate nizcIyate / anyathAnupapanno'yaM cet yadi / kena ? ityAha - tarkeNa / asyAnabhyupagame doSamAha - na cedam (cet) anyathAnupapanno na hetutAmeti, anyathA sa zyAmaH tatputratvAt ityAdirapi Agacchet / tathA paramArthato'nyathAnupapanno'pi na cet tarkeNa anyathAnupapanno'yam iti na lakSyate hetu10 tAm eti itarathA kvacid dhUmadarzanAt nAlikerIpAdAgatasya agnipratipattiH syAt / athavA tarkeNa lakSyate ced anyathAnupapanno'yaM nainu hetutAmeti kintu tyeveti / kArikAM vyAcaSTe svArtha ityAdinA | svArthaM yad anumAnaM tatra dharmI pakSaH / kiMbhUtaH ? jijJAsitavizeSaH / parasmai padArtha (parArtha) yad anumAnaM tatra punaH iti pakSAntarasUcane jijJApayiSitavizeSo dharmI 'pakSa:' ityanuvartate / kuta etat ? ityatrAha - svanizcayaM ced (yat) 15 ityAdi / ica (sva) ityanena pratipAdakaH parAmRzyate / tasya nizcayaH anumeyapratipattiH tena tulyaM varttate iti tadvad anyeSAM pratipAdyAnAm nizcayotpAdanAya anumeyapratItijananAya pakSaparigrahAt pratipAdakasya kAraNAt jijJApayiSitavizeSaH sa ityucyate / yatra hi prati asiddho dharmaH pratipAdayitumiSTo bhavati sa eva tathocyate / 20 374 nanu svanizcayavadanyeSAM nizcayotpAdanAya pakSaparigrahe'pi yadi pratipAdyAbhimatasya tatra dharmajijJAsA nAsti [ 301 ka] kathamasau jijJApayiSitavizeSaH ? tatra vizeSaM jJAtum icchantaM pratipAdayitumiSTavizeSaH jijJApayiSita vizeSa ityucyate iti cet ; atrAha - satyAM ca ityAdi / satyAmeva parasya pratipAdyasya jijJAsAyAM jijJApayiSitavizeSo dharmI pakSa ucyate / nanu tatra tasya yadi jijJAsA' [syA ] tarhi yathA svArthe anumAne tadvata eva pakSavyapadezaH tathA parArthe'pi parasya tadvataH tadvyapadeza iti tadguNadoSAbhyAM parasyaiva sambandho na prati25 pAdakasyeti cet ; atrAha - vaktrabhiprAyasyaiva ityAdi / 'satyAM ca' ityAdi anuvarttate / tato'yamarthaH-satyAmapi parasya jijJAsAyAM tat apratItArthaM pratipAdayiSoH pratipAdakasya ityarthaH / pakSeNa vyapadezaH pakSavyapadezaH tasya sa pakSa iti yAvat netarasya / kutaH ? ityatrAha - vaktuH pratipAdakasya yo'bhiprAyaH tadapratItArthapratipAdanAbhisandhiH tasyaiva na itarAbhiprAyasya pratyAsatteH kAraNAt / tathAhi--prathamaM parasya tattvabubhutsA tadanantaraM tannivedanaM punaH pratipAdakasya tatprati30 pAdanAbhiprAyaH pakSaparigrahazca iti pakSaparigrahaM prati vaktrabhiprAyasya pratyAsattiH / [ ubha ] yatra "sAdhitaM nidarzanamAha-parArthavyapadezavad iti / (1) zabdAnityatve sAdhye / (2) sAdhye / (3) 'nanu' iti vitarke / ( 4 ) jijJAsAvataH / ( 5 ) jijJAsAvataH ! (6) pratipAdyasyaiva / (7) prasiddhamityarthaH / For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ 6 / 2] hetulakSaNam 375 evaM pakSasya lakSaNaM pratipAdya prayogaM darzayannAha-tAdRzasya uktarUpasya pakSasya dharmaH tadAzritatvAt / atra pUrvAparAvadhAraNaniyamacintA na kRtA ubhayatrApi doSAbhAvasya nirUpayiSyamANatvAt / 'hetuH' iti sambandhaH / kiMbhUtaH ? vyAptaH iti / tatra vyAptiyogAd [301 kha vyApta ucyate / vyAptizca vyaapyvyaapkobhygtaa| vyApyagatA tatraiva tatra (tasya) bhAvaH, vyApakagatA tatra bhAva evaM vyApakasya iti / kena ? ityAha-tade daMzena (tadaMzena) tacchabdena 5 [pakSaH] parAmRzyate / yadyapi ca zAbdyA vRttyA pakSasya dharmavizeSaNatayA aprAdhAnyaM tathApi ArthanyAyAnusAri tasya' prAdhAnyaM tadAzritatvAd dharmasya iti / tasya aMzena avayavena / anena sarveNa pakSadharma-"anvaya-vyatirekalakSaNaM rUpatrayamasya drshyti| kiMbhUtasya ? ityatrAha-nirupacaritasya mukhyasya ityrthH| tadaMzapadaM vyAcaSTe-tasya pakSasya aMzaH tadaMzaH / aMzaparyAyam Aha-taddharmaH / punarapi 10 tadantaramAha-tadekadeza iti / / nanu yadi dharmaH ; na tadvezaH (tadaMzaH) tdvyvH| sa cet ; na tddhrmH| taddharmazca] tadekadezazca iti parasparaviruddhametata, 'tyorbhedaat| ata eva dharma kI rti nA "uktam-*"taddharmo na tadekadezaH" [hetubi0 TI0 pR0 15] iti cet ; naitatsAram ; dharmaikadezayoH bhedAbhAvAbhiprAyeNa evaM vacanAt / bhedA'bhedAtmake hi jJeye bhedAH kadAcid dharmazabdena kadAcid aMzazabdena 15 kadAcid ekadezazabdena bhedazabdena paryAyazabdena anena bodhyante (anyena vocyante), tadAtmake jJeya iti dravyaparyAyAtmA'rthaH iti vastubhUtAM (ta)dharmAdhiSThAnaM bhAvaH ityAdi vyvhaardrshnaat| "kItiH punaH *"ko'nyo na dRSTo bhAgaH syAt" [pr0vaa03|44] iti *"dRSTa eva akhilo guNaH" [pra0vA0 3 / 42] iti *"dharmadharmitayA" [pra0vA0svavR0pR024] iti ca vadanneva dhamaikadezayoH bhedaM svavacanaviruddhaM vadantIti (vadatIti) darzayitumidamuktam-taddharmaH tadekadeza iti| 20 samudAyapakSaikadezasya [302 ka] upacaritapradezasya dharmiNa ekadeza iti cet ; atrAha-pakSazabdena samudAyavacanAt / nirUpitametat / __ evaM tAvat parapratipAdya sati mukhye kiM gauNakalpanayA iti vA ti ka-he" tu bi ndu zA stre upacaritaM "paropacaritaM paropadarzitaM pakSaM dUSayitum upadarzayannAha-pakSo dharmI ityAdi / (1) "vyAptirhi vyApakasya tatra bhAva eva, vyApyasya vA tatraiva bhaavH|"-hetubi0 pR0 53 / (2) vyApake sAdhye satyeva, na tu vyApakAbhAve / (3) vyApyasya / (4) vyApye sati / (5) sadbhAva eva na tu kadAcidapyabhAva iti / (6) vyAkaraNAnusArisamAsena / (7) 'pakSadharma' ityatra / (8) pakSasya / (9) pakSAzritatvAt / (10)"etena anvayo vyatireko vA pakSadharmazca yathAsvaM pramANena nizcita uktaH / " hetubi0 pR0 53 / (11) sapakSasattvam / (12) asapakSe'sattvam , vipkssaadvyaavRttirityrthH| (13) na tadaMzapadasya 'tadavayavaH' ityarthaH syAt / (14) yadi tadaMzapadena avayavaH parigRhyate tarhi / (15) sa avayavaH taddharmapadena na vaktuM zakyate ityarthaH / (16) dhrm-avyvyoH| (17) tulanA-"tacchabdena pakSaH parAmRzyate na dhrmH| dharmasya dharmAsaMbhavAt / aMzazca dharmo naikdeshH| [pakSazabdena dharmimAtravacanAt na tadaMzaH tasya eka] dezAbhAvAditi |"-hetubi0 TI0 pR0 17 / (18) dhrmkiirtiH| (19) "dharmadharmitayA bhedo buddhyAkArakRtaH |"-pr. vA. svvR0| (20) pramANavA0 svavR0 pR0 12 / (21) "pakSo dharmI avayave samudAyopacArAt"-hetubi0 pR0 52 / (22) 'paropacarita' iti dviAlAkhatam / For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ 376 siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhi: pakSo dharmI ityevam upacAre dharmadharmisamudAyaM (ye) vA avinAbhAvataH pakSadharmasya tadekadeze dharmiNi ekadezAbhAvena paramArthato'dhyArope aGgIkriyamANe / kim ? ityAha- tad ityAdi / sa sAdhyo dharmo yasya tasya bhAvaH taddharmatA sApi na siddhA iti / 'dharmiNaH' iti [tA' ] vibhaktipariNAmena sambandhaH / apizabdAt na kevalaM tadekadezatA na sidhyati / yathaiva hi niraMzasya dharmiNo na eka5 dezasaMbhavaH svayaM samudAyaprasaGgAt tathA [na] taddharmasyApi saMbhavaH, dharmadharmirUpasamudAyaprApteranivAraNAt / kathamanyathA *" prayogakAle dharmadharmisamudAyaH pakSaH" ityucyate ' iti manyate / nanu dharmadekade (dharmaH tadekadezaH ) kathamucyate na kevalaM tadekadezatA api tu taddharmatA na sidhyediti ; satyam ; naivaM vaktavyaM parApekSayA tUktam / satyam ekadezavat tatra vastuno dharmo'pi na saMbhavati, sAdhayituM tatreSTi (m ) iti cet; atrAha - nahi ityAdi / natra (na) khalu 10 tatra niraMze dharmiNi sAdhayitum iSTaH taddharmaH tasya dharmiNo dharmaH / nahi puruSecchAvazAd bhAvo'nyathA bhavati, tadekadezatA anyathA astu iti manyate / dUSaNAntaraM darzayannAha - - tathA ca ityAdi / tathA tena 'tatra sAdhayitum iSTaH taddharmaH' ityanena ca prakAreNa sarvo nIlAdiH arthaH sarvadharmA sarvaH [302 kha] pItatvAdiko dharmo yasya iti sa taddharmA syAt iti / nanu yathA zabde nityatvaM sAdhayituM jano vAJchati naivaM nIlAdau pItatvAdikam, ato'yama15 doSaH iti cet ; niraGkuzatvAt nivArakAbhAvAt / kasyAH ? ityAha- icchAyAH 'kAkakokilakulAdikaM pItaM sattvAt kanakavat' iti sAdhayato nivArakAbhAvAt / nanu pakSabAdhakaM tasyAH, yatra tu tannAsti tatra sAdhayitum iSTaH taddharmaH iti cet; atrAha - tadanirAkRtau tasya sAdhayitum iSTasya dharmasya pratyakSAdinA'nirAkRtau anirAkaraNe 'sAdhayitum iSTaH taddharmaH' ityaGgIkriyamANAyAM sandehaH syAt 'tadanirAkRtau' iti sambandhaH / evaM 20 manyate - 'anityaH zabdaH sattvAt ghaTavat' ityAdAvapi tadicchAkAla eva nahi tadanirAkRtiH avasIyate, anavasitatve na lakSaNamiti / tadsandehe dUSaNamAha- anyathA anyena tadanirAkRtasandehaprakAreNa hetuvacanAnarthakyAt hetoH sandehaH syAt iti padaghaTanAt / tathAhi -tatra dharmiNi sAdhyavinizcayAt tadanirAkRtinizcaye na sandehanivRttiH hetUpanyAsAcca prAgeva tadvinizcaye kiM teneti ? 25 syAnmatam - na sAdhyavinizcayAt tatsandehavinivRttiH, vinizcayo'pi ta ( na ) tatra pratibaddhaliGgadarzanAditi; tanna sAram; yata evaM vai paramArthataH taddharmaH, itarathA na tatpratibaddhaliGgasya tatra darzanam / na ca niraMze tadupapannam, na punaH sAdhayitum iSTa eva taddharmaH / na vai sadhUmaH pradezaH syA (sA) gnimanicchantaM pratya [nya ] thA bhavatIchannaM (ti, icchantaM ) prati sAgnirbhavati ii nyAyo'sti / na ca niraMzaM nAma [ 303ka] kiMvA na ( kiMcana' iti ) nirUpitaM nirUpayiSyate cAtraiva / (1) SaSThI / ( 2 ) " tatra hetulakSaNe nizcetavye dharmI anumeyaH, anyatra tu sAdhyapratipattikAle samudAyo'numeyaH / vyAptinizcayakAle tu dharmo'numeya :- nyAyabi0TI0 pR0 97 / (3) niraMzasya / ( 4 ) icchAyAH / (5) sAdhyanizcaye / ( 6 ) hetunA / (7) vastu / For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ 6 / 2 ] tulakSaNam 377 syAdetat [na] tatra bAdhito nizcito vA api tu sandigdhaH taddharmaH iti cet; atrAhatatra dharmiNi upacaritapakSaH (kSa) vyapadeza (zaH ) sandigdhaM dharmamicchan katham asiddham AzaGkayeta / kasya ? ityAha- hetoH iti, naiva AzaGketa / kasmin ? ityAha- pakSasya dharmatve hetoH aGgIkriyamANe / kiM bhUtasya ? ityAha- sandigdhadharmaNaH, sandigdhaH sAdhyo'nityatvAdidharmo yasya tasya iti / etaduktaM bhavati - yathA sandigdhena taddharmeNa hetoH vyAptiriSyate tathA sandigdhasiddha- 5 dharmadharmisamudAyaH pakSa iSyatAm iti na yuktametat -"yadi hetuprayogAt pUrvaM samudAyasiddhiH kiM hetunA ? tadasiddhau hetoH taddharmatA[[]siddhiH" iti / 1 kiMbhUtAmasiddhiM 'katham asiddhiM kathamAzaGketa ? ityatrAha - yato yasmAt tadasiddhizaGkanAdU ayaM kIrtiH upacAram Azrayeta "pakSo dharmA (rmI avayave samudAyopavAd (cArAt ) " [ hetubi0 pR0 52] ityanena iti / yata iti vA AkSepe naiva tamAzrayeta | ko hi 10 anunmattaH sandigdhena dharmeNa hetorvyAptimicchati na punaH samudAyamiti / nanu mayA yathA sandigdhena samudAyo neSyate dharmeNa tathA vyAptirapi hetornedhyate, kintu asandigdhena iti cet; atrAha - yadi ityAdi / nanu etad Azaya 'anyathA hetuvacanAnarthakyAt' ityanena parihRtaM kimarthaM punaH AzaGkayate iti cet ? adhikadUSaNapratipAdanArtham iti / Adau yo yadi iti parAbhiprAyasya, 'punaH' iti pakSAntarasya dyotakaH / upacaritasya pakSasya / 15 kasya ? dharmiNaH na samudAyasya asandigdhena nizcitena, 'dharmeNa' ityanuvarttate vyApto hetuH 'iSyate' ityadhyAhAraH / atra dUSaNam - [ 303kha ] zabdasya nityatve [a] kRtakatve sAdhye kRtakatvAdiH Adizabdena utpattyAdiparigrahaH hetuH syAt, viruddho na syAditi manyate / na kevalam *"darzanasya parArthatvAt" [jaiminisU0 1 / 1 / 18] ityAdireva iti api zabdArthaH / kiMbhUtaH ? vyAptaH / kena ? ityAha-sattvaprameyatvAdinA na taddharmiNa (taddharmeNa ) pakSadharmidharmiNa ( dharmeNa ) / 20 na hi sattvAdikamantareNa kRtakatvAdirasti iti tena vyApta ucyate / atha ya eva sAdhayitumiSyate tenaiva vyApto hetuH nAnyena, so'sandigdho na bhavati; hetuvacanAnarthakyaprasaGgAt ityuktam / syAnmatam - dRSTAnte so'sandigdhaH na pakSe, tatra tu sAdhayitumiSTatvAt, setsyati ii vA tasya ityucyate iti; tanna sAram ; yato hetoH punaH samudAya (ye) siddhe sa tasya bhaviSyati 25 iti prAgapi tasyaivocyatAm na dharmimAtrasya / yathA kazcit kaJcit pacantamupalabhya anyaM pRcchati 'kasya ayaM pakSA (paktA)' iti ? sa pRSTa Aha - odanasya iti / na tadA odana prayatnavaiphalyaprasaGgAt / asti ca tathAvyapadezaH / tato manyAmahe - yasmin odane jAte 'asya' iti (1) sAdhyadharmeNa / (2) tulanA - " pakSadharma ityatra hetulakSaNe'pi kriyamANe yadi samudAyaH pakSo gRhyate yo'numAnaviSayaH tadA sarvo heturasiddhaH siddhau vA anumAnavaiyarthyamityAha pakSo dharmIti / " - hetubi0 TI0 pR0 17 / (3) kathamasiddhim' iti dvirlikhitam / (4) dharma kIrtiH / (5) darzanasya uccAraNasya parArtha - tvAt nityaH zabdaH / na hyanityasya punaruccAraNaM ghaTate iti / (6) sAdhayitumiSTaH (7) sAdhyaH / ( 8 ) kintu apakkatandulasya paktA / 48 For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm vyapadezabhAk sa bhaviSyati tena pUrvaM vyapadizyata iti dharmiNi pakSopacArA'narthakyam / ' tadupacAramabhyupagamya dUSaNaM darzayannAha - na ca ityAdi / na ca naiva samudAyavRttiH ayuktA samudAye varttanaM nA'yuktam / kasya ? samudAyazabdasya dharmadharmisamUhavAcipakSazabdasya / kiMbhUtasya ? svayam AtmanA ekasmin deze samudAyaikabhAge dharmiNi upacAreNa vRttiH varttanaM 5 yasya tasya tdvRtteH| punarapi kiMbhUtasya ? ityAha- punaH pazcAt sarvanAmnA 'tadaMzena' [ 304ka] ityatra tacchabdena parAmRzya / yato yasmAt tadvRtteH ayuktatvAt tadaMzaH taddharmo na tadekadezaH, kutaH pakSazabdena samudAyasyAvacanAt dharmiNa eva vacanAt ityevaM sUktaM naiva syAt iti / evaM manyate -samudAyazabdasya upacArAt tadekadezavRttasyApi yadA samudAyavRttirna virudh tadA tasyaiva tacchabdena parAmarza: - 'tadaMzaH tadekadeza:' iti na virudhyate iti / atra dRSTAntamAha - 10 grAma [sthe] tyAdi / grAmasya tadekadezasya na sarvasya, anyathA 'tadekadezasthito'ham adrAkSam ' ityasyAnupapattiH / anena grAmazabdasya upacAreNa tadekadeze vRttim Aha / adAham ( aham ) adrAkSam / ka sthitaH ? ityatrAha - tadekadezasthitaH / tacchabdena atraM mukhyasya samudAyarUpasya grAmasya parAmarzaH na tadanekadezasya, pATakAntaravyavasthitasya evaM prayogAt tasya ekadeze tiSThati iti tatsthaH / yathA iti dRSTAntArthaH / 378 15 uktamarthaM nigamayannAha-tadetad ityAdi / yata evaM tat tasmAt etat pareNa kriyamANam / kim ? ityAha-mukhyazabdArthalaGghanam mukhyazcAsau zabdArthazca / tathAhi - aMzazabdasya mukhyo loko (kes)rthaH bhAgaH, pakSazabdasya dharmadharmisamudAyaH tasya atilaGghanaM atikramaNam / tat kiM karoti ? ityAha-gaGgAsnAnabhayAt yaH karkaTIbha (ta) kSaNanyAyaH tam anusarati / yAt karkaTItakSaNe vadhabandhAdiko doSo'sti na tallaGghane tatkathamucyate - tannyAya20 manusarati iti cet ? atrAha tatraiva ityAdi / tatra ullaGghane doSAt na tallaGghana iti evakArArthaH / nirUpitam / tataH sthitam - jijJAsita ityAdi, na punaH pakSo dharmI ityAdi / 30 3 1 25 " evaM 'pakSadharmaH tadaMzena' [304kha] ityetad dvayaM vyAkhyAya ' vyAptaH' ityetad vyAcaSThevyAptiH ityAdinA / idamatra tAtparyam - vyAptiyogAd vyApta ucyate / sau ca vyApyavyApakobhayAzriteti vyAptiH vyApakasya sambandhinI yatra asau vyApyo dharmo dharmiNi varttate tatra, na punaH dharma evaM tatraM anyadharmA'bhAvAt bhAva eva vyApyasya 'vyAptiH' ityanuvarttate, vA zabdaH samuccaye yatraiva dharmiNi vyApako dharmo vidyate tatraiva nAnyatra bhAvaH / kimevaM sati jAtam ? ityatrAha-tatra tasyAM vyAptau aGgIkriyamANAyAm anyathA sAdhyAbhAvaprakAreNa hetoH anupapattireva nAnyadrUpam 'uktam' ityadhyAhAraH / anena 'pakSadharmaH tadaMzena vyAptaH hetutAmeti, anyathAnupapanno'yaM cet tarkeNa lakSyate' iti samarthitam / tadanabhyupagame doSaM darzayannAha - na ced ityAdi / anyathAnupapattiryadi na kiM sAdhyam (1) 'yathA grAmasya tadekadezasthito'hamadrAkSam' ityatra / (2) dharmakIrtinA / (3) abhidheyaH / (4) gaGgAsnAnabhayAt / (5) vyAptiH / (6) dharmo vartate / (7) dharme / (8) sadbhAva eva na tu kadAcidapyabhAvaH / [ 6 hetulakSaNasiddhi: For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ 6 / 2 ] hetulakSaNam 379 kasya [ vyApyaM ] sAdhanaM vyApakaM cit (ceti ) / kasyacit sAdhyAbhimatA (tasyA) bhAve'pi anyasya bhAvAditi manyate [iti ] pRSTamiva AtmAnaM manyamAnaH paraH prAha - kAraNaM pAvakAdikaM kAryasya dhUmAdeH svabhAvo vRkSatvAdiH bhAvasya zizapAtvAdeH 'vyApakam' ityanuvarttate / cet zabdaH parAbhiprAyasUcakaH / tatra uttaraM darzayannAha - kSaNikasya ityAdi / yadi kAraNaM kArya svabhAvo bhAvasya niyamena vyApaka iSyate tarhi tadabhAve avazyaM tanna bhavati iti anyathAnu- 5 papattireva samarthitA / sA ca anekAnta eva saMbhavatIti 'kSaNikasya' ityanena darzayati / kSaNikasya utpattisamayAnantaraM niranvayanAzinaH kAraNasya parAbhiprAyeNa idamuktam, tattvataH tanna [305 ka] kAraNam / kiMbhUtasya ? kAryakAlam aprApnuvataH kAryotpatteH prAgeva nastasya (naSTasya) kathaM na kaM (katha) Jcid vyAptirnAma / kAraNasya hi vyApakasya vyAptiH, yatra kArya tatra bhAva vaca ( vacanam ) / na ca prAgeva naSTasya se labhyate / evaM hi kAryamahetukaM tadabhAve 10 bhavat kena vAryate ? zeSamatroktamiti bhAvaH / svabhAvahetuM dUSayannAha-bhAvasvabhAvayozca sattvakSaNikatva [yo]zca abhedaikAnte aGgIkriyamANe kiM kena vyApyate vyApyavyApakadvayavirahAt / tatra ca sAmAnyavizeSAbhAvavat (bhAvAt ) / tadabhAve vyAhatametat *"vyApakaM 'tadatanniSThaM vyApyaM tanniSThameva vA / " iti / yatpunaretat - nityA (nityatvavyAvRttyA) kalpitena anityatvena asattvavyAvRttyA kalpitaM sattvaM vyApyeta iti ; tadapi tadekAnte durlabham ; vikalpAbhAve tatkalpanasya atyanta [ma] saMbhavAt / tadbhAve vA abhilApyetarAkArayoH kathaJcid viruddhayoH ekatra saMbhavAd "a po ha vArtikAya niravazeSAya datto jalAJjaliH / evamarthaM cA'bhedaikAnte ityuktam / atrAha prajJA ka ra guptaH - " kAraNaM na kAryasya svabhAvo vA bhAvasya nAvyApakaH" 20 pramANAbhAvena "tayorabhAvAt / yattu kAryAdeH kAraNAdikaM prati hetutvamucyate, tad vyavahartuH abhiprAyavazAt *"prAmANyaM vyavahAreNa" [pra0 vA0 1 / 6] iti vacanAt " iti ; taM pratyAha-vyavaharturabhiprAyavazAt vyavaharttAraH zAstrasaMkArarahitA lokA na tatsaMskAravanto naiyAyikAdayaH teSAmanyathAbhiprAyAt, teSAM vyavahartRRNAm paramArthayoH hetuphalayoH bhAvasvabhAvayorabhAve'pi sarvatra agnereva dhUmaH vRkSa eva ziMzapA ityabhiprAyaH tadvat sA (tadvazAt) tAdA - 25 tmyatadutpattivyavasthAyAM kriyamANAyAm / kiM kRtvA ? asamIkSya | kim ? tattvam [305kha ] hetuphalAdInAM paramArtharUpam / athavA tattvaM pratibhAsAdvaitaM samIkSyate, tatsamIkSaNe tadavya (tadvya)vasthAyogAt / tasyAM kim ? ityAha - sa tadabhiprAyaH pramANAntaraM pratyakSAnumAnAbhyAm anyat pramANaM prasajyeta / na tAvat pratyakSasya (kSe tasya' ) antarbhAvaH; savikalpakatvAt / vyavahAreNApi (1) bauddhaH / ( 2 ) vyApakAbhAve / ( 3 ) vyApyam / (4) kSaNikam / (5) sadbhAvaH / (6) kAraNAbhAve / (7) abhedaikAnte / (8) vyApyasadbhAve vyApyAbhAve ca bhavati / (9) paraM vyApyaM vyApakaniSThameva, na kadAcidapi vyApakAbhAve bhavati / (10) pramANavArtike yadapohaprakaraNaM tasmai / ( 11 ) na avyApakaH kintu vyApakaH / ( 12 ) kAryasvabhAvayoH / (13) vikalpAbhiprAyasya / 15 For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ 380 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH avikalpaM pareNa pratyakSamucyate / tatra tadantarbhAve vA pratyakSavazAt tadvyavasthA iti sAMvRtatvamanupapannamasya / tattvasaMvareNa saMvRteH vikalpAtmakatvAt / nApyanumAne ; anyo'nyasaMzrayadoSAt / tathAhi-tAdAtmya-tadutpattivyavasthAyAm anumAnam , ataH tadvyavasthitiH / kiMca *"na ananukRtAnvayavyatireka kAraNam nAkAraNaM viSayaH" iti vacanAt 5 anumAnaM tavyavasthAyAH kAryaM sad vyavasthApakam ; tacca tatkAyaM tadabhiprAyAt , sa ca anumAnam , tatrApi tadeva codyaM tadeva uttaram , anavasthA ca / tataH saH pramANAntaramiti sthitam / nanu [saH] pramANameva na bhavati tallakSaNAbhAvAt kathaM tadantaramiti cet ? atrAhaavisaMvAdakatvAt tadvyavasthA'vyabhicAritvAt / api (vi)saMvAdakaM ca jJAnaM *"pramANamavisaMvAdijJAnam" [pra0 vA0 1 / 3] iti vacanAt pareNa pramANamiSyate / asiddho'yaM heturiti 10 cet ; atrAha-visaMvAdakatve avisaMvAdakatvAbhAve "tadabhiprAyasya abhyupagamyamAne tadAzrayaNaM tasya tadabhiprAyasva aGgIkaraNam aprekSAkAritvaM bauddhasya / kutaH ? ityAha-prakRtAnupayogAt / prakRtAyAM tavyavasthAyAm anupayogAt / tathAhi-yad visaMvAdaM (vAdi) tad vyavahAre'pi nAbhimatavyavasthopayogi [306 ka] yathA marIcikAjalajJAnam , visaMvAdI ca tadabhiprAyaH / yad yavyavasthopayogi na bhavati na tat tadarthinA upagamyate yathA jalArthinA tadeva jJAnam , 15 tadvyavasthAnupayogI ca tadabhiprAyaH / tadevaM tadabhiprAsya avisaMvAdakatve parasya pramANAntaramApatati, anyathA tadanAzrayaNAt tannibandhanavyavahAravilopa iti sthitam / __"ayamapi na doSaH abhyupagamAditi cet ; AstAM tAvadetat / anyaducyate-satyAmapi tavyavasthAyAm avyApakatvam / etadeva darzayannAha-tad etasin ityAdi / tasmin paramatagate etasmin ucyamAne pratibandhaniyame tAdAtmyAdirUpe aGgIkriyamANe katham arvAgbhAgadarzanAt 20 parabhAgo'numIyeta / kasya ? candrAdeH iti / katham ? ityAha-nAnayoH arthAt sAgAvara bhAga (arvAgbhAgaparabhAga) yoH kaarykaarnnbhaavH| kutaH ? sahaiva bhaavaat| na ca naiva tAdAtmyaM lakSaNabhedAt / kutastarhi tadanumAnam ? ityAha-alam anyathA'nupapatteH anumAnam / visaMvAdi syAditi cet ; atrAha-anavadyam avyabhicAri / 'kiM punaH' ityAdi paramatamAzaGkate-kiM punaH kAraNam anyathA parabhAgAbhAvaprakAreNa 25 upapadyate arvAgbhAga iti cet ? asyottaram-navai naivAH (naiva bhAvAH) paryanuyogam arhanti kimevaM bhavanto bhavati (bhavantu) iti ? kevalaM yathA tai bAdhabodha (te'bAdhabodhe) pratibhAnti tathaiva aGgIkartavyAH prajJAlocanaiH / pAdaprasArikA evaM syAditi cet ; atrAha-tAdAtmya ityAdi / [tAdAtmye] kiM punaH kAraNaM vRkSasvabhAvo ziMzapA dhUmaH agnikAryam ityevaM (1) prtyksse| (2) vikalpasya (3) tatvAcchAdanena / (4) draSTavyam-pR0 188 Ti0 7 / (5) tAdAtmyatadutpattivyavasthAyAH / (6) vikalpaH / (7) viklpH| (8) pramANalakSaNAbhAvAt / (9) pramANAntaram / (10) bauddhena / (11) vyavahabhiprAyasya / (12) bauddhasya / (13) vijJAnavAdI prAha / (14) sahabhAvinorapAratantryAt kAryakAraNabhAvAbhAvAt / For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ 63] hetubhedAH 381 prasaGgAt ; atrApi tadevottaram-'navai bhAvAH [306 kha] (bhAvasvabhAvAH) paryanuyogamahanti' iti / bhavatu tarhi arvAgbhAgo'nyathA'nupapattereva parabhAgasya heturiti cet ; atrAha-parabhAga ityAdi / [ parabhAgo'vinAbhAvamarvAgbhAgasya kalpayan / svabhAvaM kAryahetuJca tatrAntarbhAvayenna kim // 3 // tadavAgbhAgasya parabhAgAvinAbhAvasvabhAvaM kalpayatA dhUmasyApi pAvakAvinAbhAvasvabhAvAdeva tatra gamakatvaM pratipattuyukta kiM tadutpattyA ? tasyAM ca sarvathA gamyagamakabhAvaH sarvathA janyajanakabhAvAt / bhAvAnAmaMzena janyajanakabhAvaH prasajyeta / ] parabhAgo'vinAbhAvam anyathAnupapattilakSaNaM kalpayan vAdI / kasya ? arvA- 10 gbhAgasya / kiM kuryAt ? ityatrAha-svabhAvaM kAryahetuM ca tatra anyathAnupapattau antarbhAvayet na kim ? antarbhAvayedeva / kArikAM vyAkhyAtumAha-tadarvAgbhAgasya ityAdi / tasya candrAdayo (deyaH) arvAgbhAgaH tasya parabhAgAvinAbhAvasvabhAva (vaM) tadavyabhicArisvarUpaM kalpayatA na kevalamasyaiva api tu dhUmasyApi pAvakAvinAbhAvasvabhAvAde [va] tatra pAvake gamakatvaM pratipattuyuktam iti / 15 tataH kim ? ityAha-kiM na kiJcit tasmAt pAvakAt utpattyA dhUmasya iti sambandhaH / atha tadutpattyaiva dhUmasya tatra' gamakatvam ; ityatrAha-sA ca (tasyAM ca) tadutpattAveva gamakatve (tvam) abhyupagamyamAnAyAM sarvathA sarveNa prakAreNa gamyagamakabhAvaH pAvakadhUmayoH 'syAt' itydhyaahaarH| yathA pAvako dAhapAkAdikAriNA sAmAnyaprakAreNa gamyaH tathA sajAtIyavijAtIyavyAvRttAsAdhAraNena dezakAlAkAraniyatenApi syAt iti pratyakSavat svalakSaNaviSayatA anumiteH iti nAto 20 vizeSaH / avaizadyAd vizeSaH ; ityapi vArtam ; vizeSaviSayatve tadayogAt , parasya tathAbhyupagamAbhAvAt / kathamevaM sati viSayasaMplavAta prameyadvaividhyAt pramANadvaividhyamiti cet ; ayamaparo'sya doSo'stu / yatpunaretaduktam-*"tadavinAbhAva (vAt) dhUmavizeSAvasAya iSyate eva sarvathA gamyo'gniH kuGa kumacandanAguru [307ka] janitadhUmAvadhAraNe tataH tatpratipattidarzanAt" 25 iti; tadanena nirastam ; tatrApi kuGkumAdisAmAnyadharmAnumiteH, itarathA antyavizeSaviSayatvAd anumiteH tatastatraM sandehaH kutaH ? vizeSAnumAne anvayAbhAvazca cintyaH / nirUpayiSyate cedamanantaram / tathA dhUmaH sarvathA gamaka iti vizeSadharmeNa ca (Neva) kaNThAkSavikArakAriNA sAmAnyadharmeNApi sattvAdinA syAditi dhUme saMzayAdibhAve'pi sattvAdivinizcayaM (ye) tato'gnipratipattirastu, tataH sandigdhAdyasiddhatAkIrtanamasAramiti manyate / 30 (1) pAvake / (2) pratyakSAt / (3) bauddhasya / (4) ekasmin svalakSaNavizeSe dvayoH pramANayoH pravartanAt / (5) candanAguruvahnipratItidarzanAt / (6) vizeSe / / For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhi: syAnmatam-pAvakasya sAmAnyadharmA eva janakAH, tataH taireva gamyaH, dhUmasya vizeSadharmA eva janyA iti tairevaM gamaka iti cet; atrAha - sarvathA sarvaprakAreNa [ janya ] janakabhAvAt / asyAnabhyupagame doSamAha-- bhAvAnAm ityAdi / bahuvacanaM sarvathA arthaparigrahArtham, aMzena avayavena janyajanakabhAva: prasajyeta yathA pAvakaH sAmAnyadharmaiH na vizeSadharmairjanako dhUmo 5 vizeSadharmairna sAmAnyadharmaiH janyaH tathA sarve bhAvA iti / tatra ( tanna ) grAhyagrAhakabhAvo'pi tannibandhano jJAnaiva (?) iti na yuktametat -*" ekasyArthasvabhAvasya " [pra0 vA0 3 / 42 ] ityAdi / yadi mataM sarvathA janyajanakabhAvaH sarvathA [ gamya ] gamakabhAvazca iSyate, evaM tajjanyavizeSAvasAya iti; tatrAha - tajjanyavizeSa ityAdi / 10 382 tAdAtmyAvizeSe'pi vyApyasyaiva gamakatvaM kathayan ekalakSaNameva samarthayate pakSadharmatvAdyanapekSaNAt / ] sadhUmagato'vAntaro bhedo'yaM janyo yasya sa tathoktaH, sa cAsau vizeSazca pAvakagato bhedaH / kaH ? na kazcidabhimataH svayaM saugatena 'gamyaH' iti sambandhaH / kiMbhUtaH ? 15 ityAha- paro vidyamAnaH [ 307kha] paro vizeSo yasmAd ityaparo'sAdhAraNa ityarthaH / kiM sarvathA nAbhimataH ? ityatrAha - anyatra anyathA'nupapatteH anyathAnupapattimantareNa tasyAstu abhimata eva, nidarzanamantareNa tadgamyatvopagamAt / 25 [ tajjanyavizeSaH kaH svayamabhimato'paraH / saivA'nyathAnupapatteH anyatrAbhimate'pi [ca] // 4 // idamaparaM vyAkhyAnam - tena agninA janyate iti tajjanyaH sa cAsau dhUmatvavizeSaNaH sattvAdiH dhUmagato vizeSazca tadvizeSaH ko'paro'nyaH abhimataH svayaM saugatena / anyatra 20 anyathAnupapatteH saiva abhimate'pi / tathAhi - dhUme dharmiNi dhUmatvavat sattvAderapi pAvakakAryatvA'vizeSe'pi dhUmatvameva tadanyathAnupapattyA gamakaM nerteraditi nirastA tadutpattiH / tAdAtmyaM dUSayannAha-tAdAtmyAvizeSe'pi / vyApyavyApakayoH ityapekSa (kSya ) m / vyApyasyaiva sattvAderna vyApakasya anityatvAdeH gamaka [tvaM] kathayan para ekalakSaNameva samarthayate pakSadharmatvAdyapekSaNAyA (dyanapekSaNAt ) Adizabdena tadaMzavyAptigrahaNam / nanu sAdharmyavaidharmyadRSTAntayoranyatarAbhAve na hetuH iti cet ; atrAha - tad ityAdi / [ tatsiddhyasiddhayoH satyoH bahirvyAptera sAdhanAt / sAdhanaM sakalavyApterubhayadoSAnatikramAt // 5 // ] tasyAH antarvyApteH siddhizca jJaptiH AtmalAbho vA asiddhizca viparyayaH tayoH satyoH bahirvyApteH pakSAdanyatra vyAptiH bahirvyAptiH, tayoH sakAzAd asAdhanAt sAdhanA (1) vizeSadharmaireva / (2) 'pratyakSasya sataH svayam / ko'nyo na dRSTo bhAgaH syAt yaH pramANaiH parIkSyate // ' iti zeSaH / (3) anyathAnupapattestu / (4) sattvAdi / (5) bauddhaH / For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ 6 / 6 ] hetubhedAH 383 bhAvAt, tAm' Azritya [na] kiJcit sAdhanaM bhavatIti / yadi vA, tasyAH sAdhyabhAvAt' / athavA, tasyAH asAdhanatvAt iti sA na sAdhanam iti yAvat / tarhi sakalavyApteH hetu:, ityatrAha-sakala ityAdi / pakSe anyatra ca vyAptiH sakalavyAptiH tasyA ubhayadoSAnatikramAt tadeva samarthayata iti [ 308 ] / tathAhi - nAntareNa antarvyApti [ma] sakalavyAptiH, sa (sA) cet siddhA kutazcit ; kimapareNa ? na cet; kA sakalavyAptiH ? tathA vinA bahirvyA - 5 pracApi na sI yuktA, tAttarayA (?) / satyam, arvAgbhAgadarzanAt candrAdeH parabhAgo'numIyate sa tu nAnyathAnupapatterapi tu ekasAmagryadhInatayA iti; etatkadarthayannAha - cittabhrAnti ityAdi / [cittabhrAntisvasaMviyostAdAtmyaM cedvilakSaNaiH / dRSTairbhAvyaM svabhAvaiH svairnazvarANAmanazvaraiH // 6 // bhrAntiH tathA ca / ] bhrAntizca atasmin tadgrahaH / upalakSaNametat tena vikalpasaMzayaviparyAsAdInAM grahaNam, svasaMvittizca svasaMvedanAdhyakSam / etadapi upalakSaNamiti nirvikalpakatva pratyakSAdInAm / cittasya jJAnasya bhrAntisvasaMvittI tayoH tAdAtmyaM ced vilakSaNaiH visadRzaiH dRSTaiH indriyagocaraiH bhAvyam bhavitavyam / keSAM kaiH ityAha- nazvarANAm pratikSaNabhaGgurANAm 15 anazvaraiH sthitaiH / kiMbhUtaiH ? svabhAvaiH svarUpaiH / kiM sarvaiH ? na ityAha-svaiH AtmIyaiH na buddhyantaragataiH / 1 kArikAM vyAcaSTe - bhrAnti ityAdinA / vyAkhyAtametat prathamaprastAve / yadyapi ca bhrAntigraheNa viparyAsa uktaH tathApi dvayoH upAdAnaM bAhyetaravibhramapratipAdanArtham / evaM sati kiM labdham ? ityAha tathA ca ityAdi / te ca (tathA ca tena ca ) nazvarANAm 20 anazvarasvabhAvaprakAreNa ca / [yathAnudarzanaM tattvapratipattirna laGghayate / tAdAtmyamatI sUkSmANAM bhinnAnAM suparIkSitaiH // 7 // sthUlairabhinnaiH svabhAvaiH svaiH cAkSuSANAmacAkSuSaiH / apyanyathAnupapannaiH yathA loke pratIyate // 8 // skandho'vagRrdhvaparamadhyabhAgAtmaikaH kathaJcit / anumeyaH kenacitkazcid budhaiH rUparasAdivat // 9 // 10 pratyanIkasvabhAvatAdAtmyamanyathAnupapattyA kvacit siddhamupayan ekAnta [ bhinna viSayaM ] pratItiviruddhamavikalpaM nirviSayaM cAnumAnaM parikalpya tatastattvasiddhiM vyavasthApayatIti kimataH paramayuktam anyathAnupapatteratikramAt / tato'paraH sahabhAvinAM rUpAdipara- 30 (1) bahirvyAptim (2) asiddhatvAdityarthaH / (3) sidhyet / ( 4 ) sakalavyAptiH / For Personal & Private Use Only 25 Page #31 -------------------------------------------------------------------------- ________________ 384 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH bhAgAdInAm rasArvAgbhAgAdibhiH praklaptaH pratibandhaniyamazca svamataghAtI, upayuktarasAnumeyopAdAnazaktitaH rUpasiddhau pratIti svaliGgasaMkhyAJca laGghayet / upayuktAdrasAt rUpAdyatpattau sahakAritvaM tadupAdAnasvabhAvaM pratipannavAn , punaH tatkAya rUpAdikaM pratyeti / svopAdAnasya zaktipravRttyA vinA na rasotpattiH saiva rUpAdikAraNamiti atItaikakAlAnAM 5 gatirnAnAgatAnAM vyabhicArAta iti ko'yaM pratipattikramaH tathaiva vyavahArAbhAvAt / tathA ca kAraNAt kAryAnumAnam / sahabhAvinazca rasAt pAramparyeNa rUpAdyanumAnaM na kevalaM pratItiprasiddhimuparuNaddhi kintu anumIyamAnaM pratibandhaniyamaM ca / ] ___ yathAnudarzanaM darzanAnatikrameNa / nu vitarke / tattvapratipattina ladhyate na nirAkriyate / kiMbhUtA sA? ityatrAha-tAdAtmyamatI vi (api) zabdo'tra draSTavyaH / keSAm ? 10 ityatrAha-sUkSmANAm / kiMbhUtAnAm ? bhinnAnAm anyo'nyavyAvRttAnAm / kaiH ? itya traah-sthuulaiH| kiMbhUtaiH ? abhinnaH, anekAvayavasAdhAraNaiH / punarapi kiMbhUtaiH ? suparIkSitaH kathaM suparIkSakaiH ? [328kha (kSitaiH ?) ityAha-anyathAnupapannaH iti / svaiH aatmiiyaiH| na kaivalaM taiH teSAmeva tat kintu cAkSuSANAm , upalakSaNametat sattvaM (sarve)ndriyANAm / acAkSuSaiH etadapyupalakSaNam' / kiMbhUtaiH ? svaptAvaiH (svabhAvaiH) api zabdaH 'cAkSuSA15 NAm' ityatra pati (paThi) tavyaH / yathA loke pratIyate ityanena ca pratItisiddhaJcAnekAntaM darzayati / prakRte ko'sya upayoga iti cet ? atrAha-skandho'rvAgbhAgetyAdi / skandhaH candrAdiH avayavI / kiMbhUtaH ? arvAgAdInAM dvandvaH, punaH bhAgazabdena karmadhArayaH, te . AtmAno yasya sa cAsau ekazca tadAtmaiko yathA loke pratIyate / tatra skandhe kenacid arvAgbhAgena kazcid bhAgo madhyAdiH anumeyaH syAt / kaiH ? vudhaiH parIkSakaiH / nidarzana20 mAha-rasAda rUpAdivad iti / yathA kathaJcittAdAtmyAt rasAd rUpAdiranumeyaH, naikasAmagryadhInatvena tatrAM (tathA) tatra kenacid bhAgena kazcid bhAgo'numIyate iti nidarzanArthaH / kArikAtrayaM sugamatvAd avyAkhyAya nidarzanaM samarthayitukAmaH [Aha] pratyanIka ityAdi |tyAdi / pratyanIko anyo'nyaviruddhau yo svabhAvau vikalpA'vikalpI bhrAnti-pratyakSau viparyayapratyakSe (kSau) saMzayapratyakSau tayoH tAdAtmyam ekatvam kvacid vijJAnAdau siddhaM pramANa25 nizcitam upapannam (upayan) abhyupagacchan / kayA ? ityatrAha-anyathA ityAdi / anyathA anyena tAdAtmyAbhAvaprakAreNa tayoH svabhAvayoH yA anupapattiH tayA iti / tathAhi-nirvikalpasvabhAvAd vikalpasvabhAvAdvi (vasya) bhedaikAnte kutaH tadvadanaM yataH tatkalpanam ? [309ka] ajJAtakalpaneM atiprasaGgAt / tathA ca *"abhilApasaMsargayogyapratibhAsA pratItiH kalpanA" nyaaybi01|5] yavi (iti) kalpanayApi na labhyata iti dUraM saMvRtivArtA / svata iti cet ; 30 tarhi vikalpasvabhAvo'vikalpa iti tadavasthA (sthaH) prasaGgaH *"sarvacittacaitasikAnAm"nyAya (1) sarvendriyagocarANAm / (2) asti mAtuliGga rUpaM rasAt ityAdi / (3) 'pratyAdi' iti nirarthakamatra / (4) vikalpasvarUpasaMvedanam / (5) "sarvacittacaittAnAmAtmasaMvedanaM svasaMvedanam"-nyAyabi0 / For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ 6 / 9 ] anumAnasya vastuviSayatvam 385 1 bi0 1 / 10] ityAdi katham ? anyathA tatrApi aparatatsvabhAvakalpanam uktadoSam anavasthAmanvAkarSati / yadi punaH avikalpasvabhAvAd anyena anyavedanam iti nirAkAradarzanam, asatazca tatastasya vedanamiti svaparayoH pratyanIkayoH tAdAtmyam; atrApi bhedaikAnte me (?) prakRtamanuvarttata iti cakrakam / etena zeSamapi cintyam / tatastayoH tAdAtmyamanveSyam / tadupayan vyavasthApayati iti kimataH paramayuktam / idameva ayuktamiti / kiMbhUtaM kiMbhUtvA kutaH 5 kiM vyavasthApayati ? ityatrAha - avikalpaM parikalpya / kim ? ityAha - ekAnta ityAdi / kiMbhUtam ? pratItiviruddham / nahi ekaikaparamANuparyavasitavapuH adhyakSaM pratItyArUDhaM lakSyate dRzyAnupalabdhiH (bdheH ) abhAvaprasaGgAt ekajJAnasaMsargipadArthadvayAbhAvAt / kathamevaM vibhramato'pi sthUladIrghAdipratItiH, yataH parvatAdivyavasthA iti cet ? ayamaparo doSo'stu / yadi punaH anekaparamANuviSayaM sAkAramekaM darzanam ; kiM syAt ? uktamatra pratyanIka 10 ityAdi / nirviSaya ca anumAnaM parikalpya / atrApi 'pratItiviruddham' ityanuvarttate / kacit pratyanIkasvabhAvayoH pramANasiddhatAdAtmyopagame nityatvAnityatva- kRtakatva - sattvAdInAM pratyanIkasvabhAvanam zabde tAdAtmyasiddheH pratItiviruddhaM nirviSayaM taditi manyate / tato'vikalpAt [309kha] pratyakSAt tadviruddhA [t] nirviSayA [ca] anumAnAt tattvasiddhim iti / kuta idameva ayuktam ? ityatrAha-anyathA ityAdi / yataH anyathAnupapatteH kvacit pratyanIkasvabhAvayoH 15 tAdAtmyamabhyupaiti saugataH, tasyA eva tataH tattvasiddhiM vyavasthApayato'tikramAt tato na kvacit tayoH tAdAtmyamiti, idameva ayuktamiti bhAvaH / " idamatra tAtparyam-rasAdikSaNikaparamANUnAM vivekaikAnte vikalpAbhAvAt kuto nirviSayamapyanumAnam, yataH tattvavyavasthA ? tadasti cet; vikalpAvikalpapratyanIkasvabhAvayoH kvacit tAdAtmyaM siddham, rasAdInAmapi tadasti iti na dRSTAntAsiddhiH / yastu manyate - arvAgbhAgA [t] saMyoginaH parabhAga [ga] rasAd ekArthasamavAyino rUpAdiH anumIyate, na tAdAtmyAd anyato veti so'pyanena nirastaH; zakyaM hi vaktuM pratyanI - kasvabhAvayoH sAmarthyetarayoH anyayorvA tAdAtmyam anyathAnupapattyA kvacit tAdAtmyAdau (tAdAtmyam AtmAdau). siddham upayan vaizeSikAdiH pratItiviruddham ekAntabhinnasvabhAvadravyaguNakarmAkSaNakSayapradhvaMsa [ma]vikalpaM niraMzaikArtham niyataM parikalpya tatpUrvakatvena nirviSayam 25 anumAnaM ceti / zeSaM pUrvavaditi / 20 nanu yadyapi arvAgbhAga- parabhAgayoH rUpAdirasAdyoH tAdAtmyaM tathApi na tadanyathAnupapattyA gamyagamakabhAvaH, api tu pUrvaviziSTakAraNasya anumAnena tata eva tAdAtmyasyApi bhavAda cet; atrAha-tato'paraH ityAdi / tataH tAdAtmyA'nyathAnupapatteH aparaH anyaH svayam AtmanA saugatena na lokena pramANena vA [ 310kha] praklRpto racitaH / anena parasya tatra 30 (1) 'sUktaM syAt' iti sambandhaH / (2) 'ma' iti nirarthakamatra / (3) pratyanIkasvabhAvayoH vikalpAvikalpayoH / (4) anyathAnupapattereva / (5) ekasmin dravye tAdAtmyamiti / (6) vaizeSikaH / 49 For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH svAtantryaM darzayati / kaH ? ityaah-prtibndhniymH| ca zabdo na kevalaM pratyakSAdikaM prastAvAd arvAgbhAgaparabhAgayoH rUpAdirasAdyoH iti gamyate / yadi vA, tataH sAkSAt tAdAtmyatadutpattipratibandhAd aparo'nya ekasAmagrayadhInatAlakSaNa iti vyAkhyeyam / kutaH sa praklaptaH ? ityAhasahabhAvinAm anumAnaprasaGgAt / keSAm ? ityAha-rUpAdiparabhAgAdInAm / kaiH ? itya5 trAha-rasa-arvAgbhAgAdibhiH / sa kiMbhUtaH ? itytraah-svmtghaatii| sva ityanena saugataparAmarzaH tasya mataghAtI / kutaH ? ityatrAha-upayuktarasena ityAdi / upayuktena AsvAditena_ rasena anumeyA yA upAdAnasya upayuktatatsahabhAvirasarUpapariNAmikAraNasya zaktiH sAmarthya rasasya resotpattau upAdAnazaktiH rUpotpattau sahakArizaktiH rUpasyApi rUpotpattau upAdAnazaktiH anyatra sahakArizaktiH tataH rUpasiddhau rUpAnumitau kriyamANAyAM pratItiM lokaprasiddhiM laGghayet 10 saugataH / nahi pUrvam upayuktAd rasAt sAmagrIvizeSAnumAnam [tato rUpAnumAnam] iti loke paramparApratItirasti; tarna upayuktarasAdeva rUpAnumitipratIteH / tathApi tatkalpane 'zakyaM hi bodhum svabhAvaheturbhAvam' ityAdinA dUSaNaM nirUpayiSyate / atha pratItilacane kathaM sa svamataghAtI iti cet ? uktamatra dUSaNaM nirUpayiSyate iti / kizca lokAnumAnasya mananaM yacca kIrtitaM kI tiM nA tanva (tatra) kiM tasya pratIti15 vilaMghamenataH (vilaGghanena ? tataH) tatsiddhau dUSaNAntaramAha-[310kha] svaliGgasaMkhyAM kAryasvabhAvAnupalabdhigocarAM ca lavayet / ___ evaM kAraNaliGgopagamAt 'rasAd upayuktAd' ityAdinA kArikAM vivRNoti-rasAt / kiM bhUtAt ? upayuktAt pratipannavAn saugato loko vA / kim ? ityAha-sahakAritvam / ka ? ityAha-rUpAdyutpattau / kiMsvabhAvam ? ityAha-tadupAdAnasvabhAvam / tasya upayuktarasasya yad 21 upAdAnaM tatsvabhAvam , punaH pazcAt tatkAryam tasyaM tatra tatsvabhAvasya sahakAritvasya kAryam / tadevAha-rUpAdikam / tat kiM karoti ? ityAha-pratyeti / kutaH ? ityAha-taM (1) zaktItyAdi / zakteH pravRttiH kArye vyApAraH tayA vinA na rasotpattiH upayukta-rasAtmalAbhaH / kasya tayA vinA ? ityAha-svopAdAnasya upayuktarasopAdAnasya kintu tatpravRttyA tdutpttiH| tataH kim ? ityAha-saiva tasya zaktipravRttireva rUpAdikAraNam iti hetoH atItaikakAlAnAM gatiH 25 pratItiH nAnAgatAnAm / kutaH ? vyabhicArAt , iti zabdaH parapakSasamAptau / tatra dUSaNamAha'ko'yam' ityAdi / pUrvam upayuktarasAt tadupAdAnarasasya rUpasahakAriNaH pratipattiH punaH tato rUpasya iti pratipattikramo'yaM pareNa ucyamAnaH kaH kutsita ityarthaH / kutaH ? ityAha-tathaiva vyavahArAbhAvAt / yadvA, 'atItaikakAlAnAM gatiH nAnAgatAnAm' iti" pratipatteH kramaH (1) upayuktasya rasasya tatsahabhAvino rUpasya ca pariNAmikAraNasya uttararasAtmakatvena uttararUpAtmakatvena ca svayaM pariNAminaH / (2) uttararasotpattau / (3) uttararasotpattau / (4).loke / (5) dharmakIrtinA / (6) rasasya / (7) 'ta' iti nirarthakamatra / (6) "zaktipravRttyA na vinA rasaH saivAnyakAraNam / ityatItaikakAlAnAM gatistatkAryaliGgajA // ....... (9) atItaikakAlAnAM gatirnAnAgatAnAM vyabhicArAt"-pra0 vA0 svavR0 1 / 12 / (10) pUrvarasasya / (11) pra. vA. svavR0 1112 / For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ 6 / 9 ] anumAnasya vastuviSayatvam 387 paripATiH nyAyAnatilaGghanam ko'yam / kutaH ? ityAha- tathaiva ityAdi / tathaiva * "atItaikakAlAnAM gatirnAnAgatAnAm " [ pra0vA0 svavR0 1|12] ityanenaiva prakAreNa vyavahArAbhAvAd anyathApi [311 ka] vyavahArAt saugatasya iti draSTavyam / svayameva 'upayuktarasAnumitarasAdinA tadapekSayA nA (cA) nAgatasya rUpAde [ra] vyabhicAragateH' ityupagamAt / dUSaNAntaramAha-tathA ca tenaiva paraparikalpitaprakAreNa kAraNAt kAryAnumAnam / yastu 'manyate ' - 'bhAvi kAraNam' iti ; asmin darzane kAryA[t kAraNA]numAnam, na kAraNAt kAryAnumAnam iti ; sa kI rteH anantaravacanaM kRtyati tasyApi upayuktarasena pUrvarasapratipattiH kAraNAt kAryAnumAnaM syAt / tadanabhyupagame " ekasAmagryadhInasya" [pra0 vA0 3 / 18 ] " ityAdi nirarthakam / anyo'nyahetuphalabhAve anyo'nyasaMzrayaH / evamanena 'pratItiM svaliGgasaMkhyAM ca laGghayet' iti vyAkhyAtam / 10 adhunA sAH (kRtanAzA) kRtAbhyAgamadoSaM darzayannAha[ - rAha [ saha ] bhAvinazva ityAdi / anumIyamAnarUpAdinA saha bhavanazIlAd rasAt samakAlarUpAdyanumAnam / katham ? ityAhapAramparyeNa varNitaprakAreNa / tat kiM karoti ? ityAha- na kevalaM pratItiprasiddhim uparuNaddhi nirAkaroti / anena kRtanAzo darzitaH, kintu pratibandhasya tAdAtmyatadutpattilakSaNasya niyamaM ca viruNaddhi / katham ? anumIyamAnam rUpeNa saha prAktanarasAdeH tAdAtmyAdyabhAve'pi prati - 15 bandhAntarAd gamakatvavarNanAt / etena akRtAbhyupagamaH kathitaH / syAnmatam - na tayA paramArthataH pUrvam uttarasya uttaraM vA pUrvasya kAraNaM liGgaM ca iSyate yenAyam anyo'nyasaMzrayAdidoSaH syAt, api tu vyavahAriNA kevalaM tanmatAnusAriNA anumIyate, tadeva anUdyate / tatrAparaH prAha - sa tarhi sAkSAd rasAd rUpapratipattiM [ 311 kha] kurvan kimiti pratikSiptaH ? tatpratibandhAbhAvAditi cet; pUrvottarayoH kaH pratibandhaH ? tadutpattiriti 20 cet ; pramANataH siddhA, kimucyate vyavahAriNeti ? pramANasiddha [syobha] yorapi abhyupagamAI - tvAt, anyathA tparataH prAmANikatvAdvo yena ( parasyApi na prAmANikatvam) / vyavahAryabhyupagamAt cet ; ata eva pratibandhAntaramastu / na ca apramANAbhyupagamasiddhe dvevaisa sa (ddha : ardhavaizasa) nyAyo ' nyAyAnusAriNAM yuktaH / tadapi astu iti cet; atrAha - sahabhAvinazca ityAdi / sahabhAvina eva rasAt samakAlarUpAdyanumAnaM na kevalaM pAramparyeNa yA prIti (pratItiH) saugatAbhyupagatA tAmuparuNaddhi 25 kintu pratibandhaniyamaM ca uparuNaddhi ityanuvarttate / sahabhAvinoH pratibandhAntarasiddha : nIladvijJAnavaditi / tadevaM dRSTAnte nirAkulIkRte para Aha- 'yaduktam - bhrAntipratyakSayoH tAdAtmyena bhavitavyam' (1) ekasAmayantargata pUrva rasa -pUrvarUpAdinA / pUrvarUpaM hi svasajAtIyaM uttararUpamutpAdyaiva uttararasotpAdaka sAmagryAmanupravizati iti AsvAdyamAnarasAt sAmabhyanumAnaM yadyapi kAryAt kAraNAnumAnaM tathApi ekasAmagyantargatapUrva rUpAt uttararUpAnumAnaM kAraNAt kAryAnumAnameva iti bhAvaH / (2) prajJAkaraH / (3) prajJAkaraH / ( 4 ) dharma kIrteH / ( 5 ) " ekasAmadhyadhInasya rUpAde rasato gatiH / hetudharmAnumAnena dhUmendhanavikAravat // " - pra0vA0 / (6) ekArthatAdAtmyAt / (7) tarhi tadutpattiH / (8) draSTavyam - pR0 263 Ti0 11 / For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ [ svaM khaNDazaicetsaMvittiH bahirvedyaM na kiM tathA / sAmagrIbhedAd bhidyeran yataH pudgalasaMvidaH // 10 // pudgalasyaikasyaiva cakSurAdi [sAmagrIbhedAt ] rUpAdijJAnapratibhAsabhedaH vijJAnasyeva / taddbhrAntikalpanAyAmubhayAkArAnatikramAt tadavasthaM codyam // ] svam AtmAnaM khaNDazaH sacetanAdirUpeNa na vibhramAkAravivekarUpeNa satA'pi bhrAnterabhAvaprasaGgAt saMvittiH viSayIkaroti vittiH buddhizced yadi / tatra dUSaNam bahirvedya' ghaTAdi kinna ' khaNDazaH saMvittiH' iti padaghaTanA | saMvete ( saMvitteH ) tathaiva pratIte: iti 10 manyate / kathaM khaNDazaH syAt tatsaMvittiH ? ityatrAha - sAmagrI ityAdi / yato yasmAt khaNDazaH saMvedanAd bhidyaren bhinnAH syuH parasparam / kAH ? ityatrAha - pudgalasaMvidaH [312 ka] rUparasagandhasparzAtmakaghaTAdibuddhayaH / kutaH ? ityAha- sAmagrIbhedAt cakSurAdikAraNakalApabhedAt / ekasya tadviSayatvAditi bhAvaH / 388 siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhiH iti ; tanna sAram ; pratyakSAd AtmasaMvedanarUpAd bhrAnteH citrAkAranirbhAsarUpAyAH viruddhadharmAdhyAsena bhedAditi cet ; atrAha - svaM svaM khaNDazaiced ityAdi / pUrvArdhasya sugamatvAd vyAkhyAnamakRtvA paramarthaM vyAcaSTe - pudgalasya rUpAdimayaghaTAdeH 15 ekasyaiva svaguNaparyAyasAdhAraNAtmana eva na pairakalpitarUpAdi-paramArthaikAntabhinnaavayava-avayavirUpasya rUpAdijJAnapratibhAsabhedaH kevalaM na svarUpabheda ityarthaH / kutaH ? ityAha- cakSurAdi ityAdi / tatra dRSTAntamAha - vijJAnasyaiva (syeva ) ityAdi / 20 25 nanu ca grAhyAkArAd bhinnaM jJAnamAzritya kArikA prakRttA ( pravRttA ) tatkathamidamucyate iti cet; na; ekasya dRzyetarasaMbhavavad bAhyAkArasaMbhavAvirodhAbhiprAyeNa evamabhidhAnAt / yadi matam-na jJAnasya grAhyAdyAkArAd bhedo nApi paramArthataH tattadAtmakam tadAkArasya bhrAntasya tataH tattvAnyatvAbhyA (bhyAma) nirvacanIyatvAt / taduktam *" vastunyeSa vikalpaMviveda ( kalpaH syAdvidheH ) vastvanurodhataH / " iti / *"mantrAdyupaplutAkSANAm" [pra0 vA0 2 / 355] ityAdi / *"avibhAgo'pi" [pra0 vA0 2 / 354] ityAdi ti ( ) | tatrAha-tadbhrAntItyAdi / tasya grAhyAdinirbhAsabhedavato jJAnasya bhrAntikalpanAyAM kriyamANAyAM ubhayAkArAnatikramAt svapararUpApekSayA avibhrametarAkArAnatilaGghanAt tadavasthaM codyam 'kathamekam anekAtmakam' iti ? atha pararUpavat svarUpe'pi tadbhAntamiSyate; tatrAha - yathAsvam ityAdi / (1) 'sva' iti dvilikhitam / (2) rUpAdayaH eva ekAntabhinnAH paramArthA iti bauddhakalpitam, avayava avayavana ekAntabhinnAviti yogaiH parikalpitam / (3) udghRto'yam - nyAyavi0 vi0 dvi0 pR0 14 / (4)'yathA mRcchakalAdayaH / anyathaivAvabhAsante tadva parahitA api / ' iti zeSaH / (5) "avibhAgo'pi buddhyAtmA viparyAsitadarzanaiH / grAhyagrAhakaMvittibhedavAniva lakSyate // " (6) svarUpe'vibhramAkAraH pararUpe ca vibhramAkAraH / For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ 389 6 / 11-12] anumAnasya vastuviSayatvam [yathAsvaM na cebuddheH svasaMvidanyathA punaH / khAkAravibhramAt sidhyed bhrAntirapyanumAnadhIH // 11 // pratyakSAnumAnayoH svabhAvavibhramAt anekAntamantareNa pratyakSasyApi svArthasaMvedanAnupapatteH suvyavasthitaM tatvam !] buddhaH na ced yadi nAsti / kim ? ityAha-svasaMvit svarUpavedanam / kiM [312kha] 5 sarvathA ? na ityAha-yathAsvaM * "sarvacittacaittAnAm AtmasaMvedanaM pratyakSam" [nyAyabi0 1 / 10] avikalpakaM buddhaH svarUpam *"prabhAsvaramidaM cittaM prakRtyA" [pra0 vA0 1 / 210] ityabhidhAnAt , tadanatikrameNa / anyathA punaH vidyate / kutaH ? ityAha-svAkAravibhramAt buddhaH sva AtmIya AkAraH svaprakAzatA *"svayameva (yaM saiva) prakAzate" [pra0 vA0 2 / 327] iti' tasya tatra vA vibhramAt / tataH kim ? ityAha-sidhyet svalakSaNabuddheH bhrAntirUpam / 10 kena pramANena ? [na] kenacit , svayaM bhrAntAt pratyakSAt tadasiddheH bahirarthavat / anumAnena iti cet ; atrAha-bhrAntItyAdi / apizabdo bhinnaprakramaH, anumAnadhIrapi bhraantiH| kArikArthaM darzayannAha-pratyakSa ityAdi / suvyavasthitaM tattvam sarvaM bhrAntatvama(ntaM tattvamu-) pahasanavacanamidam / svasaMvedanapratyakSameva abhrAntamiti cet ; atrAha-anekAntamantareNa ityAdi / evaM manyate-tat svasaMvedanapratyakSaM 'nIlamahaM vedmi' iti grAhyagrAhakasaMvedanasvabhAvam , 15 tato'nyadvA syAt ? prathamapakSe anekAntamantareNa na kevalamanumAnasya api tu pratyakSasyApi svArthasaMvedanAnupapatteH suvyavasthitaM tattvam svayameva svasya vA arthaH iti / dvitIye sukhanIlAdau kA vArtA ? bhrAntatvamiti cet ; anyasya tadviparItasya adarzanenA'sattvAt / darzaneDapi tadvadeva, tataH tadeva codyam 'pratyakSAnumAnayoH svabhAvavibhramAt suvyavasthitaM tattvam' iti / ____ syAnmatam-tad vibhramavivekanirmata (la) tayA yadyathA (yapyA)tmAnaM na darzayati tathApi 20 taccetanadayA (saJcetanAditayA) darzayati itarasya vibhramAbhAva iti; tatrAha-su(sva)vyakta ityAdi / [svavyaktasaMvRtAtmAnau vyApnotyekaM svalakSaNam / yadi hetuphalAtmAnau vyApnotyekaM svalakSaNam // 12 // na buddhAhyagrAhakAkArau bhrAntAveva svayamekAntahAneH / tau ced bhrAntau kimabhrAntaM .. yat pratyakSaM syAt ? tau hi tadAtmAnau tavyatirekeNa ekAntasyAnupalabdheH / kathaJci- 25 dupalabdhau satyAJca tadvivekAnupalabdhau upalabdhasyApi saMvRtau cetaHsvalakSaNasya sakRd vyaktetarasvabhAvau vyApnuvataH krameNa hetuphalavyAptau kaH pratibandhaH ?] vyaktaH [313 ka] pratyakSaH saMvideta bodhasvabhAvaH saMvRtaH tadviparIto vedyavedakAkAraviveka ityeke 'svaM khaNDazaH cet saMvetti (saMvittiH)' ityAdi nAnArthametad ityapare / (1) "nAnyo'nubhAvyo buddhyAsti tasyA nAnubhavo'paraH / grAhyagrAhakavaidhuryAt svayaM saiva prakAzate ||"-pr. vaa.| For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH tasmAt saccetanAdirUpeNa iva vibhramavivekarUpeNApi buddhiH cakAsti kevalaM taduttarakAlabhAvinI vikalpabuddhiH tatrAsantaM grAhyAdyAvaraNapaTa parikalpa (pya) tadvivekaM saMvRNoti netarad rUpam / taduktaM kenacit * "avibhAgo'pi buddhyAtmA viparyAsitadarzanaiH / grAhyagrAhakasaMvittibhedavAniva lakSyate // " [pra0 vA0 2 / 354] vikalpena nizcIyate iti / tatrAha-su (sva)vyakta ityAdi / vyakto'saMvRtaH cetanAdisvabhAvaH, tatsaMvaraNe kSaNavivekavat buddhivyavahArocchedaH / saMvRto darzitaH tadabhAve vibhramavirahAt zAstramanarthakam / svau va to (ca' tau) vyaktasaMvRtAtmAnau ca vyApnoti tadAtmakaM bhavati ekaM svalakSaNaM buddhivastu yadi ityanena parAbhyupagamaM darzayati / tarhi iti atra draSTa10 vyam / hetuphalAtmAnau vyApnoti eka svalakSaNam / tadevaM kramA'nekAntasiddheH ekasya kAryakAraNabhAvaniSedhanaM saugatamataghAti / grAhyAdyAkAravivekaM nirmalaM vijJAnaM tAvat na saMbhavati iti na buddhatyA (buddherityA) dinA pratipAdayan tadabhyupagamya ceyaM kArikA kRtA iti ca 'kathazcid' ityAdinA 'vyaktetara' ityAdinA kArikAM vivRNvannAha-na buddhaH ityAdi / na buddheH grAhyagrAhakAkArau bhrAntAveva 15 manovikalpabhrAntiracitAveva na tAttviko iti evakArArthaH / kutaH ? ityatrAha-svayaM saugatasya yo'yam 'sarvamavibhAgaM jJAnam' iti ekAntaH [313 kha] tasya hAne vikalpe to (tau) bhAvataH syAtAm , kathamanyathA *"avibhAgo'pi buddhyAtmA, grAhyagrAhakasaMvittibhedakAniva vikalpena lakSyate / " [pra0 vA0 2 / 354] iti subhASitaM ta[sya] syAt , tadekAnte vikalpa bhAvAt / so'pi tadantareNa na ; ityapi vArtam ; tatrApi tathAkalpane anavasthAnAt / *"vikalpo 20 vastu tasva dvA ('vastunirbhAsaH)" nAnyaditi kiM kRto'yaM vibhAga iti manyate / tatraiva dUSaNAntaramAha-tau vedinau (vedinaH) grAhyagrAhakAkArau ceta yadi bhrAntau niraMzabuddhau vikalpAropitau kim abhrAntam tadAkArarahitam na kizcit yad abhrAntaM pratyakSaM syAt / idamatra tAtparyam-yadi avibhAgo buddhyAtmA kadAcit pratipannaH syAt tad 'vikalpena tau' tatra Aropitau' iti, nAnyathA / nahi zuktikA'siddhau tatra rajatAropasiddhiH, rajatatvavad rajate 25 vikalpe ca tau yadi siddhau bhavataH / na caivamiti / . nanu pratibhAsi (bhAsate) sarvadA tadAtmA'vibhAgaH, tau ca vikalpArUDhau iti cet ; atrAha-tau grAhyagrAhakAkArau hi khalu tasya buddhyAtmanaH AtmAnau svabhASau / kutaH ? ityAhatavyatirekeNa tadAkAravyatirekeNa ekAntasya eko grAhyAdirahitozcetanaiva (to'ntazcetanaiva) anto dharmo yasya tasya anupalabdheH / tadupalambhamabhyupagamya dUSaNamAha-kathaJcid ityAdi / 30 zabdAdirUpeNa na vivakSitarUpeNa upalabdhau saMzayAdivyavacchedena nirNItau satyAM ca tadvivekAnupalabdhau tasya vibhramasya vivekasya anupalabdhau upalabdhasyApi saMvRtau 'satyAM ca' ityanu (1) grAhyagrAhakAkArau / (2) avibhAgabuddhau / (3) grAhyagrAhakAkArau / For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ 6 / 13-14) anumAnasya vastuviSayatvam varttate / [314 ka] kim ? ityAha-vyaktetarasvabhAvau sakRd vyApnuvataH / kasya ? ceta:svalakSaNasya krameNa svahetuphalavyAptI kA pratibandhaH ? nanu phale vRttimad vijJAnaM na hetau vRttimat svakAle tedabhAvAt , ata eva hetau vRttimat na phale, tatkathaM cetaHsvalakSaNasya svahetuphalavyAptipratipattiH yataH tatra 'kaH pratibandhaH' iti syAditi cet ; atrAha-saMvRNotyeva ityAdi / [saMvRNotyeva yathA vittiH sAmAnyena svArthayoH / vizeSAhitaphalaikAntabhedAnavabhAseta svataH // 13 // pratyAsattyA yayaikyaM syAt bhraantiprtykssyostthaa| khahetuphalayoraikyaM tatastattvaM trayAtmakam // 14 // kvacidekAntasaMbhave anekAntA pratItiriyaM kriyeta / yAvatA buddhaH khaNDazaH svArtha- 10 saMvedanaM bhavat sAkalyena tAvadAndhyavijRmbhaNam / paraspara] . saMvRNotyeva sthAgayatyeva / kA ? ityAha vRttiH (vittiH) jJAnam / kAn ? ityAhavizeSAhitu (hita) phalaikAntabhedAn / kayoH ? ityatrAha-svArthayoH svasya arthasya ca / svataH AtmanA / kena ? ityatrAha-sAmAnyena pUrvAparaikatvena 'vArthayoH' ityetad atrApyapekSaM (kSyam ) bhedaikAntavirodhisAmAnyAtmakahetuphalagrAhiNI iti yAvat / nanvevaM bhavatA 15 kalpyate, nanvevaM (natveva) sA pratibhAsate iti ceta; atrAha-avabhAseta ityAdi / yathA zabdazravaNA[] tathAzabdAnumAnam yattadornityasambandhAt / tato'yamarthaH-yathA yena prakAreNa loke pratIyate vittiH tathAvabhAseta / saMvRtavizeSA ca sAmAnyena svArthayoH loke pratIyate ataH tathaivAvabhAsate / na ca heto (tau) vRttasya jJAnasya phalagrahaNAbhimukhyaM viruddham , anyathA svAtmani vRttasya paratra vRttirviruddhA bhavediti sarvasya kSaNikatApi (tApra)sAdhanamanavasaram / etAvA~stu . vizeSaH ekatra dezasya anyatra kAlasya bheda iti / nanu hetuphalasAmAnyAnAM pratibhAsate (ne) anyo'nyaviviktaM vastutrayamApatitaM naikaM tadAtmakam , itarathA nAnaikaM syAjjagat [314kha] iti cet ; atrAha-pratyAsanna (sattyA) ityaadi| pratyApodyatayA yathA (pratyAsattyA yayA) tathA'vabhAsalakSaNayA, svahetoH tathotpattilakSaNayA azakyavivecanarUpayA vA aikyaM tAdAtmyaM syAt / kayoH ? ityatrAha-bhrAntipra-20 tykssyoH| tathAhi-yadeva patizaGkhajJAnam arthakriyAsthitivirahAt bhrAntaM tadeva svarUpa abhrAntaM saMsthAnamAtre vA [5]viparyayAt / / na ca tatra jJAnAntarasya avisaMvAdakalpanA, tata eva tadarzanAt , anyathA anyato'pi na bhavet , tato'pi anyata eva kalpanAdityavyavasthAnAt / yathaiva (1) jJAnakAle / (2) jJAnakAraNasya phalasya abhAvAt / (3) "etadeva svayaM devaruktaM siddhivinizcaye / pratyAsatyA yayaikyaM syAt bhraantiprtykssyostthaa| bhAgatadvadabhede'pi tatastatvaM dvayAtmakam // " -nyAyavi0 vi0 pra0 pR0 168 / (4) hetuH pUrvaparyAyaH phalamuttaraparyAyaH tayozca anvitaM sAmAnya dravyamiti vstutrym| For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ 392 siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhiH hi zo pItajJAnasya pItasambandhArtha (mbandhyartha)kriyAvirahaH tathA saMsthAne sAdhAraNAspaSTAnumAnAkArArthakriyA[5]bhAvaH anyathA sAmAnyavastu (sAmAnya vastu syAt') / vyavahArI naivaM manyate iti cet ; pItajJAne saMsthAnapratibhAse sama (ca samatvam ) / vyavahAre tadaikyamiti cet ; tatraiva kSaNabhaGgAdikhaNDanam , parastu paramArtho'pi cintitH| tadaikye kim ? ityAha-tayA 5 pratyAsattyA svahetuphalayoH aikyam / tata aikyAt tattvaM trayAtmakam utpAdAdyAtmakam / prathamakArikAM vyatirekamukhena vyAkhyAtukAma Aha-kvacid ityAdi / kvacid bahirantarvA yadvA vibhrame anyatra vA vyavahAre paramArthe vA ekAntasaMbhave ekAntasya azeSaparavAdimatasya pramANabalAt saMbhave sati pratItiH ayaM [iyaM] kriyeta / kiMbhUtA ? ityAha-anekAntA ityAdi / samasti (nAsti) tatsaMbhavaH tatastadapalApa iti; atrAha-yAvatA ityAdi / svArthayoH 10 saMvedanaM grahaNaM buddheH khaNDazaH svasaMvedanam sa yadi (sAMtAdi) rUpeNa na vibhrama-[315ka] vivekasvarUpeNa iti dharmo ta rA diH / tathA jJAnarUpeNa na uttarArthakriyAsambandhinA svabhAvena *"dviSThasambandhasaMvittiH" [pra0vArtikAla 0 2 / 1] ityAdi vacanAt / itarathA sAdhanajJAnapratItikAle eva pramANatAyAH pratIteH tatparIkSaNaM bAlavilasitam / yadi punaH tatsandhitA (tatsa mbandhinA) tadvadgrahaNAt , gRhItopi (tApi) arthakriyA darzane[na] na nizcIyate; na tarhi gRhItA / 15 nahi vyavahArI gRhItamanizcitaM manyate / tadanusArI ca bhavAn , paramArthataH kArye (kArya) kAraNabhAvo (vA)bhAve'pi tadicchayA~ tadaGgIkaraNAt , *"paramArthAvikalpena sAMvRtatvaM vihanyate / 'tadgrahe sAMvRtatve tu tadgraho'stu vikalpataH // " iti prajJA ka raH / tathA 'arthavedanamapi nIlAditayA na jAtayA (jaDatayA) iti sautraantikH| 20 dravyAdeH tadra,peNa na sakala tajanyekalaMnaka (tajjanyaphalajanaka)zaktirUpeNa, tatra avivAda prasaGgAt , zaktaH tato bhedaikAnte'pi uktam , iti vaizeSikAdiH / bhavata jAyamAnam / kiM karoti ? ityAha-sAkalyena ityAdi / tAvadvAntyavicaMbhaNaM (tAvadandhyavijambhaNaM) tattvaparIkSAyAm madhyasthaM yadi cetaH, tadvijJabhaNe (tadvijRmmaNe) tu neti / dvitIyAM vivRNvannAha-paraspara ityAdi / sarvaM sugamam / paramapi anyathAnupatattA (papatteru)dAharaNaM darzayannAha-paraspara ityAdi / [parasparAvinAbhUtau nAmaunnAmau tulaantyoH| - sthAlyAdau liGgamIhak cet sarva kArya na kiM punaH // 15 // (1) arthakriyAkAritvAt / (2)"iha ca rUpAdau vastuni dRzyamAne AntaraH sukhAdyAkArastulyakAlaM saMvedyate / na ca gRhyamANAkAro nIlAdiH sAtarUpo vedyate iti zakyaM vaktum ; yato nIlAdiH sAtarUpeNAnubhayate iti na nizcIyate |"-nyaaybi0 TI0 1 / 10 / (3) pramANatAparIkSaNam / (4) vyavahArijanecchayA / (5) tulanA-"tulonnAmarasAdInAM tulyakAlatayA na hi| nAmarUpAdihetutvaM na ca tadvyabhicAritA // tAdAtmyaM tu kathaJcit syAt tato hi na tulaantyoH|"-nyaayvi0 22338 / pramANasaM0 pR0 105 // For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ 6 / 15] hetubhedAH tulAntayo monnAmayorekatarasya darzanAdanyatarasyAnumAnam, 'vRkSAdeH chAyAdhanumAnaM kAryaliGgaM saMbhAvayan svabhAvahetumuparuNaddhi / zakyaM hi vaktum-bhAvaH sat kRtakaM kA vastu janayan anazvaramevaM janayati / ataH svakAraNasvabhAvAnumAnAt kAraNAtmanaH pratipattiriti duHkhaM vatAyaM tapasvI, tasya svorastADaM krandrato'pi lokaanivRttH|| tulAntayoH nAmonnAmau parasparAvinAbhUtau 'anumIyete' ityadhyAhAraH / unnAmA- 5 vinAbhAvI nAmastadavinAbhAvI connAmaH 'anyathAnupapatteH' ityanuvartate / sthAlyAdau Adizabdena jale candrAdigrahaNam , sati dravyameghAdau 'anumIyate' ityupaskAraH / atrApi 'anyathAnupapatteH' [315kha] ityanena ghaTanA / atha pUrvam , etacca pUrvasAmagrIkAryamiti, ataH saivA'numIyate; ityatrAha-IdRg ityAdi / kAryam idRg liGga ced yadi [i]ti kiM punarna kAryam satyAdikamapi kAryameva syAditi / ___ 'Ig' ityAdi bhAgaM vivRNvannAha-tulAntayoH ityAdi / tulAntayoH yau nAmonnAmau tayoH ekatarasya nAmasya unnAmasya vA darzanAd anyatarasya unnAmasya nAmasya vA anumAnam tathA vRkSAdeH 'sakApA (sakAzAt chAyA)dhanumAnam athavA vRkSA:(kSAdeH) sambandhi chAyAdinA anumAnam kAryaliGgaM saMbhavaM bhavan (saMbhAvayan) saugataH svabhAvahetum uparuNaddhi nirAkaroti, kArya hetuM taM brUyAt / etadeva darzayannAha-zakyaM hi ityAdi / [zakya hi 15 vaktum ] bhAvaM (vaH) sat tat kRtakaM vA apekSitaparavyApAra vA vastu janayatu yan] svaramevAM [anazvarameva nityarUpameva janayati ghaTAdau tathA darzanAt iti manyate / tataH kim ? ityAha[ya] taH kAraNAd ato vA liGgAt svakAraNasvabhAvAnumAnAdbhAvasya kRtakasya vA yat kAraNa tasya yaH svabhAvo nazvarazca kAryajananarUpaH tasya anumAnAt kAraNAtmanaH kRtakasya vA pratipattiH iti na sAkSAt tatkAlabhAvinA tA na (tanna) zvaratvamanumIyata iti bhAvaH / atha 20 yadA ataH svakAraNasvabhAvAnumitiH tadA kArya sattvAdi, yadA tu svabhAvabhUtaM nazvaratvaM tadA svabhAva iti cet ; tarhi yadA rasAdeH svabhAvAnumAnaM tadA kAryatvaM yadA tu samAnakAlarUpAdyanumAnaM tadA [316 ka] liGgAntaratvam / prakRte tAdAtmyasambandho nAtreti cet ; atrApi yogyatA iti samAnam / yathaiva vA arthAntarayoH akAryakAraNayoH kvacit kadAcit sahadarzana(na)bhAve'pi punaH ekAbhAve'pi tadadarzanAt sarvatrAnAzvAsaH tathA anarthAntarayorapi kacittAdAtmyadarzane'pi 25 tadanyathAdarzanAt , yathA vRkSatvAbhAve'pi cUtatvasya iti sarvatra anAzvAsaH / evaM parIkSaNe lokasya vyavahAravilopaH / na cAyaM pakSaH kSamo bhavatA tadaGgIkaraNAt, saugatasya kathaM kSamaH tenApi ayamaGgIkRtaH ? prAgadvaitAvatArAt lokAt tAdAtmyAdipratibandhasiddhivat sahabhAvinAM rUpAdInAm anyathAnupapattipratibandhasiddhirapi astu vizeSAbhAvAde (vAt / etade) vAha-duHkham ityaadinaa| (1) tulanA-"na hi vRkSAdiH chAyAdeH svabhAvaH kArya vA / na cAtra visaMvAdo'sti / candrAderjalacandrAdi prtipttistthaanumaa| na hi jalacandrAdeH candrAdiH svabhAvaH kArya vaa|"-dhii. sva0 zlo. 12-13 / (2) "apekSitaparabyApArI hi bhAvaH svabhAvaniSpattau kRtaka iti |"-nyaaybi0 // 13 / (3) AmralatAsaMbhavAt / 50 For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ 394 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH duHkhaM yathA bhavati tathA 'jIvati' ityanusandhiH, vata iti viSAde / ayaM saugataH tapasvI varAkaH / kiM kurvan ? ityAha-loka ityAdi / kutaH ? ityAha-tasya saugatasya sapAdodarasi ra stAnaM (svorastADa) kriyAvizeSaNametat / krandato'pi rudato'pi lokasya anivRtta anyathAnupapattyA pravRttAd vyavahArAt iti sambandhaH / ____ atraiva udAharaNAntaraM darzayannAha-tathaiva ityAdi / tathaiva jyotiSAM madhye uditAjjyotiSo'numA / udeSyati kuto hetoH kRttikAdeH bhavediti // 16 // pratibandhaparisaMkhyAyAm 'udeSyati zakaTaM kRttikodayAditi kiM pramANam ? na cAtra kazcid vyabhicAro'sti / no cet ; pramANasaMkhyA pratibandhaparisaMkhyAghAtinIva lkssyte| 10 jyotiSAmanAgatodayAstamayAdiphalajJAnamanumAnamanicchataH pramANAntaraprasaGgAt / tAdA tmyena kutazcit *"atItaikakAlAnAM gatirnAnAgatAnAM vyabhicArAt" [pra0 vA0 svavR0 pR0 49] iti vyAptimeva pratikSipan na kevalamanumAnamudrAM bhinatti kintu samastapramANaprameyavyavasthAmapi / ] yathaiva anyathAnupapatteH nAmonnAmayoH ekataradarzanAd anyatarAnumAnaM vRkSAdeH chAyA15 dhanumAnaM tathaiva tenaiva prakAreNa anumA 'bhavet' iti sambandhaH / kutaH ka ? ityAha-jyotiSAM madhye uditAdyo (jyotiSaH kRttikAdeH hetoH liGgAd udeSyati [316 kha] jyotiSi zakaTAdau iti bhavan zeSyate (na ceSyate) saugataiH iti cet ; atrAha-kato naiva bhavet ? *"atItaikakAlAnAM gatiH" [pra0vA0 svavR0 pR0 49] pratipattiH no cet ; na yadi bhaviSyatAM vyabhicArAditi vyavahArAnusAriNo'pi tdvyvhaarvilopH| 20... na kRttikodayAt bhaviSyacchakaTAdyanumAnam api tu dvayoH kAraNabhUtayoH sAmagryA ityeke / teSAM tayoH yaugapadyam , itarathA rasAdInAmapi tu na syAditi nirarthakam- *"atItaikakAlAnAM gatiH" [pra0 vA0 svavR0] iti / kiJca, ekasAmagyadhInatve'pi tayorayaugapaye mAnasAdhyakSaviSaya indriyajJAnasahakArIna syAt / 25 nanu kathaJcit sAmagrIsvabhAvAnumAne'pi na bhAvizakaTodayAt (nu)mAnam *"atI taikakAlAnAM gatiH" [pra. vA0 svavR0] ityasya virodhA ve vidaM (dhAditi cet ; idaM) sa eva jAnAti ya evaM vadanti (ti)| sAdhyapi (bhAvyapi) kAraNam , kRttikodayAt zakaTodayasya karaNasya (kAraNasya) anu (1) tulanA-"bhaviSyatpratipadyeta zakaTaM kRttikodayAt / 3va Aditya udeteti grahaNaM vA bhaviSyati // tadetat bhaviSyadviSayamavisaMvAdakaM jJAna pratibandhasaMkhyA pramANasaMkhyAM ca pratiruNaddhi |"-lghii. sva0 zlo0 14 / (2) kRttikodaya-zakaTodayayoH / (3) indriyajJAnaviSayasya anantaro viSayaH indriyajJAnasya sahakArI bhavan manovijJAnamutpAdayati, tanna syAditi bhAvaH / For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ 6 / 16] hetubhedAra mAnam ityapare / teSAM svagranthe 'zva Aditya udetA adya tadva indriyAt (tadudayAta)' ityanumAnaniSedhaM (dha) kathA pramANAnAm ayuktam (ktA) / ubhayoH anabhyupagame kathamanAbhAvi (nAgAmi)nivRttiH aikAntikI syAt ? pUrvabhAvitve ca kAryasya sugatasya sugatatvA proktanIyA dasAsarvA (sugatatvAt prAktanI yA dazA sA sarvA) kAryabhUtA uttarA kAraNarUpA tataH tadarthaM pravRttaH / tathA ca *"atra bhagavato hetuphalasaMpattyA pramANabhUtatvaM(tve)na stotrAbhidhAnam, tatra hetuH 5 Azayaprayo* sampat sAMvyavahArikapramANApekSayA, Azayo jagaddhitaiSitA, prayogo jagachannAchAmRtvaM (jagacchAsanAt zAstRtva) phalaM svapayat svArthasaMpat (svArthasampat ) sugatatvena" [pra0 samu0 vR0 1 / 1] ityAdi sarvamayuktam ; saMvyavahArApekSayaivaM [317 ka] vyAkhyAne 'agniH kAraNaM dAhAdyarthakriyA tatphalam' ityanabhyAse agnikAraNaliGgadarzanAt tatphale pravRttiH iti prasaktam , tathApi takriyA[yA] eva kAraNatve vallIdAhaH(he) phalaparNakaughaH 10 kAraNam , ataH tadAhAnumAnaM kAraNAta kAryAnumAnam / kathamevaM sugatatvaM tAyitvaM va (ca) hetuH Azayaprayoga [:] tatphalaM na syAditi tadavasthaH pUrvo vyAghAtaH syAditi cet ; kuta etat ? sugatatvAbhAve Azraya (Azaya) prayogasaMpado'pya [bhAvAt , tada]bhAve na sugatatvam / anyatrA (thAs) hetutvam / anyo'nyahetukatve vA anye [anyo'nya]samAzrayAnnaikatarasyApi siddhiH / saMvyavahArAzrayAt sarvatra hetuphalabhAvam anyozrayadoSaiSTamadhyabhI (anyo'nyAzrayadoSaduSTamapyabhI)- 15 STamicchati na punaH akAraNabhUtAt kRttikodayAd anyathAnupapannAt tadoSaparivarjitAt zakaTodayAnumAnamiti satyaM paro guptaprajJaH (jJa eva) / etena ariSTAdeH maraNAdyanumAnaM carvitaM (ta)carvitam / kArikArtha vyAcaSTe-pratibandha ityaadinaa| pratibandhasya avinAbhAvasya parisaMkhyAyAM tAdAtmyatadutpattirUpa eva nAnyaH pratibandha iti parigaNane kriyamANe udeSyati zakaTaM kRttikodayAt iti kiM pramANam ? iti pRcchati / na pratyakSam ; liGgAzrayaNAt / nA[numA]nam ; 20 parapratibandhamantareNa bhAvAt / pramANAntaraM syAditi bhAvaH / yadvA parasya kiM naiva pramANam iti vyAkhyeyam / vyabhicA[sa]nna pramANamiti cet [atrAha-] na cAtra ityAdi / dezakAlAkAraviparyayagrahaNalakSaNAnAM vyabhicArANAM madhye naiko'pyasti iti kazcid grahaNam / kuta etat ? (1) bhAdhikAraNavAdinaH prajJAkaraguptAH / (2) tulanA-"tena yaducyate bhaTTena-yaH savitrudayo bhAvI na tenAdyodayo'nvitaH / atha cAyodayAt so'pi bhavitA ivo'numIyate ||."tdpaastm,ytshc yathopavarNitaH sAdhyAnvayo heturvidyate |"-pr. vA. svavR0TI0 pR. 10 / "yaccAyodayAt zvaH sUryodayAdyanumAnaM na tadanumAnaM niyAmakaliGgAbhAvAt, adya gardabhadarzanAt 3vaH sUryodayAnumAnavat |"-pr. vA0 svavR. TI. pR0 49 / (3) "zva Aditya udeteti grahaNaM vA bhaviSyati"-laghI0 zlo0 14 / (4) "zAstrAdau zAstrArthatvAt / bhagavAneva hi pramANabhUto'smin prasAdhyate |"-pr. vArtikAla0 pR0 1 / (5) "anna ca bhagavato hetuphalasampatyA pramANabhUtatvena stotrAbhidhAnaM prakaraNAdau prasAdajananArtham / tatra heturAzayaprayogasampat, Azayo jagaddhitaiSitA, prayogo jagacchAsanAt zAstRtvam, phalaM svArthasampat / svArthasampat sugatatvena trividhamarthamupAdAya / prazAstArtha surUpavat / apunarAvRttyartha sunaSTajvaravat, niHzeSArtha supUrNaghaTavat"."-pra0 samu0 vR0 ja0 11 / (6) sugatatvAbhAve'pi tatsadbhAvAt / (7) AzayaprayogasampadabhAve / (6) prajJAkaraguptaH naSTaprajJaH ityrthH| For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ 316 siddhivinizcayaTokAyAm [6 hetulakSaNasisiH ityatrAha-kRttikA ityAdi / __ yadi vA, tatpramANam / kutaH ? ityatrAha-[317kha kRtAtyAdi (kRttiketyaadi)| nanu tadanyathAnupapattiH kuto'vagamyate ? vivakSitazakaTodayAbhAve adarzanAditi cet ; tanma; sarvadarzino'darzanaM sarvatra arthAbhAvaM gamayati, nAnyasya'vyabhicArAt / ekadA tadA (tathA) dRSTAnAM sakaSAyadhAtrI5 phalAnAM punaranyathApi darzanAt / nA'yaM saugatapakSe doSaH ta~davagamanimittasya tAdAtmyAdipratibandhasya bhAvAditi cet ; naitatsAram ; yato yathaiva bahulaM ziMzapAyAH vRkSasvabhAvadarzanAt ['tadavinA] bhUtaM sarvatra sarvadA vRkSasvabhAvasya' iti gamyate anyathA sakRdapi tatsvabhAvA na bhavet , tathA kRttikodayaH bahulaM [zakaTodayA] vinAbhAvisvabhAvaH pratIyamAnaH sarvatra sarvadA tatsvabhAvaH, anyathA sakRtadapisva (sakRdapi tasya) tatsvabhAvatA'yogAditi gamyate / atra adRSTavyabhicArAzaGkA 10 na ziMzapAyAmiti kiMkRto vivekaH ? yathA ca vRkSAbhAve'pi tadbhAvo (ve) niHsvabhAvatA tasyAH tathA kRttikodayasya tadavinAbhAvisvabhAvavirahe tatvasthaiva niHsvbhaavtaa| na cedamatra codyam'tatsvabhAvatA tasya kutaH' iti; ziMzapAyAmapi tulyatvAt / na tulyam ; tasyAH svakaraNAt (svakAraNAt) / atrApi idameva uttaramastu / ta~danumAnaprasaGgazcet ; ziMzapAyAmapi iti / svabhAvahetave dattaH sAMprataM kiM jalAJjaliH / 15 yenairSa (vaM) saugate (to) brUte no cet liGgAntaraM na vit (kiM) // atraiva dUSaNAntaraM darzayannAha-pramANa ityAdi / evaM manyate-asya anumAne antarbhAvAttu , 'dve pramANe' iti pramANasaMkhyA pratibandhaparisaMkhyAghAtinI[va] dvividha eva pratibandha iti tatparisaMkhyA pramANa [318ka] parisaMkhyAghAtinI lakSyate / 'iva' zabdena anAdaraM darzayati / kutaH ? ityatrAha-jyotiSAM grahAdInAM yau anAgatodayAstamayau tau AdI yasya tatphalasya 20 tasya jJAnam uktapratibandhAd anumAnamanicchataH pramANAntaraprasaGgAt / upalakSaNametat-tena icchataH "pratibandhAntaraprasaGgAditi gamyate / punarapi taddarzayannAha-tAdAtmyena ityadi / kutazcit liGgAt atItaikakAlAnAM gatiH] nAnAgatAnAm / kutaH ? vyabhicArAt, ityevaM na kevalam anumAnamudrAM bhinatti / kiM kurvan ? pratikSipan / kAm ? vyAptimeva "tadgrAhakapramANAbhAvAditi bhAvaH / tathAhi25 tatpratibandhaniyamasamaye buddheH nA'kAraNam artho viSayaH' na ca sAkalpavyAptiviSa yAyAH tasyAH sarvam atItaM vartamAnamabhAgataM ca kAraNam ; anantarAtItasyaiva sarvatra kAraNatvopagamAt , itarathA "tat svAnyakAryadezAdisaGgatA(ta") kuryAditi / (1) na cAnumAtA sarvadarzI vidyate, anumAnavaiphalyAt / (2) dezAntare kAlAntare dravyAnsarasambandheca madhurANAmapi darzanAt / (3) avinAbhAvAvagama / (4) Adipadena tadutpattiAdhA / (5) vRkSasvabhAvA / (6) shiNshpaayaaH| (7) tatsvabhAvAyA evaM utpanatvAt iti smbndhH| (7) kAraNAnumAna smH| (1) zakaTodayAcamumAnaM sviikurvtH| (10) tAdAtmya-tadutpattivyatiriktapUrvottaravarasvarUpa-adhikAbhASasvIkArApatteH / (11) vyaatipraahk| (12) iti niyamAnusAreNa / (13) buddhH| (14) kAraNam / (15) anyadeze anyakAle ca kArya kuryAditiH / For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ hetumevAH 397 6 / 17 ] nAsmAkaM pratibhAsAdvaitavAdinAM tanmudrAbhedo doSAya sUtvAd (sUktatvAt ) ityapare / satrAha-kiMcid (kintu) iti / kintu api tu samastapramANaprameyavyavasthAmapi 'bhinatti' ityanuvarttate / anumAnAbhAve 'tadayogAt , itarathA *"pramANetarasAmAnyasthitaH" ityAdikamanarthakam anyat sarvam / tavyavasthAbhede'pi pratyakSa [:] pramANaprameyavyavasthAbheda iti cet ; atrAha-pratyakSa / 5 ityAdi / [pratyakSamekAntena svalakSaNavilakSaNam / mithyAnumA'sadoM sva-lakSaNaM mukhyalakSaNam // 17 // vizada 'kAlAntara tathA saMvittiM grAhyagrAhakavikalpavibhramAtmikA saMpazyAmo na punarekAntam / ] tasya hi lakSaNaM dezAntarAdivyAptyA vidhAtavyam / na ca svasaMvedanavyaktibhiH svayamalakSitAbhiH tacchakyamiti tAtparyam / yuktametat-yadi sAkalyena caturvidhapratyakSalakSaNamucyeta, na caivam tadabhAvAt , viparyayAt svasaMvedanasyaivocyate [318 kha] tat pratyakSasiddhamiti cet ; atrAha-pratyakSam ityAdi / pratyakSaM svasaMvedanAkhyam anyadvA / kiMbhUtam ? ityAha-sugatasya sambandhi yad ekAntena asAdhAraNatvena ekena asahAyena antena dharminA (dharmeNa) upalakSitaM 15 svalakSaNaM tena vilakSaNaM visadRzaM na tadAkAraM tato vimukhaM vA / anumiteH tatsiddhiriti cet ; atrAha-mithyA visaMvAdinI anumA / kutaH ? ityatrAha-asadA nirviSayA niSprayojanA vA, pratibhAsAdvaitasya svataHsiddharabhyupagamAt / yadvA asannoM hetulakSaNapramAzca bhAvena yasyA iti / tataH kim ? ityAha-svalakSaNaM parakIyaM mukhyalakSaNam, anena svalakSaNazabdaniruktaM (kti) karoti / kutaH punaH pratyakSaM tadvilakSaNam 1 ityatrAha-vizada ityAdi / yathaiva ca yugapad ekasya sthavIyaso grahaNasaMbhavaH tathA kAlAntarasthAyino'pIti ; atrAha-kAlAntara ityAdi / anena tadapratyakSatvA (tva)sAdhane viruddhopalabdhi darzayati / yadyakasmin tadadvaitavAJchA te'tra sthavIyasi / pUrvottarAnugabhAge mukta evAsi sarvathA // iti manyate / yadi punaH tato bhinnaM tadvaitam ; tatrAha-yathAsaMvittim ityAdi / tathA saMvittiM saMpazyAmaH grAhyagrAhakAveva vikalpau bhedau tAbhyAM vibhramAtmikAm / evaM manyate-yadi stambhAdivyatiricya (1) pramANaprameyavyavasthA'yogAt / (2) yadA hi pramANapramANAbhAsayoH sAmAnyA sthitirbhavati tadA idaM pramANam idancApramANamiti vibhAgaH avisaMvAdihetumUlakena anumAnenaiva bhavati / (3) 'anyadhiyo gateH / pramANAntarasaGgApaH pratiSedhAca kasyacit' iti zeSaH / zloko'yaM 'dharmakItirapyetadAha' iti karavA uddhataH pramANamImAMsAyAm (pR.8) uddhatazca pramANapa0 (pR. 64) prameyaka. (pR0 180) syA. ratnA0 (pR0 261) ityAdiSu / (4) pratyakSasya / (5) svasaMvedanam / (6) svalakSaNavilakSaNam / 2. For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ 398 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH mAnazarIraM tadadvaitam stambhAdi kiM bhaviSyati ? [bhaviSyati] cet ; svato'syA'vabhAsanota va (ne tada) yogAt , svasaMvedanavibhramaprAptaH / anyataH cet ; siddhaM naH samIhitam / ekAntamapi saMpazyanti bhavanta iti cet ; atrAha-na punaH ityAdi / tadevaM bahirantazca anekAnte [319 ka] siddhe yat prAptaM tadarzayannAha- svabhAvo 5 vyavahAro'pi (re'pi) ityAdi / [svabhAvo vyavahAre'pi hetustattvapravartanAt / saMpazyatAmanekAntaM tanmithyAbhinivezinAm // 18 // tttdviruddhaadishbdjnyaantrkpryogtH|| svabhAvopalambhaH bhAvasvabhAva eva / tataH vyavahArojnekAntaviSayaH sAdhyaH / tatra 1. viSayapratipattau apratipannaviSayiNo darzanAt na yuktA / tannaitatsAraM kAryetyAdi / anupalambhaH punaH vyatirekavyavahArasAdhanaH / tadayaM bahirantazcAnekAntaM pazyanneva tattvadRSTiparAGmukhaH samayAvaSTambhAdanyato vA takaprayogaistadvyavahAramavatAyate / sattvAdyanupalabdheH tathaiva bhAvaH anekAntAtmaka eva / bahirapi ekAntAnupalabdheH, anyathA' nupapatteH / / 15 bhinnaprakramo'pizabdaH svabhAva ityasyAnantaraM draSTavyaH / tato na kevalam alaMbhaH (upalambhaH) api tu svabhAvo'pi anekAntopalambho'pi hetuH liGgam / ka ? ityatrAha-vyavahAre, prakramAd 'anekAntasya' iti gamyate / nanu tadupalambhAdeva sAkSAd anekAntasiddhaH kuto'sau hetuH ? ityatrAha-tattve anekAntasvarUpe pravarttanAdantarbhUtaNijoM yA ('yaM) draSTavyaH / keSAm ? ityAha-saMpazyatAm / apizabdo'trApi drssttvyH| kim ? ityAha-anekAntaM 20 tanmithyAbhinivezinAm / tasmin anekAnte mithyA yo'bhinivezaH ekAntAbhinivezaH tadvatAM tannirAsArtham ityarthaH / etaduktaM bhavati-yathA svabhAvaheturapi anupalambhaH sAdhyA(dhya)bhedAd bhinne (nna) ucyate tathA'rya (tathA'yaM) svabhAvopalambho'pi kAryavyApyasvabhAvAbhyAM bhinna iti *"trINyeva liGgAni" [nyAyabi0 2 / 11] iti vyAhanyate, iti prajJA ka ra prayuktasya hetoH pakSasya ca svayaM tena darzito bAdhaH / 25 bodhye niraMzaikAntasAdhane kathaM tatra sa hetuH itya thA (ityatrAha-)tat tadviruddha ityaadi| tacchabdena anekAntaM (ntaH)parAmRzyate, tadviruddha ityanena vA (ca) anekAntaH (nta) viruddho nityAdyakAntaH tau AdI yeSAM te tathoktAH / AdizabdaH pratyekamabhisambadhyate-tadAdayaH tadviruddhAdaya iti / tatra Adyena Adizabdena anekAntakAraNakAryasahacA (ca)rAdInAM grahaNAt , dvitIyena ekAntakAraNAdInAm , teSAM yathAsaMkhyena [zabdazca] jJAnaM ca tayoH tarkeNa vipakSe sadbhAva30 bAdhako (ka)hetuprayogataH prayogeNa tatpratipAdakavAkyoccAraNena / udAraprapaJcastu nehokto grantha (1) stambhAdeH / (2) stambhAditvAyogAt, svsNvednruuptaapraapterityrthH| (3) pratibhAsate stambhAdikam, tadA / (1) "trirUpANi ca trINyeva liGgAni"-nyAyabi0 / For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ 618 ] hetubhedAH 399 gauravAt, pramANa saMgra hA t' jJeya: [ 319 kha] paNDitairmAnasAbhiH (rmAnazAlibhiH) / kArikAmAviSkurvannAha - svabhAvopalambha ityAdi / svabhAvopalambhaH, svabhAva eva anekAntabhAvasvarUpameyA (rUpatayA ) upalabhyate iti upalambhaH svabhAvazcAsau upalambhazca iti vyutpatteH / yadi vA, tadupalambhe na svabhAvaH satviti ( sanniti) vyavasthApyata iti viSayI ( yi ) - zabdasya viSaya upacAro pavRtteH (cAropapatteH) tadupalambhasvabhAva ityucyate / tataH kiM kriyate ? 5 ityAha- tataH svabhAvAd vyavahAro'nekAntaviSayaH saditi jJAnAdiH sAdhyaH / nanu svabhAvopalambhe so'pi siddha eveti kathaM sAdhya iti cet ? atrAha tatra ityAdi / tatra anekAnte viSayasya tadupalambhasya pratipattau satyAM apratipanno viSayI yena tasya saugatAdeH darzanAt [tadupa]lambharUpo'nupalambho'vikalpaH tataH tatpratipattAvapi viSayiNo'pratipattiH yuktA, na bhavato'nekAntopalambhasya vyavasAyarUpatvAt / na ca ataH paro vyavahAraH 10 yastataH sAdhyaH iti cet; uktamatra tatra ityAdi / dRzyate hi anekAntopalambhavato'pi vipa - rItAropaH / na ca dRSTe'nupapannaM nAma / ata eva uktaM 'darzanAt' iti / na ca bhUtaladarzanamavikarUpakam ityuktaM prathamaparicchede iti yatkiJcidetat / tataH kiM jAtam ? ityAha- tannaitatsAram ityAdi / yata evaM tat tasmAt etat [ kim] ityatrAha-kAryetyAdi / anupalambhaH, punaH iti pakSAntaradyotane vyatirekataddvyavahArasAdhano 15 bhAvAbhAvavyavahArayoH sAdhana iti svabhAvopalambhaH ityAdirapi vyavahAraNo vA (reNaiva ) sAdhanavAditi manyate / prakRtaM nigamayannAha-tadvayam (tadayam ) ityAdi / yata evaM tat tasmAt ayam ekAntavAdI saugatAdiH anekAntaM [ 320ka] pazyanneva / ka ? ityAha - bahirantazca / sa kim ? ityAhatattvasya anekAnta-jIvAderyA dRSTiH tasyAH parAGmukho vimukhaH tattvaM pazyannapi na pazyAmi 20 iti manyate iti bhAvaH / kutaH ? ityAha- samayAvaSTambhAt svAgamAgrahagrahAvezAt anyato vA pUrvaka narma ( pUrvakarmataH) / sa kiM kriyate ? ityAdi yamo'rthanyavahAramavatApi ta ( ityAha tadvyavahAramarthavyavahAramavatAryate ) kaiH ? ityAha - tarkaprayogaiH tarkamUlaiH sAdhanavAkyaiH tA (tameva ) darzayannAha - sattva [i] tyAdi / [ Adi ]zabdena svaparasamayaprasiddhanikhilahetuparigrahaH / anena 'jJAnatarkaprayogataH' iti vyAkhyAtam / adhunA tadviruddhAdyajJAnatarkaprayoga iti (tadviru- 25 ddhAdi ) vyAkhyAtumAha - svabhAva ityAdi / svabhAvo'nekAntasvarUpaM tadviruddho nityAdye kAntaH upalakSya [te, upalakSaNa] metat tena natkuryAdi (tatkAryAdi) parigrahaH / tasyA anupalabdheH tathaiva tenaiva prakAreNa bhAvaH anekAntAtmaka iva (eva) iti sambandhaH / asiddho hetuH iti cet; atrAha - bahirapi ekAntAnupalabdheH iti / cintitametat / nanu tadanupalabdhizca syAt nApi bhAvo'nekAntAtmako virodhAbhAvAt [ iti] sandigdha: 30 (1) etannAmakAt granthAt / draSTavyam pramANasaM0 pR0 104 / (2) ekAntAnupalabdhizca / For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ siddhivinizvaSaTIkAyAm [6 hetulakSaNasiddhiH vipakSavyAvRttiko heturiti cet , atrAha-anyathA anyena bhAvasya anekAnsAtmakatvAbhAvaprakAreNa anupapatteH tatra tadamupalabdhiriti / tathAhi-tadanupalabdhiH upalabdhinivRttim (ttiH,) anyopalabdhiH vA ? prathamapakSo'nabhyupagamAd dattottaraH, pramANA'sattvena asattvAt / dvitIyaH punarmAnekAntamantareNepiti (Neti) nizcitam / 5 tatrAha (atrAha)-bahirarthavibhramaikAntavAdI bahirvibhramaikAntopalabdhiH (bdheH) tatra asiddhI heturiti; tanmatamAzaGkaya dUSayannAha-pratyakSaka [320kha] ityAdi / [pratyakSakasthirasthUlasvabhAvazcedvilakSaNaiH / ekAntabhrAntasvabhAvAnna bhAvyamapramAdibhiH // 19 // svalakSaNAnAM dRzyaikasthirasthUlasvabhAvavirodhAt vyatireke vRtti vikalpAnavasthAdi10 doSaprasaGgAt bahirarthanirAkRtau vijJapterapi sarva samAnam / vedyavedakabhrAntisaMvedanavikalpA vikalpAdInAM parasparaM sarvathA tAdAtmyAsaMbhavAt na kiJcit bhrAntaM jJAnaM syAt / vyatireke santAnAntaravat anyo'nyaM smbndhaasiddheH| na ca bhAvAnAM sAkalyena nairAtmyaM pratipattu yuktam pramANAbhAvAt / pratipakSakAntavat tatpramANopagamavirodhAt / ] ekazca sthirazca sthUlazca ekasthirasthUlAH te ca te svabhAvAzca punareteSAM 15 karmadhArayaH kAryaH taiH, nA (na) bhAvyam / kiMbhUtaiH ? vilakSaNaiH anyo'nyavisadRzaizceda yadi / kutaH ? ityAha-ekAntabhrAntakhabhAvAd ekAntena avazyaMbhAvena bhrAnto yaH svabhAvaH teSAmeve, tataH tasmAt tena hetunA / bhAvapradhAno vA nirdezaH, ekAntena bhrAntaH svabhAvo yeSAM teSAM bhAvAt tattvAt iti draSTaM (STavyam) / tathAhi-naite svabhAvAH santaH saddhiH abhyupagansavyA ekAntabhrAnsasvabhAvatvAt svamadRSTarAjAdisvabhAvavat / ekAntabhrAnta20 svabhAvatvaM ca grAhyasamAnAdhikaraNatayA avamAsanAt , ekatra virodhAdvA dUrasthitaviralakezI (zAnA) sarasvabhAvavat / / evaM paramatamupadarya atra dUSaNamAha-apramAdibhiH iti / idamatratAtparyam-ekasthirasthUlasvabhAvAnAM vilakSaNAmAm ekAntabhrAnsasvabhAvopagame tadAvedakaM pramANamanvaSyam , itarathA artha vattadasiddhaH / tatra tatpratimAsanaM ca anyathA tena tadvibhramA'grahaNAt, paracittArthagrahaNe tadekArthA25 grahaNavat / tadanveSaNe ca yata evaM asanta [B] tatra tatsvabhAvAH pratibhAnti tata eva tadapramANam , yata eva ca teSAm ekAntena vibhramasvabhAvavedakam ata eva [pramANam , ISat pramANam apramA AdiryeSAM vikalpAdisvabhAvAnAM tairapi na bhAvyam / etaduktaM bhavati-pramANetarasvabhASayoH aikyam ekAmtena bhrAntasvabhAvaM tattvAd avayavarUpAyaikyavat pUrvAparabhAgaikyasthiratvavat bahvavayavasaMsargakatvapariNAmasthaulyavadvA / tathA ca na kevalaM bahiH svapmA'svapnavibhAgo durlabhaH 3. kintu jJAnayAdo (vAde) [321ka] jhAmArthavibhAgo'pi / () anvopalabdhirUpA anupalabdhiH anekAntamansareNa na siddhimupayAti / (2)prativAdinAmeva / For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ 6 / 19] hetubhedAH 401 tatra yaduktaM dvitIyaH punaH anekAntamantareNa neti nizcitamiti yaduktam-yadyanekakSaNikasUkSmasvabhAvavad ekasthirasthUlasvabhAvA api pratyakSasiddhA ekatra syuH, na caivaM vicArAyogAt , kevalam ane (yata eva) kalpitA tatta (tata) eva bhrAntAH iti cet ; etadevopadarya dUSayannAha-pratyakSaka ityAdi / na bhAvyam bahirantarapi iti sambandhaH / kaiH ? ityAha-pratyakSakasthirasthUla khbhaavaiH| pratyakSavizeSaNAt sAMvRtaikasthirasthUlasvabhAvaiH bhAvyam iti gamyate / itarathA sAmAnyena 5 ekAdigrahaNaM kriyeta / dUSaNamAha-vilakSaNaiH ityAdi / vilakSaNaH sarvato vyAvRttairapi iti / api zabdaH atra draSTavyaH, na bhAvyam iti / kiMbhUtaiH ? itytraah-aprmaa''dibhiH|n vidyate pramA Adizabdena hetuphalabhAvAdiH yeSAM taiH iti / kutaH ? ityatrAha-ekAntabhrAntasvabhAvAt / etaduktaM bhavati-yathA ekAdisvabhAvA vizadatayA avabhAsamAnA api kalpitA iSyante tathA vilakSaNAzca vizeSAbhAvAdiSyatAm / kArikAM vivarItumAha-svalakSaNAnAm ityAdi / svalakSaNAnAM bAhyavizeSANAM dRzyaikasthirasthUlasvabhAvavirodhAt kAraNAt bahirarthanirAkRtau / tatra hetvantaramAha-vyatireke svalakSaNebhyaH tatsvabhAvasya bhede aGgIkriyamANe vRtti vikalpa-anavasthAdidopaprasaGgAt / ca zabdaH atra draSTavyo hetusamuccayArthaH / nanu tatsvabhAvavirodhAt tadoSaprasaGgAcca tatsvabhAvasyaiva bahinirAkRtirastu na svalakSaNAnA- 15 vat (NAnAM, tat) katham avizeSeNocyate 'bahirarthanirAkRtau' iti ? evaM manyate-yathoktahetudvayena tatsvabhAvasya [321kha] dRzyasyApi nirAkRtau anyatra kaH samAzvAsaH ? evamarthaM ca pUrvaphakkikAyAM dRzyagrahaNam, atatsvabhAvalakSaNAnAm anupalambhAzca / tasyAM kim ? ityAha-vijJapterapi / na kevalaM bahirarthazca (sya) sarvam uktamanuktaM ca dUSaNaM samAnaM sAdhAraNam / tathA ca nirUpita (ta) nirUpyate ca vedya ityAdinA / vedyazca stambhAdigrAhyAkAraH vedakazca tadgrahaNa-20 yogyo jJAnAkAraH tAveva bhrAntiH sA ca saMvedanaM ca AdI yeSAM vikalpyA(pA) vikalpyA (pA)dInAM teSAm / yadvA vedyazabdena nIlAdaya AkArA ucyante, vedakazabdena tadAkAraM tadgrAhakaM jJAnam / yaccedamuktam *"viSayAkArabhedAca adhigamabhedAnAM (dhiyo'dhigmbhedtH)| bhAMvAdevAsya tadbhAve svarUpasya svato gtiH||" / [pra0 vA0 116] iti / bhrAntizabdena grAhyagrAhakasaMvedanabhedo buddhaH gRhyate *"mantrAdyupaplutAkSANAm" [pra. vA0 2 / 355] ityAdeH, *"avibhAgo'pi buddhyAtmA" [pra0 vA0 2 / 354] ityAdezca vacanAt saMvedanadhvaninA advayaM vedanam , eteSAM kRtadvandvAnAm Adizabdena vikalpAdigrAhiNAM bahuvrIhi [:] kAryaH teSAm / kiMbhUtAnAm ? ityAha-paraspara ityAdi / sarvathA 30 sarvaprakAreNa tAdAtmyasya aikyasya vA anena asaMbhavAt kAraNAt na kiJcid bhrAntaM jJAnaM (1) kalpitA eva svIkartavyA iti bhAvaH / (2) ekadezena vRttiH sarvAtmanA vA ityAdayo vRttivikalpAH / (2) draSTavyam pR0 388 Ti0 4 / (3) draSTavyam-pR. 388 Ti0 5 / For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ 402 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH syAt / ayamabhiprAyaH-vedyavedakabhrAntisaMvedanayoH ekAntena aikye saMvedanameva bhrAntimAtrameva vA pramANakaM syAt / yadi vA, vedyavedakayoH sarvathA tAdAtmye anyataradeva syAt iti na citramekaM jJAnam , tathA nIlamAtre'pi, parIkSAyAM nApyacitram iti na kiJcit citramacitraM vA jJAnaM syAt iti vyAkhyeyam / tathA bhrAntisaMvedanayo tathA tattve' anyataradeveti [322 ka] na 5 kiJcid grAhyamanyad bhrAntam / tarhi teSAM vyatireka iti cet ; atrAha-vyatireke tadbhede 'saMbandha' ityanuvartate, santAnAntarANAmiva tadvat teSAm anyo'nyasaMbandhAsiddheH kAraNAt na kiJcijjJAnaM syAt , iti riktA vAcoyuktiH-*"svarUpasya svato gatiH" [pra0 vA0 116] iti na kiJcid bhrAntaM syAt iti |*"praamaannyN vyavahAreNa" [pra0 vA0 1 / 7] iti ca, bhrAntivikalpAbhAve tdyogaat| 10 tarhi bahiriva anyatrApi tattvasya vicAryamANasyA'yogAt sAkalyena zUnyatA / taduktam-*"tadetadbhuta tannUnamAyAtam" [pra0 vA0 2 / 209] ityAdi iti cet ; atrAha-na ca naiva pratipattu yuktam / / kim ? nairAtmyaM niHsvabhAvatvam / keSAm ? bhAvAnAm / katham ? ityAha-sAkalyena sAmastyena pararUpeNa iva svarUpeNApi / kutaH ? ityAha-pramANAbhAvAt tannairAtmya iti vibhaktipariNAmena sambandhaH / atra dRSTAntamAha-pratipakSakAnte iva tadvaditi 15 bhAvaikAntavaditi / tatra pramANopagame dUSaNamAha-tatpramANetyAdi / tasya nairAtmyasya tasmin vA yat pramANaM tasya upagamavirodhAt / tathAhi-yadi sAkalyena bhAvAnAM nairAtmyaM na tat pramANaM 'vicArasyApyayogAt / taccedasti ; na tu nairAtmyam / syAnmatam-na kazcit sakalapratibhAsavaikalyaM nairAtmyamAha-*"mAyAmarIciprabhRtipratibhAsavadasattve'pi adoSaH" [pra0 vArtikAla0 3 / 211] iti vacanAt , stambhAdipratibhAsa20 mAtrasya bhrAntasya bhAvA[d] vibhrametararahitasyA (sya) veti ; tatrAha-mithyakAnta ityAdi / [ mithyakAntadhiyA'nasthiradhIcitrasantataH / no veda bahistattvaM kRtAntaviSamagraham // 20 // citrapataGa ganirbhAsAde kayogakSematvaM pratibhAsasya svabhAvabhedaM na nirAkaroti santAnaikatvaprasaGagAt , bahirapi svabhAvabhedAdeva svalakSaNAnAmekasvabhAvAnabhyupagAt / ] 25 mithyA iti bhAvapradhAno'yaM nirdezaH tena mithyAtvam ekAnto yasyA dhiyaH tayA tattvaM svarUpaM tasyA eva dhiyo mithryakAntatvaM veda vetti saugata iti kRtAntaviSamagraham 'vibhramAd vibhramAsiddheH' ityuktatvAt / tathA paramapi parasya [322 kha] tada (da) grahaM darzayannAha-anartha ityAdi / na vidyate artho bahiH grAhyo yasyAH sAmarthya (sA'nA) svarUpAlambanA ityarthaH, na sthirA asthirA kSaNikA ityarthaH, anarthA ca sA'sthirA ca, sA ca sA (1) tAdAtmye / (2) antarapi / (3) "idaM vastubalAyAtaM yadvadanti vipazcitaH / yathA yathArthAzcintyante vizIryante tathA tathA ||"-pr0 ghA0 / (4) pramANAtmakavicArasyApyabhAvAt / (5) pramANaM cedasti / For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ 403 6 / 21 ] ekAntasAdhane sattvAdayo'siddhAdayaH dhIzca tasyAH citraM citratvaM bhAvapradhAnatvAt nirdezasya, tena vA santatiH tasyAH 'tattvam ekatvaM veda / etaduktaM bhavati-hetuphalAdInAmabhAvaM vadatA sarUpo'sau vaktavyaH, anyatra pramANaniSedhAt , so'pi citraikapratibhAsAtmakaH, anyathA 'sakalazUnyam' ityuktam / tatpratibhAso'pi pUrvAparakSaNaikatvanAntarIyaka iti bahiH ghaTAdau na tattvaM veda ayamapi siddhAntaviSamagrahaH ubhayatrAvizeSAditi / zeSasya pUrvameva gatatvAt / / 'anarthAsthiradhIcitrasantataH tattvaM veda bahirna' ityetad vyatirekamukhena vyAkhyAtukAma Aha-citra ityAdi / citrapataGgasya nirbhAsaH tadAkAraM jJAnam Adiryasya citrAstaraNAdinirbhAsasya pratyakSetarAdini sasya vA sa tathoktaH, tatra naikA[ka]yogakSematvaM yogaH utpAdaH kSemaH utpannasya saMrakSa[Na]m anubhavan (vana) yasya, asthirajJAnapakSe saMrakSaNasyAbhAvAt / athavA kSemo vinAzaH, tatra tacchabdasya saGketAt dviSTe bhradrikAzabdavat , ekam abhinnaM yoga-10 kSemaM yasya tasya bhAvaH tattvaM pratibhAsasya citrapataGgabuddheH svabhAvabhedaM na nirAkaroti / kutaH ? ityatrAha-santAnakatvaprasaGgAt iti / santAnAnAm ekatvam abhedaH tasya prasaGgAt / yadA hi ekaM jJAnamutpadyate vedyate vA tadA santAnAntarajJAnAnyapi; anyathaikajJAnasantAnamAtraM jagat , tathA ca sati sugatajJAnasantAnAnta para-(ntAnnApara) miti yaduktaM kenacit [323ka]-*"svasaMvedanameva ekaM pratyakSaM pramANam nAparam, prapaJcastu vineyajanAnurodhAt" ityAdi; tatsarvaM 15 plavate; vineyajanAbhAvAt / tasmAd ekajJAnodayakAle anyajJAnodayo'bhyupagantavya iti santAnAnAm ekayogakSematvaM svabhAvabhedaM nirAkuryAditi punarapi nAnantaradoSaH (Sa) prihaarH| na caivam , ataH tat svabhAvabhedanirAkaraNe akiJcitkarapi (mi)ti manyate / nanu tripadaMga (citrapataGga)nirbhAsAdau pratibhAsasya yadyapi ekayogakSematvaM svabhAvabhedaM na nirAkaroti tathApi ekatvaM syAditi cet ; atrAha-bahirapi ityAdi / na kevalam antaH kintu 20 bahirapi svabhAvabhedAdeva nAnyataH svalakSaNAnAM rUpAdiparamANUnAm ekasvabhAvA'nabhyupagamAta pareNa, iti kAraNAt tasyAstaM tasya nirAkaroti iti / etaduktaM bhavati-yathA svabhAvabhedAt naikatvaM bahiHparamANUnAM tathA antarapi iti / *"kiM syAt sA citraikasyAM na syAt" [pra. vA0 2 / 210] ityAdi vacanAdadoSo'yamiti cet ; atrAha-[a] siddha ityAdi / [asiddhaH siddha se na sya viruddho de va na ndi nH| dvedhA sa ma nta bhadra sya heturekAntasAdhane // 21 // (1) "alabdhadharmAnuvRttiyogaH, labdhadharmAnuvRttiH kssemH|"-pr0 vA. svavR0 TI0 1 / 24 / (2) duSTe / (3) abhinnayogakSematvam / (4) 'tasyAM matAvapi / yadIdaM svayamarthebhyo rocate tatra ke vayam' iti shessH| (5) "asiddhaH "sattvAdiracalAtmani |"-prmaannsN. pR0 114 / prakRtapAThaH nyAyavi. vi. dvi. pR0 181 / "asiddhaH viruddho mallavAdinaH |..."-jaintrkvaa0 pR0 107 / syA0 ratnA0 pR0 1032 / For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ 404 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH sattvAdervastudharmasya asiddhatvaM sAkalyena kssnniketraikaantyorsiddhH| anyathAnupapatteranekAntasAdhanAd viruddhatvam / anaikAntikatvaM punaH sattvAdeH kSaNakSayAdisAdhane asamIkSitatattvArthaiH lokapratIti pramANamAzritya tathA heturubhayatra vartate svapakSavipakSayoH, prAgeva tatkaraNasamarthAt kAraNAt punaH svakAlaniyatakAryotpattyavizeSeNa saMbhavAt / na ca 5 svakAraNasattayA kAryotpattivirudhyeta yato'kSaNika eva doSaH syAt nirNIta 'tatsUktametat / ] svalakSaNaikAntasya sAdhane siddhau aGgIkriyamANAyAM sarvo hetuH si ddha se na sya bhagavataH asiddhaH / kathamiti cet ? ucyate- bahiriveti (vAti) sUkSmaparIkSayA antarapi sakalaM pratibhAsavikalamiti kiM sAdhanajJAnaM yato bhAvinaH prApyasya anumAnAdabhyAse tatra pravRttiH 1. syAt ? kiM vA pUrvAparaviviktamadhyadarzanaM yasmAd *"yad yathAvabhAsa" ityAdi kSaNabhaGga sAdhanamavatiSTheta ? kiM vA nIlAdyavabhAsanaM yena *"yadavabhAsate tajjJAnam" ityAdi sidhyet ? etena sattvAdayo'pi cintitAH / abhAvaikAntavat bhAvaikAnte'pi tasya sarvo hetuH asiddhaH, anupalambhena tadabhAvAt [323kha sarvasaGkarAcca / parasparA'nAtmakabhAvA'bhAvaikAntasAdhane tu parasya na anantarapakSAd vizeSaH, sarvasya sarvAtmakatvaM prAgabhAvA[dhabhAvA]diti / sambandhAbhAve 15 anyasya ca anyena samavAyAdisambandhaniSedhAt / na caivaM vAdinaH prAgabhAvAdInAmanyo'nyam anyato vA bhedaH sidhyati, anavasthAbhayAd aparaprAgabhAvAdyabhAvAt / tataH sUktam-ekAntasAdhane heturasiddhaH si ddha se na sya iti / kazcit svayUthyaH atrAha- si ddha se ne na kacittasya asiddhasyA'vacanAdayuktametaditi; tena kadAcidetat zrutam ? *"je saccapAyavAya (saMtavAya)dose sakkolUyA bhaNaMti saMkhANaM / saMkhA vi asavvAe (asabbhAve) tesiM savvevi te savvA (saccA) // " [sanmati0 3 / 50] iti / athAto rUpAt citramekaM jJAnamiSyate; tatrAha-viruddhode va na ndi naH hetuH ekAntasAdhane , krameNeva [a] krameNApi citrakavirodhAt / tathA ca kathaJcideva kSaNikatvena ava25 bhAsanAt tatastathaiva bhAvAnAM kSaNikatvasiddhiH / evaM sattvAdayo'pi bhAvyAH / nanu yasya vaizeSikAdeH nirAkArajJAnavAdino naikaM jJAnaM nIlAdinirbhAsaiH citraM [taM] prati kena dRSTAntena sarvasya anekAntAtmakatvaM sidhyati yena tadIyaikAntasAdhane viruddho hetuH syAditi cet ; na; tasyApi pratiprANi trikAlaviSayAnekavyApyavyApakapadArthagrahaNAnekazaktyAtmakaikamAnasajJAnasadbhAvAt / itarathA kuto liGgaliGginoH sAkalyena vyAptigraho yato'numAnam ? na ca yaiva (1) siddhasenasya / (2) naiyAyikasya / (3) kSaNikapakSAt / (1) yAn sadvAdadoSAn zAkyaulukyA bhaNanti sAMkhyAnAm / sAMkhyA api asadvAde teSAM sarve'pi te styaaH| (5) pUjyapAdasya / (6) vaizeSikasyApi / (7) tathAbhUtamAnasazAnAbhAve / For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ 6 / 21 ] ekAntasAdhane sattvAdayo'siddhAdayaH 405 tasya atItagrahaNe azvatA (NonmukhatA) saiva varttamAnAdigrahaNonmukhatA; grAhyaikatvaprApteH / [324 ka] nahi cakSurAdijJAneSu yaiva rasagrahaNonmukhatA saiva rUpAdigrahonmukhatA; jJAnabhedavaiyarthyApatteH / tatrApi zaktayaH tata ekAntena vyatiricyante / sambandhAbhAvena samavAyaniSedhAt tasya to iti vyapadezavilopAt / tadupakArazakti kalpanAyAm anavasthA / tato'nekazaktyAtmakamekaM jJAnaM tenApabhyupagantavyamiti / kathaJca anekaM kasya (tasya) citraM jJAnam ? tataH sthitam - viruddho ityAdi / 5 taduktam-*"siddhiH anekAntAt " [ jainendravyA0 1|1|1] zabdArthasambandhAnAM siddhiH niSpattiH AtmatAjJatirvA anekAntAt nAnyataH iti / 1 aparastvAha-na mayA pratibhAsAdvaitavAdinA paramArthataH kacid hetuH iSyate yastu iSyate sa vyavahAreNa "prAmANya vyavahAreNa" [pra0 vA0 14] ityabhidhAnAditi ; taM pratyAhadvedhA samantabhadrasya hetuH ekAntasAdhane iti / pakSavad vipakSe'pi varttate iti dvedhA 10 anaikAntika iti yAvat / tathAhi - sattvam arthakriyAkAritvam, akSaNikavat kSaNike'pi svasadasatsamaye bhAvato'saMbhavi ; kalpanayA punaH ubhayatrApi na vAryata ityuktam / etena " upalambhaH sattvam " [pra0 vArtikAla0 pR0 231] iti nirUpitam / yathaiva hi ekasya kAlatrayAnuyAyitvaM nityatvaM na kutazcit pratyetuM zakyaM tathA ekaparamANuparyavasitaM kSaNikatvamiti ca / tathApi tatpratipattyabhyupagame sarvasya trikAlagocarA'zeSAvasthAnuyAyidravyadarzanaM kinna abhyupagabhyate ? yata idaM 15 syAt-*"yad yathAvabhAsate tat tathaiva paramArthasat yathA sukhaM tattvenAvabhAsamAnaM tathaiva paramArthasat, avabhAsante ca bhAvA [a] nityatvena " iti / tathA vyavahArA vA (rAbhAvazcA) - 'nyatrApi [324kha] 'sarvasya sarvadarzitvam' ityapi nottaram ; ekaikaparamANuniyatakSaNikatvadarzane'pi sarvasya sugatatvAt / nahi tathAdarzino bhAvataH saugataiH anyaH sugata iSyate / tatheSTatvAdadoSazcet ; prakRte'pyastu taduttaram / saMsArItaravyavasthA'bhAva iti cet; sugatetarAbhAvo'pi 20 tathA na kim ? paramArthato yathA'syAbhAvaH tathA anyasyApi / vyavahAreNa ubhayorapi siddhiH na vA kasyacit / yatpunaretat-prathamakSaNadarzanasamaye atItA'nAgatadazAdarzane tadaiva utpannamRtapratItiH syAdi ti ; tadapi na sundaram [ ubhayatrApi sa ] matvAt / yo hi pUrvAparaviviktamekaM paramANuM pazyati sa nitarAM tadaiva utpannamRtam AtmAnaM pazyati iti na kasyacit kacit pravRttiH nivRttirvA 25 kutazciditi prAptam / tadabhyupagame sakalakAlakAlInadazAsthitAnsa ( tAtma) darzino'pi sadabhyupagamaH kena vAryate ? atha madhyakSaNa eva utpanno mRtazca syAditi matiH ; sApi na yuktA ; yathAsamayameva tadgrahaNAt / asyA'nabhyupagame anyatra kaH samAzvAsaH ? tato'kSaNikavat kSaNikasyApi na tattvato darzanam / kalpanayA tu dvayorapi iti sAdhUktam - dvedhA samantabhadrasya iti / ka punaranena bhagavatA ekAntavAdihetUnAmanaikAntikatvamucyata iti cet ; na ; , (1) zaktayaH / (2) paramArthataH / (3) nityapakSe / ( 4 ) pravRttinivRttisvIkAre / For Personal & Private Use Only 30 Page #53 -------------------------------------------------------------------------- ________________ 406 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH *'ye paraskhalitonnidrAH svdossebhnimiilinH|| tapasvinaste kiM kuryurapAtraM tvanmatazriyaH // " [bRhatsva0 zlo0 99] ityetena udbhAvanAt / asyAyamarthaH-ye vAdinaH apAtram abhAjanam / kasya ? ityAhatanmata (tvanmata)zriyaH [325ka] iti / tava arajinasya bhagavato matabhAsannaM (mataM zAsana) tasya 5 zrIH sarvapadArthavyApi-anekAntAbhidheyam , tasyAH, ekAntavAdinaH iti yAvat / te kiM kuryuH ? naiva kiJcit , svaparapakSasiddhiniSedhau naiva kuryuH ityarthaH / kiMbhUtAH ? tapasvino varAkAH / kutaH ? ityAha-paraskhalitonnidrA ityAdi / parasya saugatApekSayA nityavAdinaH 'tadapekSayA saugatasya, skhalitaM kramayogapadyAbhyAm arthakriyA'sAmarthya tatonnidrA (tatronnidrAH) taddaSTAraH / svadoSebhanimIlinaH svadoSAn pazyanto'pi apazyanta iva vartante / tataH sattvAdeH kSaNikatvavad 10 akSaNikatvasAdhanamapi samAnamiti / kArikAM vyAcaSTe-sattvAdeH ityAdinA / sattvam arthakriyAkAritvam upalambham anyadvA Adiryasya ekAntavAdisambandhinikhilahetoH sa tathoktaH tasya / kiMbhUtasya ? vastudharmasya asiddha[tvam ekAntavastuna eva kasyacidabhAvAt taddharmo'pi tAdRza eveti manyate / - nanu nityaikAnte tadabhAve'pi kSaNikatve tadbhAvAt nA'siddhatvamiti cet ; atrAha-sAka15 lyena sAmastyena kSaNiketaraikAntayoH asiddhaH sattvAdeH iti / syAnmatam-ekAntavAdiparikalpitatattvasamIkSAyAM tadasiddhirastu, yathAdarzanaM tadaGgIkaraNe ayamadoSa iti ; tatrAha-anyathA'nupapatteH ityAdi / viruddhatvam 'sattvAdeH' ityanuvarttate / kutaH ? ityAha-anekAntasAdhanAt / etadapi kutaH ? ityAha-anyathA anekAntAbhAvaprakAreNa anupapatteH yathAdarzanaM sattvAdeH iti / 20 . aparaH punarAha-sarvavikalpAtItaM tattvataH [325kha] vyavahAreNa kSaNabhaGgAdisAdhanam / tatrAha-anaikAntikatvam ityAdi / vyabhicAritvaM sattvAdeH / punaH iti vitarke / kSaNakSayAdisAdhane kriyamANe azeSakAntavAdisAdhyaparigrahArtham AdigrahaNam / kutaH tatsAdhane ? sattvAdaH iti / kaiH ? ityAha-asamIkSitatattvArthaH asamIkSito viparItAropanirAsena na samyag IkSitaH tattvArthaH pratibhAsAdvaitalakSaNo yaiH taiH, pRthagjanaiH ityarthaH / kiM kRtvA ? Azritya / kim ? 25 lokapratItim bhedaviSayAM vikalpabuddhim / taduktaM kaizcit-*"pramANamavisaMvAdijJAnam ityAdi pramANalakSaNaM saMvyavahArApekSayA" [pra. vArtikAla0 115] kiMbhUtAm ? ityAha-pramANamiti paramArthataH iti manyate / kathamanaikAntikatvam ? ityAha-svapakSa ityAdi / tadA tena parikalpitaprakAreNa arthakriyAlakSaNo hetuH ubhayatra pakSavad vipakSe'pi vartate ytH| kutaH ? ityAhaprAgeva kAryotpatteH pUrvameva tatkaraNasamarthAt kAryotpAdanazaktAt kAraNAt punaH uttarakAlaM 30 svakAlaniyatakAryotpatteH avizeSeNa vizeSAbhAvena saMbhavAta / ka ? svapakSavipakSayoH kSaNikA'kSaNikasvabhAvayoH / tato yaduktaM kenacit-*"yadi nityo mahezvaro bhAvIni sarva (1) nityavAdyapekSayA / For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ 6 / 21] ekAntasAdhane sattvAdayo'siddhAdayaH 407 kAryANi kartuM prAgeva zaktaH tAni yugapat kuryAt prAgeva, punaH tato'pi prAgeva punaH tato'pi prAgeva iti na kAryotpattikAlavyavasthA / " iti ; tannirastam ; katham ? cetanAlakSaNaM kSaNikaM karma cet svakAryotpattau vaicitryaM svasattAsamaye kattuM zaktam ; [326ka] tadaiva kuryAt , tasyApi cetanAlakSaNasya karmaNo yat sarvam anyadvA kArya svasattAsamaye karotu tasyApi kAraNaM svaM phalaM tadA janayati iti kSaNikapakSe'pi kAryotpattikAlavyavasthA durghaTA, iti na yuktam- 5 *"sthitvApravRtti-saMsthAnavizeSArthakriyAdiSu / iSTasiddhiH siddhasAdhanam / " [pra0 vA0 1 / 20 ] iti' / yadi punaH prAgeva samarthAdapi kSaNikAta kAraNAt kAlAntare kAryotpattiH prArthyate, kathamanyathA suptasya cirotthitasya pUrvA'bhyAsAd vikalpA iti; tathA nityAdapi prArthyatAm , iti na yuktam-*"nityAdutpattivizleSAta" [pra0 vA0 119] iti / nanu pUrva samarthamapi nityaM pazcAt svakAryaM karotu, tathApi (tadApi) tenaiva kAryotpattaH, UrdhvaM tasya sthAne punarapi tadeva karttavyamiti kAryasyoparamaH kathamiti cet ? uktamatra-punaH svakAlaniyatakAryotpatteH saMbhavAditi punaH punaH tasyaiva karaNe na svkaalniytkaaryotpttisNbhvH| kSaNikapakSe'pi sarvaM samAnam ; tathAhi-yena svabhAvena pradIpaH pramAtari jJAnamupajanayati tenaiva ced anyatra kajjalam ; tatra tajjJAnamapi janayet pramAtari vA kajjalam iti / / nanu kAryakAlaM prApnuvataH kAraNasya tattvaM viruddhyata iti cet ; atrAha-nacetyAdi / naca naiva kAryotpattiH svakAraNasattayA virudhyeta / virodhe kAraNasattayA virudhyate yathA agnisattayA zItotpattiH iti / svAkAraNagrahaNaM kuto na virudhyate iti cet ? virodhaMdvayasyApyabhAvAt / nahi tadutpatteH tatsattayA sahAnavasthAnalakSaNo virodhaH; avikalakAraNAyAH kasyAzcid bhavatyAH [326kha] tadanyatarasyAH sannidhAne niyamena nivRttyadarzanAt , paTotpattisamaye'pi tatkAraNa-20 tantudarzanAt / nApi parasparaparihArasthitatAlakSaNaH; suvarNAtmakakaTakapratIteH / na cedamatra codyam- pUrvAparaikatA kena pratIyate iti ? kRtottaratvAt / kiMbhUtaH sa nAsti ? ityAha-yato virodhAd akSaNika eva na kSaNike doSaH syAd arthakriyAbhAvalakSaNaH / kRtapratikriyatvamasya darzayannAha-nirNItetyAdi / nigamayannAha-tatsUktametad ityAdi / / yatpunaruktam a ce Te na-*"sattvam athakriyayA vyAptam , sApi kramayogapadyAbhyAM 25 prakArAntarAbhAvAt tatkaraNasya, teca akSaNikAnnivartamAne tAmarthakriyAmAdAya nivartete, sApi sattvamiti tIrAdarzizakuninyAyena kSaNikatvam avalambate sarva pakSAntarAbhAvAt, sthatvA pravRttisaMsthAnavizeSA'rthakriyAdiSu / iSTasiddhirasiddhirvA dRSTAnte saMzayo'thavA // 10 // te ete kArya hetutvenAbhimatAH sthitvApravRttyAdayo naite samyagghetavaH / yata eSu satsvapISTasyaiva siddhiH siddhasAdhanam / na ca siddhaH pakSo bhavatIti..."-pra. vArtikAla / (2) "apekSAyA ayogtH|" iti hetvaMzaH / (3) bhittau gavAkSe vA / (4) kAraNatvam / (5) "dvividho hi padArthAnAM virodhaH / avikalakAraNasya bhavato. 'nyabhAve abhAvAd virodhagatiH / zItoSNasparzavat / parasparaparihArasthitalakSaNatayA vA bhAvAbhAvavat / " -nyAyabi0 3 / 72-75 / (6) tadbhinnAyAH / (7) pUrvAparaparyAyayoH / (8) kramayogapadya / (9) arthkiyaa| For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ 408 siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhiH tatkathaM kSaNikatve tadai(danai)kAntikam / " iti ; tadetat pakSAntare'pi samAnamiti darzayannAha- syAt sattA ityAdi / yat sat tatsarvaM kSaNikaM vipakSe kramayaugapadyAbhyAmarthakriyAvirodhAt / tallakSaNA sattA tato nivartamAnA pakSaM santaM tathAbhUtaM prasAdhayati / yadi svapakSe pratyakSavRttyA tatra vyApakAnupalabdhirnirNIyet / vipakSavyAvRttyA pakSe pratyakSavRttiH, pakSe pratyakSavRttyA ca vipakSAdvyAvRttiriti parasparAzrayaM cakrakam, yataH tadvyavasthaiva na syAt / nanvakSaNike arthakriyAyAH satyaM pratyakSamasti ? anyathA kiM tatrAnumAnena ? vipratipattistatra anyathA - 10 'rthakriyAnupapattiprayogAt nirAkriyate / tadddvayamayuktam |] 20 [syAt sattA heturakSaNike vipakSe'rthakriyA'grahAt / vyApakAnupalabdhezced vyatirekaH prasidhyati // 22 // syAdbhavet / sattA hetuH liGgam / ka ? ityAha- akSaNike 'arthe' ityadhyAhAraH / kutaH ? ityAha-vipakSe kSaNike arthakriyAyAH kramayaugapadyAbhyAM vyAptAyAH sattvasya vyApi - kAyAH agrahAt kutazcidapratipatteH / zakyamanenApyevaM vaktum - kSaNikAt sattvaM svavyApaka' - nivRttyA vyAvarttamAnaM gatyantarAbhAvAd akSaNike vyavatiSThate iti / 15 syAnmatam-vipakSe kSaNike tvaMkriyAH (tvarthakriyAyAH) vyApArAnupalabdherabhAva [:] sidhyed yadi kSaNikAt nivartteta, anyathA anaikAntikI' kathaM tatra tadabhAvaM sAdhayet ? " tataH 'tannivRttizca kramayaugapadyAbhyAm akSaNike 'arthakriyAdarzane / na ca tatra [ 327 ka] "tad iti ; tatrAha-vyApaka ityAdi / vyApakayoH kramayaugapadyayoH yA'nupalabdhi [ra] kSaNikAsattvasAdhanAyopanyastA tasyAH vyatirekaH kSaNikAd vipakSAd vyAvRttiH prasiddhA, nitye pratibhAtasya krametarAbhyAm arthakriyAkAritvasya vyavasthApitatvAditi manyate / cet zabdaH avadhAraNArthaH, nipAtAnAm anekArthatvAt 'arthakriyAgrahAd' ityasyAnantaraM draSTavyaH / bhavatu . tarhi sattA'kSaNike hetuH tathApi jainasya [ pra ] kRtaM hIdhate ( hIyate ) iti cet; atrAha - syAd ityAdi gatArthametat / vyApakAnupalabdhezced yadi vyatirekaH prasidhyati, sa tu na (1) " tathAhi kramayaugapadyAbhyAM kAryaM kiyA vyAptA prakArAntarAbhAvAt / tataH kArya kiyAzaktivyApakayoH tayorakSaNikatve virodhAnnivRttestadvyAptAyAH kAryakriyAzakterapi nivRttiriti sarvazaktivirahalakSaNamasatvamakSaNikatve vyApakAnupalabdhirAkarSati virudvayorekatrAyogAt / tato nivRttaM satvaM kSaNikeSvevAvatiSThamAnaM tadAtmatAmanubhavatIti yat sat tat kSaNikameveti anvayavyatirekarUpAyAH vyApternizcayo bhavati ( pR0 146, 47) tasmAt tIrAdarzineva ityAdi / yathA kila vahanArUDhairvaNigbhiH zakunirmucyate api nAma tIraM drakSyatIti / sa yadA sarvataH paryaTaeN stIraM nAsAdayati tadA vahanameva Agacchati tadvadetadapi draSTavyam / ( pR0193)" - hetu bi0 TI0 / (2) vyApake kramayaugapadye / (3) arthakriyA / ( 4 ) anekAntA vartamAnA, athavA pakSavipakSayorvartamAnA / (5) kSaNike / (6) satvAbhAvam / (7) kSaNikAt / (8) saravanivRttizca / ( 9 ) sati bhavati / (10) akSaNike / (11) artha kriyAdarzanam / For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ 6 / 22 ] anekAnta eva sattvAdayaH 409 prasidhyati iti manyate / evaM tarhi kSaNike hetuH syAd vastudharmasya gatyantarAbhAvAt kathamanaikAntikatvamiti cet ; atrAha - syAd ityAdi / 5 kArikAm 'yat sat tat sarvam' ityAdinA vyAcaSTe / yat sad arthakriyAkAri tat sarvaM sat kSaNikam, vAzabda ivArthaH ' kSaNikam' ityasthAnantaraM draSTavyaH / kSaNikamiva ityartha[ ] / nidarzanamatra no (kta ) m a rca Tena 'tadantareNa asya gamakatvopavarNanAt / kutaH ? ityAha- ' vipakSe ityAdi / vipakSaH akSaNikApekSayA kSaNikaH, tatra kramayaugapadyAbhyAM krameNa yaugapadyena 'ca arthakriyAvirodhAt / tathAhi - na tAvattatra krameNa arthasya karaNam ; ekaM kRtvA punaH tenaiva parasya karaNaM krameNa tatkaraNam, na ca nityavadi caM tasyApi (vaditarasyApi ) * niraMzaikasvabhAvasya "tat saMbhavati / 4 etena jAccetasaH samanantaracirabhAviprANAdiprabodhakAryadvayaM tistaM (nirastam) yaduktaM 10 prajJA kareNa*"tasmAt kAraNaM yadi tajjJAnaM svabhAvo vArthajanmanaH / kAryaM vA sarvathA tena [327 kha] jJApyate'rthakriyodayaH || " [pra0 vArtikAla0 115 ] iti; tatredaM cintyate - yadi kAraNam ; kathamato'bhyAse pravRttiH punaH arthakriyodayaH iti kramabhAvikAryadvayam ? yadi punaH pravRttiH tato neSyate kathamuktam - " abhyAse bhAvini pravarttakatvAt 15 pratyakSaM pramANam" iti ? * " anabhyAse'pi pUrvam ato'numAnaM punaH tadudayaH" iti ca / tanna nityAdivat kSaNikAt krameNa arthakriyodayaH / nApyakrameNa ; ekena yugapadanekasya karaNaM "tathoktaM bhavet, tacca nityasya kAlabhinnamiva itarasya ekasvabhAvatve dezabhinnamapi na saMbhavati ityuktam / mAbhUt kSaNike'rthe kAcidarthakriyA ko doSa iti cet; atrAha - tallakSaNA arthakriyAlakSaNA sattA tataH kSaNikAnnirvarttamAnA pakSaM sAdhyaM santaM tathAbhUtam akSaNikaM prasAdhayati 20 iti yuktam / " atra arcaTa matamAzaGkate dUSayituM yadi ityAdi / vyApakayoH [ kramA']kramayoH anupalabdhiH vyatirekaH akSaNikAd vyAvRttiH yadi nirNIyeta tadA 'pakSaM santaM sAdhayati' iti yuktam, nacaivamiti manyate / kayA nItyA ? hR ( ityAha-) svapakSe akSaNike pratyakSavRttya ( vRttyA) tatra kramAkramayoH, pratyakSavRttyA tadanupalabdhirbAdhyate nAnyathA / atha [ya]ta eva 25 akSaNikApekSA yo vipakSaH kSaNikaH tasmAd vyAvRttirbAdha [ka] sya ata eva svApakSa (svapakSe ) pratyakSavRttiH iti cet ; atrAha - vipakSa ityAdi / vipakSAdvyAvRttiH yA vyApakasya tayA pakSe kSaNike pratyakSavRttiH tatra vyApakadarzanaM pakSa pratyakSavRttyA ca vivakSAvRttiH (vipakSAdvyAvRttiH) ityevaM parasparAzrayaM cakramiva Avarttate cakrakam yata evaM tayorvyavasthaiva vyavasthitirna kasyacit syAt [328 ka] / 30 (1) dRSTAntamantareNa / ( 2 ) kSaNike / (3) svabhAvena / ( 4 ) kSaNikasyApi / (5) kramakaraNam / (6) jAgraccittaM hi anantaraM prANAdi janayati suSuptyanantaraM prabodhaM ca utpAdayati / (7) yugapatkaraNam / (8) kSaNikasya / ( 9 ) pratyakSavRtti- vipakSavyAvRtyoH / 52 For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ 410 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH __atrottaramAha nityavAdI-na sva (nanva) kSaNika ityAdi / nanu iti sauSThave [a]kSaNike yA arthakriyA kramA'kramAbhyAM yadarthakaraNaM tasyAH pratyakSamasti 'grAhakam' ityupskaarH| kiMbhUtam ? ityAha-satyam avitatham akalpitaM vA / tathAhi-pazyannayam' indriyaiH kAlatrayAnuyAyinamarthaM pazyati anyathA kSaNasthAyinamapi na (pi tat) pazyet kiM tarhi tatra anumAnena ? nahi 5 pratyakSAnumAnamarthaM tad (pratyakSamarthamanumAtuM tat) iti cet ; atrAha-vipratipattistatra gRNike (kSaNike) saugatAnAM [a]kSaNikAropalakSaNA nirAkriyate / kutaH ? ityAha-anyathA kSaNikatvAbhAvaprakAreNa yA arthakriyAyA anupapattiH tatprayogAt tatpratipAdakavAkyoccAraNAditi / idamaparaM vyAkhyAnam-'yat sat tatsarvaM kSaNikam' iti saugataH, akSaNikam iti nityavAdI, sattvAd iti gamyate / ubhayatra anena etat kathayati-yathA 'anityaH zabdaH pakSasapakSA10 nyataratvAt' iti kalpitaH tathA sad iti raNyakAta (iSyate) iti / vipakSe bAdhakaM mahA (bAdhakamAha) vipakSe ityAdi / kSaNikApekSayA akSaNikaH tadapekSayA itaro vipkssH| zeSaM pUrvavat / tavayam AcAryaH svayaM dUSayannAha-ayuktam ityAdi / vyAkhyAtametat / nanu kSaNike pratyakSavRttirasti na tato na parasparAzrayamiti cet ; atrAha-cakrakaM punaH punaruktasya pravRttaH iti / kimanena vRttirasti / yena latsAdhanedaM mado matyA (yena tatsAdhanenedaM syA) 15 dityabhiprAyamAn paraH pRcchati-nanu akSaNike paraNAmabhinyevastutya (apariNAminyeva vastunya) thakriyAyAH sabandhi pratyayakSa sakhi (pratyakSamasti 1) naivAsti / nanu ityasya (syA) kSepArthatvAt / AcArya uttaramAha-satyasi (mi) ti / yaduktam-'akSaNike [328kha] arthakriyAyAH pratyakSamasti' iti tat satyamavitatham / hetUpanyAsaH tarhi tatra anarthaka iti cet ; atrAhavipratipattiH ityAdi / syAnmatam-ekasya anekasvabhAvavirodhAt tatrApi na taditi cet; atrAha-svabhAve ityaadi| [svabhAve'vibhrame bhrAntaH savikalpe'vikalpakaH / saMzaye'saMzayo bhAvo nityenityo'nubudhyate // 23 // nityaM dravyam anityasvabhAvAnupapatteH / svasaMvedanaM pratyakSamekasvabhAvamantareNa 25 bhrAntItarAdisvabhAvAH niHsvabhAvAH syuH skandhAntara' 'svabhAvabhedasya bhedakatve kiM pratItiviparyAsakalpanayA?] . bhAvo jJAnalakSaNo'nyo vA candrAdiH, svabhAve svarUpe sati / kiMbhUte ? [a]vibhrame vibhramavivekanirmale saccetanAdhAvalyAdilakSaNo (Ne) bhrAntaH savibhramo grAhyAdyAkAradvitvAdinA, tathA savikalpe abhilApasaMsargayogyapratibhAse 'svabhAve' ityanuvartate vikalpaH (avi30 kalpakaH) kalpanArahito 'bhAvaH' iti padaghaTanA / yadvA savikalpe sabhede nIlAdinirbhAsavatya kulpo bhinnaH (vati avikalpakaH abhinnaH) / tathA saMzaye sthANuH puruSaH (So vA) (1) pratipattA / (2) 'na' iti nirarthakam / 20 For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ 6 / 24 ] anekAnta eva sattvAdayaH iti svabhAve asaMzayo 'vidyamAnasaMzayo'yam' ityullekharUpeNa bhAvo bhavatIti kAkA vyAkhyeyam / atra siddhAntaH nitye svabhAva anityo nitya (tyo'yamiti a) nubudhyate jJAyate bhAvaH / yadi vA, anitye nitya iti vaizeSikAdirapi ekAntena nityetarasvabhAvayoH bhedaM kalpayan etena nirastaH; tasyApi arthAvadhAraNAnavadhAraNAtmakasya saMzayA pratyasyanAvo (saMzayasya pratyAkhyAna) virodhAt / sopapattikaM kArikArthaM darzayati-nityadina (nitymityaadinaa)| dravyam uktalakSaNaM dharmi nityaM kAlAntarasthAyi iti tatsAdhyaM pariNA[mi]nityatvam atra sAdhyam anyasyA'niSTeH / kutaH ? ityAha-anityasvabhAvAnupapatteH ekAntA'nityarUpasya aghaTanAt / upalakSaNametat tena 'anityaM dravyaM nityasvabhAvAnupapatteH' [329ka] iti ca draSTavyam / ___ nanu rUpAdivyatirekeNa anyasya dravyasyApratibhAsena asattvAd AzrayAsiddho heturiti 10 cet ; atrAha-bhrAntItyAdi / bhrAntyAdInAM kRtadvandvAnAm Adizabdena bahuvrIhiH, punaH 'svabhAvAH' ityanena SaSThIsamAsaH te niHsvabhAvAH syuH / kimantareNa ? ityAha-svasaMvedanam ityAdi / eka sAdhAraNaM svabhAvamantareNa / kiMbhUtam ? pratyattaM pratyakSagrAhyametai (metad iti) bahirdravyam / punarapi kiMbhUtam ? svasaMvedanam, etacca antaHpratyakSamapi vizeSaNam avyabhicArAdatra yuktam / kutaH ? ityatrAha-skandhAntara ityAdi / evaM manyate-yathA rUpAdInAm anekA- 15 ntena parasparabhedaH tathA vibhrametarAdInAM sa yadi syAt ] tatprasaGgo durnivaaryH| na ca tathA tattvavyavastheti niHsvabhAvAH syuH iti bhAvaH / bhavatu tarhi vibhrametarAdinirbhAsaiH eko bhAvaH iti cet ; atrAha-svabhAvabhedasya ityAdi / bhAvasya yaH svabhAvabhedaH tasya bhedakatve aGgIkriyamANe kiM na kiJcit pratIteH bahirantazca ekAnekarUpAyAH viparyAsakalpanayA iti siddhaM dravyam / tato yaduktaM kenacit *"svarUpasya svato gatiH" [pra. vA0 116] iti, tatra 20 yadi ekAnekarUpasya; siddhaM naH samIhitam / atha anyathAbhUtasya *"niHsvabhAvA [:] sarvebhAvAH" iti, bAlizagItametat * "ajJAtArthaprakAzo vA iti pAramArthikaM pramANalakSaNam" iti [pra. vArtikAla0 pR. 30] / 'svabhAvanairAtmyaM na doSAya iSTatvAt' ityaparaH; taM pratyAha-yena (yenA) bhAva ityAdi / [yenAbhAvaH prameyaH syAttajjJAnaM cenna tttvtH| 25 svArthasiddhirna bAdhyata viruddhAnupalambhataH // 24 // bahirantazca dharmanairAtmyaM pramANataH pratipattu nAhatyeva vipratiSedhAt / pramANAbhAve paramArthato nairAtmyapratipatterabhAvAt / tato bhAvopalabdhirbhavatyeva anekAntasiddhiH svbhaavviruddhaanuplbdheH|] yena jJAnena prameyaH paricchedya [:] / kaH ? ityAha-abhAvaH sakalavyAvRttiH tajjJAnaM 30 (1) pariNAme satyapi nityatvam ,utpAdavyayadhrauvyAtmakatvamityarthaH / (2) kUTasthanityatvasyAniSTeH / (3) kathanAt / "sarve bhAvA niHsvabhAvatvAt zUnyAH iti |"-vigrhvyaa0 shlo01| "ato lakSaNazUnyasvAnniHsvabhAvAH prkaashitaaH|"-pr0 vA0 2 / 215 / (4) anantaroktam / (5) shuunyvaadii| For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ 412 siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhi: cet na tattvato 'vidyate' [ 329kha] ityadhyAhAraH / tatra dUSaNaM svArthasiddhirna bAdhyeta iti / staM vA ( svaM ca a) rthazca tayoH siddhiH AtmalAbho jJAnajJeyasiddhiH iti yAvat / na bAdhyeta na nirAkriyeta / grAhyagrAhakabhAve'pyabhAyatadbhAvasyApi siddharanivAraNAditi manyate / 1 yadi vA, yadA saugataH abhyupagatA'bhAvajJAnenApi varjito bhavati tadA bandhyAsutavat 5 jainAbhyupagatasvArthayoH siddhiM jJaptiM prati na kiJcid bAdhakaM brUyAt / vaditvA kathanna svavacanavirodhI, iti svArthayoH jJaptirna bAdhyeta lokasiddhA / tatra pramANaM tattvato na bhavati * " prAmANyaM vyavahAreNa " [pra0 vA0 1 / 6 ] iti vacanAditi cet; atrAha-yena abhAvaH prameyaH tadvijJAnaM pramANaM cet na tattvataH paramArthataH kintu saMvRtirUpavyavahArataH / atra dUSaNaM svArtha ityAdi / idamatra tAtparyam - 3 - atha pramANAd abhAvapratipatteH bhAvapratipattirapi syAt iti / 10 yadvA apramANasiddho nAbhAvaH pAramArthikaH iti tadavastho bhAva iti / tatra hetumAha - viruddhAnupalambhato viruddhasya atyantAbhAvasya [ anupalabhbhataH ] apratipatteH / kArikArthaM darzayati bahiH ityAdinA / vahirantazca dharmanairAtmyaM sakalazUnyatvaM pramANataH pratipattu N bauddho nArhatyeva / kutaH ? ityAha - vipratiSedhAt sakalAbhAvapramANasattvayoH anyo'nyaM virodhaat| apramANAttarhi tatpratipattumarhati iti cet; atrAha - paramArthato nairAtmyapratipatterabhAvAt / kasmin sati ? ityAha- pramANasyAbhAve / tataH kiM jAtam ? [330ka] ityAhabhAvopalabdhiH (bdheH ) bhavatyeva anekAntasiddhiH / atha ekAntabhAvopalabdhenaiva (bdheH ) naivam ; atrArtha (atrAha) svabhAva ityAdi / anekAntasvabhAvaviruddha [sya ] ekAntasyA'nupalabdheH / 15 yaduktaM bhAvopalabdhi (bdhe) riti; tatrAsti tAvannIlAdeH upalabdhiH, sI tu bhAvasya iti kutaH ? tasyai tattvasAdhanAbhAvAt / upalabdhireva tatsAdhu (tatsAdhi ) keti cet; na; svapne'pi 20 tasyAstaM (tasyAH) tattvam iti na satyetarapravibhAgaH pAramArthikaH / na ca tasyAH kvacit bAdhakasadbhAvetarakRto vizeSaH; sAkalyena bAdhakAbhAvavyavasthA [ nAtU ] / nApyarthakriyAtaH; nityA - nityayoH tadabhAvAt, snapne'pi bhAvAcca / so arthakriyA na bhavatIti cet; kuthamanyA ? pratibhAsAt; anyatra samAnam / bAdhakAbhAvo'pi tAdRgeva / kiMca, arthakriyApi tadantarAt ced bhAvarUpA; anavasthA tatrApi tadantarApekSaNAt / 25 bhAvajanyatvAccet; anyo'nyasaMzrayaiH / svatazcet; ghaTAdirapi tathAstu / paritoSahetutvAt ; svapne'pi ata eva sA tathAstu avizeSAt / tanna bhAvopalabdhirnAma iti; tatrAha -1 - mithyetyAdi / [ mithyArthA bhAsthirajJAnacitrasantAnasAdhakaH / tattvajJAna girAmaGga" dUSakastvaM vidUSakaH // 25 // (1) nIlAdyupalabdhiH / (2) bhAvasya / (3) bhAvarUpatvasAdhakAbhAvAt / (4) upalabdheH sadbhAvAt / (5) bhAvarUpatvam / (6) upalabdhaH / (7) vizeSaH / (8) ubhayaikAntayoH / ( 9 ) svapnabhAvinI / (10) arthakriyAntarAt / ( 11 ) bhAvajanyatvAt arthakriyAyA bhAvarUpatA, arthakriyAyAzca bhAvasya bhAvarUpateti / (12) arthakriyAyAH bhAvarUpatvacet / (13) vacanAnAm / (14) 'bhaGga' iti sambodhane / For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ 6 / 25] anekAnta eva sattvAdayaH 413 svasaMvitteH bhrAntayA arthasaMvicyA tAdAtmyaM pratiyataH kathamekatra kRtakAkRtakayoH sthUlasUkSmayorvA virodhaH 1 tatra mithyAbuddhyA antajJeyaM sAkalyena paramArthato bhrAntamanyathA vA pratiyataH bahirarthena ko'parAdhaH kRtaH yataH pratikSipet ? tadvidhipratiSedhatattvapratipatteH mithyakAnte virodhAvizeSAt / tadayaM tato'ntarbahizca tattvamekAntabhrAntayA mithyAtvaM ca vyavasthApayitukAmaH kSaNiketarapakSavidhipratiSedhavAdinaM na vijayate sAdhana- 5 prayogapratiSedhAt / ] asyAyamarthaH-jJAnAni ca girazca jJAnagiraH, girAM grahaNaM bahirarthopalakSaNArtham , tattvAni ca tAH jJAnagirazca tAsAM tattvajJAnagirAM tattvajJAnAnAM tattvArthAnAM ca dUSakastvam aGga yataH saugataH, tato vidUSaka upasahanakArI bahirarthavastvabhimatajJAnatattvadUSaNAt / ubhayatra uktanyAyasAmyAt / tathAhi-yathA 'pratibhAsAt jAgrahazAyAM stambhAdInAM paramArthasattve 10 svapnAvasthAyAM tatsyAt' ityucyate tathA tata eva jJAnAnAM paramArthasattve bahiH stambhAdInAmapi tad iti [na] jJAnaikAntavAdAvatAra iti [330] vyAhatam-*"advayaM nAga (yAna) muttamam" iti / yathA vA 'prAti (prati)bhAsAdhyAsitatanavo'pi svapnaghaTAdayo na paramArthasantaH tathA'nye'pi' iti kathyate tathA pratibhAsavanto'pi jAgradghaTAdayo'santaH[iti]jJAneSu kaH samAzvAsaH iti bahirarthavat tatparityAgo nyAyyaH / tathA ca kuto jJAnavAdI prNH| zeSamatrApi pUrvavat sarvaM 15 vakta vyam / 'bahirarthavad vijJAnasyApi na paramArthasattvam' iti cet ; atrAha-mithyA ityaadi| arthasya AbhA pratibhAso yeSAM tAni arthAbhAni, na sthirANi asthirANi kSaNikAni ityarthaH, arthAbhAni ca tAni asthirANi ca punaH tAni ca tAni jJAnAni ca, mithyA ca tAni jJAnAni ca teSAM citrA nAnAkArAH santAnAH teSAM sAdhakastvam aGga yataH tato dUSakaH [tvaM vidUSakaH] vibhramaikAnte tatsAdhakatvAyogAt / kArikAM vivRNvannAha-'svasaMvitteH' ityAdi / sarvacittacaittAnAM yA svasaMvittistasyAH arthasaMvicyA bahirarthagrahaNena / kiMbhUtayA ? bhrAntayA svapnavadasadarthaviSayA (SayayA)bhrAntayA, tAdAtmyaM tau bhrAntau AtmAnau yasyAH tasyA bhAvaH tAdAtmyaM pratiyataH saugatasya / etaduktaM bhavati- yathA arthasaMvittiH yAthAtmyasaMvittiH bhrAntA'bhrAntA vA tathA [sva] saMvittirapi yadi bhrAntA "anyathA vA syAt , ekAntena tatra arthasaMvittyA bhrAntayA tasyAH tAdAtmyaM pratiyataH 25 kathamekatra bAhya vastuni kRtakAkRtakayoH sthUlasUkSmayorvA dharmayoH virodhaH ? svasaMvittivat "tatsaMvittarapi abhrAntatvAd iti manyate / "idaM vyAkhyAnaM kasmAnna bhavati-'svasaMvitteH arthasaMvittyA bAhyanirbhAsena bhrAntena abhrA (6) paramArthasattvam / (2) pratibhAsAdeva / (3) paramArthasattvamiti / (4) draSTavyam-pR0 1 Ti0 8 / (5) pratibhAsamAnazarIrAH / (6) stmbhaadyH| (7) yadi asantaH tarhi / (8) jJAnasyApi parityAgaH / (9) vijJAnavAdI bauddhaH / (10) sambodhane / (11) abhrAntA / (12) svasaMvittaH / (13) bahirarthe viruddhadharmapratibhAsasyApi / (14) anantaroktam / For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ 414 siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhiH ntena vA tAdAtmyam ekatvaM [ 331] pratiyataH kathamekatra tayorvirodho viruddhadharmAdhyAsasya jJAne'pyanivAraNAt' iti ' ? * "svabhAve'vibhrame bhrAntaH " [siddhivi0 6 / 23 ] ityAdinA punaruktatAprasaGgAt / arthasaMvinyA bhrAntayA saha tasyAH tAdAtmyaM bhrAntatvaM pratiyataH tatra tasyAM svasaMvittau mithyAbuddhyA bhrAntayA dhiyA antarjJeyaM jJAnasvarUpaM bhrAntam anyathA vA prati5 yataH sAkalyena anavayavena paramArthato na vyavahAreNa ko'parodho na kazvidoSo bahirarthena kRtaH yato'parAdhAt pratikSipet saugataH 'bahirartham' iti vibhaktipariNAmena sambandhaH / evaM manyate - mithyAbuddhyA antarjJeyaM sAkalyena paramArthato bhrAntam anyathA vA yathA paraH pratipadyate tathA santaM bahirarthaM pratipadyatAm avizeSAt / syAnmatam-yadi tayA bahirarthaM pratipadyate ; kathaM sA mithyA ? tathA cet; na tayA kiJcit 10 pratyeti / ' tathA (tayA) pratyeti mithyA ca sA' iti viruddhamiti; tatrAha - tad ityAdi / tayoH antarjJeya-bahirarthayoH yau vidhipratiSedho antarjJeyasya bahirarthasya ca yo ( yau) vidhipratiSedha ityarthaH, tayoryA tattvapratipattiH yAthAtmyasaMvittiH tasyA mithyaikAnte virodhAvizeSAt / ayamabhiprAyaH - yathA tadekAnte kasyacid vidheH tattvataH pratipattirnAsti tathA pratiSedhasyApi iti tanniSedhAbhAve na tadekAntasiddhiriti / prakRtaM nigamayannAha-'tadayam' ityAdi / yata evaM tat tasmAd ayaM saugataH vyavasthApayitukAmaH / kutaH ? ityAha- tato buddhiM sattvaM ( buddhisattva) vyavasthApakAt nyAyAt kiM vyavasthApayitukAmaH ? ityAha- antarbahizca / ca iti bhinnaprakrama ivArtho 'antaH' ityasyA [331kha ] nantaraM draSTavyaH / antariva bahistattvaM paramArthasattvamiti / tathAhi - svapnA'svapnayoravizeSaM pratipAdya bahirarthaM nirAkurvatApi buddhiH paramArtharUpA abhyupagantavyA, paramArthasAMvyavahArika20 pramANalakSaNapraNayanAt / tadabhyupagame nyAyo bahirapi na rAjadaNDavArita iti bhAvaH / tatkAmaH kiM karoti ? ityAha-kSaNiketara ityAdi / kSaNikaca itara [ a ]kSaNikaH, tayoH tAveva vA pakSai (pakSI) tayoryAthAsaMkhyena vidhipratiSedhau vadati ityevaM zIlastadvAdI taM na vijayate / yathA kSaNika pakSavidhivAdI svanyAyena kSaNikapakSaM vidadhAti, " tanniSedhavAdI taddoSeNa kSaNikapakSaM niSedhati, tathA ayamapi iti / tarhi bahiriva svarUpavibhrAntA buddhiriti cet; atrAha - 25 mithyAtvaM ca / 'tadayam antarbahiH' ityanuvarttate, svayam AtmanA vyavasthApayitukAmaH, kayA ? ekAntabhrAntyA (ntayA) / zeSaM pUrvavat / ayaM tu vizeSaH - yathA kSaNikavAdI kalpanayA svapakSaM sAdhayan vipakSaM na jahAti vipakSaM vA niSedhan nityagrAhakapramANapratividhAnena svapakSaM tiraskaroti tathA'yamapi iti / 99 1 na traktaM ( nanvukta) vidhinA kSaNiketarapakSa vidhipratiSedhavAdino na tattvasAdhanamasti 15 (1) zaGkAyAH / (2) pUrvazlokena / (3) svasaMvitteH / (4) abhrAntam / ( 5 ) saMviyA / (6) mithyA cet / (7) bahirarthapratiSedhAbhAve / (8) vijJAnaikAntavAdasiddhiriti / (9) 'ajJAtArthaprakAzo vA' iti pAramArthikaM pramANalakSaNam / 'avisaMvAdijJAnam' iti tu vyAvahArikamiti / (10) bahirartha svIkAre'pi / (11) kSaNika pakSaniSedhakaH / For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ 6 / 25 ] anekAnta eva sattvAdayaH 415 astu vidyate iti kathamucyate 'na tadvAdinaM vijayate' iti cet ? atrAha - sAdhana ityAdi / idamatra tAtparyam-vijJaptimAtraM paramArthasad bahirarthaH punaH dviparIta [iti] darzane vijJaptid anyasyApi pratyakSataH siddhe tanmAtrasAdhane pakSasya pratyakSabAdhanamiti [ 332ka ] na tatra hetUpanyAsa [:] taduktam-*"na tasya hetubhistrANam utpanne ca (utpatanneva ) yo hataH" iti / sAdhanasya tanmAtraliGgasya prayogo vacanaM tasya pratiSedhAt nirAkaraNAt nirAkRte tadanupayogAt / 'bahi- 5 rarthavat tanmAtrasyApi na paramArthasattvam' iti mate sAdhanamapi tathAvidhameva / nacA'sat asato liGgam ; atiprasaGgAt / tataH 'sAdhanaprayogapratiSedhAt' asataH prayogavaiphalyAt iti manyate / yadi vA, tatprayogasya pratiSedhAt bhrAntimAtre tadvacanasya svayameva nirAkaraNA [t ] tadayaM tadvAdinaM vijayate iti / " 3 atra aparaH prAha - 'na citpratibhAsamAnasya citpratiSedha ucyate yenA'yaM doSaH syAt 10 api tu paramArthasattvAropa eva vivAdagocare ghaTAdau nirAkriyate taimirikakezAdinidarzanena' iti ; so'pi anena nirastaH / tathAhi - taimirika kezAdau paramArthasadbhAvaH kutazcit paramArthato yadi siddhaH; tarhi tenaivaM tadvyavacchedahetoH vyabhicAraH iti sAdhanaprayogapratiSedhAt savyabhicArAt sAdhanasya aprayogAt | no cet; na tarhi tatrai' kasyacit sAdhanasya tena vyAptiriti sAdhyavikalo dRSTAntaH / ata Aha-- sAdhana ityAdi / sAdhyAvyAptasAdhanasyAprayogArhatvAt / 93 ama (atha na) vyavahAriNA tatra tadabhAva iSyate tena tadvyAptiH ; tarhi saugatena jJAneSu svasaMvedane (nena) paramArthasattayopagatena upalambhasya vyApteH 'yadupalabhyate tat paramArthasad yathA svasaMvedanam upalabhyate ca jAgratsvapnadazAyAM bahirarthaH' iti bahirarthasatyaikAntavAdI atha syAt (syAt / atha) na tena svasaMvedanaM paramArthasad iSyate; vyavahAriNApi tatra tadabhAvo neSyate iti - samAnam / kathaM tasyai satyetara [ 332kha ] pravibhAga iti cet; itarasya kathaM paramArthasaMvyavahAra 20 pramANalakSaNA (Na) bhedaH ? kathaM vA tadaparamArthasattve bahirarthAdU vizeSyA (So) yena bahirarthaH tyajyate na taditi? so'yaM svasaMvedanakRtAM sarvavikalpAbhAvasiddhimupajIvati na tatparamArthasattvam [icchati] itarathA" parasaMvedanasya aparamArthasattve'pi tato bahirarthasiddhiH syAt / etena 'paropagatena sAdhyena dRSTAntena hetorvyAptiH' iti nirastam / kiMca, vyavahAriNA tatra pramANamantareNa yadi nAma tadabhAvo'bhyupagato naitAvatA sarvatra 25 tadabhAva iti kacid bahirarthe'pi paramArthasattvAzaGkA'nivRtteH kathaM matimataM ( matAM) saugatamata eva matiH anyathA kacit puruSe se' sarvajJatvAbhAvastena upagataH iti sarvatra tadA ( da ) bhAvaH (1) vijJAnavAdinaH / (2) aparamArthasan / (3) arthasyApi / ( 4 ) vijJaptimAtra / ( 5 ) vijJapti - mAtrasyApi / (6) aparamArthasadeva / (7) citvena pratibhAsamAnasya / ( 4 ) pramANAt / ( 9 ) pramANena / (10) yadi taimirikakezAdInAM na paramArthasadbhAvaH tarhi / ( 11 ) taimirikakezAdau / ( 12 ) svasAdhyena / (13) svIkriyate / ( 14 ) vyavahAriNaH / (15) svasaMvedanasya paramArthasattvam / (16 ) aparamArthasattve'pi tasmAdiSTasiddhau / ( 17 ) 'sa' iti nirarthakam / 15 For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ 416 siddhivinizcayaTIkAyAma [6 hetulakSaNasiddhiH tathA ca mImAMsakapakSe parasya pradveSo nirnibandhanaM (naH) / Aha (?) sAdhana ityAdi / sandigdhavipakSavyAvRttikatvena sAdhanaprayogapratiSedhAt / nanu jJAnavad yadi artho'pyupalabhyeta yuktametat 'ubhayoravizeSeNa sattvamasattvaM vA' yAvatA jJAnameva upalabhyate, nIlAdeH sahopalambhaniyamena teMdra patvAditi cet ; atrAha-sahopalambha 5 ityAdi / [sahopalambhaniyamAt syAGdo nIlatadviyoH / asahAnupalambhazcedasiddhaH pRthagIkSaNAt // 26 // sahopalambhaniyamAdabhedaikAntasAdhane bhrAntipratyakSayoranyatarasyAbhAvAt na kvacid 10 bhrAntijJAnaM syAt tadekAntena bhrAntiviviktapratyakSasvabhAvopapatteH suSuptavat / bahirantazca nIlataddhiyodarzanAt kutaH sahopalambhaniyamaH siddhaH / sakRdekArthopanibaddhadRSTInAM parajJAnAnupalambhe'pi tadarthadarzanAt kuto niyamaH 1 tadekakSaNavartinAM sahopalambhaniyamAt svayaM vedanenotpatteH sakalaM jagadekasantAnaM prasajyeta / yadi punarekajJAnopalambhaniyamo hetuH; asiddhaH anaikAntikazca, nIlasya sakRdanekena jJAnena upalambhasaMbhavAt , bahUnAmapi 15 dravyANAmekajJAnopalambhApratiSedhAt / yadi punarasahAnupalambha iti; ko vizeSaH ? prasajyapratiSedhamAtramasAdhyasAdhanam zazaviSANa-kharaviSANayoriva, arthAdarthagatilakSaNAt / vijJAnasya'bhrAntaikAntavat / nIlatadviSa[ya]yoH nIlanIlajJAnayoH yaH sahopalambhaniyamo yogapadyopalambhaniyamaH pareNa tadabhedabhAvanAya upanyastaiH tasmAlliGgAt syAt bhede bhedo nAnAtvaM 'nolata20 dviyoH' iti AvRttyA sambandhaH / tanniyamasyaM tarkato bhedaniSThatvAt , tataH taitsiddhaviruddho' yamabhedasAdhana iti manyate / nahi ekatve [333kha tatsaptavo (tatsahabhAvaH) / na khalu nIlasyaiva upalambhe nIlapItayoH sahopalambha iti' yuktam / nanu "candradvayasya "abhede'pi tanniyama : tatkathamasya bhedena vyAptiriti cet ? uktamatra sahopalambho na syAt tadanyaravat iti / sahazabdasya yaugapadyArtham uktvA tadarthAntaraM parikalpitamA25 zakya dUSayannAha-"asahAnupalambhazced iti / asyAyamarthaH-sahAnupalambhaH paryudAsavRttyA (1) bauddhasya / (2) jJAnarUpatvAt / (3) bauddhana vijJAnavAdinA / (1) "sakRtsaMvedyamAnasya niyamena dhiyA sh| viSayasya tato'nyatvaM kenAkAreNa sidhyati // viSayasya hi nIlAdeH dhiyA saha sakRdeva saMvedanaM dhiyA saha na pRthak.."-pra. vArtikAla0 3 / 388 / "dharmyatra nIlAkArataddhiyo tayorabhinnatvaM sAdhyadharmaH yathoktaH sahopalambhaniyamo hetuH / IdRza evAcAryAMye prayoge hetvrtho'bhipretH|"tttvsNpN.puu. 567 / (5) 'bhede' iti nirarthakam / (6) sahopalambhasya / (7) sahopalambhaniyamAta / (8) bhedasiddhaH / (9) vaktuyuktam / (10) bhraantvijnyaansthle| (11) ekatve'pi / (12) shoplmbhniymH| (13) tulanA-"tatra bhadantazubhaguptastvAha-viruddho'yaM hetuH, yasmAt sahazabdazca loke'nyo (syA) naivAnyena vinA kvacit / viruddho'yaM tato heturyadyasti sahavedanam // punaH sa evAha-yadi sahazabda ekArthaH tadA heturasiddhaH / tathAhi- naTacandramallaprekSAsu na TekenaivopalambhaH / tathAhi-nIlopalambhe'pi For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ 6 / 26] bahirarthasiddhiH 417 pRthagupalambhaH, tasya nayA prasajyapratiSedhavAcinA, na paryudAsavAcinA uktArthaprasaGgAt , abhisambandhe pRthagupalambhAbhAvaH asahAnupalambhaH sahopalambhaH / sahazabdasya anekArthatvAt / cet zabdaH parAbhiprAyadyotakaH / atra dUSaNam asiddho hetuH asminnarthe sahopalambhalakSaNaH / kutaH ? ityAha-IkSaNAt nIlataddhiyoH pRthaga darzanAt / tathAhi-pramAtari ahamahamikayA jJAnaM pratIyate anyatraM ghaTAdikaM samAnakAle'pi / tathA anyadA smaryamANo'rthaH anyadA smrnnm| 5 asyai ca nirviSayatve ananumAnam , tatkAle sambandhA'grahaNAt / pUrva tadvahattadbhAve tadahadgrahAd (pUrva tadgrahAttadA tadbhAve bAlye tadgrahAd) vRddhadazAyAM tadbhAvaprasaGgaH / ariSTAdiliGgAd bhAvino maraNAderanumAne kAlapRthaktvena anumAnAnumeyayoH pratibhAsanaM siddhameva / etena yogapadyopalambhaniyamo'pi cintitaH; sarvatrAbhAvAt / atha svarUpA[nnA]nyatra jJAnavRttiH tenAyamadoSaH; uktamatra anyatrApi tavRttidarzanAt / kiMca, nIlataddhiyorabheda syAt (dasyAnu) mAnenA'viSayIkaraNe kiM sahopalambhaniyamopanyAsena ? samAropavyavacchedo'pi cintito'smabhiranyatra / dharmisAdhyadharmAnumA [333kha] nAnAm abhedo abhinna- (abhede nAnumAnam / bhinna) vedane siddhaM pRthagupalambhanam / sahazabdasya ekArthavAcitvAt 'ekasya jJAnasyaiva upalambhaniyamaH sahopalambhaniyamaH' iti etena nirastam ; uMbhayorupalambhAt / yadi vA, 'syAd' iti nipAto'yam , ataH zeSahe- 15 tvAdidoSaparigrahaH / kArikAM vivRNvannAha-sahopalambha ityAdi / [sahopalambhaniyamAt] yogapadyopalambhaniyamAd abhedaikAntasAdhane aGgIkriyamANe 'nIlataddhiyoH' iti vakSyamANena sambandhaH / kim ? ityatrAha-bhrAntItyAdi / bhrAntizabdena *"bhrAntirapi sambandhataHpramA" iti vaca. nAs nIlatadvijJAnayoH abhedaikAntAnumAnasya anumeye vibhramo gRhyate / pratyakSazabde (bdena ca) 20 *"sarvacittacaittAnAmAtmasaMvedanaM pratyakSamavikalpakam" [nyAyabi0 1 / 10] ityabhidhAnAt , tadupalambhAnAmanyasamtAnagatAnAmanupalambhAt / yadA ca satvaM prANabhRtAM sarve cittakSaNAH sarvajJenAvasIyante tadA kathamekenaivopalambhaH siddhaH syAt / kiMca, anyopalambhaniSedhe satyekopalambhaniyamaH sidhyati / na cAnyopalambhapratiSedhasaMbhavaH svabhAvaviprakRSTasya vidhipratiSedhAyogAt / atha sahazabda ekakAlavivakSayA; tadA buddhajJeyacittena cittacaittaizca sarvathA anaikAntikatA hetoH| yathA kila buddhasya bhagavato yadvijJeyaM santAnAntaracittaM tasya buddhajJAnasya ca sahopalambhaniyame'pyastyeva ca nAnAtvam , tathA cittacaittAnAM satyapi sahopalamme naikatvamityato'naikAntiko heturiti|.."syaadett yadyapi vipakSe satvaM na nizcita sandigdhaM tu, tatazcAnaikAntiko hetuH sandigdhavipakSavyAvRttikatvAt |"-tttvsN0p0 pR0567-69| "sahopalambhaniyamAnnAbhedo nIlataddhiyoH / viruddhAsiddhasandigdhavyatirekAnanvayatvataH ||"-nyaayvi. 183 / zAbarabhA0 bRha. pN011|5 / zA0 bhA0 bhAmatI 2 / 2 / 28 / yogasU0 tattvavai0 4 / 14 / nyAyakaNi pR0 264 / aSTaza0 aSTasa0 pR. 242 / prameyaka pR0 79 / nyAyakumu0 pR0 122 / sanmati0 TI0 pR. 352 / syA. ratnA0 pR0 152 / (1) bhUtalAdipradeze / (2) atIte / (3) vartamAne / (4) smaraNasya / (5) anumAnotpattirna syAt / (6) avinAbhAvasambandha / (7) ghaTAdau bahirarthe / (8) matam / (9) jJAnasya arthasya ca / (10) draSTavyam -pR. 82 tti04| For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ 418 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH tasya Atmavedanam tayoranyatarasya bhrAnteH pratyakSatya vA [a]bhAvAt na kvacit tadabhede'nyatra vA bhrAntijJAnaM mithyAnumAnaM syAd bhavet , tato lAbhamicchato mUlocchedaH / anumAnena tadbhedasiddhimicchato'numAnameva naSTam / tadabhAvaH kutaH ? ityatrAha-tadekAntena ityAdi / tanniyamAd yo'sau bhrAntipratyakSayoH tadekAnto bhedaikAntaH tena hetunA bhrAntyA sAdhAraNAs5 spaSTanirbhAsena vivikto vikalaH pratyakSasya svalA (svasa)vedanAdhyakSasya yaH svabhAvaH tasya upa patteH kAraNAt / etaduktaM bhavati-yadA bhrAntiH pratyakSAdabhinnA bhavati tadA tadevaM sau| yad yasmAdabhinnaM tat tadeva bhavati yathA pratyakSasvarUpam , abhinnA ca bhrAntistata iti / pratyakSaviviktabhrAnteH prasaGgAt kAraNAt , tadabhAvAt na kacid bhrAntijJAnaM syAt / atrAyama (atrAnvaya) dRSTAntamAha-suSuptavad iti / gADhanidrAkrAntaH suSuptaH tasya iva tadvat / evaM 10 manyate-bhrAntaH pratyakSasyAbhede "saiva tad iti sAdhAraNavizadAkAramAnaM svasaMvedanarahitaM pramANatrANazca nyaM (pratyakSapramANaJca) prasaktam / na caivaM parAbhyupagamaH / tato'numAnAbhyupagamAd bhrAntipratyakSayoH bheda eva tanniyamasadbhAvAd viruddho hetuH iti bhAvaH / anena vyatirekamukhena 'sahopalambhaniyamAt syAGdo nIlataddhiyoH' iti vyAkhyAnam (tm)| 15 nipAtasyAcchabdalabdhamartha darzayannAha-nIla ityAdi / nIlataddhiyordarzanAta / ka ? ityatrAha-bahirantazca nIlasya bahiH taddhiyo'ntaH, cazabdAd anya[dA] smaryamANAnumeyArthayoH anyadA smaraNAnumAnayoH iti darzayati / tataH kim ? ityAha-kuta ityAdi / kuto na kutazcit mAnAt sahopalambhaniyamaH siddho hetuH ityarthaH / prakArAntareNa tadasiddhatAM darzayannAha-sakRd ekahelayA ekasminnarthe nartakyAdau upanibaddhA vyApRtA dRSTiryeSAM te tathoktAH 20 puruSAH teSAM parajJAnAnupalambhe'pi na kevalaM puruSavizeSANAmupalambhe tadarthadarzanAt teSAM puruSANAM jJAnAnAM ca arthasya darzanAt kuto niyamaH sahopalambhasya ? ___ nanu tajjJAnAnupalambhe kathamayaM tadartha iti jJAyate 1 *"dviSThasambandhasaMvittiH" [pra. vArtikAla0 2 / 1] "ityAdi vacanAt / atha puruSANAM tatra pravRttidarzanAt 'tajjJAnaviSayIkRto' sau arthaH' iti paricchidyate ; evaM tarhi ya e[va] kenacidupalabhyate sa eva pareNApi iti 25 anumAnAdavagamya[te] tathA ca dvayoH samAnapravRttidarzanAt samAnArthadarzanaM sidhyet / sAmAnyaviSaya[334 kha]tvAdanumAnasya naikArthadarzanam , anyathA sadRzaromAJcakaJcukitatvadarzanAt ekasukhapratipattiH syAd iti cet ; tadasat ; yataH pazavo'pi svadarzanAbhilaSitAM pazuyoSitam anyairabhilaSitAM pratipadyamAnAH taiH sArdhaM bu (yu)ddhyamAnA dRshynte| 'yAdRzyasmAbhirabhilaSitA tAdRzI anyaiH' iti pratipattau tadayogAt / kutaste tathA pratipadyante iti cet ; kAryavizeSA (1) bhrAntijJAnasya / (2) gRhyate / (3) yaugapadyopalambhAt / (4) pratyakSameva / (5) bhrAntiH / (6) prtyksstH| (7) bhraantirev| (6) pratyakSam / (9) syAditi nipAtalabdham / (10) 'naikarUpapravedanAt / dvayasvarUpagrahaNe sati sambandhavedanam // iti zeSaH / For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ 6 / 26] bahirarthasiddhiH vadhAraNAd iti siddhaH (?) kathamanyathA *"tadvizeSAvadhAraNe iSyata eva sarvathA gamyagamakabhAvaH" iti vacanaM zobheta ? na cAyamekAntaH 'dRSTAntasAdharmyAt sAmAnyameva anumeyam' iti, *"viduSA (SAM) vAcyo hetureva hi kevala" [pra0 vA0 3 / 26] 'iti vacanAt / mA vA bhUt-'yamarthaM pazyatyayaM tameva anyo'pi' iti nizcitA pratItiH, tathApi pareNa tadarzananiSedhAbhAvAt tanniyamasya sandigdhA'siddhatA / atha narthakya (nartakI a) nyadarzanavikalA 5 pratItiniyata(tA) iti tadAdhanam ; tarhi khalavilAntargatabIjAd akuraM tadviviktaM pratIyate iti na tatraM tadvyApAraH / tato yathA kArye [a]dRSTasyApi kAraNasya vyApAraH tathA prameye anyajJAnasya saMbhAvyeta / hetuphalabhAvAnabhyupagame ca tanniyamAta nIlataddhiyorabhedasya anumAnamayuktam / vyavahAreNa tadaGgIkaraNaM (Ne), tenaiva taniyamasya sandigdhAsiddhatAmanvAkarSati iti yatkiJcidetat / syAnmatam-yajjJAnasyAkAro'sau tena vedyate nAnyena ; tanna ; yataH tadAkAratA tasyAH (tasya) kutaH siddhA ? tanniyamAditi cet ; anyo'nyAzrayAt [335 ka]-siddhe tadAkAratve tanniyamaH sidhyati, tataH tadAkAratvam / anyatazcet ; asya vaiphalyam / ___sidhyatu vA kutazcit tadAkAratvam , tathApi sugatena tadveda[ne tada]vastho'pi dossH| [ta]tastadvijJAnAvedane'pi pRthagjatena (gjanena) tadarthavedanAt kathaM sugataH sarvajJa sta tadatAt 15 kathaM sugataH , sarvajJaste tadavedane ? aparastu manyate *"grAhyaM na tasya grahaNaM na tena jJAnAntaragrAhyaH(hya)tayApi zUnyaH / tathApi ca jJAnamayaH prakAzaH pratyakSapakSasya tathAvivA(rA)sId // " iti vacanAt nA'zeSajJAtA (jJatA) tasya sarvajJatA api tu sva[rUpajJatA], tasyApyetanna . sundaram ; itarasmAttadavizeSAt *"pramANabhUtAya" [pramANasamu0 zlo0 1] "ityAdeH AnarthakyaprasaGgAt / vyavahAreNa tadabhidhAne'pyuktam-'tenaiva hetorasiddhatvam' iti / ___ yadi ca sa" tathAvidho na kutazcit pratipannaH; kathamasti yena "tathA stUyate ? tadidamAyAtam-yathA Izvare nitye'pyapramANatA tathA sugate'pi pramANazUnyatA / atha pratipannaH ; tarhi bhavatA sugato'pi jJAyate na tena" paraM kiJciditi mUDhatA / tatastasya astitattva (stitvamava)gamyate vizeSa (paM) vAbhyupagacchaMtA . . . . . . . . 'miti kathaM na prakRto doSaH ? tat [:] sthitaM 'kuto niyamaH' iti / (1) tadbhAvahetubhAvau hi dRSTAnte tadavedinaH / khyApyete...' iti zeSaH / (2) aGakure / (3) sahopalambhaniyamAt / (4) vyavahAreNaiva / (5) tajjJAnenaiva / (6) jJAnasya / (7) sahopalambhaniyamAt / (6) $ etadantargataH pATho dvilikhitaH / (9) sugatasya / (10) 'jagaddhitaiSiNe praNamya zAstre sugatAya tAyine / * pramANasiddhyai svakRtiprakIrNanAt nibadhyate viprasRtaM samucitam' iti zeSaH |-prmaannsmu0 / 'jagaddhitaiSiNe praNamya zAstre sugatAya tAyine / kutarkasambhrAntajanAnukampayA prmaannsiddhirvidhivdvidhiiyte|' iti zeSaH-pra0 vArtikAla0 pR0 1 / (11) sugataH / (12) pramANAt / (13) 'pramANabhUtAya' ityAdirUpeNa / (14) sugatena / For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH ___ syAcchabdaH (bda)prApitaM paramapyartha (tha) darzayannAha-tadeka ityAdi / tena vivakSitanIlajJAne[na ekasmin kSaNe vartituM zIlAnAm ekakSaNabhAvisantAnAntarajJAnAnAm ityarthaH / sahopalambhaniyamAt / tadapi kutaH ? ityAha-svayam Atmano vA vedanenotpatte[:] / tataH kim ? ityAha-di [sakalaM jagaditi / na caivam , ato vyabhicArI hetuH iti bhAvaH / / sa ma nta bhadra sya tu matam-*"yayoH........ "sahopalambha" ityAdinA [335kha] tadabhede ca na grAhyagrAhakatayA tanniyama iti ca grAhakAbhimatA [ta] grAhyasya bhede na tenAsya grahaNam a[na]nyavedyaniyamAd api tu svayameva tadapi pratibhAti, tathApi sahopalambhaniyamAt tayorabhede tadeketyAyuktam / tadetadittham anye pariharanti-nIlataddhiyorabhede naikatvam api tu jJAnatvena sadRzatvam , yathA jJAnaM jJAnaM tathA nIlamapi sahopalambhaniyamAttathA........ 'dasti iti na taiH 10 vyabhicAro hetoH vipakSe[5]gamanAditi ; te na yuktakAriNaH ; yato yadi yaj jJAnena saha upalabhyate tadapi jJAnaM tarhi nIlajJAnakakSaNavartinAM jJAnAntarANAM sahopalambhaniyamAt nIlatvamApadyeta / punaH tatkAryasyApi jJAnasya nIlatve tadavastho doSaH punarapi tadavastha iti nIlamAtraM jagat / tadAha tadeketyAdi / tena nIlajJAnena ekakSaNavartinAM svayam Atmano vena (vedane)notpatteH kAraNAt anena sahavRttivad vedanamapi sahaiva darzayati-sahopalambhaniyamAta 15 sakala(laM) jagad ekasantAnaM sadRzasantAnaM prasajyeta / na caivaM paresti (pareSTi)stato . vyabhicArI hetuH / tatra na tanniyamamAtrAt nIlaM jJAnamiti gamyate api tu jJAnavat svayaM prati bhAsanAt / na ca niyatanIlajJAnavat sarvajJajJAnaM nIlatayA cakAsti yenAtiprasaGgaH syAditi cet ; tarhi 'nIlaM jJAnaM svayaM prakAzanAt tajjJAnavat' ityevAstu kiM vyabhicAriNA tanniyamena ? tadevAstu iti cet ; na ; [336 ka] parata eva tatpratibhAsapratipAdanAt / / 20 parasya tu darzanaM vivaika jJAna (citraikajJAnA)dvaitAbhyupagamAt sakalaM jagad ekajJAnamiSyate na punaH ekasantAnaM tadabhAvAt iti na tena tadvyabhicAra iti; tanna sUktam ; nIlamAtradarzino'pi sakalajagadapekSacitratvapratItiprasaGgAt anyathA 'nAnakam' ityuktaM bhavet yugapadiva krameNApi ca tatprasaGgAt / ata Aha-sakalam ityAdi / / ___evaM yaugapadyArthaM sahazabdaM nirUpya nipAtAnAmanekArthatvAt ekArthaM nirUpayannAha-yadi 25 ityAdi / yadIti parAbhyupagamasUcakaH, punariti pakSAntarasya', ekajJAnopalambhaniyamaH ekasya jJAno (jJAnasya u) palambho nArthasya iti tanniyamaH, ekena jJA[ne]nopalambho nIlasya na tadantareNa iti vA tanniyamo hetuH sahopalambhaniyamo yadItyarthaH / Adya pakSe dUSaNamAha-asiddho 'hetuH' ityanena sambandhaH, arthasyApyupalambhAt / dvitIye Aha-anaikAntikazca iti / anaikAntiko vyabhicArI / ca zabdAd asiddho hetuH iti / asiddhatAM darzayannAha-nIlasya ityAdi / kasya3. cinnatakyAdigatasya sakucchabdena sahiti (saha iti) vyAkhyAtam , anekena jJAnena upalambha (1) nIlatvApattilakSaNaH / (2) syAditi / (3) sahopalambhaniyamamAtrAt / (4) sahopalambhaniyamena / (5) nIlapratibhAsa / (6) santAnAbhAvAt / (7) anekamekarUpam / (8) sahazabdam / (9) sUcaka iti / For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ 6 / 27] bahirarthasiddhiH 421 [saMbha]vAditi / anena sandigdhAsiddhatAM darzayati / vicAritaM caitadanantaram / anaikAntikatAmAha-bahUnAmapi na kevalamekasya dravyANAm / anena tatpakSIkaraNaM niSedhati, nahi jIvAdInAm ekajJAno (jJAne) pakSIkaraNamAtreNa ekatvaM pramANabAdhanAt / 'paryAyANAm' ityucyamAne teSAM dravyApekSayA ekatvAt syAdapi pakSIkaraNam / ekajJAnopalambhaH ekena jJAnena [upalambhasya] darzanasya apratiSedhAt niSedhAbhAvAt / anyathA [336 kha] va (ca) sakalazUnyatetyuktam / 5 __arthAntaramAzaGkate dUSayituM yadi ityAdinA / sahopalambhaniyamAd iti hetuH sa yadi punaH asahAnupalambha iti syAt ; tatra dUSaNaM ko vizeSa iti pUrvoktAdarthAt na kazcidasya bhedaH / tathAhi-paryudAsavRttyA sahAnupalambhaH pRthagupalambhaH asya najAti sambandhe (nA' abhisambandhe) tavRttyA sahopalambha iti prAptiH / athAtra prasajyapratiSedho'pekSA (kSyate ;) tarhi sAdhyamapi tathAvidhamastu anyathA smbndhaa'siddhH| tatheti cet ; atrAha-prasajyetyAdi / 10 prasajyapratiSedhamAtramasAdhyasAdhanam sAdhyaM na bhavati sAdhanaM ca na bhavati ityarthaH / kayoriva ? ityatrAha-sasyeva (zazaviSANa-kharaviSANayoriva) ityAdi / kutaH ? ityAha-arthAd dhUmAdeH [sa]kAzAd arthasya agnyAderyA gatiH pratipattiH tasyA lakSaNAd darzanAt / athavA [artha]sambandhi yallakSaNam-*"artho hyarthaM mayatA (gamayati)" iti zAstraM tadAzrityeti / Aha ukta (kta) bhavatA-'nIlAkArasya jJAnasyaikasya upalambho nArthasya tanniyama nyatra 15 (maH, tatra) asiddho hetuH arthasyApyupalambhAt' iti ; tanna yuktam ; arthasya svasadasatsamayabhAvina [:] kenacidagrahaNAt / na caikasya ubhayatra vyApArI virodhAt iti cet ; atrAha-vijJAnasya ityAdi / carcitametad bahuzaH punarna carcanamarhati / / ___ 'bhrAntaikAntavad' iti nidarzanaM sAvapi tu (sAdhayituM) bhrAntaikAnte [tyu] panyasya dUSayati-'viplutAkSA' ityAdina (nA) / [viplutAkSA yathA vuddhirvitathapratibhAsinI / tathA sarvatra kinneti jaDAH sampratipedire // 27 // vipratipatti viSayApannajJAnAnAM [nirviSayatAsAdhane] sarvajJAnAnAM svayamaviSayIkatAnAM nirviSayatAsiddheH syAdvAdalaGghane iSTavighAtakRt viruddhaH bahirAvizeSAt svasaMvedanaM ca na sidhyet / tadabhrAntaikAnte sahopalambhavirodhAt saha pRthagvA dvicandranirbhAsavat 25 nIlataddhiyoranupalabdhereva bhedAbhedayorabhAvasAdhane vyatirekasiddhivirudhyeta / ] viplutAni akSANi yasyAH sA tathoktA buddhiH kAmalAdyupahatendriyakezoNu (NDu)kAdirbuddhiriti yathA yena grAhyagrAhakAdipravRttaprakAreNa anyena vA ci tathA (vitatha)prati (1) asahAnupalambha ityatra nasamAse / (2) abhAvarUpameva / (3) "arthAdarthagateH"-pra0 vA. 4115 / (4) jJAnakAlInasya arthasya jJAna prati kAraNatvAbhAvAt sahabhAvinoH kAryakAraNabhAvAbhAvAt / jJAnakAle'vidyamAnasya grAhyatve sakalAtItAnAgatasya grahaNaprasaGga iti bhAvaH / (5) pUrvapakSaH-"yathAsvaM pratyayApekSAdaSidyopaplutAtmanAm / vijJaptirvitathAkArA jAyate timirAdivat ||"-pr. vA0 2 / 217 / (6) nirAlambe nabhasi kezAkArA uNDukAkArA-mazakAdyAkArA yA buddhiH| 20 For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ 422 siddhivinizcayaTIkAyAm [ 6 hetulakSaNasiddhiH bhAsinI asadarthapratibhAsavatI tathA tena prakAreNa [337ka] sarvatra svapararUpayoH athavA jAgratsvapnayoH yA buddhi [:] vitathapratibhAsinI kinna vitathapratibhAsinyeva pratiSedhadvayena prakRtArthagateH / etatat dUSayati iti evaM jaDAH prajJAhInAH saugatAH saMprapedire jJAtavantaH / ___ kArikA vivRNvannAha-vipratipattItyAdi / tatra dUSaNamAha-sarvetyAdi / tAtparyamatra5 anenAnumAnena vipratipattiviSayApannajJAnAnAM nirviSayatA sAdhyeta, saviSayatAsamAropavyavacchedo vA kriyeta gatyantarAbhAvAt iti ? tatra Adya pakSe anena dharmiNAM jJAnAnAmaparicchede na taddharmasya nirviSayatvasya paricchedo devadattAgrahaNe tacchyAmatvavat / tathA ca akiJcitkaro hetuH| tadAha-sarvajJAnAnAM vivAdAspadIbhUtavedanAnAM svayam AtmAnumAnena aviSayIkRtAnAm nirviSayatAsiddhiH (ddhaH) kAraNAd iSTavighAtakRt vAdina iccheSTaM (vAdinA yadiSTaM) tasya khaNDanakRt ,atazca hetvAbhAsaH / kinnAmeha (kinnAmA ? ityAha-) viruddhaH kizcitkaratvaviparItena akiJcitkaratvenA (tvena)ruddhaH kroDIkRto viruddhaH / teSAm anena paricchede; sidhyati viSayatA (saviSayatA) kintu tadvadanyeSAmapi pratibhAsinA'rthena viSayatvasiddhiH, itarathA asyApi na syAt iti tadavasthamakiJcitkaratvam / etadevAha-sarvajJAnAnAM svayam aviSayIkRtAnAM nirviSayatAsiddheH ityabhiprAyaH / iSTa [vi ghAtakRt iSTaM saugatasya jAgratsvapnapratyayAnAM nirviSayatvam 15 tasya vighAtakRt viruddho hetvAbhAsaH / tathAhi-atavyAptaH tadvyAptivibhramoSito (mopeto) viruddha iti manISiNo manyante / [pra] kRtAnumAne ca grAhyagrAhakasaMvedanAkAratvam [337kha] anyadvA viSayatvena vyAptaM siddham / tata evaM vaktavyam-jAgratsvapnapratyayAH saviSava (yAH) grAhyagrAhakasaMvedanAkAratvAd anyato vA parakIyahetoH prakRtAnumAnavad iti / svapnajJAnasya saviSayatvasAdhane prasiddhibAdhAdidoSa iti cet ; jAgradvijJAnasya nirviSayatvasAdhane'pi smaanH| 20 kasmin sati viruddhaH ? ityatrAha-syAdvAdalaGghane / kiJcidvijJAnaM saviSayaM kiJcid viparItam tadapi kathaJcit iti syAdvAdaH tasya laGghane parityAge sati / evaM manyate yadA yathA bauddhena paraprasiddhamithyAsvapnajJAnanidarzanena sarvajJAnasya mithyAtvaM sAdhyate tathA pareNApi bauddhaprasiddhasatyAnumAnanidarzanena sarvajJAnasya satyatA, tadA viruddhaH / tadA (yadA) tu syAdvAdamavalambya 'svapnajJAnasya mithyAtve'pi prakRtAnumAnavat ta~dAkAratve'pi kiJcidvijJAnaM sAlambanaM syAt , iti 25 sAdhayati paraH, tadA'naikAntiko hetvAbhAsa iti / __ yadi punaH samAropavyavacchedaiH kriyate; tatrApyucyate-nirviSayeSu saviSayatAvikalpaH samAropaH / tadanumAnAt prAk tatra pramANAntarApravRttau kathaM nirviSayatAsiddhiryataH tadvikalpaH" samAropaH, tadvyavacchedakaraNAcca anumAnamarthavadbhavet / etadevAha-sarvajJAnAnAM svapnetarapratyayAnAM (1) viparItena ruddhaH viruddha iti / (2) vivAdAspadIbhUtavedanAnAm / (3) na kevalamasyaiva / (4) tadvyAptizUnyaH / (5) tadvyAptivibhramakArItyarthaH / (6) sAdhyeta iti / (7) grAhyagrAhakAkAratve satyapi / (8) vijJAnavAdI / (9)'prakRtAnumAnena saviSayatAsamAropanyavacchedaH kriyate' asmin vikalpe dUSaNamAha / (10) saviSayatAvikalparUpaH samAropaH syAt / For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ 423 6 / 27] bahirarthasiddhiH svayaM saugatena, anyena tadviSayIkaraNe'pi tasya tanniviSayatA'siddheriti bhAvaH, aviSayIkRtAnAm , kasmin sati ? ityAha-syAdvAdalaGghane svarUpavat pararUpe'pi ekasya jJAnasya grahaNazaktisadbhAvaH syAdvAdaH tasya laGghane [338ka] svarUpamAtraparyavasitajJAnapakSa ityarthaH nirviSayatAsiddheH kAraNAt iSTavighAtakRtaM (ta) 'svayam' ityanuvarttate svayamiSTo vAdinA samAropaH tasya vyA (vi) ghAto'bhAvaH tasya tatkaraNam / tataH kim ? ityAha-viruddhaH pUrvavad akiJcitkaro 5 hetvAbhAsaH / atha svayaM teSAM viSayIkRtAnAmeva sarvametadicchet ; tatrAha-sarva ityAdi / pUrvadvitIyavyAkhyAnavadatra vyAkhyAnam / ayaM tu vizeSaH yena pratyakSeNa sarvajJAnaM (na) nirviSayatAM pratipadyate' tena viruddho'naikAntikazca hetvAbhAsaH pUrvavad yojyaH / nanu tadapi pratyakSamAnaM ca nirviSayameva tenAyamadoSa iti cet ; atrAha- bahirAvizepAt ityAdi / 'svayam' ityetadatrApi anuvartate / svayaM bauddhasya na kevalaM bahirAvizeSAt 10 santAnAntare svahetuphalasiddhiH na bhavati api tu kintu svasaMvedanaM ca na sidhyei]ta / tathA ca kuto vibhramo'nyo vA sidhyediti bhaavH| tato yathA bahirartha (K) vizeSe'pi svasaMvedanasyaiva sattvam na bahirarthasya tathA svapnetarapratibhAsAvizeSe'pi jAgradghaTAdereva tat' iti kathaM nA'siddho hetuH / atrAha prajJA ka ra:-jAgradghaTAdivat svapnaghaTAderapi sattvam / taduktam *"vyavahAramAtrakamidaM satyatA'satyateti ca / svarUpasAkSAtkaraNe satyatetyAdi durghaTam // " [pra0vArtikAla 0 2 / 37] iti; tatrAha-tadabhrAntaikAnte tayoH svasaMvedana-bahirartha[yoH a]bhrAntaikAnte .aGgIkriyamANe / atrAyamabhiprAyaH-'satyavAdIti (satyatetyAdi) durghaTam' iti ko'rthaH ? yadi sarvamasatyam , satyAsatyavibhAgazUnyaM vA; tatroktaM bahirAvizeSAdityAdi [338kha] / atha 20 satyam; tatredamucyate-sahopalambhavirodhAdviruddho hetvAbhAsaH, dvicandrAdAvapi sahopalambhasya bheda eva bhAvAditi bhAvaH / . athavA yaduktam-'bahirarthAvizeSAt svasaMvedanaM ca na sidhyet' iti tatra 'svasaMvedana [na] pratibhAsAt sidhyati, bahirarthaH viparyayAt' iti paraiH; tatrAha-tadabhrAntaikAnta ityAdi / atra dvaitaM niraMzaM kSaNikaM tatsvasaMvedanam , citramekaM vA ? tatra dvitIye pakSe-'tatra' ityAdi 25 vakSyamANaM dUSaNamiti / prathame dUSaNam-tad ityanena svasaMvedanaM parAmRzyate tasya [a]bhrAnto ya ekaH asahAyaH sarvatodharmamittasu (sa cAnto dharmaH tasmin abhyu)pagamyamAne sahopalambhavirodhAt nIlarUpasya ekasya jJAnasyaiva, ekenaiva ekasyaiva [vA] upalambhasya virodhAdabhAvAt , bahirantarvA asahAyasya upalambhaniSedhena, kAraNAt saha yaugapadyena pRthaga vA kAlAdibhedena, veti samuccaye, nIlataddhiyoH yenamu (yeyam )nupalabdhiradarzanam tasyA eva na 30 (7) tat pratyakSaM nirviSayatAviSayakatvAt saviSayamiti bhAvaH / (2) sattvam / (3) prajJAkaraH / (4) niraMzasya / For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ 424 10 sahApalAna siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH 'sahopalambhAt' ityevakArArthaH, bhedAbhedayoH bhedasya abhedasya vA'bhAvasAdhane nIlataddhiyoH aGgIkriyamANe tu / dRSTAntamAha-dvicandranirbhAsavat iti / yathA dvicandranirbhAsayoranyo'nyaM na bhedo nApyabhedaH, tayoH vastuniSThatvAt , tainnirbhAsayoravastutvAt tathA prakRtayorapi iti / tatra dUSaNamAha-anupalabdhaH [bhedAbhedayorabhAvasAdhane hetutvena upanyastAyAH vyatirekasiddhiH 5 vipakSAdbhAvarUpAd vyatirekasya vyAvRtteH siddhiH nirNItivirudhyeta [339ka] niraMzasvasaMvedanabhAve'pi tasyA bhAvAt / na cA'nizvitavyatireko hetuH gamaka iti manyate / - nanu na tad ekAnta[abhrAnta] rUpam iSyate kintu [sva] rUpe abhrAnta (ntaM) grAhyAkAre anyathA iti cet ; atrAha-nanvamityAdi (tattvamithyetyAdi / ) . [tattvamithyAgrahaikAnte buddheH svArthopalambhayoH / sahopalambhaniyamaH kAnta yatattvadhIH // 28 // na cAnekAntamantareNa nIlataddhiyoH sahopalambhaniyamaH / tamantareNa svayamantamitattvasya bahirantasyApyasattvAt kathaJcidanekAnte naikAntenaikatvam / vuddhaH svopalambhe arthopalambhe ca yAthAsaMkhyena tattvAgrahaikAnta mithyAgrahaikAnte vA abhyupagamyamAne sahopalambhaniyamaH ka ?na kacit / niraMzasaMvedanAnubhavAbhAvena arthopa15 lambhasyApi durghaTatvAt *"apratyakSopalambhasya nArthadRSTiH prasidhyati" iti manyate / tadanubhavabhAve vyarthavyuktasyApi ('pyarthavat tasyApi) aliiktvaat| kSAMtarje (kAntarjeya) tttvdhiiH| ___ kArikAM vyAcaSTe-na ca ityAdinA / na ca naiva anekAntamantareNa ekAnte ityarthaH / nIlataddhiyoH sahopalambhaniyamaH, tayoH upalambhasyaiva abhA[vA]diti bhAvaH / tadupalambhe'pi tamantareNa svayam antte yatattvasya 'na ca' iti paghaTanA bahirantasyApyasattvAt / anta20 bahizca bhavatvanekAnta iti cet ; atrAha-anekAntA(nte) jJA yoH (jJAnArthayoH) ekAnekAtma katve aGgIkriyamANe kathaJcit na srvthaa| kim ? ityAha-na ityAdi / evaM manyate-tatra bahirantarvA bhedA'bhedayoH taniyame'pi nekAntenaikatvaM tathA nIlataddhiyorapi / yadi ca upalambhA'vizeSe'pi svopalambhe tattvagrahaikAntaH arthopalambhe mithyAgrahaikAnta ityanekAnte kathaJcit jAgra dazAyAM svapnadazAyAM (?) zeSaMpUrvavat / athavA, [sva] rUpe vibhrAntaM jJAnam artha[pI] tyanekAnte 25 bahirarthatattvaM kathaJcit pratyakSaparokSAtmakaM yathA pramANaM [339kha] vyavasthitameva / anena tanniyamasya bhAgAsiddhatAM darzayati-cetanAnIlatArUpeNa tadbhAve'pi kSaNakSayAdyAtmanA abhAvAt / / nanu buddharmithyAkAro na svAkAraH kintu parAkAraH, tato'yamadoSa iti cet ; atrAhasvapratyakSa ityaadi| [svapratyakSaparokSAtmajJAnasiddhau na sidhyati / 30 arthaH pratyakSaparokSAtmA ekaH kAlAdibhedataH // 29 // (1) bhedaabhedyoH| (2) dvicndrnirbhaasyoH| (3) bhrAntam / (4) niraMzasaMvedanAnubhavasadbhAve'pi / (5) anubhavasyApi / (6) sahopalambhaniyame'pi / For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ 425 6 / 30 ] bahirarthasiddhiH svabhAvanAnAtvaM yadi bhAvasya bhedakaM na bhavet kiM paravyAvRtteH kAryakAraNasantAnakarmaphalasambandhaprabhRtitadarthasmaraNAdhanekachidrAzakyapidhAnAnarthanibandhanayA niranvayakalpanayA ?] ayamabhiprAyaH-parasya sukhAdinIlAdizarIravyatiricyamAnapratibhAsaM svasaMvedanam / na ca 'tasya nAnaikatvaviruddhadharmAdhyAsinA tAdAtmyam / ato bhede'pi tAdAtmyAvabhAso bhrAntyA, anyathA 5 anekAnta ityuktam iti [va]pratyakSaM ca cetanAdirUpeNa parokSazca sukhAdivirodhavadAkAravivekaH tau ca tAvAtmAnau ca svau pratyakSaparokSAtmAnau yasya tatta[tho]ktaM tacca tajjJAnaM ca tasya siddhau aGgIkriyamANAyAM na sidhyati kiM sidhyatyeva / kimitya va (kimiva) kimityAha-eko'rthaH / kiMbhUtaH ? prtykssprokssaatmaa| kena ? ityAha-kAlAdibhedataH kAlakSetrAdibhedena / evaM manyate-yasmAd vijJAnamekaM pratyakSaparokSAtmakaM tasmAt pratyakSa- 10 parokSAtmakaH sidhyati / yasmAca jJAnatadvivekayorabhedena pakSIkRtayorapi taniyamo'vidyamAnatvena bhAgAsiddhaH tasmAdarthaH sidhyati iti / ____ svabhAvetyAdinA kArikArthamAha-pratyakSaparokSarUpeNa yat svabhAvanAnAtvaM jJAnasya tadbhAvasya tasyaiva bhedakaM nAnAtvApAdakaM yadi na bhavet parasmAt sajAtIyAd vijAtIyAcca yA vyAvRttirbhAvasya tasyAH sakAzAt kiM niranvayakalpanayA ? kiMbhUtayA ? ityAha-kArya- 15 tyAdi / kAryaM ca kAraNaM ca santAnazca [340 ka] karma ca vAsanArUpaM *"cetanA karma" [abhidha0 ko0 4 / 1] iti vacanAt , phalaM ca dehAntarasaMcArAdi, tayoH sambandhazca tadutpattiH, punaH eteSAM prabhRtizabdena bahuvrIhiH, tadarthaH smaraNAdiH tasya anekam anantaroktaM chidraM dUSaNam tasyAzakyaM pidhAnam uttaraM tadevAnarthanircavyo (nibandho) yasyAM tayA iti / / nanu nArthavad buddheH svarUpaM bhrAntam , nApi svapararUpayoH abhrAntetarasvabhAvaM svagrAhyAkAra- 20 svabhAvaM svagrAhyAkAravivekApekSayA dRzo (dRzye)tarasvabhAvaM vA yenAya (ya) doSaH syAt , api tu sukhAdinIlAdizarIrAkArameva tanniyamAt iti cet ; etad buddhajJAna-tadvadyAbhyAM vyabhicArayannAha "taniyame'pi tayorbhede anyathA anekAntaM sAdhayan (sAdhanam) pratyakSetyAdi / [taniyame'pi tayorbhede'nyathA'nekAntasAdhanam / pratyakSo madhyarUpArvAgbhAgArthastadAtmanaH // 30 // parokSatA pUrvarUpAparabhAgAdibhirbuddhabuddhivat / / na kevalaM santAnakSaNAnAM tanniyamAdekasantAnatvamapi tu santAnAntarANAm / buddhazcet santAninAM santAnAntarANAM ca boddhA, tadekopalambhAt santatirna bhvettdektaaptteH| saMvitteH punarananyavedyaniyame kathaM mithyAvikalpamantareNa svaparasantAnavikalpamAtropadezaH1 30 (1) svasaMvedanasya / (2) sahopalambhaniyamaH / (3) "cetanA mAnasaM karma"-abhidhaH / (4) sahopasambhaniyamAt / (5) sahopalambhaniyame'pi / (1) buddhacitta-tadgrAhyasakalapadArthayoH / 25 For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ 426 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH tanmithyAvikalpAnAmanekAntAtmakatvam / pUrvAparakoTyoradRzyAtmanA kathamupalabhyamadhyasvarUpaM na varteta / dRzya 'ityalaM prasaGgena / tanna bahirantarvA mithyaikAntaiH tattvaM pratipattumarhati / pratyakSeNApi-] * nanvatat pUrvamuktam asmAbhiH na zAstrakRtA iti / pratyakSaH madhyarUpo madhya5 svabhAvo'rvAgbhAgo yasya sa tathoktaH sacA [sA] varthazca tasmAtmanaH (tasya AtmanaH) svarUpasya parokSatA / tatparokSatA kaiH ? ityatrAha-pUrva ityAdi / atra Adizabdena rasAdiparigrahaH / dRSTAntamAha-buddhabuddhivat iti sugatabuddheriva tadvat iti / etacca nidarzanam 'anekAntApekSayA na dRzyetararUpApekSayA / kArikAM vivRNvannAha na kevalam ityAdi / asyA'yamarthaH-yadA sugata AtmasantAna10 tatsantAnAtItAnAdyanantakSaNAn anyasantAnatatkSaNAMzca pazyati vA, na vA ? prathamapakSe na kevalaM santAnakSaNAnAM sahopalambhaniyamAd yena jJAnena te upalabhyante tena saha tanniyamAd ekasantAnatvaM eko'bhinnaH kathaJcidanyo'nyasantAnaH santAnaM yeSAM teSAM] bhAvaH tattvam , apitu santAnAntarANAm ekasantAnatvaM sugatajJAnena saha 'syAt' ityadhyAhAraH [348kha] buddha zced yadi boddhA santAninAM santAnAntarANAM ca / tathA ca tadva[da]nyatrApi dRzyetararUpa15 tayA / atha yathAdezakAlAM (laM) teSAmasau boddhA ; anaikAntiko hetuH iti bhaavH| atha etadoSadvayabhayAd ekAntena na sahakatvamiSyate teSAm ; tatrAha-tadeka ityAdi / tasya buddhasya vivakSitaM yadekam atanasajJAnaM (mAnasajJAna) tena upalambhAt kAraNAt santAninA santAnAntarANAM ca santatinaM bhaveta / kutaH ? ityatrAha-tadekatApatteH tena upalambhakena nai (lambhena e) katApatteH teSAmiti / atha [sva] rUpamAtraparyavasAnAt na buddhasteSAM boddhA ; tatrAha20 punarityAdi / punaH ato doSAt pazcAt saMvittenisya 'buddhasya' iti vibhaktipariNAmena sambandhaH / ananyavedyaniyame aGgIkriyamANe / kim ? ityAha-svapara ityAdi / svazca parazca tAveva santAnau tayorvikalpaH kSaNakSayAdibhedaH sa eva tanmAtrazabdena bahirarthAbhAvamAha, tasyopadezaH kathaM na kathaJcit buddhasya / yo yanna pazyati na sa tadaviparItam upadizati parebhyaH yathA rathyApuruSaH zAstrArtham , na pazyati ca buddhaH tadvikalpamAtramiti kAraNAnupalabdhiH / tanna 25 yuktam-*"atra bhagavAneva dharmAdau pramANabhUtatvena sAdhyate" [pra0 vArtikAla0 pR0 1] iti bhAvaH / syAnmatam- *"svarUpasya svato gatiH" [pra0vA0 1 / 6] iti vacanAt svarUpabhAparvya (pamAtraparya)vasiteSu jJAneSu na buddhataraprati (vi)bhAgo bhAvato'sti / tanmAtropadezaH punaH (1) buddhajJAnaM hi sakalAthaiH samam upalabhyate na ca taiH saha tasya ekatvamiti sahopalambho'nekAntaH vyabhicArItyarthaH / (2) 'santAnaM' iti punaruktaMbhAti / (3) santAnAnAM santAnAntarANAM ca / (4) "atra bhagavato hetuphalasampattyA pramANabhUtatvena stotrAbhidhAnaM zAstrAdau zAstrArthatvAt , bhagavAneva hi pramANabhUtor3asmin prasAdhyate |"-pr. vArtikAla / (5) paramArthataH / (6) svaparasantAnavikalpamAtropadezaH / For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ 6 / 31 ] bahirarthasiddhiH 427 tato'nyasyaM vicAryamANasyA'yogAt iti; tatrAha - mithyetyAdi / kAkAkSagolakanyAyena kathaM zabda ubhayata (tra) saMbadhyate [ 341ka] tato buddhasyetarasya vA mithyAvikalpamantareNa tadupadezaH kathaM saMbhavati nirvikalpena tadvicArAyogAt iti bhAvaH / astyeva tadvikalpa iti cet; atrAhatanmithyetyAdi / tayoH buddhetarayoH mithyAvikalpAnAm / 1 nanu ca 'vikalpAnAm' ityukte'pi mithyAtvaM labhyate tadratvAtteSAm tanmithyetivacana- 5 manarthakamiti cet; ucyate - sugatasya kecidaliGgajaM vikalpajJAnamicchanti / tadyadi yathArtham ; pramANAntaraM syAt pratyakSe'nantarbhAvAt / antarbhAve vA tad (tadvat ) tasyApi savikalpaM pratyakSaM syAt gRhItagrahaNAt / tat pramANaM na bhavati kathaM tadantaramiti cet; tasya nirvikalpavat sava - kalpasyApi santAnavRttisaMbhave tadgRhItagrahaNAt avikalpamapramANamastu tannadya (tanna ga) tArtham ityasya pratipAdakamiti / yadi vA parApekSayaiva tathAbhidhAnAdadoSa iti / anekAntAtmakatvaM 10 bhrAntetarAtmakatvam bhavatvevaM ko doSa iti cet ? atrAha - katham ityAdi / upalabhyaM madhyasvarUpaM yasya vastunaH tat kathaM na vartteta / varttetaiva / ka ? pUrvApara koTyoH / kena ? adRzyAtmanA / evaM kramA'nekAntaM pratipAdya skandhe'kramAnekAntaM kathayannAha - 'dRzya' ityAdi / 'kathaM na ' iti sambandhaH / iti evamalaM prasaGgena / prakRtaM nigamayannAha - [ tanne] tyAdi / yata evaM tattasmAt 15 na bahirantarvA tattvaM pratipattumarhati / kaH ? ityAha- mithyaikAntaiH darzanaiH vikalpaizca saugtH| yathAyaM tathA bhavAnapi tattvamanekAntaM na pratipattumarhati iti cet; atrAha - pratyakSeNApi [341kha] ityAdi / prasaGgAt nanu pratyakSaM varttamAnakSaNamAtragrahaNamanartha (magnaM) na pUrvAparakoTivIkSaNapaddha (paTu, a) titathA tada arvAgbhAgadarzanaM (ne) magnaM na parabhAgAdi vIkSate ato na tattadekatvaM 20 pratyeti / ata eva nAnumAnaM tattavaryavad (tatkAryavat ) dRzyetarAtmakatvaM kasyacit pratipadyate iti cet; atrAha - ' pazyan' ityAdi / 7 [pazyan jIvaH sa evaikaH sattAmAtraM vikalpayan / anyathAnupapattyA ca tamevAbhinivudhyate // 31 // *"matiH smRtiH saMjJA cintAbhinibodha ityanarthAntaram" [ta0sU0 1 / 13] iti 25 matyAdInAM tAdAtmyalakSaNaM sambandhamAha sUtra kA raH / tadanyatamasyApyatAdAtmyaikAnte arthapratipatteranupapatteH santAnAntaravat / ] jIva AtmA abhinivudhyate pUrvAparayoH abhi samantAd ekatvaM jAnAti / kiM vaizeSikAdyabhyupagataH, na ityAha- sa ityAdi / atraiva pUrvaM prasAdhita ityarthaH / nanu jJAnAtmako 1 (1) kapilAdeH / (2) vikalpAnAM mithyA rUpAvAt / (3) vikalpajJAnam / (4) pramANAntaramiti / (5) savikalpena gRhItasya grahaNAt / (6) bauddhamatApekSayaiva 'mithyA' iti vizeSaNaM pradattamiti / (7) jaino'pi / (8) pratyakSam / (9) pUrvAparaikatvam / (10) umAsvAmyAcAryaH / For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ 428 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH sau' jJAnAnAM ca ekAntena bhedAt so'pi bhinna iti cet ; atrAha-eka iti / pUrvAparasvaparyAyasAdhAraNaH / kayA yuktyA ? ityAha-anyathAnupapattyA / anyathA ekatvAbhAvaprakAreNa yA jIva tarasyesya vA (jIvasya itarasya vA) uktavidhinA anupapattiH tayA / saM yadi sattAmAtreNa abhinibudhyate sarvasya sarvadarzitvamiti cet ; atrAha-pazyan sattAmAtraM cetanetarasA5 dhAraNaM darzanena viSayIkurvan / tathAhi-cetanetaratvAdisAmAnyavizeSavyavasAyaH tato'parasAmAnyadarzanapUrvakaH, vizeSavyavasAyatvAt dUre sthANutvAdivyavasAyavat / na ca sattAyAH paraM sAmAnyam ; yato'navasthA syAt / atha nikaTe sAmAnyagrahaNamantareNApi vizeSavyavasAyaH tato vyabhicAraH; na; tatrAvagrahAdibhedasya sato'pyanupalakSaNAt / nanvevamapi sattAmAtramastu grahaNAt , na vizeSo viparyayAt iti cet ; atrAha-vikalpa10 yan tadeva sattAsAmAnyaM [342ka] cetane]taratvAdivizeSabhinnam a~vagrahAdidhAraNAparyanta jJAnena vikalpayan vyavasyan pUrvaM pazcAcca tathA smRtvA pratyabhijJAya cintayan abhinibudhyate iti / idamaparaM vyAkhyA] nam-upalabhyamadhyarUpasya pUrvAparakoTyoH adRzyAtmAnaM dRzyArvAgbhAgasya parokSaM parabhAgasya [rasasparzAdikam abhinibudhyate anuminoti / kayA ? ityAha15 'anyathA' ityAdi / dRzyapUrvAparakoTyoH adRzyAtmAbhAvaprakAreNa anupapattyA / carcitametat / kiM kurvan ? ityAha-pazyan ityAdi / vyAkhyAtametat / / kArikAM vivRNvannAtmanaH tatra (sU tra)kA re NaikavAkyatAM darzayati-[mati]rityAdinA / 'anarthAntaraM' padaM vyAcaSTe-matyAdInAM tAdAtmyalakSaNaM kathazcidekatvasvarUpaM sambandhamAha 'anarthAntaram' ityanena sUtra kA ro na paryAyapadatvam , pratItivirodhAditi / kutaH ? ityatrAha20 tadanyatama ityAdi / teSu matyAdiSu anyatamasyApi na kevalaM sarveSAm atAdAtmyaikAnte bhedaikAnte sati arthasya ghaTAdeH anumeyasya vA vahnayAdeH pratipatteH adhyakSabuddhaH, sarvato vyApRtasya (vyAvRttasya) paramANumAtrasya darzanAbhAvAt , anupapatteH santAnAntaravat / yathA santAnAntaraM parasya adRzyaM tathA paramANavaH sarvasya / tathApi dRzyatvakalpane santAnAntare kaH pradveSaH yataH tadanumeyatvaM tadabhAvaM vA'darzanAt kazcid AcakSIta ? pratipatteH anumAnabuddhervA anupapatteH 25 santAnAntare iva tadvad iti / yathaiva aMnyasya dhUmadarzanAd aparasya tadadarzino'smaraNAt , aparatatsmaraNAt puruSAntara[syA']pratyabhijJAnAt, itarasya tarkAbhAvAt na santAnAntare [342kha anumAnam , tathA prakRte'pi / yadi punaH kutazcit pratyAsatteH ekasantAne, nAnyatra, pUrvapUrvadarzanAdeH uttarasmaraNAdivRtteH ayamadoSaH kalpyate; tanna; yataH tatrA (tatra) hetuphalabhAvaniyame'pi upAdAnetarakAraNavi30 [bhAgA]bhAvaprasaGgAt / yaddhi yadra patayA pariNamate tat tasya upAdAnam / na caitad bhede'sti / (1) jIvaH / (2) jiivH| (3) aparaM bhinna sAmAnyaM sttaakhym| (4) bhavagrahAvAyadhAraNArUpeNa / (5) tattvArthasUtrakAreNa / (6) paramANUnAm / (7) cArvAkaH / (8) puruSasya / (9) pratyabhijJAnaM na bhvtiityrthH| For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ 6 // 32 ] hetvAbhAsAH 429 nApi tad rUpAntaraM santAnakAraNakAraNam upAdAnakAraNamiti cet ; ko'yaM santAno nAma ? hetuphalapravAha iti cet ; na; sugatetarayoH ekasantAnatvaprasaGgAt / sugatazced itarasya duSTA (draSTA); tatkAryatayA [eva bhavitumarhati / sadRzaH tatpravAhaH saH; ityapi nottaram ; hetuphalAvasthayoH sugataikasantAnApatteH / jJAnatvena sAdRzye, na prkRtdossprihaarH| ___atha upAdAnopAdeyakSaNaprabandha iSyate taccaitadeva bubhutsitam-bhedaikAnte kimupAdAnam 5 itaradvA iti ? yadi punaH ekasmin santAne pUrvam upAdAnaM param itara ; tarhi siddhe santAne sati upAdAnetarasiddhiH, tasyAH svasantAnasiddhiH itynyo'nysNshryH| atha yadvikAreNa yad vikriyate tadupAdAnam itarad upAdeyam ; keyaM yadvikAreNa yadvikriyA nAma ? zAstrAdinA saMskRtacittAt tAdRzacittotpattiH ; tato yogijJAnA tayuSaM (jJAnaM teSu) "tAdRzaM kinna bhavati yenaivam / kiM ca, zAstrAdinA prathamasaMskriyamANaM cittaM pUrvasmAt tadasaMskRtAdeva tato" jAyate iti 10 na yuktam-'yadvikAreNa' ityAdi / tasyApi tena saMskAra ityapi nottaram ; anavasthAprasaGgAt / tato yad upAdeyatvena pariNamate tadupAdAnam [343 ka] / nanu suptasya svapnadarzino jAgradvijJAnaM prabodharUpeNApariNamamANa (na)mapi tadupAdAnam, ato vyabhicAraH ; uktamatra paricchede / kutazca tattasyopAdAnam ? tadra,paprabodhadarzanAt ; sugatajJAnamapi tadra paM tvayA iSyata eva tathA ca tajjJAnamupAdAnam buddhajJAnamupAdeyam iti prasaktam / deza- 15 bhedAnneti cet ; "anyatra suptasya anyatra prabodhe na syAt / ___ etena "svapnAntikazarIracittaM tadupAdeyaM nirastam / atha suptasya zarIravat cittasyApyatuTyatsantAnatayA dezAntaragamanamiSyate; kAlAntaragamanaparI (namapI)pyatAm avizeSAt / tasmAduktameva upAdAnaM yuktamiti sUktam-tadanyetyAdi / evaM tAvat 'asiddhaH siddha se na sya' ityAdinA mithyaikAnte hetvabhAvaM pradarya 20 adhunA ekalakSaNavirahe sarvatra tadabhAvaM darzayannAha-ekalakSaNetyAdi / [ekalakSaNasAmarthyAddhatvAbhAsA nivrtitaaH| viruddhAnaikAntikAsiddhAjJAtAkiJcitkarAdayaH" // 32 // (1) yadA sugataH itarajanacittaM jAnAti tadA itarajanacittaM sugatacittasya kAraNaM bhavati, atastayoH ekasantAnatApattiH / (2) santAnaH / (3) ghaTapUrvottarakSaNayoH jJAyakena sugatajJAnena saha ekasantAnatvApattiH / (4) itarajanajJAna-tajjJAyakasugatajJAnayorekasantAnatvApattiH jJAnatvena sAdRzyAt / (5) jJAtumabhilaSitam / (6) upAdeyam / (7) sNskRtcittotpttiH| (8) saMskRtacittAt / (9) yogiSu / (10) saMskRtameva / (11)cittAt |(12)jaagrdvijnyaanN prabodhasyopAdAnamiti / (13) gacchacchakaTe dezAntare suptasya anyatraca prabodhe / (14) "yathA svamAntikaH kAyaH trAsalaGghanadhAvanaiH |"-pr0vaartikaal. 2137 / (15) tulanA"asiddhastvapratIto yo yo'nythaivoppdyte| viruddho yo'nyathApyatra yukto'naikAntikaH sa tu ||"-nyaayaavtaa0 zlo0 23 // "anyathAsaMbhavAbhAvabhedAt sa bahudhA smRtH| viruddhAsiddhasandigdhairakiJcitkaravistaraiH // " -nyAyavi0 zlo0 365-366 / "sa viruddho'nyathAbhAvAd asiddhaH sarvathA'tyayAt / vyabhicArI vipakSe'pi siddhe'kiJcitkaro'khilaH / ajJAtaH saMzayAsiddhavyatirekAnanvayAditaH ||"-prmaannsN0 zlo0 48-49 // For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ 430 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH ___anyathAnupapattinirNIto hetuH gamaka iti hetvAbhAsA nirAkRtAH / katham ? anya thaivopapattyA viruddhaH / tathA ca anyathA copapattyA anaikAntikaH / anyathA ca sNbhuussnnursiddhH| tadajJAne punrjnyaatokinycitkrH| tathaivodAharaNam / na hyekalakSaNAbhAve trilakSaNaM gamakam ? anupalabdhiH / kuta etat ? upalabdhistAvaccitrA nizcetumazakyaiva / katham ?] ekalakSaNasAmarthyAt] anyathAnupapannatvamAhAtmyAd hetvAbhAsAH hetupratirUpakA nivattitAH hetusAmarthyAt pRthakkRtAH / ke te ? ityAha-viruddhatyAdi / viruddhAdInAM dvandvaM kRtvA Adizabdena bahuvrIhiH karttavyaH / tatra Adizabdena sandi[gdha]parigrahaH / kArikAM vivRNvannAha-anyathA ityAdi / [anyathA] sAdhyAbhAve niyamena yA anupapattiH tayA nirNItaH padArtho hetuH gamakaH ityevaM sAmarthyAd hetvAbhAsA viruddhAdayo nirAkRtA [he]10 tutvena / para[:] pRcchati 'katham' iti ? sUrirAha-anyathaiva sAdhyAbhAvaprakAreNaiva sAdhyAntara eva upapattyA viruddhaH / tathA ca sAdhyabhAvaprakAreNa ca anyathA ca sAdhyAbhAvaprakAreNa ca upapattyA anaikAntiko vyabhicArI / tathA, anyathA ca saMbhUSNuH asiddhaH / tadajJAne tasya hetoH sato'pi saMzayAdinA'jJAne anirNaye [343kha] punarajJAtaH 'asiddhaH' ityanuvartate / yadi vA, tasya hetulakSaNasya pakSe anyatra vA'jJAne punarajJAtokiJcitkaraH / anena 'saMdigdha' . 15 ityAdi vivRtam / atrodAharaNaM kim ? ityatrAha-tathaiva yathaiva 'asiddhaH siddhasenasya' ityAdau uktamudAharaNaM pratipattavyam / ___ nanu naikalakSaNavirahAd viruddhAdinirAkRtaH kintu pakSadharmatvAdivirahAditi cet ; atrAha-nokalakSaNAbhAve 'trilakSaNaM trINi pakSadharmatvAdIni lakSaNAni yasya tattathoktaM vastu gamakaM liGgam api tu tat tadbhAva eva / evaM manyate-yadi trilakSaNaM vyAptaM gamakatvaM (ka) tarhi 20 syAdetat tadabhAve na syAt' iti, yAvataiva (taika) lakSaNavyAptaM tadabhAve eva na bhavet iti [kiM trilakSaNena ?] kiM tat trilakSaNaM liGga miti cet ; atrAha-anupalabdhiH ityAdi / kuta etat ? 'tadabhAve tadgamakam' ityetat kuta iti paraH / siddhAntavAdI Aha-'upalabdhi' ityAdi / tAvacchabdaH kramavAcI, citrA nAnArUpA nizcetumazakyaiva / na cAnizcitA gamikA iti mnyte| paraH pRcchati kathamiti kena prakAreNa nizcetumazakyA iti ? 25 tatrottaramAha-na dRzyalakSaNaprApta ityAdi / [na dRzyalakSaNaprApte dRzyAdRzyArthalakSaNe / yataH parasparAbhAvasvasvabhAvavyavasthitiH // 33 // tatra upalabdhilakSaNaprAptiH upalambhapratyayAntarasAkalyaM svabhAvavizeSazca / nahi upalambhapratyayAntarasAkalyaM tadviraho vA svayamupalabdhilakSaNaprAptaM yataH tadanyo'nyAbhAva30 rUpeNa nirNayaH syAt / ] ... (1) trairUpyaM punaH liGgasyAnumeye sasvameva // 5 // sapakSe eva sattvam // 6 // asapakSe cAsattvameva nizcitam // 7||"-nyaaybi0 pari0 2 / For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ hetvAbhAsAH 431. dRzyasya lakSaNaM vakSyamANaM prAptaM yakAbhyAM te tathokte na bhavataH / ke ? ityatrAha - dRzyetyAdi / dRzyAdRzyArthayorlakSaNe yato dRzyalakSaNaprAptatvAt / kim ? ityAhaparaspara ityAdi / dRzyArthalakSaNe [ a ]dRzyArthalakSaNasya, taMtra vA dRzpravyathArtha (zyArtha) lakSaNasyAbhAvaH paraspara(rA) bhAvaH tena khakhabhAvavyavasthitiH tallakSaNayorvyavasthiti[344] hetutvAt / nirNayo vyavasthitizabdena ucyate / 'parasparAbhAvakha bhAvavyava - 5 sthitaH' iti pAThAntaram / svena rUpeNa vyavasthito nirNItaH dRzyo'tra lakSaNasya itaratra tasya ca prakRta eva abhAvo na saGkaravyatikarau ityarthaH / atrAyamabhiprAyaH - yadA dRzyArtha lakSaNavasitaM bhavati tadA lakSaNaprAptiH kacidavagamyate, anupalambhAcca tathA syA (tasyA) bhAvaH, na caivam iti / 6 / 33] atrAha paraH- dRzyArthalakSaNaM pratyayAntarasAkalye sati svaviSayavijJAnotpAdanayogyatvam / 10 tacca TAde (ghaTAde) ravastutvabhayAnnArthAntaram iti tasyAvabhAse avabhAsate " ekasyArthasvabhAvasya" [pra0 vA0 3 / 42] ityAdi vacanAt / kathanna dRzyalakSaNaM pratyayAntarANAM ghaTAdisaha1. cAriNAM sAkalyaM namaskArA (manaskArA) dInAM na tebhyo vyatiricyata iti dRzyalakSaNaparihAreNa prAptatve tAdRzameva / adRzyArthalakSaNaM punaH tadviparyayaH / so'pi paryudAsavRttyA uktabhAvasvabhAva iti na yuktam 'na dRzyalakSaNaprApte' ityAdi / bhavatu vA dRzyArthalakSaNaM naiM dRzyArthalakSaNa- 15 prAptamaMtyebhaH / tathApi tasya itaratra tAdAtmyaniSedho na virudhyate iti / atra pratividhIyate - svabhAvavizeSaH pratyayAntarasAkalyaM ca viSayasya pratyayAntarANAM ca rUpAdijJAna kAryajananayogyatA / sA ca na dRzyalakSaNaprAptA, kAraNazaktaH asmAdRzAM nityaM kAryAnumeyatvAt / anyathA kAraNadarzino na kArye sandehaH iti na paralokAnumAnam' arthavat / yadvakSyati *"mantrauSadhAdizaktezca dRzyalakSaNAnupapatteH " [siddhivi 06 / 35 ] iti / na ca 20 tAvanmAtrApekSaM tadvacanam,[ 344kha] anyatrApi tadavizeSAt / dRzyasAdRzyarUpAvirodhazcoktaH / adRzyArtha lakSaNamapi tadyogyatAvirahaH; so'pi na dRzyalakSaNaprAptaH / na dRzyasya dharmAderabhAvaH " tatprApto yuktaH / tadevam ubhayo [ra] dRzyatvena parasparAbhAvasvasvabhAvaparasthiti ( vyavasthitiH) / na khalu paramANupizAcayoH tadvyavasthitiH / ata eva na tAdAtmyaniSedho'pi ; dRzye'nyasyAbhyupagamAt / atha virodhAt dRzyArthalakSaNe adRzyArthalakSaNAbhAvaH ; tadapi na dRzyAtmanAme [va] 25 pareNa virodhopagamAt / *" dRzyAtmanAmeva teSAM tadviruddhAnAm" ityAdi vacanAt / yadi punaH kAryAnumeyAyAM yogyatAyAm itarAbhAvasiddhiH prArthyate, tadapi prArthanamAtramiti pratipAdayiSyate 'adRzyasya' ityAdinA / 1 (1) adRzyArtha lakSaNe / (2) pratiyogivyatirikta upalambhakAraNAntarANAM samudAye sati / (3) ghaTasya / ( 4 ) ' pratyakSasya sataH svayam / ko'nyo na dRSTo bhAgaH syAdyaH pramANaiH parIkSyate // ' iti zeSaH / (5) manaskAraH cetasaH AbhogaH - upayoga iti yAvat / (6) 6 etadantargataH pATho dvirlikhitaH / (7) "tatra upalabdhilakSaNaprAptiH upalambhapratyayAntarasAkalyaM svabhAvavizeSazca / " - nyAyabi0 2 / 14 / ( 8 ) yogyatA zaktirUpA / (9) paralokagAmino jIvasya pratyakSatve tadyogyatAyA api sAkSAtkaraNaM yato jAtam / (10) dRzyalakSaNaprAptaH / For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ 432 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH kArika vivRNvannAha-'tatropalabdhi' isyAdi / tatra pakSadvayam-upalabdhilakSaNaprAptiH upalambhapratyayAntarasAkalyaM svabhAvavizeSazca darzanaviSayatA vA / prathamapakSe tatra *"upalabdhilakSaNaprAptAnupalabdhiH abhAvahetu" hetubi0 pR0 64] iti granthe upalabdhilakSaNaprAptiH upalabdheH buddhaH lakSaNaM kArasmin (kasmin ) sati sA lakSyate tatprAptiH upalambhasya pratyayA5 ntarANi ghaTapratyayApekSayA indriyAdIni teSAM sAkalyaM tajananayogyadazAprAptiH svabhAvavizeSazca ghaTasya svabhAvavizeSaH tatra yogyatA / ca iti samuccaye / tataH kim ? ityAha-nahi upalambha ityAdi / [na hi] naiva upalambhapratyayAntarANAM sAkalyam , upalakSaNametat [tena] svabhAvavizeSo'pi gRhyate / kalpaM vA (?) tadviraho vA svayamupalabdheH [345ka]. lakSaNaprAptaM yataH tatprAptatvAt tayoH sAkalyavaikalyayoH anyo'nyAbhAvarUpeNa nirNayaH syAt / yata iti vA 10 AkSepe / naiva syAt / tataH kim ? ityatrAha-kAryetyAdi / [kAryasvabhAvayozcaivaM vyatireko na sidhyati / trikAlaviSayaM [yasmAdavinAbhAvaH parasparam ] // 34 // upalabdhi tadaikAntikaM na kasyacit syAt / atItasya vartamAnasya pratipattR15 pratyakSasya nivRttiryadi payudAsAtmikA; nAvRkSaH ziMzapA bhaviSyati dhUmo'nagnijanmA vetyajAnan kathaM vyAptijJaH 1 punastatrAnumAnaM kuryAt ? tannAyamekAntaH-upalabdhilakSaNaprAptasyAnupalabdhirabhAvasAdhanIti / ] ca zabdAd anupalabdhezca vyatireko na sidhyati sAdhyAbhAve sAdhanAbhAvo na sidhyati / dRzyasyA (dRzyAdRzyA)thalakSaNayoH dRzyalakSaNaprAptatvAbhAve dRzyArthalakSaNasya Isara20 lakSaNavidhurasya anirNayAt na dRzyArthalakSaNaM kAraNe kArye bhAve svabhAve vA sidhyati / tathA ca kAraNa-bhAvayoH kacinnivRttyasiddheH kutaH tannivRttipUrvikA kAryasvabhAvanivRttiH iti manyate / mA bhUd vyatirekasiddhiH, anvayamAtreNa kAryAdergamakatvamiti cet ; atrAha-trikAlaviSayam ityAdi / tA] tparyamidamatra-vyatirekAsiddhAvanvayo'pi na sidhyati, pareNa parasparam avinA bhAvopagamAdanayoH / tathA ca tannibandhanatAdAtmyAdi pratibandho'pi na sidhyati / kevalam asya 25 sAdhyasAdhanayoranavayaveda (vena) darzanaM pratibandhasAdhakam , tacca nAstIti / / ___ kArikAM vivRNoti upalabdhi ityAdinA / sugamam / tataH kim ? ityAha-tataH tasmAd uktanyAyAd aikAntikam avyabhicAritvaM kAryAdInAM madhye na kasyacid hetoH syAt / evaM parasya upalabdhilakSaNaprAptathabhAvaM tasmiMzca sati dUSaNaM yat tadapi pratipAdya, idAnIm anupalabdhi vyatirekaprasAdhikA dUSayituM pRcchati-nivRttiH paryudAsAtmi [kA] [345kha] yadi / kasya 30 nivRttiH ? ityAha-pratitva (pratipatta)pratyakSasya yo vRkSasyAbhAve ziMzapAtvasya vaDherabhAve dhUma (1) adRzyArthalakSaNarahitasya / (2) atra granthastruTito bhaati| (3) andhyvytirekyoH| (1) sAkalyena / (5) avinAbhAvasAdhakam / For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ 6 / 34 ] hetvAbhAsAH 433 tvasya abhAvaM pratipadyate tatpratyakSasya na puruSavizeSapratyakSasya / kiMbhUtasya ? ityAha-atItasya vartamAnasya / cazabdo'tra draSTavyaH samuccayArthaH / anyasya nivRttAvapi bhAvanivRttyasiddhaH iti bhAvaH / atra dUSaNamAha-nAvRkSa ityAdi / zizapA na bhaviSyati itevamajAnaM (iti evam ajAnana) avRkSo vRkSo yo na tathA dhUmo na bhaviSyatItyevamajAnan / kiMbhUtaH ? anagnijanmA [na] vidyate agnerjanma [ya]syeti / kathaM vyAptijJa (vyAptijJo) na kathaJcit saugataH, vyApti- 5 jJatvasya sAkalyena anvayavyatirekajJAtA(jJatA)rUpatvAt / punaH pazcAt tatra vRkSe agnau vA anumAnaM kuryAt kathamati ('katham' iti) sambandhaH / taidajJasya tatkaraNa (NA) yogAt / upasaMhAramAhatannAyamekAnta ityAdi / tata tasmAt nAyamekAnto nirNayaH / kasya ? upalabdhilakSaNaprAptasya / upalakSaNametat , tena tadviparItasya vA anupalabdheH (bdhiH)abhAvasAdhanIti nAyamekAntaH / kaH ? ityAha-upalabdhilakSaNaprAptasya / evakAro'tra draSTavyaH / anupalabdhiH niSe- 10 dhyAkAraviviktabhAvAntara-tajJAna (tajjJAna)rUpA [abhAvasAdhanIti / bhAvino'dRzyasya kAlAdeH, adRzyena ziMzapAtvAdinA vRkSatvAdyabhAvena prasAdhanAt iti bhAvaH ___ nanvetat he tu bi ndau coditaM prarahRta (parihRtam) na dezAntarAdau kAraNAderabhAvena kAryAdyabhAvaH sAdhyate kintu tatraM tadabhAva[346] syA'nirNayAt , kevalaM 'vRkSAbhavazvat (vRkSAbhAvazcet ) na ziMzapayA bhavitavyam , niHsvabhAvatApattaH, agnerabhAve na dhUmeneM nirhetukatvaM 15 syAditi prasaGgasAdhanamucyate' iti cet ; uktamatra anvayavyatirekA'nirNaye pratibandhA'nirNayAnnaivamiti / kathaM ca ziMzapA vRkSasvabhAvI yena tadabhAve na syAt ? tathA darzanAt ; yadi sarvatra' pratipattaH sarvajJatvam / kaciccet ; anityasya prayatnAnantarIyakasvabhAvatA ghaTAdau tathA drshnaat| atha vanakusumAdau "anyathApi darzanAt tasya na tatsvabhAvatA; 'ziMzapA vRkSAbhAve na bhaviSyati' iti tathaiva na pramANam / etena dhUmo vyaakhyaatH| tadabhAve [a]bhAvAt tasyAH tatsvabhAvatA 20 anyo'nyasaMzrayaH-siddhe tatsvabhAve [tedabhA] vAttasyA abhAvaH sidhyati, tataH tatsvabhAvatA iti na kiJcidetat / (1) ajJAtavyAptikasya / (2) anumAnakaraNAbhAvAt / (3) anupalabdhilakSaNaprAptasya / (4) "yadi kAraNAvyApako tadanyabhAvasiddhayA anupalabdhyA siddhasadvyavahArau anyasyAbhAvamabhAvavyavahAra ca sAdhayataH sA ca tayorupalabdhilakSaNaprAptAvevAsadvyavahArasya sAdhiketi kathaM tayoH kAraNavyApakAnupalabdhyoH parokSe'rthe prayogaH ? naiva prayogaH pramANatayA liGgasyAnizcayAt / kevalaM kAraNavyApakayorhi siddhasambandhayoryadyabhAvaH parasyApyavazyaM niyamenAbhAva ityetasya darzanArthamete kvacit prayujyate iti / " (hetubi0 pR068) "kAraNavyApakayorhi kAryakAraNabhAvaprasAdhakena pUrvoktena pramANena vyApyavyApakabhAvasAdhakena ca tadutpattilakSaNe tAdAtmyalakSaNe ca sambandhe sAdhite siddhasambandhayoryadyabhAvaH yatra yatra abhAvaH syAt parasthApi kAryasya vyApyasya vA avazyaM niyamenAbhAvaH, anyathA ahetukatvaprasaGgAca......"-hetubi0 TI0 pR0 203-4 / (5) dezAntarAdau / (6) anyathA / (7) bhavitavyam, anythaa| (8) avinAbhAva / (9) siddhA / (10) vRkSAbhAve / (11) tathAdarzanam / (12) tathAdarzanaM tarhi / (13) syAt / (14) prayatnAbhAve'pi anityA dRzyante iti cet / (15) anityasya / (16) vRkSAbhAve'pi ziMzapAlatAyAH saMbhAvyamAnatvAditi / (17) ziMzapAyAH / (18) vRkSasvabhAvatA cet / (19) vRkSAbhAvAt / (20) ziMzapAyAH / For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ 434 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH nanu bhavatu dRzyAdRzyArthalakSaNe na dRzyalakSaNaprApte iti, tathApi cakSurunmIlanAdisannidhau rUpAdijJAnakAryadarzanAt kvacid dRzyArthalakSaNe (NaM) viviktaM pratIyate, tadadarzanAdadRzyArthalakSaNam itaraviviktamiti cet ; atrAha-[a] dRzyasyetyAdi / ['adRzyAsyAnanumeyasya dRzyasyAnupalambhavat / kathannAbhAvo'numAbhAvakAraNAsaMbhave sati // 35 // yathaiva darzanAbhAvakAraNAsaMbhave dRzyAbhAvo'nupalabdheH sidhyati tathaiva anumAnAbhAvakAraNAsaMbhave anumeyasya paracittAdeH bhavatyabhAvasiddhiH anyathA nizcetanaparazarIrapratipa- . ternupptteH| tadayaM bhUtacaitanyavAdinamapi dhAyA'dvi jayate sarvathA anumAnocchedaprasaGgAt, dRSTArthApalApAt kvacid vyavasthityabhAvAt parapakSAkSepamAtrAgrahAt svapakSapratikSepAcca / 10 katham ?] ___ adRzyasya anupalabhyarUpasya / kiMbhUtasya ? ananumeyasya anumAnA'paricchedyasya apradarzitakAryAdeH ityarthaH / kim ? ityAha-kathaM nA'bhAvaH [pratIyate ?] pratIyata eva / kasmin sati ? ityAha-anumAbhAvakAraNAsaMbhave iti / anumAyA abhAvo'sattvaM tasya kAraNam anumAtrAdyabhAvaH tasyAsaMbhave tada[sa]dbhAve sati / syAnmatam-yadi sarvadA sAdhyamadRzyaM kathaM tatra kiJcit pratibaddhaM sidhyati ? kiMca, na kAryAdyabhAvena niyameyA (niyamena kAraNAdya)bhAvaH, anyathA dhUmaziMzapayorabhAvo (ve) agnivRkSayoH [346kha] tathAbhAvaiH syAt / na caivamiti cet ; atrAha-dRzyasya anupalambhavad iti / dRzya[sya dRzyArthalakSaNopetasya, upalabhyate iti upalambhaH dRzya ityarthaH, upalabhyate' nena iti vA, na upalambho'nupalambhaH tena iva tadvat iti / etaduktaM bhavati-yathA darzanAbhAva20 kAraNAsaMbhave draSTA (TrA)disaMbhave darzanAbhAvena dRzyalakSaNaprAptasyApi, dRzyalakSaNe[5]bhAva upalambhasya, adRzye[s]bhAvo grAhya tathA prakRtasyApIti / / yatpunaruktam-'adRzye kathaM kasyacit pratibandhaH' iti; ta[da] yuktam ; dRzyalakSaNazakteradRzyatve kathaM tatra darzanapratibandha iti cintyam / yaccAnyat-na dhUmAbhAvAt dhUmadhvajAbhAva iti; tadapi suparihAram ; yataH darzanasya' ghaTAdi25 kAryasyAbhAve kathaM kvacid ghaTAbhAvasiddhiH ? zakyaM hi vaktum-nAvazyaM kAraNAni kAryavanti (1) tulanA-"adRzyAnupalambhAdabhAvAsiddhirityayuktaM paracaitanyanivRttAvArekApattaH saMskartRNAM pAtakitvaprasaGgAt , bahulamapratyakSasyApi rogAdervinivRttinirNayAt |'-assttsh0 aSTasa. pR0 52 / "adRzyaparacittAderabhAvaM laukikA viduH| tadAkAravikArAderanyathAnupapattitaH ||"-lghii0shlo015| (2) "yadi punarayaM nirbandhaH viprakarSiNAmabhAvAsiddhestadA kRtakatvadhUmAdevinAzAnalAbhyAM vyApterasiddherna kazcid hetuH / tataH zauddhodaniziSyakANAmanAtmanInametat anumAnocchedaprasaGgAt |"-assttsh0 aSTasa. pR0 52 / laghI0 svavR0 zlo0 15 / pramANasaM0 pR0 108 / (3) anumAnakarturabhAvaH hetvAdyabhAvazca / (4) abhAvaH syAdityarthaH / (5) upalambhaH / (6) draSTuH prakAzAdervA sadbhAve / (7) dRzye vastuni AdhArabhUte / (6) pratyakSasya / For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ 6 / 35 ] adRzyAnupalambhAdapyabhAvasiddhiH bhavanti iti / apratibaddhasAmarthyasya' bhavatyeva tatsiddhiH ityapi nottaram ; sAmarthyasya adRzyatvA[t] pratibaddhasAmayaMtaravibhAgAnavadhAraNAt / kiM ca, pratibaddhasAmarthyasya samarthyasya (arthasya) sato'pi sa~rvasya sarvatrA'bhAvA'vinizvayAd bhAvazaGkayA na kenacit pravartitavyaM nivartitavyaM vA kutazcid ityetadApatitam / kArikAM vyAcaSTe yathaiva ityAdinA / dRzyavastuno'bhAvo'nupalabdheH darzanAbhAvAt 5 sidhyati yathaiva / kasmin sati ? ityAha-darzana ityAdi / darzanasyA'bhAvo'nutpattiH tasya kAraNaM pratyayAntaravaikalyaM tasyAsaMbhave pratyayAntarasAkalya ityarthaH / etaduktaM bhavati-pratyayAntarasAkalye'pi yadA bhUtalaghaTe (bhUtale ghaTa)darzanaM notpadyate tadA tadabhAvaH pratIyate [347ka] dRzyA bhA (dRSTAntA)siddhimupadarya darzanakAraNasaMbhavamupadarzayatA tadevAGgIkRtam iti / tathaivAnumeyasya anumAtuM yogyasya paracittAdeH bhavatyabhAvasiddhiH / kasmin sati ? ityAha-anu-10 mAnAbhAvakAraNAsaMbhave iti / anumAnAbhAvasya kAraNam anumAtRpakSadRSTAntAdInAmabhAvaH, tasyAsaMbhave teSAM saMbhavaH ityarthaH / kutastatsaMbhava tasya bhavatyabhAvasiddhiH iti cet ? atra hetuH 'anupalabdheH' ityanuvartanIyaH anumAnopalabdherabhAvAt / nanvanumAnam anumeyakAryam ; ato'syAbhAve kathaM tadabhAvaM iti cet ? atrAha-anyathA ityAdi / anyathA anyena anupalabdhiH (?) tatsaMbhave tadabhAvAsiddhiprakAreNa nizcetanaparazarIrapratipatte [ranupapatteH] 'bhavatyabhAvasiddhiH 15 anumeyasya' iti / __ syAnmatam-cetanAkAryasya vyApArAdhyA (vyApAravyA) hArAdeH2 adarzanAt paravapuSi cetanAvirahasiddhiH, na ca kAryAbhAvAt kAraNAbhAva(vaH), pratibaddhasAmarthyasya [kAraNAntaravaikalyasya vA zaGkA'nivRtteH, tato nizcetanaparazarIrapratipatteranupapatteH iti siddhaM sAdhyata iti cet ; atrAha-tadayam ityAdi / 'tad' ityetat 'saH' ityasyArthe / so'yaM saugato bhUta- 20 caitanyavAdinaM yat kAlatraye'pi nAbhUtaM tadbhUtam , tadA satvai (tadeva caitanyam ) tadvAdinaM sAMkhya (sAMkhya) dhArTAna (SAt) vijayate / yathA asauM sarvaM sarvatrAdRSTamabhyugapacchati tathAyamapi parazarIre pratibaddhasAmarthyacaitanyavat svajJAne pratibaddhasAmarthyasya sarvatra sarvasya bhAvopagamAt / yadi vA, bhUtAnyeva caitanyaM tadvAdinamapi iti grAhyam / yathA, tena bhUteSu anudbhUtamapi caitanyamiSyate tathA'nena sarvaM sarvatra iti / kathaM vijayate ? ityAha-['sarvathA' ityAdi / 25 sarvathA] sarvaprakAreNa / nanu [347kha] saugatasya anumAnamasti na tasya tatkathaM dhAyenaiva vijayate iti cet ? atrAha-anumAnocchedaprasaGgAt / kuta etat ? ityatrAha-dRSTa ityAdi / pAvakAde--mAdi (1) "na ca kAraNAnyavazyaM kAryavanti bhavanti"-nyAyabi0 TI0 2 / 48 / (2) kAraNasya / (3) kAryasiddhiH / (4) pratipattaH / kAraNasya vA / (5) saamrthyprtibndhsdbhaavaashngkyaa| (6) ghaTAbhAvaH / (7) anumAtRpakSadRSTAntAdisadbhAve / (8) paracittAdeH / (9) anumeyasyAbhAve / (10) anumAnAbhAvaH / (11) sambandhaH / (12) vyAhAro vacanam / (13) sAMkhyaH / (14) cArvAkeNa / (15) cArvAkasya / For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ siddhivinizcayaTokAyAm [6 hetulakSaNasiddhiH jAyate vRkSAdisvabhAvaH ziMzapAdiriti dRSTo'rthaH, saugatena tasyApi' na kevalam anyasya IzvarAdeH apalApAt / yathaiva hi mutatra (mRtAbhimata)zarIre adRSTakAryasvabhAvamapi caitanyaM saditi zaGkayate *"apratibaddhasAmarthyasyaiva kAraNasya kAryAbhAvo'bhAvaM gamayati / " iti vacanAt , tathaiva agnivRkSAdeH pUrva pazcAdvA aMdRSTajJAnakAryadhUmaziMzapAdisattA zaGkayata iti na pratibandhaiM5 siddhiriti manyate / tadapi kutaH ? ityAha-kvacid ityAdi / kvacit niyatadezAdau vyavasthiterabhAvAd anavasthiterbhAvasya / tatraiva hetvantaramAha-para ityAdi / 'jIvaccharIre AtmanaH ghaTAdau tasmAd AtmanivRttau prANi (Na) nivRttiH' iti parasya jainAdeH pakSaH tasyAkSepo nirAsaH / tathAhiparAtmanaH pUrvAparasvabhAvAnugatacetanAlakSaNasya na ghaTAdau dRzyatArahitasya pratyakSeNA'nupalambhAda bhAvaH, atiprasaGgAt / nApi kAryAdarzanAt mRtazarIravad aMtastatraM tadabhAvasiddhiH, na tataAtma10 nivRttipUrvikA prANAdinivRttiH / sa eva tanmAtraM tatrAbhinivezAd AgrahAt svapakSaprati kSepAd 'agninivRttau kuMDyAdeH dhUmanivRttiH kAryahetoH vipakSAd vyatirekaH' iti sva AtmIyaH saugatasya yastasya (pakSaH tasya) pratikSepaH pratihatiH / tadyathA mRtAbhimatazarIre pratibaddhasAmarthya svakAryamakurvadapi caitanyaM ghaTAdau vA [348ka] yathA saMbhAvyate tathA kuDyAdau agniH saMbhAvyate iti nAgninivRttipUrvikA "tato dhUmanivRttiH iti tasmAt / na (ca) zabdaH pUrvasamuccaye / AcAryAMyamabhiprAyamajAnan paraH pRcchati 'katham' iti ? taM prati uttaram adRzya ityaadi| . ["adRzyAnupalambhArekaikAnte'yaM na lakSayet / pizAco nAhamasmIti dRzyAdRzyavikalpadhIH // 36 // svalakSaNaM parasparaviviktakSaNikaparamANulakSaNaM svarUpaM pararUpaM vA sajAtIya [vijAtIyavyAvRttaM] svasva [bhAvavyavasthiteH] pazyataH katham anupalabdhilakSaNaprAptaniraMzArtha20 svabhAvAsiddhau tavyAvRttasya bhAvasya darzanam ? tadabhAve sAkalyena dRzyAdRzyasvabhAvavivekasiddharatinidrAyitaM jagat syAt / ] na ca 'na dRzyalakSaNaprApte' ityAdinA uktametaditi cet ; 'upalabdhilakSaNaprAptiH pratyayAntarasAkalyaM svabhAvavizeSazca' ityatra taduktam , idaM tu 'darzanaviSayatA tallakSaNaprAptiH' ityatra ucyate / ayaM saugatAdina lakSayet / kim ? ityAha-pizAco nAhamasmi na 25 bhavAmi iti / upalakSaNametat , tena 'cetano'cetano na bhavati, acetanazcetano na bhavati' iti na ca lakSayet / evaM nIlAdAvapi vAcyam / kiMbhUtaH ? ityAha-dRzyA'dRzyayona (1) dRSTasyApi / (2) tulanA-"kAraNAni ca nAvazyaM kAryavanti bhavantIti kAryAdarzanAdapratibaddhasAmarthyAnAmevAbhAvaH sAdhyaH natvanyeSAm |'-nyaaybi0 TI0 2 / 32 / (3) adRSTaM jJAnAkhyaM kArya yeSAM dhUmaziMzapAdInAm / evaMbhUtA dhUmaziMzapAdayaH, ye svaviSayakaM jJAnamapi notpAdayanti / anupalabdhAH ityarthaH / (4) avinAbhAvasiddhiH / (5) sadbhAvaH / (6) kAryAdarzanAt / (7) ghaTAdau / (8) ghaTAdeH / (9) bhityAdeH / (10) bhityaadeH| (11) "idamevAkalayya devairanyatroktam-adRzyAnupalambhArekaikAnte"nyAyavi. vi. dvi0 pR0 26 / (12) upalabdhilakSaNaprAptiH / For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ 437 637] adRzyAnupalambhAdapyabhAvasiddhiH vidyate viveke bhede dhIryasya sa tathoktaH, guDagorasakArI iti yAvat / kasmin sati ? ityAha-adRzyAnupalambhArekaikAnte sati iti / ___ kArikAM vivRNvannAha-svalakSaNam ityAdi / svalakSaNaM paraspara vikrikSaNi (viviktakSaNika) paramANulakSaNam svarUpam AtmasvabhAvaM pararUpam arthasvabhAvaMvA / kiMbhUtam ? ityAhasajAtIya ityAdi / kutaH ? ityAha-svasva ityAdi / tatkim ? ityAha-pazyataH saugatasya / 5 kiM jAtam ? ityAha-katham ityAdi / kathaM na kathaJcit tadvivRttasya (tadvyAvRttasya) sajAtIyavijAtIyA (ya)vyAvRttasya svabhAvasya darzanam / kasmin sati ? ityAha-anupalabdhi ityAdi / anupalabdhilakSaNaM prApto darzanAgocaro niraMzo yo artha[sta]sya svabhAvAsiddhau satyAm / nahi adRzyakhaNDAdiparamANuSu tathAvidhakarkAdiparamANUnAmabhAvaH [347kha] sidhyati / tanna yukta[m -] *'sarva (sarve) bhAvAH" [pra0 vA0 3 / 39] ityAdi kA[rikA]trayam / 10 ___ mAbhUt taddarzanaM ko doSa iti cet ; atrAha-tadabhAve tadarzanAbhAve sAkalyena anavayavena dRzyAdRzyasvabhAvavivekA'siddhaH sukhAdinIlAdayo dRzyasvabhAva (vAH) IzvarAdayo'dRzyasvabhAvA iti yo viveko vibhAgaH tasya asiddheH kAraNAt atinidrAyitaM jagat syAt / anabhyAso navA'bhyAso nAdvayaM vedanaM tathA / mAnatrANavinirmukteH zUnyatve lokasusthitiH // syAnmatam-na kacit mayA paramANava iSyante yathAvyAhAraM (vyavahAra) tattvopagamAt tenAyamadoSa iti; tatrAha-pratyakSam ityAdi / [pratyakSaM vizvataH pazyanna ced vyAvRttamanyataH / svalakSaNamadRzyArthasvabhAvAbhAvahak katham // 37 // yathaikaM pazyan tadarthAntarasvabhAvAbhAvaM niyamena pazyati tathA upalabdhi [lakSaNa-20 prAptasya] anyathA asaGkoNasvabhAvopalabdheranupapatteH / tathA ca dadhyAdau na pravarteta bauddhaH tadbhuktaye jnH| adRzyAM saugatIM tatra tanUM saMzaGkamAnakaH // dadhyAdike tathA bhukte na bhuktaM kAJjikAdikam / ityasau vettu no vetti na bhuktA saugatI tanuH // iti / vyAdhibhUtagrahendriyAdInAmekAnte nivAryamANe pravRttinivRttyoH kutaH siddhiryataH pratyayAntarasAkalyaM vaikalyamanyadvA pravarteta mantrauSadhAdizaktezca dRzya [lakSaNAnupapatteH / na cAyamekAntaH dRzyasya AtmazaktiI zyaiva ityalamatiprasaGgena / ] .. (1) adRzyAnupalambhAd ArekaikAnte saMzayakAnte sati / (2) khnnddmunnddaadigovishessessu| (3) karkAdi-zvetAzvAdi / (4) "sarve bhAvAH svabhAvena svsvbhaavvyvsthitH| svabhAvaparabhAvAbhyAM yasmAd vyaavRttibhaaginH|| tasmAd yato yato'rthAnAM vyaavRttistnnibndhnaaH| jAtibhedAH prakalpyante tdvishessaavgaahinH|| tasmAdyo yena dharmeNa vizeSaH saMpratIyate / na sa zakyastato'nyena tena bhinnA vyvsthitiH||"-pr. vA0 3 / 39-41 / (5) vijJAnavAdinA / For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ 438 siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH - pratyakSaM kartR vizvato vizvamAzritya yad vyavasthitam / tat kiM kuryAt ? ityatrAhasvalakSaNaM pazyan / kiMbhUtam ? anyataH sajAtIyavijAtIyAd vyAvRttaM cet yadi; katham adRzyA'rthasvabhAvAbhAvaga na tat' adRzyArthasvabhAvasya abhAvadRg kathaM na ? bhavatyeva / anyathA anyato vyAvRttaM svalakSaNaM tat kathaM pazyet / / kArikAm AviSkurvannAha-yathaikam ityAdi / yathA yena vyAri (vyavahAri)janAnurodhaprakAreNa ekaM bhUtalAdi pazyan saugataH upalabdhilakSaNaprAptA [t] tadarthAntarasvabhAvAbhAvaM pazyati niyamena avazyaMbhAvena tathA tena prakAreNa / kiM karoti ? ityAha-upalabdhi ityAdi / "pazyanti' iti sambandhaH / na hyasau davyAdikaM (dadhyAdi) svalakSaNaprApto (prAptau) rajJAdete (raja tAde) revAbhAvaM pazyati na punaradRzya vo visattva (bodhisattva)samUhasya / asyAnabhyupagate 10 (game) dUSaNamAha-anyathA ityAdi / anena (anyena) uktaviparIta [349ka] prakAreNa anupapatteH / kasyAH ? asaMkIrNasvabhAvopalabdheH / tathA ca dadhyAdau na pravarteta bauddhaH taimuktaye janaH / adRzyAM saugatIM tatra tanUM saMzaGkamAnakaH // dadhyAdike tathA bhuktena bhuktaM kAJjikAdikam / ityasauM vettu no vetti na bhuktA saugatI tanuH // iti / - dUSaNAntaramAha-vyAdhItyAdi / vyAdhibhUtagrahendriyAdInAm ekAnte[5]smin vi(ni)vAryamANe pravRttinivRttyoH sadbhA[vA']sadbhAvayoH kutaH siddhiH ? na kutazcit , yataH siddheH pratyayAntarANAM sAkalyaM vaikalyam anyadvA pratipadyata / punarapi tadantaramAha-mantrauSadhAdi zaktezca 'pravRttinivRttyoH kutaH siddhiH' ityAdinA sambandhaH / nAyaM doSaH tasyAH dRzyatvAt 20 iti cet ; atrAha-dRzyetyAdi / na cAyam ekAntaH dRzyasya AtmazaktiH dRzyaiva iti, kSaNabhaGgena vyabhicAritatvAt ityalamatiprasaGgena dUSaNaparamparAyA (ryaa)| nanu vyavahAre adRzyAnupalabdhiH saMzayahetuH uktI, tatra cAyaM doSo'stu na punaH pratibhAsAdvaite, tatra adRzyasyApi paraciMtAde(cittAde)niSedhAditi cet ; atrAha-svabhAva ityAdi / [ svabhAva [viprakRSTatve] citraikAnaMzasaMvidAm / 25 kSaNikatvaM kutaH siddhaM sattvasyAnupalambhataH // 38 // kSaNika saMvidAM tattvamanaMzamadRzya kathamasti ? kathaM ca na ? svabhAva [viprakarSAt ] / ata eva svaparabhAvAbhyAM vyAvRttirna sidhyet / apratyakSopalabdheH kuto bahirarthasiddhiH saMbhAvyeta / na ca sattAnumAnaM yuktaM ytH|] idamatra tAtparyam-niraMzaikaparamANurUpaM tat saMvedanaM citram , eka vA ? prathamapakSe (1) pratyakSam / (2) pratyakSam / (3) dadhibhakSaNAya / (4) zarIram / (5) dadhyAdiniSpannam / (6) bhakSako bhikSuH / (7) dUSaNAntaramAha / (8) kSaNabhaGgo hi dRzyaghaTAderAtmabhUto'pi adRzyo bhavati / (9) "viprakRSTaviSayA punaranupalabdhiH pratyakSAnumAnanivRttilakSaNA saMzayahetuH |"-nyaaybi* 2 / 47 / For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ 6 / 39 ] adRzyAnupalambhAdapyabhAvasiddhiH 439 sattvAntaravadanupalabdheH tadabhAva iti kSaNikatvaM kutaH siddham ? na kutazcit / keSAm ? ityAha-anaMzasaMvidAm / kutaH ? ityAha-sattvasya [sva] bhAvaviprakarSAt [anupalambhataH] / anupalambhena tatsattvasyaivAbhAvAt iti bhAvaH / kasmin ? ityAha-sva ityAdi / ____ kArikAvivaraNamAha-saMvidAm ityAdi / saMvidAM tattvaM svarUpam [349kha] anaMzamadRzyamanupalabhyam ato na asti iti manyate / tataH kiM jAtam ? ityAha-katham ityAdi / 5 'kathaM ca na' iti parasya praznaH / tatra heturucyate-svabhAva ityAdi / ata eva svabhAvaviprakarSAdeva svaparabhAvAbhyAM vyAvRttirna sidhyet / sandhivAm [saMvidAm] iti sambandhaH / nanu mithyAgrAhyAkAradarzanA [1] tadastItyanumIyate tatkathamuktaM 'nAsti' iti cet ? atrAha-kuto bahirarthopalabdhiH apratyakSopalabdheH sakAzAt 'apratyakSopalabdheH' saMbhAvyeta saMvidAM tattvam iti / dUSaNAntaramAha-na ca naiva sattAnupamAnamitaM (numAnam anumitaM) bauddhaiH 10 *"sattAyAM hi sAdhyAyAM sarvo hetuH trayIM hoSyairjagatAM nApi va tase (trayIM doSajAtiM nAtivartate)" [pra0 vA0 svavR0 1 / 193] iti vacanAt yuktaM vA na ca sattAnumAnam iti hetorabhAvAditi bhAvaH / atrApi yataH sattAnupamA (numA)nAta saMbhAvyeta iti vyaakhyeym| upasaMhArakArikAM dRzyasvabhAva ityAdikAmAha [dRzyasvabhAva ekAnte naivAntarbahiH kacit / kutaH kA kva [ca] bhAvaH [syAt]kvAbhAvavyavahArakRt // 39 // bahirantarvA saMzayasyApi siddharayogAt kiM kena vyavasthApyeta ? tadaya bhUtacatuSTayavAdinaH pApIyAn / ] ekAnte kacid dRzyasvabhAva upalabhyasvabhAvo (ve) naiva antarbahiH / [kutaH] kiM jAtam ? ityAha-kutaH pramANAt , kA upalabdhiH, ka bhAvaH sattA upalabdhinibandha- 20 ntvaattsyaaH| teMdabhAve'bhAvAditi ka abhAvavyavahArakRt saugataH, tadvyavahAranibandhanasya anyopalambhasyA'bhAvAt / kArikAM vyAcaSTe-bahirantarvA ityAdinA / saMzayastarhi syAditi cet ; atrAha-saMzayasyApi na kevalamanyasya siddheH pratipatterayogAta , tasyApi jJAnatvAt niraMzatvena anyasamAnatvAt / athavA, siddheH niSpatterayogAt tannibandhanabhAvAbhAvasAdhAraNopalabdherabhAvAt / 25 astu sakalazUnyatvaM [350ka] tadapi bauddhAbhimatameveti cet ; atrAha-kiM zUnyatve (tvaM) kena pramANena vyavasthApyeta na kiJcit kenacit / yata evaM tat tasmAdayaM saugataH bhUtacatuSTayavAdinaH pApIyAn tena pratyakSapratItasya Atmana eva niSedhaH kRtaH anena sarvasya iti manyate / (1) 'apratyakSopalabdheH' iti dvilikhitam / (2) asiddhaviruddhAnaikAntikasaMjJikAm / sattAsAdhye bhAvadharmo heturasiddhaH, abhAvadharmo viruddhaH, ubhayadharmazca anaikAntika iti / (3) sttaayaaH| (4) upalaadhyabhAve / (5) arthAntaropalambhasya / (6) cArvAkAt / For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [6 hetulakSaNasiddhiH ___mA bhUt sakalapratibhAsavaikalyamAtramapramANakaM zUnyatvam , api tu *"pratibhAsa eva * ekAnekatvAdidharmazUnyaH tathaiva ca sAMvRtaH kAryakAraNabhAvaH" iti prajJA ka raH; tatrAhapratyakSatvam ityAdi / [pratyakSatvamabhAvAnAM kaarykaarnntetypi|| teSAmeva prasajyeta niraMzAnupalambhanAt // 40 // paramArthasato'nupalabdheH / pratyakSAnumAnayoH sAkalyena avastuviSayatvAt , kAryasvabhAvahetvoravasturUpatvAt kutastataH kiJcit sidhyet / na caitat niraMzaM tattvaM sAMvyavahArikaM pramANaM pratipattu yuktaM pratItiviparyAsAt , tadekAnte'nupapatteH / ] pratyakSatvaM tadviSayatvaM vA'bhAvAnAM vanyA (vandhyA)sutAdInAM kAryakAraNatA hetu10 phalabhAvaH ityapi teSAmeva prasajyeta na vastUnAm / kutaH ? ityAha-niraMzasya tattvasya sarvavikalpAtItasaMvedanasya anyasya vA anupalambhanAt / ____ kuta etat ? ityatrAha-paramArthasata ityaadi| niraMzaparamANubhAgacitrAdvaitasya prmaarthsto'nuplbdheH| kutaH ? ityatrAha-pratyakSa ityAdi / pratyakSasya vacanavadavastusthUlAkAraviSayatvAt , anumAnasya tathAvidhasAmAnyagocaratvAt , sAkalyena a[na]vayavena / nanvanumAnasya avastuviSayatve'pi vastusAdhanatvaM tatrai pratibandhAditi cet ; atrAhakArya ityAdi / kAryasvabhAvahetvoravasturapa (rUpa) tvAt marIcikAjalavat asatsvabhAvatvAt / yadi vA; niraMzatvAdanupalambhana tayorapi vasturUpatvAbhAvAt / etaduktatvaM(kta) bhavati-yadi kAryasvabhAvayoH paramArthataH tattvam ; tarhi tayoH sAdhye pratibandhAt tajAti (tajjani)tasyAnumAna syApi saMbhavet / na caivam iti kutaH kAraNAt tataH tAbhyAM kAryasvabhAvahetubhyAM kizcit 20 parAbhimataM sidhyet na kutazcit / yadvA, 'pratyakSA [350kha] numAnAbhyAm' iti grAhyam / atha vyavahAriNA abhyAsAnabhyAsayoH yathA tAbhyAmeva tidveSa (tadviSa) yAbhyAM bhAvivastusiddhiH upAyAntarAbhAvAt tathA mamApi niraMzatvasiddhiH iti; tatrAha-'na caitad' ityAdi / na ca naiva iti (etata) niraMzaM tattvaM kartR pratipattam AzrayituMyuktaM zaktam / kim ? ityAha-sAMvyava hArika pramANam / kutaH ? ityAha-pratItiviparyAsAta / yathA pUrvaM pazcAcca sAMvyavahAriko 25 pratIti-tadviparyAsena tattvopagamAt , pratItyanusAreNa ca tavyavasthA; tarhi niraMzasya anupalabdheH upalabhyamAnasya ca vicArAsahatvAt ceti / mAtravastu (nanvastu) *"mAyAmarIciprabhRtipratibhAsavadasattve'pyadoSaH" [pra. vArtikAla0 3 / 219] iti cet ; atrAha-tadi(tade i)tyAdi / [tadekAnte] mithryakAnte'bhyupagamyamAne anupapatteH / 'pratyakSatvam' ityAdinA sambandhaH / (1) kAlpanikaH / (2) abhAvAnAmeva / (3) zabdavat / (4) bhavastubhUta / (5) vastuni / (1) kAryasvabhAvahetvorapi / (7) tattvam / (8) kAryasvabhAvahetubhyAmeva / 15 For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ 641-43 ] saddhetunirUpaNam 441 vibhramA'siddheH iti cet ; atrottaram-antarvRttena 'tAdAtmya' ityAdinA darzayati / [tAdAtmyAdi pratImaH ekalakSaNavido vayam / sahakramavidAmekaM tarkAt svasaMvedanam // 41 // yatastattvaM yathA yugapat pratyakSataratvayoH / samudAyyapi sambandhAt tathaiva samudAyinAm // 42 // guNIti guNasamudAyaH ekAntaH kva nu saMbhavet / yadidaM pratIyamAnaM nolladhyamaparaiH janaiH // 43 // ] tAdAtmyaM sAdhyasAdhanayoH dRzya-prApyayoH kathaJcidekatvamAdiryasya hetuphalabhAvaikatvAnekatvAdinAH (dInAM) tattathoktaM prtiimH| ke ? ityAha-ekalakSaNavido vayaM jainAH [kasmAt 1] ityAha-tarkAt vicArAt / nanu pUrvaparyAyaparyavasitajJAnAnantaraparyAyavRttimat tat kathaM tAdAtmyAdikaM pratImaH ityucyate iti cet ; atrAha-sahetyAdi / [sahavidAM rUparasAdiguNagrahaNAnAm] kramavidAM mRtpiNDazivakachatrakAdiparyAyagrahaNAnAm ekamabhinnaM svasaMvedanaM svam 'AtmA'yam' saMvedanaM AtmAparanAmakaM tarkAt pratImo yataH iti / kadA kayoriva ? yugapat prtyksstrtvyoH| yathaiva saMvedanaM tataH pratImaH iti tathA sambandhAt saMyogAt / keSAm ? samudAyinAm 15 avayavAsahatAM (avayavasaMhatAnAm) hastapAdAdInAM [351ka] yaH samudAyi(yI) zarIravyapadezabhAk so'pi tattvamekatvaM 'pratIyate' iti vibhaktivacanapariNAmena smbndhH| [yathA paramANusannivezamAtraM tathaiva guNAnAM rUpAdInAM samudAyaH tattvaM pratIyate / yasyA (asya) paryAyamAha-guNIti / iti hetoH ekAntaH kva nusaMbhavet ? na kvacit / yad yasmAd ekAnta (ntA)saMbhavAd idaM pratIyamAnaM svalakSyAtmalakSaNam anekAntarUpatvamu (tvaM no) 20 llaGghayamaparaiH jainaiH (jnaiH)| iti si ddhi vi ni zca ya TI kA yAm a na nta vIrya viracitAyAM . hetulakSaNasiddhiH SaSThaH prastAvaH // cha / (1) mRtpiNDazivakachatrakasthAsakozakuzUlaghaTAH kramavartinaH paryAyAH mRdo ghttaakaarbhvnonmukhaayaaH| (2) avayavarUpeNa saMhatAnAm ekatrIbhUtAnAm skandhAnAm / For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ [ saptamaH prastAvaH ] [7 zAstrasiddhiH] pratyakSAdivat zabdo'pi arthaprasAdhakaH, tatra ca avipratipatteH tadvyutpAdanArthamAhazAstram ityAdi / [zAstraM zakyaparIkSaNe'pi viSaye sarvaM visaMvAdakam , mithyaikAntakalaGkitaM bahumukhairudvIkSya tAMgamaiH / syAtkArazrutasatyalAJchanamupAdeyaM satAM zAsanam , kArekA'tra parIkSaNakSamadhiyAmekAntadhASTayaralam // 1 // ] zAstraM maMhadarvA (mahadavA)ntaravAkyAtmakaM vacanam , kevalasya varNasya padasya ca vyavahArAnupayogAt / tat kim ? upAdeyam AzrayapraNIyaM pramANIkaM (AptapraNItaM prAmANikam) karttavyam ityarthaH / katham ? ityAha-parIkSaNakSamadhiyAm / kartari tI *"kartR karmaNoH 10 kRti" [pANini0 sU0 2 / 3 / 65] iti / 'tattvaparIkSaNakSamavuddhibhiH ' ityeke (ityarthaH / ka ? i)tyAha-zakyaparIkSaNe'pi / zakyaM parIkSaNaM yasmin liGgAdau na kevalam atyantaparokSa eva vissye| kiM kiJcideva ? na ; ityAha-sarva sarvajJetarapraNItam / kiMbhUtam ? ityAha-syAtkAra ityAdi / 'syAt' iti karaNam uccAraNaM yasya tat syAtkAraM tacca tatra (tat) zrutaM ca zabdaH tadeva satyam avitathaM lAJchanaM yasya 15 tattathoktam / kutaH ? ityAha-satAM vidyamAnAnAM jIvAdInAM zAsanaM pratipAdakam / athavA satAm arhatAM jJApakam tatkAryatvena yataH / itthambhUtatvamasya sandigdhamiti cet ? atrAha-kAlakovidArekA (kA ? na kAcit ArekA) saMzItiH atra satAM zAsane / [371kha] keSAm ? ityAha-parIkSaNetyAdi / nanvatraikAntavAdiprayuktA doSAH santi tatkathamupAdeyamiti cet ? atrAha-ekAntetyAdi / 20 viSayiNyekAntavAdini viSayasya ekAntasya upacArAt ekAntavAccyaiH (dhASTyaH ) tadvAdivyAmohaiH alaM paryAptamAtreti (paryAptam 'atra' iti) sambandhaH, taMdoSANAM nirAkaraNAditi manyate / kiM kRtvA tadupAyam (taMdupAdeyam ?) ityAha-visaMvAdakam ityAdi / mithyaikAntakalaGkita (ta) visaMvAdaka buddhIkSya (kam udvIkSya) jJAtvA 'zAstram' ityAdi atrApi sambadhyate / kaiH ? ityatrAha-tAMgamaiH, tarkeNa tasyaiva dRSTe'pi yuktataravivaraNAt (1) mahAvAkyamavAntaravAkyaJca zAstre bhavataH / (2) SaSThI / (3) "kRdyoge kartari karmaNi ca SaSThI syAt"-si0 kau0 2 / 365 / (4) bhagavadarhataH kArya zrutam / (5) ekAntavAdiprayuktadoSANAm / (6) zAstramupAdeyam / For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ 72] zratanirUpaNam 443 nyAyArAd (yAt ) Agamaizca taravAkyaiH (tadvAkyaiH) iti / kiMbhUtaiH ? ityAha-bahumukhaiH bhubhedaiH| nanu sAMvyavahArikapratyakSAnumAnAbhyAmeva sakalArthasiddheH kimarthazAstramupAdeyamiti cet ? atrAha-zrutam ityAdi / [zrutaM zreyaHpathaH puMsAM boddhRNAM pariNAminAm / sopAyopeyatattvArthaM na vaktrAkRtasUcanam // 2 // karaNaM puruSasya aikAntikAtyantikAnAdiduHkhanivRtterupAyatayA guNapuruSAntarabhedatattvaM yathA yathA zRNoti gRhNAti saMdhArayati vijAnAti vitarkayati abhinivizate tathA tathA cetano'pariNAmI puruSaH etadarzitaM.nirvedaM pazyan kaivalyamanubhavan mokSamupaiti / punaH karaNaM na darzayati / na cAyapuruSaH autsukyanivRtteH vazyati iti kecit / tadupAyo- 10 peyatattvamamRSyanto naiyAyikAH kathaM cidvRttiH acetanasya karaNasya atiprasaGgAt ? kathaM vA'cetanasyopalabdhiH 1 kathaM karaNamanyakaraNaM vinA pazyet 1 kathaM cetanasyApyakartuMrupalabdhiH 1 dRzyadarzanasvabhAvayoH vyApakayoH vA tadavasthayoH kathaM vA saMyogaH ? iti AtmAditattvajJAnAt mithyAjJAnanivRttau doSAnutteH pravRttyasaMbhavAt janmanivRttau azeSaguNarahitasyAtmanaH svAtmanyavasthAnaM mokSamAhuH naiyaayikaaH| so'yamAtmAtmIyagrahaH 15 saMsArahetutaH ayonizo manaskAro yataH kathaM mokSAya ? nityasya vastutvameva na saMbhAvyam iti catuHsatyabhAvanopAyaM sakalasantAnocchedarUpaM nirvANaM bruvANAH saugatAH pratyavasthApyeran / kathaM catuHsatyapratipAdakavacanajanitamithyAjJAnasya arthAviSayatvAt tataH tattvapratipattiH ? kathamatattvabhAvanAprakarSaparyantajaM tattvajJAnaM nirvANaM ca / nairAtmyetarapakSayoH mithyakAntAvizeSe asti vA kazcidvizeSaH ? pratyakSahetutadAbhAsavikalpasambandha-20 bhAvAbhAvayozca, mithyAviSayatAvizeSAt , yathAlakSaNaM svalakSaNavilakSaNajAtyantara- . (1) "evaM tattvAbhyAsAnnAsmi na me nAhamityaparizeSam / aviparyayAdvizuddhaM kevalamutpadyate jJAnam // 64 // jJAna guNapuruSAntaropalabdhirUpamityarthaH / prApte zarIrabhede caritArthatvAt pradhAnavinivRttau / aikAntikamAtyantikamubhayaM kaivalyamAnoti // 68 // itthamekAntamatyantataH tApatrayasyAbhAvAt uparamAdanutpatteH kaivalyaM mokSa ityarthaH, tamApnoti |"-saaNkhykaa0 mATharavR0 / (2) "duHkhajanmapravRttidoSamithyAjJAnAnAmuttarottarApAye tdnntraapaayaadpvrgH|"-nyaaysuu0 1 / 1 / 2 / (3) "athavA, etesaM abhisambuddhattA ariyabhAvasiddhatopi ariyasaJcAni / yathAha-imesaM kho bhikkhave catunnaM ariyasaJcAnaM yathAbhUtaM abhisambuddhatto tathAgato arahaM sammAsambuddhotti vuJcatIti [saM0 5|433]"-visuddhi0 16 / 20-22 // "ydvinishcyH-cturaarystydrshnvditi| ArAt pApakebhyo dharmebhyo yAtA ityAryAH / ata eva tAni satyatayA manyanta iti teSAM satyAni / catuSTvAcca teSAM catvArItyuktam / phalabhUtAH paJcasaMklezaskandhAH duHkhAkhyaM satyamekam / ta eva hetubhUtAstRSNAsahAyAH samudayAkhyaM satyaM dvitIyam / cittasya niSklezAvasthA nirodhAkhyaM satyaM tRtIyam / tadavasthAprAptihetunairAtmyAdyAkArazcittavizeSo mArgAkhyaM satyaM caturtha miti / " -nyAyabi0 dha0 pra0 pR. 67 / For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ 444 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH lakSaNAt kutastattvapratipattiH ? sAdhanavacanasyApi tattvAnabhidhAnopagamAt , tataH kIdRzI sugatasya tattvadezanA ?] zrutameva na pratyakSAnumAne, tayoralpaviSayatvAt / zreyo mokSaH tasya panthA mArgaH, tanmArgasya samyagdarzanAdeH upadezAt zreyaHpathaH / keSAm ? ityAha-puMsAm AtmanAM na kSaNika5 cittasantatInAM taMdabhAvAt / jJAnAd ekAntena bhinnAnAM syAditi cet ; atrAha-bodhRNAm svaparasvabhAvavedakAnAm anyeSAM sadapi zrutamanupayogi, ghaTAdInAmiva tasya zravaNe arthAvadhAraNe tadanuSThAne tatphale mokSe ca sati [na] teSAM tadupayogi / na ca jJAnAt bhinnAtmanAM tadasti gaganAdInAmevaditinAtmta (nAmiva iti nAtma) kalpanaM phalavat / ___athAtmanAM jJAnaM bandho (jJAnasambandhaH)na gaganAdInAM tato'yamadoSaH; [352ka] kathama10 doSo yataH samavAyasambandhaniSedhAt , sato'pi sarvatrA'vizeSAt / na ca bhinnasya Atmano darzane 'iha jJAnam Atmani' iti pratyayo'sti yena samavAyo'tra syAt , anyathA 'kharazRGga jJAnam' ityapi syAt / atha jJAnaM dravyAzritaM guNatvAd rUpAdivat , guNatadvatozca bhedaH anyathA ta~dayogAditi matiH; sApi na yuktA; va tataH (yataH) sApi jJAnAdirUpAdibhyo bhinnasya AdhArasya darzane 15 satyeva syAt , na ca tadasti ityuktaM purastAt / tathApi taddarzanakalpane tato'pyanyasya tadAdhArasya tato'pyanyasya tadAdhArasya darzanakalpanamityanavasthA syAt / tarhi nAnAdi (jJAnAdi) rUpAdimAtramApannamiti nAtma (nAtmA) nApi ghaTAdiskandha iti zAkyazAsanaM samastamiti cet ; na ; pUrvAparIbhUtaikajJAnasya AtmatvaprasAvanA tatha (prasAdhanAt , tathA) rUpAdivizeSANAM kathaJcide katvamupagatAnAM ghaTAdiskandhasthApanAt / tathAvidhajJAnasya aparadravyAzritatvasAdhane tRpakSa (matpakSa) 20 sAdhana (naM) hetuzca asiddhaH, tasya guNatvA'siddhaH *"dravyAzraya (yya)guNavAn saMyogavi bhAgeSvakAraNam [anapekSaH] guNaH" [vaize0 sU0 1 / 1 / 16] iti guNalakSaNam / na cAsya dravyAzrayitvam ; pUrvAparajJAnabhedena vA'sya sambandhAt dravyaguNayoravizeSaH / atha pUrvottarasvabhAvayoH guNatvaM tadAzritatvaM ca ucyate ; atra parihAraH jJAnAdbhinnastathA na syAdAtmA sta (stu tathA matiH (sti)| samavAyastathaikArthasamavAyividA ca vit // tataH sUktam-bodhRNAm iti / evamapi *"caitanye (nyaM) puruSasya svaM rUpamapiti (svarUpam )" [yogamA0 119] iti vacanAt sAMkhyapuruSANAM "tatsyAt iti cet [352kha atrAha-pariNAminAm iti / (1) mokSamArgasya / "samyagdarzanajJAnacAritrANi mokSamArgaH"-ta0 sU0 11 / (2) santatInAmabhAvAt / (3) jJAnAd bhinnAnAm / (1) zrutasya zabdasya / (5) vidyamAnasyApi sarvagatasya ekasya / (6) Atmani / (7) guNatvAyogAt / (8) AdhAradarzanam / (9) pUrvAparIbhUtaikajJAnasya / (10) jainapakSa / (11) shreyH| For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ 7 / 2] zrutanirUpaNam nanu sAGkhyasya puruSa istAro boddha (puruSA draSTAraH, boddha) punaH pradhAnaM bodhapariNAmAt , tatkathamevamAzaGkitamiti cet ? na; bodhdrshnyovytirekaat|| __ syAnmatam- 'nityaM zrutaM teSAM zreyaHpatho [pAyaM syAditi cet ; atrAha-sopAyo]peyatattvArtham iti / upAyo hetuH saMsArasya mithyAtvAdiH mokSasya samyagdarzanAdiH upeyaM phalaM saMsAro mokSazca , saha upAyena varttata iti sopAyam tacca tad upeyaM ca tadeva tattvam 5 artho viSayo yasya tattathoktam / [na] ca nityaM vedazrutam evaMvidhimiti nivedayiSyate / pi Takatra yAkhyaM teSAM tatpathe iti cet ; atrAha-na vaktrAkUtasTava (sUca)nam iti / puruSAbhiprAyasUcakaM saugataM vacaH zreyaHpatho na / sAMkhya (khya) naiyAyikena naiyAyika saugatena taM ca svayaM nirAkurvan , vyAtirekamukhena / kArikAM vyAcaSTe-'karaNama' ityAdinA / tatra sAMkhyamataM tAvadarzayati-karaNaM zrotrAdi yathA yathA 10 zRNoti gRhNAti zrutaM zAstrArthamavagacchati saMdhArayati kAlAntarasmaraNadhAraNaviSayatAM nayati vijAnAti tadarthapariNataM bhavati vitarkayati 'yuktamidam idaM vAnyathA' iti vijayate (vicayate) abhinivizate yukta ruciM karoti / kim ? ityAha-guNetyAdi / guNAH sattvAdayaH puruSAH pumAMsaH teSAm antaraM bhedaH sa eva tattvaM taditi / kena rUpeNa ? upAyatayA kAraNatayA / kasya (syAH)? ityaah-anaadiduHkhnivRtteH| kiMbhUtAyAH ityai (ityAha-ai) kAntike- 15 tyaadi| kasya sambandhinyAH ? ityAha puruSasyeti / tathA tathA pazyan / kim ? ityAhanirvedaM vairAgyaM ca / kiMbhUtam ? ityAha [353ka] etaddarzitaM karaNadarzitam / kaH ? ityAhapuruSaH / kiMbhUtaH ? cetanaH / punarapi kiMbhUtaH ? apariNAmI sat ( sa tam ) pazyana kiM karoti ? ityAha-mokSamupaiti / kiM kurvan ? anubhavan / kim ? kaivalyam / nanu muktasyApi punaH saMsAraH syAditi cet ; atrAha-punaH pazcAt taraNaM (karaNa) na 20 darzayati 'AtmAnam' ityadhyAhAraH / na ca naivAryapuruSaH vshyti| kutaH ? ityAha-autsukyanivRtteH ityevaM kecit kApilAH / tat naiyAyikena dUSayannAha-tad ityAdi / tata sAGkhyasambandhi / kim ? upAyopeyatattvam mRSyato (amRSyantaH) asahamAnAH naiyAyikA mokSam 'AhuH' iti sambandhaH / kathaM mRSyata (amRSyantaH) ? ityAha-kathamityAdi / kathaM cidavRtti[:] jJAnaM zravaNAdirUpam / 25 kasya ? ityAha-acetanasya pradhAnapariNAmasya karaNasya / kutaH ? ityAha-atiprasaGgAt ghaTAderapi tatprasaGgAt / [vA] athavA kathaM kena pratyakSAnumAnaprakAreNa upalabdhiH pratipattiH acetanasya parakalpitasya na kenacit taMtra tadabhAvAt kathaM 'karaNam' ityAyu(yu)ktam / / nanu yadi tanna syAt kathaM "tadarzitaM puruSaH pazyediti cet ? atrocyate-karaNaM kathaM pazyet . (1) bhedAbhAvAt / "buddhirupalabdhirjJAnamityanAntaram'-nyAyasU0 1 / / 15 / (2) mImAMsakaH prAha / (3) bauddhaH prAha / sUtrapiTakaM vinayapiTakam abhidharmapiTakaM ceti trayam / (4) puruSANAm / (5) zreyaHpathaH / (6)saugatam / (7) vicAra karoti / (8) puruSe / (9) uplbdhybhaavaat| (10) karaNadarzitam / For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [7 zAstrasiddhiH anyakaraNaM vinA ? anyathA arthamapi tathaiva pazyediti kiM kRtaM karaNakalpanayA ? tatrApi tadantarakalpane anavasthA / tathApi tatkalpanAyAM doSamAha-atiprasaGgAta, anyasyApi tathA kalpanA syAt iti / tanna yuktaM kAraNam (karaNam ) ityAdi / yatpunaruktam-'pazyan' ityAdi; tatrAha-kathaM cetanasyA[pya] kartu rupalabdhiH ati5 prasaGgAt iti / akatuH puruSasya *"aMka guNaH zuddhaH puruSaH kapiladarzane / " iti vaca nAt katham upalabdhiH arthasAkSAtkaraNaM cetanasya darzasvA (darzanasva)bhAvasya / nahi arthasanidhAnAt prAk [353kha] taddarzane [s]vyApRtaM rUpa yahataH (rUpamajahataH) punaH tadarzanaM yuktam pUrva na yukta' pUrvavat / parityAge katha [nna kartRtva karaNakriyayeva darzanakriyayApi zliSTa* kartRtvAt / atha sarvadA udAsInaH puruSo darpaNasaMsthAnAyo yo (nIyo) yadA sannihito'rtho 10 bhavati taM tadA pazyati iti; tadA (da) yuktam ; audAsInyAparityAge taidayogAditi / atha sarvadA pazyatyasau; tatrAha-atiprasaGgAditi / sarvasya sarvadA sarvatra sarvArthopalabdhiprasaGgAt / dUSaNAntaramAha-dRzyetyAdi / dRzyadarzanasvabhAvayoH prakRtipuruSayoH vyApakayoH kathaM saMyogo vA nacedvA (bhavet 1 vA) zabdo prasaGgasamuccayArthaH / nanu kadAcittayoH avasthA ntarAvAptiH tato'yamadoSa iti cet ; atrAha-tadavasthayoH kUTasthayoH ityarthaH / nanu pradhAnasya 15 pariNAmitvAt 'tadavasthayoH' ityayuktamiti cet ; na; puruSasyApi tadvat pariNAmitvApattara vizeSAditi manyate / yataH (ataH) saMyogo bhavetyama (bhavedityasyA) nivRttiriti / evaM vyatirekamukhena pariNAmIti vyAkhyAtam / / __ saMprati naiyAyikamataM darzayati saugatena dUSayitum AtmA ityAdi / AtmAdi pradhAnaM yasya padArthasamUhasya sa eva tattvaM tajjJAnAt mithyAjJAnanivRttau satyAM doSAnutpatteH doSA 20 rAgAdayaH teSAmanutpatteH pravRtterasaMbhavAt rAgAdikArya[dharmA]dharmayorasaMbhavAt janmanivRttI azeSaguNarahitasya AtmanaH svAtmanyavasthAnaM mokSamAhuH naiyAyikAH / taduktam *"pramANaprameyasaMzayaprayojanadRSTAntasiddhAntAvayavatakanirNayavAdajalpavitaNDAhetvAbhAsachalajAtinigrahasthAnAnAM tattvajJAnAnniHzreyasAdhigamaH |"[nyaaysuu0 1 / 1 / 1] *"duHkhajanmapravRttidoSamithyAjJAnAnAmuttarottarApAye tadanantarAbhAvAt[apavargaH]" 25 [nyAyasU0 1 / 1 / 2] iti / etaddUSaNamAha saugataH-so'yam ityAdi / saH sAGkhyAmitaH ayaM naiyAyikena ucyamAnaH / kaH ? ityAha AtmAtmIyagrahaH kathaM mokSAya ? kuta iti cet ? Aha-saMsArahetutaH / na ca saMsAra kAraNameva mokSa]kAraNaM yuktam atiprasaGgAt / etadapi kutaH ? ityAha-ayonizo manaskAro yataH "nirviSayo vikalpo yataH iti manyate / taduktam (1) "uktaM ca-amUrtazcetano bhogI nityaH sarvagato'kriyaH / akartA nirguNaH sUkSma AtmA kApiladarzane ||"-ssddd0 bRhapR0 42 / (2) 'pUrva na yuktam' iti punalikhitam / (3) draSTApi darzanakriyAyAH kartA eva / (4) darzanakartRtvarUpadraSTatvAyogAt / (5) puruSaH / (6) prakRtipuruSoH / (7) pradhAnavat / (4) tadavyavahitapUrvasyAbhAvAt / (9) "ayonizo manaskAraH bhrAntaH nirNayaH'-abhidha0 ko0 TI0 5 / 3 / / (10) bhrAntaH ityrthH| For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ 447 72] zrutanirUpaNam *"Atmani sati parasaMjJA svaparavibhAgAt parigrahadveSau / anayoH saMpratibaddhAH sarve doSAH prajAyante // " [pra0 vA0 1 / 221] ityAdi / dUSaNAntaramAha-nityasya ityAdi / nityasya avicalitarUpasya vastutvamevaM saMbhAvyAsnena (meva na saMbhAvyam / anena) tathAvRNAm / ('bodadhRNAm') ityetadapi vyaakhyaatm| adhunA saugatamataM svayaM dUSayitumupanyasyati-catuHsatya ityAdi / duHkhasatyAdiduHkhasamu- 5 dA (da) yani [rodhamArgasaMjJakAni catuHsatyAni teSAM bhAvanopAyo heturyasya sa tathoktaH taM bravANAH saugtaaH| kiM tad ? ityAha-nirvANam mokSam / kiMbhUtam ? ityAha-sakala ityAdi / [sakalasantAnocchedarUpa] pratyavasthAyerana (sthApyaran) paryanuyujyeran iti / kathamiti cet ? atrAha-kathamityAdi / catuHsatyapratipAdakavacanajani[taM] tadviSayaM jJAnaM mithyAjJAnam [tasya] artha (arthA')viSayatvAt arthApratibandhAt sAkSAt tasmAdanutpattiH zabdasya 10 ca tairevaM [tatpratibandhAnabhyupagamAt tataH kathaM na kathazcit tattvasya catuHsatyalakSaNasya [354kha pratipattiH / tathApi yadeva tataH pratIyate tadeva bhAva[ya]tAM muktiH syAt iti cet ; atrAha-katham ityAdi / katham atattvasya zabdArthasya bhAvanAyAH tasyAH praSa (prakarSa) paryantaH prakarSAvasAnaM tasmAjAtaM tajjaM tattvajJAnaM catuHsatyajJAnaM nirvANaM 'ca' iti pUrvadUSaNasamuccaye kAmazokAyupaplutajJAnamiva atattvajJAnameva syAditi / na (tanna) yuktam *"svargApavargamArgasya pramANaM bhedako (vedako) nrH| anyasyApyaparijJAne saMbhavedapi tasya tat // " [pra. vArtikAla0 2 / 31] iti / tatraiva doSAntaramAha-mithryakAnta ityAdi / nityAtmAdipratipAdakazAstrArthajJAnasyeva catuHsatyapratipAdakIstrasyApi mithyakAntAvizeSaH tasmin sati nairAtmyetarapakSayoH nairAtmyam Atmarahitatvam itarat sAtmakatvaM tayoH pakSau [tayoH] pratijJatarayoH asti vA 20 kazcidvizeSaH ? na kazcidasti ityarthaH / tato yathA AtmA ( na Atma)bhAvanAto muktiH tathA nairAtmyabhAvanAto'pi iti manyate / / nanu kimucyate tayorna kazcidvizeSa iti, yAvaganairAtmyapakSAdikayAvatA tarAnya pakSAdikamasti (yAvatA nairAtmye pratyakSAdikamasti) netarapakSa (pakSe) tataH zrutAdarthamavagamya punaH pratyakSAnumAnAbhyAM vicArya bhAvayatAM nairAtmyavAdinAmeva muktiriti cet ; atrAha-pratyakSetyAdi / 25 pratyakSaM ca hetuzca liGgaM tadAbhAsau ca pratyakSahetutadAbhAsau ta eva vikalpA bhedAH teSAM sambandho arthAvinAbhAva[stasya bhAvAbhAvau pratyakSahetuvikalpayoH arthasambandhAbhAvaH (ndhabhAvaH) pratyakSa [355ka] hetutvAbhAsavikalpayoH sambandhAbhAvaH, tayozca 'nairAtmyetarapakSayoH asti vA kazcidvizeSaH' iti sambandhaH / pakSadvaye'pi pratyakSAdiniSedhAt / kalpanayA ubhayatrApi tatsamAnamiti manyate / etadapi kutaH ? ityatrAha-mithyetyAdi / mithyA kalpito.. viSayo [gocara] stayo rbhAvaH tattA tasyA avizeSAt / so'pi kutaH? [ityatrAha-yathAlakSaNam ] (1) arthaireva / (2) zabdAt / (3) naiyAyikazAstra / (4) bauddhazAstra / (5) AtmavAdapakSe / For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ 10 15 20 25 siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH ityAdi / lakSaNAnatikrameNa yathAlakSaNaM taca tacalaNaM ca ( tat svalakSaNaM ca ) nairAtmyetaravAdikalpitaM vastu tasmAd vilakSaNaM visadRzaM jAtyantaraM tasya iti lakSaNAt / tanna nairAtmyapakSe tatvajJAnam (nAtU) nirvANaM yuktam / evamastu iti cet ; atrAha - kutaH ityAdi / kutazcit pramANAt tattvasya pratipattiH sugatasyetarasya vA / evaM tAvat svArthasaMpatti: sugatasya niSiddhA | adhunA [parArthasaM] pattiM nirAkurvannAha - sAdhana ityAdi / sAdhanavacanasyApi trirUpaliGgavacanasyApi *"yat sat tat sarvamanityam " [ vAdanyA0 pR0 6] ityevamAdikasya na kevalam *'agnihotraM juhuyAt" [maitrA0 6 / 36 ] ityevamAdikasya tattvAnabhidhAnopagamAt saugataiH / [tataH ] kim ityAha- tataH kIdRzI ityAdi / vatuH satyA (tattvasya catuH satyasya ) dezanA sugatasya kIdRzIti / tanna yuktam 448 *"jJAnavAn mRgyate kazcit taduktapratipattaye / ajJopadezakaraNe vipralambhanazaGkibhiH ||" [ pra0vA0 1 / 32] iti / jJAnavati satyapi tadvacanAt tattvApratipatteH vakturabhiprAyamAtrAya (rtha) pratipattiH punaranyavacanAdapi / tata evaM vaktavyam - jJAnavAn mRgyate kazcit taduktapratipattaye / " na jJopadezakaraNe vipralambhanazaGkibhiH / / iti / sugatasannidhAnAt svayameva janasya tattvapratipattiH, "kuDyAdibhyo vA dezanAH / " iti kecit ; [ 355 kha ] tadayuktam ; yataH tatsannidhAnAttasya tattvapratipattiH adhyakSarUpA, vikalparUpA vA syAt ? prathamapakSe tatsannidhAnopAyA janminAM sarvajJateti prasaktam / catuH [satyajJasya ] sarvajJatvam iti parasya matam / taduktam *"heyopAdeyatattvasya sAbhyupAyasya vedakaH / yaH pramANamasavisto (masAviSTo ) na tu sarvasya vedakaH || dUraM pazyatu vA mA vA tattvamiSTaM tu pazyatu / pramANaM dUradarzI cede 'gRddhAnupAsmahe // " [pra0vA0 1 / 34-35 ] ityAdi / tathA ca tattvAbhyAso'narthakaH / dvitIyapakSe - vikalpamAtrarUpA, anumAnarUpA vA syAt ? atrApi prathamavikalpe ukto doSaH kathamatattvabhAvanA ityAdi / [ yadi ] punastasyAH paramArthaviSayatvamiSyate, vyAhatametat -" dve eva pramANe " [ pra0 vArtikAla0 3|1] iti *"vika (1) kathaJcinnityAnitmakam / (2) naiyAyikAdivacanAdapi saMbhavati (3) " saMbhArAvedhatastasya puMsazcintAmaNeriva / niHsaranti yathAkAmaM kuvyAdibhyo'pi dezanAH // " - tatvasaM0 zlo0 3680 / "sAnnidhyamAtratastasya ..." mI0 zlo0 sU0 2 zlo0 138 / (4) jagataH / (5) sugatasannidhAnamAtreNa / (6) heyaM duHkhasatyam, upAdeyaM nirodhasatyam, tayoH abhyupAyaH samudaya-mArgasatye / (7) esa Agacchata / (8) pakSiNo / dUradarzinaH dUrazra tIMzca / ( 9 ) vikalpAtmaka bhAvanAyAH / (10) dvividhameva pramANam" - pra0 vArtikAla0 / For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ 449 7 ] zabdavikalpAnAM tattvaviSayatvam lpo'vastunirbhAsaH" ityAdi ca / dvitIyavikalpe liGgAt liGgini jJAnam anumAnam / liGgasya ca svayaM pratipattau tataH sAdhyapratItirapi svayameva iti kiM tatsannidhAnena ? nahi dhUmAd agni pratipadyamAnaM prati tdupyogi| atha sAdhyavalliGgajJAnaM tata eva ; taccet pratyakSam ; atIndriyatvA'vizeSe'pi liGge pratyakSaM tato na sAdhye iti kiM kRto vibhAgaH ? yadi vikalpamAtram ; kathamato liGgapratipattiH yato'numAna rUpatvam , anumAna] tve prakRtamanuvartata itynvsthaa| tanna 5 tatsannidhAnAt kasyacittattvapratipattiH / yatpunaruktam-'kuDyAdibhyo'pi dezanAH' iti ; tatra jJAnamAtreNApi varjitebhyaH 'tebhyo dezanAsaMbhave kathamidaM sUktam * "vikalpayonayaH zabdA vikalpAH zabdayonayaH / [356] teSAmanyo'nyasambandhAnArthAn zabdAH spRzantyamI // " iti ? atha anya eva te zabdA ye vikalpAbhAve'pi bhavanti ; tarhi anyadeva taJcittaM yattA [yattadeM]bhAve'pi syAditi paraloka(kA) siddhiH / kathaM caivaM sati vyAhArAdeH parazarIre caitanyapratItiH ? kathaM ca na syAt ? kiM kuDyAdikavat kasyacit sannidhAnAt dha meM kI aa da yo vadanti uta svayameva iti shkkaa'nivRtteH| ' kiMca, taddezanAbhyo yadi na kasyacittattvapratItiH kiM tAbhiH ? asti cet ; siddhaH zabdaH 15 arthavAcakaH / tadvad anyo'pi tatsannidhAnAttayA (thA) iti cet ; "anyasannidhAnAd anyA api, bhAvaniyamAbhAvAt zaktInAmiti / __ yatpunaretat-*"vivakSApratibaddhajanmAnoM vivakSAmeva gamayeyuH / " iti ; tatrApi kuDyAdipratibaddhajanmAnaH tAH kuDyAdikaM gamayeyuH, taJca tatsannidhAnamiti dUre tattvapratipattiH vyavahitA vA syAt / tataH sthitaM kIzI tatvadezanA iti / tathaivaitena 'sopAyopeya' ityAdi 20 vyAkhyAtam / nanu sugatasyApi vikalpo'sti tato dharmAdenA (dharmadezanA) iti cet ; atrAha-'sopAyopeya' ityAdi / [sopAyopeyatattvaJced buddho nizcitya vAcakaiH / paraM nizcAyayecchabdavikalpAstattvagocarAH // 3 // so'yaM paramArthAsaMsparzibhiH vikalpaistattvaM nizcinvan tattvAnabhidhAnaiH vAcakairvikalpaviSayaM nizcAyayati iti ka imaM vyAghAtabhAramudvoDhuM samarthaH anytraikaantvinshvraat|] (1) sugatasannidhAnena / (2) sugatasannidhAnaM sArthakam / (3) sugatasannidhAnAt / (4) kukhyaadibhyH| kuTyAdibhyaH iti pAThe mUlag2andhakuTItaH ityarthaH / (5) caitanyAbhAve'pi bhUtamAtrAt / (6) sugatasya / (7) kapilAdi / (8) kapilAdidezanAH api tattvapratipAdikAH syuH| (9) shbdaaH| (10) deshnaaH| For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ 450 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH buddhaH sugataH nizcitya vikalpaviSayatAM nItvA [a] vikalpenA'nizcayAt / anena etadarzayati buddhasya zuddhanirvikalpabodhasadbhAve na tato vacanapravRttiriti tatkalpanamanarthakam / etena idamapi nirastaM yaduktaM gA d la kI rti nA*"ye kalpayanti kavayaH sugatasya vAcaste kalpanAmapi muniH (neH) parikalpayanti / tasyAmabAhyatayA cakAsti doSaM tata [B] stutipadainigadanti te'rthAta // " iti / ___ katham ? [356kha] tadvacanAbhAve kiM tena anarthakana arthA (anartha)poSitena ? zeSaM cintitamanantaram / athA dvaitamalasveda (atha dvaitamalakheda)muktam , tena tatra sarvamidamuktamayuktam ; etadvacanArthA'bhAvAt / tato vacanapravRtto (ttau) vA, tadartho vA tataH pratIyeta ubhaya thApi svalakSaNaviSayatvaM zabdAnAm / saugatAnA (sugate na) syAditi cet ; na ; anyatrApi 10 tadaniSedhAt / na vastugataM syaivA ki madhyekSam (na ca sugatasyaiva avikalpamadhyakSam ;) anyasyApi svayaM tadabhyupagamAt / atyAsaM jaM (abhyAsaja) ca tadasti *"yasya yAvata (tI) mAtrA" [pra0 vArtikAla0 pR0233] iti / na kasyacidavikalpAdanyasyaM vikalpAdvacanamiti yuktam ; itarathA dhUmo'pi kacidagneH anyatrA nya]to'pi syAt / arthaviSayaM sugatavad anyayathe (anyasyApi) / tathA buddhasyApi nizcalAde (nizcayAdeva) vcnmiti| kiM nizcitya ? ityAha15 sopAya ityAdi / sa kaiH kiM kuryAt ? ityatrAha-vAcakaiH zabdaiH parama Atmano'nyaM dineya jJAtaM (vineyajAtaM) nizcAyayet ced yadi / tataH kiM jAtam ? ityAha-zabdavikalpAH tattvagocarAH su(sva) lakSaNaviSayAH 'syuH' itydhyaahaarH| evaM manyate-yo'sau sugatasya vikalpaH sa jAtyAdiviSayazcet ; itaravikalpavat tadvacanasya tatpratibaddhatve tataH sa eva pratIyate iti sa eva doSaH 'sAdhanavacanasyApi' ityaadikH| atha svalakSaNaviSayaH ; tarhi [na] nIlAdivikalpo20 'vastugocaraH tattvAt marIcikAnicaye jalavikalpavaditi / tataH *"vikalpo'vastunirbhAso visaMvAdAdupaplavaH" [iti kathana]mAtram , sugatavacanasyApi tadanivAraNAt , tathA ca tatprabhavasya zabdasyApi tadviSayatvamiti / vyatirekamukhena [357 ka] kArikAM vyAcaSTe-paramArtha ityAdinA / so'yaM heyopAdeyatattva (ttvaM) paramArthaH tadasaMsparzibhiH tadagocaraiH / kiM [bhUtai] rityAha-vikalpaiH / kiM kurvan ? 25 ityAha-nizcinvan vyavasyan / kim ? tattva [tattvam / kaH ? so'yam ] buddhaH ziSyAn nizcAyayati / kaiH ? vAra (ca) kaiH / kimbhUtaiH ? tattvAnabhidhAnaH / kimbhUtaM kim ? ityatrAhavikalpaviSayam spaSTasAdhAraNarUpaM tattva[m] iti ka imaM vyAghAtabhAraM svanAzakadoSabhAram udvoDhuM samarthaH anyatra ekAntavinizvarAra(vinazvarAt) voDhuM samarthaH puurvaaprpraamrshshuunytvaat| nanu ziSyAH sugatavacobhiH tattvaM sAkSAt na pratipadyante api tu tadabhiprAya (yam), (1) buddhatvakalpanam / (2) sugatAt / (3) vacanAt / (4) iti doSaH / (5) sAdhAraNajanasya / (6) nirvikalpakam / (7) sugatasya / (8) asmadAdeH / (9) yathA sugatasya vacanamarthavat tathA anyasyApIti / (10) sugatavacanasya / (11) arthasambaddhatve / (12) vikalpatvAt / (13) 'voDhuM samarthaH' iti punalikhitam / For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ 74] zabdavikalpAnAM tattvaviSayatvam 451 punaH svayameva tattvaM yuktya (ktyA')vabuddhyante iti cet ; atrAha-zAbdazced (zabdaizcet) ityaadi| [zabdaizcedvaktrabhiprAyaM pratipadya parIkSakAH / yuktyA tattvaM pratipa(prapa)oran kinnaivaM cakSurAdibhiH // 4 // na khalu yuktAyuktaparIkSayA tatvetarapratipattau dRSTazrutayorarthayoH kazcana atizayo'- 5 / / sti yataH cakSurAdijJAnameva tattvaviSayam / tatsamAropavyavacchedasyaiva prAmANye nirvikalpajJAnasya prAmANya na bhavet , sarvathA anyasyApi prasaGgaH syAt / saMvRtiprabhRtereva syAt / taca nAsti / ] vaktuH sugatasya abhiprAyaM vivakSAM pratipadya / kaiH ? ityAha-zabdaiH iti / ke ? ityAha-parIkSakAH tasvacintakAH / kiM kurvIran ? ityAha-pratipa(prapa)oran / kim ? 10 tattvamiti / kayA ? yuktyA prtykssaanumaanruupyaa| ceda yadi / dUSaNamAha-kiM naiva (vaM) kasmAdevaM cakSurAdibhiH tattvaM na pratipadya ran parIkSakAH / cakSurgrahaNam upalakSaNam anyendriyANAm / Adizabdena anumAnaparigrahaH / etaduktaM bhavati-yadi sugatava[ca]ne pravRtte'pi na tataH tattvapratItiH api tu yuktiH (ktaH) pratyakSAdirUpAyAH / tathA sati pratyakSAdiviSayaM tattvam iti tata eva tatpratItiH iti kiM sugatavacanena ? iti vyartham-'zabdairvaktrabhiprAyaM 15, pratipadya' iti / kArikAyA vyAkhyAnaM sugamatvA tatkRtaM (tvAnna kRtam) 'zabdaivaktrabhiprAyaM pratipadya' ityatraiva dUSaNAntaramAha-naravItyAdi (na khalvityAdi) nakhala (lu) tacetana (tattvetara) pratipattau [357 kha] kriyamANAyAm / kayA ? ityAha-yuktAyuktaparIkSayA iti / idaM yuktam idaM vA'yuktam iti yA parIkSa (kSA) tayA / kim ? ityAha-kazcana atizayo'sti naiva 20 kazcedvedo (kazcidbhedo')sti / kayoH ? i[tytraah-arthyoH| kimbhUtayoH ? dRSTazrutayoH indriya-zabdapratipannayoH / evaM manyate-yadri (yathaivendri) yAttattvaM pratya (prati) padya nAbhiprAyaM parIkSya [parIkSa]kA yuktyA tadeva tattvaM pratipadyaran , tathA zabdAdapi tattvaM pratipadya nAbhiprAyaM tadeva te tayA pratipadyaran iti / kIdRzastayoravizeSaH atizayo nAsti ? ityAha-yato yasmAta atizayAt cakSurAdijJAnameva tattva(va)viSayaM na punaH zrutajJAnaM bhavet tattvaviSayaM so'tizayo nAsti / 25 ___nanu zrutajJAnaM pravRttamapi svaviSaye samA[ro]paM na vyavacchinatti 'anityaH zabdaH' ityukte'pi nityajJAnA'nivRtteH, itarathA sAdhanamanarthakaM bhavet / tadvyavacchedakaM ca pramANamiti cet ; atrAha-tadi[tyAdi] / tatsamAropo dRSTazrutArthasamAropa[stad]vyavaccheda (dos) numAnaM [tasyaiva] / tadvyavacchedasyaiva na zrutajJAnasya prAmANye aGgIkriyamANe nirvikalpajJAnasya prAmANyaM na bhavet tadvyavacchedakatvAbhAvAditi manyate / kathaM na bhavet ? ityAha-sarvathA tadvyavaccheda- 30 . (1) sugatavacanAt / (2) 'zabdaH kSaNikaH satvAt' ityaadi| (3) samAropavyavacchedakam / (4) samAropavyavaccheda / For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ 452 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH prakAreNeva arthagrahaNaprakAreNApi anyasyApi prasaGgabhayAta (GgaH syAt ) athavA, kSaNikadva (katva)prakAreNeva nIlAdiprakAreNApi, atrApi vikalpApekSaNAt / yadi vA anabhyAsa [prakAreNeva abhyAsa] prakAreNApi, tadApi dRzyaprApyaikatvasamAropabhAvAt [358 ka] kathamanyathA pratyakSaM [bhAvini]pramANam ? tarhi ka [syAH] syAditi cet ? atraah-sNvRtiityaadi| bhedasaMvaraNAt saMvRtiH 5 avayavyAdivijJAna (naM) tatprabhRteH tadAH pra (tatpra)bhRtizabdena smaraNAdiparigrahaH, vikalpasyaiva syAt / bhavatu ko doSa iti cet ; atrAha-tacca ityAdi / pramANaniyamA[bhAvA]patteH i[ti bhAvaH / __ evaM sugatasya 'tattvadezanA kIdRzI' iti sAmAnyena pratipAdya saMprati taduktanairAtmyalakSaNamArganiSe(niro)dhavizeSaNA kIdRzI tattvadezanA' ityetad darzayannAha-nItye(te)tyAdi / [nItA nairAtmyazaGkAstaM nirviklpetraatmnaa| sahakramabhavAnyo'nyavyAvRttakAtmasaMvidAm // 5 // svato'nyato vA svaparacetasAM satyapi sadRzetarapariNAmAtizaye , jIvo'yaM pRthak pratyAtmavedanIyaH saGkaravyatikaravyatirekAt svaparacetasAmaskhalattAdAtmyasAmAnyagocara pratyayaviSayatAM prathayan svayaM pratikSipantaM durvidagdhabuddhiM tiraskarotyeveti atra kinnazci15 ntayA ? na cettamovijRmbhaNam / svaparadarzanavikalpakramapariNAmasvabhAvajIvamantareNa ekAntavizeSANAM kSaNasthiteradRSTeranupapattezca / ] / nItA prApitA astam abhAvam / kA ? ityAha-nairAtmya zaGkA nena (kena ?) ityAha-nirvikalpatarAtmanA iti / nirvikalpa itarazca sva (sa)vikalpaH AtmA svabhAvo yasya vikalpajJAnasya tena / taduktam atraiva prathamaparicchede *"pratibhAsaikyaniyama" [siddhivi0 20 1 / 10] ityAdinA / keSAm ? ityAha-saha ityAdi / sahakramAbhyAM bhavatI (ntI)ti saha kramabhavAH tAzca tAH anyo'nyaM parasparaM vyAvRttA sve (zca) punarapi tAstAH ekAtmanaH(tmAnaH) ekasantAnazca (nAzca) saMvidazca tAsAm iti / anye 'kramabhAvAnyAnyatAvRtte kAtmasaMvidA'. (kramabhavAnyo'nyavyAvRttaikAtmasambandhisaMvidAm ) iti paThanti / tatrAyamarthaH-kamabhavAzca anyo'nyavyA25 vRttAzca sukhAda (ya) steSu ekasyAtmano jIvasya yA sambandhitayA(dhinyaH)[saMvidaH tAsAm] iti / svarapa (svapara) prasiddhyA yukta (kta) dvayamatra / syAnmatam-kvacijjJAne savikalpetarAkArayoH ekatvadarzanAnukra (nAt krama)saMvidAmekatvasAdhanamayuktam , anyathA arke kaTukatvadarzanArtha (nAt) guDe'pi kinna tatsAdhyate ? pratyakSabAdhanaM kramavidAmekatvasAdhane'pi / [358 kha] / ___ tAsa (nanu na tAsA) mekatvaM cetanArUpatAM vihAya aparaM pratyakSagamyam / teMdra patA ca santAnA (1) sugatokta / (2) nirvANa / (3) granthe / (4) vyAkhyAkArAH / (5) kaTukatvam / (6) tAsAM kramasaMvidAm / (7) cetanArUpatA / For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ 76 ] nityAtmanaH siddhi 453 ntarApekSayApi iti sarvAtmanAmekAtmakatvam / dezAdibhedo 'vivakSita saMvidAmapi iti nAtmasiddhiH / e[te]na dvitIyaM vyAkhyAnaM cintitamiti cet; atrAha - svato'nyato vA ityAdi / svA [ni] svasantAnapatitAni [parANi] putrANi (di) santAnAntarabhUtAni tAni ca tAni cetAMsi teSAM satyapi vidyamAne ( Spi ) sahazetara pariNAmA viSaye (tizaye) visadRzapariNAmAtizaye / kutaH ? ityAha- svataH sopAdA (svopAdA) nakAraNA [ tU a] nyato vA sahakArikAraNAt veti 5 samuccaye / taduktam-*"svato'nyato vA vivartteta kramA [d] hetuphalanyAti (lAtmanA ) / " [siddhivi03|19] iti / tasmin satyapi kutaH kiM kurvan kaH kiM karoti ityAha-saGkaretyAdi / jIvo ya ('yaM) svasaMvedanAdhyakSaviSayaH tiraskarotye [va] / kama ? ityAha- durvidagdhabuddhiM saugataM cArvAkaM ca / kiM kurvantam ? pratikSipantam / kim ? svayaM jIvameva / keSAM kurvanti ityAha- sa (sva) paracetasAmaskhalattAdAtmyasAmAnyago [cara ] pratyayaviSayatAM svacetasAm 10 askhalattAdAtmyapratyayaviSayatAM parAda (parace) tasAM svApekSayA'skhalatsAmAnyapratyayaviSayatAM prathayan prasiddhiM tadA na (tanvan ) / kutaH ? ityAha-saGkara ityAdi / saMGkare (raH ) svasvacetassu tAdAtmyapratyayaviSayatAvat sAmAnyapratyayaviSayatA, paracetassu sAmAnyapratyayaviSayatAvat [tA] dAtmya pratya [ya] viSayatA, vyatikarazca svacetassu tathAvidhasAmAnyapratyayaviSayatA paracetassu tAdAtmyapratyayaviSayatA [359ka] tayo rvyatireko'bhAvaH tasmAt taM vA prApya / 15 nainu sarvatra eka eva jIvaH, iti na yuktaM 'svataH' ityAdikamiti cet ; atrAha - pRthag iti / pRthag bhinnaH / kiMbhUtaH ? pratyAtmavedanIyaH, atra asmin nyAye sati jIve vA kiM nazcintayA anumAnena ? kimarthaM tarhi taMtra [kra] mopalabdhi' ityAdi vakSyate tad iti cet ? atrAha-na ca (cet ) ityAdi / tamaso'jJAnasya vijRmbhaNaM [ cet ] yadi na tarhi kinna - zcintayA / tadvijRmbhaNAt tadiSyate, tadvyavacchedArthamiti bhAvaH / kasya ? ityAha-ekA 20 (nta) ityAdi / svaparacetasAM tadviSayatAM prathayan iti / etadapi kutaH ? ityAha- svaparetyAdi / svaparayoH darzanaM cAvagraho vikalpazca smaraNAdiH tAveva kramapariNAmaH sa eva svabhAvo yasya sa tathokto jIvo'nyapadArthaH tamantareNA'dRSTeH / katham ? ityatrAha - ekAntavizeSANAm / parasparaM viziSyante iti vizeSA dravyAdayaH ata eva taMdvAdI vaizeSika ityucyate, ekAntena vizeSA ekAntavizeSA[:]teSAmiti / na kevalaM teSAmeva api tu kSaNasthite: 'ca' zabdo'tra draSTavyaH, 25 adRSTeriti / hetvantaramAha - anupapattezva iti / 'ekAntavizeSANAM kSaNasthitezca' iti sambandhaH / tadanupapattiM darzayannAha - kramopalabdhi ityAdi / [kramopalabdhiniyamAt syAdabhedaH svasaMvidAm / sukhaHdukhAdibhede'pi sahavIkSAniyAmavat // 6 // (1) kramabhAvinInAM saMvidAm / ( 2 ) sarveSAM yugapatprAptiH saGkaraH / ( 3 ) parasparaviSayagamanaM vyatikaraH / (4) askhalat / (5) vedAntavAdI prAha / (6) jIve / (7) agrimazloke / (8) anumAnam / (9) anumAnam / (10) vizeSapadArthavAdI / For Personal & Private Use Only - 30 Page #101 -------------------------------------------------------------------------- ________________ 454 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH bhedaikAnte'pi kSaNikasya utpattivinAzayostAdAtmyaM siddhaM kramopalambhaniyamAt / hetuphalavinAzotpAdayoH samAnakAlopalambhAbhyupagamAt / na ca sthitireva bhAvasya vinAzaH yataH sahopalambhaniyamaH / vidhimukhapratiSedhaphalo hi niyamaH / kSaNasthiteH pratyakSAnupalambhayoH bahirapekSayA vinA eksvbhaavvissytaanupptteH| tathA ca sahopalambhaniyamAt 5 hetuphalavinAzotpAdayoraikyaM syAt , yataH 'pUrvasya vaikalyamaparasya kaivalyam / na cAnyo 'nyaviruddhasvabhAvayoranayoH kathaJcittAdAtmyaM viruddham nizcaya * * sthityA saha janmavinAzayoraikyamupayan kAlAdibhede'pi sukhAdivyApinaM pratyakSaM bhAvaM kathaM pratikSipet ? svalakSaNaM parasparavyAvRttilakSaNaM yataH pratikSaNaM trilakSaNam / ] ___ svasya svA vA saMvidaH svasaMvidaH svasaMvido na parasaMvidaH tAsAm / kim ? ityAha10 abheda aikyam / tarhi vivakSitaikakSa[Na]mAtraH syAdAtmA sarvasya tatra pravezAt iti [syAt] kathazcit na sarvAtmanA iti / ___ syAnmatam-sukhaduHkhAdibhedAd bheda eva tAsAM bheda iti; tatrAha-sukhaduHkhAdibhede'pi ka kevalam abhede / [359kha] nanu [bhedAbhedayoranyo'nyaparihArasthitalakSaNayoH kimiva aikyamiti cet ? atrAha15 'sahavIkSyA(kSA) niyAmavat' iti / vi citrA nAnA vibhrametarAdyAkArA IkSA dRSTiH vIkSA tasyA niyamaH (niyAmo)'vazyambhAvaH, anyathA sakalazUnyatA ityuktam , sahavIkSyAniyama (vIkSAniyAma)sya iva tadvaditi / atha matam-na dRSTAntamAtrAt sAdhyaM sidhyati atiprasaGgAt api tu hetoH, ataH sa eva ucyatAmiti; tatrAha-krama ityaadi| pUrvam upAdAnasya punaH upAdeyasya upalabdhiH krameNo20 palabdhiH tasyA niyamAt iti / nanu yadyapi kadAcit ghaTapaTayorupalabdhiH tathApi niyamAbhAvAt naikyamiti siddhyati, tathApi yathA sahabhAvinAM santAnAntarasaMvitakSaNAnAM bhede'pi sahopalambhaniyamasya bhAvAd vyabhicAraH tathA kramabhAvinAM teSAmeva kramopalambhaniyamasya bhede'pi bhAvAd vyabhicArastadavastha eva nizAdivasayozca iti cet ; ucyate-kramazabdena prakramAd upAdAnopAdeyabhUtasvaparadarzana-vikalpa25 kramo gRhyate tasyopalabdheH, anyathA'bhAvo niyamaH, tasmAditi / etaduktaM bhavati-svasaMvidAM pUrvasyAH pUrvasyA upAdAnatvena parasyAH parasyA upAdeyatvena ca yeyaM krameNopalabdhiH tasyA niyamAd anyathAnupapatteH [360ka] tAsAM syAdabheda iti / ata eva dRSTAntApekSaNamatrA'yuktam / anye punarAcAryAH kramamaviziSTamAdAya tadupalabdhaH niyamAd avazyambhAvAta iti (1) tulanA-"tasyAnyasya pradezasya kevalasya yattat kaivalyam ekAkitvamasAhayatA tadeva aparasya pratiyogino ghaTAdeH vaikalyam abhAva iti |"-hetubi0, TI. pR0 188 / (2) bauddhaH prAha / (3) saMvidAm / (4) niyamaH niyAmaH ityekAau~ / (5) cazabda ivArthaH / (6) prakaraNAt / (7) saMvidAm / (6) vyAkhyAkArAH / (9) sAdhAraNaM na tu upAdAnopAdeyatayA kramam / For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ 76] nityAtmanaH siddhiH 455 hetumabhidhAya sahavIkSyA(kSA)niyAmavat sahopalambhaniyAmavat iti dRSTAntaM bruvate ; teSAM kathamuktavyabhicAraMparihAraH tatra kramopalabdhiniyamA [mabhAve'pi abhedA] bhAvAt ? kathanna sAdhanavikalatA dRSTAntasya upalambhaniyamamAtrasya bhAve'pi sakalahetorabhAvAt / na cAnekazaH svayaM dUSitaM punaH svapakSasiddhaye aGgIkartuM yuktam / sAdhyavikalatA ca vAdinaM prati, nIlajJAnayostena abhedAnabhyupagamAt / parApekSayA idaM nidarzanamiti cet ; taM prati sAdhyavikalatA, 5 kathazcidabhedasyA'nabhyupagamAt / tanna kizcidetat / / ___pareNApi ato hetoH kSaNikasya utpAdavinAzayoH tAdAtmyam abhyupagamyamiti pAyat (pAtayan) kArikAM vyAcaSTe bhedaikAnte'pItyAdinA / na kevalaM syAdabhede api tu bhedaikAnte'pi saugatavaizeSikasambandhinyabhyupagamyamAne kSaNikasya bhAvasya pradhvaMsavat (vataH) upalakSaNametat tena anityasya sarvasya grahaNam , yau utpattivinAzau tayostAdAtmyaM kathaJcidekatvaM siddham / 10 kutaH ? ityAha-kramopalambhaniyamAd iti / pUrvam utpattaH, punaH tatpariNAmasya vinAzasya upalambhaH tasyA (tamya) niyamAt / yadi punaH utpadyamAnAt utpattiH anyA~ syAt ; tayA tatsambandhAbhAvA[t] na kazcit tadvAn iti na kazcit utpadyeta iti, na vinazyet kharaviSANavat , anyathA AtmAderapi tatsambandha iti [360 kha] so'pi utpadyate iti syAt / / atha 'prAgasataH svakAraNasamavAyaH sattAsamavAyo vA utpattiH", na sA AtmAdeH sarvadA 15 sattvAt' iti matiH ; kutaH prAk ? 'utpatteH' iti cet ; kasyotpatteH ? ghaTAderiti cet ; uktamatra bhinnA kathaM tasya ? [anyathA ] AtmAderapi na (pi sA) syAditi / na ca nirAzrayA sA, iti kathaM pUrvaM tadupalambhaH ? kharaviSANavat alabdhAtmarUpasya kaH svakAraNena sattayA vA samavAyaH ? labdhAtmarUpatve "tadevotpattiH ityalaM bhinnotpattikalpanayA / / tathA yadi bhAvAd vinAzo'nyaH, na tena tasya sambandha iti kathaM bhAvo vinaSTo] nAma, 20 atiprasaGgAt / bhAvo vizeSyaH abhAvo [vizeSaNam ataH] vizeSaNIbhAvastena" tatsambandha iti cet ; vizeSaNakAle vizeSyasadbhAve yukto vizeSaNavizeSyabhAvaH, kintu kathaM bhAve sati abhAvaH ? nahi jIvata eva devadattasya maraNam / bhAvayoH sahadarzanaM ca nIlotpalayoriva / arthAve (atha vi) nAzena pracchAdanAnna bhAnna bhAvopalambhaH ; tarhi na 'tadanuraktabhAvopalambhaH iti / na ca vinAzo vizeSaNam / svAnuraktaM vizeSye pratItimupajanayat vizeSaNamucyate ; nIlatvaM 'ta~danuraktaM 25 tatpra (raktotpala pra) tItau vA, na tatpracchAdanam (dakam ) / yadi punarna vinAzasamaye bhAvasadbhAvaH; kathamanyakAle'nyasyAbhAvo yadyasau svayaM nivarteta, anyathA paTotpattikAle ghaTAbhAvaH syAt / (1) santAnAntarasaMvittibhiH kramavArtinIbhiH / (2) 'kramopalambhAt' iti samagrasya hetoH / (3) vAdinA / (4) vijJAnavAdyapekSayA / (5) kramopalabdhiniyamAt / (6) dUSaNaM dadan / (7) bhinnA / (6) utpattivAn / (9) AtmAdirapi / (10) "svakAraNasattAsambandhaH, tena satA kAryamiti vyavahArAt |"-prsh0 vyo0 pR0 129 / (11) 'ghaTaH' iti vyapadizyeta / (12) bhinnApi yadyutpattiH ghaTAdervyapadizyate tadA / (13) labdhAtmarUpatvameva / (14) bhAvena / (15) vinaashsmbndhH| (16) 'bhAnna' iti punarlikhitam / (17) vinAzoparaktaH vinaSTa ityarthaH / (18) nIlAnurakta / For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [7 zAstrasiddhiH asambandhAnneti cet ; kaH punaH bhAvavinAzayoH sambandhaH ? vizeSaNIbhAvazcet ; uktamatra"tasyApi tAbhyAM bhedAt , so'pi tayoH katham ] iti ? sambandhAntarakalpane anavasthA / tadabhAvepi sA (sa) tayoriti cet ; [361 ka] samavAyAdyabhAve'pi guNAdayaH tadvataH syuH avizeSAt / na sa kasyacid ityapi nottaram ; adhyakSeNa tadagrahaNaprasaGgAt , indriyeNa tada5 sannikarSAt / sannikarSe vA, sa na saMyogaH ; tatsambandhasyA'dravyatvAt / nApi saMyuktasamavAyAdiH : tatsvAtantryApagamAt / sAkSAt sannikarSe sukhAdAvapi tathaiva ityalaM tatra sambandhasambandhakalpanayA / tanna bhAvavinAzopya (nAzayo) vizeSaNIbhAvaMdha (bhAvaH sambandhaH) / virodha ityeka ; so'pi na yuktaH : agnineva zItasya tena bhAvarttanAt (bhAvAnivartanAt / ) na vA (cADa)nivarttako dharmo virodhI nAma, atiprasaGgAt / nivarttane vA'sya tato vyatirekaprasaGgaH 10 pUrvavadbhaved anavasthA ca / avyatireke vinAzena kriyamANo vinAzaH tadavyatirikto nAnya iti na yukto vibhAgaH / tataH sUktam-kramopalambha ityAdi / nanu bhavatu 'kSaNikasya utpattivinAzayoH tAdAtmyaM siddham' iti, tattu na kramopalambhaniyamAt , api tu sahopalambhaniyamAditi cet ; atrAha-'hetu' ityAdi / hetuH kAraNam phalaM kAryam tayoryathAsaMkhyena yo vinAzotpAdau tayoH samAnakAlopalambhAbhyupagamAt / 15 tathAhi-yadaiva mRtpiNDasya vinAzopalambhaH tadaiva zivakopalambhaH na punarhetuvinAzotpAdayoH, ita rathA utpAdavinAzayoH parasparaM virodhinoH ekatra ekadA bhAvena bAdhyabAdhakabhAve na kiJcit syAditi manyate / vinAzaH phalAtmayA viviktatA, sA ca tasya udayakAla eva pratIyate iti ; tadasatyam ; yataH tathAbhyupagamAt / yathaiva hi phalakAle hetorabhAvaH pratIyate tathA hetukAle [361kha phalasyApi kevalaM nasta (naSTa) rUpasya tadabhAvaH / etadevAha-na ca ityAdinA / na 20 ca naiva sthitireva utpattisamaya (mava)sthAnameva bhAvasya vinAza [:] svarUpasya nivRttiH sahopalambhaniyamo yataH sthitireva vinAzAt [zaH] syAt / yataH iti vA AkSepe, yataH sahopalambhaniyamaH syAt / naiva syAt , sthityA vinAzasya tena sthiterbAdhanAt / etadapi kutaH ? ityatrAha-vidhi ityAha (di) / yadA hetoH utpAdasya tadA vinAzasya upalambho vidhiH mukhaM pradhAnaM yasya pratiSedhasya, na pUrvaM tadudayasya pazcAd vinAzasya ityevaM rUpasya, sa tathoktaH sa 25 eva phalaM yasya so'pi tathoktaH / ko'sau ? ityAha-niyamaH / hi zabdo yasmAdarthe / na ca vidhiratrAsti iti darzayannAha-kSaNasthiteH ityAdi / kSaNasya parakalpitasya yA sthitiH AtmalAbhaH tasyAH yo pratyakSAnupalambhau [darzanA] darzane tayoH ekasvabhAvaviSayatAnupapatteH ekasvabhAvo viSayo yayoH tayorbhAvaH tattA, tasyA anupapatteH / kena vinA ? ityAha-bahirapekSayA (6) vizeSaNIbhAvasyApi / (2) bhAvavinAzAbhyAm / (3) sambandhAbhAve'pi utpattiH (4) vizeSaNIbhAvaH / (5) dravyasya / (6) dravya-dravyayoreva saMyogAt / (7) saMyuktasamavAyAdirhi paratantrANAM guNakarmajAtyAdInAM bhavati / (6) saMyuktasamavAyarUpaH sambandhasambandhaH manaHsaMyukta Atmani sukhAdInAM samavAyAt / (9) utpAdena vinAzasya tena votpAdasya bAdhanAt na utpAdo vinAzo vA syAdityarthaH / (10) kramavartinaH / For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ bhaa7 ] kSaNikapakSe na santAnAdisiddhiH iti / prathamakSaNe pratyakSaM dvitIyAdau anupalambho bahirapekSayA vinA, yugapat pratyakSAnupalambhApekSayA tadanupapatteH ityarthaH / syAnmatam-bhavatu kSaNasthiteH pratyakSAnupalambhayoH bahirapekSayA ekasvabhAvaviSayatopapattiH, tathA ca kiM syAt ? ityatrAha - tathA ca ityAdi / tathA ca tena ca prakAreNa hetuphalavinAzotpAdayoH aikyaM kathaJcittAdAtmyaM syAd bhavet sahopalambhaniyamAt / kutaH ? ityatrAha - 5 pUrvasya kAraNasya vaikalyam abhAvaH aparasya [362ka] phalasya kaivalyam yataH anena bhinnamabhAvaM niSedhati / nanu tornivRttirUpaH pradhvaMsaH phailasya ca utpAdaH prAgasataH kAraNAdAtmalAbhaH sattAsvabhAvaH, tadanayoH anyo'nyaviruddhasvabhAvayoH kathamaikyamiti cet ? atrAha - na ca ityAdi / anayovinAzotpAdayoH / kiMbhUtayoH ? ityAha- anyo'nya ityAdi / [ anyo'nyaviruddhasvabhAvayoH na ca ] 10 naiva kathaJcittAdAtmyaM viruddham tathApratIteriti manyate / dRSTAntamAhzcaye (mAha - nizcaye) tyAdi / tarhi hetuphalayoH vinAzotpAdayoH aikyaM yadi paro'bhyupagacchet ko doSaH syAt ? ityatrAha - janma ityAdi / phalasya yaJjanma hetoryazca vinAzaH tayoraikyamupayan abhyupagacchan saugataH / kena ? sAhasthityAha sthityA [kena ? ityAha- sahasthityA ] kiM kuryAt ? ityAha- bhAvaM kathaM pratikSipet ? kiMbhUtam ? pratyakSam adhyakSaparicchedyam | punarapi kimbhUtam ? ityAha- 15 sukha ityAdi / nanu sukhaduHkhAdInAm ekasantatipatitAnAm saccetanA'bhedAt yadi tadvyApina (tva) - mucyate tarhi santAnAntaragatAnAmapi tadavizeSAt taducyatAm / athAtra kAlAdibhedAnnaivamucyate; anyatrApi nocyatAM tadavizeSAditi cet; atrAha - kAlAdi ityAdi / atra Adizabdena dezAdiparigrahaH / cintitametat - 'svato'nyato vA svaparacetasAm' ityAdinA / na ( sa ) hi 20 sAGkhyakalpitaM bhAvaM tadvyApinaM kathaM pratikSipediti cet ? atrAha - svalakSaNam ityAdi / sva AtmA lakSaNaM yasya sa tathoktaH tamiti / kutaH ? ityatrAha - paraspara ityAdi / parasparaM vyAvRttiH lakSaNaM yasya taM yataH / 'pratyakSam ' ityetadatrApi yojyam / vaizeSikAdi [ 362kha] sambandhinaM taM kathaM pratikSipet ? ityatrAha - pratikSaNaM trilakSaNaM pratyakSamiti / nanu ca svasaMvidAM kramopalabdhiniyamaH kAryakAraNabhAvAd ekasantAnatvAcca na punarabhedAt 25 tato'nyathAsiddho hetuH iti kimarthamucyate - 'kramopalabdhiniyamAt syAdabhedaH svasaMvidAm' iti cet ? atrAha - kAryakAraNatA ityAdi / [ kAryakAraNatA nAsti kSaNikAnAM kva santatiH / niranvayAt kutasteSAM sArUpyamitarArthavat // 7 // 457 sadrUpasaMsthanAdivivarta-vicitragrAhyagrAhakAkAraikasAdhAraNajJAnAnubhavAviruddhaM pUrvo- 30 tarasvabhAvabhedAt hetuphalabhUtaM bhAvanairAtmyavAdI pratikSipatIti kSaNikabhAvaM samakSamati(1) kAryasya / (2) sasvena cetanatvena ca abhedAt / (3) santAnAntaragatAnAm / 58 For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ 458 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH laGghayati / sati kSaNike kAraNe yadi kArya syAt tadidaM jagat kSaNikamakramaM niHsantAni ca syAt / tasminnasati bhavataH kutaH punaH tadanantarotpatti niyamaH yatastadaniSTakAlotpattinaM bhavet / sadeva tatsamartha kAraNaM svasattAkAlameva kArya prasahya janayet / svarasataH kAryotpattikAlaniyame svatantrasya kuta eva kAryatvam / nairantaryamAtrAt prabhavaniyame sarvatra 5 sarveSAmavizeSe kuta eva niymH| dravyasya prabhavaniyame na kiJcidatiprasajyate svahetUpAdAnasya parapratyayatAyAm / na ca niranvayAnAM bhAvAnAM sAdRzyAta prabhavaH santatirvA vyavasthApyeta tadviparyaye'pi tthoplbdhH| bhedaikAnte sAdRzyaM ca yathA yathA vicAryate tathA tathA vizIryate nIlanirbhAsajJAnavat / ] kSaNikAnAM bhAvAnAM hetuphalabhAvo nAsti, tadabhAvAt ka bahirantarvA santatiH 10 santAnaH, tasya tadAtmakatvAt / tadabhAvo'pi kutaH ? ityatrAha-niranvayAt / kSaNikAnAM svaphalakAle sarvathA vilayAt / satyapi kAryakAraNA (NabhAvA)bhAve pUrvAparayoH sArUpyam ekasantativyapadezanibandhanaM gatyantarAbhAvAt [syAt ] tacca nAsti iti darzayati-kutaH kAraNAt pramANAdvA teSAM kSaNikAnAM sArUpyaM samAnarUpatA / nidarzanamAha-itarArthAnAmiva iti / syAnmatam-sakalazUnyatAyAH niraMzapratibhAsAdvaitasya copagamAt na saugatAnAmayaM doSa isi 15 cet ; atrAha-sadrUpa ityAdi / / 'bhAvaM pratikSipati' ityayuktam , tatpratikSepe pramANapratikSepA yoga iti manyate / kiMbhUtam ? ityAha-samakSam / / anena tatpratikSepe pratyakSabAdhAM darzayati / punarapi kiMbhUtam ? ityAha-sadrUpa ityAdi / saditi bhAvapradhAno'yaM nirdezaH / tena sattvaM svarUpaM svabhAvo yasya saMsthAnAdeH, Adizabdena sakalakramabhAvibAhyadharmaparigrahaH, sa tathoktaH, sadra pa. padena saMsthAnAde[:] kalpitatvaM niSedhati, sa vivarto yasya ghaTAdeH sa tathoktaH / vicitrau [363ka] 20 nAnAprakArau yau grAhyagrAhakAkArau tayoH ekaM ca tat sAdhAraNajJAnaM ca tadapi tathoktam , punaranayordvandvaH tayoranubhavaH tenAviruddham / anenApi pratibhAsAdvaitamapi pratyakSabAdhitaM drshyti| tata eva kramAnekAnto'pyaviruddha iti darzayannAha-hetuphala ityAdi / kuta etat ? pUrvam uttaraM ceti cetrAha (ceti, hetuH pUrvaM phalaJcottaramiti) svabhAvabhedAt svarUpatvAbhAvAnnAvasya (vAt 'bhAvasya') iti sambandhaH / kaH pratikSipati ityAdi (ityAha-) bhAvetyAdi / saugataH ityarthaH / 25 atha matam-'kSaNikabhAvaM samakSamatilavayati' ityuktam , (ityayuktam) tasya sakalahetu phalabhAvavyavahAranibandhanatvAt nAnyaM viparyayAt iti cet ; atrAha-satItyAdi / sati vidyamAne kSaNike kSaNamAtrAvalambini kAraNe yadi kArya syAd utpadyata tata pareNopagatamidaM vicAryamANaM jagat syAt / kathambhUtaM tat ? ityAha-kSaNikamiti / kimbhUtaM syAt ? ityAha-akramameva (meka)kSaNapratiSThaM syAt ityarthaH / tathA ca paralo [kA]disAdhanaM parasya svavacanabAdhitaM . () santAnasya hetuphalabhAvarUpatvAt / (2) kAryakAraNabhAvAbhAvo'pi / (3) yena pramANena tatpratikSepaH kriyate tasya bhAvarUpatvAditi bhAvaH / (4) rUpam / (5) kSaNikasya / (6) sati kAraNe yadi kArya tadA sarveSAmuttarottarakAryabhUtakSaNAnAM pUrvapUrvakAraNakAle saMkramAt ekakSaNamAnnaM jagat / For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ 77 ] kSaNikapakSe na santAnAdisiddhiH bhavediti manyate / punarapi kimbhUtaM syAt ? ityAha - niHsantAni santAninaH upAdAnopAdeyabhUtakSaNAH tebhyo niSkrAntaM niraste (staM) vA yena tanniHsantAni savyetaragoviSANavat / akramANAM hetuphalabhAvavirodhAt iti bhAvaH / yadi vA yata evAkramata (maM tata ) eva niHsantAni zamAtra (kSaNasantAna) rahitaM bhavet / pUrvottarahetuphalayorabhAve kAryakAraNatvAdava (tvAdyabhAvaH) syAdityarthaH / tathApi sattve na sAmAnyAdiniSedhaH / etaduktaM bhavati - svotpattisamaye kSaNikaM kAraNaM 5 sat, tadaiva kAryabhAve [363kha] hetuphalayoH samasamayatA iti / athavA sAmpratikaM kAryaM pUrvamuttaraM vA kAraNaM svakAle janayati, tadapi svakAraNasvakAle ( kAraNakAle ) tadapi svakAraNaM svakAle ( kAraNakAle ) iti utpattikAlAnavasthite: akramam / upalakSaNametat, tena asahabhAvi ca syAditi / atha mA bhUdayaM doSa iti kAlabhUto (kAlabhedo) hetuphalayoriSyate tatrAha - tasminnasati 10 ityAdi / tasmin kSaNike kAraNe asati atIte vinAze, na bhAvinyanutpannasattvena, kAryakAle avidyamAne bhavato jAyamAnasya kAryasya kuto nimittAt na kutazcit / punariti vitarke ta[dananta ] rotpatti niyama [:] tasya kAryasya kAraNAnantarotpattiniyamaH / tasya vA kAraNasya yo'nantaraH kAlaH tatrotpatti niyama iti / yataH tanniyamAnna bhavet / kim ? ityAdi ( ityAha ) / tasya kAryasya aniSTakAlotpattiH pUrvabhAvi [tve ] nAbhimataM pazcAt syAt pazcAdbhAvitvena 15 " 1 pUrvaM syAt iti nAnumeyAdivyavahAro niyataH syAditi manyate / kAraNa sati bhAvato - hetukatvam ( kAraNe'sati bhavato'hetutvam ) ahetozca na dezAdiniyamaH iti / yaduktaM svayameva pareNa *" nityaM sattvamasattvaM vA" [pra0 vA0 1 / 182] ityAdi / 459 syAdetat kAlAntare svayameva bhavataH kAryasyAyaM doSo na kAraNAt " bhinnadezamiva bhinnakAlamapi kAraNaM kAraNameva yathAdarzanaM tadvyavasthAnAt / dRzyate ca prabodhakAle asadapi 20 jApradvijJAnaM tatkAraNamiti ; tatrAha - sadeva ityAdi / sadeva nAntaM (tat) samarthaM kAryajananayogyaM [364ka] kAraNaM kartR kAryaMjanayet / kiM kAlam ? ityAha-svasattAkAlameva AtmasattAkAlameva prasA haThAditi / atrAyamabhiprAyo yathA 'nityaM yadaiva svayaM samarthaM tadaiva prasahya kAryaM janaye[ta' i] tyucyate tathA kSaNikamapi / yadi punaH pUrvaM samarthamapi kSaNika kAryakAlameva kAryaM janayet tatsvabhAvatvAt ; tathA nityamapi / taduktam - * " yadyadA kAryamutpitsu " [siddhivi0 3 / 11] 25 ityAdi / tanna yuktam- ' kSaNikatvena kAryajanakatvaM vyAptam' iti, anyatrApyavizeSAt / atha svakAle samarthe'pi kAraNe kAryaM svabhAvataH pazcAjjAyate ; tatrAha - svarasataH ityAdi / svarasataH svabhAvataH kAryasya utpattikAlaniyame kasyacidanantaram, aparasya kAlAntare utpattiniyamaH utpattikAlaniyamaH tasminnaGgIkriyamANe svatantrasya svapradhAnasya kuta eva kAryatvaM nityapakSavat (1) arthakriyAkAritvAbhAve'pi / (2) nitya / (3) pUrvamuttaraM vA kAraNaM sAmpratikaM kAryaM svakAle pUrvakAle uttarakAle vA janayati / pUrvaM kAraNaM bhavatyeva / uttaraM tu bhAvikAraNApekSayA uktam / (4) pUrvatra uttaratra vA / (5) abhimatam / (6) akAraNasya / (7) 'hetoranyAnapekSaNAt / apekSAto hi bhAvAnAM kAdAfacetvasambhavaH / ' iti zeSaH / (8) prajJAkaraH prAhaH / (9) kAraNamantareNa / (10) utpannasya / For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ 460 siddhivinizcayaTIkAyAm [ 7 zAstra siddhiH 2 iti manyate / paratantraM hi kAryam, parasmin samarthe avazyaM jAyate iti / parasye tu darzanam - "pUrvamanantaraM kAraNam aparaM kAryamiti ; tatrAha - nairantaryetyAdi / kAryakAraNayoH nairantarya vyavadhAnAbhAvaH tanmAtrAt prabhavaniyame hetuphalaniya me kutaM eva niyamo na kutazcit ? kuta: ? ityAha-sarvatretyAdi / sarvatra kArye anyatra ca sarveSAM kAraNAnAm itareSAM ca avizeSe nirantara5 tvasaMbhavAt kuta eva niyama iti / sarva kAryakAraNA (Na) bhAve'yaM doSaH iti saiM na bhavet iti cet ; atrAhadravyasya ityAdi / dravyasya jIvAdeH prabhavaniyame aGgIkriyamANe na [ 364 ] kazcida (kiJcida)nantaramatiprasajyate / kimbhUtasya ? ityAha - svahetvityAdi / kadA ? ityAhaparetyAdi / paro'nyaH pratyayaH sahakArikAraNaM yasya tasya bhAvaH tattA tasyAm / carcitametat*"anAdinidhanaM dravyamutpitsu sthAsnu nazvaram | svato'nyato vivartteta kramAddhetuphalAtmanA ||" [ siddhivi0 3|19] ityAdinA / syAdetat nAnantaryamAtrAt tainniyamaH api tu sAdRzyAt pUrvaM sadRzamupAdAnam itarad upAdeyamiti cet ; atrAha-- nacetyAdi / [ na ca ] naiva niranvayAnAm anvayarahitAnAm / keSAm ? bhAvAnAM sAdRzyAt samAnarUpatvAt prabhavaH kAryakAraNabhAvaH santatiH santAnaH, 15 veti samuccaye, vyavasthApyeta / kutaH ? ityatrAha - tadityAdi / tadviparyaye'pi sAdRzya viparyaye'pi na kevalamaviparyaye tathA prabhavasantatiprakAreNa upalabdheH 'bhAvAnAm' iti sambandhaH / tathAhikASThabhasmanoH anumAna-sugatajJAnayoH sAdRzyAbhAve'pi tathopalabdhiriti / yadi vA, tadviparya - ye'pi prabhavAdiviparyaye'pi tathA sAdRzyaprakAreNa yamalakAdivad bhAvAnAm upalabdheH iti / sAdRzyamabhyupagamya idamuktam, yAvatA bhedaikAnte tadeva nAsti iti darzayannAha - sAdRzyaM ca 20 ityAdi / sAdRzyaM ca zabdo dUSaNasamuccaye yathA yathA yena yena bhedAbhedAdiprakAreNa vicAryate tathA tathA vizIryeta (te) / ka ? bhedaikAnte / prajJA kara guptasya ca nityatvavat - zye'pi kathaM pramANavRttiH iti cintyatAm ? yathaiva hi madhyakSaNagrAhiNA pratyakSeNa pUrvApara[365ka] kSaNayoragrahaNe na tadvataikatvasya grahaNaM tathA sAdRzyasyApi / atra nidarzanamAha - nIletyAdi / nIlo nirbhAsa AkAro yasya tacca tajjJAnaM ceti tasyeva tadvaditi / evaM nairAtmye niraste sati yatsiddhaM taddarzayannAha - prAptetyAdi / 25 [ prAptavyaktitirobhAvo jIvaH siddhaH pratikSaNam / savApAdiprabodhAtmA'nAdiH saMsAramujjhati // 8 // dravyAzrayasya guNAntarAdhAnasya pratiSeddhumazakyatvAt / pratikSaNaM vyaktitirobhAvau (1) bauddhasya / ( 2 ) avyavahitam / (3) uttaramanantaram / ( 4 ) kAryakAraNabhAvaH / (5) kAryakAraniyamaH / (6) zrutamayI bhAvanA parArthAnumAnarUpA cintAmayI ca bhAvanA svArthAnumAnarUpA, tAbhyAm anumAnarUpAbhyAM yogijJAnaM nirvikalpakaM jAyate ityarthaH / (7) sAdRzyameva / (8) pUrvAparagataikasya / (9) pUrvApara sAdRzyasyApi na grahaNamiti / For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ 461 78 ] kSaNikapakSe na santAnAdisiddhiH samanubhavataH kramavRtte stathaivA'pratiSedhAt / svApaprabodhAnyathAnupapatteH anAdirayam / santAnasyApi pariNAminamantareNa niyamAsaMbhavAt / paratvavyAvRtteH saMsAre nirvANe vaikaH siddhaH // ] jIva AtmA siddho nizcitaH / kiMbhUtaH ? ityAha-prAptau vyaktitirobhAvau yena sa tathoktaH / kva ? pratikSaNaM kSaNaM kSaNaM prati / tathAhi - saccetanAdirUpeNa prAptavyakti - bhAvaH kSaNakSayAdirUpeNa prAptatirobhAvaH / na caikatra dRzyetarasvabhAvavirodha iti nirUpitam / 5 9 nanu dRzyAd yadi adRzyaM rUpam abhinnam, dRzyameva syAditi cet; syAdeva tadevaM (syAdetadevaM) yadi vastusattApekSANi grahaNAni syuH yAvatA puruSazaktyapekSANi / puruSo [ya] - di samarthaH kiJcit atyantamapi bhinnena saha gRhNAti yathA candramasA svAGgulim / viparItaH punarapi bhinnenApi saha na gRhNAti yathA candraparvatayoH saMlagnatAdarzI tadvivekena tAviti / atha dRzyasya adRzyena sahaikatve kharaviSANenApi syAt ; tarhi dRzyasya nIlAkArasya jJAnasya dRzyenApi 10 pItAkAraNa ekatve sarvasya syAdavizeSAt / ekatvAbhAve sarvAbhAva ityuktam / atha yathA kasya - cinnIlajJAnasya kenacit pItAkAreNa ekatvaM pratIyate, naivaM sarvasya sarveNa; tarhi yathA candraparvatayoH tadvavokana naivaM tadviveko naivaM ) kharaviSANena iti samAnam / anupalabdhi na ( bdhena ) kathamiti cet ? puruSAntareNopalambha ( labhya) mAnena [ 365kha ] syAt, anyathA anumAnenApi pratIyamAnena kSaNikatvena ekatvaM zabdAderna syAt, svayaM vA punarupalabhyamAnena / kutaH pazcAd upalabhyamAnaM 15 pUrvopalabdhasya rUpamiti cet ? ' tathApratIte:' iti brUmaH, akrameNeva krameNApi citraikavastugrahaNaprasAdhanAt / tataH 'prAptavyaktitirobhAvaH' iti yuktam / nanu yadyAtmA bodhasvabhAvaH, sarvadA tadra patvAt svApAdyavasthAbhAvazcet; atrAha - sa jIvaH svApAdiprabodhAvAtmAnau yasya iti / evaM manyate - yathA prabodharUpe'pi pratibandhakAraNavazAt prAptavyakti tirobhAvau yugapat tathA krameNApi svApAdiprabodhAtmeti / yastu manyate - s dAvanupalambhAt tadabhAva iti ; tasya tata eva sarvatra kSaNakSayAbhAvaH / taMdupalambhe svApAdau jIvopalambhaH kinna syAt ? atra tadabhAvaH ; anyatra anumAnAdyabhAvaH / - svApA- 20 " nanu yathA kSaNikatvavyavasthApakaM sattvAdi liGgam naivaM tatraM AtmavyavasthApakaM kiJcit iti [cet ?] 'prabodha: ' [ iti ] ziSmaH / nahi ciravyatIte upAdAne jAyamAne kArye ubhayaprasiddhamudAharaNamasti / sarvaM sarvasya ' tathAvidham upAdAnam, ciravinaSTaM cedupAdAnam / sAdRzyaM 25 va (ca) kRtottaram / tato yuktam - svApetyAdi / [ yadi ] punaretanmataM " parasya garbhAdimaraNaparyanta eva jIvaH siddho nAnAdyanantaH pramANAbhAvAt / na ca tena paralokavAdinaH siddhenApi kiJciditi / tatrAha - anAdiH iti / anantazca upalakSaNatvAdasya / tathAhi - yad dravyaM tadanAdyanantAtmakaM yathA pudgaladravyaM [366ka] pRthivyAdidravyaM [ca] jIvaH / jIvo dravyam guNa (1) jJAnAni / (2) vastu / ( 3 ) vastunA / ( 4 ) asamarthaH / ( 5 ) bodharUpatvAt / (6) kSaNakSayo palambhe / (7) jIvAbhAvaH / (8) svApAdau / (9) brUmaH / (10) ciravinaSTam / ( 11 ) cArvAkasya / (12) kiJcit prayojanam / For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ siddhivinizvayaTIkAyAm [ 7 zAstrasiddhiH paryAyAtmakatvAt tadvat' / tatra guNAH jJAnAdayaH paryAyAH sukhAdayazcoktAH / na ca jIvaH pRthivyAdiparyAyaH, tanniSedhAt / zeSamatra cintitam / nanvasau jIvaH saMsArasvabhAvo'nyathA vA bhavet ? prathamapakSe - nirvANaprahANam / dvitIye saMsArApasAraH / kadAcit saMsArarUpaH anyadA anyathA iti cet; anityatvamiti tadabhAvaH 5 iti cet; atrAha - saMsAram ujjhati iti / saMsAraM garbhAdisaMcaraNam tatkAraNaM bhAva [karma ] * dravyakarma ca ujjhati tyajati sAmagrIvizeSavazAt / kathaJcidanityatvaM ca nA'niSTam anekAntavAdinAm iti / 20 kara kuta etat ? iti cet ; atrAha - dravyetyAdi / saMsaraNalakSaNAtaM guNAt svarUpAd mokSarUpo guNaH tadantara (raM) tasyAdhAnaM samyagdarzanAdinA svAdhAravyavasthApanam, tasya prati10 dhumazakyatvAt / kiMbhUtasya ? ityAha- dravyAzrayasya dravyam Azrayo yasya iti / anena saugatanaiyAyikAdikalpitasya nirAzrayasya zakyaniSeSadhatAM darzayati / nahi nityaikasvabhAvaH tasya AtmA Azraya yuktaH / Azritasya tato'vyatireke mokSasaMsArayoranyatara eva aikAntikaH / vyatireke na tasya tau; asambandhAt, samavAyaniSedhAt / tadaniSe [dhe' ] vyatiprasaGgAt tasyApi tato vyatirekAt / pratiSedhumazakyatvaM ca kutaH ? ityAha-pratikSaNam ityAdi / kSaNaM kSaNaM prati vyakti-virodhAbhAvau ( tirobhAvau ) samanubhavato jIvasya kramavRtteH tathaivA'pratiSedhAt / " 8 15 25 nanu yasyAM pratibodhAvasthAyAM vyaktiH na tasyA (syAM) tirobhAvaH, yasyAM svApAdyavasthAyAM tirobhAvo na tasyAM [366kha] vyaktiH, ato [s]darzanAt tatra taM bhAva (tadabhAvaH) iti cet ; atrAha-svApa ityAdi / nirUpitametat / tadanupapatteH kiM jAtam ? ityAha- anAdirayaM svasaMvedanapratyakSamAhyo jIvaH / evaM manyate - a - yathA svApAdidazAparigataH punaH prabuddho bhavati, prabuddho vA 'dazAparigataH, tathA jIvo'nAdiH / [ na jIvo'nAdiH ] api tu jJAnakSaNasantAnaH, tatraiva bandhamokSavyavastheti cet; atrAha - santAnasyApi ityAdi / santAnasyApi na kevalaM bandhamokSayo[H] pariNAminaM bhAvamantareNa niyamAsaMbhavAt / sarvaH santAnaH sarvasya yasyA (syAt) tanniyAmakasya prabhavAdervyabhicArAt, saMsAre nirvANe vA eka [ : ] siddhaH / tanu (nanu) yo'sau saMsAranirvANayorekaH " tatastayoravyatireke abhedaH syAt / yo hi abhinnAdabhinnaH so'pyabhinna eva [ yathA ] svarUpam, abhinnau ca abhinnAt saMsAramokSau iti cet ; atrAha - paratvavyAvRte (tteH iti ) / paratvaM nAnAtvaM saMsAranirvANayoH aikAntikaM yat tasya vyAvRtteH tatra ekaH siddhaH / " tayoH naikAntena abhedo bhedo vA; anyathA saMsAranirvANa - yorekAdhikaraNatvAbhAvAt anupAdAnaM nirvANaM syAditi bhAvaH / (1) pRthivyAdivat / (2) jIvAbhAvaH / (3) rAgAdi / ( 4 ) pudgalAtmakam / (5) jIvasya / ( 6 ) nityadravyAdabhede / (7) sambandhAbhAvAt / (8) samavAyasyApi / ( 9 ) svApaprabodhAnyathAnupapatteH / (10) svApAdidazAparigato bhavati / ( 11 ) saMsAranirvANayoH / ( 12 ) jIvAt / (13) saMsAranirvANayoH / For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ 7 / 9-10 ] kSaNikapakSe na santAnAdisiddhiH 463 nanu hetuphalabhUtAH kSaNA eva pratyakSA nAtmA kazcit / teSu ekapratItistu seto (satto)palambhena sadRzAparotpattyA vA vipralambhena AropitaviSayA yamalakavat mAyAmA (go)lakavaccai / tato cetatkSaNe (cittakSaNAH) eva paramArthasantaH naikatvamiti cet ; atrAha-[a] kramam ityAdi / [ akramaM kamajanmAyaH sadasadbhirbhAtyavidyayA / bahirantarmukhAkAraiH sadbhistattvamiva svayam // 9 // bhedo'pi na paramArthaH tadvadityapareH viduH| bhedaikAnte'pi na vai kArakajJApakasthitiH // 10 // nApi bahirantarvA pratikSaNaM paramArthato bhedopalabdhiryathA vyAvarNyate, pratyakSasya vipratipattiviSayatvAt nirviSayatvAccAnumAnasya / na vai kiJcijjJAnaM sanmAtratattvaM vyabhicarati bhedeSveva vyabhicArAt / svaparasantAnavikalpasya mithyAvabhAsAd bhedaikAnte'pi 10 kutaH siddhiH ? vyApArAdibuddhezca samIhAmAtravyabhicAre pAramparyeNApi kriyA'vyabhicAraH kinna syAt yato bahirarthasiddhina bhavet ? svaparakramavikalpAnAM sarvathA'vidyAtmakatvAt sarvavikalpAtItaM tattvamiti; tadanupapattiH pramANAbhAvAt bhedaikAntavat / ] sat sattA bhAvapradhA[natvA]nnirdezasya / nAti (bhAti) pratibhAsate / kiMbhUtam ? [367ka] ityAha-akrama (maM) hetuphalAdikramarahitam / kaiH saha bhAti ? ityAha- 15 asadbhiravidyamAnaiH / kena kAraNena tathAvidhaiH taiH tadAbhAti ? ityAha-avidyayA iti / avidyayA mithyAjJAnena , na punarvidyAyA abhAvena tasya hetutvAyogAt / nyApyanyena ; vidyAyAH sattAlakSaNAyAH anyasyAbhAvAt / avastubhUtA[yA]stvavidyAyAH tataH tattvAnya tvabhyAmavAcyatvAditi / atra saugataprasiddhaM nidarzanamAha-bahirityAdi / 'yathA' arthe iva shbdH| tattvaM jJAnalakSaNaM yathA bahirantarmukhAkAraiH sadbhiH AbhAtyavidyayA tathA sat / tato'- 20 bhedavat bhedo'pi na paramArtha ityevamapare saugatAdanye sattaikAntavAdino viduH iti / idaM vyAkhyAnaM sundaraM yadvakSyati vRttau -'navai kizcijjJAnaM sanmAtratattvaM vyabhicarati bhedeSveva vyabhicArAta' iti / athavA yaduktam-'saMsAre nirvANA (nirvANe) vaika (kaH) siddhaH' iti; tatsatyam ; kintu sa sakalapuruSapariNAmAdikalpita [:] syAt / yaduktam-*"puruSa evedam" [Rk0 10 / 90 / 2] ityAdi / *"vizvaH sanmAnadeho vividhakRtiriha dravyamekaM 25 (kaH) padArthaH / " ityAdi ca / yadi vA brahmaiva paramArthasat apara (ros)vidyAvazAdAbhAtIti vAdikalpitaH syAt / etadapyuktam (2) "tAM punaranityatAM pazyannapi mandabuddhirnAdhya vasyati sattopalambhena. sarvadA tadbhAvazaGkAvipralabdhaH sadRzAparotpattivipralabdho vA..."-pra. vArtikAla. 20208 / (3) "kvacittadaparijJAnaM sadRzAparasambhavAt / bhrAnterapazyato bhedaM mAyAgolakabhedavat ||"-pr0 vA0 21104 / hetubi0 TI0 pR0 120 / (1) jJAnAbhAvasya / (5) ivazabdaH 'yathA' ityasyArthe / (6) asminneva zloke / (7) puurvshloke| itaphalabhanaya tANa For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ 464 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH *"yathA vizuddhamAkAzaM timiropapluto janaH / saMbhinnamiva mAtrAbhirbhinnAbhirabhimanyate // tathedamamalaM brahma nirvikalpamavidyayA / kaluSatvamivApannaM bhedarUpaM prapadyate // " [367kha] [bRhadA0 bhA0 vA0 3 / 5 / 43,44 / ] iti darzayannAha-akramamityAdi / tattvamAbhAti ityapare puruSavAdino viduH| kiMbhUtam ? akramam svayam utpattivinAzAdivarjitam / kairAbhAti ? ityAha-kramajanmAyaiH' iti / kiMbhUtaiH ? ityAha- asadbhiriti / sadbhiH ityanenAtra sambandhaH / nanu yadakramaM tatkathaM kramavadAbhAti iti cet ? atrAha-bahirityAdi / asyA'yamarthaH10 yathA'kramaM vijJAnatattvaM bhedavAdinaH bahirantarmukhAkAraiH sadbhirAbhAti tathA prakRtamapi iti / anena *"puruSa" [Rk0] ityAdi darzitam / tathA akramaM tattvamAbhAti / kaiH ? krmjnmaadyH| kiMbhUtaiH ? ityAha-asadbhiriti / saMbhavato vizeSaNavizeSyabhAvaH iti 'avidyayA' iti vizeSaNam a[ne] naiva sambadhyate na pUrveNa / bahirityAdi nidarzanam / avi dyayA bahirantaH tattvamAbhAti iti / 15 nanu yadi sattAmAtraM tattvaM kathaM kArakAdibhedapratItiH iti cet ? atrAha-bhedaikAnte' pItyAdi / na kevalam abhedaikAnte sattaikAnte kintu bhedaikAnte'pi kAryakAraNabhAvaniSedhAt kAra [kANAM] kAdInAM jJApakAnAM pratyakSAdInAM sthitiH navai naiva paramArthataH kintu kalpanAtaH / kalpanA ca anyatrApi / / nanu bhedaikAntasya pramANaviSayatvAt tatra taMtsthitiH paramArthata iti cet ; atrAha-prati20 kSaNam ityAdi / kSaNaM kSaNaM prati nApi bhedopalabdhiH / ka ? ityAha-bahirantarvA / kathaM nAsti ? ityAha-yathA yena kSaNikaikaparamANvAkAraprakAreNa vyAvarNyate saugataiH bhedopalabdhiH tena prakAreNa / kuta etat ? [368ka] ityatrAha-pratyakSasya ityAdi / pratyakSasya parakalpitakalpanApoDhAbhrAntajJAnasya vipratipattiviSayatvAd vivAdagocaratvAt / nahi tad vAdiprativAdinoH avigAnena prasiddham , yena tataH kiJcit siddhaM cet avivAdaM syAditi na saugatena 25 ta~dekAnte sAdhanaM vAcyam / na cAnyakalpanayA siddhaM nAma kasyacit sAdhanaM vA anyathA buddhicaitanyayorbhedasiddhirevaM kinna syAt ? syAnmatam-mA bhUt ekaikaparamANuniSThasya pratyakSasiddhiH tato vA vastunaH; vyavahArAttu parasya syAt , tato bhedopalabdhirapi syAditi cet ; atrAha-pratyakSasya viruddhA vicitrA vA 1. pratipattiH anekAntapratipattiH tadviSayatvAt / nApi bhedopalabdhiH yathA vyAvarNyata iti / mA bhUt pratyakSAttadupalabdhiH anumAnAt syAditi cet ; atrAha-nirviSayatvAcca anumAna (7) kArakakriyAdInAM bhedprtiitiH| (2) kArakajJApakasthitiH / (3) "pratyakSaM kalpanApoDhamabhrAntamiti"-nyAyabi0 // 4 / (4) kSaNikaikAnte / (5) sAMkhyamatIya / For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ 710 ] kSaNikapakSe na santAnAdisiddhiH 465 syeti / sAmAnyaviSaya[manu]mAnam *"anyat sAmAnyaM so'numAnasya viSayaH" [nyAyavi0 1 / 16,17] iti vacanAt / sAmAnyaM ca parasyaM na kizcit , tato marIcikAjalajJAnavat nAto vastusiddhiriti bhauvibhaktipariNAmena sambandhaH / etaduktaM bhavati-yadi pratyakSaM pUrva pazcAcca bhedaikAntaviSayaM syAt yuktametat-tata utpatteH tadavyabhicArAcca tatrAnumAnaM pramANamiti, na caivamiti / yatpunaretat parasya matam-yadyapi bahirantazca bhedavadabhedasyApi pratibhAsaH tathApi bheda eva pAramArthiko'vyabhicArAt na (nA) bhedo viparyayAditi; tatrAha-na vai kiJcidi [tyAdi] [368kha] navai naiva kiJcit pratyakSam anyadvA jJAnam tanmAtratattvaM vyabhicarati / kva tarhi tasya vyabhicAraH 1 ityAha-bhedeSveva vyabhicArAta jJAnasyeti / tathAhi-dvicandrAdijJAnaM dvitvaM vyabhicarati / tato bhedavadabhedasyApi na vA kasyacit siddhiriti / nanu sattAmAtraM cet tattvam ; tarhi pratipAdyapratipAdakabhedavirahAt kutaH kaH tattvaM pratipAdyata iti cet ? atrAha-svetyAdi / svo vAdI paraH prativAdI tayoH santAnautayorvikalpasyAvya (dhya) vasAyasya bhedasya vA mithyAvabhAsAd bhedaikAnte'pi kutaH siddhiH bhedaikAntasyeti / tathAhisvasantAnapratyakSasya vipratipattiviSayatvAt , anumAnasya nirviSayatvAt , parasantAnaviSayasya svapne tadabhAve'pi vyApArAdiliGgabhAvAditi bhAvaH / atha jAgrahazAyAM paracetaso vyAhArAdiH 15 sAkSAt , svapne paramparayA, tato na vyabhicAra iti ; atrAha-vyApAra ityAdi / vyApArAdibuddhezca samIhA ceSTA saiva tanmAtram tatrAvyabhicAre aGgIkriyamANe / kena prakAreNa ? ityAhapAramparyeNApi / api zabdAt 'sAkSAt tadavyabhicAre' iti grAhyam , kriyA'vyabhicAraH kriyA vyApAravyAhArAtmikA iha gRhyate, kriyAgrahaNam upalakSaNaM tena ghaTAderapi grahaNam , tadavyabhicAraH kinna syAt ? syAdeva 'tabuddheH' iti sambandhaH, yato'vyabhicArasyA (sya) bhavanAd, bahira- 20 rthasiddhirna bhavet / evaM manyate-yathA svapne artharUpakriyAvirahe'pi tadavabhAsadarzanAt anyadApi tadvirahe'pi tadavabhAsa iti [369ka] nArthasiddhiH tathA svapne parama (para)samIhA[5]bhAve'pi vyApAravyAhAranirbhAsabuddharbhAvAd anyatrApi tadabhAve'pi tadbhAva" iti na santAnAntaramiddhiH iti / etena svapnAntikazarIramavitathaM kalpayan vinivArito draSTavyaH bahirA'nirAkaraNAt / 25 atra prajJA ka ra matamAzaGkate dUSayituM svaparetyA [di] / sarvavikalpAtItaM tattvam iti| kutaH ? ityatrAha-sarvathA[5]vidyAtmakatvAt / kasya ? ityAha-svetyAdi / sva sva [zca] parazca kSa (ka)mazca hetupha[la]bhAvaH teSAM vikalpo vyavasAyaH / anena teSAM pratyakSaviSayatAM darzayatAM (tA sattAM) darzayati tasya / atra dUSaNamAha-pramANA'bhAvAd ityAdi / tasya sarva (1) bauddhasya / (2) anumAmAt / (3) 'bhA' iti tRtiiyaavibhktiH| (4) bauddhasya / (5) anumAnasya / (6) parasantAnAbhAve'pi / (7) jAgrahazAyAmapi / (6) arthakriyAdhirahe'pi / (9) jAgrahazAyAmapi / (10) santAnAntarAbhAve'pi / (11) vyApAravyAhArAdisadbhAkaH / (12) prajJAkaraH / For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ 466 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH vikalpAtItara[ya] tattvasya anupapattiH tadanupapattiH / kutaH ? pramANAbhAvAt / tathAhi-na tatra pratyakSaM pramANam , anekAntAtmakasukhAdighaTAdivyatirekeNa tadanupalabdhiH (bdheH) / na ca dharmadharmivikalpAbhAve anumAnaM vikalpetarasvarUpAbhAve ca / atra nidarzanamAha-bhedavaditi / nIlAdisukhAdinAnAtvasyeva tadvad iti / etena prathamArthena kArikA vyAkhyAtA / 5 idamaparaM vyAkhyAnam-bhedaikAnte'pi ityAdeH / na kevalamabhedaikAnte api tu bhedaikAnte'pi kArakajJApakasthitiH na vai naiva paramArthataH kintu puruSapariNAmapakSa iti bhAvaH / anena 'akrama kramajanmAdyaH sadabhirAbhAti' iti vyAkhyAtam / kuta etaditi cet ? atrAha-pratikSaNamityAdi / sugamam / etadapi kutaH ? ityAha-pratyakSasya ityaadi| svasaMvedanAdhyakSasya grAhyagrAhakasaMvittibhedarUpasya [369kha] vipratipattiviSayatvAt , indriya1. pratyakSasyApi anekAvayavarUpAdyAtmakadhAti (kasya viprati)pattiviSayatvAt , nirviSayatvAcca mithyAvikalpavAsanopakalpitasvAMzamAtraviSayatvAdvA'numAnasya kutaH pratyakSAdanumAnAdvA bhedaikAntasya siddhiH pariNAmasyaiva syAditi manyate / anena bahirantarAbhAti tattvamiveti nigaditam / na vai na khlu| kim ? vijJAnaM sanmAtratattvaM saMvedanaM mAtra (danamAtra) tattvaM saMdanaM [sat ]sNvednmityrthH| sadi (sade)rgatya15 rthasyA (sya) vedanArthatvAt / vyabhicarati sarveSAm AtmanAm saMvedanApekSayA ekAtmakatvAd eka evAtmA paramArthasannityarthaH / ka tarhi vyabhicAraH ? ityAha-bhedeSveva sukhAdiSveva vyabhicArAt jJAnasyeti / ___ nanu svaparasantAnabhedAt kathaM puruSamAtramiti cet ? atrAha-svaparetyAdi / anena 'akrama kramajanmAcarasadbhiravidyayA bhAti' iti vyAkhyAtam / upasaMhAramAha-sva20 paretyAdi / sarvavikalpAtItaM sarvabhedarahitaM tattvaM puruSasvarUpam / iti zabdaH pUrvapakSasamAptyavaco [ptau / atrotta]ramAha-pramANAbhAvAt ityAdi / tasyAtmanaH sakalapariNAmAtmatopapattiH / kasya ce [kasyeva ? ityAha-bhedavad (bhedaikAntavata) iti / sarvasya sarvato vyAvRtti [B] bhedaH [tasya ekAntaH] tasyeva tadvad iti / kutaH ? ityAha-pramANAbhAvAt 'sarva (va) puruSasyaikasya pariNAmaH' ityatra pratyakSasya pramANasyAbhAvAt / nahi yathA ekasantAnapatiteSu 25 sukhAdiSu ahamahamikayA askhaladekatvapratyayaviSayatvaM tathA sarvasya tanottasura (sarvasantAnAntara) sukhAdiSu [370ka] ghaTAdiSu ca / yo'pi (yApi) tatrai yacceta vIti (saccetanAdinA ekatva)pratItiH so'pi (sApi) samAnapariNAmaviSayA, naikatvaviSayA, tattathAnanubhavanAt / na cAnyapratIteH anyaviSayasiddhiH, anya[thA] nIlapratIteH pItasiddhiH syAt / tataH pratyakSasya atrAbhAvaH, tada bhAvAdanumAnasyApi tatpUrvakatvAdasya / na caikAtmapariNAmitvamantareNa jagataH kiJcidanupapannaM 30 yataH tatparikalpanaM syAt / sarvasya svasAmagrItaH eva bhAvAt / svapara-dAtRgRhIta-badhyabadhakAdivyavahAro'pyatraM durghaTaH / tanna anumAnAt [tatsiddhiH / ] (1) sadanaM gamanamityarthaH / (2) sadgamane dhAtoH / (3) paTAdiSu sukhAdiSu ca / (4)anumAnasya / (5) ekaatmprinnaamsviikaare| For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ 710 ] brahmAdvaitanirAsaH 467 nanu ' pramANAbhAvAt' ityasiddham, "puruSa evedam" [Rk0 10 / 90 / 2] ityAdi Agamasya bhAvAditi cet; na; asya adhyakSabAdhitatvena anAgamatvAt piTaka tra yA divat, tedantarasadbhAvAcca / yadi vA, tasyAmalasya nirvikalpasya brahmaNA [No ] snupapattiH, tadanupapattiH / kasyeva ? ityAha-bhedaikAntavad iti / bhidyate anyasmAt sarvataH iti bhedA [da] niraMzajJAnaM tasyeva tadvad iti / kutaH ? pramANAbhAvAt / tadabhAvo'pi pratyakSasya vipratipattiviSaya- 5 tvAt cetanetarabhedaviSayatvAt nirviSayatvAcca anumAnasya / tatrApIdaM vaktavyam - kutaH siddhiH abhedaikAntasya iti ? Agamo'pi yadi tato'nanyaH; tadvadasiddhi: (ddheH) / naca tadeva pratipAdyaM pratipAdakaM ca, virodhAt / Agamapratipattireva vA asmin darzane tatpratIti:" iti kastatra AgamasyopayogaH ? " kiMca, AgamAd brahma vA tatsvarUpaM pratipadyeta, anyo vA ? prathamapakSe svavittirahitaM brahma yadi vetti, tataH katham / AtmAnaM ghaTavat pUrvamiti sarvaM nirUpitam // 1 // vidyA'vidyAvibhAgo'yaM [ 370kha] nikSipto'vi tikta ekoke ( Sviviktake) / netyAho ( netyapo) dhriyate tasmAnmAnatrANavivarjitaH ||2|| tasyAtmavedanaM nityaM taccet prAgapi vidyate / 4 AgamAdasya vaiphalyaM siddhasyAstu kriyA kutaH // 3 // Agamena kRtatve'sya kathaM nityatvamucyatAm / tadanityatvataH prAptamAtmano'pi tadeva tu // 4 // avikalpAtmasaMvittai (tti) ranyA cedAgamAd bhavet / AtmabhUtaiva tasyeha dhruvatA kathamucyate // 5 // na cAnyayAtmasaMvittizUnyayA vetti kazcana / AtmAnamanyathA prAptam AtmavaiphalyamaJjasA // 6 // tanna vettyAtmanA rUpa svasaM (paM svaM sad) brahma tataH punaH / anyena vedane tasya tadadvaitaM kathaM bhavet // 7 // avidyA nirmito'nyazca sa kathaM pratipadyatAm / brahmarUpaM jalabhrAnteH pipAsAnAzakaM na hi // 8 // anyo'pi vettimAtmAnaM (cettamAtmAnaM ) yadi so'stu kathaM hi san / anyena vedane tasya vAryate nAnavasthitiH // 9 // anyasyApi tato'nyena yasmAt vittiparigrahaH / brahmavad vittisadbhAvaH tasya syAt svayameva cet // 10 // (1) Agamasya / (2) bhedasAdhaka - AgamAntarasadbhAvAcca / ( 3 ) brahmaNaH / (4) abhedavAde / (5) brahmapratItiH tayorabhedAt ( 6 ) abhedasvarUpam / (7) Atmavedanasya / (8) abhedAt / For Personal & Private Use Only 10 15 20 25 30 Page #115 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [7 zAstrasiddhiH avidyAnirmitatve'sya kA vArtA vata bhaNyatAm / brahmaNA vedanaM tasya yadi bhaNyeta bhAvataH // 11 // vidyatarAtmatA prAptA brahmaNi svAtmavedane / tanna kasyacit brahmapratipattiH / tanna yuktam *"ani (atI)ndriyAnasaMvedyAn pazyantyApeNa cakSuSA / ye bhAvAn vacanaM teSAM nAnumAnena bAdhyate ||"[vaakyp0 1 / 38] iti / kasyacid dRSTarevAbhAvAditi / Agamasya tato'nyatve tadadvaitaM kathaM matam / tenAsya vedane [371ka] prApto grAhyagrAhakatAnayaH / / avedane kathaM siddhirAgamasyAstu tattvataH / avidyaiva mataH so'pi tvayA cedAgamaH katham // taMtastattvaM pratIyeta se vA kena pratIyatAm / apratItA tathA vAcyA anyatvenetareNa vA // avidyA kathamucyeta vidyAyAH paNDitaiH svayam / iti / tataH sthitam-'pramANA'bhAvAta' ityAdi / itazca naikAntato bhedo'bhedo vA'rthAnAmiti darzayannAha-bhedAbhedAtmaka ityAdi / [bhedo'bhedAtmako'rthAnAmanyathAnupapattitaH / bhedAtmakastathA'bhedaH tattvaM naikAntatastataH // 11 // lokasya mArgapratipatteH pramANaM andhaSTikalpam / tadavidyAtmakaM cet kenAyaM 20 pratipakSamandhAyati ? samAropavyavacchedasyApi tattvApratipattyAtmakatvAt kutastattvaM pratipadyeta ? yadimau nAnyonyamatizayAte yataH paramArthasattvAbhAvaH pratIyate / tanna *"yAdarzanameveyaM mAnaneyaphalasthitiH" api tu paramArthatA, paramArthAbhyupagamAnyathAnupapatteH avyavasthAprasaGgAditi / bhedaikAnte saMviditasya asaMviditAkArAsaMbhave bhrAntireva na kvacit syAt / saMvedanasya kaMcanAkAraM(rama)saMvRNvato vibhramasyaivAyogAt vyaktAkAra25 tvavat / prastAvAd arthAnAm ekasantAnasukhAdInAm na santAnAntarANAM tatra [a]bhedA'nabhyupagamAt / bhedo nAnAtvam / sa kim ? ityAha-abhedAtmakaH kathaJcidekatvasvabhAva ityarthaH / kutaH ? ityAha-anyathAnupapattitaH iti / anyathA anyena bhedasyA'bhedAtmatvAbhAvaprakAreNa anupapattitaH bhedasya arthAnAm iti vA yojyam / yathaiva hi teSAM (1) AgamAt / (2) AgamaH / (3) bhinnatvena abhinnatvena vA / (4) "yathAnudarzananceyaM maanmeyphlsthitiH| kriyate'vidyamAnApi grAhyagrAhakasaMvidAm ||"-pr. vA0. 20357 / (5) prakaraNAt / (6) santAnAntaragatasukhAdInAm abhedo nAsti ityrthH| For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ 469 7 / 11 ] bhedAbhedAtmakaM tattvam bhedA'bhAve nArthakriyAdayaH tathA [bhedA'bhAve'pi / bhedAtmakaH tathA tena anyathAnupapattiprakAreNa abhedaH tattvamane (ttvaM nai)kAntataH ttH| ___naMnu sarvasya grAhyasya taimirikakezAdivadasattvAt 'arthAnAm' ityayuktamiti cet ; atrAha-pramANam ityAdi / pramANaM pratyakSAdi andhayaSTikalpam / kasya sambandhi ? ityAhamArgapratipatteH yo yenAbhyupagato mokSopAyaH sa tasya mArga iSyate / [abhyupagatA] ca sauga- 5 tena prameyAsatyatA nirvANopAyaH, tataH saive tasya mArgaH, tasya pratipatteH / na hi sA pramANatAmantareNa sidhyati viSayavat / kasya sa (ta)ttathAbhUtam ? ityAha-lokasya tathAgatajanasya / tataH kim ? ityAha-tacced ityAdi / tata pramANaM ced yadi avidyAtmakaM [371kha] svarUpe'pi ca bhrAntam / evaM manyate-svapne ghaTAderavidyAtmakatvadarzanAt anyadApi pareNa tasya tattvamiSyate, tadubhayatra tattvadarzanAt pramANasyApi tadiSyatAm iti kena hetunA ayaM saugatalokaH 10 pratipakSaM sakalasya paramArthasattve mandhAmati / n / te ( sattvam andhAyati) na kenacid ityarthaH / paramArthapramANAbhAve pratipakSavastva (vat sva) pakSasyApyasiddhaH iti / nanu na saugataH kasyacit kenacit tattvato'sattvaM sAdhayati yenA'yaM doSaH, kintu paramArthasattvAbhAve yadAropitaM bahirantarvA pareNaM tatsattvaM tadeva anumAnena avidyAtmanApi nirAkriyate iti cet ; atrAha-samAropa ityAdi / paramArthasattvarahite'pi paramArthasattvajJAnaM samAropaH 15 tasya vyavacchedo nirAsaH tadanumAnaM vA tasyApi na kevalaM pratyakSasya tattvApratipattyAtmakatvAt / tattvam avidyAtmakatvaM tasyA'pratipattiH tadAtmakatvAt / yathaiva hi pratyakSAt tathA teMvyavacchedAdapi na tattvapratipattiriti / [na] tato'pi tatpratItiriti cet ; atrAha-kuta ityAdi / tattvaM mithyAtvaM pratipadyata vibhramA'siddhaH iti bhAvaH / yad yasmAt tattvapratipattirUpAdiyau (dimau) vicAryamANau bhedA'bhedaikAntau dravyaparyAyaikAntau na anyonyamatizaya(yA)te yataH 20 paramArthasattvAbhAvaH pratIyate / tadasti (nanvasti) svasaMvedanAdhyakSaM paramArthata iti cet ; atrAha-tana ityAdi / tat tasmAt sarvavikalpAbhAvapratItirUpAt svasaMvedanAt [372ka] na *"yathAdarzanameveyaM maanmeyphlsthitiH|" [pra0 vA0 2 / 357] kathaM tarhi sA ? ityAha-api tu kintu paramArthataH / kutaH ? ityatrAha-paramArthetyAdi / paramArthasya sakalavibhramAdisvabhAvasya yo'bhyupagamaH tasya anyathA 25 anyena tattvato mAnameyasthityabhAvaprakAreNa anupapatteH hetoH tattvataH "sA' iti sambandhaH / nanu tadabhyupagamazca syAnna ca tattvataH "tasthitiH; ityAha-avyavasthAprasaGgAditi / 'vibhramAdikamevAsti na nityatvAdikam' ityabhyupagamasya yA vyavasthA tadabhAvo'vyavasthA tasyAH prasaGgAt tattvataH tatsthitiH iti / anena 'arthAnAm' iti samarthitam / (1) vijJAnavAdI prAha / (2) prameyAsatyatA / (3) jAgradavasthAyAmapi / (4) avidyAtmakatvam / (5) avidyAtmakatva / (6) avidyAtmakatvam / (7) pratipakSam andhakalpitamiva brUte / (6) bAhyArthavAdinA / (9) smaaropvyvcchedruupaadnumaanaadpi| (10) darzanAnusAreNa vyvhaarennetyrthH| (11) mAnameyaphalasthitiH / (12) sakalavibhramAbhyupagamazca / (13) mAnameyaphalasthitiH / For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH nanu bhavatu (ntu) arthA bahirantazca tathApi teSAM bhedAtmako'bhedo [abhedo] vA bhedAtmakaH kutaH, virodhAditi cet ? atrAha - bheda ityAdi / bhedaikAnte saMviditasya cetanasya itarasya vA jJAnena viSayIkRtasya vastunaH asaMviditaH tadaiva tenaiva jJAnena [a] viSayIkRto ya AkAra: kSaNikaka (katva) kAryajananasAmarthyaviSayAkAravivekAdilakSaNaH tasyA'saMbhave tasya sarvAtmanA saMvedanAGgIkaraNe ityarthaH, bhrAntireve (reva ) na kvacid bahirantarvA yAda (syAda) bhrAntiH sarvatra syAt ityevakArArthaH / tathA bhedaikAnte saMviditasya [ cetanasya itarasya ] vA saccetanAdirUpeNa asaMviditasyAvidyAvivekarUpasyA'saMbhave bhrAntireva na kvacit syAt / kuta etat ? ityatrAha - saMvedanasya ityAdi / saMvedanasya svaparagocarajJAnastha kaMcana AkAraM kSaNi[ka]tvAdikaM rUpaM saMvRNvato vibhramasyaivA'yogAt / atra nidarzanamAha - vyaktAkAratva [ 373kha] 10 vaditi / tathA ca prayogaH - yasya yo viSayo'saMvRtaH tasya na tatra bhrAnti:, yathA vivakSitasaMvedanasya saccetanAdyAkAre, asaMvRtazca jJAnasya sukhAda (de) vivAdAspadIbhUta AkAra iti nAnumAnaM bhrAntivyavacchedaphalaM nAma / iSyate ca pareNa bhrAntiH tato manyAmahe - saMviditAkAra iti / anena bhedo'bhedAtmaka ityAdi samarthitam / nanu bhavanmate'pi yathAvasthitAzeSapadArthagrahaNasvabhAvasya jIvasya kathaM bhrAnta (bhrAnti) - saMbhava iti cet ? atrAha - jIvasya ityAdi / 15 5 470 [ jIvasya saMvido bhrAntinimittaM madirAdivat / tatkarmAgantukaM tasya prapaJco'nAdiriSyate // 12 // jJAnasvabhAvo jIvaH cetanasyApariNAminaH acetanasyA'pariNAminaH jIvasya niSedhAt nairAtmyAsiddhezca tadanyathAtvaM dravyAntarasambandhAt madAdivat / yadi punaH karmaNAmeva 20 kartRtvabhoktRtvaprabandho'nAdiH ; nirAtmakAdayanna viziSyeta, svabhAvAntarAnavadhAraNAt kSaNakSayAdivat / AtmanastathApariNAmamantareNa prayatna sukhaduHkhAdidarzana buddhInAM samavAyikAraNatAnupapatteH anupayogAditi / cetanasya tadeva karma sAkSAt saMsAranimittaM na punaH prayatnasadharmA jIvapariNAmaH / dravyAntarasambandhodayodIraNAdivazAt mithyAdarzanAdivikAradarzanAt tatparikSayAnmokSaH / IzvarAdikaM kalpayatApi atiprasaGgAt / tasyApi IzvaraH saMsAranimittaM syAt jIvAvizeSAt / yathAkarmasambandhaM viparyaye vA pravartane pAramaizvaryAnupapattiH / ] " 25 jIvasya AtmA'paranAmakasya / kiMbhUtasya ? ityAha-saMvidi [da] iti / samIcInA, yathAvasthitAzeSavastugrahaNarUpA vA, tattadAsyena (tattAdAtmyena) sthitA vA vibhramahetutvA'yogAt, itarathA yasya kasyacit karmaNo yasya kasyacid bhrAntiH iti nAbhrAntiH kazcit (kasyacit ) 30 syAt / kimiva tannAsya [i] ti cet atrAha - -madi [rAdi]vat / Adizabdena 'madana- tvoprAdi (1) jainamate'pi / (2) uSTato'yam - nyAyavi0 vi0 pra0 pR0 179 / pra0 ni0 pR0 71 / (3) anyathA / ( 4 ) kAmodvega / For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ 712] jIvakarmaNoranAdiH sambandhaH 471 (krodravAdi) parigrahaH / yathaiva hi devadattavibhramahetuH madirAdiH tasya tathaiva karmApi / atha atadIyo'pi sUryagrahaNAdiH tadvibhrama hetuH, zukle vastre tataH' pItajJAnadarzanAt tato vyabhicAra iti cet ; na ; tatsambandhe tadrazmInAM tadIyatvAt / evamanya[dapi kucodyaM cintyam / nanu karmasambandhe jIvasya na cet svarUpahAniH ; na tatastaddhAnti [H, ataH] muktetarAvizeSaH / tadvAni sveda (taddhAnizcet ; a)nityatvamAtmanaH ityabhAvaH / na caitadiSyate tadvA- 5 dinA / taduktam*"yasyAtmA vallabhaH tasya samAsaM (sa nAzaM) kthmicchti|" pravA0 1 / 236] iti cet ; atrAha-jIvasya ityAdi / madirAdivat tatkarma hAnne (tabhrAnteH) nimittam / etaduktaM bhavati-[373ka] yathA madirAdisambandhe tasya kathaJcidanyathAbhAvaH, 10 anyathA mattetarA'vizeSaH santAnabhedo vA, [tathA] karmasambandhe'pi iti / yo'pi manyate-na tasya madirAderapi sva[rU]pAnyathAbhAvo nityatvAt api tu madAvasthA tato'rthAntarabhUtA jAyate iti; tasyottaram-tadavasthAyAstato bhede na sa mattaH syAd AtmAntaravat / tasyAH tena anubhar (bha)vAt matta iti cet ; kathamevaM yogI na syAt / samavAya (yA)bhAvAt na tato vizeSaH / atha avasthA tatkAryatvAt tasya ityucyate ; IzvarAderapi ucyatAm 15 avizeSAt / niSiddhazca nitye hetuphalabhAva iti na kizcidetat / syAnmatam-tatkarmAstitve kiM pramANamiti ? tatrAha-jIvasya ityAdi / jIvasya svaparAvabhAsanasvabhAvasya yA bhrAntiH tasyAH tatkarma madirAdivat 'pratIyate' itydhyaahaarH| kiM punaH tattasyAM yato'numIyata iti cet ? atrAha-nimittamiti / yato nityatvAdyekAntabhrAntaH ma[dirA]divat karma nimittam , tataH tattataH pratIyate / tathAhi-prANinAM nityatvAdya- 20 kAntabhrAntiH tatsambandha (tatsambaddha) dravyAntaravizeSapUrvikA, tattvAt , madirAdyupayogino digAdi[bhrA]ntivat / yo'sau tadravyAntaravizeSaH sa "naH karma iti me"| pare prAhuH-upalAdauna (utpalAdau") kadAcid bhrAntirbhavatu tadupayuktadravyavizeSapUrvikA tathA darzanAt , kSaNakSayAdyekAntabhrAntistu satpUrva (tatpUrva)bhrAntinimittA, parasya karmaNo'nyasya vA nimittasyAdarzanAditi / nanvevam akuro'pi adRSTabIjaH tatpUrvako na bhavet / atha tajjAtI 25 "yasya tatpUrvakatvadarzanAt tasyApi tathAnumAnam ; [373kha] prakRte'pi samAnamidam / yathA ca indriyabhrAntayaH tathA manobhrAntayo'pi mattasya dravyAntarasambandhAt pratIyante / athA (atha) (1) sUryagrahaNAt / (2) svarUpahAnizcet / (3) jIvasya / (4) mdaavsthaayaaH| (5) mattaH na syAt tena madAvasthAyAH pratyakSeNAnubhavAt / (6) yogini tadavasthAyAH samavAyo nAstiIti cet / (7) samavAyasya nityatvAt sarvagatatvAcca na tato vizeSaH, tasya sarvatrAvizeSAt / (8) tatkarma / (9) bhrAntaH / (10) asmAkaM jainAnAm / (11) 'me' iti nirarthakam / (12) nIlotpale pItabhrAntiH pittAdisaMkSobhAt bhavati / (13) adarzanAd yadyabhAvaH / (14) aGkarasya / (15) bIjapUrvakatva / For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ 472 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH viziSTopadezAdapi tadbhrAntayo dRzyante; tA api tadupadezasahakAriNaH karmaNaH karmaNa eva madirAdivat / api ca tadbhrAntereva bhrAntisaMbhave ciragADhasuptotthitasya kutaH tatsaMbhavaH, svApAdau manobhrAnterabhAvAt , punastathaivA'smaraNAt , tathApi tatra tadabhyupagame na saMhRtAzeSavikalpAvasthAsaMbhavaH kasyacit / tajjJAnamAtrasyApi tatrAnabhyupagamaH ; na ca vyavahitaM kAraNam ityuktam / 5 tataH tasyAH karma nimittamiti / tannityatve bhrAnte na (na) uparama iti cet ; atrAha-Aga ntukamiti / tatkAryabhrAnteH kAdAcitkatvAt tat kAdAcitkamityarthaH / nahi nityakArya kAdAcitkaM yuktam / taduktam *"kAraNasyAkSaye teSAM kAryasyoparamaH katham / " [nyAyavi0 1 / 903] iti / evamapi pUrvaM zuddhasya tato (sato) muktavat kathaM karmaNA sambandha iti cet ? atrAha10 tasya ityAdi / tasya karmaNaH prapaJca (JcaH)pravAho'nAdiriSyate, tatkAryaprabandha[syA]nAditvaprasAdhanAt tadgatiH / / kArikAM vivRNvannAha-jJAna ityAdi / [jJAnasvabhAvo jIvaH] kuta etat ? ityatrAhacetanasyA'pariNAminaH sAGkhyakalpitasya acetanasyA'pariNAmino vaizeSikakalpitasya, jIvasya niSedhAt nirAkaraNAt nairAtmyA'siddhezca kAraNAditi / jJAnasvabhAvasya anyathAtvaM 15 kuta iti cet ? atrAha-tadanyathAtvamiti / tasya jIvasya anyathAtvaM bhrAntatvaM [374ka] dravyAntarasambandhAt AtmadravyAd anyat karmadravyaM danaMtaraM (tadantaraM) tena sambandhAt / nidarzanamAha-mada(madAdi) ityAdi / yathA madAdi tadanyathAtvaM tatsambandhAt tathA prakRtam / nanu na kutazcit tasya anyathAtvaM nityatvena "anAdhArA'prahayAtizayatvAt , kevalaM karmaNAM prakRtipariNAmavizeSANAM zarIrendriyAdikaraNAt kartRtvaM sukhaduHkhAdinaMdyati (duHkhAdyabhi)20 vyaktihetutvAd bhoktRtvam / puruSe tu bhoktRtvamupacAreNAkartRtvAt] paramArthena tadabhAvAditi cet ; etadeva darzayannAha-yadItyAdi / paramatasya sUcane yadIti, pakrAntarassa punarati (prakrAntarasya punariti) karmaNAmeva nAtmanaH ityevakArArthaH / kim ? ityaah-krtRtvbhoktRtvprbndhH| kiMbhUtaH ? ityAha anAdiH 'iSyate' ityadhyAhAraH / etad dUSayannAha-nirAtmakAnna viziSya (ye)teti-nirAtmakAd AtmAbhAvapakSAd ayaM pakSo na viziSyeta na bhidyata, kartRtva25 bhoktRtvarahitasya sato'pyAtmano[5]sadavizeSAt" iti bhAvaH / atha mataM dravyAntarasambandhakRtAnyathAtvalakSaNaM bhoktRtvaM tasya na vidyate arthAntarabhUtasya sukhAderanubhavanalakSaNaM tu vidyate *"caitanya puruSasya svarUpam" [yogamA0 1 / 1 / 9] iti vacanAt , iti cet ; atrAha-svabhAvetyAdi / caitanyAtmakasukhAdyanubhavarUpabhoktRtvasvabhAvAdanyo "nityanityaniravayavadarzanasvabhAvaH tadantaraM tasya anavadhAraNAd anizcayAt kSaNakSayAdivat / (1) manobhrAntayaH / (2) 'karmaNaH' iti punalikhitam / (3) pUrvabhrAntareva / (4) svApAdau / (5) tasmAt jJAnamAtramapi svApAdau na svIkriyate iti zaGkAkartuH prjnyaakrsyaabhipraayH| (6) karmaNo nitytvsviikaare| (7) karma / (8) sAMkhyaH prAha / (9) jIvasya / (10) anAdheyAprahayAtizayatvAt / na kazcidatizayaH AdhAtuM prahAtuM vA zakyate ityrthH| (11) asattulyatvAt / (12) vikAritvaM / (13) 'nitya' iti punarlikhatam / For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ 712 ] jIvakarmaNoranAdiH sambandhaH 473 aiko hi harSaviSAdAdivivarttanA (na) caitanyasvabhAvo'nubhUyate nA'param iti / tarhi prayatnasya samavAyAt kartRtvaM sukhaduHkhAdidarzanasye [ 374kha ] bhoktRtvam Atmano na karmaNAm ityeke 1 tAn pratyAha-Atmana ityAdi / A [tma]no jIvAparanAmnaH tathA tena prayatnasukhAdidArza - (darzana) prakAreNa yaH pariNAmastamantareNa prayatnazca sukhaduHkhAdi vA (zca, A) dizabdena icchAdiparigrahaH darzanaM ca prayatnAde rUpAdezva buddhiH teSAM samavAyikAraNasya bhAvaH tattA 5 tasyA anupapatteH tadanyathA [tva ] miti paghaTanA | kuta etat ? ityAha- anupayogAditi prayatnAdirUpeNa (NAs) pariNAmAt, pariNAmikAraNasyaiva samavAyikAraNatopapatteH iti bhAvaH / 4 kAraNAt kAryabhedaikAnte samavAya (yya ) samavAyinimittakAraNabhedA'parijJAnam / yatro - kalitaM kAryaM jAyate tat samavAyikAraNamiti cet; kimidaM 'yatrotkalitam' iti ? yatra samavAyena sambadha (ddha ) m ityuktaM ( ityayuktam ) / na ca ghaTatadavayavavyatirekeNa [ta ] dantarAlasthita - 10 maparaM pazmAmaH / tathApi taddarzanakalpane varam avayavA'vayavinoH guNaguNinoH jAtitadvatoH kathaJcittAdAtmyamavigAnadRSTamastu / tathA ca kRtanAzA'kRtAbhyAgamadoSaparihAraH / na kevalaM tayo - stAdAtmye meva (tadevAM) viruddham api tu darzanakalpanamapi, adRzyasya / kathaJcittAdAtmyaM tathAdarzanAd vastuno rUpam / na ca svarUpeNa kasyacid virodhaH; niHsvabhAvatApatteH / nanu [na] darzanAt samavAya [vya]vasthA, api tu tatkAryataH / tacca kAryam [kim ? ] 15 ityAha-'avayaveSu avayavI iti pratyaya:' iti cet; na; tAdAtmye'pi tadupapatteH / [375ka] iha tantuSu paTaH iti ko'rthaH ? teSu kathaJcittAdAtmyena varttate ityarthaH, yato vivakSAtaH 'paTe tantavaH' ityapi pratIyate / tadevaM samavAyA'siddheH 'yatrotkalitam' ityu (tyayu) ktam / [A] svakAraNakAraNA (Na) samavAyyasamavAyikAraNam iti nirastam / na ca prathamaM rUpAdirahitasya paTasyotpattiH pratIyate'dhyakSataH yena teMdra pAdyutpattau tanturUpAdInAm asama- 20 vAyikAraNatA syAt, rUpAdisahitasyaiva utpattidarzanAt / AzuvRtteH tathAdarzanAbhimAna ityapi vArttam ; sarvatra tathA prasaGgAt / tataH sthitam Atmana ityAdi / atha matam - bhavatu AtmanaH tathApariNAme prayatnAdisamavAyikAraNatopapatti:, tathApi jainasya kiM siddham ? ityAha- cetanasya ityAdi / cetanasya prayatnasukhaduHkhAdidarzana pariNAmasya tadeva dravyAntararUpaMme [va] karma saMsAranimittam iSTAniSTazarIrAdikAraNaM sAkSAt tadantaraM 25 (tadanantaraM ) hInasthAnaparigrahadarzanAt mattasya azucisthAnaparigrahavat / na punaH prayatnasadharmA jIvapariNAmaH; tasya [a]kAraNatvAt / atha dezAdiprAptervAJchApUrvakatvadarzanAt sau ca (sApi ) tannimittam ; na; azucisthAnapAtinA mattena vyabhicArAd ityevakArArthaH / kuta etat tadeva karma tannimittam ? ityatrAha - dravyAntaretyAdi / dravyAntaraM vyAkhyAtam, tena sambandhasya udayo (1) tulanA - " ekamevedaM harSaviSAdAdyanekAkAravivarta pazyAmaH tatra yatheSTaM saMjJAH kriyantAm / " - pra0 vArtikAla0 3 / 277 / (2) samavAyAt / (3) vaizeSikAH / (4) samavAyam / (5) svazabdena paTarUpaM gRhyate, tasya kAraNaM paTaH, tatkAraNeSu tantuSu samavAyi tanturUpaM padarUpaM pratyasamavAyikAraNam / (6) paTarUpa / (7) paTasya / 60 For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ 15 siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH yathAkAla phaladAnam udIraNA apakkapAcanam Adizabdena dravyAntarasaMskArAdiparigrahaH, tasya vazAt mithyAdarzanAdeH mithyArucyAdeH [ 375kha] Adizabdena mithyAjJAnaparigrahaH, vikArasya jIvapariNAmasya darzanAt / evaM manyate - saMsAriNo jIvasya AgantukasukhaduHkhAdikaM dravyAntarabandhodayodIraNavazAt AgantukatvAt mithyAdarzanAdivat / tayo. (tato) yaduktaM pareNaM- ''vivAdAspadIbhUtaM sukhaduHkhAdikaM saMsAriNaH prayatnasadharmaNA tadguNenaM kRtam, kAryatve sati tadupakA [ra] katvAt grAsAdivat" iti; tanni rastam / yadi paramparayA; siddhasAdhanam / atha sAkSAt ; tarhi dravyAntarasambandhAt tadvikArasya sAkSAd darzane'pi anyahetukalpane anavasthA / bhavatu tadeva saMsArakAraNamiti cet; atrAhatatparikSayAt karmaparikSayAt mokSa iti / tathAhi [ yat ] yannimittaM tat tadabhAve na bhavati yathA 10 bIjAbhAve aGkuraH, karmanimittazca saMsAra iti / paraH prAha 474 20 *"ajJo janturanIzo'yamAtmanaH sukhaduHkhayoH / Izvaraprerito gacchet svargaM vA zvabhrameva ca // " [mahAbhA0 vanapa0 30 / 28] iti IzvaraH tannimittam iti / *" kAlaH pacati bhUtAni" [mahAbhA0 Adipa0 1 / 273-75] ityAdi vacanAt kAlaH tannimittam iti / * " puruSa eva" [ R0 10 / 10 / 2] ityAdyabhidhAnAt puruSaH kAraNam / *"prakRtermahAn" [sAGkhyakA0 22] ityAdivacanAt prakRtiH kAraNam,[na] karmaiva iti; tatrAha IzvarAdikaM 'saMsAranimittam' ityanuvarttate / 'kalpayatA'pi ' iti padena etena etaddarzayati- uktavidhinA na satra kiJcit pramANam, kevalaM kalpanAmAtramiti / tadabhAve karmAbhAve atiprasaGgAt / atiprasaGgaM darzayannAha - tasyApi ityAdi / kevalam anyeSAM muktAtmanAM saMsAriNAM cAvizeSeNa tat tannimittaM syAd api tu tasyApi IzvarasyApi IzvaraH 25 saMsAranimittaM [376k] syAt / kuta etat ? ityatrAha - jIvAvi [ ze] SAt / jIvaiH (1) tulanA - " devadattavizeSaguNapreritabhUtakAryAH tadupagRhItAzca zarIrAdayaH kAryatve sati tadupabhogasAdhanatvAt gRhavaditi / " - praza0 kiraNA0 pR0 149 / ( 2 ) adRSTena / ( 3 ) avyavasthA syAdityarthaH / ( 4 ) " kAlaH sRjati bhUtAni kAlaH saMharate prajAH / saMharantaM prajAH kAlaM kAlaH zamayate punaH // kAlo vikurute bhAvAn sarvAMlloke zubhAzubhAn / kAlaH saMkSipate sarvAH prajA visRjate punaH // kAlaH suteSu jAgarti kAlo hi duratikramaH / kAlaH sarveSu bhUteSu caratyaviSTataH samaH // atItAnAgatA bhAvA ye ca vartanti sAmpratam / tAn kAlanirmitAn buddhvA na saMjJAM hAtumarhasi // " - mahAbhA0 / ( 5 ) " puruSa evedaM sarvaM yadbhUtaM yacca bhAvyam" - Rk0 / ( 6 ) "prakRtermahAn tato'haGkArastasmAd gaNazca SoDazakaH / tasmAdapi SoDazakAt paJcabhyaH paJca bhUtAni // " - sAMkhyakA0 / For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ 7/12 ] IzvarakAraNatAnirAsaH avizeSAd Izvarasyeti / yathaiva hi niHkarmaNAM jIvAnAmasauM' saMsArakAraNaM tathA tathAvidhasyanmAno'pi (sya Atmano'pi) syAt / atha sarvajJatvAd Atmanatta (AtmAnaM na) duHkhena yojayati; [ta]ta eva paramapi nirdoSa na tena yojayet zuddhavipastada saMvAt (shuddhdhiystdsNbhvaat)| etena krIDA tatra niSiddhA / tasya tayAtannimittatve Atmanyapi syAt / dRzyante hi tayA praraNikA [pUraNikAH] AtmAnaM citsArayantaH / svabhAvata eva sa~ tannimittam' ityapi nAnena 5 parihRtam / na cAdarzane paratraiva sa tasye svabhAvo nAtmani iti vibhAgo [yuktaH / yadi vA tasyApi IzvarasyApi saMsAranimittam anye jIvAH / kuta etat ? ityatrAha-jIvA'vizeSAt / akarmaNAM hi sarvajJatvAdinA guNena jIvAnAM vizeSAbhAvAt / __nanu kimucyate tadabhAva iti, yAvatA tadbhAve sa tannimittamiti cet ; atrAha-yathAkarmasambandham ityAdi / atrAyamabhiprAyaH-na karmaNA [I]zvarasya te[na] vA karmaNaH kiJcit 10 kriyate, kevalaM tayoranyo'nyasahakAriNoH kArye vyApAraH / karmaNA vA prerita IzvaraH kArya janayati nakarmetaravat (karmAntaravat ), IzvareNa vA karma acetanatvAd vAsyAdivat iti ? tatra prathamapakSe 'yathAkarmasambandham' ityAdi / anyatra 'viparyaye ca' ityAdi / yasya prANino yaH karmasambandhaH surUpA (pos)nyathA vA jhaTiti phaladAyAnya (dAyI anya)thA vA tadanusAreNa yathAkarmasambandhaM pravarttane tatsambandha (ndhaM) sahakAriNamAzritya kAryajanmani Izvarasya pravRttA- 15 vaGgIkriyamANAyAM pa(pA) ramaizvaryAnupapattiH (teH) 'atiprasaGgAt' ityetad [376 kha] atrApyanuvartate / tadeva karma 'saMsAranimittam' iti sambandhaH / tathAhi-karmasahakAriNaH tasya kArya kurvato'pi yadi pAramaizvaryam ; kAlAderapi syAdavizeSAt / atha Izvaro jJatvAjJatvAt (jJatvAt jJAtvA) kAryakAraNakalApaM kAryaM janayati anyathA kAlAdiH viparyayAt , tato'yaM vizeSa iti cet : kutastasya" tatparijJAnasiddhiH ? "jananAt ; kAlAdinA vybhicaarH| 'Atmatve sati 20 tajananAt' ityapi nottaram ; gADhasuptena svavyApAravyAhArahetunA vybhicaarH| 'sarvavyAmoharitattve (rahitatve) sati' iti ceta ; tadapi kutaH ? sarvajJAnAt ; anyo'nyasaMzrayaH-sarvavyAmohavirahasiddhau tatparijJAnam , ataH tatsiddhiriti / tanna kAlAderasya vizeSaH / avatu vA tatparijJAnam , tathApi tato'sya" na vizeSaH, akiJcitkaratvAttatparijJAnasya / yo hi karmavazAt akartavye pravarttamAnamajJaM jJAtvA karttavye pravartayati janam , tasya parijJAnaM phalavat , "ayaM punaH 25 "tatraiva / yadi yAdiva (yadi vA) yathAkarmasambandha(ndhaM) pravarttane sarvajJatvAdinA guNena yat pAramaizvayaM tasyA'nupapatteH karmaiva tannimittam / atra 'atiprasaGgAta' iti nApekSaNIyam / tathAhi-karma acetanamapi yadi yathAkAlaM kAryajananasamartham ; tata eva tanniSpatteH kim Izena tajjJa na ? nahi tathAjananAsamartham anyasannidhAnena janayati, anyathA yavabIjaM zAlyaGkuraM tatparijJAnavataH sannidhAne kuryAt / jJAnaM 30 (1) IzvaraH / (2) kriiddyaa| (3) indrajAlakAriNaH / (4) iishvrH| (5) Izvarasya / (6) preritaM / (7) karmasambandhAtmakaM sahakAriNam / (8) Izvarasya / (9) ajJatvAt / (10) Izvarasya / (11) utpAdanAccet / (12) Izvarasya / (13) kAlAdeH / (54) Izvarasya / (15) iishvrH| (16) taM pravartayati iti smbndhH| For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ 476 siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH " ca sahakAri niSeddhumazakyam / na cezastathA / atha tasya' tatsAmarthyaM tena' kriyate ; [377 ka] tahazena ka [] janyate na kAryam iti kathaM sa tatsahakArI 'tajjanayati ? dvayamapi va iti cet ; kuta etat ? anyataH tathAvidhajanakakarmA'saMbhavAditi cet ; Izvarasya tatkAryadvayajanane kutaH sAmarthyamAyAtam ? ahetukam ; sarvatra syAt itarathA anyatrApi kiM hetoH 5 kAryaniyamakalpanena ? tatsAmarthyasya nityatvAdadoSa iti cet ; na ; tanniSedhAt / svahetoH iti cet ; karmaNo'pi tata eva iti kim Izena ? iti sthitam - yathA ityAdi / atha karmaNA IzvaraH preritaH, tena vA karma kAryakRt iSyate ; tatrAha - viparyaye vA ityAdi / uktakramAd anyaH kramo viparyayaH, sa ca sezvarakarmavAdimate [S] nantara eva saMbhavati, tasmiMzca pravarttane pAramaizvaryAnupapatteH karmaiva tannimittam / tathAhi - pRthagjanavat karmaNA preritasya tasya pravarttane na tato vizeSaH / kiJca tena preritaH, pRthagjana eva sa (sva) kAryaM vidadhAtu kimIzapreraNena ? acetanamapi tat IzaM prerayati na tajjJA (" tajja) namiti [ kiM ] kRto vibhAga : ? ' anyena ( atha tena " ) preritamIzaM prerayati' ityayuktam ; anavasthApatteH / tanna krarma IzvaraM prerayati / nApi IzvaraH karma; pAramaizvaryAnupapatteH / tathAhi - varaM kAryameva tena kRtaM kiM karmapreraNena ? " yasya kArye'sAmarthyaM tasya tatpreraNe sAmarthyam atizraddheyam / karmaNa eva vA " tadastu kiM tatprerakeNa / 15 atha acetanaM tad" vAsyAdivat ceranA nizcitameva ( cetanAdhiSThitameva ) kArye [x] varttate tadadhiSThApakasyai' jJAnAde[:] kathaM cetanatvaM ghaTAdivat ? asmadAdivat syAditi cet ; tadetada'yadasatA samudAyahRtam (taH samudAhRtam ); asmadAderapi " tato bhede; na cetanatvam / jJAnasamavAyAccetanatvaM cet; na; tanniSedhAt / sato'pi sarvagatatvenA'vizeSAt kiM ka jJAnam ? atha sambandhA (ndhya)vizeSe'pi sambandhavizeSa iSyate; kuta etat ? svabhAva [ ta ] iti cet ; " tadapi 20 kutaH ? tathA darzanAt; yuktametad yadi gaganAdiparihAreNa Izvara eva kiM deva (kiJcideva ) jJAnaM dRzyeta / sa eva pazyatIti cet; kozapAnAt " pratyeyam / etena yogini (na) cintitAH / svabhAvata eva ca sambandhiniyame kiM samavAyena ? iheti pratyayo'pi tata eva bhaviSyati / tanna parasya kazcit cetano yaH tasyai" adhiSThAtA syAt / jJAnAta (tta) syAbhede anyatrApi guNaguNinokAnta vizIryeta / tathA ca anIzvarasya anityajJA [nA]disvabhAvasya kAryatvam iti, 25 "taddRSTAntena IzvarasyApi tatprasaktamiti tasyApi anyo dhImAn karttA, tataH pAramaizvaryAnupapattiH iti / 16 18 I 29 27 sat ; (1) karmaNaH / (2) Izena / ( 3 ) IzvaraH / (4) kAryam / (5) Izvara eva / (6) yadi kAraNaM vinA tarhi / ( 7 ) Izvarasya / (8) karmaNA / ( 9 ) karma / (10) pRthagjanam / (11) karmaNA / ( 12 ) Izvarasya / (13) karmapreraNe / (14) kAryotpAdakatvamastu / ( 15 ) karma / (16) " pradhAnaparamANukarmANi prAkU pravRtteH buddhimatkAraNAdhiSThitAni pravartante acetanatvAt vAsyAMdivat / " - nyAyavA0 pR0 457 / (17) Izvarasya / (18) asiddhasya udAharaNarUpeNa kathanaM kRtam / (19) cetanatvAt jJAnAdvA / ( 20 ) samavAyanirAkaraNAt / (21) IzvarasvabhAvaM jJAnamiti / (22) iti cet / (23) etaducyamAnaM madyapAnAdeva buddhau samAvizati / (24) svabhAvAdeva / ( 25) karmaNaH / (26) asmadAdidRSTAntena / (27) kAryatvaM / For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ 713] IzvarakAraNatAnirAsaH 477 kiMca, yadi sarvamacetana [naM cetanA]dhiSThitameva kArye pravartate ityekAntaH ; tarhi yasya yat karmAdi sa eva tasyApi (tasyA) dhiSThAtA iti vyartham Izvarakalpanam / nahi 'tasyApi tatra sannidhAnAdaparam adhisstthaatRtvm| prerakatvamiti cet ; anyasyApyastu / 'tadajJAne tatkatham' ityapi nottaratvAtaklottaratvAt (na; uktottaratvAt) suptasyA'jJAne'pi svAGgAvayavapreraNaM (nn)drshnaaditi| yadi punaridaM codyam-zarIrasambandhAt prAg azarIrasya kathaM tadadhiSThAtRtvamiti ? tadIzvare'pi samAnamiti darzayannAha-jIvopayoga ityAdi / [jIvopayogayogyairIzvarasyAnumIyate / vitanozcecchA taddhetuH zarIrakaraNAdibhiH // 13 // zarIrendriyAdisaGgamanubhavato'niSpannakAyakaraNasya utpattuH kathamAtmopabhogayogya- 10 niSpAdanasAmarthyam ? tatparigrahAt niSpanna [sya]tatkRtina saMbhAvyeta / pArizeSyAdIzvaraH kAraNamiti vaizeSikAdayaH / vitanukaraNasya punaricchayA jIvopabhogayogyazarIrAdikaraNaM kathaM saMbhAvyeta ? tadutpatravizeSAt , pratiSiddhaM ca / tatpariNAmopagame'pi samavAyikAraNatvasthitvApravRttyAdezca pariNAmina eva saMbhavAta pravartanAlakSaNAH doSAstajanmahetavaH kathanna syuH ? ata eva krmsmbndhopptteH| cetanakRtaM kiJcidupabhogayogya saMprekSya sarvatra 15 kalpanAyAM satanukaraNakRtiH kinna prasajyeta? tathA ca anavasthA / dRSTavyatikrame svakarmaNaH tatsAmarthya kalpayituM yuktam / ca zabdo[378 ka]apyartho bhinnaprakramaH 'Izvarasya' ityasyAnantaraM draSTavyaH / na kevalamanyasya anIzvarasya api vI[tu IzvarasyApi / kiMbhUtasya ? vitanoH azarIrasya / kim ? anumIyate / kaiH ? ityAha-zarIrakA(ka)raNAdibhiH AdizabdAd bhuvanAdi- 20 parigrahaH, abhedopacArAt tadgatAH kAryatvAdayaH zarIrakaraNAdayaH ucyante / kiMbhUtaiH ? ityAha-jIvApayogayogaH (jIvopayogayogyaiH) IzvarAd anya (nye)jIvA gRhyante, tasya 'Izvarasya' ityanena abhidhAnAt , teSAmupayogaH tajjananavyApAraH tatra yogyaiH yathA IzvareNa te niSpAdayituM zakyAH tathA anyairapi ityarthaH / tasya kA kimanumIyate ? ityAhaicchA sisRkssaa| kiMbhUtA ? ityAha-taddhetuH zarIrakaraNAdikAraNAdikAraNam / yathA 25 vitanoranyasya taddhetuH so (sA)nAnumIyate tathA IzvarasyApIti bhaavH| yadi vA cazabdaH avadhAraNe, Izvarasyeva (syaiva) kimanumIyatAm ? nanu yathA Izvarasya tatkaraNe sAmarthyam , naivamanyasyeti cet ; yuktametad yadi tathAdarzanaM syAt / nahi dRSTe'nupapannaM nAma / atha IzvareNa sarvasya jananAt kimanyeneti cet ? etadapi yuktaM yadi kutazcit siddhaM syAt , yAvatA zarIrAdikAryadarzanAt Izo'pyanumIyate / tacca nAnAvidhamiti 30 (1) IzvarasyApi / (2) asmadAderapi / (3) prerakatvam / (4) 'kA' iti prazne / (5) 'kAraNAdi' iti nirarthaka punalikhitam / (6) zarIrAdikaraNe / (7) kAryam / For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ 478 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH tathAvidham AtmanaH kartAramanumApayanti (ti)ghaTapaTanagarArAmAdivat / atha kenocyate-[e]kasya karaNadarzanAd ekaH pratIyate ? pratIyatAm yadi kArye tadvijJAnAnugamaH syAt , na caivam zabdaha zvananidhanatyatrAparA (caivamiti / atrAparaH) prAha-sakalaM jagad eko'vayavI tasya prAsAdavad anekakatasaMbhave'pi [378 kha] sUtradhArasamAnena ekena sakalakArakagrAmavedinA bhavitavyam iti; 5 tadapyayuktam ; yataH ekasyApi bhAgazaH anekasUtradhArasaMbhavAt / 'vitanukA(ka)raNasya' ityAdinA kArikAM vyAkhyAtu (tuM) zarIrendriyetyAdi pUrvamupacati (pUrvapakSamupanyasyati) tanvAdisaGgamanubhavati(taH) saMsAriNa ityarthaH / svayam AtmanA [na] IzvarAdinA, utpattuH gatadi (kRtyAdi) saMbandhitayA jAyamAnasya / kiMbhUtasya ? ityAha-ani ppanakAyakaraNasya katham ? na kathaJcit , AtmApayogya(Atmopabhoga)yogyaniSpAdana10 sAmathrya [ma] / kutaH ? ityAha-tatparigrA(grohetyAdi / notpattuH tanniSpAdanasAmarthyamapi tu tadviparItayoH pitroH iti cet ; atrAha-niSpannetyAdi / maithune tadvyApArAt / na ca tadeva tatra vyAvRttiH (vyApRtiH) pratimaithunamapatyotpattiprasaGgAt iti bhAvaH / karmaNA (NAM)tatra vyAvRtti (pRti)riti cetyAdi (cet ; ityAha-) tatkRtiH zarIrendriyAdina saMbhAvyeta / kutaH kasya 'sA saMbhAvyata [ityAha-pArizeSyAta ] ityAdi / prasaktapratiSedhe anyasiddhi[:] pArizeSyaM 15 tasmAd IzvaraH kAraNam / tathAhi-zarIre tipAdi(ndriyAdi) kArya kAraNAvinAbhAvi, tasya ca uktavidhinA [nA]nyat kAraNam iti pArizeSAd (pyAt) IzvaraH ityevaM vaizeSikAdayaH / 'tattvadUSakAdayaH / tattvadUSaNamAha-vitanukaraNasya ityAdi / vitanukaraNasya 'Izvarasya' iti vibhaktipariNAmena sambandhaH / punariti vitarke / icchayA zarIrAdikaraNaM vAJchayA kathaM saMbhA vyeta ? kim ? ityAha-jIvopabhoga ityAdi / itarathA[tathA]vidhasya svayamutpattaH icchayA 20 tanniSpattiH saMbhAvyeta / tasyecchA tAdRzI kuto'vagamyate ? [369 ka] Izvarasya kutaH ? kAryaniSpatteH ; anyatra samAnam / 'janmottarakAlaM tadicchAtaH kuto na kAryam' ityapi nottaram ; IzvarecchA (cchayA) sarveka kAryaniyAtaM (sarvaikakAryanipAtaH syAta) / tatra pramANAbhA vAhayanivAraH (vo'nyatrApyanivAryaH) saMbhAvyeta / sakSa (sAkSA)dutpanne'pi tato jagatkArye punastasyAmapi tannotpadyate / 25 syAnmatam-AtmanaH zarIrAdisambandhakaraNe na kasyacid icchA asti, satI vA kathaM nedAnIM sarvaiH smaryate iti ; [tanna] sAram ; yataH tasyArthasyamaraNe(tasya arthasmaraNe) pyanivAraNAt asmaraNaM mathApi (NamanyatrApya) viziSTam , sAmarthyam ubhayatra sandigdhamiti manyate / etadevAhatad ityaadi| sa cAsau "utpattA vanenA(ca tenA) vizeSAd Izvarasyeti / yata eva vizeSo'ta eva varamIzvaraNa siSTaH (reNa sRSTaH) evaM tadArAdhanAd dharmasiddhaH iti cet ; 3. atrAha-pratiSiddhaM ca ityAdi / / (1) tatkRtiH / (2) 'tatvadUSakAdayaH' iti punalikhitam / (3) zarIrAdikaraNarUpA / (4) utpadyate iti utpttaa| For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ 7 / 13] IzvarakAraNatAnirAsaH nanu mama buddhimatkAraNamAtrasiddhyA prayojanam , tatkAraNam Izvaro bhavatu paro vA pariNAmyeva iti cet ; atrAha-samavAyItyAdi / tasya Izvarasya anyasya vA pariNAmopagame'pi, apizabdaH pakSAntarasUcakaH / kutaH tadupagamaH ? ityAha-samavAyItyAdi / samavAyikAraNatvaM ca sthitvApravRttizca Adizabdena nimittakAraNatvAdiparigrahaH tasya pariNAmina eva saMbhavAt iti / tatra dUSaNam-pravarttanetyA [di / pravartanAlakSaNA] doSA rAgAdayaH kathaM na syuH naiva 5 Izvarasyeti / kiMbhUtAH ? ityatrAha-tajanmahetavaH tacca tanu (tat) zarIrendriyAdisambandhalakSaNaM janma tasya hetavaH, tasyApi saMsAra itarajIvavat syAdityarthaH / tasya doSAstitve kiM pramANamiti cet ? atrAha-[379kha] pravarttamAnAnAM jantUnAM preraNA pravartanA saiva lakSaNaM cihna yeSAM te tathoktAH / tathAhi-yaH paramamiSTa (param iSTAniSTa)karmaNA yojayati sa rAgAdinAmave (dimAneva) tano yathA dhyAno [?] yojayati ca tena paramIzvara iti / rAgAdyabhAve'pi tasya tatpra- 10 varttanA[s]virodhAdanaikAntiko heturiti cet ; atrottaram 'tanvAdikaraNAd' ityAdi bhavidhyati / sato'pi (santo'pi) tasya rAgAdayo na karmasambandhakAraNaM devatAvizeSatvAd yathA mayUrasya viSaM na ramaNa (maraNa)kAraNam / ata eva doSasadbhAvata evaM (va) karma sambandhopapatteH tajjanmaheta[vaH] kathanna syuH iti ? anyathA sarvasyApi taMtastatsambandha (ndhA)bhAvaM iti manyate / evaM tAyat (tAvata) svayuktyA saMsAritvaM tasya darzanam (darzitam) / adhunA parayuktyA darzayannAha-cetanakRtam ityAdi / cetanakRtaM sUpAdi kizcit , na sarvaM tathA, pramANAbhAvAt parasya iti nirUpitam *"bhUtA bhavyAH" [siddhivi0 3 / 8] ityAdinA / kiMbhUtam ? ityAhaupabhogayogyam prANinA(nAM) bhoga (gya)mityarthaH / tatkiM kRtvA ? ityAha-saMprekSya dRSTvA sarvatra sarvasmin upabhogayogyakalpanAyAM kriyamANAyAM 'cetinakRtatvasya' iti smbndhH| tathA 20 ca paraprayogaH-rAjyAdivA (va)nnarendrAdibhiH kenacit cetanAvatA kalpitaM bhujyate, bhogyatvAt , sUpAdivat / yo'sau te (ante) "kaH saMbhavAvAn (sa bhagavAn ) mahezvara iti / tatra parihAra:satanukaraNakRtiH tanukaraNavatA karaNam upabhogayogyasya kinna prasajyetau ca (jyeta ?) atrApi sa eva prayogo dRSTAnto'pi sUpakAra eva tathA ca tenA (na) ca svazarIrAdikam anye[na] [380ka] tadanubhujyate, tenApyanyena ityanavasthA iti bhAvaH / athAsauM atanukaraNa iSyate anyena 25 vA dattaM zarIrAdi bhuGkte; na; atrAha-dRSTetyAdi / paropabhogayogyasya sUpAdeH karaNam , dAna (na)vA satanukaraNasya sUpakArAdeH anyadattaM jAtasya(prApta) vA dRSTam tadvyatikrame kriyA [?] kriyamANe svakarmaNaH bhokturyadAtmIyaM karma tasya tatsAmarthya bhoktrupabhogayogyakaraNasAmarthya kalpayituM yuktam / yathA [a] cetanasya cetanAnadhiSThitasya tatsAmarthya na dRSTaM tathA cetanasya vitanukaraNasyApi na dRSTam / kalpanam anyatrApi samAnamiti bhAvaH / 30 (1) Izvarasya / (2) doSAt / (3) karmasanbandhAbhAvaH syAt / (4) Izvarasya / (5) paramAtmA / (6) iishvrH| (7) upabhogayogyakaraNasAmarthyam / For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH nanu svazarIrakaraNasaMcaraNakaraNaM' prANabhRto vitanukaraNasyaiva sarvasya dRSTam, tatsaM caraNakaraNe aparatanukaraNAderabhAvAt, tattena dRSTavyatikrama iti cet; ucyate - svApAdyavasthasya vicetanasyApi na dRssttvytikrmH| nahi tasyAmavasthAyAM pareNa cetanA'bhyupagamyate yatastadA cetanaH puruSaH syAt / anyadA sasApya (*satyapya) nupayoginI / jainopagamA [t] tadA tadastitve tadupagamAdeva sarvasya 5 zarIrAntaraM kArmmaNaM tatsaMcaraNakAraNaM sidhyet / athezva [raH ] tadavasthasya tatsaMcaraNakAraNaM tato'yamadoSaH ; tarhi sa eva satanukaraNaprANabhUtaH tatsaMcaraNakAraNamiti nAtanukaraNasya tatsaMcaraNahetutva (tvaM) dRSTaM kutaH vicetanAtA ( tanatA ta ) tprerakasya ? tathAdarzanAt; satanukaraNasyApi / tato na kazcide (kiJcide ) tat / 480 atrAha paraH-nezvarasya janmahetavo [ do ]SAH, tadrahitasyApi ca saMsAranimitta [tva ] m iti; 10 tatrAha tattvAd (tanvAdi ) ityAdi / 15 muktAtmanAM tanukaraNAdiduHkhopayogamakurvataH svayaM svaprerakaM karma Izvaro'vazyamapekSate yataH tadicchAmAtraM sannidhApayati tata eva dehAdikaM niSpAdayet kimIzvarecchayA ? tadvaramIzvara eva ] 25 [tanvAdikaraNAt sattvAn bhavaklezena yojayet / buddhimAnanyathA kasmAt svayaM drohamakurvataH // 14 // sakarmaNAM vA jantUnAM heturdehAdi karmaNi / IzvarecchApravRttiH kiM prANisthannezvarAdvinA // 15 // [380 kha] taccAdI (tanvAdI) nAM karaNAd bhavaklezena saMsAraduHkhena kasmAt kutaH kAraNAt na kutazcit yojayet sattvAn prANinaH svayam AtmanA droham 20 aparAdha makurvataH IzvaraH, sarvasyAtmano buddhimattvA'vyabhicArA [t ] / buddhimAniti vacanA[t] nirdoSayA sakalaviSayayA buddhyA tavyAt (tadvAn ) gRhyate jantubhiH ityAdinA / athAparAdhamakurvato'pi " tAn tairyojayati ; tatrAhyanya ( tatrAha - anya) thA aparAdham (ma) kurvato'pi "yo'pi yojayati ityanyathAzabdArthaH, prekSApUrvakAritAnupapattiH / tatra yadyasau " tAMstairna yojayati saMsArAbhAvaH syAdi [ti ] saMsArapravRttyarthaM taistAn yojayatIti cet ; atrAhabhavakleza ityAdi / tAdRzena prekSApUrvakAriNA na bhavaklezahetunA iti bhAvaH / yadi punarmatam - nA'kRtAparAdhatAn (dhakAn ) svayamIzvara [:] saMsAradaduH khairjantUn yojayati, api [tu] bhUtaireva tAdRzAMni karmANi kRtAni yaH (yaiH) preryamAna ( NaH ) taiH tadyojane kSamayyau (1) paralokazarIrAntarasaMcaraNam / (2) prAgbhavIyazarIrAdirahitasya / (3) bauddhena / (4) satI api / (5) svApAdyavasthAyAm / (6) yataH AtmA paraloke zarIrAntaraM prati saMcarati / (7) zarIrAntarasaMcaraNa / (8) doSarahitasya zarIrAdirahitasya vA / ( 9 ) " adrohakRtsu tannAyaM nigrahastena yojayet / kartuM buddhimatA devairidamanyatra bhASitam // tanvAdikaraNAt .." - nyAyavi0 vi0 dvi0 pR0 231 / (10) savAn / (11) IzvaraH / ( 12 ) IzvaraH / For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ 481 7.16] IzvarakAraNatAnirAsaH (kSamo'pi au)dAsInyaM na [la]bhata iti ; tatrAha-sakarmaNAM vA ityAdi / sakarmaNAmeva na niSkarmaNAMjantUnAM dehAdikarmaNi hetuH| kA ? prvRttiH| kasyAH ? IzvarecchAyAH adyaSAM (anyeSAM) tatprera[ka] karmAbhAvAditi manyate / atra dUSaNam-prANisthamityAdi / prANisthaM dehAdihetuH kinna IzvarAdvinA IzvaramantareNa 'sakarmaNAm' iti sambandhaH / evaM manyate-yayA pratyAsattyA karmANi IzvaraM prerayanti tayanti' tayA dehAdi hAdikunviti 5 (kurvantu iti)| nanu dehAdikarmaNIzvarecchAyAH pravRttiheturiti pUrvaH pakSaH kRtaH, dUSaNaM punarIzvara evocyate, [381ka] pUrvapakSAnusAriNA ca dUSaNena bhavitavyamiti cet ; na; tAsthAtA tAtsthyAt ta]cchabdamiti icchayA IzvaraH tena ca sAdhya iti na doSaH / kArikAM vivRNvannAha-muktAtmanAm ityAdi] / muktAtmanAM tanukaraNAdiduHkhopayo- 10 rAma kuvarva kutaH (payogamakurvataH) akarmakatvAtteSAm , sakarmaNAmeva kurvanti ityarthaH / karma 'tatropasI (cI) yata iti adhyaahaarH| tataH kim ? ityAha-svayamityAdi / svayaM svasya prerakama Izvaro'pekSate karme tyA]dyavazya (zya) niyamena / tathA vA (cA)cetanaM (na) karmamAhAtmyAd niyamena / yataH yasmAt sAmarthyA[ta] tadicchAmAtram IzvarecchAmAtraM sannidhApayati tata eva mAhAtmyAt dehAdikaM tato niSpAdayedacetanam kim IzvarecchayA ? dUSaNAntaramAha- 15 tadvAra]mityAdi / yo nanu na kenacit prerito'sau tannimittam , api tu krIDayA iti cet ; atrAha-muktAtmano'pi ityAdi / [muktAtmano'pi dehAdi kurvan syAt kriiddno'nythaa| . buddhimAna yojayejantUn kathaM bhavitavyatAvazAt // 16 // 20 yadi...] na kevalaM sakarmaNAm api tu muktAtmano'pyakarmaNo'pi kurvan syAt dehAdIH (di) krIDA (Da)naH naanythaa| na siSTa (ziSTa)parihAreNa rAjA kRtadoSaM vadhabandhanAdinA yojayan krIDano nAma / muktAtmano'pi tatkaraNe siSTa (ziSTaH) na syAditi cet ; kiM krIDanasya (DanaH syAt ?) / tayA tasyApi karotIti cet ; atrAha-kiM buddhimAn naiva krIDana iti sambandhaH / 25 kiMca, yadi krIDanaH san dehAdIn dehinAM vidadhAti mahezvaraH, tadA zubhakAriNo'pi narakAdinA yojayed azubhakAriNo'pi svargAdinA iti tadArAdhanAdikamanarthakam ; etadevAha-yojayedi [tyAdi] / yojayet jantUna 'dehAdibhiH' [381kha] iti [vi]bhaktipariNAmena sambandhaH / kutaH ? ityAha-bhavitavya[tA]vazAt na zubhAzubhakarmavazAt kathaM naiva saGkareNa yojayet ityarthaH / 30 kArikArtha spaSTayannAha-yadItyAdi / sarvaM gatArtham / (1) 'tayanti' iti punalikhitam / (2) IzvaraH / (3) kriiddyaa| For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ 482 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH etena padmavikAsakAraNabhAsvata iva tasya dehAdikaraNe svabhAvaH cintitH| karmaNo jIvasya vA saMsAriNa [:] tatsvabhAvakalpanApatteH / nanu dehAdInAmArambhakA avayavA buddhimadadhInAH sva (vi) kAritvAt tantvAdivat / tathA, zarIrAdayo buddhimatkA[raNakAH svA]rambhakAvayavasannivezaviziSTatvAd acetanopAdAnatvAt 5 kAryatvAt paTAdivat iti cet ; atrAha-sthitvA pravRttItyAdi / [sthitvA prvRttisNsthaanvishessaarthkriyaadyH| anyathaivopapadyerana tato nezvarahetavaH // 17 // naiva tanukaraNAdInAM buddhimaddhetukatve sthitvApravRttiH arthakriyAkAritvaM vA hetuH vyabhicArAt / nityeSu [AtmAdiSu] svayamabhimatatvAt / svArambhakAvayavasannivezanimi10 ttatvaM satanukaraNasya ghaTAdevi hetuH syAt / buddhimatkAraNapUrvatAmAtraM pareSAmiSTameva / vitanukRteH ''tat / ] nanvetad IivarasAdhakaM pramANaM pUrvaM 'jIvopayogayogyaiH' ityAdinA dUSi[ta]mapi kimarthaM punardUSyate iti cet ? na ; pUrvam itarad vitanoH zarIrAdikaraNasAmarthya nira stam , idAnIM tatsAdhanaM nirAkriyate iti vibhaagH| sthitvA pravRttizca viramya kArye vyApAraH 15 saMsthAnavizeSazca svArambhakAvayavasannivezabhedaH arthakriyA ca kAryaH kAraNAntAH (kArya karaNam , tAH) Adayo yeSAm , Adizabdena kAryatvAdiparigrahaH, te, anyathaiva IzvarA[bhA]vaprakAreNa upapadyarana tato viruddhA iti / nanu vipakSa eva bhavan viruddho hetuH, ayaM tu sapakSe'pi ghaTAdau vartate, vyabhicArI tu syAt / atha nityezvaraviruddhe pariNAmini varttate iti viruddha ucyate; tasyaiva sAdhane kathaM 20 viruddhaH ? nityatvapratijJAvyAghAta iti cet ; na; bhavato'pi *"lokaM (kaH) khalu akRtrimaH" ityasya [382ka] tatsAdhane'pi virodhaH / na ca sezvarasAGkhyavAdinaH satpratijJA / (1) sUryasya / (2) Izvarasya / (3) "mahAbhUtacatuSTayamupalabdhimatpUrvakaM kAryatvAt "sAvayavatvAt" -praza0 kanda0 pR0 54 / praza0 vyo0 pR0 301 / vaize0 upa0 pR0 62 / "zarIrAnapekSotpattikaM buddhimatpUrvakaM kAraNavattvAt..."-praza0 kiraNA0 pR0 97 / nyAyalI0 pR0 20 / nyAyamuktA0 di0 pR0 23 / "buddhimatkAraNAdhiSThitaM mahAbhUtAdivyaktaM sukhaduHkhAdinimittaM bhavati rUpAdimattvAt turyAdivat / dharmAdhauM buddhimatkAraNAdhiSThitau puruSasyopabhogaM kurutaH karaNatvAt vAsyAdivat / buddhimatkAraNAdhiSTitAni svAsu svAsu dhAraNAdikriyAsu mahAbhUtAni vAyvantAni pravartante acetanatvAt |"-nyaayvaa0 pR0 45767 / "vivAdAdhyAsitAH tanutarumahIdharAdayaH upAdAnAbhijJakartRkA utpattimattvAt acetanopAdAnatvAdvA... yathA praasaadaadi|" -nyAyavA0 tA0 TI0 pR0 598 / nyAyamaM0 pR0 194 / "kAryAyojanaityAdeH padAt pratyayataH zruteH / vAkyAt saMkhyAvizeSAJca sAdhyo vizvavidavyayaH ||"-nyaaykusu0 5 / 1 / "tatrAviddhakarNopanyasyatam IzvarasAdhane pramANadvayamAha-yatsvArambhaketyAdi / yatsvArambhakAvayavasannivezavizeSavat / buddhima tugamyaM tattadyathA kalazAdikam // dvIndriyagrAhyamagrAhyaM vivAdAspadamIdRzam / buddhimatpUrvakaM tena vaidhayeNANavo matAH // tanvAdInAmupAdAnaM cetanAvadadhiSThitam / rUpAdimattvAttantvAdi yathA dRSTaM svakAryakRt // "- tattvasaM zlo0 47-49 / (1) pR0 477 / (5) zarIrarahitasya / (6) Izvarasyaiva / (7) "logo bhakiTTimo khalu"-mUlA0 gA0 712 / For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ 7.18 ] IzvarakAraNatAnirAsaH ce (nanve) tasya pariNAmitve kAryatvena anyezvarapUrvakatvam anavasthAkAri, anyathA anaikAntiko hetuH iti cet ; ayameva tarhi doSo'stu kimapareNa iti cet ; na ; anyathA vyAkhyAnAt / evakAro nipAtatvAd apizabdArthaH, tataH 'anyathApyupa ca (pyupapadya)raMstato nezvarahetavaH' ityarthaH / 'naiva tanukaraNa' ityAdi vRttirbhaviSyati / yadi vA, ya evaM vadati 'nityo'zarIro mahezvaraH zarIrAdikAraNam' iti; tadapekSayA evakAro['va]dhAraNe, 5 anyathaiva na bhAva evopapadyaran tato na Izvarahetavo viruddhatvAt / evamana) (evamartha) cezvaragrahaNam, itarathA buddhimadgrahaNaM kuryAt / atra vRttiH svArambhaka ityAdi / __ kArikAM vivRNvannAha-tanukaraNetyAdi / sthitvA pravRttiH arthakriyAkAritvaM vA [na] hetuH / kutaH ? vyabhicArAt / ayamapi kutaH ? ityAha-nityeSu ityAdi / svayam AtmanA IzvaravAdinA'bhimatatvAta ] sthitvApravRttaH arthakriyAkAritvasya ca / nityagrahaNena 10 tatrAyam buddhimatkAraNAbhAvaM darzayati, AtmagrahaNena svakArye'na ('nya)cetanAdhiSThitatvAbhAvam , anyathA anavasthA syAt / svArambhakAvayavasannivezanimittatvaM syAt 'hetuH' ityanuvartate / kasya ? ityAha- matanu (satanu)karaNasya / kasyeva ? ityAha-ghaTAderiva / anena iSTasAdhyaviparyayasAdhanAd viruddhamuktam / etena kAryatvAdikaM cintitam / / ___ yastarhi sazarIramanityajJAnam IzvaraM kAraNamicchati tasya kathaM doSaH ? ityAha-pareSAm 15 ityAdi / pareSAm [382kha] jainaiH iSTameva / kim ? ityAha-buddhimatkAraNapUrvatAmAtraM 'tanukaraNabhuvanAdInAm' iti sambandhaH / ca zabdaH pUrvasarvadUSaNasamuccayArthaH / evaM manyate-Izvarasya jJAna-tanukaraNabhuvanAdInyupakaraNAni yadi tatkarmaNoM bhavanti parasyApi tata eveti kim IzvareNa ? tadadhiSThitAditi cet ; etadapi nA'nena utsRSTam / IzvarAdeva iti cet ; tavyAghAtaH akarmavAdazca / ati (ani)tyajJAnasya de (mahe) zvarasya sakalopakaraNAdijJAnaM pra mA Na saM graha- 20 bhA Sye nirastam / . kiMca, svatanvAdikaraNe yadyat yAva[t] paraM tadapekSeta saMsAritvam itaravat / anapekSaNe anyatanvAdikaraNe'pi kiM tadapekSaNena ? vitanukaraNo'pi svasya dehAdikaM sampAdayanti (yati) na parasya iti mahatI prekSApUrvakAritA ! etadeva darzayannAha-vitanukRteH ityAdi / nigamanamAhatadityAdi / .. ka Na ca ra sya akSa pA da sya ca dehAdInAm IzvaraM kAraNaM vadataH svavacanavirodham idAnIM darzayannAha-'saMsAra' ityAdi / [saMsArasukhasaMvittikSayAt mokSAtmakaM vadan / dehAderIzvaro heturyadi zAstraM vihanyate // 18 // sUtra kA raH AtmAditattvajJAnAt niHzreyasAdhigamaM paraM puruSArthamAha / sa eva 30 saMsAraM paraM sUcayati, yataH dehAdirIzvarahetuH / tadanayoH parasparavirodhAt sU tra kA ra sya (1) Izvarasya / (2) nityasya IzvarasyApi anyacetanAdhiSThitatve / (3) iishvrkrmnnH| (4) . anyjnsyaapi| (5) iishvrH|| For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ 484 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH buddhimattvaM kathaM kalpyeta ? kaH prekSAvAnapavargamacaitanyaM pratIyate tadviSayaM zAstraM kuryAt yato nezvaro buddhimAn ? tanna, anyasyA'saMbhavAt / ] deha Adiryasya sakalakAryagrAmasya sa tathoktaH tasya Izvaro nityo vyApI yadi haiM (hetuH) zAstre (stra) ka Na ca rA devacana sa (naM tadeva)vA vihanyate bAdhyate / kiM 5 kurvan ? ityAha-vadan kathayan / kim ? ityAha-mokSAtkathaM (mokSAtmakam ) mokSamityarthaH / kutaH ? ityAhA (ha-) saMsAra [sukha]saMvittikSayAt , saMsAro janmamaraNAdiprabandhaH sukhagrahaNamupalakSaNaM duHkhAdeH, saMvitti[:]buddhiH duHkhAdivitsaM cetairapi [383ka] grahaNe (duHkhAdivat saMvittarapi tenaiva grahaNe) prApte tadupAdAnaM pRthak mokSasyAsyA' yuktatAM pratipAdayitum , tAsAM kSayAt / etaduktaM bhavati-yadA sarvotpattimatAm ekasva10 bhAvo nityo vyApIzvaraH kAraNam ; tadA sarvaM sarvadA sarveSAmavizeSeNa dehAdaya iti na tatkSayAt mokSaH / taduktaM nyA ya vi nizca ye *"kAraNasyAkSaye teSAM kAryasyoparatiH katham / " [nyAyavi0 1 / 103] iti / bhava (na ca) nityasyA (sva)bhAve yA (anyA)'tizayasya kAcidapekSA ityuktam / tanu tatkRya (nanu tatkSaya)syApi sa eva kAraNaM tatkathaM tadanupapattiriti cet ; saMsAranirvANapura15 pravezaH / tato mokSamicchatA prakRtyAdivad Izvaro'pi tatkAraNaM nAbhyupagantavya iti / yadi caivaM (vA, evaM) vyAkhyAyate-dehAdI(derI)zvaro hetuH yadi / kiM kurvan ? vadan ? kim ? zAstram / kiM bhUtam ? ityAha-mokSAha (tma)kaM mokSasya [sa] nidhAnaM yasminniti / kutaH ? ityAha-saMsAretyAdi / tarhi vihanyate parasparavirodhena kharo (Izvaro) nirAkriyate / tathAhi-sarvadA Atmano dehAdikartRtvaM pratipadyamAna eva saMsArodikSo 20 (saMsArAdikSa) yAn mokSahvakaM (kSAtmaka) zAstraM vadan tadabhAvaM vadatItyeSa virodhaH / atha tacchAstraM tatpraNItaM [na] bhavatyanyato bhAvAt ; na sarvamIzvarakRtam , tena~ vyabhicArAt / __ athavA, yaduktam 'karmaparavazaH kiM buddhimAnavenama (nacetanama) tizete saMsAriNaM vAsstmAnam' iti ? tattva (tatra) parakIyaM tadbuddhimattvasAdhanamAzaGkaya dUSayannAha-saMsAretyAdi / dehAderIzvaro hetuH yadi 'pratIyeta' [i]tydhyaahaarH| kiM kRtvA [383kha] taddhaturasau? 25 ityAha-saMsArasukhasaMvittikSayAt tatkSayamAzritya zuddhasukhasaMvittI[:] samAzritya iti yAdeva (yAvat / eva)marthaM ca saMsAragrahaNam , itarathA sukhasaMvittigrahaNameva kuryAt / kiM kurvan samAzritya taddhetuH pratIyate ? ityAha-vadan mokSAtmakaM zAstram , mokSagrahaNaM tadupajJAzeSatattvopalakSaNArtham / atra dUSaNam vihanyate Izvara iti / tadyathA-yadi zuddhaM sukhaM saMvedanaM cezceSTaM (cezvarasyeSTam ,) tadeva pareSAmapi vidhAtavyam , na zarIrAdi / yadi punaH na zarIrA ye (1) pRthaksavittipadasya grahaNam / (2) saMsArasukhasaMvittInAm / (3) 'kAryasyoparamaH kthm'nyaayvi0| (4) Izvara eva / (5) saMsArAvasthAyAmeva mokSaH syAdityarthaH samarthakAraNasadbhAvAt / (6) granthakArAdeH / (7) anyakRtazAstreNa / For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ 719 ] mokSasvarUpanirUpaNam 485 ca [?] AtmAno'pi tadeva kuryAt / atha karmaNaH sahakAriNaH paratra bhAvAttatraiva tatkuryA [t ] nAtmani viparyayAt ; karmApi iSTatayA Atmani vidhAtavyam , anyathA nAnyatrApi / tasya tadA [tada] hetutve kathamavyabhicAro hetUnAm ? atha[vA] zAstra (stra) vihanyata (te) pramANena iti vyAkhyAtavyam / atra 'kaH prekSAvAn' ityAdi vRttirbhaviSyati / ___ kArikAM vyAkhyAtumAha-mUtra kA ra ityAdi / sUtra kA raH akSa pA dA diH paraM 5 purussaarthmaah| kim ? niHzreyasAdhigama niHzeSavaizeSikaguNaprahArarUpanirvANaprAptim / kutaH ? ityAha-AtmAdeH tattvajJAnAt , nezvarAt ; anyathA tadvaiphalyam / IzvarA (ge) yAvata tattvajJAnotpAdanAtyAyA (nAyA)tmAnaM klezayati tAvanmokSameva vidadhAtu ityetadanena darzayati / sa eva sUtra kA raH saMsAraM muktaH paraM prakRSTaM sUcayati / kutaH ? ityAha-dehAdirIzvarahetuH 'iti' zabdo'tra draSTavyaH / ityevamAha ytH| nigamayannAha-tadityAdi / yata evaM tattasmAt [384ka] 10 anayoH sU tra kA ra vacasoH parasparavirodhAt buddhimattvaM kathaM kalpyeta sUtra kA ra sya iti / yadi vA, sUtrakAro mahezvaraH sarvasya tatpUrvakatvAt aparaM pUrvavat / ayaM tu vizeSaH buddhimattvaM kathaM kalpyeta 'Izvarasya' iti / athavA, akSa pA dA tyiprepa (a kSa pA do niHzreya)sAdhiga[ma]mAha, dehAdiH sUcayatIti vAkyabhedena vyAkhyAtavyam / 'dehAdiheturIzvaraH' iti ca pATho'sti / tatrApyevaM vAkyabhedaH tadanayoH IzvarakArayoH sUtrakAraye (IzvarasUtrakA- 15 rayoH) buddhimattvaM kathaM kalpyeta 1 parasya IzvarabuddhimattvasAdhakaM kaH' ityAdyAzaGkate dUSayitumkA prekSAvAn atIndriyArthadarzI apavargam upalakSaNametat azeSA''tmAditattvasya / kiMbhUtam ? acaitanyaM cetanArahitatvaM pratIyate, ta (yataH) tadviSayaM zAstraM kuryAt na kazcit ? sugatAderasambaMdhA(rasambaddhA) bhidhAyitvAt ka Na ca rA de zca taMdupadezAdeha (deva) samIhitasiddhaH yato' nyasya taMpratipannA (tatpratipattau) nezvaro buddhimAn / yata iti vA''kSepe yato na buddhimAn ? 20 tadvAneva / atra dUSaNamAha-netyAdi / yaduktaM tanna / kutaH ? uktaprakArAdanyasya muktiprakArasya saMbhavAvevamanyante (saMbhavAt / evaM manyate) yathA Izvarasya anantajJAnasvabhAvasya sataH tadvivanuka (tadvighAtaka) karmApAye yadA sarvajJatvaM na kadAcidA (da) caitanyaM tathA'nyasyApi / vizeSaH punarayameva bhavansyApagamena (malasyApagamena) kasyacit svAbhAvikastadapAyo'nyasyopAyAt , 25 tato'nyA(nyo) vimuktiM prati yatata iti / etadeva darzayannAha-AtmalAbhamityAdi / ["AtmalAbhaM vidurmokSaM jIvasyAntarmalakSayAt / nAbhAvaM nApyacaitanyaM nacaitanyamanarthakam // 19 // (1) anyaprANiSu / (2) karmaNaH / (3) IzvarAhetukatve / (4) kAryatvAdInAm / (5) buddhisukhaduHkhecchAdveSaprayatnadharmAdharmasaMskArA vishessgunnaaH| (6) tatvajJAnaM vyarthaM syAt / (7) mahezvarapUrvakatvAt / (8) vyAkhyeyam / (9) IzvaropadezAdeva / (10) tulanA-"na hi guNAdivinAzAt jaDaH, guNaguNivinAzAt zUnyaH, bhogyavirahAt tadabhoktA"-laghI0 svavR0 zlo076 / "svarUpAvasthitiH puMsastadA prakSINakarmaNaH / nAbhAvo nApyacaitanyaM na caitanyamanarthakam ||"-tttvaanu0 zlo. 234 / For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ 486 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH na vai nirvANam abhavituH nirAtmakam' azeSaguNavaikalyaM sAtmakaM dRzya[darzanarahitam] ziSmaH dravyAntaravat / kiM tarhi ? mala[kSayAt] jIvasya AtmalAbhaM maNivat / anyathA vyarthaH prayAsaH / tathA sati nezvaro buddhimAn azeSaguNavaikalyarUpamokSAbhidhAnAt , na kaNabhakSAdiH tadarthaM tadvacanAt pravRtteH , parasparaviruddhAbhidhAnAt buddhavat / / 5 jIvasya AtmalAbham a[na]ntajJAnAdisvabhAvalAbhaM vidurmokSaM / taMlAbhaH (tallAbhaH) kutaH? ityAha-antarmalakSayAt jIvasya svabhAvA'nyathAbhAvo'ntarmalam [384kha tasya kSayAt / anena sAmarthyAd drvyamalakSayo'pyuktaH, tedabhAve tadabhAvAt / nAbhAvaM jIvasya mokSaM viduH asyA'pramANatvAt / nApi tasyAcaitanyaM cetanArahitatvam / kiM viduH ? [mokSaM] ata eva na caitanyamanarthakaM grAhyazUnyaM tasya taM viduH| svaparaprakAzanalakSaNasya 10 pratibandhAbhAve nitarAM lakSaNAbhivyaktiH na punarabhAvaH / nahi bhAnuH jaladapaTalavilaye svaparaprakAzanarUpaM vijahAti / [kAri]kAM vivRNvannAha-navai naiva nirvANaM shissyH(shissmH)| kimbhUtam savite (tasya ? abhavitu)ranutpattimAtrasya / vaizeSikanirvANAd vizeSamAha-nirAtmakam / tathA na caiva nirvANaM ziSyaH (shissmH)| kimbhUtam ? azeSavizeSaguNavaikalyam buddhyAditattvam / saugatAdasya 15 vizeSamAha-sAtmakamiti / kasyeva tadvaikalyaM navai ? ityAha-dravyAntaravaditi / jIvA (va) dravyAdanyad dravyaM pRthivyAdi tadantaram tasyeva tadvat / yathA niHsvabhAvatAbhayAt na pRthivyAderazeSaguNavaikalyaM tathA jiivsyaapi| anena "parasya tadvaikalya (lye) dRSTAntAbhAvamAha / tathA navai nirvANa(NaM) ziSmaH / kathambhUtam ? ityAha-dRzyetyAdi / kiMbhUtaM tarhi tadbhavantaH kathayanti ? ityAha-kiM tarhi ityaadi| kiM tarhi kintu jIvasya jJasvabhAvasya AtmalAbhaM nirvANaM "shissmH| (1) tulanA-"tasmAdanAdisantAnatulyajAtIyabIjikAm / utkhAtamUlAM kuruta sattvadRSTiM mumukssvH||" -pramANavA0 2 / 256 / "tatra niravazeSasyAvidyArAgAdikasya klezagaNasya prahANAt sopadhizeSa nirvANamiSyate / tatropadhIyate asminnAtmasneha ityupadhiH / upadhizabdena AtmaprajJaptinimittAH paJcopAdAnaskandhA ucyante / ziSyate iti zeSaH / saha upadhizeSeNa vartate iti sopadhizeSa / kiM tannirvANam ? tacca skandhamAtrakameva kevalaM satkAyadRSTyAdiklezataskararahitamavaziSyate nihatAzeSacauragaNagrAmamAtrAvasthAnasAdharyeNa / tatsopadhizeSa nirvANam / yatra tu nirvANe skandhamAtramapi nAsti tannirupadhizeSaM nirvANam / nirgata upadhizeSo'sminniti kRtvA, nihatAzeSacauragaNa sminniti kRtvA, nihatAzeSacauragaNasya grAmamAtrasyApi vinAzasAdhamryeNa / tadeva cAdhikRtyocyate... asaMlInena kAyena vedanAmadhyavAsayat / pradyotasyeva nirvANaM vimokSastasya cetsH||"-maadhy0 vR0 pR. 519-20 / (2) "nvaanaamaatmgunnaanaamtyntocchittirmokssH|"-prsh0 vyo0 pR0638 / "yAvadAtmaguNAH sarve nocchinnA vAsanAdayaH / tAvadAtyantikI duHkhavyAvRtti vakalpyate // nanu tasyAmavasthAyAM kIdRgAtmAvaziSyate / svarUpaikapratiSThAnaH parityakto'khilairguNaiH |"-nyaaym0 pR. 508 / praza0 kanda0 pR0 287 / praza0 kira0 pR0 6 / (3) tulanA-"tasmAttatsaMyogAd dRzyasyopalabdhiryA sa bhogaH, yA tu draSTuH svarUpo. palabdhiH so'pvrgH|"-yogbhaa0 2 / 23 / (4) drvykrmaabhaavH| (5) antarmalarUpabhAvakarmAbhAve / (6) jIvasya / (7) jIvasya / (8) mokSam / (9) bruumH| (10) vaizeSikasya / (11) "zivamajaramarujamakSayamavyAbAdhaM vizokabhayazaGkam / kASThAgatasukhavidyAvibhavaM vimalaM bhajanti darzanapUtAH ||"-rtnk0 zlo0 40 / sarvArthasi0 pR0|| For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ 7 / 20 ] brahmasvarUpanirUpaNam kutaH ? ityAha-maletyAdi / kasya vA ? ityAha-maNItyAdi / tadanabhyupagame dUSaNabhAvAnyathe (dUSaNamAha-anyathA i)tyAdi / nirvANasyAsyAbhAvaprakAreNa anyathA mokSArthinAM vyarthaH pryaasH| sabhAvasya (abhAvasya) nAzayitumazakteH prayojanAbhAvAJca iti bhAvaH / evaM jIvasya AtmalAbhalakSaNo (Ne) mokSe sati yajjAtaM [385ka] parasya tadarzayannAha-tathA satItyAdi / tathA tena prakAreNa sati jIvasya AtmalAbhalakSaNe mokSe nezvaro buddhimAn azeSavizeSaguNavaikalyarUpasya 5 mokSasyA nabhi(syAbhi)dhAnAt , na karaNa (kaNa)bhakSAdiH buddhimAn tadartha tadvacanAt pravRtteH / etadeva darzayannAha-parasparetyAdi / svAtmanyavasthAnam Atmano'zeSaguNavaikalyena, tasmin sati tadabhAvApatteH viruddhaM tadapi tasya tatrAvasthAnenaM, tasyAbhidhAnAt / nidarzanamAhabuddhena tulyaM varttate iti buddhavat / buddhasyA'buddhimattvaM darzayannAha-tattvamityAdi / [tattvaM zUnyaM padArthAnAM yeSAM te nirAtmanaH / nirvANaM kiM viziSyeta tadarthaJca tapazcaret // 20 // paJca[skandha]apunarbhavalakSaNaM nirvANaM svarasataH siddhaM yadartha tapastapet / santAnasya asaMskRtatvAdasattvAt / caramacittasya akiJcitkaratvena avastutve taddhetuparamparAyA api tathA'bhAvAt / dravyasantAnAnAM svahetuphalapravRttireva lakSaNaM parasparapratyayAtmakatvAt / 15 kathamanyathA 'yasmin satyeva yadbhAva eva vikAre ca vikAraH tat kAryamitarat kAraNam' iti lakSaNaM vyavatiSTheta ? na cAparamanyo'nyapratyakSalakSaNam / yadi punazcintAmayImeva prajJAmanuzIlayatAM vibhramavivekanirmalamanaHprAptiH nirvANam ; tadapi mithyAbhAvanAyAM na saMbhavati [kAmazokabhayonmAdAdivat ] nairAtmyam] te tava / kasya te ? ityAha-nirAtmanaH sautrAntikAdimanavato ("matavataH) buddhasya 20 ityarthaH / ye padArthAH rUpAdayaH paJcaskandhaH (ndhAH), bahirarthazUnyAH vijJAnasantAnAH, sakalazUnyatA veti teSAM tattvaM svarUpaM zUnyaM niHsvabhAvaM nirUpitavidhinA tattattvasya ghaTanAyogAt / tathA sati [kim ? i] tyAha-saMsAra (rAt ) kimviSyeta (kiM viziSyeta) nirvANaM tenaiva bhimatarayoH (abhimatetarayoH) avizeSa iti yAvat / dUSaNAntaramAha-tadartham / kim ? tapaH carette" janaH / ca zabdo dUSaNasamuccaye / [kAri]kArthaM darzayannAha-paJcetyAdi / nirvANaM siddham / kiM rUpamapi (pam ? i) tyAha-[a]punarbhavalakSaNam / kutaH ? ityaah-svrsv(s)tH| kAraNamantareNa kasyacidabhAve punarbhavAbhAvAditi bhAvaH / yadartha(tha) yasya nirvANasya nimitta (ta) yastasyeta (tapastapet) (1) vA ivArthe / (2) kaNAda-akSapAdAdayaH / (3) mokSArtham / (4) IzvaravacanAt / (5) azeSaguNavaikalye sati / (6) svAtmanyavasthAnasya abhAvaH syAt / (7) azeSaguNavaikalyam / (6) svaatmnyvsthaanen| (9) viruddhamiti / (10) mtvaadinH| (11) te tava / For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ 488 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH tatsvata eva siddham / santAnakSayArthaM tapastapyata ityevaM cet ; atrAha-[santA] netyAdi / asaMskRtatvAt sentAnibhyo bhinnasyAbhinnasya vA santAnatva syA (nasyA')sattvAt , tataH tatkSayArtho yatnaH kiMzukarAgavadviphala eva iti bhAvaH / itazca na tatkSayArtho yatna iti [385kha] darzayannAha-carametyAdi / yasya na kadAcidaparaM sajAtIyaM cittaM bhaviSyati taccaramacittaM [ta] syA5 kiJcitkaratvenAnarthakriyAkAritvena avastutve sati taddhetuparamparAyA api tathA tena avastutvaprakAreNa abhAvAva (na) santAnakSayArthaM tapastapyata iti / tato vijAtI(ya) yogijJAnA(na)bhAvAdadoSa iti cet ; atrAha-svetyAdi / sva vata (svaM ca tat) hetuphalaM ca svopAdAnopAdeya ityarthaH, tAbhyAM prvRttiH| keSAm ? ityAha-dravyasantAnAnAM guNaparyAyavanti dravyANi, tatsantAnAnAM dravyANAM ca tatpravRtti reva lakSaNaM tathaiva darzanAt / na ca yasya yallakSaNaM 10 tattadabhAve bhavati, svavedanAbhAve jJAnavat / tato yathA jJAnAt tatsaMvedanasiddhiH tathA dravyAt tatpravRttisiddhiH ityasya punadarzanArthaM dravyagrahaNam / itazca tatpravRttireva teSAm , ityAha-parasparetyAdi / parasparamanyonyaM pratyayaH kAraNaM bhAvapradhAno'yaM nirdezaH, sa eva AtmA svabhAvo yeSAM teSAM bhAvAt tattvAt teSAM pravRttireva / evaM manyate-yathA yogino'nyasya vA acaramacittaM saha kArikAraNam anyathA viSayatvAyogAt , tathA sacci (svaci)ttasyApi yogyanyo vA, anyathA 15 rUpasya rasaM prati sahakAritve'pi na rasasya tatprati tad iti *"ekasAstAmapya (sAmagraya) dhInasya" [pra0 vA0 3 / 8] ityAdi plavate / tathA sati upAdAnasahakAripratyayasAnidhya (sAnnidhye) vijAtIyavad anyadavi(pi) kArya (ya) kena vAryate ? etena vama (carama)syopAdAnazaktivaikalyaM nirastam , anyatrApi prasaGgAt / athApi syAt [386ka] sajAtIyAnusattvA (nubandhAt) tasya tRSNApi kAraNam iti "tadanu[bandhA]20 bhAvAdananusantAnaM' [naH] / taduktam *"duHkhe viparyAsamatiH tRSNA vA bandhakAriNam (kAraNam ) / prANino yasya te na sto na sa janmAdhigacchati // " [pra0 vA0 1 / 83] iti cet ; na; tatkAryasya hInasthAnAnu sattvA (nAnubandhasantA)nasya tadabhAve'bhAvAt na cittamAtrasyasyAtatkAyatvA hi (trasyAtatkAryatvAt vitRSNe'pi dhyAnini bhAvAt / / atha matam-zuddhAzayAnAM bahAva (mahAka)ruNAvazAt sadavasthA na (sadAvasthAnam) taduktam*"tiSThantyeva parAdhInA yeSAM tu mahato kRpaa|" [pra0 vA0 1 / 201] santAnocchedavatAM tu (5) utpAdAditrayarahitatvAt asatvAdityarthaH / "uktaM hi bhagavatA trINImAni bhikSavaH saMskRtas' saMskRtalakSaNAni / saMskRtasya bhikSava utpAdo'pi prajJAyate vyayo'pi sthityanyathAtvamapi iti / na cAvidyamAnasya, kharaviSANasyeva jAtyAdilakSaNamasti |"-maadhy. vR0 pR0 145 / (2) kSaNebhyaH / (3) santAnakSayArthaH / (4) yuktam / (5) hetuphalabhAvapravRttireva / (6) kAraNam / (7) uttararasaM prati / (8) upAdA nakAraNatvam / (9) 'rUpAde rasato gtiH| hetudharmAnumAnena dhUmendhanavikAravat' iti zeSaH / (10) tRSNAnubandhAbhAvAt / (11) na anusantAnaH ananusantAnaH, pazcAt santAnAbhAva ityrthH| For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ 7 / 20 ] kSaNikaikAnte na nirvANam 489 taMdabhAvAt sadAnavasthAyitvamiti; tadayuktam ; acetanavattadabhAve'pi svahetoreva prabandhA'nivRtteH / tata[:] sthitam-'parasparapratyayAtmakatvAt' iti / / __ syAdetat caramacittasyobhayazakti yoge'pi paratra bahulaM tathA darzanAttadanurUpaM yA[vada]dRSTakalpanaM yuktam, anyathA jJAnamanavayavena svAvabhAsi kathaM sidhyet ? bAdha]kamanyatrApi darzitam 'rasAd rUpapratipattirna syAt' iti / vijAtIyavat sajAtIyaM kAryaM svayameva na jAyata 5 iti kathamucyate-'svahetuphalapravRttireva dravyasantA[nA]nAm' iti ? tatrAha-kathamanyathA ityAdi / tatprabhave (bhavA) kAreNAnyathA yasmin kAraNAbhimate satyeva nAsati yadbhAvo yasya kAryAbhimatasya bhAvaH utpAda eva ityavadhAraNIyam vikAre ca yasya vikRtau ca vikAro 'yadvikAra' iti draSTavyam , idam upAdeyasya, pUrva kAryamAtrasya lakSaNam] tattasya kArya tathetarata kAraNam iti ca draSTavyam ityevaM lakSaNa[f] kAryakAraNayoH kathaM na kathaJcid vyavatiSTheta ? 10 yathaiva hi [386kha caramacittAbhimate samarthe'pi svayameva na bhavati', tathA asmin satyapi svayameva bhaviSyati, yathA "sabhAgamakurvato'pi visabhAgakaraNam tathA visabhAgamakurvato'pi anyakaraNamiti na sAmagrIjanyatA kAryasya, kadAcidubhayaM vA svayameva na bhaviSyati, iti kAryamakurvato'pi caramasya sattve nityasyApi tamiti (taditi) bhAvaH / __ yadi matam-upAdAnena sahakArikAraNaste (Nasya tena vopA)dAnasyAtizayApAdanaM na saha- 15 kAritvam api tu sarveSAm ekatra kArye vyApAraH, sa caramasyApi na virudhyate iti ; tatrAhanacetyAdi / nacAparam uktAdanyat anyo'nyapratyayalakSaNaM kintu etadeva / na hi sadA svaM nityasya samarthasya parApekSA ityuktam / etena antyazabdasya kakAlIyAnAraMbhe (sajAtIyAnArambhe) sattvaM niraMzaMsannA (niraMzasattA)sambandho'pi cintitH| nanu mA bhUt cittasantAnanivRttinirvANam , Asravavi(ni)rodho nirAsravacittotpattiH 20 tat syAt ; etadeva darzayati dUSayituM yadi ityAdinA / yadi punaH vibhramavivekanirmalamana prAptirnirvANam / kiM kurvatAm ? ityAha-cintAmayImeva" anityatvAdyanumAnarUpAmeva nAnyAM prajJAM buddhim anuzIlayatAm abhyasyatAm iti / tatra duussnnmaah-tccetyaadi| tadapi nirvANaM na saMbhavati ityuktam / katham ? atttvbhaavnetyaadinaa| kasmin sati tanna saMbhavati ? ityAha (7) mahAkaruNA'bhAvAt / (2) dIpAdau / (3) "satyeva yasmin yajanma vikAre cApi vikriyaa| tattasya kAraNaM prAhuH..."-pra0 vA0 1 / 182 / (4) kAryam / (5) sajAtIyam / (6) vijAtIya / (7) sattvamiti / (8) 'sva' iti nirarthakam / (9) nirvANam / (10) "kAryakAraNabhUtAzca tatrAvidyAdayo matAH / bandhastadvigamAdiSTo muktirnirmalatA dhiyH|| yathoktam-cittameva hi saMsAro rAgAdiklezavAsitam / tadeva tairvinirmaktaM bhavAnta iti kathyate ||"-ttvsN0p0 pR0 184 / (11) vRttasthaH zratacintAvAn bhAvanAyAM prayujyate / dhiyaH zrutAdiprabhavA nAmobhayAryagocarAH // 5 // zrutAdibhyaH prajJA prabhavati (jAyate) tatra zrutamayI prajJA nAmArtham , cintAmayI ubhayasya nAmno'rthasya ca kRte / bhAvanAmayI prajJA kevalamarthasya kRta iti vaibhApikAH / sautrAntikAH (vasuvandhuH) zrutamayI prajJA hi AptapramANajo nizcayaH, cintAmayI prajJA yuktinidhyAna (yuktyA nitIraNa)jo nizcayaH, samAdhijo nizcayaH bhAvanAmayI prajJA |"-abhidh0 ko0 TI0 pR0 161 / For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ 490 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH mithyAbhAvanAyAM mithyA parasya sarvasyam (sarvasya kSaNikatvA) numAnaM tasya bhAvanAyAM styaam| nahi mithyAjJA nA]bhyAsAt tattvajJAnaM kAmazokabhayonmAdAdivat / apara Aha-yathA Atmanyavainateye'pi 'vainateyo'ham' [387ka] iti, mithyAbhAvanAyAmapi viSApahAraH tathA prakRtAyAmapi doSApahAra iti cet ; na ; AtmAdibhAvanAyAmapi 5 tatprasaGgAt ], nidarzanasya cobhayatra samAnatvAt / vastupratibandhAt mithyAtve'pi na doSaH' ityapi na yuktim , u]ktottaratvA[t ] tadabhAvAditi / tannirvANamupapannaM na tatkAraNam' ityanena darzayati / svayaM ca nirbA (bI)jIkaraNadRSTAntena dIkSa (kSA) yA nirvANahetutvaM sAdhayantaM nirAkRtyaM viSApahAranidarzanena mithyAbhAvanayAH tatsAdhayati ityyuktkaarii| . nanu mithyAtvAvizeSe'pi *"sarva duHkhamanityam" ityAdyukteH viSayeSu vairAgyam 10 *"upasthamUtrachiH(chidra)vat" ityukte[:] *"nAtmAvi (di) tattvam" ityukte [zca] / tato nairA myabhAvanaiva muktyaGgamiti cet ; atrAha-[vairAgya] mityAdi / atrAyamabhiprAya:-Atmaiko'nA[di]nidhanA (na)jJAnasvabhAvaH, tasya AgantukA rAgAdayaH, sacI (zarI)rAdayazcetyukte'pi tatra tattvavido vairAgyasaMbhavAt , yathA kasyacit mahAdbhAvasya (mahAkulodbhavasya) kutazcidakarttavye pravRttasya punaH kulazauryAdivarNane tatra vairAgyam , atattvavido mUtracchidram ityukte'pi na tatra tat / 15 galaMgadhi (galagu dhi)rAditacchidradarzane'pi "tasya tatra pravRttidarzanAta , "viparItasya "varAGgamityukte'pi taditi / "yaditi / yadi vA, madIye pakSe mithyAbhAvanAyAM nirvANaM na saMbhavati AtmavAdimate tu tadarthamanuSThAnamapi / tathAhi *"yaH pazyatA (tyA)tmAnaM tatrAsyAhamiti zAzvatasnehaH / snehAt sukheSu tRSyati tRSNA doSAstiraskurute // " [pra0 vA0 1 // 219] iti cet ; atrAha-cetano'ham ityAdi / [cetano'haM mama jJAnaM svarUpaM krmnnaa'rinnaa| - tadvaikalyamitIheta kaivalyArthamupAyataH // 21 // (7) bauddhasya / (2) garuDabhinne'pi / (3) garuDo'ham / (4) "kAmazokabhayonmAdacaurasvamAdhupaplutAH / abhUtAnapi pazyanti purato'vasthitAniva ||"-pr. vA0 2 / 282 / (5) anumAnasya paramparayA vastuprAptaH / (6) "idAnIM nAsti sAmarthya dIkSAdInAmajanmane / yadi syAnmaraNAdUrdhvamiti nAsti pramedazI ||...ni sAtizayAt puSTau pratipakSasvapakSayoH // 267 // doSAH svabIjasantAnA diikssite'pynivaaritaaH|" -pra0 vA0, pra. vArtikAla0 pR0 160 / (7) "tasmAd bhUtamabhUtaM vA yad ydevaabhibhaavyte| bhAvanApariniSpattau tat sphuTAkalpadhIphalam ||"-pr0 vA0 3 / 286 / (8) jAyate / (9) vairAgyam / (10) atatvavidaH / (11) tattvajJasya / (12) zreSThamaGgam / (13) vairAgyam / (14) 'yaditi' nirarthakamatra / (15) 'na saMbhavati' iti smbndhH| For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ 7 / 21] kSaNikaikAnte na nirvANam 491 AtmiA]tmIyatattvamajAnanneva kA duHkha[pIDito'pi] hitAhitaprAptiparihArayoH pravarteta mattavata ? yadA punaH kutazcit anantajJAnAdikaM caitanyamAtmatattvaM tattvajJAnena ca tadupeyaM mithyAtvAdi karma heyaM pratipadyata tadA AtmAnaM paraM vA nirvyAdhitaM kartukAma iva nisargAt tadupAye'bhiyujyeta nAnyathA / ekAntapakSe svaparazreyAprApteratyantamasaMbhavAt / cetanaH svayaM(sva)parajJo'ham / kutaH ? ityatrAha-mama jJAnaM svarUpaM yataH anyathA [387kha] ghaTAdivattadayogAt / 'nanu jJAnasambandhAccetano na jJAnasya tatsvarUpatvAditi cet ; sambandhe tasya prAkanArthatana (prAktanAcetana)rUpaparityAge anarthakaM tatsambandhakalpanam , tatsvarUpata eta (patyAgata) eva cetanopapatteH / tadaparityAge na cetana[:] syAt , tadvA~stu bhavet / nahi daNDasambandhAd 10 devadatto daNDo bhavati / 'dhanuH pravizati' ityAdivat syAditi cet ; na; upacAramAtraM dRDhapratyayavarjitaM bhavaivaM (bhavet) / kathaM ca bhinna (na)jJAnaM [tasya] ? sambandha (ndhA) siddhiH (ddhaH) / tadupacArAccet ; so'pi kutaH ? tatsambandhAt ; anyo'nyasaMzrayaH / kiJca, jJAnasyApi svagrahaNavika[la]sya kutazcetanatA, yatosyopi (yato'nyo'pi) tatsambandhAccetanaH syAt / arthagrahaNAditi cet ; na ; svagrahaNAbhAve tadayogAt / svaparaprakAzanaM 15 varamAtmana eva kalpitaM kimapareNa jJAnena ? tataH sthitam-'mama jJAnaM svarUpam' iti / ___ sarvasya sarvadarzitvaM cet ; atrAha-karmaNA [3]tyAdi / krmnnaa| kim (mbhU )tena ? ariNA tatsvarUpanAzakatvAd vairiNA / tadvikalpaM (tadvaikalyam )tasya jJAnasvarUpasyA'sampUrNatvam niyataprakAzanarUpamiti hetoH kaivalyArtha kevalasya karmavikalasya Atmano bhAvaH kaivalyaM tadartham / upAyataH samyagdarzanAdikamupAdAya (mupAya)mAzritya Iheta yateta / 20 ko hi nAma jJAnavAn Atmano vairiNaM sopAyavilayaM vIkSya (kSa)mANo'pi upekSate tatkRtAgantukasukhalezapAzavazAt / kArikAM vyAkhyAtumAha-AtmetyAdi / atrAyamabhiprAya:-atattvajJo vA''tmadarzI tadartha na pravarteta, tattvajJo vA ? ta[tra] prathamapakSe siddhasAdhanamityAha-konatrave (kojAnanneva) pravarteta ? kim ? ityAha-AtmIyatattvam [388 ka] anantajJAnAdikaM yAvadvyabhAvi- 25 tvAditi nirUpayiSyate, na zarIrAdikaM tatprabhavaM vA sukhAdikaM viparyayAt paratantratvAca" / ke (kve)tyAha-hitetyAdi / hitaM nirvANaM tatsAdhanaM ca ahitaH saMsAraH taddhetuzca tayoryAthAsaGkhyena prAptizca parihArazca tayoriti / ka iva ? ityaah-mttetyaadi| nanu duHkhAnubhave tadajAnannapi tatra pravartata iti cet ; atrAha-duHkhetyAdi / nahi (1) naiyAyikaH prAha / (2) AtmasvarUpasvAt / (3) jJAnasamavAye / (4) acetanasvarUpAparityAge / (5) upacArAt / (6) cet ; / (7) arthagrahaNAyogAt / (8) tathA sati / (9) AtmIyaM tasvam / (10) yAcadAtmadravyaM tAvat zarIrAdikaM na bhavati / (11) indriyAdyAzritatvAt / For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH bubhukSApIDito'pi bAlakaH udanaM (odanaM) tadupAyaM ca jAnan tatra pravarttate / dvitIyapakSe AtmadarzI tadarthaM pravarttate ; ityAha-yadA [ityAdi] / punariti pakSAntaradyotane, kutazcid anumAnAdipramANA [t] pratipadyeta puruSaH / kim ? ityAha- AtmatattvaM jIvasvarUpam / kiM tat ? ityAha-caitanyam / 5 nanu tat sarvadA pratipadyate sarvo'pi iti sa tadarthaM pravartteta iti cet; atrAha - anantajJAna ityAdi / caitanyavizeSaNam anyat / tatkim ? ityAha- upeyam / tathA yadi punaH pratipagheta, kim ? ityAhai-karma / kiMbhUtam ? heyam / kena ? ityAha- tattvajJAna ityAdi / yathA tattve yaM tathA pratipAdayiSyete / punarapi kiMbhUtaM tat ? ityAha- mithyetyAdi / tatprabhavaM tadAtmA citvA ( tadAtmA'nityatvAdikaM ) tadupayuktamadirAdivat / tanna kutazciditi / tatkuto 10 jAyate ? ityAhaha - nisargAditavA (nisargAdityAdi, tadA) tadupAye nirvANopAye bhicakSyeta (abhiyujyeta ) / ka iva ? ityAha - AtmAnamityAdi / [ AtmAnaM ] svaM paraM vA nirvyAdhitaM kartukAma iva, vaidya iva ityarthaH / yathA AtmAnaM pazyannapi vaidyaH tattvadarzI svasya parasya tAdhArI ( vA bAdhAroga) hAnArthaM tadupAye vamAnAdau (vamanAdau tadA ( da )dhikaM sukhaM manyamAnaH pravarttate tathA prakRto'pi puruSa iti, nyaSA ( nAnyathA) nApareNa prakAreNa tatrAbhiyujyeta 15 [388kha] | kutaH ? ityAha - ekAntapakSe [nityaikAntapakSe] kSaNikaikAntapakSe ca svaparayoH zreyaso muktaH prApteratyantamasaMbhavAt / etadapi kutaH ? ityAha- cittetyAdi / 492 [ cittasvaparasantAna bhedAbhedAvyavasthiteH / maitryAdirvizeSeNa kriyAsaGkarazaGkinAm // 22 // 20 svasaMvedanameva lakSaNaM cittasya, anyathA sarvacitta caittAnAmAtmasaMvedanaM nopapadyate / na caikAntasvasaMvittizcittasya bhrAnterabhAvaprasaGgAt / yathAdarzanam anekAntAtmakatvAt, yathAkUtaM tattvasya svataH pratipatteH / paratazca na saMbhavatyevAdhigatiH, jJAnAntarasya atadviSayatvAt ananyavedyaniyamAt anekAntasvarUpasyApi grahaNAvirodhAt / tanna svaparacittavyavasthA / viSayAkAravivekasya svato'bodhyasya paratvaprasaGgAt / paracittasyApi 25 sahopalambhAdibhiH svasvabhAvApatteH / cittAnAM kutaH santatiH kArya svapara yasmin sati N kharaviSANavat / na ca tato nairantaryam / kArya tathA cAtyantamasataH kAryatvaM pratiSiddha N veditavyam / kathaM punaH sataH kAryatvaM kRtatvAt kAraNavaditi 1 ekAntAnaGgIkaraNAdanukUlamAcarasi / yathaiva tarhi satkAryaM tathaiva notpattumarhati niSpannatvAt, yathA cAsat tathA ca atyantamasaMbhavAt khapuSpavat iti / taccedaM kRtottaram / na kvacidekAnta30 darzanaM yadavalambya anekAntasiddhiH saMzayAdinA upAlabhyeta / tadapahnave va kasya karaNAdayaH 1 svaparasantAna bhedAnupalabdhau sattvabhedAbhAvAt / satyAM ca svaparasantAna - (1) caitanyam / (2) caitanya - karmaNI / (3) 'yaM' iti vyartham / For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ 493 7 / 22] kSaNikaikAnte na maitryAdiH vyavasthAyAM kathamevaM parApratyakSatvAt kAryAdRSTezca pramANAbhAvAt guNadoSAn kathaJcidajAnAno'yaM yathAviSayaM maitryAdIn bhAvayet ? ] cittaM dvividham-kSaNikana (kama)vyApakaM saukatakalpitam , nityaM vyApakaM ca sAGkhyavedAntavAdyabhimatam , tattva sve paro va (tacca svaH parazca) santAnazca sabhAgahetuphalaprabandhaH, tadabhAve visabhAgaprasa (gasa)ntAno dUrotsArita evaM (eva) tadapekSatvAt , tasya bhedazca 5 pravyAdI (pRthivyAdI) nAM nAnAtvam abhedazca teSAmeva ekatvam teSAm avyavasthitaH kAraNAt 'ekAntapakSe iti sambandhaH / tathAhi-niraMzaM na kiJcit sadapi cittaM svato'dhyakSataH prtiiyte| ata eva nA'numAnato'pi ; harSaviSAdAdyanekAkAravivarttasya svayamanubhavAt / vicAritaM caitad vicArayiSyate ca / 'tadapratItau ca svaparetyAdivyavasthApi durghttaa| na kevala (laM) tatra zreyaHprApteratyantamasaMbhavaH kintu maitryAderapi iti darzayannAha-maitryAdirityAdi / na kevalaM Adi- 10 zabdena karuNAdereva parigrahaH kintu dIkSAderapi, sa ka siSThe (saH ziSye)'nyatra vA na kacit , anuSThAnavataH kasyacidabhAvAditi bhAvaH / yuktyantaramAha-vizeSeNetyAdi / nyAyAtirekama(me)tena darzayati / kriyA vyApAravyAhArAdiH tasyAH saGkaraH sarAge vItarAge (ga)ceSTAsaMbhavaH tatra vA sarAgAcaraNaM(Na)saMbhavaH taM kiMtunAM (zakituM) zIlAnAM saugatAnAm / ka mithyAdau (ziSyAdau) maitryApi(diH) ? tasya sato jJAtumazakyatvAt / yadi vA tacchakinAM sAGkhyA- 15 nAm / te hi *"sarva sarvatra vidyate" iti vadantaH maitrIviSaye upekSAviSayaM [389 ka] kinna zaGkate(nte) / etena vaizeSikAdirapi cintetaH (cintitaH) guNino(guNaguNino)rbhedaikAnte ziSTatvAdiguNAdhAraniyamA'ziSTeH (mAdRSTeH) / kArikA) kathayitumAha-svasaMvedanameva ityAdi / ayamevakAraH sthAnatraye draSTavyaHsvasaMvedanameva lakSaNameva cittasyaiva iti / 20 nanu parasaMvedanamapi tasyAsti tadapi lakSaNaM kasmAnnoktamiti cet ; avyApakatvAt , sukhAdAvasattvAt / tadeva tallakSaNaM kuta iti cet ? atrAha-sarvetyAdi / svasaMvedanameva cittasyaiva lakSaNameva ityasyAbhAvaprakAreNa anyathA AtmasaMvedanaM svarUpagrahaNaM nopapadyate tadekArthamasamartha (tadekArtha) samavetAnantarajJAnenaM arthApattyA vA tadgrahaNe anavasthAprasaGgAditi bhAvaH / anena tallakSaNameva iti kathitam / keSAm ? ityAha-sarveSAM cittAnAM nIlAdijJAnAnAM caittAnAM 25 sukhAdInAmeva ityavadhAraNIyam, anyasyApi prasaGgAt / tadAtmavedanAbhAve ca na vizeSavyavasthA iti manyate / bhavantasya (bhavatu tasya) tadeva lakSaNamiti cet ; atrAha-na ityAdi / na ca nai ci kAnta (naiva ekAnte) svasaMvittiH svasya svayaM gRhItizrittasya (tiH cittasya) kintu kathaJci[di]tyarthaH / kutaH ? itytraah-bhraantrityaadi| sAGkhyasya puruSazcetanaH yathA AtmAnaM (1) niraMzacittApratItau / (2) vItarAge / (3) "kiM sAMkhyamatamavalambya sarva sarvatra vidyate / " -pra0 vArtikAla. pR0 180 / (4) AtmanaH / (5) tadAtmasamavetadvitIyajJAnena / naiyAyikApekSayA / (6) mImAMsakApekSayA / (7) anyathA / For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ karacha siddhivinizcayaTIkAyAm [7 zAstrasiddhiH saccetanAdirUpatayA svalaya (svaya)mavagacchati tathA cet 'prakRtiviviktayA (ktatayA) ; tarhi sarvadA 'prakRtipuruSAntaratattvaparijJAnAva (nAt ) kuta iyaM bhrAntiH *"tasmAttatsaMsargAdacetanaM cetanavadiha liGgam / guNakata tve ca tathA karttava bhvtyudaasiinH||" [sAMkhyakA0 20] iti yataH saMsAra syAt ? nahi niraMzayostayoH saMyoge'pi tatathAtedane (tathA bhedajJAne) upacArabhrAnti[389 kha] saMbhavaH / prakRteH sA bhrAntiH na puruSasya iti cet / tasyAH svarUpAvedane kutastadvyavasthA ? na hyacetanamevamavaiti-'mamAtra bhrAntiH' iti / tadvedane puruSakalpanA'narthakyam / puruSo'vaiti cet ; na ; tena prakRteravedane tadayogAt / vedane yathA tasyaiva svapradhAnagrahaNaM yathArtham , ayathArthagrahaNaM kutazcittathAstu kiM prakRtervibhramakalpe na (kalpa10 nena) / kathamekasya vibhrametarakalpanam ? kathaM pradhAnasya' ? pariNAmitvAt ; puruSe'pi tatkalpane ko virodhaH 1 tataH sthitam-'nacaikyamtena (nacaikAntena) svasaMvitti[:] bhrAnterabhAvazca (vasya) prasaGgAt' iti / etena brahmavAdyamitinistaH (vAdyapi nirastaH) brahmaNo'pyekAntena svasaMvittisaMbhadhe kuta e[Sa] nagarA[rA]mAdivibhramaH tena tadavedanAt ? svayaM vedane brahmaNo vaika (pha)lyamiti / 15 yastu manyate-[a] nekakSaNasthAyi sa[t ] na kSaNikaM jJAnam Atmani samavetam , tatra samavetAH sattAvaya (sattAdayaH) iti ; so'pyanena yosTaSTo (notsRSTaH") yataH arthagrahaNarUpavadanekakSaNasambandhivaM (tva)syApi svata eva grahaNe kutastatra bhrAntiH ? yatastadvyavacchedArtha zAstra prnnynm| etena "tasyAtmani tatra sattAdInAM samavetatvaM cintitam / 20 kiMca, sattAdestato vyatireke kiM tasya rUpaM yastvayaM (yat svayaM) jAnIyAt , tenacA (vA) saMbaMdhye (sambadhye)ta ? arthagrahaNamiti cet ; *"arthagrahaNaM buddhiH" [nyAyabhA0 3 / 2 / 46] iti vacanAt tadapi tato vibhinnaM kuto na bhavati sattAvattatrApi bhedapratyayasyAH (yaH 'asyAH) buddharidamarthagrahaNam' ? 'asyA idam' iti bhAvAt buddhireva tadra paM yathA nIlameva nIlarUpaM jAtireva jAtirUpamiti cet ; [390ka] ucyate-atha keyaM buddhirityarthaHgrahamiti 25 (buddhiriti ? arthagrahaNamiti) cet ; punaH punasAdevA (nastadevA)varttata iti cakrakam / api ca, samavAyasya tenaiva vedane vibhramaH kutaH / tatra tItunA (tA) bhAve sambandhitvagatiH kutaH // na ca sattAdikaM (di) sambandhazUnyaM sambadhyate tayA / svarUpaM saMvidakSopi (dan ko'pi) yataH kalpanamarhati // (1) prakRtibhinnarUpeNa / (2) prakRtipuruSayorbhedaparijJAnAt / (3) prakRtipuruSayoH / (4) mameti svarUpasaMvedane / (5) svasvarUpam / (6) svajJAnagrahaNaM / (7) puruSasya / (8) ekasya / (9) pariNAmitvakalpane / (10) khaNDita ityarthaH / (11) jJAnasya / (12) jJAnAt / (13) arthagrahaNamapi / For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ 495 122] kSaNikaikAnte na maiJyAdiH 495 svarUpeda ('pya)gRhIte ced vibhramaH syaattto'prH| tasyApi sarvato vittau dUSaNaM tadavasthakam // tato yatkiJcidetat / saugatamataM tu *"vitteviSayanirbhAsavivekAnupalambhata" [siddhivi0 1 / 20] ityAdinA carcitam / / itazca ekAntapakSe 'na caikAntena zca (sva) saMvittizcittasya' iti darzayannAha-yathA- 5 darzanamityAdi / darzanAnatikrameNa yathAdarzanam anekAntAtmakatvAt yathAkathaM (yathAkUtam) yathAparAbhiprAyaM tattvasya cittasvarUpasya [svataH]apratipatteH, kutaH *"svarUpasya svato gatiH [pra0 vA0 116] ? anena *"yathAdarzanameveyaM mAnameyaphalasthitiH / kriyate'vidyamAnApi grAhyagrAhakasaMvidAm // " [pra. vA0 2 / 357 ] ityAdyapi anekAnta eva saMbhavati iti darzayati yathAkUtam ityaadinaa| parasya dharmApya (dharmAdya)siddheH anumAnAdyabhAvAt kutazcintAmayI bhAvane[tyA]di ? syAnmatam-na kasyacidvijJAna[sya] svataH saMvittiH, Atmani kriyAvirodhAt / [nApi parataH, tasya ajJeyatvAd ghaTAdi[vadi]ti; tatrAha-paratazcetyAdi / ca zabdaH samuccaye / na 15 kevalaM yathAkUtaM tattvasya svataH pratipattirnAsti kintu paratazca pratyakSottarAd (pratyakSAduttarAt ) arthApattyAdervA na (na) saMbhavatyevAdhigatiri[ti] / kutaH ? [390kha] ityAhajJAnAntarasya ityAdi / vivakSitajJAnAdanya[t] pratyakSAdi tadantaraM tasyAntadviSaya (tasya atadviSaya)tvAta niraMzadittA (niraMzAditattvA) viSayatvAt / etaduktaM bhavati-svAtmani kriyAvirodhAnna tatra jJAnapratibhAsaH, paratrApi[na] niraMzasya pratibhAsa iti kathocchedaH / hetvantara- 20 mAha-ananyavedya [ityaa]di| yamAcca (yasmAcca) na vidyate anyad vedyamasya nAnyasya vedyaM tasya niyamAt / athavA anyace (anyaM ca) tadvedyaM ca tasya niyamo (maH) tadeva gRhyate jJAnena, punarasya tatrA (nabADa) bhisambandha (ndhaH) tasmAt , anekAnte (nta) svarUpasyApi grahaNa (NA) virodhAt / kathamanyathA ghaTAdivartanArtha (vat tena artha) grahaNam ? prANAdivadasaipakSasyApyasya gamakatvamuktam / niraMzajJAnasaMvittau yajjJAnAntarakalpanam / tadanarthakame [va] syAdanyataH kAryasiddhitaH // ityanena darzayati / yadi vA, anyasya vedyaM tasya niyamaH-jJAnAntareNaiva jJAnaM vedyate, na svavedyaM nApi parokSaM yatvava (anyava)ttenArthAgrahaNAt ] / nAnyavedyaniyamo'nanyavedyaniyamaH tasmAt / prathamadvitIye viSamadoSatvAta , anyathA kiM dvitIyakalpena ? yadvA yaduktaM sAGkhyena buddhi [:] pratyakSA parokSA parokSaH puruSa iti ; tatrAha-ananyavedyaniyamAta , vanAnyavedyore (na anyavedyaH a)-30 nanyavedyaH puruSaH tasya niyamAt , tatazca svataH paratazca tasyAgrahaNAt sarvAgrahaNameva / (1) svAtmani / (2) jJeyabhinnatvAt jJAnatvAdityarthaH / (3) 'anyavedyaniyamAt' ityasya / (4) nasamAse sati, 'ananyavedyaniyamAt' iti sidhyati / (5) sapakSarahitasya / (6) santAnAntaravat / (7) 'parokSA' iti nirarthakam / For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ 496 siddhivinizcayaTIkAyAm etena vedAntapakSo'pi cintitaH / nigamayannAha - tatretyAdi / yata evaM tat tasmAt na svaparacittavyavastheti / " syAnmatam - na cintitaM (cittaM) tadantarA (ntara) vedyaM nApi parokSameva saccetanAdisvabhAvena svayaM pratyakSatvAt [ ityatrAha - viSayetyAdi] viSayAkArA [ra]vivekaH [391ka] sthUla5 stambhAdyAkArazUnyatvam, yadi vA, viSayaH pradhAnaM tasyAkAraH kartRtvAdi tena vivekaH tasya / kiMbhUtasya ? ityAha-svato'codyasya (vedyasya) parokSasya ityarthaH paratvaprasaGgAt saM cit (saMvittaH) sakAzAdamattve ( danyatve ) prApte tatra tadvyavastheti tasya tato'nyatve saMvidviSayAkArayoH tAdAtmyaprasaGgAditi bhAvaH / idamaparaM vyAkhyAnam - viSayo jJAnatvAdi jJAnavedyaH tato bhinnaH tato vivekasyeti / zeSaM 10 pUrvavad iti / etena brahmaNo [S] vidyAviveko'pi vyAkhyAtaH / etena *"avibhAgo'pi buddhyAtmA" [pra0 vA0 2 / 354] ityAdi matam ; tanna; na viSayAkArAdanyA saMvitti [ : ] nIlAdyAkArasyaiva tattvAt / tacca sahopalambhaniyamAdibhiH iti kazcit saugataH ; tatrAha - paracittasyApItyAdi / na kevalaM viSayAkArasya api tu paracittasyApi 15 svasvabhAvApatteH vivakSitajJAnarUpatApatteH tattad ( na tad ) vyavasthA iti / kai: ? ityAhasahopalambhaniyamAditi (dibhiH) | gadi (Adi ) zabdA [t] sahotpattyAdibhiriti / nanu viSayAkArasya vijJAnAda ( da ) ekasyai nAnekatvamiti cet; ayamayato (maparo) doSo'stu / itazca na svaparacittavyavasthA iti darzayannAnAm (nAha - cittAnAm ) ityAdi / [cittAnAM] cetasA (sAM) kuta [ : ] santatiH ? kuto na syAt ? ityAha- kAryetyAdi / tataH 20 kiM jAtam ? ityAha-svaparetyAdi / tadasaMbhavaM darzayannAha - yasmin satItyAdi / kAraNAt tatsaMbhava iti cet; atrAha - nara ( khara) viSANasyeva ityAdi / na sati nApyasati kAraNe tadasaMbhavaH kiM tadyatheti cet; atrAha - na cetyAdi / gatyantarasyAdRzyasyApi tarko'bho (bhA) vastasya [ 391kha ] dezAdyapekSA [s] yogAt / ananta [raM] kAraNamiti cet; atrAha - tato nairantaryamityAdi / yataH kharaviSANasyeva asataH kathaM hetutvam ? tato nairantaryamayuktata (ktam / ) [ kuta: ?] 25 ityatrAha - kAryetyAdi / nahi atyantA'nantaravinaSTayoH kazcidvizeSa iti bhAvaH / ciravinaSTaM tu kAraNaM nitya[ma]viziSTamiti na tadanapekSyate (tadapekSA iti ) / tannAsatkaraNAt (tkAraNam) | kAryamiti darzayannAha-tathA ca ityAdi / [tathA ca] tenaiva prakAreNa atyantamasato hetvavasthAyAmavidyamAnasya kAryatva ( tvaM ) pratiSiddham veditavyam 'kharaviSANasyeva' ityanuvarttate / nanu kharaviSANasya sarvadA'samA ( Ssato) mA bhUt kAryatvam, ghaTAdestu prAgbhAgbhAvavataH 30 (prAgabhAvavataH) syAditi cet; anyo'nyasaMzrayaiH / utpannasya, nAnutpannasya kharaviSANavat, [ 7 zAstrasiddhiH (1) cittAntaravedyam / (2) 'jJAnatvAdi' iti nirarthakam / (3) 'vipAryAsitadarzanaiH / grAhyagrAhakasaMvittibhedavAniva lakSyate // pra0 vA0 / ( 4 ) saMvittirUpatvAt / (5) abhinnasya / (6) siddhe hi kAryatve tatprAgabhAvasiddhiH, tatazca kAryatvamiti / For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ 7 / 22] kSaNikaikAnte na maitryAdiH 497 sambandhe vA utpattiri [ti ?] na ca vastuvyatirekeNa prAgabhAvo nAsaM (nAma) pramANasiddho'sti yena tadvata[:] kAryatvam / kAraNasattaiva prAgabhAva iti cet ; na sadetat ; yataH kAraNasyaivA'parijJAnAt / prAgabhAvi kAraNaM na ce (cet ) tathAvidhaM sarva (sarva) bhavet itytiprsnggH| yasyAnvayavyatireko kAryamanukaroti tat kAraNamiti cet ; kimidam anvayAnukaraNam ? tasmin sati kAryasya bhavanaM cet ; anubaMddhaH prasaGgaH-sahotpattiprasaGgAditi / / kiM vA vyatirekAnuvidhAnam ? tadabhAve'bhavanaM cet ; kAra[Na] syAbhAve eva bhavataH kathaM tadanuvidhAnam ? svakAle tasya bhAvaH ; ityapi vArtam ; sarvasya tatkAle bhAvAt / tannAsataH kAryatvam / para Aha-kathaM punaH na kathaJcit sataH utpatteH prAg vidyamAnasya kAryatvam / kutaH ? / ityatrAha-[392 ka] kRtatvAt kAraNavyApArAt prAgeva janitatvAt kAraNavaditi / 10 nanvapekSitaparavyApArabhAvatvaM kRta[ka]tvamucyate, kRtakatvAt kAraNavyApArAt prAgavi (prAgapi) sattvAd ityarthAt , karoteH kriyAsAmAnyavAcitvAt / / yadi vA, kRtatvAt , yad yat kAryatvaM tat 'kathaM punaH sataH' iti vyAkhyeyam / athavA kathaM punaH sataH kAryatvaM kAraNavat 'sattvAt' iti gamyate ityevaM vAkyam / nanu nAsato janyatvAt kAryatvam api tu sato'pi vyaGgyatvAt ghaTA]divattaditi 15 cet ; atrAha-kRtaM (kRtatvAt) kAraNavaditi / kRtatvAt 'parihArasya' ityadhyAhAraH / sarvathA yathaiva sato na janyatvaM tathA vyaGgyatvamapi iti / so (svo)ttaramAha-tadekAnta ityaadi| 'atyantaM sataH kAryatvam' ityekAntaH, tasyA'naGgIkaraNAd anukUlamAcarasi katairapi (jainairapi) tasya kAryatvAnabhyupagamAditi bhAvaH / kathazcit sato'pi kAryatve dUSaNamastIti darzayannAha paraH-yathaivetyAdi / [yathaiva] yenaiva prakAreNa tarhi hetvavasthAyAM satkAryA (yaM tathaiva) 20 tenaiva prakAreNa notpatti(tta)marhati / kutaH ? niSpannatvAt 'kAraNavat' iti yojyam / yathA ca yena ca prakAreNa asat tathA ca notpattumarhati, atyantamasaMbhavAt khapuSpavat / iti zabdaH pUrvapakSasamAptau / tasyottaramAha-taccedaM tadapi kRtottaram iti / kimuttaraM kRtam ? ityAha*"pratikSaNam" [siddhivi0] ityAdi / tato nirAkRtamevatat (metat)-*"azakta sarvam" [pra0 vA0 2 / 4] iti, pratyakSAdiprabAdhanAt / 25 yadi vijJAnamanyadvA anekAntAtmakamubhayasiddha (da) syAdevatA naivame (devaM na caivam e)kAntasya bhAvAditi cet ; atrAha-na ityAdi / kvacid bahirantarvA na ekAntadarzana (na) yadekAntadarzanamavalambya Azritya [392] dravyeSvanekAntasiddhiH u~pAlabhyeta / kena kRtvA ? ityatrAha-saMzaya ityAdi / pratyakSaviSaye saMzayAderanavatAra iti bhAvaH / ekAntavadanekAntaasyApi tattvacida (ntasyApi na kvacida)rzanamiti cet ; atrAha-tadityAdi / tasyA'nekA- 30 (1) "tasmAdanvayavyatirekAnuvidhAyitvaM nibandhanam / kAryakAraNabhAvasya"-pra* vArtikAla0 pR. .68 / (2) pUrvavat doSaH ityarthaH / (3) kAraNavyatirekAnuvidhAnam / (4) dUSyeta / For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [7 zAstrasiddhiH ntasya pratyakSasyApahnave ka na kacit kasya na kasyacit krnnaadyH| kutaH ? ityatrAhasvaparetyAdi / svasya niraMzacittasya [parasya ca santAnabhedasya] anupalabdhau tatpratibaddhaliGgadarzanAt paratrApi nAnumAnam iti bhAvaH / kuta etat ? ityatrAha-sattvabhedA'bhAvAditi / sattvaguNAdhikAdiprANibhedA'bhAvAt / nanu 'svapara' ityAdinA gatArthametaditi cet ; na ; tena tatsantAnabhedasya svarUpAbhAva uktaH, 'anena svaparacittasantAnabhede satyapi sattvAnAM bhedasya guNAdhikyAdivizeSasya pramANAbhAvenAbhAva ucyate / etadeva darzayannAha-santAve (satyAM ca i)tyAdi / satyAmapi svaparAmattva (svaparasantAna) vyavasthAyAM na kevalamasatyAM kathamayaM saugato yathAviSayaM saM[ttva]guNAdhi kAdiviSayAnatikrameNa maitrAdA (maitryAdIn) bhAvayet / kiM kurvan ? ityAha-apratipanna 10 kAnataH (apratijAnAnaH) kathaJcit kenApi prakAreNa / kathaM kAn ? ityAha-evamityAdi / sugamam / kuta etat ? ityatrAha-paretyAdi / parasantAnasya (syA) pratyakSatve tadguNadoSA na pratyakSIbhavantIti bhaavH| kAyavAgvyavahAravizeSAnumeyAH syuriti cet ; atrAha-kArya(kAye) tyAdi / tata eva pramANAbhAvAdityucyate iti / na kevalameva (lam evaM) na vetyanyaguNadoSAn saGkara[vyatikara]vyatirekeNa kathaJcidapratiyan kathamayaM yathAviSayaM maitryAdIn bhAvayet api tu tAna15 pratijAnAnaH [393 ka] sugatamapi kathaM jAnIyAditi darzayannAha-'vipralambhazaGkAnubandhAt' __ ityadhikAM kArikAm / [vipralambhazaGkAnubandhAt ceSTate cedyathAkUtaM vItadoSaH sadoSavat / puruSAtizayo jJAtuM yadyazakyaH kimiSyate // 23 // 20 vItarAgAdayo vicitrAbhisandhayaH kAyavAgvyavahArAn mithyApi pravartayeyuH sadoSavat / sarAgAdivat puruSAtizayaH sannapi jJAtuM yadyazakyaH ; yadi puruSAtizayApekSi zAstra pramANamiSTaM sa jJAtuM zakyateti dharma kI ti vacanaM poplUyate / sugatasyApi tAdRzaH saMbhavAt / harihara] vipralambho vacanaM (vazcanaM) tasyA (tasya) zaGkA tasyA anubandhAt kAraNAt (1) 'satvabhedAbhAvAt' ityanena / (2) "maitryadveSaH karuNA ca muditA sumanaskatA / upekSA'lobhaH AkAraH sukhitAH vata duHkhitaaH| muditAH satvA vata ca / maitrIbhAvanAyA AkAraH sukhitAn satvAn dRSTvA sukhitAH vata satvAH, karuNAbhAvanAyAH duHkhitAH vata sattvAH, upekSA maadhysthyruupaa| muditAyAH muditA vata sttvaaH|"-abhidh0 TI0 8 / 30 / "sattveSu maitrI guNiSu pramodaM kliSTeSu jIveSu kRpAparatvam / mAdhyasthyabhAvaM viparItavRttau sadA mamAtmA vidadhAtu deva ||"-saamaayikpaa0 shlo01| (3) tulanA-"tathAnyaguNadoSeSu saMzayaikAntavAdinAm / puruSAtizayo jJAtuM yadyazakyaH kimiSyate ||"-nyaayvi0 zlo0 388 / pramANasaM0 pR0 116 / (1)"puruSAtizayApekSaM yathArthamapare viduH| iSTo'yamarthaH pratyetuM zakyaH so'tizayo ydi| ayamevaM navetyanyadoSA nirdoSatApi vA / durlabhatvAtpramANAnAM durbodhetyapare viduH||"-prvaa0 1 / 220-21 / For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ 723-24 ] IzvarakAraNatAnirAsaH puruSAtizayaH kimiSyate neSTavya ityarthaH / 'tadatizayo hi yathArthadarzanAdiguNalakSaNa iSyate[5] vipralambhArthaH / taduktam *"jJAnavAn mRgyate kazcittaduktapratipattaye / ajJopadezakaraNe vipralambhanazaGkibhiH // " [pra0 vA0 1 // 32] iti / *"vItarAgA api sarAgA iva ceSTante" iti vacanAt tato'pi vipralambhAzaGkAnuvRtteH kiM tena iti tadanubandhikAraNaM darzayannAha-ceSTate vyApriyate vedyAdi (cet yadi) ythaakuutm| kaH ? ityAha-cItadoSo vItarAgaH / ka iva ? ityAha-sadoSavaditi / dUSaNAntaramAhapuruSAtizayaH sannapi jJAtuM yadyazakyaH kimiSyate ? tadazakyatvaM darzayannAha-ceSTate cedityAdi / vItarAga AdiryeSAM yathArthadarzanAdInAM te 10 tathoktAH / kiMbhUtAste ? ityAha-vicitrAbhisaMcayabhA (bhisandhayaH nA) nAbhiprAyA yataH / tato yadi kAyavAsyava (vAgvyava) hArAn mithyApi na kevalaM satyAt (n ) pravartayeyuH / ke iva ? ityAha-[sa]doSavaditi / dUSaNAntaramAha-puruSAtizayaH sannapi jJAtuM yadya[zakyaH] sarAgAdaya iveti / atra dUSaNamAha-puruSetyAdi / puruSasya atizayo yathArthadarzanAdirUpaH tasmin pezI (apekSA) yasya tattathoktam / kim ? ityAha-zAstra pramANamiSTamabhyupagataM saugatairyadi 15 sa yathArthadarzanAdilakSaNo'tizayo jJAtu zakyeta ityevaM dharma kI te vacanaM poplutena (poplUyate) / kuta etat ? ityatrAha-sugatasyApItyAdi [393 kha] tataH kim ? ityAhatAdRza ityAdi / tAdRzaH saMbhavada (saMbhavAt , a) satyAbhidhAna[sya] / dUSaNAntaraM drshynnaahhrihretyaadi| ___ evaM tAvat *"tAyitvAt pramANo evaM na (bhagavAn) caturAryasatyAbhidhAna- 20 lakSaNAt sugatatattva (sugatatva)manumIyate, tato'pyupAyAnuSThAnam" ityAdi vyAkhyAnaM *"pramANabhUtAya" [pra0 samu0 1 / 1] ityAdi (de) nirastam / adhunA *"jagaddhitaiSitvAt zAstRtvam AyAbhyAsalakSaNam anumIyate, tato'pi sugatatvam" iti vyAkhyAnaM nirAkurvannAha-tadetasminnekAnte ityadhikAM kArya ve(ce)tyAdi kArikAm / [tadetadasminnakAntekAryaJca nAnumeyaM cetsamagrAdapi kAraNAt / heyopAdeyatattvaM vA sopAyaM kena mIyate // 24 // (1) puruSAtizayaH / (2) avisaMvAdArtham / (3) puruSAtizayasvIkAre'pi / (4) yathAbhiprAyam / (5) svadRSTamArgopadezakatvAt / "tataH pramANaM tAyo vA catuHsatyaprakAzanam"-pra. vA. 11147 / "tasmAccaturAryasatyaprakAzanameva tAyaH, tasmAt / catuHsatyopadezalakSaNAt kAryabhUtAt tAyAddhi bhagavAn sugata iti jJAyate |"-pr. vArtikAla0 pR0 164 / (6) "pramANabhUtAya jagaddhitaiSiNe praNamya zAstre sugatAya tAyine / pramANAsiddhyai svamatAt samuccayaH kariSyate viprasRtAdihaikataH ||-pr0 samu0 11 / (7) "upAyAbhyAsa evAyaM tAdAcchAsanaM matam"-pra0 vA0, vArtikAla. 1139 / 25 For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ 500 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH pravRttikAmaH prekSAvAn sopAyaM heyopAdeyatattvamanveSate na vyasanena / taccAnAgataviSayamapramANam samagra[kAraNatve'pi] pratibandha[saMbhavAt / tadarthAnarthayoH idantayA nedantayA vA pramAtumazakyatvAt kathamarthe anarthe sandigdhe pravartata nivarteta vA ? svayama yonizo manaskAre'pi bhaviSyati pramANAbhAvAt , tathA duHkhasantateH pravRttinivRttyoH, 5 rasAt rUpAdivat bhUtaikakAlayoH niyamAt / nAvazyaM [kAraNAni kAryavanti bhavanti] tadetasminnekAnte saugataikAnte ityarthaH / kAryaM ca na kevalamakAryam apitu kAryamapi nAnumeyaM nAnumAnaparicchedyaM ced ydi| kutaH ? ityAha-samagrAdapi na kevalamasamagrAt kAraNAt / 'nAvazyaM kAraNAni kAryavanti bhavanti pratibandhavaikalyasaMbhavAditi bhAvaH / atra dUSaNa[mAha]-heyopAdeyatattvamiti / heyaH saMsAra upAdeyo mokSaH tAveva tattvaM kena na 10 kenacit pramANena mIyate / kiMbhUta (tam) ? sopAyaM saMsArasya kAraNamavidyAdRSTe (tRSNe) mokSasya nairAtmya (tmya) darzanaM vAzabdaH apizabdArthaH / ___etaduktaM bhavati-nAtItaH saMsAro heyo'tra ('nu) bhUtatvA[t] / nApi vartamAnaH ; nuyamAnatvAt (anubhUyamAnatvAt ) / bhAvI tu heyaH syAt / sa ca [na] pratyakSato'numIyate, taMtra ta~dapravRtteH, anyathA cArvAka na(kamatama) khilaM jagat syAt / atha pratyakSe'pi tadviparyaya15 samAropAdadoSo'yam ; naivam ; sarvasya srvdrshitvaaptteH| zakyaM hi vaktuM sarvasya sarvadarzitve'pi tadviparyayAropAnnathA (nna tathA) vyavahAra iti / , nanu yadi na bhAvI [394ka] saMsAraH pratyakSa [:] kathaM bhAvini pratyakSaM pramANamukta prajJA ka re Na ? tata utpatteriti cet ; taditaratra samAnam / na hi parasmAd antyaM vittyanta (cittaM na) jAyate atadra paMvA, anyathA kiJcidapi bhAvino na bhavet / lokasya tathA vyavahArA20 bhAvAt tatastanneti cet ; ata eva na prApyAdRzyayuktiH (?) anyatrApi vijRmbhitaiva / syAnmatam-nAnya[t ] pratyakSaM bhAvini saMsAre pramANaM dRzyaikatvAvya (dhya)vasAyAbhAvAt , prApye tu pramANa (Na) viparyayAt / taMtra tadavya (dhya)vasAyasya kinnimittam ? hetuphalabhAva iti cet ; prakRte'pi samAnam / 'vAsanA' ityapi nottaram; anyatra samatvAt , kathamanyathA sattvadRSTiH ? bhavatu tarhi tatra saMsAre tatpramANamiti cet ; uktamatra / 25 kiJca, pitrAdicetaso'pi bhAvani (bhAvini) pratyakSatvam , sparzAdivad ekatvavyavasAyanimittasya aikyasAmagra yadhInatvasyA'vizeSAt / tanna heyaH saMsAraH pratyakSato niiyte"| nApyanumAnataH ; tatpratibaddhaliGgAbhAvAt / teyaM (?)cAyatanaM liGgam iti cet ; tathA hi-zarIra tR kaM (?) (1) tulanA-"nAvazyaM kAraNAni kAryavanti bhavanti pratibandhavaikalyasaMbhavAt" hetu bi. TI. pR0 210 / (2) mantrAdinA / (3) bhAvini / (4) prtyksssyaaprvRtteH| (5) pratyakSamAtrapramANakaM syAditi bhAvaH / (6) na cArvAkamataprasaGgo doSa iti cet ; (7) "tato bhAvyarthaviSayaM viSayAntaragocaram / pramANamadhyAropeNa vyavahArAvabodhakRt ||"-pr. vArtikAla0 pR0 5 / (6) ekatvAdhyavasAyasadbhAvAt / (9) prApya / (10) jJAyate ityarthaH / For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ 724] vItarAgatvanirNaye na saMzayAdiH cittaM madhyAvasthAyAmanu sattvAna (nusandhAna ) kAraNamupalabdham, upalabhyate tadantyAvasthAyAmavikala (lam ) / na vA (cA) vikale kAraNe kAryAnudayaH, atkAryaprasaGgAt iti; tanna; yataHkAraNAt kAryasaMvittiH tathA sati bhavediyam / 'niyamo liGga saMkhyAyAH kkavaM (kvAyaM ) vrajati te yayA // syAnmatam-nAntyAdvigrahasatRSNA (SNa) cetaso bhAvyanusavya ( sandhA) namanumIyate kintu 5 tasyaiva tajjananasAmarthyaM svabhAvabhUtam tAvanmAtranibandhanatvAttadanusandhAnasya, tataH svabhAvaheturiti / taduktam [394kha] - * " hetunA yaH samagreNa kAryotyAdo'numIyate / arthAntarAnapekSatvAt saH svabhAvo'nuvarNitaH / / " [pra0 vA0 3 / 10] iti; tadapyasAram ; yataH tataH kAryAnumAne ko doSaH ? vyabhicArazcet; kiM punaryogyatAyAmavyabhicAraH ? tathA cet; kArye'pyastu | yogyasyAvazyaMbhAvikAryatvAt / na yogyatApya niyama (tApi niyamava) tyanumIyate api tu saMbhavaH, tathAhi - antyaM zarIrasa ( sazarIra ) tRSNaM vitta (cittaM) pratibandhavaikalyA'saMbhave vi[va] kSitakArye yogyaM tattvAt pUrvavaditi cet; atredaM cintyatetaccetaso'nu satvAne (antyacetasastadanumAnam ) pratibandhAdyasaMbhavi vA ? prathamapakSe kAraNAt 15 kAryAnumAnamadUSitaM syAt / dvitIye paralokasya pratipattirna nizcitA | prekSAvatastathA ca syAttadabhyupagamaiH katham // abhyupAye tathApyatra mAnacintA vRthA bhavet / anyatrApi vi (hi) mAnasya siddhau mAnaM karotu kim // saMbhavAnumitirmAnaM yadi neti tayAtra kim / saMbhavAnumitirmAnaM yadi kinna vibandhakam // sandigdhaviSadAM (yaM) jJAnaM mAnaM ceti virukam / sthANurvA puruSo veti jJAnaM mAnaM bhavettathA // kadAcit yato'rthasya praptistatrApi vidyate / anizcitArthA matirmAnamatisUktaM ca kimutAM (ktaM kimucyatAm ) // atha gatyantarAbhAvA [t ] saMbhavAnumitirmatA / kArye tatrottaraM pUrvamuktaM na punarucyate // vividhaM te yathA kAryaM kAraNAvyabhicAri te / " 501 For Personal & Private Use Only 10 20 30 kAraNaM tadvadeva syAt kAryakAvA (ryasyAvya) bhicAri me // iti / nanu taccetasi na pratibandhavaikalyasambha[vaH, tathApi svabhAvahetoreva tatra gamakatve (1) svabhAva kAryAnupalabdhibhedena tritvaniyamaH / (2) tajjananasAmarthya mAtra / (3) paralokasvIkAraH / (4) asaGgatam / 25 Page #149 -------------------------------------------------------------------------- ________________ 502 siddhivinizcayaTIkAyAm [.7 zAstrasiddhiH kiM kAraNa[395ka]kalpanayeti cet ; kAraNasya gamakatve kiM svabhAvahetunA iti samAnam ? kiMvA (kiJca), proktaM hetuparIkSAyAmuttaraM hyatra sundaram / eka eva svabhAvaH syAddhetustasmAdvicAraNAt // 5 apara Aha-taccittaM bhAvyama (vyanu)sandhAnakArya (ya) tadavyabhicArAt arthAntaratve sati, bhAvi ca kAraNam , kathamanyathA ariSTAdermaraNAdyanumAnam , tatona ('nu)sandhAne (naM) kArya (ya) heturiti ; sa na yuktakArI ; yataH pUrvajanmAntyacittAnumAnAbhAvaH syAt , taccittasya AdyamaihikaM cittaM kAraNam arthAntaratva (tve) satyavyabhicArAt , anyathA kathaM bhAvi kAraNam ? kAraNatvenApyabhimatasyApi bhAvinaH tasmA (tasyA) pekSayA aihikatvAt / / 10 kiM ca, a[nA]dyanantasaMsAravAdinaH saugatasya na bhAvI bhavaH, tadatItakarmavipratipatti vAdizUnya (?) tatastaM prati kathamatItajanmAnumAna (na) kAraNAt kAryAnumitiprAptaH / atha tajanma tadbhavApya (gha) cetasaH kAraNamiSyate, nAntyacetaso bhAvibhavAnumAnaM kAraNAt kAryapratipattiprasaGgAt / anyo'nyahetutve'pyuktam-anyo'nyasaMzrayAnnaikasyApi siddhiriti / tanna parasya heyatattvapratipattiH / etena upAdeyamokSatattvapratipattirnAsti iti darzitam , upAyAbhAvAt / 15 taidapratipattau ca kathaM mokSArthI tadupAye pravarteta ? nanu kimucyate upAyAbhAvAditi, yAvatA kila nairAtmyAda (tmyA) bhyAsaH tadupAryaH / tathAhi- yo yatkAraNamavikalamanutiSThati sa tatphalalAbhI dRSTaH, yathA'genyatho rUpa sa mAkAraNa (yathA rogI vyAdhyupazamakAraNa) mavikalamanutiSThan [395kha] tadupazamaphalalAbhI, anutiSThati ca kazcin mokSakAraNamavikalaM nairAtmyadarzanAbhyAsamiti cet ; ucyate-yuktametad yadyadhivi 20 (yadyavi) kalakAraNAyaM (NAdavazyaM kArya) [pra]sarvaH / tathAbhyupagame tataH kAryAnumAnaM kena vAyeMta ? kAryAdarzane tadapi jJAtuM na zakyate, taddarzane kiM tatrAnumAnena iti cet ? tarhi mokSakAryAnumAnaM ta [ na syAt tada]darzane jagati kasyacittadavikalakAraNAnuSThAnasya jJAtumazakyatvAt , sarvatra pratibandhavaikalyAzaGkA'nivRttaH / taddarzanAttatpratItiriti cet ; na ; taddarzanAbhAvAt / caturAryasatyopadezAttatpratItizcet ; siddhamAptopadezAdAgamapramANyam / idaM 25 tvasiddham-*"vItarAgA api sarAgA iva ceSTante" ityAdi / tatastatsiddha (ddhi)mabhyupagacchato na teMdupadezAttatpretipattirabhyupagantavyeti na tadupAyAnuSThAnam / / kiMca, [ka]thaM kAraNAdarzane kAryapratItiH, yataH tatastadanumIyeta ? pUrvadRSTakAryasAdhAditi cet ; pUrvadRSTakAraNasAdharmyAt kAraNapratItirapi tathAstu / atha matam-antyakAraNadarzanAt pUrvatatsmaraNa (NaM) tathApratIti (te)netarathA, tathA sati 30 tatsmaraNakAla eva kArya (ya) pratyakSIbhavatIti kimanumAnena iti ; tadasatyam ; kAryAt pUrvakAla (1) bhAvikAraNavAdI prajJAkaraH / (2) bhAvimaraNakAryabhUtAt / (3) mokSApratipattau ca / (4) mokSopAyaH / (5) kAryotpattiH / (6) kAraNAt / (7) avikalakAraNatvam / (8) AptopadezAt / (9) mokssprtiitiH| For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ 724 ] samagraM kAraNaM hetuH 503 bhAvi vA kAraNamapi tathA pratyakSaM kinna syAt ? 'khalavilAntargatamanyathApi dRzyate iti cet ; kAryamapi tathA dRzyata eva / tathAhi zabdAderdRzyasya sato'nantarabhAvyapi [396 ka] kAryaM . nAvazyaM dRzyam, tadabhAve'pyuktam / yasya tu vyavahitamapi kAraNam taM prati suparihAramidam / kiMca, yathA dRSTAntasmaraNAbhAve'pi kAryAdergamakatvaM tathA yadi kAraNasyApi, anarthakata (kaM) codyam / atha [ta] dapi neSyate ; tarhi niravakAzamidam - * " tadbhAvahetubhAvau hi" [pra0 5 vA0 3 / 26] ityAdi / atha tathApi na kAraNasya gamakatvam ; na upAdeyatattvApratIteH / etena upAyapratItirapi cintitA, kAryA'parijJAne kAraNAparijJAnAt / ; 1 kArikAM vivRNvannAha-pravRttItyAdi / pravRttikAmaH / kaH ? ityAha- prekSAvAn / kiM kurute ? ityAha-anveSate / kim ? ityAha- heyopAdeyatattvam / kiMbhUta [m ?] ityAhasopAyaM sakAraNam / na pravRttikAmatadadveSate (kAmastadanveSane) api tu Ayanena iti nera, atrAha-na vyasanena, aprekSAvattAprasaGgAditi manyate / bhavatvevaM ko doSa iti cet ? atrAha - naca ( tacca) ityAdi / tacca heyopAdeyatattvam / kiMbhUtam ? ityAha- anAgataviSayaM bhAvikAla - yoram (yogyam) apramANam avidyamAnapramANaM bhAvini pramANAbhAvAditi / etadapi kutaH ? ityAha- samagretyAdi / etadapi kutaH ? ityAha- pratibandhetyAdi / tataH kiM jAtaM parasya ityAhatadarthetyAdi / tat tasmAd uktAnnyAyAd artho mokSaH tatkAraNaM ca anarthaH saMsAraH tatkAraNaM 15 ca tayoH idaMtayA [arthatayA nedaMtayA a] narthatayA vA pramAtumazakyatvAt kAraNAta kathamarthe mokSAdau pravartteta paraH / kiMbhUte / ityAha- sandigdha (gdhe ) tivartateyA (nivarteta vA a ) narthe saMsArAdau sandigdhe sati tasmAdidamapekSam (kSyam) / syAnmatam - artho mokSaH sAkAntaddhetu ( sa kAmaM taddhetuzca) atIndriyatvAdastu [396 kha ] sandigdhaH, anarthaH punaH saMsAraH tatkAraNa va piparyayAvat ( - NaM ca viparyayAt) kutaH sandigdha 20 iti cet ? atrAha - sveya (svayaM) mayoniso (zo) manaskAre'pi ityAdi / a (yama) bhiprAya:na khalu saMsAraH kaNTakavad uddharttaM zakyaH sati kAraNe punaH pravRtteH, api tu kAraNakSayeNa / tacca kAraNamatItaM jAtatvAnuzakyaM mAsaMtetu ( jAtatvAnna zakyamapanetum ) / nApi varttamAnam ; jAye - sAtatvAt / (jAyamAnatvAt ) / bhaviSyadeva tu pratiruddhayate, tadanmayi ( tadanya) viruddhAcaraNena / na ca tatra pramANamiti / svayam AtmanA pramANAbhAvAt / ka ? ityAha - " ayoniso (zo) 25 manaskAre'pi yonim - Arya satyavaSma ( vartma ) rUpaM na ( - paM tasminnasati) yo manaskAraH tasminnamit (nnapi na kevalam anyasmin bhaviSyati tRSNAvidyAcetasi ityarthaH / kiMbhUte ? ityAhabhaviSyati bhAvibhavabhAvini ityarthaH / tathA duHkhasantateH pravRttinivRttyoH pramANAbhAvAt (1) khalavilAntargataM bIjAkhyaM kAraNam / ( 2 ) aGkurAnutpAdakamapi / (3) zabdasya kAryAnutpAdakatve anarthakriyAkAritvena avastutvaM syAt iti bhAvaH / (4) 'dRSTAnte tadavedinaH / khyApyete viduSAM vAcyo hetureva hi kevalaH / ' iti zeSaH / (5) bauddhasya / (6) 'anarthe' ityasya paJcamyantaM 'anarthAt' itirUpamapekSyam / (7) yatheccham / (8) indriyagrAhyatvAt / ( 9 ) tatpratipakSabhUtacAritreNa / ( 10 ) " ayonyA anyAyena klezayogena ca pravRtto manaskAraH / " - abhidha0 ko0 TI0 4 / 94 / For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ 504 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH bhaviSyatyoriti vacanapariNAmena sambandhaH kAryaH / saMsArakAraNe saMsAre tadabhAve va (ca)bhAvini pramANAbhAvAditi bhAvaH / kuta etat ? ityatrAha-rasAdityAdi / bhUtazca ekakAlazca tayoniyamAt 'pramANasya' ityadhyAhAraH / paraprasiddha nidarzanamAha-rasAd ityAdi / nanu dRzyAd rUpAt prApye bhAvini rUpAdau reNa (pareNa)pramANamiSyate eva, tatkathaM nidarza5 namiti cet ? uktamatra / kiMca, kathamasmin darzane bhUtaikakAlasya rUpAdeH kutazciha (dra)tiH, apratibandhAnu (t) yata idaM subhASitam-*"bhUtaikakAlAnAM gatiH" ityAdi / yadatItaM kAraNaM tadapekSamidamiti cet ; [397ka] yadi tanna kasyacit pravRttiviSayaH kiM tena ? taM vi (tadvi)Sayazcet ; na bhAtena (bhUtena) bhAvyam / atha bhAvi bhUtaM caikakAryamiSyate ; na ; bhinna jAlA (kAlA) nAm ekatra sahakAritvAbhAvAt , tathA[s]vyavahArAt caramakSaNAbhAvazceti 10 yatkiJcidetat / yadi mataM bhaviSyato'pi kAraNaM (NAta) gatiriti cet ; tatrAha-nAvazyamityAdi / bhavatAM tarhi kathaM nedaM codyam ? ityAha-ekalakSaNetyAdi / kuta etat ? ityatrAha-yannopapadyata ityAdi / [yannopapadyate yasminneSyati cAnudeSyati / talliGga lokataH siddhamavinAbhAvaikalakSaNAt // 25 // karmaphalasambandhatatkAraNAdikaM prazastapaNDitavedanIyam ariSTaM tathA lakSaNaM kRtam , yathA ahaM mariSyAmi, prakRtajanamastake zRGga nodeSyatIti ca, atrApi saMzItiravatarati / pravRtto'yaM vyavahAraH itarathA dRSTe'pi kutazcidAzaGkAyAM na kasyacit pravRttiH syAt / yasunaH (yat punaH) kAraNasya anyasya vA rUpaM nopapadyate na ghaTate yasmin kAryA20 bhimate anyasmin vA zakaTAdau / kasmin ? ityAha-eSyati bhaviSyati / kiMbhUte tasminno papadyate ? ityAha-anudeSyati anutpatsyamAne / ca zabdo'vadhAraNe / tadra paMliGga siddhm| kutaH ? ityAha- lokata iti / tadapi kutaH ? ityAha-avinAbhAvetyAdi / ___kArikArthaM 'na kevalaM parasya heyopAdeyatattve sopAye saMzItirapi tu lokavyavahAre'pi' iti darzayannAha-karma ca phalaM ca tayoH sambandhazca te Adayo yasya tattathoktaM tatkAraNAdi25 kam / kiMbhUtam ? ityAha- [prazasta] paNDitetyAdi / prazastapaNDitavedanIya(ya)tatkim ? ityAha-astaM viSTaM(ariSTa) nu(na tu) manuSyeNApaNDitarUpeNa, tathA lakSaNa(Na)rUpaM kRtaM nizcitaM yathA yena nizcitalakSaNaprakAreNAhaM mariSyAmi, anena bhAvini maraNe'riSTAderakAryasvabhAvasyApi gamakatvamAha vyAjanamana (prakRtajana)mastake zRGga nodeSyati iti ca tena lakSaNaM kRtam , anena ca svabhAvAnupalabdhyAderapi bhaviSyati zRGgodayAbhAve, parasya atrApi na 30 kevalaM paralokAdau saMzItiravatarati / () dvivacana / (2) "atItaikakAlAnAM ca gatirnAnAgatAnAm"-pra. vA. sva. pR0 49 / (3) kRttikodayasya hetoH| (4) zakaTodayAdau sAdhye / (5) darzayan kArikArthamAha iti anvayaH / (6) bhAvini / (7) 'gamakatvamAha' iti smbndhH| For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ niraMzacitte na upAdeyetarasthitiH ; syAnmatam-kasya [397 kha ] cidrasAyanAdeH senAvanAbho ( sevanataH) devatAnugrahAdvA tasya maraNaM na bhaviSyati zRGgaM ro (vo) deSyatIti saMbhAvanA yadA tadA saMzIti [riti ] cet atrAha - pravRtye [tto'] yamityAdi / viziSTA'riSTadarzane maraNaM tadi (bhaviSyati na tatra kuzcit pratibandhaH saMbhavati ityayaM vyavahAraH prasiddha:, anyathA sarvatrA'numAnavilopaH / tathA prA (pra) kRtapuruSamastake zRGge ( ) na bhaviSyatI va (tIti ca ) pravRtto'yaM vyavahAraH, itarathA 5 dRSTe udanAvapi (odanAdAvapi ) kutazcit kaNTakAdu (bu) deSyatItyAzaGkAyAM na kasyacit pravRttiH syAt nedAnIM pravartyata iti / nuM pratibhAsAdvaitasya svasaMvedanAdhyakSa siddhasya bhAvAnna heyopAdeyatattvaM tadupAyo vA, nApi tatra saMzItiH nirNItirvA tato'yamadoSa iti cet; atrAha - pratyakSetyAdi / 7 / 26 ] [pratyakSaikAntacittAnAM kopAdeyetarasthitiH / saMvidAM vibhramaH sidhyet syAdvAdena vinA katham ||26|| 505 kathaJcit saMvidAM vibhrame'pi AtmasaMvedanaM pratyakSamabhrAntamicchan syAdvAdamanuvarteta / sarvathA mokSaH saMsAraM nAtizete / kathaJca tadbhAvanApariniSpattau duHkhasaMvedanaM parisphuTamupAdeyam ? sarvathA vibhramavivekanirmalatve na kiJcit kvacididamaparisphuTaM jJAnaM yat parisphuTaM syAt / na ca rAgAdiklezanivRttiH duHkhasaMvedanasya sphuTataiva kAma] 15 eko'nto dharmo yasya tacca tacjinnaM ( taccittaM ) ca niraMzacittamityarthaH / pratyakSaM svasaMvedanavedyam ekAntacittaM yeSAM saugatAnAM teSAM kopAdeyetarasthitiH ? upAdeyaH pratibhAsAdvaitalakSaNo mokSaH tasya pareNa mokSatvopagamAt, taduktam 10 " *"yadyadvaitena toSo'sti mukta evAsi sarvathA / " [pra0 vArtikAla0 pR0 57 ] iti / 20 itaro heyo bhedaH tayoH sthitirvyavasthA kA ? na kAcit, tannibandhanapramANAbhAvAt / na hi niraMzacittam anyadvA anubhUyate, sthUlanIlAdivedanAt yada (yata ) stadupAdeyam / (nApi ) bhedabAdhaka (kaM) yena saM heyaH pratha ( the ) ta / devAnvayaM ( nanvayaM) bhrAntyA tathA na bhAsate; tatrAha - vibhrama ityAdi / vibhramo bhrAntiH sthUlAdipratibhAsarUpaH saMvidAm aittyAvArtha (aikyAbhAvArthaM) bahuvacanam, sidhyet syAdvAdena vinA kathaM sarvathA vibhrame [398ka] 25 tadyogAt / nahi vibhramAdeva vibhramasiddhiH bahirarthavat kathaJcidekAntasiddhiH / kArikA (kAM) vyAkhyAtumAha- kathaJcidityAdi / kathaJcit sthUlagrAhyAkAreNa na svasaMvedana (nA) kAreNa vibhrame'pyaGgIkriyamANe saMvidAM na kevala [ma] vibhrame syAdvAdamatISTha - (maniSTa) manuvarttita ( varteta ) / kaH ? ityatrAha - AtmasaMvedanaM pratyakSamabhrAntam icchet ( icchan ) saugataH ityarthaH / tataH svasaMvedanaparihAreNa sthUlAkAra eva vibhramamabhyupagacchanta 30 (cchan) sat (tat) saMkhyAdikaM nirAkaroti iti kathaM svasthaH ? (1) pratibhAsAdvaitavAdI prAha / (2) anubhUyate / (3) bhedaH / 64 For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ 506 siddhivinizcayaTIkAyAm [7 zAstrasiddhi nanu niraMzameva su (saM) vidAM svarUpamAbhAti na ka (ta)dAkAra iti cet ; atrAhasarvathetyAdi / mokSaH saMsAraM nAtizete mokSasaMsArayoravizeSa iti yAvat / *"grAhyaM na tasya" ityAdivacanAt AtmasaMvedana (ne) naikAntikaM mokSaH, tacca saMsAre'viziSTamiti bhAvaH / anyeSAM darzana (nam-) na saMsAro nAmAsti anunu (?) kalpanAyAm iti; teSAM 5 citraikasaMvedane taMdane (?) tadapratiSedhaH, itarathA sakalazUnyateti na mokSo nAma ityuktam / asmin darzane paramapi doSa parasya darzayannAha-kathaM ca ityAdi / ca zabdo dUSaNAntarada (raM datta)miti pradarzane / kathamupAdeyaM na kathaJcit / kim ? ityAha-duHkhasaMvedanaM duHkhaM saMsAriNaH skandhAH, teSAM saMvedanaM grahaNam / kiMbhUtam ? parisphuTaM vizadam / kinnimittam ? ityAha-tadbhAvanApa riniSpattau duHkhabhAvanAsamAptinimittam , nimittalakSaNeyaM saptamI / kathannopAdeyamiti cet ? 10 ucyate-sarvathA vibhramavivekanirmalatvaM (tve) sarvacetasAM na [398kha] kiJcit kvacididaM (dama)parisphuTaM jJAnaM yad bhAvanApariniSpattau parisphuTaM syAt / na cAtmasaMvedanaikAnte duHkhasaMvedanaM nAmeti / yataH tadupAdeyatvA[t ] cittameva parisphuTaM bhAvataH syAt , naiva bhvet| [syA]nmatam-rAgAhi (di) klezavinirmuktiH bhavAntaH, sA ca duHkhasaMvedanasphuTateti ve (cet ; i)tyAha-na cetyAdi / na ca naiva rAgAdiklezanivRttiH sphuTataiva duHkhasaMvedanasya / 15 atra nidarzanamAha-kkome (kAme) tyAdi / atra spaSTatAyAmapi vibhramaklezabhAvAditi bhAvaH / nanu kAmazokAdiSu sviSTa (spaSTa)tA vikalpe (lpa)mAtrabhAvanA[taH] udbhavati (ntI) bhrAntAyuktA, na duHkhasaMvedanasya spaSTatA arthasambandhAnumAnamUlatvAditi veza (cet ; a)numAnAbhyAse tadviSaye eva sAmAnye spaSTatA na svalakSaNa ityanivRtteH / nahi citrAbhyAse dhanuSi karmaNaH spaSTAd (spaSTatA; ityAha-) AsravasaMvaranirjarAdiSu zrutaM pramANaM syAtkAra20 lAJchanamavisaMvAdi / [pramANamavisaMvAdi zrutaM syAtkAralAJchanam / jyotirjJAnAdicintAsukhaduHkhAdyadRSTavat // 27 // sarvathaikAntavizleSAt samyagdarzanAdinA sakalakarmakSayeNa pratilabdhAtmasvabhAva eva kaivalyaM bhaviSyatIti sunizcitaM nazcetaH / na hi tadabhAve pramANamasti / bhAve kim ? 25 anupadezamaliGgamavisaMvAdaM zrutajJAnaM brUma iti| tatpratyanIkasAdhanasya syAdvAdena nirAka tatvAt / svayaM bahirantazca arvAgbhAgamadhyaparabhAgAdivivataikadravyaM dRzyAghekarUpaM vyAvahArikamalakSayan jyotirjJAnAdikamaparopadezaM kathaM pratipadyeta ? na caikAntavAdinAmatra pramANamasti / zruteratadviSayatvAt / ] syAnmatam-avisaMvAdastatra pramANAntaravRttiH, na ca sA jIvAdAvasti iti; tanna yuktam ; (1) 'tadane' iti byartham / (2)"duHkhaM saMsAriNaH skandhAH"-pra0vA0 1 / 149 / rUpavedanAvijJAnasaMjJAsaMskArAkhyAH paJca skandhAH / (3) bhrAntA / (4) atra pAThastruTito bhAti / (5) pramANAntarapravRttiH / For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ 7 / 27 ] syAdvAdazrutamavisaMvAdi svAtmani pratyakSasya aparatrAnumAnasya tadanAdyanantatayozca pramANAntarasya vRtteruktatvAt / karmabandhe' ca, tathA ni (tathA hi-) svabhAvazuddhasya AtmanaH zarIre azucini sarAvasthAnaM (sadAvasthAna) tasya tatra sthApakatatsaMbaMdha (tsambaddha) pudgalavizeSapUrvakaM tattvAt gADhanigaDanibaddhasya sAvovi (saadhoriv)| kArAgAre anyatastatra tasya pravezo vA tatpUrvakaH tata eva, matrasyAzca vi (mattasya azuci)pUrNagartapravezavat / vyAptijJAnaM vA sAdhAraNaM (sAvaraNaM) svaviSaye[5] spaSTatvAra (t) [399kha] 5 rajotI (nI) hArAdyantaritatApi (tarvAdi) jJAnavat / mithyAdRzAm anekAnte nityAdyakAntajJAnam AvaraNavat atasmiMstadgrahAtmakatvAt madirAdyupayoginaH sthirabhUte bhramaNAnubhavavat / vAsanAdiniSedhAt / tathA Asrave; tadyathA-cetanasya jIvasya sato'bhiratisahitaM zarIrAdiSvavasthAnaM tadabhilASAdyupAttapudgalavizeSapUrvaga (ka) tattvAt aGganAGgAbhiratyabhilASotpattau (tpattyupayuktau) SadhavizeSasya kAmukasya tadaGgasthA[na]vat / tadabhilASo vA tadavasthAnanimittam Atmani 10 pudgalamavasthApayati yoSidaGgAbhiva (bhira)tyabhilASavaditi / evamanyatrApi vaktavyam / taduktamatraiva*"zubhAzubhairyathAmya (sva)mAsravaiH svaiH' [siddhivi0 4 / 9] ityaadi| nanu kasyacit tadauSadhAbhAve'pi tadaGge tathAvasthAnaM dRSTamiti cet ; na ; tasyApi pakSIkRtatvAt na tena vybhicaarH| tadapi tathAvidhakAraNapUrvakam , anyathA sarvasya sarvatrAGganAGge tatsthAnaM bhavet / na caivam , svAGganAyAmapi kasyacid vaimukhyadarzanAt / nu (na tu) rUpAdayo'pi 15 vyabhicAro nottaraM (cArAt / ataH) tasyAM tatrApi tathAvidhaM kiJcit kAraNamiti / syAnmata (tam-) tadabhilASa[:] svasya atra tu tadavasthAnanimittaM pudgala (laM) kAraNam , nAvazyaM kAraNAni kAryavanti bhavanti / nahi aGganAMdve (nAGge) tadabhilASaH sarvo'pi tadavasthAnanimittaM yogamAtmasAtkaroti iti; tanna sAram ; uktatvAt-*"kArya ca nAnumeyaM ca" [siddhivi0 7 / 24] ityAdi / kiJca, svabhAvAnupalabdhiSva(zca) vyavahAre kathaM [bhavet ] / liGga saM(sat ) yogyatAyA ca (zca) vyAbhicAro na kiM svataH // upalabhyAnupambhavat (zcet) kevalastasya kAraNam / viSayAmiSalo (yAbhilASaH) ko'pi bhavabIjasya kAraNam // 25 [399 kha] kacit dRSTasya tasyAstu viparIte paratra tu| prakRtevyauSadhitasya (te'pyauSadhestasya) kevalasyaiva hetutA // nanu tadabhilASo yAvad anyasya karmaNa[:] kAraNaM tAvanna tadavasthAnasyaiva iti cet ; na ; tasmiMzciravinaSTe kAryAnudayaprasaGgAt / etena yogAdeH karmatvaM niSiddham / prayatnasadharmA AtmavizeSaguNa [:] tatsAdhyaH karma iti cet ; na ; prayatnavat pudgalavizeSasambandhe'pi devadattaM 30 prati yoSidAdyupasarpaNadRSTeH tatsadharmatA'siddheH / (6) santAnAntare / (2) anumAnapramANasya prvRttiH| (3) vipriittvaadityrthH| (4) pramANAntarasya pravRttiH / (5) aGganAghabhilASaH / (6) granthe caturthaparicchede / (7) tannimittam / (8) aSTam / For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH kiMca, tatkarma acetanaM mUrttamabhyupagantavyam / kathamanyathA dezAntarasthadravyAkarSakam, yato vizeSAdRSTAkRSTaparamANvArabdhaM zarIraM syAt ? mUrttA yadahaya ( eva ) yaskAntAdayastuyadA (dayo'yasA) kRSTitavo dRSTA nAtmAdayaH, itarathA Atmana eva tatsiddheH kiM karmakalpanayA ? tadvizeSopapatteH nA'vizeSakalpanApi / 508 ; yadi matam - amUrto'pi mantraH tadAkRSTihetuH ato vyabhicAra iti ; na ; zabdasya mUrtta - tvAt / dhyAnenAnekAnta iti cet; na; tasya mUrttakarma vetsi (viziSTasya) tattvAt', anyathA Atmaiva taddhetuH ityuktaM syAt, tatra ca ukto doSaH / prayatnena iti cet; na karmaviziSTAtmapradezatva (zaspanda ) vyatirekeNa paraM prati 'tadasiddha: / na ca prayatnasya kevalasya taddhetutvam tadabhAve'pi tadbhAvAt / tato mUrttameva tadabhyupagantavyamiti kathaM nAbhimataM parasya na sidhyati / 10 tatkuyevA (tatkSaye cA) numAnam de vA ga mA da vagantavyam / ; tato'visaMvAdi tat zrutamiti / keSviva ( Sviva ? ityAha-jyotirjJAnAdi - vaditi / [ 400 ka ] jyotirnakSatrAdijJAnam cintA sukhaduHkhAdi tadAdiryeSAM na (da) dRSTAdInAM teSviva tadvad iti / kArikAM vyAkhyAtumAha- sarvathaikAnta ityAdi / sakalasya karmaNaH kSayeNa nAbhyAsa15 sA[pe]kSeNa viziSTAdRSTamAtreNa anena (anyena ) vA pratilabdho'yam AtmasvabhAvotanna (vaH sa ca)jJAnAdilakSaNaH sa eva kaivalyaM tad bhaviSyati [ iti ] evaM sunizcitaM nazcetaH / kena ? ityAha- samyagdarzanetyAdi / tadapi kena ? ityAha- sarvathaikAnta ityAdi / mRSTArthametadasakRt / syAnmatam-adhyakSAdibAdhiteyaM pratijJeyaM tat kaivalyamastu iti ; tatrAha - nahi ityAdi / 20 tadabhAve kaivalyAbhAve na pramANamasti / vicAritametat sarvajJasiddhau / para Aha- bhAva ityAdi / taM prati uttaramAha-zrutetyAdi / na khalu jJAnavizeSamantareNa anupadezamaliGgamavisaMvAdaM zrutajJAnaM saMbhava (ve) diti / Sa (SaTpa) dArthAdizrutajJAnaM tadviparIte pramANamiti cet; atrAha - tatpratyanIketyAdi / tasya uktakaivalyasya pratyanIkaM yat tasya sAdhanasya siddheH syAdvAdena nirAkRtatvAt / zrutajJAnasya vA tadbhAve (sadbhAve) zrutajJAnaM brUma iti / [ta]tpratyanIkasA25 dhanasya tadabhAvasAdhanasyeti kasmAnna vyAkhyAyata iti cet ? na ; 'zrutajJAnaM brUmaH' ityanena tannirAsAt / nahi tadabhAve 'sarvatra sarvakA [laM ] sarvajJe (jJo) nAsti' iti vacanamavisaMvAdi sNbhvti| " tat nApauruSeyam ; niSetsyamAnatvAt / nanu syAdvAdAbhAvAt kathaM tena kasyacidbAdhanamiti cet; atrAha - dRzyetyAdi / sugato'nyo vAkaNa ca rA diH svayam AtmanA [400kha] kathaM na kaMcana (kathaMcana) pratipadyeta / kim ? (1) tadAkRSTihetutvAt / (2) vyabhicAraH (3) jainaM prati / (4) prayatnasyAsi: / (5) api tu sidhyatyeva / (6) " doSAvaraNayorhAniH niHzeSAstyatizAyanAt / kvacid yathA svahetubhyo bahirantarmalakSayaH // " - AptamI0 1 / 4 / (7) AptamImAMsAyAH aparanAma devAgamaH / (8) vaizeSikAbhimata / ( 9 ) zrutajJAnAbhAve / (10) zrutam / For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ 7127] syAdvAdazrutamavisaMvAdi ityAha-jyotirjJAnAdikam / kiMbhUtam ? ityAha-aparopadezam avidyamAnaparopadeze (zaM) sAkSAdasau 'tatpratipadyata / api tu anyataH tatsAkSAtkAriNa iti bhAvaH / jyotirjJAnAdiprati[patti]yataH tasya tatpratipatteH syAdvAdamantareNAppupapadyata / yata iti vA''kSepe na ceti / kiMkurvannasau kathaM tat pratipadyata ? ityatrAha-alakSayan anavadhArayan / ka ? bahiH / kim ? ityAhaarvAgbhAga ityAdi / arvAgbhAgAdInAM dvandvaH punaH teSAm Adizabdena bahuvrIhiH vivarnA 5 (vivartA) stadarthAH teSvekam abhinnaM yad dravyaM taditi / punarapi kiMbhUtam ? ityAha-dRzyatyAdi / dRzyAdirekaM pradhAnaM rUpaM svabhAvo yasya tattathoktam / punarapi ka kimi[ti] lakSayan ? ityAha-antazcetyAdi / kiMbhUtam ? ityAha-vyAvahArikam iti / dUSaNAntaraM darzayannAhana ca ityAdi / na ca naiva ekAntavAdinAM vaizeSikAdInAM atra bhAvini jAti (jyotiA)nAdau pramANamasti / kathamiti cet ? ucyate-atra na tAvatpratyakSamaindriyam ; tena indriyasaMsargA- 10 bhAvAt / nahi asatA bhAvinA indriyasaMsargaH, atiprasaGgAt / tatsaMsarga ca (rgAcca) parasya 'tatpratyakSam *"AtmA manasA yujyate tad indriyeNa tadapyarthena" [nyAyama0 pR0 74] iti vacanAt / etanmAnasamapi tadatra nirastam ; tadapi AtmamanaHsaMyogasahacAriNA'rthena janyate / na ca pUrvatatsaMyogakAle so'sti ; bhA[vitva]virodhAditi / evata (eva) tanmanasApi bhAvi bhaviSyati saH, na tadA saMsargaH prA (pra)kRtasyApyasti / paramparAsatyatve'pyasatA kIdRzaH 1 15 sattvAt ] kathaM [401 ka sarvasya tatra jJAnaM na janayet ]ghaTaH ? tadagrahaNAtmakatvAt / kuta etat ? abuddhitvAditi cet ; etadapi kutaH ? arthagrahaNAtmakatvAt ; anyo'nyasaMzrayaH, tathAhi-ghaTAderabuddhitve tadagrahaNAtmakatvam , ato'buddhitvamiti / atha ghaTagrAhiNA pratyakSeNa sa tadgrahaNavimukhaH pratIyate tato'yamadoSaH ; kiM punarnityezvarajJAnaM tadgrahaNAbhimukhaM pratIyate ? na cet ; kastasya ghaTAd vizeSaH ? pratIyata iti cet ; na svayam , asvasaMvedanAtmaka- 20 tvAt anyathA paramatasiddhiH / "tasyaiva "tattatheti [ce]t ; kimetad IzvaraceSTitam ? tatra yathA nityajJAnaM "tasyaiva netarasya, tathA svasaMvedanamapi kuto'yaM vibhAgo labhyate ? nokadharma (meNa)vailakSaNye sarvairavi (pi) tathA bhavati, anyathA tayorjJAnatvAdinA'pi vailakSaNyaM bhavet / atha tena' "tayorna virodhaH ; svasaMvedanenApi na virodhaH / atha itarajJAnasya svasaMvedanapratijJA anumAnena bAdhyata iti vipadha (virodhaH) tathAhi- 25 'anIzvarajJAnaM tato bhinnenaiva jJAnena vedyate jJeyatvAt paTAdivat' iti cet ; IzvarajJAnena hetorvyabhicAraH" / yadi punaH 'anIzvarajJAnajJa yatvAt' iti viziSya ucyate ; tathApyagamaka (1) jyotirjJAnAdikam / (2) indriysNsrgaat| (3) naiyAyikasya / (4) indriyapratyakSam / (5) "taccedaM pratyakSaM catuSTayatrayadvayasannikarSAt pravartate / tatra bAhye rUpAdau viSaye catuSTayasannikarSAjjJAnamutpadyateAtmA manasA yujyate, mana indriyeNa, indriyamartheneti / sukhAdau tu trayasannikarSAt jJAnamutpadyate, tatra cakSurAdivyApArAbhAvAt..."-nyAyama0 / "uktaM ca-AtmA sahaiti manasA mana indriyeNa ..."-bRhatsaM0 74 / 3 / (4) mAnasapratyakSam / (7) ghaTaH / (6) arthagrahaNa / (9) IzvarajJAnasya svasaMvedanAtmakatve / (10) Izvarasyaiva / (11) jJAnaM svasaMvedi / (12) Izvarasyaiva / (13) jJAnatvAdinA / (14) iishvrjnyaanasmdaadijnyaanyoH| (15) tadapi jJeyaM na ca jJAnAntaravedyam / For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ 510 siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH tvaM vyatirekA'siddheH / nahi vizeSaNamAtreNa tatsiddhiH ; atiprasaGgAt / katham ? yadIzvarasya svaparagrAhijJAnaM tAvataiva sakalaprayojanasiddhiH kimIzvareNA vAramalareNa (NA'vAntareNa ) ? kathamavasthAnaM 'tasyeti cet; kuta etat ? guNatvAd rUpAdivaditi cet; ata eva asmadAdijJAnavat asvasaMvednamastu / tato yathA jJAnatvA'vizeSe'pi tadeva svasaMvedanaM [ 401kha ] tato (tathA) 5 "nirAdhAramapyatra brUmahe / ka [tha ] mevaM sati tasya guNatvam ? yugapat svapara grahaNasvabhAvadvayavat krameNApyanekasvabhAvasaMbhave pradhyatvAt (vo'stu adhyakSasiddhatvAt ) / athaikasvabhAvena yathA kAraNam anekakAryaM tat tathedaM svapara grAhakamiti cet; na; paraM prati dRSTAntAsiddheH / ; etena idamapi nirastam- ' anekasya parasyeva svaparayorapi tadekameva grAhakam' iti taditaravat tadapi nAtmavedanamiti na ghaTAdvizeSaH / 10 syAnmatam-IzvaraH svajJAnasya arthagrahaNAtmakatvaM pratyeti ; tadapi cintyate - gRhItasya, itarasya vA ? na tAvaditarasya ' ; idaMtayA nedantayA vA tasya vyavasthApittamaza nto (sthApayitumazaktaH) jJAnakalpanAvaiphalyApatteH / gRhItasya iti cet; dvitIyajJAnAbhAvAnna yuktamevatat ( metat ) / bhAve vA nityamekatrAkam, anavasthAna (naM) ca vijJAnaM prasajyeta / syAnmatam-"tasya jJAnadvayamasti - ekaM svato'nyasya " sarvasya" vedakam, "aparaM tasyeti; 15 tanna ; yasmAdekatra yAvado (yAvad) dravyabhAvinaH sajAtIyasya yugapad guNadvayasyA'yogAt anyathA ghaTAdau yadvayaM (rUpadvayaM) tathA bhavet / " anyo'nyasaMzrayazcAtroktaH / atha mahezvaraH tajjJAna ( naM) svayameva tathA pratyeti ; bahirarthamati (mapi ) tatheti vyarthaM sarvatra jJAnakalpanam / tathA pratipadyamAnamAtmAnaM na cedIzaH pratipadyate ; kutastena tatpariccheda [ : ] ? tadAsti (tadasti) tvaM vA [ svayaM ] pratipadyate cet; ekasya svaparA [va] bhAsitvam / a [ta]zcet; anavasthAnam / tannezvarajJAnaM 20 ghaTAdviziSyata [ 402ka ] iti na jyotirjJAnAdau pramANam / [vaizeSi] kasyApi cintitam - tasya acetanA buddhiH parokSaH pumAniti / sugatajJAnaM tatra pramANamiti cet; yadi tat sakalabhepAnakAri ( bhedAnukAri ;) kathaM kvacidapyekAntasaMbhavaH ? tata evocyate - na vai ( cai ) kAntavAdinAmiti / pratyAkAraM bhede ; naikaH sugataH ? tadAkArayituH tenAdarzanAt nApi sarvajJaH / kathatyA ( kathamayaM ) svamekamanekAkAraM svayaM 25 pratipadyamAnaH "paraM nisaMkSaNikaMdhuvaM (niraMzaM kSaNikaM bruvan ) svasthaH ? nirAkAraM cet; tathaitat " sarvasyeti na yuktam *"arthena ghaTayatyenAM" nahi bhajJa ( nahi muktvA') rtharUpatAm / " [pra0vA0 2 / 305] "ityAdi / (1) madhyavartinA / (2) jJAnasya / ( 3 ) IzvarajJAnameva / ( 4 ) IzvaraM vinApi tajjJAnaM nirAzrayameva bhavatu / (5) dravyAzrayiNaH eva guNatvaM bhavati na tu nirAdhArasya / ( 6 ) karoti / (7) jainena tasyApi anekasvabhAvasvIkArAt / (8) IzvarajJAnamapi / (9) agRhItasya / (10) Izvarasya / (11) svabhinnasya / (12) arthajAtasya / (13) dvitIyaM jJAnam arthagrAhijJAnaM vetti / (14) dvitIyena jJAtaM sat prathamajJAnamAtmasatAM khyApayet, khyApitAtmasattAkaJca prathamaM dvitIyena jJAyeta iti / ( 15 ) bauddhaH / (16) bAhyArtham / (17) nirAkAratvam 1 (18) buddhim / (19) " tasmAt prameyAdhigateH sAdhanaM meyarUpatA / " ityuttarArdhaH / For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ 7 / 27 ] syAdvAdazrutamavisaMvAdi sugatavat sarvo'pi sarvadarzI syAditi cet ; na ; niyatazaktitvAd bhAvAnAm / nahi ekasya zaktirazeSasya / nApyekasyApi yA ekatva (tra)zaktiH saivAnyatra ; anyathA sakalasya grahaNavat jJAnamapi (jananamapi) sugatasya syAditi nezvarabAdhanam / itarathA svasantAnajJAnajananadhigata (jananamapi na tasya) syAditi kathaM vastutvam ? atha tasya grahaNazaktireva sarvatraM', itarAM tu kacideva' ; yadya (yadyevam e) kasyaiva nAnAtmani nitarAm / ekasya sarvagrahaNe'pi, anyatra 5 viparyayAt / __nanve[va]m ekasya zaktidvayAtmaka[tva]miti cet ; ayaM parasya doSo'stu / na cA'zeSagrahaNazaktireva pratiniyatajananazaktiH, sA" vA prakRtA"; grahaNajanana]yoravizeSaH (Sa)prasaGgAt / anekaM vArtha[ma]nekasvabhAvena pratiyataH svAtmata (tmanya) nekAntaH / ekasvabhAvena trikAlArthagrahaNavat yadi "tathAvidhakAryajananaM nirAlambanamidam ___ *"nA'kramAt kramiNo bhAvaH (vAH)" [pra0 vA0 1145] ityAdi / / kiMca, yogyatAbale[na] "tadarthasya grAhakam"; pratibandhadvayavyAghAtena liGga [402kha]"saGkhyAniyamavaiyarthyam / tata utpattezcet ; na bhAvinaH cirabhUtasya vA grahaNaM tasmAdanutpattiH (tteH) / "utpattau ca; aparatatkAryakAla eva tena" bha (bhA)vyamiti "tanniyatakAlatA / __ syAnmatam-itarajanApekSayArthasya vi[bhinna]kAlatvaM na sugatApekSayA, tasya sAkSAt 15 rUpeNa sarvajJaMnA (sarvam A)tmani pratibhAsamAnaM vartamAnameva, F2 sAkSAtkaraNameva vartamAnameva sAkSAtkaraNameva vattva sama (ca jJattvama)rthasya na vartamAnakAlasambandhitvaM tadabhAvAditi ; tadasAram ; yataH tada pekSayateH (tadapekSayA) tajjanakamapi na kiJcit syAd vartamAneSu tadayogAt , anabhyupagamAcca / itarApekSayA arthAdutpattiH tasya", samakAlayoH paramArthataH kAryakAraNabhAvaM pratiyat(n) sa bhrAntaH syAt / tadbalena sugatasya paragrahaNe so'pi tathAvidhaMiti 20 na ca vandanIyaH / [etena] vibhramazUnyapratibhAsAdvaitapakSAH nirantAH (nirastAH) / tanna sugatapratyakSamapyatra pramANam / ata eva nAnumAnamapi tatsvArthakattvAdhasya (tatpUrvakatvAdasya") / tataH sthitam-na cetyAdi / ____ nanu pratyakSam arthasannikarSamato (rSajam , ato) janmayA ("janmatAma)pekSate nAgamaH, tataH sa evAtra pramANamiti cet ; atrAha-zruteH ityAdi / zrataH Agamasya atadviSayatvAta 25 jyotirjJAnAdyagocaratvAt , 'na caikAntavAdinAmatra pramANamasti' iti sambandhaH / evaM manyate (1) utpAdakatvamapi / (2) svayaM sugatasya sRSTikartRtvaprApteH / (3) arthakriyAkAritvAbhAvAt / (4) sugatasya / (5) artheSu / (6) jananazaktistu / (7) svasantAnajJAnajanana eva / (8) astu / (9) bauddhasya / (10) jananazaktiH / (11) grahaNazaktiH / (12) jAnAnasya / (13) svasvarUpe / (14) kAlAntaravati / (15) syAt tadA / (16) jnyaanm| (17) cet / (18) tAdAtmyatadutpattirUpa / (19) tritvasaGkhyA / (20) cirabhUtAt bhAvinazcAt sugatajJAnotpattisvIkAre / (21) sugatena / (22) aparakAryakAlatAyAm kAlAntarasthAyitvaM syAditi bhAvaH / (23) $ etadantargataM punarlikhitam / (24) kAlAbhAvAt / (25) jJAnasya / (26) bhraantH| (27) anumAnasya / (28) utpattimapekSate / (29) Agama eva / For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ 5 512 siddhivinizcayaTIkAyAm [ 7 zAstrasiddhiH yade ( yadye) kAntavAdinAM parokSaviSayamadhyakSaM bhavati tadA tatpUrvikA zrutirapi tadviSayI syAnnAnyathA, na caivamiti / mImAMsaka Aha-- svata eva parokSazrutiH pramANaM na tatpratyakSApekSA / taduktam - [403ka] *"svataH sarvapramANAnAM prAmANyamiti gamyatAm / na hi svato'satI zaktiH karttu manyena zakyate // " [mI0 zlo0 sU0 2 zlo0 47 ] iti; tatrAha - nApyabhve (nApyanaye )tyAdi / [nApyanayA mArgapratipattiH yAmAzritya zruteH smRteH / mantraM nityaM prAkRtAH pratipadyeran tadarthakam ||28|| nityasyAnekArthasaMbhavAt na tasmAdarthaM pratipattumarhati kathamanyathA vipratipattiH syAt / yadi punaH rAgAdirahitasya kasyacidupalabdhiryato vedArthapratipattiH syAt / rAgAdimattve'pi yadi kazcid vivakSita tadarthatattvaM jAnIyAd brUyAdvA kiM tena ? na brUmaH rAgAdimattvAt api tu paropadezApekSItiH kaH punaH tadarthadarzinaH paraH saH yasyopadezavarSAdayaH pramANayantaH kapilA dI na tizerate ? tadanekArthasaMbhavAt 15 kutastacvamidantayA nedantayA vA vyavasthApayet yataH pauruSeyAd vizeSyeta / ] zabdAt arthagatinagaraprAptihetutvAt mArga iva mArgaH zabdArthasambandho vAcyavAcakarUpaH tasya pratipattiH nApi zrotuH / kena ? anva [ya] paramparaikAntenAtvA ivAtyA (ntena jJAtvA ) jai mi nyA da yaH zAstrArthadarzanaviguNatvAtteSAm parai vaikAntaH ( paramparaikAntaH) tena, nave ( yavettA) parotvo ( parAn ) mArga pratipadyate / kiMbhUtA sA nApI (stI) tyAha-yayA (?) 20 yAmAzritya zruteH vedAt sakAzAdakRTa (kRtri) mAyAstattvapratipattiH syAdityAdhyAhAraH / kuto yAmAsutye (mAzritye) tyAha- smRteH / etaduktaM bhavati - pUrvaM sAkSAt zabdArthasambandhadarzana: (zinaH ) sambandhapratipattiH parasya punaH zabdazravaNAt tatpratipattiH, na caivamiti / yadi svargApavargayormArgo yAgAdiH tasya pratipattiH nApIti vyAkhyeyam / zeSaM pUrvavaditi / mAbhUt tena tatpratipattiH, zrutereva tu tattvapratipattiH syAditi cet; atrAha - mantramityAdi / 25 mantra (ntraM) ghRtAdyAhavanavAkyaM svargAdidAnasamarthaM pratipadyeran idantayA jAnIyuH / ke ? ityAha- prAkRtAH zUdrAdayo jaiminyA dikaM (divat ) / tathA ca tadvatte'pi tadarthAnuSThAyinaH yuH iti manyate / vA, I jaiminyA da ya eva tatpratipadyante nAnyaditi ( nAnya iti ) cet; atrAha - nityamiti / ayamabhiprAyaH - yadA nityaH sarvagato mantraH puruSanirapekSaH svamarthaM pratipAdayati tadA sarvatra tad30 vizeSAt zabdo'pi (zUdro'pi ) pra [ti ] padyeta, na vA kazcit / na hyAkAzamecaM tyAhAsamamyaM (mekaM pratyAkAzam anyaM)pratyanyathA / sA (athA) sau dvijAyaiva taM pratipAdayati / kuta etat ? [ 403kha ] (1) parokSaviSayA / (2) zUdrAdayaH / For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ 728 ] na nityo vedo'rthapratipAdakaH 513 svabhaktatvAt / pakSapAtinA kiM tena ? paro'pi tadbhaktaH samupalabhyate / atha tasyaiva Agama eva; tadapi kutaH ? tena tadarthAnuSThAnAt ; anyenApi dRzyate / vipropadezAt; kintena, yadi mantra eva samarthaM (tamarthaM ) kathayati / I etena 'tena pAThAttasyeti nirastam / yadi punaH dvijArAdhanAtaH taM pratyeva tatpratipAdanasamartho jAtaH; kathaM nityaH ? kiM ca, tadArAdhanAkramo yadi mantrArthaH; so'pi tato'nyenApi pratIyate / no ceta ; puruSakalpito nAbhimataphaladAyI syAt anyathA kiM mantreNa ? 'atha vipra eva tadgrahaNAnuSThAne yogyaH, na caitAvatA mantro'nityaH, nityAnAmapi AtmAdInAM kAryaniyamadarzanAt' iti; tanna sAram ; yataH syAdetadevaM yadi paropadezAdadvijasya tadarthapratipattirna syAt, ra dhUmaH, na caivaM tataH taddarzanAt / dvijasyApi aparopadezikA na tatpratItiH / kiMca, na tAva [ t] mantro 'dvijo'yam' iti svayaM jJAtvA tasmai svasamarthaM (svasyArtha ) navadeyati acetanatvAt, anyathA AtmajJAnakalpanAvaika (pha) syam / nApi 'yasmAdahaM brAhmaNaH tasmAdahaM mantrArthaM gRhNAbhi' iti dvijo jAnAti brAhmaNatvapratipatteH tasyApi svayamasaMbhavAt / vettitaM prati (niveditaM) caitad varNai (vRttau) svayameva zAstrakRtA / tato mantraM nityaM prAkRtA [ : ] pratipadya eran iti / 'kam' iti prazne u [tta ] ramAha - tadarthajJo'yaM [sam ] pradAyAd vRttate ( vartate ) mantrArthajJasampradAyo 15 bhAvaprakAreNa vizeSyate tadabhidyata (?) yataH tatsampradAyamantareNa prAkRtAnAM tatpratipatteH mantro nitya: ne nAtU (syAt) [ 404ka] pauruSeyAtmatvAt / nahi paropadezApekSaNe tasya tato bhedaH / 5 kArikAM vivRNvannAha-nityasya ityAdi / na tasmAd nityAd vedAt iti / katham ? ityAhakatha(artha) mityAdi / anyathA anyena tataH tasya tatprati [ pratti ] prakAreNa kathaM vipratipattiH syAt prativyAkhyAtri(Ta)vyAkhyAbhedaH syAt / nahi svayameva niyataM svamarthaM nivadeyati vete (vede ) 20 fafa Tera | athavA, pratipattyabhAvo vipratiprattiH kathaM kasyacit syAditi cet ? tadeka evArthaH tataH pratIyata i [ti ] nAsti sA iti; tatrAha - aneka ityAdi / vedasya puruSApekSayA anekasya niyogAdiM rUpasyArthasya saMbhavAt kathaM syAditi ? atha, yAnA (yAvA) nartho vedAt pratIyate sa sarvo'pi tasyaiva, anyathA na ko'pi syAditi cet; atrAha - nityasya ityAdi / svargo'rthaH, tasya kAmyamAnatvAt * " svargakAma H "" iti vacanA [ta ] tasmai tannimittaM tattvaM 25 (tacca) yAgAdi tat (tam) tasmAt kathaM pratipatturmahati ? kuta: ? ityAha- -anekArthasaMbhavAd vedasya anekArtho'rthatattvam, anyathA 'sArameyamAMsabhakSaNAt svargaH syAt ' ekaH 'tasyArtha ceta ; atrAha - kathamityAdi / anekArthasaMbhavAbhAvaprakAreNa anyathA | 1 (1) dvijena / (2) dvijasya / (3) vyAkhyAtAraM vyAkhyAtAraM prati prativyAkhyAtR / ( 4 ) nivedanakartR ri sati / (5) vipratipattiH / (6) Adipadena bhAvanAvidhyAdiparigrahaH / (7) 'agnihotraM juhuyAt svargakAmaH' ityAdau / (8) 'agnihotraM juhuyAt' ityasya agni hantIti agnihaH zvA, tasya utraM mAsaM juhuyAt khAdet ityarthaH syAt / "tenAgnihotraM juhuyAt svargakAma iti zrutau / khAdet zvamAMsamityeSa nArtha ityatra kA pramA // " - pra0 vA0 3 / 318 | 65 10 For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ 514 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH nanu na jai mi ni [:] vedAd arthanArthe (artha)pratyeti, api tu svayaM sAkSAt tatpratipadya[te]vItarAgatvAt , vedena yAvad bodhayati paramiti cet ; tadAha-yadi punaH ityAdi / kasya ca (kasyacita) jaimi ni(neH)brahmaNo vA rAgAyAtasyarUpa (rAgAdirahitasya upalabdhiH, upa)lakSaNametat yathArthadarzanasya, tadyadi syAd yato rAgAdirahitAt vedArthapratipattiH syAt 5 'parasya' ityadhyAhAraH / dUSaNamatra [404 kha kathaM vivakSita ityAdi / jai mi nyA di nA hetorvyabhicArAditi bhAvaH / atha tasyApi pakSIkaraNAnna doSaH, tatrAha-rA[gA]dimattve'pi ityAdi / [vivakSita]tadarthatattvaM vedArthatattvaM kazcidanantarajJa ya (ntarokto) yadi jAnIyAd yAdvA kimanyathA tena kutaH pauruSeyasya vacanasya prAmANyaM na syAt ? syAdeva / kutaH ? ityAharAgAdItyAdi / 'tattvajJAnAt' iti ca draSTavyam / paraH prAha-na bemo rAgAdimattvAditi api[tu]paropadezo(zA)pekSI vetti brUyAdvA iti brUmaH, itizabdaH parapakSasamAptau / tatra dUSaNam-kaH punarityAdi / yasyopadezam 'u pa varSA da yo jaimi nyAda yaH pramANaM yataH (NayantaH) kapila dIna tisrte| (ka pilA dIn atizerate) u pa varSA da yastattvavAdino na ka pi lA da ya iti bhidheran / sa kaH paraH u pa varSA di bhyo'nyaH prakRSTo vA kaH ? [na] kazcit / kutaH ? ityAha-tadarthadarza(zi) na ityAdi / 15 vedArthadarzana(zina) iti / paro'pi paropadezApekSI san ] svArthaM vetti brUyAt tA(vA;)so'pi tadupadezApekSI ityanAdiriyam upadezaparamparA'visaMvAdinI iti cet ; atrAha-tadanekArthasaMbhavAt kAraNAt kuto na kutazcit pramANadvya (NAd vyavasthApayeta) 'paraH' iti padaghaTanA / kim ? ityAha-tattvamityAdi / idantayA abhimatarUpatayA nedaM yA nA (nedantayA vADa) nabhimatarUpata yA vA yataH tattvasya vyavasthApanAt pauruSeyA vacanAd vizeSyeta veda iti / evaM manyate-yadi 20 tasya eka evArthaH syAt paramArthaH syAt paramArthataH sanniyataH tadA tasya kalpanAzatenApyanyathA kattu mazakyatvAt [405 ka] syAdyapyatA (syAdapyanA)dhupadezaparamparAtaH tattvapratipattiH, anekArthasaMbhavet (tu) kastatra anAdiH ko vA kalpitaH iti tajjJAyenArtha (na jnyaayet| yo'rthaH) ziSTasaMgRhIto'nAdiramyotya (diH saH anyo'nyaH) iti matiH ; [kaH] ziSTaH ? brAhmaNa iti cet ; uktamatra-'tadanirNayAt' iti / tata eva aneko'pi tadarthaH syAt avizeSAt / 25 kiM ca, saugatamatAnusAreNA (sAriNA) dvijena zvapizitAzanamucyamAnaM kuto'nAdi na vedArthaH ? avAntara (arthAntara) kalpanA na, pramANAbhAvAt / athAsau na dvijadhu(jaH, ka)starhi saH 1 brAhmaNaHtvaM (Natva) yogI cet ; kiM punastasya tadyogo nAsti ? tathA cet ; kathaM tadanusaraNAt pUrva sa brAhmaNaH ? na hi gocaiH (gotva)sambandharahitaH karkaH kadAcanApi gauriti / tadApi na brAhmaNa iti cet ; ka idAnIM brAhmaNaH ? yaH kAlatraye'pi na mantrAntarAyogI ( matAntarayogI) 30 ti cet ; ka eva (va)pratipadyatAM yato devadattAdayaHpratIyamAnAH dvija(jAH) kAryA ho saH (ryhntaarH)| (1) mImAMsakAcAryAH / (2) etadantargataH pAThaH punalikhitaH / (3) kalpitaH / (4) brAhmaNasvayogaH / (4) saugatamatagrahaNAt prAk / (6) zvetAzvaH / (7) dhrmaantrkaarii| For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ 515 7 / 29 ] nApauruSeyo vedaH pramANam tadApyasau brAhmaNaH 'tadanupraveze tu viparItaH iti cet ; nanu kiM brAhmaNatvaM naSTam ? tathA cet ; na nityaM sAmAnyamiti karkamadhyamadhyAsIno muNDo na gauH syAt / atha na naSTam ; tadanupraveze'pi brAhmaNa eva / vede bhaktyabhAvAnneti cet ; kiM tadbhaktireva brAhmaNyam , anyadvA ? prathamapakSe na tatsAmAnyam jJAnavizeSatvAttasyAH / tathA ca suptAdyavasthasya vyApAdanA badhe'pi (vyApAdane'pi) na brahmahatyAdidoSaH / dvitIyapakSe tadabhAve'pi tadavasthaM taditi sa eva doSaH / atha tadbha-5 ktyAM sa eva jJApyate ; na; zUdre'pi tdbhaavaat| vedapATharahite" satyapi" sA" na jJAyata iti [cet ;] kutaH tatra dvijatvajJAnam ? gotrAderiti cet ; itaratra samAnam / ___etena tadarthAnuSThAnaM pratyuktam / [405 kha] / tathAhi-tadeva dvijatvam , anyadvA sAmAnyam ? tadeva cet ; tadrahitaH sisuH(zizuH)sa" na bhate (bhavet) / [tathApi tadA]" tadabhyupagame anyadApi kutaH tadanuSThAnA[t ] syAt ? anyo'pi syAt / tasya tadabhAvAnneti 10 [cet kuta etat ? advijatvAditi cet ; prakRtasyApi ta (na)bhavet / tadanuSThAnAt sa dvija iti cet ; anyo'nyasaMzrayaH-dvijatve tadanuSThAnam , atastaditi / / ___ etena saMskArAdayo'pi cintitaaH| sAmAnyaM tad iti cet ; "tadabhAve'pi tattadavasthamiti nAsAvabrAhmaNa[:] / tanna brAhmaNagRhIto'rthaH vedasya / bahujanagRhIta iti cet ;na; aneko'pi tadgRhIta eva samAnasabhakSe'pi (zvamAMsabhakSaNamapi) bahujanaparigRhItameva / dveSeNa tatka- 15 lpitam ato nArtha iti cet ; bhaktyA anyo'pi" dvijaiH kalpita iti samAnam / tataH sthitamtadanekArtha ityaadi| vedasya pramANatve paroktAM yuktiM dUSayituM darzayannAha-veda ityAdi / [vedaH pramANaM nityatvAt karturasmaraNAdyadi / svazAstrakartuH smartA apalapyeta na kiM paraiH // 29 // zabdasya anyasya vA pariNAmitvaM siddham ityuktam / apariNAme'pi nacAkSararAzerapauruSeyatvaM yuktaM yena vedaH svataH pramANaM syAt , zAstrAntarasyApi tadanuSaGgAt vizeSAbhAvAcca / karturasmaraNAt vyabhicAryayamapi / tAvatA pramANatve zAstrAntarasyApi pramANatvaM bhavet na vA zruteH / varNAnAM padAnAM ca na kvacit prAmANya na bhavet / saGketAttadarthapratipattau prakRtavAkyarAzeritaraM prati na kazcidvizeSaH 1 pauruSeyyA vyaktyA ca / svataH 25 pramANatve saGketAdarzino'pi pramANaM syAt / kartu rasmaraNe'pi prabandhAnAditvaM syAt / tathApi kathaM prAmANyaM tadrAzeH mlecchavyavahAravat / tanna apauruSeyasyApi saGketavazAt (1) sugatamatAnupraveze / (2) azvamadhye tiSThan muNDaH / (3) saugatamatasvIkAre'pi / (4) vedabhaktireva / (5) bhakteH / (6) dvijasya mAraNe'pi / (7) vedbhktybhaave'pi| (8) vedabhaktyA / (9) vedabhaktisadbhAvAt / (10) vedapAThAdhikArarahite zUdre / (13) vidyamAnApi / (12) bhaktiH / (13) brAhmaNe / (14) vedArthAnuSThAnameva / (15) dvijaH / (16) anuSThAnarahitatve'pi zizukAle brAhmaNatvasvIkAre / (17) yauvanAdyavasthAyAm / (18) advijo'pi vedArthAnuSThAnAt dvijaH syAt / (19) dvijatvam / (20) vedArthAnuSThAnAbhAve'pi / (21) dvijatvam / (22) sugatamatAnusArI / (23) bahujanagRhIta eva / (24) yaagaadiruupH| For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ [ 7 zAstrasiddhiH 516 raat vizvAsaH / sampradAyAvicchedo'pi pauruSeyasya vipratipatti nirAkaraNopAyaH tadarthadarzibhiH naH punaH punaH ucchinnasya ucchinnasya pravartanAt / ] syAt, vedaH prAmANyaM (pramANam ) / kutaH ? ityAha- nityatvAdapauruSeyatvAt / eva (i) manyate - zabde [ a ] prAmANya (NyaM) rAgAdikRta dRSTa citjammani / (kRtaM dRSTam viTjanmani ) 5 rAgAdayazca puruSAzritAH, tato vedAta pu[ruSaH ] nivartamAnaH svAzrayAn rAgAdInAdAya nivartate / rAgAdinivRttau ca tannibandhana (ma) prAmANyamapi nivartate ityautsargikaM prAmANyamavatiSThate / tathAhi--yadyani (nni) bandhanaM na tattadabhAve bhavati pAvakAbhAve dhUmavat / rAgAdinibandhanaM ca zabde[a]prAmANyam / tato vede tadabhAvAnna bhavati / taduktam 1 * " zabde doSodbhavastAvad vaktradhIna iti sthitam / tadabhAvaH kvacit siddho guNavaktRtvataH // vede vakturabhAvAnu (tu) doSAzaGka ca ( zakaiva) nAsti naH / " [ 405ka ] [mI0 zlo0 codanA 0 zlo0 62 ] iti / kutastatra nityatvamiti cet ? atrAha ka [] rasmaraNAt / tathAhi - yadasmaryamANakartRkaM tannityaM yathA gaganam tathA vedaH / yadi zabdaH parAbhiprAyadyotakaH / atra dUSaNam - [svazA15 strakartuH ityAdi / svazAstrasya tvAmRtA (svamatA) gamasya pravacanAderyaH karttA jinAdiH tasya yaH smAttA (smartA) so'palapyeta na kiM paraiH apalapyetaiva jainAdibhiH / idamatra tAtparyamvedavat pradhAnasyApi (pravacanasyApi ) tadasmaraNaM tena tattvamastu tatreva vede'pi hiraNyagarbhAdayaH smaryante / tadapalApo'nyatrApi' iti na vedetarayoH vizeSaH syAt / anyacid (anyathA ) vede'pi tavya (smartavya)miti / 10 20 siddhivinizcayaTIkAyAm [kAri]kAyAm anukrAMti (anuktAM) nityatvasya asiddhatAM darzayannAha - zabdasya ityAdi / vAzavda ivArthaH / anyasya suvarNAderiva zabdasya anekAntamantareNa adaH tatra mityuktam, apUrvamanyasya (?) pariNAmitvaM siddham kumArila sye va [iti] dRSTAntaH / nanu pariNAmanityatvaM na kUTasthanityatvam hetuH, tasya ca ubhayA (ya) siddhatvAt nAsiddho (1) vyabhicAripuruSe / ( 2 ) rAgAdyabhAvAt / ( 3 ) doSAbhAvaH / ( 4 ) 'tadguNairapakRSTAnAM zabde saGkrAntyasambhavAt / ' iti zeSaH / ( 5 ) " tena vede vyavaharadbhiH avazyaM smaraNIyaH sambandhasya kartA syAt vyavahArasya 'ca'''tasmAt kAraNAdavagacchAmo na kRtvA sambandhaM vyavahArArthaM kenacid vedAH praNItA iti ... tasmAdapauruSeyaH zabdasyArthena sambandhaH / " - zAbara bhA0 1|1| 5 | bRhatI0 pR0 177 / " yadA cAsapraNItatvAt zabdo'rthaM pratipAdayet / na svazaktyA tadAptatvaM mitau na smaryate katham // tasmAdavazyaM smartavyasya vedAnAM sambandhAnAM ca karturasmaraNAt yogyAnupalambhanAdabhAve'vadhArite siddhaM vedAnAM sambandhAnAM ca nityatvamityAha dRSTa iti / " - mI0 zlo0 sambandhA0 ilo0 123, 130 / nyAyaratnA0 / " kathaM punarapauruSeyatvaM vedAnAm ? puruSasya karturasmaraNAt / " - praka0 pR0 140 / "karturasmaraNAccA pauruSeyatvam " - bhAdI0 pR0 33 / nayavi0 pR0 279 / " smartavyatve satyasmaraNAt yogyAnupalabdhinirastasya karturanumAnAsaMbhavAt samAkhyApravacamanimittatvAt apauruSeyA vedA iti / " - zAstradI0 pR0 69, 616 / ( 6 ) apauruSeyatvaM nityatvaM vA / (7) pravacana iva / (8) pravacane'pi / For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ 7.29] nApauruSeyo vedaH pramANam hetuH iti cet ; atrAha-pariNAme'pi pariNAmanityatve'pyaGgIkriyamANe navAkSa(na cAkSara)rAzerapauruSeyatvaM yuktam apuruSakartRkatvam upapannam yena puruSAzritadoSAbhAvAt svataH pramANaM vedaH syAt / kutastanna yuktam ? ityAha-zAstrAntarasyApi ityAdi / tadanuSaGgAd apauruSeyatvAnuSaGgAt pariNAmanityatvatya tatrApi bhAvAt / na caivam , ato vyabhicArI hetuH iti bhAvaH / , atha 'durbhaNatvAdimattve sati tannityatvAt' iti viziSTo'nyata iti na doSaH; tatrAha- 5 vizeSAbhAvAcceti / tadantaraparihAriNa (hAreNa) vede vizeSasyAbhAvAt , azeSavizeSasya anyatrApi[406kha] karaNasaMbhavA[t] / ca ityvdhaarnne| parasya tatra nityatvasAvakA (sAdhikAM) yuktiM hantumAha- karturityAdi / vyabhicArI ayamapi hetuH / dUSaNAntaramAha-tAvatetyAdi / tAvatA karturasmareNa (smaraNe) nityatvamAtreNa pramANatve vedasya kasmirtA enanasmata (kartuH smartA eva na smRtaH) zAstrAntarasyApi na kevalaM vedasya hiraNyagarbhAdivat tataH tasyApi pramANatvaM 10 bhavediti / anena uttarabhAgo vyaakhyaatH| atha zAstrAntarasya tathApi na pramANatvam ; tatrAha zruteH ityAdi / pramANatvamiti / kiMca, zrutervarNAnAM [padAnAM vAkyAnAM] vA pramANatvaM bhavediti pakSAH / tatrAnya (tatrAdya) pakSadvaye dUSaNamAha-varNAnAM padAnAM ca na kvacit pramANyaM na bhavet , api tu vedavayAdAvapi (vedavat varNapadAdAvapi) bhave[t] pratiSedhadvayena pratyakSA (prakRtA)rthagateH / nahi loke vede ca 15 varNapadaHagnyAdi(varNapade agnyAdirUpe bhinne, u)bhayatrAvizeSAt / tRtIyapakSe dvaiddhata (dvaitam', kRta)saGketApekSANAm , anyathAbhUtAnAM vA ? prathamapakSe dUSaNamAha-saGketa ityAdi / prakRtavAkyarAzeH vaidikavAkyarAzeH ityaM prati (itaraM prati) pauruSeyavAkyarAziM prati na kazcidvizeSaH pramANatvetarakRto na bhedH| kasmin sati ? ityAha-saGkatAta tadarthapratipattI, rAgAdimAn puruSaH saGketaM kuryAditi tanniyataH saGketa iti manyate / dUSaNAntaramAha-prakRtavAkyarAzeH pauruSeya- 20 vAkyAntaraM prati na[ka]zcid vizeSaH / vyaktiH sadA sataH tadvAkyarAzeH prakAzanam , na tadarthasya saGkatetyAdinA uktatvAdasya / pauruSeyI ca sA vyaktiH citi (cintitaa)| tayA taMdrAzeH ItaraM prati na kazcid vizeSaH / evaM manyate-yathA[a]sato vAkyarAzeH[407ka] rAgAdimavA(matA) karaNe neti niyatArthatA, tathA prakRtavAkyarAzeH sato'pi tathAvidhapuruSeNa vyaktau tadanyathA vyaktiriti sa 25 eva doSaH / nanu yathA vyaGgyaM tenApi (tenAbhi)vyaktiH, ghaTAdau tathAdarzanAditi cet ; na khaTvAdau (khaDgAdau") mukhAderanyathApi vyaktidarzanAt / atha sarvatra prasRtasya tadvAkyarAzeH na kena (1) zAstrAntarAt / (2) zAstrAntaraparihAreNa / (3) vAkyAnAM pramANatvamityatra / (4) dvaitamiti dvau vikalpo vakSyamANau ityarthaH / (5) vaidikavAkyarAzeH / (6) pauruSeyavAkyarAziM prati / (7) vaidikavAkyarAzeH / (6) raagaadimtaa| (9) iSTaviparItA abhivyaktiH syAt / (10) yAdRzam / (11) Ayate khaDge AyataH mukhaH dRzyate / (12) AyatAyAkAratayA / For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ 518 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH cidanyathA vyaktiH kriyate, janApavAdabhayAdanAdeyatAprAptezca, yA bhrAntyA kasyacidanA (nya)thApi tadvyaktiH so'vyatastatyAtake sa (sApi abhyastAstika)samudAyAnnivartate / [a]ta evendrotsave sahabhUya vedajJAH tatpAThamadyApi zodhayantIti cet ; ucyate-anAdAvatIte kAle tathaiva sarvatrAya' prakRta (prasRta) AsIditi kimatra pramANam ? na tAvat pratyakSam ; idAnIntanasya kasya5 cit tatkAlAdhyakSAbhAvAt / bhAve yuktaM ('pyuktam ) / tatkAlIna[sya] syAditi cet ; kozapAnaM vidheyam / nApyanumAnam ; tadabhAvAt / tadvi (nanvi) damasti-'vedaH tatkAle sarvatra prakRta (prasRta) eva tattvAd yathedAnIm' iti cet ; kathamevaM bha ra tA (bhA ra tA) dInAM tatkAle prakR (sa) tatvaM na syAt ? vyA sa kRtibAdhanAditi cet ; na ; 'hiraNyavyaktibAdhanamatrApi / asya vilopo (pe) anyatra kaH samAzvAsaH ? atha yathedAnI tathA anyadApi veda AsIditi prasiddhiH atra pramA10 Nam ; anyadA hiraNyagarbhAdikRta ityapi prasiddhiH aviziSTAsti / nApyAgamaH ; tadabhAvAt / nahi AtmanaH sarvadA sarvatra prasRtatvapratipAdakaH parasya Agamo'sti, korye'rthe tadabhyupagamAt / etena anAgate kAle tatprasRtadvedapramANaM (tatvAdvedasya prAmANya) cintitam / tadevaM sarvadA tatprasRtatvasiddheH kadAcidanyathApi vyaktiH saMbhAvyata iti nA(na) [407 kha] pauruSeyAdasya vizeSaH / 15 nanu yaduktam-'saGaketavazAttadarthapratipattau' iti ; tadayuktam ; "tadvazAt padasyArthaH pratIyate na vAkyasya, pratipannapadArthasyApUrvasyApi zlokasyApi zravaNe tadarthapratItidarzanAt , vAkyArthazca vedArtha iti cet ; atrAha-svata ityAdi / svataH svamAhAtmyAt tadvasanni (tadvaktRni)rapekSatvAt pramANatve svArthapratipAdakatve prakRtavAkyarAzeH saGa ketAdarza (zi) no'pi pramANaM syAditi / parijJAtapadArthasya sarvasyApi tadvAkyarAzizravaNo da(Ne'pi) paropadeza (zAdeva) tadartha20 pratItiH syAt , na caiva (vam / ) [na] ca paNDito'pi parakAvyaM "tadupadezAd yathAvadavagacchati / syAnmatam , yaduktam-'pauruSeyavyaktA(ktyA) prakRtavAkyarAzeH itaraM prati na kazcid vizeSaH' iti; tadanupapannam ; tavyaktirapi nityaiva punaH punaH pravarttate na punarapUrvAt() kadAcit kenacit kRtAt(kRteti) / tatkarturasmaraNAditi ; tatrAha-karturasmaraNe'pi ityAdi / saMbhAvanAyAm apizabdaH, tadvyaktaH yaH karttA tasyAsmaraNe'pi prabandhAnAditva(tva) syAd 25 vyaktaH na punaH nityatvameva / bhavatye (tve)vam iti cet ; atrAha-tathApi ityAdi / [tathApi] tatprabandhAnAditvaprakAreNApi kathaM prAmANyaM tadrAzeH mlecchavyavahAravat / (1) vedaH / (2) vedatvAt / (3) mahAbhAratarAmAyaNAdInAm / (4) atItakAle / (5) 'mahAbhArataM vyAsakRtam' iti prasiddhyA / (6) 'hiraNyagarbheNa vyakto vedaH' iti prasiddhyA / (7) atItakAle'pi / (6) 'hiNyagarbhaH samavartatAgre, yo vai vedAMzca prahiNoti' ityAdinA hiraNyagarbhakRto vedaH iti prasiddhiH vede'pi samAneti bhaavH| (9) 'kuryAt' iti vidhyaMze eva tatprAmANyasvIkArAt / (10) saGketavazAt / (11) paropadezAdeva / (12) tulanA-"mlecchAdivyavahArANAM nAstikyavacasAmapi / anAditvAttathAbhAvaH puurvsNskaarsnttH|| tAdRze'pauruSeyatve kaH siddhe'pi guNo bhavet |"-pr. vA0 31245-46 / aSTaza0 aSTasa0 pR. 238 / For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ 7 / 30 ] sarvazapraNItaM zAstraM pramANam .. prakRtaM nigamayannAha-tanna ityAdi / na[a]pauruSeyasyApi vAkyarAzeH saGa ketavazAdarthapratItau kathaM vizvAsaH idInInta(nIntana)sya rAgAdimattvAt ]saGketavidhAtuH / yadi vA, vyaktivat' tatkaraNamapi anyathA saMbhAvyate iti cet ; atrAha-pauruSeyasya ityAdi / [408 ka] [pauruSeyasya puruSavacanasya vipratipattinirAkaraNopAyaH syAt / kaH ? ityAha-samupAyA (sampradAyA)vicchedo'pi na kevalaM mAhAtmyameva / so'pi kutaH ? ityAha-tadarthadarzibhiH 5 ityAdi / zAstrArthadarzibhiH, punaH punaH uccha(cchi)nnasya uccha (cchi)nnasya pravarttanAt sampradAyasya / atha matam-apauruSeyavat pauruSeyamapi zAstram arthe tAdAtmyAdipratibandhAbhAvAt pramANaM mA bhUt , atrAha-zAstram ityAdi / [zAstraM zakyavizeSarUpaviSayAzeSaM pramANaM svataH, sarvajJaH saha cetaso viniyataM pratipAdakaiH syAt param / ko'nyaH zaMsati vedyavedakavacaHzUnyaM vacazcetkatham , tattvaM vastubalAgataM jaDadhiyaH zuddhodaneH ziSyakAt // 30 // ] zAstraM pramANam / kutaH ? ityAha-svataH svayogyatAvazAt na tAdAtmyAdibalAt , kRttikodayavad bhaviSyati' zakaTe / sarvaM syAditi cet ; atrAha-viniyataM kiJcideva na sarvam / 15 kiM tat ? ityAhA (ha-)zakya ityAdi / zakyasvAmA (zakyazcAsau) vizeSazca pratyakSAdirUpaH tasya viSayo gocaro'zeSo yasya tattathoktaM pramANAntarAdi (vi)saMvAdakam iti yAvat / atItAnAgatayorasatoH pravarttamAna (na) nirviSayaM tadapramANam ; tatrAha-sarvajJaH saha tazcetaH(cetasaH)pramANam / eva (vaM) manyate-yathA sarvajJAtma(sarvajJajJAnama) tItAdau pravarttamAnA api (namapi) svataH pramANa (NaM) paramArthataH tathA idamapi iti / tataH 'yadi ca sAmAnyaM 20 vyaktirvA [vA]cyaM zabdAnAM bhaved atItAnAgataM vAcyaM na syAt' iti; tannirastam ; sarvajJAnavakSA vRtasyApi tatrAtidhAraNAt (sarvajJajJAnavat atItAnAgatasyApi tatrAvadhAraNAt) / yatpunaretat *"atItAnAgate'pyarthe sAmAnya[vi]nivandhanAH / pinivizante (zrutayo nivizante sada) saddharmaH kathaM bhavet // " 25 [pra0vA0 2 / 34] iti ; tatredaM cintyate-kuto'tItAnAgatayorna taddharmaH ? tayorasattvAt / kadA'sattvam ? sva (6) abhivyaktivat / (2) bhaavini| (3) "atIta.nAgataM vAcyaM na syAdarthena tatkSayAt"-pra0 vA0 2 / 18 / (4) "atItAnAgate'pyarthe sAmAnyanibandhanAH sAmAnyAzrayAH zrutayo nivizante vyavatiSThanteAsIt ghaTo bhaviSyatItyAdayaH / tathA cAsato ghaTasya sAmAnyaM dharma ityuktaM syAt tacca sAmAnyaM sat asato'tItAderdharmaH kathaM bhavet ? na hi taikSaNyaM zazaviSANasya bhavati |"-pr. vA. mnorth0| . For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ 520 siddhivinizcayaTIkAyAm [7 zAstrasiddhiH kAle ; vartamAnamapi (ne'pi) tadanuSaGgaH, tasyApyane (pyanya) kAlApekSayo'tItAnAtatatrA (pekSayA atItAnAgatatvAt ) / kathamevaM [408kha] sarvajJa (sarvajJAH)nirviSayAH zabdayatnasyaH (bdavanna syuH) teSAmapi' sAmAnya vyaktirvA viSayaH / ubhayatrApi zabdavat prsnggH| athAnyakAle ; svakAle tarhi zabdaM (sat)prasaktamiti kathaM taddharmaH sAmAnyamasaddharmaH ? athAtItAdevartamAnasya (mAnes)5 sattvAttadasaddharma ityucyate ; tarhi citraikajJAnanIlAkAre avidyamAneSu pItAdiSu vartamAnamasaddharmaH syAditi dustaram / atha atItAdeH svarUpeNa pratibhAsane kathamatItAdi ? taduyuktam (tadapyuktam-) * "svarUpeNa hi ya vRSTaM (yad dRSTaM) tadatItAdikaM katham ? nahi adRzyAd atItAdi paraM rUpAdibhA(dvibhA)vyate // " [pra. vArtikAla0 3 / 24] iti cet ; na satyametat ; yataH sarvajJeSu svarUpeNa pratibhAsamAnaM katham atItAdikamati (kamiti)samAnam / na samAnam , teSu pratibhAsamAnasya sarvasya vartamAnatvAditi cet ; uktamatra na teSAM kizcit kAraNaM syAt vartamAnAnAM tadanabhyupagamAt / kiMca, sugatazcet svahetvavasthAnaM (sthA na)pratyeti ; kathaM sarvajJaH ? pratyeti cet svAtmanA 15 vartamAnatayA ; kathamAtmanaH tattvAbhyAsadazAM hetuM jAnIyAd brUyAd vA ? anyathA samakAlaM rUpaM pratIyamAnaM rasasya hetuM jAnIyAditi rasAt sAmagryanumAnaM kurvatI (tA)dha meM kI ti tA (nA)sugatamataM na vyajJAyi / yadi punarAtmanaH prAgbhAvitayA ; na tarhi svarUpeNa pratibhAsamAnaM na vartamAnatA (sanaM na vA vartamAnatayA) / atha sugataH svarUpAdanyanna pazyati ; kuta etena (etat ?) *"nAnyo'nubhAvyo buddhyAsti" [pra0vA0 2 / 327] ityAdi vacanAdi[ti]cet ; kathame20 vam AgamaprAmANyaM nirAkurvato (tA) yogino[409 ka]natiprakRtA (na nirAkRtAH ?) / tanna yuktam-*"bhRtArthabhAvanAprakarSa yogipratyakSama" nyAyabi0 1 / 11] iti / svarUpamAtradarzino yogina iti cet ; sarve'pi syuH avizeSAt / kathaM caivaM svarUpamAtrayasyavasAnaM (mAtraparyavasAne) sarvajJAna (jJatva) kasyacit sidhyed ityuktam / pratibhA[sA]dvaitaM ca cintitam / kasya cit "tatsiddhyabhyupagame sugatasyApi tatsiddhiranivAritA iti sarvajJA iva zabdA apyatItA25 dAvapratiSiddhaprasaMga (prasarAH) iti sAsaktaM (sAdhUktam) sarvajJaH saheti / nanu zAstraM ced arthe pramANam zabdendriyajJAnayoravizeSaH taduktam-*saivaikarUpAcchabdAderbhinnAbhAsA matiH kutaH?". [pra0vA0 2 / 24] "iti / yadi vA, "tata eva arthapratIteH . (1) srvjnyaanaampi| (2) sarvajJajJAneSu / (3) sarvajJajJAneSu / (4) sarvajJajJAnAnAm / (5) kAraNatvAnabhyupagamAt ,anantarapUrvasyaiva kAraNatvasvIkArAdityarthaH / (6)hetutvena / (7) tatvAbhyAsadazAm / (6) 'tasyA nAnubhavo'paraH / grAhyagrAhakavaidhuryAt svayaM saiva prakAzate // ' iti zeSaH / (9)yoginaH syuH / (10) sarvajJAna / (11)"saiva pratyakSApratyakSAbhAsA bhinnAbhAsA matiH ekarUpAt zabdAdeH, AdizabdAt gandharasAdeH kutaH ? ekarUpaviSayA ca bhinnAbhAsA ceti viruddham |"-pr. vA. manoratha0 / (12) zabdAdeva / For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ 7 / 30 sarvakSapraNItaM zAstraM pramANam 521 indriyasaMhatervaiphalyaM syAditi / etadapyuktam-zabdAd vyaktirUpapratipattau tAcchevatsaMhateH (tau na tAvadakSasaMhateH) sAphalyam , vaiphalyaM bhavediti; tatrAha-pratipAdakairiti / parAMtvamava (paraMtattvamava)bodhayadbhiH / etaduktaM bhavati-sarvajJavacanAccet janaH tattvamavaiti svarUpeNa; kathaM na uktadoSadvayam ? no cet ; kiM sarvajJaparikalpanena ? yataH idaM subhASitam-*"jJAnavAn mRgyate" [pra0vA0 1 / 32] ityaadi| vikalpAkAramiti cet ; kathaM tadapratibaddhajanmanaH ? atha 'sarvajJa Su vikalpo'- 5 sti na yuktametat ; uktottaratvAt / tathAhi-svalakSaNagocarazcet teSu vikalpaH ; na pUrvadoSaparihAraH, paratrApi tadanivAraNAt ] nApi pramANasaMkhyAvyavasthA / avastusAmAnyagocara]zcet ; astu, teSu bhrAntatA / tatra (tanna)kiJcidetat / mAnAdi (nanvanAdi)sarvajJaH saha iti cet ; atrAha-syAda ityAdi / nanu vedavedakavacanAnAmabhAvAt kathaM kvacit kasyacit zAstra (stra)svataH pramANa- 10 miti cet ; atraah-ko'tr(ny)ityaadi| [409 kha] siddhaudaneH zikA (zuddhodane ziSyakAt )diprAdeH (di gnA gA deH) ko'nyo vipazcit saMsa(zaMsa)tyuccArayati, kintu sa eva / kim ? ityaah-vcH| kiMbhUtam ? ityAha-vedya ca ghaTAdi vedakaM ca jJAnaM vacazvaghaTAdyabhidhAnam tAni zunyAni niHsvabhAviti (niHsvabhAvAni) yasmiMstattathoktam / anena parasya svavacanavirodhaM darzayati / tathAhi-kiJcidapi cennAsti ; [katham] kene (kena)tatpratipAdakaM 15 vacanam ? asti cet ; kathaM na kiJcidasti' iti ? svapnAdivat syAditi cet ; kathaM ta[t] ? bhrAntyA iti cet ; ukta matra vibhramaikAnte tadasiddhariti / sarvavikalpAtItatayeti cet ; atrApyuktam / kiMbhUtAt ? ityAha-jaDadhiyaH idantayA[nedantayA]vA tattvavedana[vi]mukhadhiyaH / AnApi (anenApi)svasaMvedanAdhyakSavirodham / tathA zUnyatA cet , svasaMvedanAcca dhyAna (jJAne) sarvavikalpAtItatA, sA venasA (cetasA)tadvadyeti / kuta etat ? ityatrAha-tattva(vaM)jIvA- 20 [di]vastu, vastubalenAgataM yataH / iti ra vi bha dra pAdapaGkaja caM (jabhrama)rA na nta vIrya viracitAyAM si ddhi vi ni zca ya TIkAyAM zAstrasiddhiH saptamaH prastAvaH / (1) 'kazcittaduktapratipattaye...' ityuttarAMzaH / (2) sarvajJeSu |(3)prmeydvaividhyaaddhi pramANadvitvasaMkhyA vyavasthApyate / (4) syAdityarthaH / (5) 'asti' iti kathyate / (6) kiJcidastIti yadi ucyate / (7) vibhrasyApyasiddhaH / (8) darzayati / For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ [aSTamaH prastAvaH] [8 sarvajJasiddhiH] nanu 'sarvajJaH' ityavAcyam / tadabhAvAt pramANAbhAvena iti cet ; atrAha-siddho'rtha ityAdi / [siddho'rthaH sakalaH trikAlaviSayo'nekAntatattvAtmakaH, buddhyAtmA paramArthataH svaviSaye vaizadyamAsAdayan / AvaraNAtizayaH prahINatimirAkSendUpalambhAdivat , hetuH karmavimokSaNAya na punadravyasya loke zrutaH // 1 // ] [arthaH] svaparaprakAzako bhAvaH, buddhiH saiva AtmA jIvaH na punaH buddharanyaH tatpratibhAsavirahAt / siddho nizcito yathoktanyAyAt / yadi punaH tato'nyaH syAt kumbhakArasyApi 'tayA sambandhAbhAvAnnAbhAvAt(ndhAbhAvAt )na ghaTAdikam upalabdhimatkAraNa[mi]ti kutaH tadva lAt' kasyacit cetanAvataH tanubhuvanAdikartRtvam , yataH tasya' sakalahetuphalagrAmaparijJAnaM 10 sidhyet / atha tatkAryatvAd [410ka] buddhiH tasya ityucyate ; ghaTAderapi ucyatAm , prameya kAryatvenApi tadabhyupagamAt / AlambanapratyayatvAnneti cet ; AtmanaH (AtmamanaH)saMyogasya syAt / asamavAyikAraNatvAnneti cet ; kasya tarhi ? samavAyikAraNasya iti cet ; na ; hetuphalayoH bhedaikAntena samavAyIta karaNavidhikasya (tarakAraNavibhAgasya) kartumazakyatvAt / atha yatra samavetaM ceti (bhavati) kArya tat samavAyikAraNam ; 'samavetam' iti ko'rthaH ? 15 samavAyena vRttam ; ko'yaM samavAyo nAma ? ayutasiddhayorAdhArAdheyabhUtayoH yaH sambandha iheti pratyayahetuH[sa]samavAya" iti cet ; na ; hetuphalavizeSayoreva[]tpratyayahetutopapatteH / nanu hetau heturiti buddhiH, phale phalamapi na miti na hetI (phalamiti, na iheti i) ti cet ; tarhi samavAye'pi ihetibuddhiH syAt "na punaH idaM sAmAnyam idaM sAmAnyam ityanugatabuddhiH, samavAyasyAtra pratyayahetutvaM na punaH prakRtahetuphalayoH heturiti kiMkRta]metat / 20 kiMca, samavAya [:]samavAyibhirasambaddhyamAna eva yogino'nyasya vA yadi 'ayaM samavAya iti tantuSu paTaH' iti ca buddhimutpAdayati svamAhAtmyAt na AkAzAdiH ; tarhi paTo'pi tantubhiranabhisambaddhyamAna eva 'ayaM paTaH' iti[sa] ca iheti buddhimutpAdayet tata eva / ayameva trAnyaH pakSaH (1)vRttedaM (vRkSe) zAkhA ityapi pratIte, tanna(tatra)dvayorapi (bhi)smbndhH| tato yathA zAkhA (1) sarvajJAbhAvAt / (2) bhinnaH / (3) buddhabhinnaH / (4) buddhyA / (5) ghaTadRSTAntAt / (6) tanukaraNabhuvanAdikartuH / (7) Izvarasya / (8) na ghaTasya / (9) utpadyate / (10) "ayutasiddhAnAmAdhAryAdhArabhUtAnAM yaH sambandha ihapratyayahetuH sa smvaayH|| -praza. bhA0 pR0 5 / (11) ihe tipratyaya / (12) atra pAThastruTitaH iti / (13) svamAhAtmyAdeva / For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ 81 ] samavAyavicAraH 523 yAM vRkSa iti tato bhavati buddhiH tadA tatra zAkhA ityapi iti cet ; na ' zAkhAyA vRkSArabhyu (rabhya) tvaprasaGgA[t / a ]tha yat pUrvaM tadAraM (tad Arambhakam ; ) zAkhAzca pUrvA iti; tanna sAram ; [410 kha] pUrvA (pUrva) tAsAmadarzanAt paTAt pUrvaM tantuvat / anumIyanta iti cet ; zAkhAbhyaH pUrvaM vRkSo'stItyanumIyatAm / sUkSma ( kSmAt ) sthUlavat sthUlAdapi sUkSmasya kapAlAderda - rzanAt / atha dRzyasya sato'darzanam pUrvabAdhakam ; etadanyatrApi samAnamiti na kiJcidetat / 5 na ca kuNDabadarasambaddhyamAna eva kazcid. 'iha kuNDe badarANi ' iti pratyayahetuH pratipannaH, yato'nyatra tathA kalpanA syAt / tatsambandhaH samavAya iti cet ; 'iha samavAyiSu samavAyo varttate' iti buddhiryadi anyasamavAyanibandhanA ; anavasthA / no cet ; anayaiva vyabhicArastatsAdhanasya / syAnmatam-vizeSaNIbhAvaH (va) sambandhanibandhanA tadbuddhiriti ; tanna sAram ; samavAyavat " jAtyAdayo'pi dravyAdInAM vizeSaNam iti sarvatra tadibandhatva ( tannibandhanatva) prasaGgAt / 10 vizeSaNIbhAve'pi samavAyavat prasaGgaH cintyaH / tanna samavAyo nAma / atha buddhirUpatayAtmanaH pariNAma [NAmAt OM ] syAsta samavAya: ; tarhi siddhamidam 'buddhi: AtmA' iti / nanu saugatamataM syAditi cet ; atrAha - anekAnte ta (ntetyAdi) tattvataH siddhaH tadAtmA ityanekAntaH tattvaM svarUpaM yasyeti / ekasyA'nekadharmAtmakatvasya kalpitatvAd anarthaH sa bhavet iti cet ; atrAha - arthaH siddho nirUpitanItyA niyataviSaya [:] 15 siddhaH / tato na vivAdaparisamAptiH iti cet; atrAha - trikAlaviSaya iti / triSu kAleSu vyavasthitAH padArthA api trikAlazabdena ucyante, trayaH kAla (lA) viSayo yasya iti / 'tadabhAve [411 ka] sakalavyApterasiddherna kiJcidanumAnaM bhavet / codanA vA kasmai [tri ] kAlaviSayamarthaM nivedayet ? yataH *" codanA hi " [zAbarabhA0 1 / 1 / 2] " ityAdi subhASitaM bhavet / sarvajJarahitaM sarvaM cintayaMzcArucakSuSA / sa cArvAkaricaraM citravadhaM nIto'nayA disA (zA) // kazcideva tathA syAditi vaizeSikaH ; tatrAha-sakalo niravazeSaH, nahi kazcidevAtmA cetanaH / sAkalyena vyApti [ : ] jJa eyA / tathA cet; itaro taro " ( itaro'pi ), nAnumAno (naM) vA syAt / na cAnumAnamantareNa ajAto'pi ( cArvAko'pi ) jIvatIti nirUpitam / yadi matam - SaTpramANakaH tadviSaya:" iti siddhasAdhanam ; taduktam (1) vRkSe / tulanA - " paTastantuSvityAdizabdA zceme svayaM kRtAH / zRGgaM gavIti loke syAt zRGge gauritya laukikam // " - pra0 vA0 1 / 350 / "vRkSe zAMkhAH zilAzvAga ityeSA laukikA maMtiH / tAH punastAsviti jJAnaM lokAtikrAntamucyate // " - tattvasaM0 pR0 267 / laghI0 svavR0 pR0 14 / ( 2 ) vRkSotpAdyatva | (3) ghaTAt / ( 4 ) iha tantuSu paTaH ityatra / ( 5 ) sAmAnyAdaya: / (6) vizeSaNI bhAvo'pi svasambandhibhyAM sambaddhaH asambaddho vA ityAdi / (7) buddheH / (8) Atmani / (9) trikAlaviSayakajIvAbhAve / (10) "codanA hi bhUtaM bhavantaM bhaviSyantaM sUkSmaM vyavahitaM viprakRSTamityevaJjAtIyakamarthaM mavagamayitumala nAnyatkiJcanendriyAdikam " - zAbara bhA0 / ( 11 ) sarvajJo'pi siddhaH syAt / ( 12 ) trikAlaviSayaH / For Personal & Private Use Only 20 25 Page #171 -------------------------------------------------------------------------- ________________ 524 siddhivinizcayaTokAyAm [ 8 sarvazasiddhi *"yadi SaDbhiH pramANaiH syAt sarvajJaH kena vaaryte|" mI0 zlo0 coda0 zlo0 110] iti'; tatrAha-svaviSaya ityAdi / svasmi[na] trikAlarUpe viSayo(ye)vaizadyamAsAdyayattatra va(sAdayan , tatra ca) 'sakalaH' iti na sambaddhyate uttaragranthavirodhAt / svagrahaNena 5 niyatasarvajJatvaniSedhaH / nahi sarvasvagocare nirAvaraNaM jJAna (na) niyataprakAzakaM yuktam bhAnumaNDalavat / taduktam * "jJo jJeye kathamajJaH syAditi (syAdasati ) pratibandhari / dAhayo'(os)gniH dAhako na syAda[sa]ti prativandhari // " yogabi0 zlo0 431 ] iti / yatpunaratroktaM prajJA ka reNa-*"sakalaviSayatve sati Atmano nirAvaraNatve tatra vaizadya(gha) sidhyati tatsiddhau ca tadviSayatvaM sidhyati ityanyo'na(nya)samAzrayaH / " iti ; tat 'trikAlaviSayaH' ityanena nirastam / na tasyAnumAnamantareNa pratibhAsAdvaite'pi jIvitamasti ityuktam / tacca vyAptigrahaNamantareNa netypi| viSayagrahaNena kAmazokabhayAdivad vaizadyamiti niSiddham / nahi tadviSaye vaizadyam [411kha] / 15 nanu trikAlaviSayaM manojJAnam anyasya tddRssttH| tacca kimiva tatra vizadaM yathArthaM vA syAt , dRSTAntayuktyA (ktya)bhAve tadasiddhaH / taduktam *"mRSyamANo yathAGgAraH zuklatAnneti jAtucit / manojJAnaM tathAbhyAsAt naiva yAti sadarthatAm // " iti ; tatrAha-prahINa ityAdi / prahINaM timiram , upalakSaNametat rajonIhArAdeH, yasya 20 tattathoktam akSam indriyaM yasya tasyedra palabhya (tasya indUpalambha) Adiryasya vRkSopalambhAdeH so'pi tathoktaH sa iva tadvaditi / evaM manyate-yathA candrAdijJAnaM svaviSaye avizadamayathArtha vA AvaraNavazAt na svataH tathA manovijJAnam , yathA ca tad AvaraNApAye vizadaM tatra yathArthaM ca tathA manojJAnamapIti / evaM hi bhavadIyaM bhaved yadi tad avizadAyathArthagrahaNasvabhAvaM nityaM vA syAt , taccAyuktam 'anekAntatattva' iti vacanAt , satyaM svapnAvAvasatyA (satyasvapnA25 divat satya) vizadayathArthagrahaNadarzanAcca / tathApi tatsvabhAvaM tad iti ve(cet dvi) candrAdi jJAnamapi tatsvabhAvam iti na perato'prAmANyam / yathA cAtra timirAdi tatkAraNamupalabhyate tathA manojJAnamanumIyate / na ca mImAMsakasya anumAna[ma]pramANaM vedanityatA'siddhiprasaGgAt / (1) mImAMsakaH / "ekena tu pramANena sarvajJo yena kalpyate / nUnaM sa cakSuSA sarvAn rasAdIn pratipadyate ||"-mii0 zlo0 codanAsU0 zlo0 111 / (2) uddhRtamim-jayadha0 pra0 bhA0 pR0 66 / aSTasa. pR0 50 / 'asati pratibandhake "na syaatkthmprtibndhkH'-yogbi0| (3) anumAnam / (4) uktam / (5) kAlpanikaM bhAvanAtmakam / (6) kAmAdibhAvanAviSaye / (7) manojJAnam / (6) "ghRSyamANo hi nAGgAraH zuklAmeti jAtucit / nijaH svabhAvasamparkaH kenacinna nivAryate ||"-pr. vArtikAla. 21234 / (9) doSAt / For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ 8 / 1] zAnasya AvaraNAbhAve vaizadyam / nanu[dvi]candrAdijJAnaM yadi tatsvabhAvaM kadAcanApi na tato vizadasya yathAvasthitasya vA'rthasya pratItiH syAditi cetidititatra (cet ; taditaratra)samAnam / atha satyasvapne tasya anyataH satyArthatA vaizadyaM ca, tata eva candrAdijJAne' jJAne'pi iti svato'prAmANyaM parataH [4 12ka] prAmANyamiti prasaktam / anyasyAdarzanamubhayatra samAnam / / ___ nanu tadupalambhavat tasya svaviSaye vaizadyAsAdaneko (vaizadyAbhAvAdanekAnto) hetuH iti cet ; 5 atrAha-[a]tizayo hetuH iti / atizaya utkrssH| kasya iti cet ? ucyate[AvaraNasya] 'prahINatimirAkSendUpalambhAdivat svaviSaye vaizadyamAsAdayantIti(yan' iti) vadatA 'prahINAvaraNatimira' ityuktaM bhavati / tasmAd AvaraNAtizayo heturliGgam / tathA ca prayogaH-AvaraNaprahANaM puruSeSu kacit paramakASThAniSTham atizayatvAt timirAdiprahANavat / nanu tatprahANavat dRSTiprAhamavya (prahANamapya)tizayavad upalabhyate tato'syA api tadvadbhAvaH syAt , na caivamiSyate, tato vyabhicAra iti cet ; atrAha-karma ityAdi / karmaNAM ti(vi)mokSaNam AtmanaH sakAzAd apasAraNaM tasmai tadartho hetuH na punaH tdtyntaabhaavaarthH| kutaH ? ityAha-na punaH naiva dravyasya jIvasya pudgalasya anyasyaM vA kSayaH atyantAbhAvopala(bhAvo la)kSyate yataH sato'tyantavinAzAbhAvAt iti pratipAditamiti na punarucyate / tato na 15 yathAtmanaHrmaNAM tathA tasyAyanAtmanA (tato yathA AtmanaH karmaNAM tathA tasyA api na AtmanaH) vimokSaNasaMbhavAnna vyabhicAra iti bhAvaH / yadi vA jJAnasya thaisatyasya (vaizadyasya)vA atizayo gRhyate / ___ nanvevaM svaviSaye sadya (vaizadya)mAsAdayan siddho'pi kiM sugato'nyo veti vizeSarUpatayA na siddhaH tatpratibaddhahetvabhAvAditi cet ; atrAha-zruta ityAdi / zruteH(zrutaH)zravaNa- 20 viSayatAmupanIto loke anantaraprastAve. nAH (vA)syAdvAdaH syAtkAralAJchano vAkyarAziH prazasto vA karmaphalasambandhAdivizeSaH tataH[412kha] siddhiH (siddhaH) 'tahizeSaH' ityadhyAhAraH, vacanavizeSAd vatku (ktR) vizeSasiddhe[]pratiSedhAt / nanu sugatenApi kalpitaH syAdvAda ukta iti so'pi taMtastatra vaizadyamAsAdayan siddhaH syAditi cet ; atraah-prmaarthtH| syAnmatam-jJAnasya vaizadyam akSavyApArAt ; akSANAM ca sannihite vartamAne vyApAraH, tatkathaM sa tatra vaizadyamAsAdayan siddho'pi sarvajJaH syAt / uktaM ca *"sannihitaM vartamAnaM ca gRhyate cakSurAdinA / na tatsa[mudbhavaM jJAnaM jAyate'tItabhAvini // " "iti / cet ; atrAha-dhIH ityAdi / (1) 'jJAne' iti dvalikhitam / (2) AvaraNaprahANavat / (3) dRSTimA'nam / (4) dRSTerapi / (5) AvaraNavat / (6) AkAzAdeH / (7) dRSTaH / (8) tadavinAbhAvi / (9) zrutAt kalpitAt / (10) buddhyAtmA / (11) "sambaddhaM vartamAnaM ca gRhyate cakSurAdinA"-mI0 zlo. sU0 4 zlo0 84 / For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ 526 siddhivinizcayaTIkAyAm [ 'dhIratyantaparokSe'rthe na cetpuMsAM kutaH punaH / 'jyotirjJAnA visaMvAdaH zrutAccet sAdhanAntaram // 2 // parokSajJAnamiSyata eva kathamanAgatArthavizeSeSu jyotirjJAnAvisaMvAdaH tatsvabhAva: prAgagrahaNAt zrutezca tatra prAmANyAnabhyupagamAt vidhyAdiviSaye niyamAt, 5 pramANAntarAbhAvAt / yadi punaH trikAlaviSayA zrutiriSyate, prAptaM parokSANAM puruSa kAryayoH , jJAnamiti / ] [ 8 sarvajJasiddhiH dhAnantarokto (dhIH anantaroktA) buddhyAtmA vaizadyamAsAdayanta ( yan na ) cet na vidyate yadi / kSA (ka ? a) tyantaparokSe'rthe dharmAdai (dharmAdau ) / 'svata:' iti draSTavyaM liGgAdivyapohArtham / kutaH pramANAnna kutazcit / punaH ityatra vIpsArtho draSTavyaH - punaH punaH anAdyananta10 kAle, jyotirjJAnAvisaMvAdaH jyotISi (jyotIMSi ) grahanakSatrAdIni teSAM jJAnaM mahaNAparAya (NoparAga) prabaddhacAratatphalatatkAraNAdhAradharmAdiprANikSetrAdiparicchedaH tasyAvisaMvAdaH tadabhAve tadanyakAraNAbhAvAt / keSAm ? ityAhai- puMsAm pRthagatAnyam (pRthagAtmanAm ) asti ca tadavisaMvAdaH tato'sti taMtra dhIriti / yastu kvacid visaMvAdaH samAstArtha (saH zAstrArtha) - sambandhAparijJAnAt liGgaliGgisambandhA'jJAnAd anumeyajJAnavisaMvAdavat / tatsavamba (tatsamba 15 ndha) parijJAne tadavisaMvAdadarzanAt / apauruSeyaM zAstramasti tataH tadavisaMvAda iti cet; atrAha - [zrutAt ] zAstrAt cet tadavisaMvAdaH sAdhanAntaram atizayarUpAt sarvajJasyarA (sA) dhanAdidaM zAstrarUpam aparaM sAdhanam | [ a ]visaMvAdAdvA taimantareNa [ 413] tadabhAvAt / kArikAM vivRNvannAha - parokSajJAnamityAdi / nanu parokSasya asmadAdyapekSayA dezAdivyavahitasya dharmAderjJAnaM kena anumAnameveSyate, yenaivamo (vaM co ) dyate ? na saugatAdinA sarvajJa20 vAditA (nA) ; pratyakSasyApi tajjJAnasya tenAbhyupagamAt / nApi mImAMsakena; AgamasyA tenAbhyupagamAt / na ca lokAyatikena ; najJA (tajjJA) nasyAnumAnasya anyasya vA pramANatvena tenAnabhyupagamAditi cet; 'saugatena' iti brUmaH / tathAhi - yasmAd utpannaM yadAkArAnukAraM (rica) tasyaiva grAhaka (kaM) jJAnaM' sugatasyApIti tadAkArAdhAyakaH parokSa [ : ] / sa ca tadAkArajJAnavyatirekAnu' (kAt ) yathA asmadAdibhiranumIyate tathA sugatenApIyitarathA (pi, itarathA) pratyakSeNa anumAnena vA [] darthasya tenA'paricchedAt pRthagjanAdapyasau pApIyAn / yadivA, cA[rvA ] keNeti ziSma: / tenadya ( tenApi a) sarvajJAgamajAdinA (vAdinA ) vyavahAramicchatA para caitanyAdAviva naSTAdAvapyanumAnamabhyupagantavyam, anyathA na saMpUrNa vyavahArasiddhiH / 25 (1) udghRto'yam - "zrutAccet" pra0 mI0 pR0 12 / (2) tulanA - " grahAdigatayaH sarvAH sukhaduHkhAdihetavaH / yena sAkSAtkRtAH tena kinna sAkSAtkRtaM jagat // " - nyAyaci0 3 | 414 / candrasUryoparAgAdeH tataH saMvAdadarzanAt / apratyakSe'pi pApAdauna prAmANyaM na yujyate // - zAstravA0 2 / 3 / (3) asarvajJAnAm ityarthaH / (4) atyantaparokSe'rthe / (5) sarvajJasiddhimantareNa / (6) zAstre'visaMvAdAbhAvAt / (7) parokSajJAnasya / (8) iti niyamAt / ( 9 ) tadAkArajJAnAnyathAnupapatterityarthaH / (10) sarvajJAgamanirAkaraNavAdinA / For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ 83] jJAnasya sarvaviSayatA 527 bhavatu tattadeveti cet ; atrAha-kathamanAgata ityAdi / anAgatArthavizeSeSu grahaNAdiSu bhAviSu jyotirjJAna(nA)visaMvAdaH kathaM [na kathaM] cit / kutaH ? ityatrAha-tad ityAdi , teSAm anAgatArthavizeSANAM ye svabhAvakArye tayoH prA[gagrahaNAta] grahaNAdeH pUrvanirNayAsaMbhavAt / evaM manyate-sugatena saha tatsvabhAvasya nirNaye teSAmanAgatArthAtAM (tArthatA) kutaH ? tadrapajJAnasya praznAdervA tatkAryasyApi nirNaye sa eva doSaH / 'nahi bhAvi kAraNam' iti nirUpitam / 5 yadi vA, anumAnapravRttiH (tteH) [413kha] prAjJAta (prAg vyApti) nirNayAsaMbhavAt ekadvipramANaniyamavAdinAm iti draSTavyam / tarhi parokSajJAnam Agamo'pyasti tato'yamadoSa iti; tatrAhazratezca ityAdi / zrutijanitaM parokSArthajJAnaM zratiH tasyAzca tatra anAgatanaSTAdau prAmANyAnabhyupagamAt saugatAdibhiH / idamatra tAtparyam-yadA anAgataviSayaM pratyakSamanumAnazcA (naM vA) sugatasya anyasya vA na vidyate, tadA apauruSeyI zrutiH tatra pramANayitavyA / na ca tatkRtamiti 10 mImAMsakaiH tatprAmANyamiSyata iti cet ; atrAha-vidhyAdItyAdi / vidhiH Adiryasya niyogabhAvanAdeH sa eva viSayaH tatra niyamAta ; zrutestatre prAmANyAnabhyupagamAt mImAMsakairapi iti / anyadeva tatra pramANamiti cet ; atrAha-pramANa ityAdi / nirUpitAt pramANAdanyasya [pramANAntarasya]tatrA'bhAvAt ityrthH| atha avizeSeNa trikAlaviSayA zrutiH iSyate tadAha-yadi punaH ityAdi / tatrottaramAha-prAptam ityAdi / atha vedaH svayameva parokSamarthaM pratipAdayati iti kiM tatra jJAnena iti cet ? atrAhatrikAlaviSayam ityAdi / [trikAlaviSayaM tattvaM kasmai vedo nivedayet ? . akSayyAvaraNaikAntAnna cedvetti tathA naraH // 3 // puruSAH kutazcanApi tadavidyAvaraNavicchedAniSTeH na boDumarhanti, tatprakarSAni-20 vAraNAt / vedo na kasyacit svataH pramANam , tadavinizcayAt / ] kasmai na kasmaicit vedo niSpAdayet (nivedayet )tatvam / kintu (kiM tat ?) trikAlaviSayam acetanatvAt ityabhiprAyaH / cakSurAdivat svayogya (gye) tatra jJAnaM janayet sarvasya na vA kasyacit tatra saGketAnarthakyam / kimapiseveNa (kimavizeSeNa) na nivedayet ? ityAha-akSayyAvaraNe (Ne)kAntAt kAraNAt na ced yadi vetti trikAlaviSayaM tattvaM 25 tathA vizadaprakAreNa naraH tathA [414ka] tadvedane nivedayet saGketakAriNo viziSTasya narasya abhAvAditi / vedArthasya sAkSAt kazcit jJAtA'stu na tu sarva iti cet ; atrAha-puruSA ityAdi / tadviSayadoSAvaraNavicchedAd boDumarhantIti niveda[ya] nAha-kutazcanApi ityAdi / na kevalaM (1) ekapramANavAdinaH cArvAkasya, dvipramANavAdinaH bauddhasya ca / (2) veda / (3) anAgate / (4) pramANaM svIkRtam / (5) anAgatAdau / (6) uddhRto'yam-pra0 mI0 pR0 12 / () trikAlaviSaya / For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ 528 siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH svata eva api tu kutazcana kAraNAt samyagdarzanAdeH tattva (tacca) rAgAdi avidyAvaraNaM ca tayovicchedasya nAzasya aniSTeH na boDumarhantIti / nanu sAkalyena tadAvaraNavicchedo nAsti puruSANAm anAkamanovidyate (?) iti cet ; atrAha-tadityAdi / tasya taMdvicchedasya prakarSasya atizayasya sarvajJA[jJa]siddharanivAraNAt 5 'prAptaM parokSANAM puruSajJAnam' iti / carcitametadanantaram / nanu satyam , puruSA na vedArtha bodhumarhanti, vedaH punarapauruSeya[:] svataH svArthaM prativA(pA) dayati / tadAha-veda ityAdinA / paraH pRcchati kasya pramANam iti ced iti / taM pratyAhana kasyacit sukathasyeti (sa kathayet) / kutaH ? ityatrAha-tadityAdi / vedArthatattvA'vini zcayAta puruSatvena rathyApuruSavat svayaM tarhi nizcayAbhAvAt , vaMdasya vA'cetanatvena tatra vini10 zcayAnutpAdanAt iti bhAvaH / / kiMca, sarva vacanaM[janyam , arthapratipAdanaM ca puruSApekSam Atmani dadha ('dvayaM) dRSTamapi yadi vaidikaM vacanamanyathA saMbhAvyeta, tarhi puruSeSu arthajJAnaM vizadaM akSA[d] dRSTamapi *tadabhAve'pi syAt / nanu vede kartu [ra]smaraNaM sAdhanamasti neha taditi cet ; na ; atrApi jJAnAtizayo'sti 15 iti darzayannAha-jIvAnAm ityAdi / [jIvAnAmasahAyAkSAdAzAstrArthavidaH kramAt / vijJAnAtizaye vidvAnna vai vipratipadyate // 4 // sthAvarAdeH zAstrArthatattvajJaparyantasya jIvarAzeH uttarottarabuddhiprakarSa prati na kazcid vipattipattumarhati anyatra viprakRSTasaMzItivAdinaH zauddhodaniziSyakAt / zAstrA20 rthavidAM ca tadarthajJAnaprakarSaH svabhAvapATavAbhyAsatAratamyAt sarvathA'styeva / katham ? upanibandha tathaiva kasyacit zAstrArthanirapekSaM parokSajJAnapATavaM yadi syAt kiM virudhyeta ? yato'saMbhavatprakarSeSu svata eva vedaH pramANaM na syAt / yathA vacanatvAvizeSe'pi vedaH svata eva svArtha pratipAdayati tathA puruSatvAvizeSe'pi kazcideva akSanirapekSaH parokSArtha vissyiikroti| loke kIdRzaM pramANaM sarvajJasyAbhAvasAdhakam, pratyakSAdeH abhAvaviSayatvavirodhAda25 bhAvapramANavaiphalyApatteranabhyupagamAcca / tadbhAve zAstraM yuktyavAdhitamasti / 'nAsti sarvajJaH anupalabdheH khapuSpavat' ityatrocyate-yadi sAdhakapramANanivRttiH AtmA vA tadrahito'nupalabdhiH ; yathAsvaM nairAtmyaM prasajyeta / na hyasarvadarzI tathaiva sarvAtmavizeSAn sAkSAtkartumarhati / tata eva pratyAtmavizeSANAmanumAtumazakyaM liGgA (1) AvaraNavicchedasya / (2) arthAnAm / (3) nAsti kazcit vedArthatattvajJaH puruSatvAt rathyApuruSavat' itynumaanen| (4) etadvayam / (5) apauruSeyam nityaM ca / (6) indriyAt / (7) indriyAbhAve'pi / (8) apauruSeyatvasAdhakam / (9) uddhRto'yam -...vijJAnAtizaye 'nyAyavi0 vi. dvi0 pR0 252 / For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ 84] ___ 529 jhAnasya sarvaviSayatA bhAvAt / tadavizeSeNa anekAntAtmakavastutattvasAdhanAt / kutazcittatpratipattau apratipannavizeSAvinAbhAvinaH pratipannasvabhAvasyApi tathaivAnAtmakatvaprasaGgAt / tato na kasyAca dupalabdhiriti sarvAbhAvaH / zrutasyApyevaM prasaGgAt / na hi viziSTaviSayatvAt puruSArthasiddheH / anyathA'navadheyatvameva zAstrasya / tadiyaM pratipatramANanivRttiH sarvasambandhinI pratipattumazakyeti na kevalaM sarvajJAbhAvaM sAdhayati api tu savavastuvyatirekaM ca / bhAve 5 tahi kiM pramANam ? zAstraM brUmaH / tatsadbhAvapratipAdanAt cturdshgunnsthaanopvnnnaac| kathamasya prAmANyam ? codanAyAstahiM katham ? nityatvAt , tasyAstat / tata eva pravacanasyAstu / kathaM pravacanasya nityatvam ? yathA codanAyAH / kathaM tarhi codanAyAH nityatvam ? karturasmaraNAditi ; tata eva paramAgamasya / paramAgamasya tIrthakarAH kartAraH smaryante iti cet / nanu ka Na bha kSA da yo vedasya kartAraM smaranti / 10 ka Na bha kSA dI nAM smaraNasya aprAmANye punaH itareSAM paramAgamakartR viSayasmRteH prAmANye na kazcidvizeSaH / tadetat pravacanamapauruSeyam , tIrthakarAH samutsannaM pravacanaM pravartayantIti sarvajJAgamayoH prabandhanityatvena' nityatvopagamAt kutastatra evamanyo'nyAzrayaNaM syAt / tannAnumAnaM sarvajJAbhAvasAdhanaM pravacanaM ceti sthitam / na ca nAnekAntazAsanaM jIvAnAM nAnApariNAmapratipAdakam / na ca tatpratyanIkaM pramANamasti syAdvAdena bAdhitaviSaya- 15 tvAt piTakatrayavaditi / sa hi ekAnto na saMbhavati nirviSayaM veti rAjapathIkRtametaditi / yadi punaH te na sarvajJAH vaktRtvAdibhyaH [vaktRtvAt puruSatvAt rAgAdimattvAt ] rathyApuruSavaditi; jaimi niranyathA [vedajJaH kutaH] ? nahi kizcitsAdharmyAt sarva tathaiveti pratipattu yuktamatiprasaGgAt / tadime vaktRtvAdayo'hetavaH anyathAnupapattirahitatvAt vipakSe bAdhakAbhAvAt / 'sarvajJo nAstyanupalambhAt' iti vyAptisAdhane 'svopa- 20 labdhiH [asiddhA] sarvaprAmANya 'sarvajJAnAM [svaparopalambhasaMbhavAt] na vidyate [sahAyo] yasya tadasahAyam [414 kha] atarka(akSa)mindriyam tasmAd ekendriyAdeH AzAstrArthavidaH jIvAnAM prANinAM [kramAt ] krameNa[vijJAnAtizaye na vai vidvAn vipratipadyate, yathA paramANoH parimANAd Arabhya AgaganAt parimANAtizaya iti / nanvayamarthaH *"jJAnasyAtizayAt sidhyed vibhutvam" [ siddhivi0 8 / 8] 25 ityAdinA pratinA pratipAdayiSyate, tatkimarthamiha ucyate ? tasmAd anyathA vyAkhyAyatevidvAn paThiteH (paNDitaH)zAstreSu uktAnuktaparyAlocanapaTuH na[vai] naiva[vi]pratipadyate akSa (1) tulanA-"evaM yatkevalajJAnamanumAnavijRmbhitam / nate tadAgamAt sidhyet na ca tena vinAgamaH // satyamarthabalAdeva puruSAtizayo mtH| prabhavaH pauruSeyo'sya prabandho'nAdiriSyate ||"-nyaayvi. 3 / 412-13 / (2)tulanA-"sarvajJapratiSedhe tu sandigdhA vcnaadyH|"-nyaayvi0 2 / 349 / (3) tulanA"sakalajJasya nAstitve svasarvAnupalambhayoH / ArekAsiddhate tsyaapyrvaagdrshnto'gteH||"-nyaayvi0 3 / 406 / "sarvAdRSTizca sandigdhA svaadRssttirvybhicaarinnii| vindhyAdrirandhradUrvAderadRSTAvapi sattvataH ||"-tttvsN0 pR0 65 / pramANasaM0 pR0 100 / ta0 zlo0 10 13 / Atmatattvavi0 pR. 94 / (1) pratinA' iti dvilikhitam / 67 For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ 530 siddhivinizcayaTIkAyAm [8 sarvazasiddhiH (anakSa) vijJAnAtizaye atIndriyArthagrahaNayogyatAyAM jJAnasya / kasya ? ityAha-[A] zAstrArthavidaH A samantAt sakalAn (sakalasya) zAstrasya vedasya dyotiH (jyotiH) zAstrasya vA artham atIndriyaM vettIti tadarthavit sarvajJaH tasya / kutastadatizayaH ? ityAha-akSakRt sahAkSA (asahAyAkSAt akSA) bhAvAt / atha akSAbhAve kutaH sa iti cet ? 5 atrAha-kramAditi AmnAyAd AgatAd drshnaadeH| jIvAnAm iti nirdhAraNe SaSThI / yo hi vidvAn svayaM zAstrAnukrama (mAda)rthamabhyUhya jAnAti sa kathamanyatra asahA[yA]kSArthasya jJAtari vipratipadye te]ti bhaavH| nanu tadatizaye yadyapi vaddhAMta (vidvAnna) vipratipadyate, saMsate (saMzete) atyantAdRzye 'anakSajJAne gatyantarAbhAvAt / taduktam *"anizcA (zva) yakaraM proktam IdRkSAnupalambhanam / tannairA (vA) tIndriyArthAnAM sdsttaadivinishcyo||" [pra. vA0 2 / 94 ] iti saugataH, tatrAha-sthAvarAdeH ityAdi / sthAvarovRkSAdiH Adiryasya zAstrArthatattvajJaH paryanto yasya tsy| kasya ? ityAha-jIvarAzeH anena 'jIvAnAm'iti [415k]vyaakhyaatm| 15 uttarasyottaraH adhikasyApi adhiko buddhiprakarSo yasya sa tathoktaH taM prati na kazcit viprati pattumarhati vakSyamANam iti anyatra zauddhodaniziSyakAt / kiMbhUtAt ? ityAha-aviprakRSTa viprakaSTasaMzItivAdinaH] ityAdi / sa eva vipratipattumarhati sNshiiteviprtipttinibndhntvaat| anyaH kasmAnna vipratipattumarhati iti cet ? atrAha-zAstrArthavidAM ca ityAdi / ca zabdaH apyarthaH, zAstreNa artha vidantIti tadarthavidaH teSAmapi na kevalamanyeSAM vivAdagocarANAm tadartha20 jJAnaprakarSaH zAstrArthajJAnAdhikyam sarvathA sarvaprakAreNa astyeva / sa kutaH ? ityatrAha-svabhAva ityAdi / svabhAvena pATavaM ca abhyAsazca tau AdI yasya auSadhAdisenAdeH (sevanAdeH) tasya tAragyAt (tAratamyAta) / 'katham' iti prazne tasya uttaram upanibandha ityAdi / ko hi nAma svayaM zAstrArtha (2) pratipadyamAnaH anyatrApi (tra vi) pratipadyate ? anena 'vidvAn' iti pratipAditam / tathaiva tenaiva svabhAvapATavAbhyAsAditArasya (tAratamya)prakAreNa kasyacit puruSa25 vizeSasya zAstrArthanirapekSaM parokSajJAnapATavaM yadi syAt kiMcirupyeta (kiM virudhyeta ?) na kizcit / etena zeSaM nivRttam / ___ tadanabhyupagame dUSaNamAha-tathA ityAdi / yato jai mi nyA deH prAkRtAd vi (tA'vi)zeSAt svata eva puruSanirapekSa eva pramANaM vedo na syAt syAdeva / tataH sthitam- yathA (1) atIndriyajJAne / (2) 'anizcayakaraM proktaM IdRkkvAnupalambhanam / tannAtyantaparokSeSu sadasattAvinizcayau ||-kintu IdRgatIndriyArthaviSayamanupalambhanamanizcayakaraM proktam , satyapyarthe sambhavAt / tat tasmAt atyantaparokSeSu sadasattAnizcayau na staH, satyapi prmaannaavRttH| pramANanivRttAvapi arthAbhAvAsiddheH |"-pr0 vA0 manoratha0 2 / 94 / (3) "viprakRSTaviSayA punaranupalabdhiH pratyakSAnumAnanivRttilakSaNA saMzayahetuH |"-nyaaybi0 2 / 47 / (4) bauddhaH / (5) zeSaH zlokAMzaH vyAkhyAta ityarthaH / For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ 84 ] jJAnasya sarvaviSayatAM 531 vacanatvAvizeSe'pi vedaaivaM (vedaH svata eva ) puruSanirapekSaH svArthaM pratipAdayati tathA puruSatvAvizeSe'pi kazcideva akSanirapekSaH parokSArtha (rthaM) viSayIkaroti iti / 5 syAnmatam - nanvevaM svaparapakSayoravizeSa eva uktaH syAt, na punaH svataH prAmANya (NyaM) vedasya nirAkRta (taM) syAditi cet; atrAha - saMbhavatprakarSeSviti / saMbhavadatIndriyArthadarzaneSu puruSavizeSa (SeSu) svata eva pramANaM vedo na syAditi sambandhaH, 'tebhya eva tatpramANatvabhAvAditi bhAvaH / - vedasya parAnapekSasya arthapratipAdane na kiJcit pramANaM vAyava (bAdhaka) masti puruSasya tu akSAnapekSasya arthaviSayIkaraNA [SsaMbhava eva ] tadbAdhakamasti tatkathaM sAmyamiti cet ? atrAha - pramANamityAdi / loke niravazeSe jAgati (jagati) kvacit tadabhAvasAdhane siddhasAdhanam iti lokagrahaNam pramANam kIdRzaM na kiJcit pramANamityarthaH sarvajJasyAbhAvasAdhakaM pratyakSAdeH pramANapaJcakasya abhAvaviSayatvavirodhAd abhAvapramANavaiphalyApatteH anabhyupaga- 10 mAcca / cArvAkasya nAyaM doSa iti cet; na; tasya pratyakSaikapramANavAdinaH sarvatra loke tadabhAvasAdhanamayuktam, svayaM sarvajJatApatteH, anumAnAderabhAvAt / parAbhyupagamAt tasya taditi nottaram ; ta (ta) eva atIndriyajJAnaprasaGgAt / yathaiva parasyai anumAnamantareNa [na] tadvyavahAraH tathA tadapi na atIndriyajJAnamantareNa / avizadaM tadastu iti cet; na; anumAne jIvati vizadamapi " tadaniSedhani (m i) tyAstAM tAvadetat / abhAvaH "tatsAdhanam ; taduktam *" pramANapaJcakaM yatra vasturUpe na jIvate ( jAyate ) / vastusavAvabodhArtha (rthaM) tatra ( tatrA ) bhAvapramANatA || " ; [ 416 ka] iti cet; na H / Agamasya bhAvAdasiddhaH 16 "tatra pramANapaJcakAbhAva iti cet ; na ; tasya bhAvAt / tadAha - tadabhAve (tadbhAve) sarvajJAbhAve (jJasadbhAve ) zAstram asmAkamasti tato'trApyasiddham abhAvAkhyaM pramANamiti manyate / 15 "tatrAvRtteH [mI0 zlo0 abhAva0 zlo0 1] 93 dharmAderapi sa " tatsAdhanam, sarvajJavat pratyakSAdeH sarvajJe'pi 20 nanu sarvajJoktatayA " tat pramANam, "tatpramANatayA ca [ sarvajJa ] sadbhAva ityanyo'nyasamAzraya iti cet ; atrAha - na yuktyA bA (ha - yuktyabA ) dhitam pramANena yatu ( Nena tu) bAdhitaM zAstraM [ta ] dasti / na taduktatvena "tatpramANam apitu bAdhArahitatvema (tvena) pratyakSAdivat iti gamyate / 25 nanu tatra zAstraM yuktyA (ktya) bAdhitam asiddham, anupalambhasya tadbAdhakasya bhAvAt / etadeva darzayannAha - nAsti ityAdi / (1) atIndriyajJebhyaH eva / (2) atIndriyajJAbhAva / (3) 'sarvatra sarvajJo nAsti' iti pratyakSaM jAnataH svayaM sarvajJatA / ( 4 ) parAbhyupagamAdeva / (5) cArvAkasya / (6) lokavyavahAraH / (7) anumAna - mapi / (8) vyAptijJAnaM vinA / ( 9 ) atIndriyajJAnam / (10) atIndriyajJAnam, na vidyate niSedho yasya tat aniSedham azakya niSedhamityarthaH / ( 11 ) sarvajJAbhAvasAdhakam / (12) atIndriyadharmAderapi / (13) abhAvaH / (14) abhAvasAdhakaH / (15) dharmAdau / (16) dharmAdau / ( 17 ) Agamasya / (18) zAstram / (19) zAstrapramANatayA / ( 20 ) zAstram / (21) sarvajJe / For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ 532 siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH atra kecit codayanti-sarvajJasya dharmiNo'siddhau AzrayAsiddhiH / 'siddhau ; pratiSedhAnupapattiH tagrAhakapramANabAdhanAt , asiddhazca hetuH / nahi siddhasya anupalabdhiH ; vipratiSedhAt / kimarthamidam anumAnamupanyastam ? paramatAnuvAdamAtram ityeke ; na ; parasya tadabhAvA[t], na bhAva[:]pramANAt tadabhAvasAdhanAt / na ca prekSAvatA tanmatam asamba[ddha]manUdyate iti ; tatro5 cyate-abhAvapramANamevamuktaM nAnumAnam / tathAhi-nAsti sarvajJaH ityabhAvapramANam / tatkuto jAyate ? ityAha-anupalabdhaH pramANapaJcakAbhAvAt / kSevitya-[kiM vat ? ityatrAha-khapuSpavaditi / yadi vA, arthApattiriyaM pakSadharmatvanirapekSA / yadi vA, jainamatApekSayA pareNAda (pareNedam ) anumAnamuktam / tasya hi matam-asti sarvajJaH sunirNItA'saMbhavabAdhakapramANatvAt sukhAdivat [416 kha] iti / atra pUrvapakSe idamucyate yadi sAdhakapramANanivRttiH sarvavit10 sAdhakasya pramANasya nivRttiH AtmA vA tadrahitaH anupalabdhiH yathAsvaM nairAtmyaM prasa jyeta / kutaH ? ityatrAha-sarvAtma ityAdi / tadeva darzayannAha / nahi asarvadarzI tathaiva yatra sarvAtmavizeSA vyavasthitAH tAn sAkSAtkartumarhati / anumAnena pratyeti iti cet ; atrAha natadeva (tata eva) ityaadi| yata eva sa tAn sAkSAtkartuM nArhati tata eva anumAna(tu)mazakyam , __ bhAvapradhAno'yaM nirdezaH asatyatra (azakyatva) miti / keSAm ? ityAha-pratyAtma ityAdi / 15 kutaH ? ityAha-liGga ityAdi / nanu parAtmano (tmAno) yato'numAnAt pratIyate (yante) tataH sAmAnyavizeSAtmakA eva, tanna yuktam-'anumAnam (tum) azakyatvaM pratyAtmavizeSANAm' iti cet ; atrAha-tadavizeSeNa ityAdi / tad ityayaM nipAtaH tasmAd ityasya arthe varttate / tasmAd anumAnAt anekAntA tmakavastutattvasAdhanAt / kena rUpeNa ? ityAha-avizeSeNa sAmAnyena / [na] hi parAtmA niyate20 [na] vizeSeNa saMyukto'numAnAt pratIyate, pratyakSAnumAnayoravizeSaprasaGgAdanumAna(tu)mazakyatvaM pratyAtmavizeSANAm iti / ___syAnmatam-tyA (vyA)hArAdivizeSAt krodhAdivizeSo'pi pratIyate, tannedamuttaramiti ; tatrAha-kutazcid i[tyAdi] / kutazcit vyava(vyA)hArAdivizeSAt tatpratipattau pratyAtmavi zeSapratipattau satyAm aprtipnnvishessaavinaabhaavinH| eva (va) manyate-vyAva(vyA)hArAdivize25 SAt krodhAdipratipattirapi anumAna eva (nameva)tadapi krodhAdikam [417 ka]avAntarasAmAnyena viSayIkaroti na niyatavizeSeNa / nahi krodhAdeH prakRti (prati)kSaNasUkSmavizeSAH anumAnamazakyaH (mAtuM zakyAH ) / tatasteSAmanupalabdhi (bdhe)rabhAvaH prasakta iti; tanna; [apratipannavizeSa]vinA[na] bhavati ityevaMzIlasya apratipannavizeSAvinAbhAvinaH pratipannasvabhAvasyApi krodhAdisA mAnyasya tathaiva anAtmakatvaprasaGgAt / tathAhi-pratikSaNakSaMNasUkSmavizeSApekSayA sAmAnyavizeSA 30 Atmano bhavati (nti) tadabhAve te'pi tasya na syuH pratIyamAnA api / na ca tadvivikta AtmA upalabhyata iti tadabhAvo bhavan nairAtmyam [syAt / tatra ko doSa iti cet ? atrAha-tata (1) sarvajJasya / (2) sarvajJAbhAvAt / (3) jainasya / (4) vyAhAro vacanam / (5) anumAnam / (6) 'kSaNa' iti dvilikhitam / For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ 533 84] zAstrasya pauruSeyatvam ityAdi / tato nairAtmyAt kasyacid upalabdherabhAvAnu (na) kasyacidupalabdhiH ityupalambhanivRttibhAvAt sarvajJavat sarvAbhAvaH / atha zrutAt pratyAtmavizeSAH pratIyante ityadoSaH / tatrAha-zrutasyApi ityAdi / zrutasyApi na kevalaM pratyakSAderevam uktavat prasaGgAt / kutaH ? ityAha-nahi ityAdi / tadapi kutaH ? ityAha-viziSTaviSayatvAt puruSArthasiddheriti / atha viSayIkaroti zAstram iti 5 cet ; atrAha-anyathA ityaadi| anena (anyena) niravazeSaviSayIkaraNaprakAreNa a nAva(anava)dheyatvameva zAstrasya iti / ____ nigamayannAha-tadiyam ityAdi / yata evaM tat tasmAt iyam a[na]ntaravarNitA pratipatRpramANanivRttiH pratipattaH mImAMsakasya sambandhinI sarvajJaviSayapratyakSAdipramANanivRttiH sarvasambandhinI satyapi pratipa[ttuma] zakyeti / [417kha]pratipatRgrahaNaM na kevalaM sarvajJAbhAvaM 10 sAdhayati api tu kintu sarvavastuvyatirekaM ca sarvabhAvavastuno'bhAvaM ca sAdhayati svApamadamUrchAdyavasthAyAM sarvatra tannivRtterbhAvAt / anyaiH tadA sarvasya darzanaM nava(na sarva)syeti kiM kRtametat ? punastenaiva tasya darzanam ; janmAntare tenaiva sarvajJasya darzane kiM vibhAvyeta ? yadi vA, parokSajJAnaikAntavAdinaH sarvatra tannivRttiriti / yathA ca zAstrAt pratIyamAne dharmAdau na sAdhakapramANanivRttiH anupalabdhiH , tathA sarva- 15 mapi iti darzayitum AtmAnaM pareNa paryanuyojayannAha-bhAve sarvajJasya tahiM kiM pramANam iti ? tatrottaraM zAstraM brUmaH iti / kutaH ? ityatrAha-tadityAdi / tasya sarvajJasya sadbhAvapratipAdanAt 'caturdazaguNasthAnopavarNanAta na kevalaM labdhikathanAcceti / kathamasya tatsadbhAvapratipAdakasya zAstrasya prAmANyamiti cet ? iti paramatam ; atrottaram-codanAyAH tarhi kathamiti dharmAdipratipAdakam vaidikaM vAkyaM codanA, tasyAH kathaM prAmANyam ? ubhayoraprAmANye dharmAderapi lopa 20 iti manyate / para Aha-nityatvAt tasyAH taditi / sUcirAha (sUrirAha-)tata eva nityatvAdeva pravacanasya guNasthAnapratipAdakasya Agamasya astu prAmANyam / kathaM pravacanasya iti "paraH / tasyottaraM yathA ityAdi / pArzvavartI pRcchati-kathaM tarhi codanAyAH nityatvam iti ? zrotriyaH prAha-kartusmaraNAditi / AcAryaH prAha-tata eva ityAdi / karturasmaraNAdeva 25 paramAgamasya nityatvam iti / kartAraH tIrthakarAH paramAgamasya smaryanta[418 ka] iti cediti paramatAzaGkA ; atrottaram-vedasya ityAdi / nanu sAkSAdayo (ka Na bha kSA da yo )vedasya kartAraM smaranti / teSAM ca smaraNamapramANamiti cet ; atrAha-kaNa bha kSa ityAdi / punaH itareSAM mImAMsakAnAM yA paramAgamakartRviSayA smRtiH tasyAzca prAmANye na kazci[dvi]zeSo vedaparamAgamayoriti / 30 nanu vede paravAdinAmeva tatsmaraNaM na vAdinAm tatastadapramANam upapanne pravacane tu (1) mithyAtvasAsAdanAdi ayogikevalyantAni / (2) sarvajJasadbhAva / (3) mImAMsakaH / (4) prAmANyam / (5) mImAMsakaH / (6) vaizeSikabauddhAdayaH / (7) kartRsmaraNam / (8) mImAMsakAnAm / For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ 534 siddhivinizcayaTIkAyAm [8 sarvazasiddhiH ubhayeSAM tatsmaraNamiti nApramANamiti cet ; atrAha-tadetad ityAdi / tat sarvajJapratipAdakam etad vicAryamANaM pravacanamapauruSeyaM nityam / yadyapauruSeyaM tIrthakarAH 'tatra kiM kurvanti yena tatkalpanamiti cet ? atrAha-tIrthakarAH pravarttayanti samutsantaM (naM) samutsantaM (naM) pravacanam vyaJjayanti iti jainaaH| kuta iti cet ? sarvajJAgamayoH prabandhanityatvena nityatvopagamAt / 5 kathaM tasya tarhi dvAdazAGgasya samucchedaH ? vedazAstravaditi / tadvadetA ga (deva ArA)tIyAcAryaiH smaraNaM na kA (ka) raNam iti sarvaM sustham / evaM sati yallabdhaM tadAha-kuto na kutazcit kAraNAt tatraiva(va) vyavasthite nyAye satyA nyo (sati anyos)nyAzrayaNaM syAt yata idaM zobheta*"nate tadAgamAt sidhyet na ca tena vinA''gamaH / " [mI0 zlo0 codanA0 zlo0 142] iti / paramapi yallabdhaM tadapi darzayannAha-tanna ityAdi / yata eva zAstraM pramANamasti tat tasmAnnAnumAnaM kiJcidapi sarvaa(sarvajJA) bhAvasAdhanaM zAstraviSaye tadapravRttaH iti bhAvaH / taduktaM kaizcit *"atIndriyAnasaMvedyAn pazyantyAreNa cakSuSA / ye bhavAtva(bhAvAn)vacanaM teSAM nAnumAnena bAdhyate // " [vAkyapa0 1 / 38 ] iti / atha nAsau zAstrasya viSaya iti cet ; atrAha-[418kha] pravacanaM ca ityAdi / ityevaM sthitaM nizcitametat / nanu mA bhUdanumAnaM tatsAdhana (na)zAstrAntaraM tu syAt samabalatvAditi cet ; atrAha20 na vedyAdya (na cetyAdi / ayama) bhiprAyaH-na tAvad anekAntazAsanaM na jIvAnAM nAnApari NAmapratipAdakam / nanu (na tu) yadeva yadvidhAta tadeva tasya niSedha (dhU;) virodhAt / anyaccet ; na ca naiva tatpratyanIkaM zAstraM pramANamasti / kutaH ? ityAha-syAdvAdena[bAdhitaviSayatvAt ] ityAdi / nidarzanamAha-pi Ta ka tra ya vaditi / nanu pi Ta ka tra yasya kathaM syAdvAdena bAdhitaviSayatvaM yAvatA syAdvAda eva tena bAdhita25 viSaya dtareda (iti cet ; a) trAha-sa hi ityAdi / sa pi Ta ka tra ye pratipAdyamAnaH hi yasmAd ekAnto na saMbhavati / kaH ? ityAdi (ha)-nirviSayama ityAdi vA ityevaM / kathaM sA (sa) na saMbhavati ? ityAha-rAjapathIkRtametad iti / kRta pratini (vi) dhAnatAm asya anena darzayati / tathAhi-nirviSayaM yataH tato mithyAjJAnam anumAna (naM) yadi ; kutaH kiM sidhyet ? nahi nirviSayAt] tataH tattvasiddhiH dvicandrAdijJAnavat / (1) pravacane / (2) ucchinnam / (3) jainasya / (4) ziSyabhUtAcAryaiH / (5) srvjnyH| (6) sarvajJAbhAvasAdhanam / (7) api tu pratipAdakameva / (6) niSedhakam / (9) sUtra-vinaya-abhidharmAkhyaM piTakatrayam / (10) anumAnAt / For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ 84 ] zAstrasya pauruSeyatvam nanu maNiprabhAyAM maNijJAnAmithyAjJAnamithyA (maNijJAnAt mithyA) jJAnAdapi tattvapratipattiH tato vyabhicAra iti cet; na; tasya sAdhyAntaH pAtitvAt / yadi punaH anumAnamadhyakSaM ceta ; tarhi kalpanApoDhena abhrAntena tena bhAvyamiti na tena vyabhicAraH / vyavahAreNa tattathA / yo hi manyate - ya eva maNirdRSTaH sa eva prApta iti taM prati pratyakSaM tad iti cet ; yastarhi mImAMsakAdiH ' sa evAyam' ityekaM [ 419] pratyabhijJAnam indriyajAta (jama) visaMvAdi manyate taM prati tadapi 5 pratyakSamiti na prameyadvaividhyAt pramANaM dvividham asya pratyakSatve'pi sAmAnyaviSayatvAt, "avikalpaikAntavyAghAtazca / kathaM caivaMvAdinaH pratyakSasiddhaM (ddhA) kSaNikatA yena yadyathAvabhA sate" ityAdi sUktaM bhavet / asya 'vicArato'pratyakSatve tata eva prakRtasyApi pratyakSatvaM mA bhUt / etena bhAvini prApye pratyakSatva ( tvaM) cintitam / kiMca, yadi bhAvini pratyakSaM pramANam ; pratibandhadvayavyAghata[:] / bhAvi ca kAraNaM niSiddham / tato nirAkRtametat " * ''abhiprAyAvisaMvAdAdapi bhrAnteH pramANatA / vAti (gati) rapyanyathA dRSTA pakSazcAyaM kRtottaraH ||" [ pra0 vA0 2 / 56 ] iti / syAnmatam - yadi bhAvini na pratyakSaM pramANaM tarhi pramANameva na bhavet / yadi varttamAne syAt ko doSa: ? na ca varttamAne kvacid vyabhicAradarzanAt sarvatra sa yuktaH, svasaMvedanamAtre'pi tadanuSaGgAd ityuktam / 535 15 api ca, yadyanumAnamavisaMvAdaM kathaM nirviSayam ? avastusAmAnyaviSayatvAditi cet; pratyakSamapi tathA syAditi [ maNi] prabhAyAM maNijJAnasya anumAnasya avisaMvAdaH kena pratIyatA ( pratIyeta ) ? nahi prApyamaNipratyakSaM niraMzaparamANugrAhakam ityuktam / tato na kiJcidetaditi / nanu yaduktam- 'tIrthakarAH pravacanaM pravartayantIti' iti ; tatsatyamastu, kevalaM te sarvajJA na bhavanti " vaktRtvAdibhyo rathyApuruSavaditi; tadeva darzayannAha - yadi punaH ityAdi / 20 tatra dUSaNamAha - jai mi niranyathA ityAdi / [499kha] nanu puruSAntare vaktRtvAdau sati sarvajJatvamupalabdham, upalabhyate ca tIrthakare'pi vaktRtvAdikamiti tatrApi "tadastu, anyathA nu (na) kRtakatvAdeH anityAdipratIH (pratIti:) cet ; atrAha-na hi ityAdi / tIrthaMkarapuruSAntarayoH kiJcitsAdharmyAt vaktRtvAdisAdharmyAt sarvam asarvajJatvAdikaM tathaiva vaktRtvAdiprakAreNa iti pratipatta (ttaM) na hi yuktam, 25 atiprasaGgAt - vaktA mUrkho dRSTa iti sarvo'pi tathA " syAt / yadi punaH paNDito'pi saM kAdAvi (kadAcit ) dRzyate; sarvajJe'pi (jJo'pi ) drakSyate iti samAnam / ( 1 ) " maNipradIpaprabhayoH maNibuddhyA'bhidhAvatoH / mithyAjJAnAvizeSe'pi vizeSo'rthakriyAM prati // " - pra0 vA0 2/57 / (2) anumAnam / (3) " tenendriyArthasambandhAt prAgUdhvaM vApi yatsmRteH / vijJAnaM jAyate sarvaM pratyakSamiti gamyatAm // " - mI0 zlo0 4 / 236 / ( 4 ) pratyabhijJAnamapi / ( 5 ) pratyabhijJAnasya / (6) pratyakSamavikalpakameveti / ( 7 ) pratyabhijJAnasya / (8) vicArarUpatvAt / ( 9 ) pratyakSe'pi hi anyaddddazyate prApyate cAnyaditi / (10) vaktRtvAt puruSatvAt hastapAdAdimatvAt ityAdibhyaH / (11) asarvajJatvamastu / (12) mUrkhaH / (13) vaktA / For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ 536 siddhivinizcayaTIkAyAm [8 sarvazasiddhiH nigamayannAha-tadime ityAdi / yata evaM tat tasmAt ime pareNa ucyamAnA vaktRtvAdayo'hetavaH / kutaH ? iti[cet ;] anyathA ityAdi / [anyathAnupapattirahitatvAt ] na tAdAtmyAtyAdirahitatvAt ityanena darzayati tasyAtra bhAvAditi nirUpitam / asarvaM rvajJa jJAtA (asarvajJo vaktA) sarvadA teSAM darzanAt , kathaM taMdrahitatvamiti cet ? vipakSe bAdhakAbhAvAt / 5 kRtakatvAdivat virodho bAdhaka iti cet ; na ; "tagrAhakAbhAvAt / yadi hi saMvedanotkarSe tedapakarSaH syAt , bhaved virodhagatiH, na caivam iti / anupalambhastatra bAdhakaH ; tadAha-sarvajJa ityAdi / [sarvajJo nAsti anupalambhAt ] ityevaM sAdhyena hetoH vyAptisAdhane aGgIkriya mANe / dUSaNamAha-svopalabdhi ityaadi| sarvairnopalabhyata iti cet atrAha-sarvaprAmANya ___ ityAdi / kuta etat ? ityatrAha-sarvajJAnAma ityAdi / / tadupAbha (tadupalambhAbhAvAnna) santi sarvajJAH, tatkathaM te svaM paraM vA sarvajJamupalavya (bha)nta iti cet ? atrAha-[420ka] sarvajJAbhA(jJabhA)vasandeha ityAdi / [sarvajJabhAvasandehe'nupalambho na sidhyati / tataH syAtsarvahetUnAM tatrAnyo'nyasamAzrayaH // 5 // 'nAsti sarvajJaH' ityatra yathA anyo'nyAzrayatvaM tathaiva vaktuH sarvajJasyAnupalabdhau / 15 etena rathyApuruSAdanye sarve puruSAH rAgAdimanto baktRtvAdibhyastadvaditi sAkalyena rAgAdimattvasAdhanaM pratyuktam / tathA tatsAdhane jai mi nyA derapi sAdhanAnna vedaH pramANamitarat anyatheti / ] sarvajJAnAM yo bhAvaH pareNa iSyate tatra sandehe anupalambhaH sarvAnupalabdhirna sidhyati sarvajJAnA (jJAnAM) svaparolabhbhavAn (mbhasaMbhavAt ) / punarapi teSAM tadanupalambhenAbhAva20 sAdhane tadavastho doSo'navasthA cakrakamivimanvate (mivAvartate) / atha matam-yaH sarvaktuH bhA (sarvajJaH sa A)tmAnaM para[ca] pazyati' ityucyate; nAsau sarvajJaH puruSatvAdibhyo rathyApuruSavaditi cet ; uktamatra-'anyathAnupapattirahitatvAt naite hetavaH' iti / sarvajJasya puruSasva(tva) vaktRtvAnupalabdhiH (bdheH) prakRtavyAptiriti cet ; punarapi tadevAvarttate iti cakrakam / __ nanu[na] vipakSe[5]bhAvasiddhyA puruSatvAdayaH kvacit sarvajJA vA bhAvaM (jJAbhAvaM) sAdhayanti 25 kintu yavyAyo (tadvyAptyA); nanu sarvajJAbhAvasandehe tavyAptirapi kathaM sidhyati ? tayaiva tadasandeha iti cet ; anyo'nyasaMzrayaH / tathAhi-siddhAnAM (ddhAyAM) tavyAptau tadabhAvaH sidhyati tatsiddhau ca sA sidhyati / tadAha-tato'nupalambhasyA'siddhitaH syAt tatra sarvajJAbhAvasAdhane vyAptI vA sarvahetUnAM purusstvaa[diinaa]mnyo'nysmaashryH| kArikAM vyAkhyAtumAha-nAsti sarvajJa ityAdi / sarvajJAbhAve siddhe sarvAbhAvo(sarvajJA30 bhAvo) palambhanaM sidhyati, tatsiddhau ca tadabhAvaH sidhyati iti anyo'nyAzrayatvaM yathA, tathaiva (1) tAdAtmyAdeH / (2)anyathAnupapattirahitatvam / (3)srvjnye| (4)virodhagrAhaka / (5)vaktRtvApakarSaH / (6) sarvajJAH / (7) anupalambhaH svasya sarvasyavA? ityAdi / (6) vyAptiH / (9)sarvajJAbhAvaH / For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ 816] bAdhakAmAvAdasti sarvazaH vaktuH sarvajJasyAnupalabdhau sAdhyAyAm itaretarAzrayatvam / tathAhi-sarvavido'bhAve siddhe sAkalyena vaktuH sarvavido[s]darzanaM tataH 'tadabhAvasiddhiriti / etadanyatrAtidizannAha[420 kha] etena ityAdi / etena prastUyamANa prastAru(mAnaprastAvena) rAgAdimattvasAdhanaM pratyuktam / kena rUpeNa tatsAdhanam ? ityAha-sAkalyena, rathyApuruSAd anye sarve puruSAH rAgAdimantaH vaktRtvAdibhyaH tadvaditi / kathaM pratyuktam iti 5 cet ? ucyate-tathA tatsAdhane jai mi nyA de rapi sAdhanAMta(nAna)vedAH[pramANamitarat anyathA / vivakSitapuruSasyaiva tatsAdhane jai mi niH anyo vA tadviparIta iti tena hetUnAM vyabhicAraH / zeSamatrApi samAnam / evaM tAvaMti tattvA (evaM tAvat tattvAta)codanAvacanasya[a]prAmANya (Nya)vyavasthApya[a] dhunA *"tatrApUrvArthavijJAnaM nizcitaM bAdhavarjitam / aduSTakAraNArabdha (bdha)pramANaM lokasammatam // " iti - parakIyanyAyAt tadeva darzayannAha-pramANa(prAmANya)makSabuddhazca(zcet) ityAdi / [prAmANyamakSavuddhazcedyathA'yAdhAvinizcayAt / nirNItAsaMbhavadvAdhaH sarvajJo neti sAhasam // 6 // cakSurAdijJAnasya anyasya vA abAdhitaviSayatvena svayaM yadi prAmANyaM tataH tena pravacanasyApi yuktam / ataH asti sarvajJaH sunizcitAsaMbhavadbhAdhakapramANatvAt sukhAdinIlAdivat / tatra sunizcitAsaMbhavaddhAdhakapramANaM siddhaM zAstraprAmANyAt ] __ akSavuddhigrahaNam upalakSaNamiti codanAdibuddhirapi gRhya te, tasyAH tathA(yathA) yena prakAreNa pravRttA tena (pravRttyA tena) eva dhAna(abAdhAvi)nizcayAt prAmANyaM cet yadi 20 niItAsaMbhavaDAdhaH nirNIto'saMbhavatvAt (vadvAdho) yasya sa tathoktaH sarvajJe (jJo)neti sAhasam iti bhaavH| kArikAM vyAkhyAtumAha-cakSurAdijJAnasya ityAdi / anyasya codanAjJAnasya vA svayam AtmanA yadi prAmANyam / kena ? avApi(abAdhi)taviSayatvena tataH tena[a]bAdhitaviSayatve [na] pravacanasyApi sarvajJapratipAdikA (pAdakA) gamasyApi [421ka] prAmANyaM yuktam / 25 ___ prakRtaM nirAmayatAha (nigamayannAha-) ata ityAdi / ataH pravacanaprAmANyAd asti sarvajJaH / kutaH ? ityAha-suSThu nizcitam asaMbhavadbhAdhakaM yasya tat tathoktaM pramANaM zAstraM yasya tasya bhAvAt tattvAta / nidarzanamAha-sukhAdi ityAdi / bAhyatarabhedena dRSTAntadvayopadarzanam / tatra yathA sukhAdinIlAdiSu sunizcitAsaMbhavadAdha[ka]pramANaM pratyakSAdi naivaM sarvajJa, (1) sarvavidabhAvasiddhiH / (2) arhataH / (3) rAgAdimattvasAdhane / (4) vacanatvAt codanAvacanamapramANam itaravacanavat / (5) bhATTa / uddhRto'yam-hetubi0 TI0 pR0 33 / pra0 parI0 pR0 63 / ta0 zlo0 pR. 173 / prameyaka0 pR0 611 / sanmati dI0 pR0 318 / nayopa0 pR0 33 / For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ 538 siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH - tato'siddho heturiti cet ; atrAha sunizcitetyAdi / 'sunizcitAsaMbhavaddhAgha [ka]pramANaM tatra sarvajJe siddhaM yat pareNoktaM 'pratyuktam' ityanuvarttate / kutaH ? ityatrAha - ' zAstraprAmANyAt' uktanItyA tatpratipAdakAgamaprAmANyAt / a~pare 'zAstrAprAmANyAt' iti paThanti teSAm anantarameva tatprAmANyametprAmANyaM - 5 samarthanaM kiM vismRtaM yena evaM paThanti ? saMprati * "svataH srarvapramANAnAM prAmANyamiti gamyatAm / nahi svato'satI zakti (ktiH) kartumanyena zakyate // ". 10 [mI0 zlo0 sU0 2 zlo0 47 ] iti / "aduSTakAraNArabdhaM pramANaM lokasammatam" iti ca parakIyaM matadvayamAzritya tatpravacanasya [prA]mANyaM vyavasthApayannAha - sarvajJe'sti ityAdi / [sarvajJe'stIti vijJAnaM pramANaM svata eva tat / doSavatkAraNAbhAvAt bAdhakAsaMbhavAdapi // 7 // sarvajJe astIti vijJAnaM nahi [na svataH pramANam / ]na ca tat doSavatkAraNaM tatpra15 tipAdakasyApi zAstrasya apauruSeyatvAt bAdhakapramANAbhAvaH siddha eva / svoplmbh| kasyacidanupalambhamantareNa vyatirekAsiddherabhAvapramANavaiphalyApatteH / sAkalyena svayaM liGgendriyAdinirapekSasya bhAvapratipatteH sarvajJAbhAvapratipatte virodhAta / ] sarvajJe'sti itya (iti) pravacanAd yadvijJAnaM sarvajJagocaramupajAyate tat pramANaM svata eva nAnyataH kaarnnaat| hetvantaramAha-doSavatkAraNAbhAvAt / api zabdo bhinna20 prakramaH, aMsyAnantaraM draSTavyaH / so'pi kutaH ? ityAha-bAdhakasyAsaMbhavAditi (vAdapi ) / kArikAM vivRNvannAha - sarvajJa e 'sti iti vijJAnam ityAdi [ 221kha ] / kuta etat ? ityatrAha - nahi ityAdi / nanu tasya autsargikaM yat svataH prAmANyaM tadoSavatkAraNajanyatve [nA-] podyate iti cet ; atrAha-na ca ityAdi / na ca naiva tat prakRtaM vijJAnaM doSavatkAraNaM doSavatkAraNaM yasyeti / kuta: ? ityAha - tad ityAdi / [ tatpratipAdakasyApi ] sarvajJa pratipAdaka25 syApi na kevaya (valaM) vaidikasya zAstrasya apauruSeyatvAt doSAzrayapuruSarahitatvAt / nanu vAramAnaM (yad bAdhyamAnaM) taddoSavatkAraNam, yathA [zukle ] zaGkha pItajJAnam, bAdhya - mAnaM ca sarvajJe'stIti [vijJAnamiti ] cet; atrAha - bAdhakapramANAbhAvaH siddha eva / anena hetorasiddhatAmAha / anupalambho bAdhaka iti cet; atrAha - svopalambha ityAdi / pramANAntaraM (1) tulanA - " tadasti sunizcitAsaMbhavadvAdhakatvAt sukhAdivat " - laghI0 sva0 1|4| ta0 ilo0 pR0 185| Aptapa0 ilo0 109 / aSTaza0 aSTasa0 pR0 44 pra0 mI0 pR0 14 / pra0 ni0 pR0 29| paDda0 bRha0 pR0 14 / (2) vyAkhyAkArAH / (3) 'mevatprAmANyaM' iti vyarthamatra dvilikhitam / ( 4 ) AgamaprAmANyasamarthanam / (5) mImAMsakIyam / (6) zAstrAt / (7) 'doSavatkAraNAbhAvAt' ityasyAnantaram / For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ 818] atizayavattvAt jJAnasya sarvajJatvam bAdhakamiti cet ; atrAha-kasyacidanupalambhamantareNa kasyacidapi sarvajJasya anyasya vA anupalambhamantareNa vyatirekA'siddheH abhAva (vA)siddheH 'abhAvapramANavaiphalyApatteH / mAbhUdanupalambhAt tadabhAvasiddhiH pratyakSAttu syAt / abhAvapramANavaiphalyamiti cet ; tadiSyata eva, pratyakSAvizeSatvAttasya iti prH| taM pratyAha-sAkalyena ityAdi / pratyakSataH tadabhAvasAdhane dvaitaM bhavati kavizA (kacit , sA)kalyena vA ? prathamapakSe(kSos) bhimatatvAnna 5 dUSayitumAzakkitaH sarvabhAvasattvasya sapratipakSatvAt / dvitIye'pi pakSe dvaitasedvaita (dvaitam-) sendriyAd , anyato vA ? atrApi prathamapakSaH zrotriyasya anabhimataH sannihitamAtre cakSurAdivyApAropagamanAt nAsaMkiM (naashngki)tH| kevalaM[422 ka] dvaitadvaye tya (antya) pakSadvayamavaziSyate / tatra sAkalyena anavayavena svayam AtmanA liGgandriyAdinirapekSasya mImAMsakAde[:] bhAvapratipatteH sarvajJAbhAvapratipatteH virodhAta tatpratipatteH iti bhAvaH / tathAhi-sAkalyena 10 svayaM tadabhAvapratipattizcet kasyacit ; sa eva sarvajJa iti tatpratipattiH / sI cet na ; sa sarvajJa iti na tatpratipattiriti / yadi vA, tathA tatpratipatteH sakAzAd virodhAt *"samprayoga" [mI0 sU0 1|1|5]iityaadeH bAdhakapramANAbhAvaH siddha eva iti / evaM tAvat paraprasiddhyA dharmAdivat sarvajJasya AgamAt sattAM prasAdhyatA (prasAdhayatA) tatra *"pramANapaJcakaM yatra vasturUpe na jAyate / " [mI0 zlo0 abhAva0 zlo0 1] "ityAdi nirastam / adhunA anumAnAt "tAM prasAdhya "tannirAkurvannAha-jJAnasya ityAdi / [jJAnasyAtizayAt sidhyedvibhutvaM "parimANavat / vaizayaM kacit doSamalahAnestimirAkSavat // 8 // yathA 'doSA [varaNayoH kSayAt vaizadyam malahAnestimira ..] jJAnasya vibhutvaM sakalajJeyayasAkSAtkaraNalakSaNaM sidhyet / ka ? kacit malavipa- 20 kSabhAvanAparyantavati puruSa(Se) / kutaH ? ityAha-atizayA vRddha [:]jnyaansyeti| kasya vA" ? ityAha-pariNAma(parimANa)vad iti / etena tatra sugatAderapi vibhutvaM vyAkhyAtam / nanu tasya bhavatu vibhutvam , na ca sakalavyAptijJAnasya vA[s]vizadasya sakalasya vA syAditi cet ; atrAha-vaizadyam ityAdi / 'jJAnasya' 'atizayAt' iti cAnuvartate / tayoratizayAt / atra nidarzananiH(naM malahAne)timirAkSasyeva tadvat / 25 (1) anythaa| (2) abhAvapramANasya / (3) dvau vikalpau / (4) pratipakSasApekSatvAt asatvasApekSa satvavat / (5) "sambaddhaM vartamAnaM ca gRhyate cakSurAdinA"-mI0 zlo0 sU0 4 zlo0 84 / (6) sarvajJAbhAva / (7) sarvajJapratipattiH / (8) sAkalyena sarvajJAbhAvapratipattiH yadi na / (9)sarvajJAbhAvapratipattiH / (10) "satsamprayoge puruSasyendriyANAM yad buddhijanma tatpratyakSam"-mI0 suu0| (11) 'vastusattAvabodhArthaM tatrAbhAvapramANatA' iti zeSaH / (12) sarvajJasattAm / (13) pramANapaJcakamityAdi abhAvapramANagrantham / (14) tulanA-"etaddhi vardhamAnaM yatra niratizayaM sa sarvajJaH / asti kASThAprAptiH sarvajJabIjasya sAtizayatvAt parimANavaditi, yatra kASThAprAptiAnasya sa srvjnyH|"-yogbhaa0 1 / 25 / pra0 mI0 pR0 12 / (15) 'vA' ivaarthH| For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ ... siddhivinizcayaTIkAyAm [8 sarvazasiddhiH kArikA (kAM)vyAkhyAtumAha-yathA ityAdi / sugamam / kuto'sya vaimyam (vaizadyam) iti cet ? atraki (atrAha-)doSa ityAdi / nidarzanamatrAha-nisti(malahAnesti) mira ityaadi| syAnmatam-'doSAvaraNayoH[422kha]kSayAt / ' itrAepi (ityatrApi) nAtyantaM kSayo'darzanAt kvacittasya iti cet ; atrAha-mANikyAderityAdi / [mANikyAdermalasyApi vyaavRttirtishyvtii| AtyantikI bhavatyeva tathA kasyacidAtmanaH // 9 // na hyatrAtizayAddha toH kvacid vyabhicAraH iti / caitanyAbhAvo'styeva, ajJAnAd ''AzAstravidaH] mANikyAdeH AdizabdA[tsu]varNAdeH atizayavatI vRddhimatI malasya kiTTi10 kAlikAdeH vyAvRttiH AtyantikI bhavatyeva kasyacit malapratipakSopayogaprakarSavato' yathA tathA Atmano'pi sA tathAvidhA' bhavatyeva iti / nanu buddhivyAvRttirapi atizayavaevavatI (zayavatI) dRzyate iti sApi kacid AtyantikI syAt , itarathA hetorvyabhicAra iti cet ; atraah-nhytrityaadi| na[hi] khalu atra Atmani[ati] zayAditi[hetorvyabhicAraH]tato yathA acetanasya karmaNaH AtmanyabhAvaH tathA Atmano'pi 15 kacit acetano(nes)bhAva iti sAdhyAntaHpAtitvAnna vyabhicAraH iti / etadeva darzayannAha kvacid ityAdi / loSTAdirUpe pudgalAdAva (dau)caitanyAbhAvo'styeva / kutaH ? ityAha-ajJAna ityAdi / A kutaH ? ityAha-AzAstravida iti / nanu jainasya na nidarzanamAtrato heturgamakaH api tu vipakSe sadbhAvabAdhakabalAt , na ca vibhutvAbhAve jJAnAtizayabAdhakam iti cet ; atrAha-jJAnam ityAdi / [jJAnaM nirupamaM no cet veda sarvagataM svtH| sarvajJavikalAn lokAn kuto vedAnakRtrimAn // 10 // kRtametat-utpAda / ato jJAnaM dravyaM svabhAvaM vyAmotyeva / svaviSaye viparyayaH parataH timiraadeH| pratipakSe sati rAgAdyapakarSadarzanAt , tatprayogAtizayavazAt doSA varaNavimuktaH kaivalyasiddhiH svabhAvopalabdhireva na punaH svabhAvAtikrAntiH / tanna laGgha25 nAdidRSTAnto'pi jJAnasvabhAvAtizayakASThAvAptimuparuNaddhi vaiSamyAt / ] jJAnaM no cet ]nAsti yadi kAM(kiM) bhUtam ? ityAha-nirupamaM malottaram atIndriyaM vizadamabAdham / punarapi kiMbhUtam ? ityAha-sarvagataM sarvaviSayaparicchedanasamartham , svataH svamahAtmA (svamAhAtmyAt) nendriyAdyapekSAtaH kutaH pramANAd veda vetti mImAMsako laukAyatiko vA lokAn jaganti[423 ka]kiMbhUtAn ? ityAha-sarvajJavika (1) zodhakopAyaprayatnaprakarSazIlasya / (2) AtyantikI / (3) udAharaNamAtrAt / (4) malAtItam nirmlmityrthH| For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ 10] sarvajJatvAbhAve na sarvajJAbhAvasiddhiH 541 lAnIti (niti) / yadi vA lokAn puruSAn sarvajJavikalAn iti draSTavyam ? vedAnakRtrimAnanAdinidhanAn kuto veda ? nahi tathAvidhajJAnamantareNa tadveda [na] saMbhavaH indriyajJAnasya tatrAsAmarthyAta, anumAnAbhAvAt / nanu 'idamasti - vivAdagocarau [ de] zakAlau sarvajJavikakto (lau) tatrAdA ('tatvAt A) sannadezakAlavaditi cet; na; uktamatra - anyathAnupapattirahitatvAdahetava iti, anyathA kaMcideza 5 (zaM) kAlaM vA paNDitapuruSarahitaM svamAtRvivAha rahitasyopalaMbhasya (rahitaM vopalabhya) sarve (sarvAn ) tathA kinna sAdhayetu (tU) ? paryAyeNa narAntareNa vA tasya darzanaM [na] sarvajJasyeti kiMkRtametat ? Agamasya " tadabhAve apramANatvAt, vidyA (dhyA) diviSayatvAcca / upamAnantu bhUtaM (ta) dezakAlaM (la) narasAkSAtkaraNamantareNa dUrotsAritameva, sarvopamAnopameye tadyogAt / arthApattiH punaH sarvajJa (jJA ) - bhAvamantareNa kasyacidanupajAyamAnasya arthasya u abhAvAt ayukta vA (ktaiva) / 10 etena vedAnAditvamapi cintitam / nahi tatrAnumAnam ; liGgAbhAvAt / karturasmaraNAdayaH kRtottarAH / AgamAtra (mAttada) kRtrimatvasiddhiriti cet; kutaH tasya prAmANyam ? tata eva iti cet ; anyo'nyasaMzrayaH- siddhe tadakRtrimatve tataH prAmANyam, atazca tatsiddhiriti / na cAparaM vAkyaM tathAvidhamasti na tatsAdRzyAd vedasya tatsiddhi [ : ] syAt / nApi tadantareNa kiJcit 'pratipannamanupapannamasti [422 kha] yena arthApattyA [ a ] kRtrimatvapratipattiH syAt / kevale (laM) 15 pratyakSamavaziSyate / tacced (daM) anAdyanantakAlaviSayIkaraNe'samarthaM cet; tattataH kutaH tatpratipatti [riti ] ? 'jJAnaM nirupamaM sarvagatamasti' ityetad vyAkhyAtumAha- kRtametad ityAdi / kRtaM nizcitametat / kim ? ityAha-utpAda ityAdi / nigamayannAha - ata ityAdi / ato nyAyAt jJAnaM kartR vyApnoti eva viSayIkarotyeva / kim ? dravyam / kiMbhUtam ? ityAha-svabhAva 20 ityAdi / 'sarvasyAvizeSAt tattad vyApnuyAditi cet; atrAha - svaviSaya (ye) lokAlokarUpe tadviparyayaH tasya jJAnasya apravRtti - avaidya - midhyAtvalakSaNo viparyayaH 'jAyate' ityadhyAhAraH / * kutaH ? ityAha- parataH karmaNaH / 'timirAdeH' ityAdi atra nidarzana (nam ) / kutaH tatparikSayalakSaNA siddhiH ? ityAha- pratipakSa ityAdi / doSAvaraNayoH pratipakSaH samyagdarzanAdiH tasmin sati rAgAdyapakarSadarzanAt 'adRSTapUrvArthadarzanAd upanibandhAde: ananyakartRkasya pravarta- 25 nAt / na cAvaraNavigamAbhAve svaviSayonmukhatA jJAnasya, timiropahatalocanasya tathA [s] darzanAt / " tasya prayogaH samagratA tasyAtisaevasAt ( tiyavazAt ) doSo rAgAdiH vyAkhyAtaH pramANa (1) "atIto'pi kAlaH sarvajJazUnyaH kAlatvAt idAnIntana kAlavat // " - mI0 zlo0 tA0 pR0 75 / (2) dezatvAt kAlatvAdvA / (3) pArasIkadezAn svamAtRvivAhazUnyAn, kAlAMzca paNDitarahitAn / ( 4 ) kramazaH, kAlAntare kazcidapaNDito'pi paNDito bhavati / (5) sarvajJAbhAve / (6) ghedAgamasya kArye'rthe prAmANyAt na tu svarUpe / ( 7 ) akRtrimamatvAdeva / (8) pramANasiddhuM vastu / ( 9 ) sarvAtmanAM svabhAvasadbhAvAt / (10) sarvathA nUtanapadArtha darzanAt / ( 11 ) pratipakSasya samyagdarzanAdeH / For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ 15 542 siddhivinizcayaTIkAyAm [ 8 sarvajJasiddhiH saMgraha bhA dhye, AvaraNaM jJAnAdipracchAda[ka]karma tayoH viyukta (vimukteH)sakAzAt kaivlysiddhiH| kiMbhUtA ? ityAha-svabhAvopalabdhireva / syAnmata[m ]sarvajJasya sarvajJatvakalpane [424 ka] svabhAvAtikramo bhavediti ; tatrAhana punaH naiva svabhAvasya kiJcijjJatvasya atikrAntiH 'tatkalpane jIvasya tatsvabhAvAta 5 [abhAvaH syAt / tatre (da) vam AtmasvabhAve sarvajJatve siddhe sati siddhaM phalaM darzayannAha-tanna ityAdi / yata evaM jJAnasyAtizayAd vibhutvam AtmasvabhAvaM malakSayasAdhyatvAdapunaya(ya)tnasAdhyaM tattasmAnu (na) laGghanAdidRSTAntovyA(nto'pi, A)dizabdena udakatApaparigrahaH, jJAnasta(sva)bhAvAtizayakASThAvyAptim uparuNaddhi nirAkaroti, dRSTAntena tayA (tasyA)vaiSamyAt / 10 sa kiM (tat kiM) kAraNaM svabhAvopalabdhireva siddhirna punaH avidyamAnadharmA vA tamiti (?) cet ; atrAha-nahi ityAdi / [na hi tatkartumazakyatvAdakSaliGgAdibhiH [svayam / svaviSayaM vyApnuyAjjJAnaM nAnyathA // 11 // na kiJcitpratipadyata viprakarSAdayaM katham // 3 // ] [hi]yataH tasyA[:]kartumazakyatvAt akSaliGgAdibhiH AdizabdAd AgamAbhyAsadharmAdiparigrahaH,svaviSayaM sahedAsadvagraM( sadasadvarga) lakSaNam vyApnuyAt jJAnaM nAnyathA na svato doSAvaraNApAye iti syAt / nahi AkAzAdInAM buddhyAdisamavAyikAraNatvazaktirahitaM (tattvaM) svataH anyataH tatsahitaM kriyate, pdaarthsvbhaavvyvsthaabhaavaaptteH| atha AtmanaH sakalaviSayagrahaNasvabhAvajJAnajanikA zaktiH AtmabhUtA[na] anyena kriyate; Atmano'pi kriyAprasaGgAt , 20 jJAnaM tu kriyate iti cet ; ucyate-'parayA zaktyA sa (svabhAva) bhUtayA saM jJAnaM bhinnam upajana yati', tayaiva arthasya grAhako'stu kiM bhinnakalpanayA ? atha bhinnajJAnamantareNa tadgrahaNaM nAsti ; bhinnazaktimantareNa tajananaM mA bhUt / tatheti cet ; yuktam atra zaktareva[324 kha]jJAnAbhAva (jJAnabhAva:) sairva' tatsamayakAriNam (tatsamavAyikAraNam ) ityakAraka Atmeti tadavastutvam / samavAyaniSedhA[t ]na sA tatra samavetA |sto'pi tasyA'vizeSAd AkAzAderapi sA na kim ? 25 yadi punaH sambandhasyAvizeSe'pi sambandhinovizeSa iSyate ; sa kuto mataH ? svayogatA (yogyatA) zaktiH unya(cya)te,[ta]syA api tato bhede anavasthA / abhede ; AdyApi tathaivAstu kiM tadbhedakalpanayA iti sa eva doSaH / kiMca, zaktastato bhede nityatve vyApitve ca, anyathA na sarvatra sarvadA jJAnodayaH, iti na (1) svabhAvAtikrAntikalpane / (2) tatsvabhAvatvAt / (3) jJAnasvabhAvAtizayakASThAvApteH / (4) sadvargaH dravyaguNakarmarUpaH sattAsAmAnyasambandhavAn , asadvargazca sAmAnyavizeSasamavAyAtmakaH sattAsambandharahitaH svataHsan ityarthaH / (5) dvitIyayA / (6) AtmA / (7) cet| (8) bhinnajJAna / (9) arthagrahaNam / (10) jJAnAtmakatvapariNatiH / (11) zaktiH / (12) samavAyasya / (13) samAnatvAt / For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ 8 / 12] atizayavattvAt jJAnasya sarvajJatvam 543 yuktam-*"sarvagata AtmA sava[tra upalabhyamAnaguNatvAt" iti / yadi punaH anyatra anyadA 'sA kenacit kriyate; kathaM tadrahitena tatkaraNam ? anyathA gaganAdAvapi tat syAt / ayogyatvAnneti cet ; kiM punaH Atmani tadyogyama (gyatAs)sti ? bhinnaM (asti bhinnA;) tathA cedanavasthAparA tato nityavyApinI ca sA iti kim AtmanA ? tata eva tatkAryasiddheH / saiva AtmA iti cet ; anubaddhaH prasaGgA (Gga:-) jJAnotpAda-tadarthagrahaNaM "tayaivA'stu iti / yadi punaH 5 bhinnaM jJAnatva (jJAnaM na)grahaNam ; tarhi bhinnA zaktiH [na] tajjananamiti, zaktarapi aparA zaktiH ityanavasthA cakrakaM zaktyantarasya nityatvasarvagatatve / tanna Atmano bhinnA zaktiH / nanu yadi saivArthasya grAhikA, tarhi tasyAH sarvasya sarvatra sarvadA'vizeSAt sarvo'pi sarvadarzI syAditi cet / na ; tajjJAnasyApi tataH sarvatra sarvadA sarvasyotpattiprasaGgAditi [425ka] parapakSe'pi sa eva dossH| sahakAra (ri)vaikalyAnneti cet ; yathA tarhi tavaikalyAt jJAnaM na jana- 10 yati ; tathA AvaraNa (NA) vaikalyAdarthaM na gRhNAti / tasya AvaraNena kiM kriyate ? tadvaikalyena kiM kriyate ? na kiJciditi cet ; AvaraNenApi na kiJcit / arthagrAhikA kuto neti cet ; jJAnavat janikA kuto neti samAnam / atha tasyA IdRzaH svabhAvo yatastadvaikalyAnna janayati apitu sahakArisAkalyAjjanayati; tarhi IdRzo'pi svabhAvo'stu yena AvaraNasadbhAve na prakAzayati artham api tu tadvaikalye,bhAvazakteH acintyatvAt iti / tattvA (tadA)varaNenA (Nena) na cet tatsvarUpakhaNDana- 15 (nam ;) kiM tena ? taccet ; saugatama'tamiti cet ; sahakAriNA na cettasyAH kizcit kriyate ; nAnyathA (nApekSA iti)sa eva dossH| yathA "tatsAnnidhyena karoti, tathA AvaraNasAnnidhye na jJAnasvabhAvAtizayakASThApsu parova (kASThApi, apareNa) prakAreNa anyathA kathamayaM pratipadyata / kim ? ityAha-na kazcit i (kiJcit ityAdi) / sugatam (sugamam) / atra hetumAhaviprakarSAdivati (diti) svabhAvAdivyavadhAnAt / anantarArthasya (tha) *"dazahastAntaraM nyostItyosti (vyomni yo nAmotplutya gcchti|" [tattvasaM0 pR0 826 pUrvapakSe] ityAdikaM prakArAntareNa nirAkattuM 'yadi nAma' ityadhikAM 'dazahastAntaram' ityAdikAM kArikAmAha [yadi nAma dazahastAntaraM vyAmno notplaveran bhavAdRzaH / yojanAnAM sahasra kinnotplaveta pakSirADiti // 12 // vIryAntarAyakSayAtizayavazAt laGghanAdizakta ratizayapratipatteH AgaruDAdanivAraNAt saatishypurussoppttiH|] (1) yogyatAzaktiH / (2) zaktirahitena / (3) dvitIyA / (4) zaktyaiva / (5) sahakArivaikalyAt / (6) AtmanaH / (7) sahakArivaikalyena / (8) zaktaH / (9) anityatvApattiriti / (10) sahakAriNo'pekSA na syAt / (11) sahakArisAnnidhyena / (12) kumArilamatam / zloko'yaM kumAriloktamiti kRtvA tattvasaMgrahe uddhRtaH / 'na yojanazataM gantuM zakto'myAsazatairapi' ityuttarArdham / For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH dazahastAntaraM vyomno noplaveraM (ran) bhavAdRzAH yadi nAma, yojanAnAM sahasra kinnotplaveta yatkirAdutpapla(pakSirAT ? upaplave)vetaiva / jAtyantaratvam [425kha] anyatrA'nivArita (tam), yuktaM vya manuSya iti sa pazyeta madhunA naraiH vAlisiriti (?) vainateyasyAdarzanAt yojanasahasrotplavanam asiddhamiti cet ; na ; bheruNDAdInAm itarapakSa (pakSya) pekSayA 5 sAtizayotplavanadarzanAt vainateye tadanivAryam ityevamuktatvAt / nanu ca bheruNDasya tadutplavanaM jAtimAtrabhAvitvAt sahajam , puruSasya tu jJAnAtizayo laGghanavadabhyAsajaH i[ti]tadvanniyato yukta iti cet ; atrAha-vIryAntarAya ityAdi / vIrya sAmarthya tasya antarAyaH sato'pyAvAraMbhaH (pyanArambhaH) karmavizeSaH tasya kSayAtizayo vizleSavivRddhiH tasya vasA (vazAt)laGghanAdizakta rtishyprtiptteH| AkUta (A kutaH ?) ityAha-AgaruDAda10 nivAraNAt kAraNAt sAtizayasya puruSasya upapattiH sAtizayopapattiH / evaM manyate-[na] garuDasya sahaja laGghanam , api tu tadvighAtikarmakSayajam , tathA prakRtamapi syAditi / karmAdi (kasmAdi) damavagamyate ? Atmani vIrya sadeva kenacid AhRtaM tatkSayAd vyajyate, na punaH jAtyAdeH asadeva' bhavatIti cet ; AtmavizeSaguNatvAt jJAnavaditi / / nanu yaduktam-'doSAvaraNavimuktaH kaivalyasiddhiH' iti ; tata (tatra)doSavimukte[:] 15 sarvajJa'pi vakturya (vaktari a) saMbhavAt kvacit , tatpratijJAyAH vacanaliGgajarA[gA]dyanumAnena bAdhanAt / vacanaM hi rAgAdimatkAryamiti cet ; atrAha-vaco rAgAdimatkAryam [426 ka] iti / [vaco rAgAdimatkAryaM sarvaM cecodanA katham / pramANaM nityatA tAsAM vaktAraH kiM kariSyate // 13 // 20 sarvo vaktA tattvAdeva rAgAdimAn tata eva avizeSeNa yadyapramANam ; kathaM vedasya prAmANyam ? vAkyAnAM nityatve]tAlvAdivyApAravaiphalyam anyathA abhivyaktiH kriyate na vAkyamiti kiMkRtametat ? na ca vaidikavAkyAni tattvAvizeSe'pi vaktRdoSairnopalipyeran yataH pravacanamitarasmAt vizeSayet , nAnyathA / na ca vAkyam [icchAkAryam ] suptAdau anyathApi darzanAt / buddhi [karaNapATavahetukaM vAkyam ] taca jJAnapATavaM svakArya para25 smAt vizeSayet / na tannityavAkyaM tattataH, vyAkhyAvipratipattyabhAvaprasaGgAt / vAkyAntarANAM caitanyanAntarIyakatvaM na vedavAkyAnAmiti svabhAvAtikramo mAbhUt / tat / ] atredaM vicAryate-sarvaM vacanaM rAgAdimatkAryam , atha kiJcit ? kiJciccet ; yadA (yada) dRSTakartRkaM tattathA kuto'vagamyate ? ana (anya) dRSTakartRkasAmyAta] cet ; kutaH sAmyam ? (1) garuDaH pakSijAtIyaH, itarastu manuSyajAtIya iti bhinnajAtIyatvam / (2) vIryamutpadyate / (3) dossvimuktiprtijnyaayaaH| (4) "ayaM ca vaktRtvAkhyo hetuH 'yasya jJeyaprameyatvavastusattvAdilakSaNAH' ityatra Adipadena AkSipta eveti |"-tttvsN0 pa0 pR0 881 / (5) "tatazcaitanyakaraNapATavayoreva sAdhakatamatvamiti ||"-asstts pR. 73 / (6) rAgAdimatkAryamiti / For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ 515 8 / 13] na vaktRtvAt sarvajJAbhAvaH varNAdeH iti cet ; so'yaM varNAdiH sarvatra samAnaH 'tathA pratyabhijJAnA[nna]vA kiJcid ityayuktam-*"asadarthAbhidhAnAd" iti cet ; asadarthaviSayaM tarhi vacanaM rAgAdimatkArya [miti] tatkartureva rAgAdimattvaM nAnyasya iti siddhasAdhanam / yadi punaH sarvaM vaco vacanaM sarvatattvAde (sarvajJAdeH)rAgAdimatkAryaM ced yadi codanA vedavacAMsi kathaM pramANam tata eva tadvat tatkAryatvAt / nanu sarvakartRkaM sarva (4)tatkAryam ucyate, codanA punarakartRkA nityatvena iti cet ; atrAha-nityatA ityaadi| tAsAM codanAnAM sambandhinI nityatA tAsAmeva kAra (vaktAraH)kiM kariSyate ? te ca tasyAH pramANAbhAvena nizcetumaza [kyatvAt / na hi *sA satyapi pratyakSeNa nizcIyate, tannizcetuH sarva[jJa]tApatteH / taduktamatraiva-'jJAnaM nirupamam' ityAdi / kevalaM kartuH[a] smaraNAma (t)sAdhyate ; tadapi jIrNakUpAdinA vyabhicArI- 10 tyabhvAyatanna (rItyabhidhAya tat) nirasyati / yadi vA, vyabhicAriNI pravacanAdau bhAvA[] ityuktam / yadvA, anyathA vicAryate-kUTasthanityatA, pariNAmanityatA vA hetuH syAt ? prathamapakSo'yuktaH; pratiSiddhatvAt / dvitIyo'pi suvarNAdau tasyAmapi suvarNAdaukA (suvarNakA)rAdisAphalyAt / kArikA khyA (kAM vyAkhyA)tumAha-sarvo vaktavye(vakta)tyAdi / sarvo]niravazeSo vaktA "tatvAdevi]rAgAdimAna "vacanaM sarvaliGgam' iti liGgapariNAmena sambandhaH / tata eva vakto 15 (vaktuH) rAgAdimattvAdeva[426 kha]apramANamavizeSeNa yadi kathaM vedasya prAmANyam 1 vedasya kartA nAstIti cet ; atrAha-vAkyAnAm ityAdi / tAlvAdivyApAravaiphalyam , anyathA vyaktirayatI (rabhivyaktiH) kriyate na vAkyam iti kiM kRtametat ? nirUpitaM caitat / nanu vaidikAH zabdAH svata eva arthamabhidadhati na puruSAt ; "tataH kRtrimatvena aprAmANyaM teSAmiti cet ; atrAha-na ca ityAdi / [na ca] naiva vaidikavAkyAni vaktRdoSau tApa- 20 (dopai?polipyeran [kintu] upalipyerannetvA (ranneva, tattvA') vizeSe'pi puruSapUrvakatvAvizeSe'pi / na kevalaM pUrvoktavidhinA [yataH] nityatvavizeSa (So) vacanasya sarvajJatvaMpravacam (sarvajJoktaM pravacanam ,) itarasmAd vedAdavizeSeyat (vedAt vizeSayet ) pramANatvena bhinnaM tato vyavasthApayet nAnyathA naprakArANa (nAnyena prakAreNa) / / nanu coktam-'rAgAdimatkAryaM vacaH sarvam' icchAyA rAgAdivizeSatvAditi cet ; 25 na ca vAkyam ityAdi / kutaH ? ityAha-suptAdau Adizabdena anyatragatacittAdau anyathApi samanantarecchAhitaprayatnAbhAve'pi dazanAdvAsyeti (darzanAta 'vAkyasya' iti) kiM tatkAraNam ? ityAha-buddhi ityaadi| suptAdau buddhivyavasthApanAt na vybhicaarH| atha sarvasya "tatpUrvakatvA (1) varNatvena / (2) vacanatvAdeva / (3) rAgAdimatkAryatvAt / (4) nitytaa| (5) prastAve / (6) karturasmaraNam / (7) nityatA / (6) pariNAmanityatAyAmapi / (9) kaTakakuNDalAdiparyAyotpAdane / (10) vaktRtvAdeva / (11) vacanazabdaH / (12) yadi puruSAt arthamabhidadheyuH tadA / (13) avyavahita. pUrvakAlInecchApreritayatnAbhAve'pi / (14) buddhikaraNapATavAbhAve'pi vacanotpattilakSaNaH / (15) buddhikaraNapATavapUrvakatve'pi / For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [8 sarvazasiddhiH vizeSe kathamanyo'nyaM samayAnAM bheda iti cet ; atrAha-na ca (tacca) jJAnapATavaM jIvAdijJAnapATavaM svakArya pravacana (na) parasmAta sugatAdivacanAt vizeSayeta / dRzyate hi tarajJAti (tattvetarajJAni)vacasAM satyetaratayA bhedaH / tatpATavaM nityaM vAkyaM parasmAd vizeSayet svakAryam iti cet ; atrAha-tannityavAkyaM tattato [427ka] [na]vizeSayet / kutaH ? ityAha-vyAkhyA5 vipratipatterabhAvaprasaGgAt / evaM manyate-yadi nityatvaM svayaM svArtha (tha) pratipAdayet , yuktametat , na caivam / tadvipratipattyabhAvapradhAnato vA nirdezaH, na nityatvaM vAkyaM parasmAd vizeSayet / kutaH ? ityAha-vyAkhyAnatA (vyAkhyAvipratipattya)ityAdi / tatra yaduktam 'vAkyaM buddhipUrvakameva iti niyamaH syAt' iti ; tanna subhASitam ! vaidikavAkyasya anyathA bhAvAditi cet ; atrAha-caitanya ityAdi / caitanyanAntarIyakatvaM buddhipUrvakatvaM vAkyaM narANAm (vAkyAnta10 rANAm ) pravacanAdivAkyAnAM kathaM sAkyakalpitAnavayavatvenAna (zakyakalpitam avayavatvenaM na) vedavAkyAnAM tannAntarIyakatvam ityevaM yaH pareNa svabhAvAtikramaH kalpitaH sarvajJavItarAgavAdinaM prati svabhAvAtikramaMdoSa vadatApi sa mA bhUt / kutaH 1 ityAha-tatte(tat zruteH i) tyaadi| tat suptAdau icchAva (icchA'vyabhi) cAri buddhipUrvakaM kRtvaM (vaktRtva) zruteH vedasya pauruSeyatvaM sAvayavatve ca (sAdhayatyeva) yataH tatsAdhane niHkalatvAta (?) / nanu vAkyatvaM syAt na ca zruteH pauruSeyatvaM sAdhayiSyati, vipakSavyAvRtteH sandehAdahetu[rityAha-] puruSAtizayaH siddhaH ityAdi / [puruSAtizayaH siddhastathaivetyanumIyate / srvjnyaabhaavsNvittstvnythaanuppttitH||14|| nityaM vedaM bruvatAmapi sarvajJo vItadoSaH siddhaH / kutaH ? sakala' 'yathAsamayaM.. 20 karturasmaraNAt vedanAstikyavacanAdyoH nityatvAvizeSAt / na ca sarvatra / kathaM [sarvajJo'sarvajJaiH jJAyate] yataH pravRttikAmastatpravacanaM pratipadyeta / tadanyatrApi samAnam / ] tathaiva iti zravaNAt yathaiva ityanumIyate yattadornityasambandhAt / tato'yamarthaHyathaiva cAnyatvA (vacanatvA')vizeSe'pi Agamasya vedasya nityatA na parasya, vaktRtvAdyavizeSe'pi puruSasyAtizayaH sarvajJavItarAgAdilakSaNaH siddhaH tathaiva, anyathA tennityatApi[427kha]mAbhUda25 vizeSAt / nAvizeSe (SaH)vede nityatAnibandhanasya prAmANyasya' bhASAt ] puruSe tvatizayanibandha nasya viparyayAditi cet ; na; asya (Agamasya) tadatizayanibandhanatvena pratipAdayiSyamANatvAt atraiva / 'kaJabhAvaH tannityatvanibandhanam' ityapi tADageva / nahi sakaladezakAlakalApavyApI vyAmIza (kalApavyApI sa~:) taMdatizayamantareNa pratyetuM zakyaH / tamantareNAt (Na tat )pratIyate (1) zAstrANAm / (2) bhAgazaH / (3) caitanyanAntarIyakatvam / (1) miimaaNsken| (5) vedanityatApi / (6) prAmANyAnyathAnupatteH nityo veda iti| (7) vedanityatva / (6) kabrabhAvaH / (9) puruSA. tizayamantareNa / For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ 8 // 14] sarvazAbhAvajJAnArtha sarvakSatA 547 ityanuktasamam / yataH prA[Na] bhRnmAtradarzanena yadi padArthasattAmAtraM vyApyate taddarzanaM ca smaraNena, yuktametat syAt , na caivamiti / / syAnmatam-sarvajJasyAbhAvAt na saM vedasya kartA, tasyadheyato (anyasya ca iyato) granthaprabandhasya parokSe'rthe pramANabhUtasya karaNA'sAmarthyAt siddhA tennityatA, naivaM tadatizayaH, evaMvidhA(dho) pAyAbhAvAditi ; atrAha-sarvajJa(jJA)bhAvasaMvittesvA(stva)nyathAnupapa- 5 ttitaH puruSAtizayaH siddhaH iti ghanAyamRdu (ghaTanAt / yattu) sarvajJasyAbhAvAnu(vAnna) sa vedasya kartA iti, sAkalyena tadabhAve nizcite sati, zaGkA[5]nivRttiranyathA' tannizcayo'pi sarvajJAd iti bhaavH| kArikAM vyAkhyAtumAha-nityam ityAdi / nityaM vedaM bravatAmapi na kevalamanyeSAm sarvajJo vItadoSaH siddho vAkyatvavat vaktRtvAderapi sadoSatvAt iti / yuktyantaraM darzayituM 10 'kutaH' iti pRcchati / tadAha-sakaletyAdi / anena sarvajJa[:]siddha iti darzayati, 'yathA samayam' ityAdinA vItadoSa iti ca[428ka] nityatvAdevaM vedo[na]nAstikyavacanAdikam anityam avizeSata iti cet ; atrAha-katarasmaraNAd ityAdi / vedanAstikyavacanAdyo] nityatvAvizeSAt / yadi vA, nityatvAd vedaH pramANam nAnyo viparyayAt ; tatra hetoH vyabhicAraM darzayannAha-nava (naca) ityAdi / anena vedavat mAtRvivAhAderapramANasyApi nityatvaM 15 darzayati / pramANaM so'pi cet ; vedArthavad anuSTheyatvam / kartA tasya smaryata iti cet ; atrAha-sarvatra ityAdi / . ___ nanu bhavatu sarvajJaH, sattyasarvajJona (sa tu asarvajJena)tajjJAnajJeyavijJAnarahitAnevA (rahitenAva) gantuM na zakyate / taduktam __*"sa[va]jJo'yamiti hyetattatkAle'pi bubhutsubhiH / tajjJAnajJeyavijJAnarahitairgamyate katham // " [mI0 zlo0 codanA0 zlo0 134] sarvajJena jJAyate;tanmatena sarvajJaprasaGgAt / etadapyuktam *"kalpanIyAzca sarvajJA bhaveyuH bahavastava / - ya eva syAdasarvajJaH sa sarvajJaM na budhyate // " [mI0 zlo0 codanA0 zlo0 135] iti / etadevAha-katham ityAdi / mA jJAyatA (tAM) kiM tena jJAteneti cet ; atrAha-yata ityAdi / yato yasmAvRdvi (smAttadvi) jJAnAt pravRttikAmaH tatpravacanaM sarvajJapravacanaM pratipadyeta / taduktam *"sarvajJo yena na jJAtaH" [mI0 zlo0 codanA0 zlo0 136]ItyAdi / iti cet ; atrAha-tad ityAdi / tat parakIyacodyam anyatrApi paramate'pi samAnam / 30 (1) sarvajJaH / (2) vedanityatA / (3) sarvajJAbhAve / (4) syAditi / (5) tadabhAvo yadi na nizcitastadA / (6) sAkalyena sarvajJAbhAvanizcayo'pi / (7) vedaH pramANam / (8) "sarvajJo'navabuddhazca yenaiva syAnna taM prati / tadvAkyAnAM pramANatvaM mUlAjJAne'nyavAkyavat ||"-mii0 zlo0 / For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ 548 siddhivinizcayaTIkAyAm [8 sarvajJasiddhiH etadeva darzayannAha-sarvAtmajJAna ityAdi / [sarvAtmajJAna vijJeyAjJa yatattvaM vivecayan / no cedbhavetkathaM tasya sarvajJAbhAvavitsvayam // 15 // tajjJayajJAnavaikalyAt yadi budhyeta na svayam / / 5 nahi'' 'puruSavizeSasyApi vaktRtvAdisAmAnyAdasarvajJatvasAdhane'pi samAnametat , vipakSe'bhAvAsiddheH] sarve sthAvaraprabhRtayaH sakalajagadvAsina AtmAno jIvAH teSAM ca yAni[jJAnAni yaJca vijJeyaM paricchedyam ajJoyaM(ajJayam) aparicchedyaM tattva (ttvaM) tadvivecayana pratya kSeNa jAnan , anyasya tatrAvyApArAditi nirUpayiSyate[428kha mImAMsakaH] sarvajJaH syAt / 10 yathaiva hi sarvajJasya jJAnaM tadvijJeyatRtvam (yatattvaM) vA jAtanA (vA'jAnatA) 'sarvajJo'yama' iti jJAtuM na zakyate, tajJAteva (tajjJAne ca) so'pi sarvajJaH, tathA sarvAtmanA (nAM) tajjJAnAnAMvijJeyoyAjJevaM (vijJeyAjJeya) tattvasya vA[a]sAkSAtkaraNe etenAma (eteSva)nujAnAti pravRttim anyatrate tyajAtet (anyatra netyajAnan) kathaM sAkalyena sarvajJAbhAvavit ? jAnan sa eva sarvajJaH iti / tathA ca *"dharme codanaiva pramANam" *"nAnyat kiJcana indriyAdikam" [zAbarabhA0 15 1 / 1 / 2] iti bhASyaM stavate (plavate) / sarvajJatvena AtmAnaM yadi svayameva jAnAti anyo'pi tathaiva svaM tathA jAnAti iti tadviSayAnupalabdhisiddhau (lbdhirsiddhaa)| ataH kaH ? sarvajJasadbhAvazcAghA(va eva) anena jJAyate [iti] sa eva doSaH / tathA sati *"kalpanIyAzca sarvajJAH" [mI0 zlo0 codanA0 zlo0 135] ityAdi parapakSe'pi samAnam / kiMca, tasya jJAnaM kacit kadAvidyAdi (kadAcid yadi) parisamAptam ; tAvanmAtratvam 20 AtmanAM jJAnAnAM ceti prAptamiti katham anAdyanantatA teSAmiti ka idAnIM cedasya (vedasya) anAdyanantatAM pratIyAt ? tataH paraM tatpAThako vA ? yataH sattvaM saMbhAvyeta ? atha tatparisamAptAvapi na teSAM tAvanmAtratA"; tarhi tenAparicchinnasvarUpANAmapi bhAvAt , na vA kAlasya kinycijjnytaasiddhiH| yadi punarna kacit tatparisamAptamiSyate ; na tarhi bahukalpasahasrairapi 'sarvAtmajJAnavijJeyAjJe[ya]tattvavivecanam' ya eva tena ajJAtaH tatraiva sarvajJatvAzaGkA 25 nAt (na)nivarttate / yasyAtmakaM(syAnmatam) yathAbhAvamasau pratyeti tenA'yamadoSaH ; anyo'pi sarvajJaH (jJa) (1) pramANasya / (2) puruSeNa / (3) "codanAlakSaNo'rthoH dharmaH"-mI0 sU0 1 / 12 / "caudanaiva pramANaJcetyetad dharme'vadhAritam"-mI0 zlo. co0 sU0 zlo0 4 / () "codanA hi bhUtaM bhavantaM bhaviSyantaM sUkSmaM vyavahitaM viprakRSTamityevaM jAtIyakamarthamavagamayitumalaM nAnyat kiJcanendriyAdikam" -zAbarabhA0 1112 / (5) sarvajJasya / (6) bhavaziSyata iti sanbandhaH / (7) vedasya / (8) sarvajJajJAnaparisamAptAvapi / (9) AtmanAM jJAnAnAM vA / (10) api tu tenAjJAtAnAmapi sadbhAvAt / (11) kAlatvAditi hetoH vartamAnakAlavat iti yaH sarvajJatA'bhAvaH sAdhyate sa na iti bhAvaH / For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ 8/16 ] sarvajJAbhAvajJAnArthaM sarvajJatA 549 tathaiva pratyeti iti tatrAsya [ 429ka ] doSA syAdbhAvAt / mayuktam (doSasyodbhAvanamayuktam / ) evamanyadapi parasya duzceSTitAM (taM) cintyam / nanu syAdayaM doSo yadyasau sarvAtmajJAnavijJeyAjJeyatattvaM vivecayet yAvatA naivamiti cet; atrAha - ha - no cet na yadi dhayet (bhavet ) svayam Atmanaiva sarvajJAbhAvavat kathaM naiva / nirUpitametat / sarvajJa (jJA) bhAvAvedane ca *"dharme codanaiva pramANam" ityanyayogavyavacchedenaM codanAprAmANyasAdhanamasAram / 1 " kiMca, tadabhAvasandehe vede'kartRtvaM sandigdhaM kathaM prAmANyaM sAdhayet yataH pravRttikAmo'pauruSeyAd vacanAt tataH pravartteta ? sarvajJasya asmadAdyadRzya [sya ] tatkartuH sadbhAvAzaGkA'nivRtteH / asmaraNamapi tadabhAvaM na sAdhayati ; smaraNaM hi anubhavakAryaM na prameyakAryam, avizeSeNa sarvasyai tataH ttprsnggaat|[n]tdbhaavaat prameyAbhAvAt prameyAbhAvaH; anyathA N dhUnA (dhUmA) bhAvAt sarvA - bhAvaH syAt / kintu yadi syAt " tatkAraNasyai anubhavasya syAt / na ca asmadAdyanubhavaH 10 sarvaprameya kAryaH yena tadabhAve" vivakSitaprameyAbhAvaH syAt / tato vedasya [ a ] kartRtvamicchatA 4 " tadabhAvo jJAtavya iti na prakRtadoSaparihAraH / atha tadavivecayanneva " tadbhAvaM veti (vetti ;) tatrAha - 'yadi' ityAdi / tasya sarvajJeyasya (sarvajJasya ) jJAnaM tasya jJeyaM tatra jJAnaM tena vaikalyAt sutarAM sarvAtmanAma sarvajJatvam svayaM na budhyeta sarvajJa iti / krama (kuta: ? ) ityatrAha - nahi ityAdi / gatArthametat / syAdayaM doSo 15 yadi sarvAtmanAmasarvajJatvam adhyakSeNa pratIyeta, na caivam [429kha ] anumAnena tatpratIteriti cet; atrAha - puruSa ityAdi / puruSasyavi (ruSavi ) zeSasya (syA ) pi sugatA dera sarvajJatvasAdhane'pi na kevalaM prakRtasAdhane / kutaH ? ityAha- vaktRtvAdi ityAdi / sugataradhyApuruesyo (ruSayoH) yad vaktRtvAdisAmAnyam tasmAt / tatra kim ? ityAha- samAnametad anumAnamiti / " sarvAtmajJAnavijJeyAjJeyAvedane sarvajJo (jJa) vipakSe vaktRtvAdyabhAvAsiddheH / zeSamatra caccite (carcitam ) 20 cArucakSuSA svayamevopeNa (mevohyam) / eva (evaM) parasya sarvajJatApratipAdane yat phalaM prAptaM taddarzayannAha - nara ityAdi / [naraH zarIrI vaktA vA'sakalajJa jagadvidan / sarvajJaH syAttato nAsti sarvajJAbhAvasAdhanam // 16 // 5 satyapi puruSatvAdisAmAnye yathA kecideva sarvajJazUnyaM jagat tadrAgAdimattvaM vA 25 vidanti netare tathaiva yadi kecana sarvajJAH syuH kinnopapadyeta yataH sarvajJo naiSa syAt 1] (1) vedAnyasmin sarvajJe yogasya - prAmANyasambandhasya yaH vyavacchedo'bhAvaH tena rUpeNa / (2) sarvajJAbhAve saMzaye sati / (3) kartra bhAvo'pi / ( 4 ) vedasya / ( 5 ) vedakartuH / ( 6 ) kartra bhAvam / ( 7 ) jainAdikasyApi / (8) smaraNAbhAvAt / ( 9 ) 'prameyAbhAvAt' iti dvilikhitam vyartham / (10) akAryAdapi yadi akAraNasya abhAvaH syAttadA / ( 11 ) yadi smaraNAbhAvAdabhAvaH syAt / ( 12 ) smaraNakAraNasya / (13) anubhavAbhAve / (14) sarvajJAbhAvaH / (15) sarvajJAbhAvam / (16) asavatve sAdhye | For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ 550 siddhivinizcayaTIkAyAm [8 sarvazasiddhiH nara[:]puruSaH zarIrI vaktAvA sakalajJAsakalajJa kiMvijJatvAjagadvidatu(vA asakalajJam , kiJcijjJa jagadvidan) sarvajJaH syAt tato nAsti sarvajJAbhAvasAdhanam , tatsAdhanasya tena vyabhicArAd iti bhaavH|| kArikAM vivRNvannAha-satyapi ityAdi / satyapi na kevalam asati puruSatvAdisA5 mAnye yathA kecideva sarvajJazUnyaM jagat jai mi nyA da yo vidanti, kasya (tasya) sugatAde rAgAdimattvaM vA parokSasya vidanti netare rathyApuruSAH tathaiva yadi sarvajJaH(jJAH)kecana syuH kinnopapadyata yato'nupapatteH sarvajJa(jJaH) naiva na kacit syAt / / nanu syAdayaM doSo yadi pratyakSeNa jagat tathA vidanti kecit', kintu anumAnena / tathAhi-sarvAtmajJAnAti (nAni) pratyakSAbhimatAni vivAdagocaratAM gatAni, indriyArthasannikarSajAni 10 niyataviSayANi tA (vA),tattvAt, atredAnotadyakSa jJAnatvaM (dAnIntanapratyakSajJAnavat ) / tathA viSayA vivAdaviSayAH[430ka]pratiniyatArthendriyAdhyakSaviSayAH, tattvAt , vivakSitaviSayavat / tadayuktam (tadapyuktam-) * 'yajAtIyaH pramANaistu yajjAtIyArthadarzanam / dRSTaM saMprati lokasya tathA kAlAntare'pyabhUt // " mI0zlo0 codanA0 zlo0 113] iti cet ; na ; satyasvapnena asya vyabhicArAt / *"taddhi satyasvapnajJAnam indriyAsaMsRSTaM vyavahitaM cArthamavaiti" iti pra mA Na saM gra he nirUpitam / tarhi bAdhakavat sAdhakasyApi sarvajJobhA (sarvajJa'bhA-)vAt saMzaya iti cet ; etadevAhasAdhaka ityAdinA / 20 [sAdhakabAdhakAbhAvAt sarvajJa saMzayaH kacit / bAdhakAsaMbhavAt siddhaM sAdhakasyaiva saMbhavAt // 17 // kena tavayasyAbhAvanirNayaH ? tatra bAdhakAmAvanirNayAt / tata eva pratyakSasyApi prAmANyam / yathAdarzanaM tattvapratipattau atiprasaGgAt / tanna sAkalyena bAdhakapramANavyA vRtteranyat sAdhakaM nAma, yatastasya sAdhakabAdhakapramANAbhAvAt sarvajJatvaM saMzItimavataret / 25 sAdhakabAdhakayoranyo'nyaM vidhipratiSedhalakSaNatvAt / ] atra dUSaNamAha-bAdhakAsaMbhavAdi[tyAdi] / kacit puruSavizeSe sarvajJatvaM siddha (ddhm|) kutaH ? ityAha-bAdhakAsaMbhavAt / anenaitat kathayati-bAdhakAbhAvaH paramArthasattvena vyAptaH, sukhAdisvasaMvadene tathAdarzanAt , paramArthata (sa)ttvAbhAve ca grAhyamarIcikAdinirAdyAkAro (bAhyamarIcikAdinIrAdyAkAre)bAdhakAmAvanivRttaH / yannivRttyA yanniyamena nivarttate tattena vyAptam , yathA (7) jaiminyaadyH| (2) pratyakSatvAt / (3) viSayatvAt / (1) ghaTAdivat / (5) "svayaM prabhuralaGghanAhaH svArthAlokaparisphuTamavabhAsate satyasvapnavat |"-prmaannsN0 pR0 99 / (6) "sAdhakabAdhaka pramANAbhAvAt sarvajJe saMzayo'stu ityayuktam.."-aSTasa0 pR. 49 / For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ 8 17 ] ma sarvaze saMzayo'pi jJAnatvaM svasaMvadenena, nivartate ca 'tatsattvanivRttau tadabhAva iti / syAnmatam -"tatsattvAbhAve'pi svapnAdidRSTaghaTAdau tadabhAvA [t ] na tena tadvyAptiriti ; tattat (tanna) svasaMvedana grAhyAkArayora vizeSaprasaGgAt tadAkAranivedanAt / kArasya asattvamicchatA ta [d] bAdhakasadbhAvo'bhyupagantavyaH / tataH svapnAdigrAdyA 5 apare manyante - prAgabhAvAdau tatrAsaMbaMdha ( sattAsambandha ) rahite tatsattvAbhAve'pi bAdhaka - pramANAbhAvaH iti nAnayoH vyApyavyApakabhAva iti; tanna; bhAvAd bhinne [s]bhAve bAdhakasya (saMbhavasya) darzitatvAt, sattAsambandha vA (ndhe ca ) / tato ya [ta ] eva bAdhakAsaMbhavAd bhAvanizcayaH tata eva tatra [ 430 kha] zabdehamvavadattaH (sandehaM vadantaH) mUDhamataya iti / na ta ke tatsvarUpAt kevalAt kvacit saMzItiriSyate, api tu sAdhakAbhAvasahitAt / sAdhakapramANAtmako hi bAdhakAbhAvo bhAvaM gamayati / na ca sarvajJe so'stIti cet; 10 atrAha-'sAvakasyaivaM (sAdhakasyaiva ) saMbhavAt' iti vyatirecako" niyato'yaM (nipAto'yaM ") 'siddham' ityasyA'nantaraM draSTavyaH / sAdhakasya saMbhavAt kvacit sarvajJatvaM siddha e saca (siddhametra) tatsaMbhavo darzito neha punarupadazyete / yadi ca (vA) AtmanaH sakalapadArthasAkSAtkArI kasyacid (kazcid) avasthAvizeSaH samastIti zrautI bAdhakarahitA pratItiH tatsAdhakaM pramANamiti / yatpunaruktaM dharma kIrti nA - * " sAdhakabAdhakapramANAbhAvAttarhi sandeho'stu" 15 " iti ; tatrAha - kena pramANena tadvayasya sAdhakabAdhakapramANadvayasya abhAvanirNayaH na kenacid iti niveditametat / evaM manyate - sarvajJe hetoH sandehasAdhanam, hetunA [ca] siddhena bhavitavyam, anyathA "tataH " tatsAdhanAyogAt sandigdhAsiddhA (ddha) vacanaprasaGgAditi / 14 nanu mA bhUt "tadvayAbhAvanirNayaH, sandeho bhavadvi (vi) ti ce [tU ; ] tataM eva tatra sandehaH syAt na tadddvayAbhAvAt i [ti / astu ] tata eva sandehe iciMti (iti) cet; atrAha - 20 bAdhaka ityAdinA / [ta]tra zabdaH kramavAcI, tanna tatsandehAt [ta]tra sandeha iti bhAvaH / tathApi tata eva taMtra sandehaM (haH) cet; atrAha - tata eva ityAdi / bAdhakAbhAvanirNayAdeva / kutaH ? ityAha- pratyakSasyApi na kevalam Agamasya [ 431ka] tata eva prAmANyaM ya [taH ] iti / syAnmatam-pratibhAsAt tatpramANyaM na "ta[taH ] iti ; tatrAha-yathAdarzanam ityAdi / " (1) paramArtha satvanivRttau / (2) bAdhakAbhAvaH / (3) paramArtha satvAbhAve'pi / ( 4 ) bAdhakAbhAvAt / (5) paramArthasazvena / (6) bAdhakAbhAvavyAptiH / ( 7 ) paramArtha satvAbhAve'pi / (8) bAdhakAbhAvaparamArthasavayoH / (9) bAdhakAbhAvAt / (10) kevalena / ( 11 ) vyAvartakaH / ( 12 ) evakAraH / (13) tulanA"sAdhakabAdhakapramANAbhAvamAtraM cAtra sandehena lakSyate / " - pra0 vArtikAla0 4 / 21 / " seyaM sAdhakabAdhakapramANAnupapattau satyAM samAnadharmopalabdhiH vinazyadavasthA vizeSasmRtyA sahAvinazyadavasthayA ekasmin kSaNe satI saMzayajJAnasya heturiti siddham / " - nyAyavA0 tA0 TI0 pR0 247 / nyAyakusu0 sta0 2 pR0 8 " sAdhakabAdhakapramANayornirNayAt bhAvAbhAvayoravipratipattiH anirNayAdArekA syAt / " - aSTaza0 aSTasa0, pR0 49 / laghI0 svavR0 pR0 2 / pramANanaya0 111 | prameyaratnamA0 3 / 29 / pra0 mI0 pR0 5 | (14) heto: / (15) sarvajJasandeha sAdhanAyogAt / (16) sAdhakabAdhakAbhAvadvaya / ( 17 ) sAdhakabAdhakAbhAvasandehAt / (18) sarvajJe / (19) bAdhakabhAvanirNayAt / 551 For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ 552 siddhivinizcayaTIkAyAm [8 sarvajJasiddhiH tattvapratipattau prAmANyapratipattAvaGgIkriyamANAyAm atiprasaGgAta sakalajJAnapramANatAprasaGgAt , sva vetadvAsyamapi (svavedanavat bAhyamapi) nirAreka (ka)bhavet / / prakRtamupasaMharannAha-tanna ityAdi / yata evaM tat tasmAt na sAkalyena bAdhakapramANavyAvRtteH sakAzAt anyat sAdhakaM pramANaM nAma kintu saiva sAdhikA iti, yato'nyasya sAdha5 kasya (syA) bhAvAt tasya sarvajJatvasya [sAdhakabAdhakapramANAbhAvAta sarvajJatvaM saMzItimavataret / etadapi kutaH ? ityAha-sAdhaka ityAdi / sAdhakabAdhakayoH anyo'nyaM parasparaM yo vidhipratiSedhau tAveva lakSaNaM yayoH tayorbhAvAt tattvAt / tathAhi-bAdhakapratiSedha eva sAdhakavidhiH, 'tatpratiSedha eva sa (ca)bAdhakavidhiH, tathA bAdha[ka] vidhireva sAdhakapratiSedhaH tadvidhireva bAdhaka pratiSedha iti / anyathA jIvaccharIre nairAtmyaniSedhaH sAtmako na syAt , kRtakatvAdervA hetoH 10 asati vipakSe abhAvAbhAvo bhAvAtmako na bhavet dha meM kI taiH iti / tanna 'bAdhakanivRttizca syAt na ca sarvajJasadbhAvaH pratibandhAbhAvAt' iti ; sandigdhavipakSavyAvRtteH zeSavat sAdhanam / etadeva darzayannAha-katham ityAdi / [kathaM bAdhakanivRttiH sA satI sarvavido'tyaye / jagatsakalajJavaikalye tadbhAve hetureva vA // 18 // satI bAdhakanivRttiH sarvavitsattAM sAdhayet nAtra saMzayaH / na vai kasyacidapyabhAve bAdhakapramANameva na syAt kintu tadabhAve sAdhakapramANaM ca na / tadiyameva nizcitA sarvajJasadbhAvaM kuto na sAdhayati, sAdhakavyAvRtterasaMbhavAt / prameyAntarasyApi sattvamabAdhitavijJAnajJeyatvAdeva / tadasti sarvajJa'pi / sAdhakabAdhakapramANAbhAve saMzayo'pi mA bhUta nairAtmyavat / suptam / ityalaM prasaGgena / ] 20 jagataH sakalajJavaikalye sAdhyaviparyayarUpe sati(satI) tahAdhakanivRttiH saMbhavantI tatsadbhAve(tadbhAve) hetu [:] sarvajJasadbhAvahetuH, kathamiti ? tatrottaram-[bAdhaka] nivRttiH ityAdi / vyatire[ca]ko[431 kha]niyato(nipAtaH) 'satI' tasya (ityasya) anantaraM draSTavyaH / bAdhakasya yA nivRttiH sA satyeva / kasmin sati ? ityAha-sarvavido'tyaye sarvajJAbhAve, tannivRttaH tatsadbhAvena vyAptatvAt / 25 nanu kathaM tatsadbhAvA'siddhau tena tadvyAptiH 1 tannivRtteH tatsiddhiriti cet ; anyo' nysNshryH| tathAhi-tannivRtteH tadvyAptisiddhau tataH "tatsadbhAvaH sidhyati, punaH tena tadvyAptiH iti ; tanna ; zabdAnityatvena kRtakatvAdeAptisAdhane'pyasya samAnatvAt / athAtra na dharmiNi vyAptisiddhiH iSyate, api tu sapakSe ghaTAdau ; tarhi ta sarvajJo dharmiNi tannidhyatvasadbhAtena vyAdhiH (1) sAdhakapratiSedha eva / (2) sAdhakavidhireva / (3) vyAvartaka ityrthH| (4) evakAraH / (5) bAdhakanivRttaH / (6) srvjnysdbhaaven| (7) sarvajJasadbhAvAsiddhau / (8) bAdhakanivRtteH vyAptiH / (9) bAdhakanivRtteH / (10) srvjnysdbhaavH| For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ 8 / 18] nasarvajJa saMzayo'pi 553 (tarhi na sarvajJe dharmiNi 'tannivRttestatsadbhAvena vyAptiH) sAdhyate kintu sapakSe sukhAdau / tatra[na] tatsattvamiti cet ; yadopita (ghaTAdAvapi na)zabdA'nityatvam / atra anityatvasAmAnyena ; anyatra sattvasAmAnyena vyAptiriti samAnam / evamartha coktam-'pratyakSasyApi'ityAdi / nanvevaM bahirvyAptirupasitA (rupadarzitA) syaat| tava (na ca) etAvatA hetogama (hetorgamaka)tvam ; tatputratvAderapi gamakatvaprasaGgAt , antarvyApta tasya gamakatvopagamAt , "sA ca dharmiNi 5 gRhyate / na caitanna nivRtte ra stA (na caitat tannivRtterasti i)ti cet ; atrAha-satI ityAdi / sarvade di (sarvavidi) dharmiNi bAdhakasya nivRttiH sarvavidaH sattAM sAdhayet nAtra sAdhye saMzayaH 'kAryaH' itydhyaahaarH| anyathA cakSurAdiviSaye'pi sattAsandehaH syAt / bAdhakanivRtteH anyasya "tallakSaNasyAbhAvAt , a]darzanamAtrasya vyabhicArAt / nanu idamanumAnam "tadantarabAdhitaviSaya (ya) kathaM sAdhyasAdhakamiti ? tathAhi-nAsti 10 sarvajJA (sarvajJaH) [432ka] sunizcitAsaMbhavatsAdhakapramANa tvAMtarA (NatvAt / tadAha-)na vai ityAdi / kasyavidarya ha(kasyacidapi arha) to'nyasya vA sarvajJasya abhAve aGgIkriyamANe bAdhakapramANameva na syAt uktavidhinA sarvajJasya iti kintu api tu tasyAbhAve sAdhye sAdhakapramANaM ca na syAt sAdhakapramANAbhAvaH syAditi / na vai naiva sarvajJAbhAve sAdhakapramANAbhAvasya nizcetumazaktaH, tasya tadantarasya vA tatsAdhakapramANasya bhAvAt / tadabhAvAnneti 15 cet ; kutaH "tadabhAvaH ? anyata iti cet ; asya vaiphalyam / ata iti cet ; anyo'nyasaMzrayaH-siddhe tadabhAve sAkalyetadasA (lyena tatsA)dhaka pramANaM na syAditi syAtbhave (sAdhakapramANAbhAve) ca tadabhAvasiddhiriti yatkiJcidetat / upasaMharannAha-tat tasmAd iyaM bAdhakapramANavyAvRttireva nAnyat / kiM kRtA ? ityAhanizcitA satI / kiM karoti ? ityAha-sarvajJa ityAdi / sAdhakavyAvRttiH tadabhAvaM kuto na 20 sAdhayati ? ityAha-sAdhakavyAvRtterasaMbhavAt sarvajJAbhAve tannirNayA[saMbhavA]d iti bhAvaH / vipakSe bAdhakaM darzayannAha-prameyAntarasyApi sukhAdirUpasya na kevalam azeSavitprameyasya bhattvaM parapArzvatattvam (sattva paramArthatvam )abAdhitavijJAnajJayatvAdeva, "darzitamAtrasya vyabhicAritvAt / arthakriyAkAraNAditi cet ; na ; tadapratibhAsane tataH taditi svapA (nizcayA') yogAt / pratibhAsane'pi uktam / abAdhitapratibhAsAt tadvyavasthA ; anyatra smaanaa| aitena arthakriyAtaH 25 taditi nirastam , anavasthA ca tatrApi tadantarApekSaNAt / sattAsambandhAt" ityeke ; marIcikAtoye zakrato (tatkuto) na ? bAdhanAditi cet ; patito'si[432kha]madupadiSTo dharmanya ca matha(STe dharme ityevamartha)caivakArakaraNam / (1) baadhknivRtteH| (2) sarvajJasadbhAvena / (3) sukhAdau / (4) sarvajJasattvam / (5) zabdAnityatve sAdhye / (6) vyAptiriti cet ; / (7) sapakSe bahiAptimAtreNa / (6) garbhastho maitratanayaH zyAmo .. bhaviSyati maitratanayatvAt ityAdeH / (9) hetoH / (10) antarvyAptiH / (11) sattAlakSaNasya / (12) anumAnAntara / (13) srvjnyaabhaavH| (14) darzitaM darzanaviSayIbhUtam etAvanmAtreNa pramANatvaM neti bhAvaH / (15) sattvam / 70 For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ 554 siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH syAnmatam-abAdhitavijJAnajJeyatvam azeSavidi asiddham ; ityatrAha-tabAdhitajJAnajJeyatvam asti sarvajJa'pi, gatArthametat / tanna sUkta (ktam-) *"sAdhakabAdha[ka]pramANAbhAvAttatra saMzayaH" iti / dUSaNAntaramAtra (matra)va darzayannAha-sAdhana (dhaka) ityAdi / sAdhakapramANaM sarvajJaviSayaM 5 jJAnam bAdhakaM pramANaM tadabhAvaviSayaM 'tat tadabhAve tadviSayajJAnarahitatve aGgIkriyamANe saMzayo'pi mA bhuut| nahi dharmimAtrasyApyagrahaNe se yuktaH / nidarzanamAha-nairAtmyavat paJcatve iva tadvat / ___ nanu sarvajJAnam AtmAdhInaM paJcatve tadabhAvAt kathaM taditi cet ? atrAha-supta ityAdi / pUrva saugataM paraM mImAMsakaM prati / etena dharmyasiddhinirastA / paramapyatra vaktavyamasti iti darzayannAha-ityalaM prasaGgena iti / 10. nanu satyapi sarvajJe katham arhanneva sarvajJo netaraH ? taduktaM suktam / *"sugato yadi sarvajJaH kapilo neti kA prmaa| tAvubhau yadi sarvajJau matabhedaH kathaM tayoH // " tattvasaM0 zlo0 3149 pUrvapakSe] iti / etadeva darzayannAha-satyapi ityaadi| [satyapi svAnubhUtasya tattvamekAntavAdinaH / alakSayantaH kalpyeran sarvajJAH kiM parIkSakaiH // 19 // ] tatrottaramAha-ekAntavAdina ityAdi / sugatAdayaH tattvaM svarUpamalakSayanto'nizcitavantaH / kasya ? stAtra(svAnubhUtasya) vastunaH sukhAdinIlAdeH anekAntAtmano'nubhUtasya ekAntarUpatayA lakSaNAt kalperan(kalpyeran)sarvajJaH(jJAH) kiM parIkSakaiH ? naiva / 20 syAnmatam-paracetovRttInAM duranvayatvAt kathamavagamyate 'tadalakSayantaH' iti ? anyathAbhidhAnA[433ka] dUranaliMvAMdviprantati (d vipralabhanti) praayaaH| tatrApi [sarvasyaiva sataH siddhA sthityutpttivyyaatmnH| kacit kathaJcidudbhUtA vRttiranyatamAtmanaH // 20 // 25 utpattirAtmalAbhaH, sthitiH [sattvam], nAzaH punaH svabhAvapracyavanam ca, etat parasparaikArthAtmakaM katham ? apariNAmino'pi tAvat kSaNikasya kalAntarasthAyino vA'rthasya yo yadAtmA yathAbhUtaH sa taM sadaiva labhate / na ca tryAtmavyatirekeNa utpattiH sthitirvipattiA yujyeta, dravyAntaravyAvRttilakSaNatvAt svsvbhaavsthiteH| pariNAminazcArthasya sataH pUrvasvabhAvapracyutireva punaH svabhAvAntaraprAptiH / pariNAmikAraNasya svakAryA (1) jJAnam / (2) saMzayaH / (3) zUnyatvavat ityarthaH kadAcit syAt mRtavat ityrthH| (4) zUnyasve / (5) prati / (6) dvitIyam / (7) 'suktam' iti nirarthakaM punarlikhitam / For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ 8 / 20] ekAntavAdinAM na tattvajJAnam tmavivarta pratyanyAnapekSaNAt / pUrvasya vaikalyam uttarasya vaikalyam / sato dravyasya dRzyaM madhyarUpaM kathaJcitsadeva, anyathA 'sarvathA / svasantAnapatitamuttarapariNAmamaprApnuvataH paropakArAsaMbhavAt / sakala' / parasparapravartananivartanAbhyAmanvayavyatirekalakSaNatvAdanyo'nyaM dravyANAm / tadante kSayadarzanAt pUrvamapi kSayamicchan madhye sthitidarzanAt pUrvAparakoTyorapi svabhAvasthiti nizcetumarhati avizeSAt / dRzyAdRzyAdyAtmakamekam pratyakSa-5 parokSavat udbhUtarUpasparzAdipudgalavat / pratyakSasvabhAvasyaiva kathaJcidanumeyatopapattezca / nahi tadviruddham ; saMvitterapi abhAvaprasaGgAt / tanmithyaikAntAbhinivezavantaH' 'kiMca uttaratra niSetsyamAnatvAt / ] natu (nanu) anekAntAtmakatvavat ekasya pratikSaNaM sthityutpattivyayAtmakatvam , na ca manyA (maNyA) dInA (nAM) tathotpattivyayau, caramadhya (mAntya)kSaNAnAM ca sthitiH pratIyate iti cet ; 10 atrAha-sarvasyaiva ityAdi / sarvasyaiva na niyatasya cetanetaravargasya sato vidyamAnasya, hetupadametat / kiMbhUtasya ? ityAha-sthitvi(tyi)tyAdi / tasya kim ? ityAha-siddhA nizcitA / kA ? ityAha-vRttiH / kiMbhUtA? udbhatA / kiM sarvatra sarvathA ? na ityAha, kacit kathaJcid iti sthityutpattivyayAnAM madhye anyatamAtmanaH anyatamasvabhAvasya manya dau (maNyAdau) sthityAtmanaH saMsArijIvAdau trayAtmanaH / kArikAM vyAkhyAtuM pUrvapakSayannAha-utpattiH ityAdi / utpattiH prAdurbhAvaH / kA ? ityAha-AtmalAbhaH AtmanaH svarUpasya[lAbhaH], prAgasato na kAraNasamavAyaH sattAsamavAyo vA iti bhAvaH / tathAhi-pUrva svataH satazcet samavAyaH utpattiH ; AtmAdivibhutvAdInAM ca syAt / asatazcet ; zazaviSANAdInAM bhavet / pUrvavat pazcAdapi teSAmasattvAt neti cet ; kimidaM tadasattvam ? tatsambandhAbhAvazcet ; so'pi kutaH ? abhAvAccet ; anyo'nyasaMzrayaH- 20 tathAhi-siddhe tadabhAve tatsambandhatvAbhAvaH, tasmAcca tadabhAva iti / kAraNAbhAvAt tadabhAve idame [va] vaktavyam / tadyathA kutaH tatkAraNAbhAvaH ? atyantAbhAvarUpatvAt / tadIpa kutaH ? kAraNAbhAvAt ; anyo'nyasaMzrayaH / kathaM[433kha va (ca) pradhvaMsAbhAvo vidyamAnaH ? yato mudgarAdisAphalyam / nahi tasya[sa]mavAyi-asamavAyikAraNamiSyate / 'nimittakAraNamasti' iti cet ; itaratra(Itaran neti) kutaH ? adarzanAditi cet ; ta~ta eva buddhizabdAdInAm atyantabhinnam 25 AtmAkAzAdi samavAyikAraNaM na syAt / nahi tadupalabhyate yathopavarNyate pareNa / nirAdhAratI syAt cet ; astu, ko doSaH ? ni(nI) rUpatA iti cet ; na ; pradhvaMsena vyabhicArAt / guNatvAbhAvazcet ; kimidaM guNatvaM nAma ? svarUpameva iti nottaram ; pradhvaMsetipi (se'pi) prasaGgAt / etenA (na)guNatva (tvaM) cintitam / dravyAzritatvam iti cet ; tadapi kutaH ? guNatvAditi tu bhA(durbhA)Sitam , anyo'nyasaMzrayAt-guNatve tadAzritatvaM tato guNatvamiti / 30 (1) pratikSaNam / (2) zazaviSANAdInAm / (3) zazaviSANAdInAmabhAve / (4) iti cet / / (5) kAraNAbhAve atyantAbhAvarUpatA siddhayati, tasyAzca kAraNAbhAva iti / (6) samavAyikAraNam asamavAyikAraNaM ca kuto na ? (7) adarzanAdeva / (8) zabdAdInAm / (9) dravyAzritatvam / ' For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 8 sarvajJasiddhiH yatpunaretat -"buddhyAdiH guNaH niSidhyamAnadravyakarmabhAvatve sati sattAsambandhitvAd rUpAdivat" iti'; tadapi na sundaram ; pradhvaMsena vyabhicArAt / na vyabhicAraH ; tasya [sattA ] sambandhitvAbhAvAditi cet; na; tasya sattAsambandho'pi [bhavatu ] doSAbhAvAt / kathamanyathA 'pradhvaMsaH san' iti pratyayaH ? aupacArika iti cet; kuta etat ? tatsambandhAbhAvAsyA (bhA5 vAccet ; tada) pi kutaH ? tatpratyayasya aupacArika [tvAcce ] t; anyo'nyasaMzrayeH / atha pradhvaMse satpratyaya upacarito 'dravyAdiviSaya upacarito' dravyAdiviSayatve sati tatpratyayatvA [ t] sAmAnyAdivaditi ; tadviSayatvaM kutaH ? tatpratyayopacArAt ; punaH anyo'nyasaMzrayaH / atha na pradhvaMso [dravyAdInAmanyate monyAzriyatvetApratIteca (nyatamaH, anyAzritatvenApratIteH / a) ta eva buddhyAdirapi [434 ka]na syAditi tadeva Avartate iti cakrakaprasaGgaH / 10 ; syAnmatam-pradhvaMsAtA (dhvaMse sattA ) sambandhe abhAvatvaM hIyate iti tasyotpAde arthakriyAkAritve vA kuto na hIyate ? tato yathA tadavizeSe'pi tanna hIyate tathA tatsambandhAvizeSe'piiti sarvaM sustham / kiJcit (kizca) tatsambandhAbhede'pi yadi dravyAdInAM bhAvAbhAvabhedaH ; [abhAvo'pi ] bhinna [:] syAt, avAntarasAmAnyasya abhAveSvapi niSedhumazakyatvAt / anyathatatra (anyathA tatra 15 a)bhAvapratyayAbhidhAnAnugamo durlabho bhavet / tanna buddhyAdInAM guNatvaM pradhvaMsavaditi na samavAyikAraNasiddhi: / 556 atha buddhyAdeH kA [dA] citkatvaM samavAyikAraNaM gamayati ; tadapi pradhvaMsena vyabhicAri / 'bhAvatve sati' ityapi na sundarataram ; pradhvaMsavat bhAvasyApi kasyacit ' tathotpanya (tya) virodhAtU, citratvAd bhAvasvabhAvAnAm / atha buddhyAdeH samavAyikAraNAbhAve kuta utpattiH ? 20 pradhvaMsavat nimittakAraNAt kinna syAt ? itarathA pradhvaMsasyApi na syAt / nirhetu pradhvaMsabhAve na kAraNAbhAvaprayukta [: kAryAbhAva] iti cet; sauvikrate (so'pi kutaH ?) abhAvatvAdita (ti) cet ; uktamatra / api ca, 'ghaTAdInAM kAraNaM sattAsambandho vA 'asti' iti kutaH ? svarUpeNa sattve tadapi vetite cet svatva (tatheti svarUpasattva) mAyAtam / ubhayamapi neti cet; padArthAntaraM tathAvidhaM kinna syAdRtaH(t ? yataH) padArtha saMkhyAniyamo vyavatiSTheta / adarzanAditi cet ; anyatra samAnam / 25 tasmAd 'AtmalAbha utpattiH' iti / sthitimAha sthi[ti ] rityAdinA / punaH ityAdinA saM (nAzaM) svabhAvazabdena [ 434 kha] bhAvA[d]bhinnaM svAtsaM (nAzaM ) pratiSedhati pracyavanam ityanena sataH tirobhAvam, nirUpitaM caitat / etat utpattyAditrayaM parasparasya anyo'nyasya ekArtha AtmA svabhAvo yasya tattathoktam / (1) tulanA - " guNaH zabdo dravyakarmAnyatve sati sattAsambandhitvAt rUpAdivat / " praza0 vyo0 pR0 649 / (2) sanniti pratyayasyopacArikatve tatsambandhAbhAvaH tasmiMzca tatpratyayasyaupacArikatvabhiti / (3) 'dravyAdiviSaya upacarito' iti punarlikhitaM vyartham / ( 4 ) satpratyayasya dravyAdiviSayatvam / (5) cet; / (6) cet ; / (7) 'bhAvatve sati kAdAcitkatvAt' iti / (8) samavAyikAraNAbhAve'pi / ( 9 ) pratiSedhati / For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ 8/20 ] utpAdAditrayAtmakaM tattvam > 'katham'ityetat kArikAvyAkhyAnena pariharannAha - apariNAmino'pi ityAdi / apariNAmino'pi ityAdi / apariNAmino'pi na kevalaM pariNAminaH tAvat zabdaH bhAvanAyAm / kasya ityAha- arthasya / kiMbhUtasya ? kSaNikasya kAlAntarasthAyino vA nityasya ityarthaH / tasya kim ? ityAha-yau (yo) yasya kSaNikasya nityasya AtmA svabhAvo yathAbhUtaH kSaNiko nityo vA so'rthasa (rthaH ta)mAtmAnaM sadaiva labhate kadAcinneti nAyaM vibhAgaH anyathA sarvatra 5 sarvadA kSaNikam AtmAdikaM vA nityaM tasyA ( na syAt) / tathA tayA (tadA) tmako'pyarthaH 'taM sadaiva labhate' iti bhAvaH / syAdetadevam yAtma (yadAtma) ko'rthaH syAt karaNavaset ( kAraNavazAt ) kadAcit prApteH iti 'cet ; atrAha-nacetyAtmya' ( na ca ityAdi / vyAtmya' ) jyAtmakatvaM tasya vyatireko'bhAvaH tena utpattiH nhi| utpattisvabhAvarahitaM kharaviSANAdi kAraNAbhAvAda utpattimat na ghaTAdirvipa - 10 ryayAditi cet ; uktamatra | 557 5 kiM ca, sadadhi (sadapi ) kAraNam anutpitsusvabhAvaM notpAdayati, anyathA avinazvara (raM) vinAzayet / na kasyacidutpattiriti cet; uktamatra cakrAdivaiphalyam iti / tathA tadvyatirekeNa na sthitiH / na khalu sthitisvabhAvagarhitaM kutacit sthAva na ( kutazcit sthApana) marhati / nahi "karma dattaphalam [435 ka ] IzvareNApi sthApayituM zakyadhi (zakyamiti) *" kAryavirodhi " 15 [vaize 0 1 / 1 / 14] ityasya virodhAt / atha Izvarasya tatsthApanazaktiH nAsti; anyatra katham ? anyathA 'ubhayarUpatA Izasya / yathA vA [s] zakto na sthApakaH tathA sthitizaktirahito na kutazcit tiSThati iti samAnam / etena sthApane tadvA (tadvyava ) sthApi nirastA / 7 nanu na sthitisvabhAvatAprayuktA sthitiH, tasyAmapi vinozrutyaya ( vinAzapratyaya) praNidhAne' ghaTAdervinAzadarzanAditi cet; na; tasya " vinazvarasvabhAvatvAt / sarvadA kuto na nAzae 20 (nAzame ) ti cet ? ka evamAha - ne tIti ('na eti' iti ) ? kevalaM tirodhAnA [da]nupalakSaNaM "suvarNe uSNasparzavat / kAraNabhedAt kadAcitkI za[kti ] stu vinAza (ze'pi ) iti sthitisvabhAva eva tiSThati / tathA tadvyatirekeNa vipatI rvya (vipattirvA ) vinAzo vA na yujyeta / nahi tatsvabhAvarahitasya sAmAnyadharmapakSasya (dharmavat kasya ) cit kutazcit vinAzaH / na vinAza iti cet ; kapAlAdau " ghaTAdidarzanaprasaGgaH / tirodhAnAnneti cet; tadasthAsya (tadavasthasya ) " tadayogAva (t) / 25 etadeva darzayannAha - dravya ityAdi / svedravyAdinyonedravyAdupaH (svadravyAdibhyo'nye dravyAdayaH) tadantarANi tebhyo vyAvRttiH lakSaNaM yasya tasya bhAvAt tattvAt 'vastunaH' ityadhyAhAraH / ( 1 ) jyAtmano bhAvaH vyAtmyam, utpAdAditrayAtmakatvamityarthaH / (2) kAraNasadbhAvAt / (3) nAzasvabhAvarahitam / (4) jyAtmakatvavyatirekeNa / ( 5 ) rahitam ityarthaH / (5) adRSTaM dharmAdharmAdi / (6) 'kAryavirodhi karma ' - karma svakAryeNa phalena virudhyate vinAzyate ityarthaH / ( 7 ) tanvAdyutpAdane / (8) zaktAzaktarUpatA / (9) sannidhAne / (10) ghaTAdeH / ( 11 ) tejodravyAtmake suvarNe uSNasparzAnudbhavo yathA / (12) ghaTavinAzAnantarasamudbhUtakharparAdau / (13) tirodhAnAyogAt / For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ 558 siddhivinizcayaTIkAyAm [8 sarvazasiddhiH etadapi kutaH ? ityAha-svetyAdi / svena svabhAvena sthiteH sarvabhAvAnAm , anyathA sarvAtmakam anAdyanantaM ca sarva() syAt iti bhAvaH / taduktam *"sadeva sarva ko necchet svarUpAdicatuSTayAt / asadeva viparyAsAt na cenna vyavatiSThate // " [AptamI0 zlo0 15] iti / nanu sa (sva)svabhAvasthitiH[435kha] kSaNikeSveva bhAveSu / tathA coktam-*"sarve bhAvAH svabhAvena" [pra0 vA0 3 / 39] ityAdi ; iti cet ; atrAha-pariNAmina ityAdi / Su(ca) ityavadhAraNe pariNAmina eva arthasya ta sthite (tatsthiteH) 'sadaivaM (va)labhate' iti / kuta etad iti cet ? atrAha-sato vidyamAnasya pUrvasvabhAvapracyutireva saugatena iSyamANA punaH 10 pazcAt svbhaavaantrpraaptiH| yadi vA, tatprAptireva tatpracyutiH na punaranyaH pradhvaMsaH / tatra yadA uttarakAryamanantaraM bhavati tadA bhavatu etat , yadA kAle na bhavati vA tadA kathamiti cet ? atrAha-'pariNAmi' ityAdi / pariNAmikAraNasya upAdAnakAraNasya svakAryAtmano yo vivarttaH taM pratya[nyA]napekSaNA[t ] tatpracyutireka (reva) tatprAptiH / syAnmatam-na tatprAptireva tatpracyutiH kintu bhinno[s]bhAva iti cet ; atrAha-pUrvasya 15 vaikalyam abhAvaH uttarasya kaivalyam pUrvAkArarahitatA parasya natasthaH (tatsthaH)pradhvaMsaH / tadA (tad yadA) kAle na bhavati vA tadA kathamiti cet ? atrAha-pariNAmItyAdi / pariNAmikAraNasya upAdAnakAraNasya svakA(yA)tmano yo vivartaH taM pratya nyAnapekSaNAta tatprapratIti (tatpracyutiriti) / tarhi pUrvAparAkAravinAzotpAdamA sthitiH iti prasaktamiti cet ; atrAha na ca ityaadi| 20 nigamayannAha-tadutpAda ityAdi / tad yuktaM tadAtmakagatA (kam , ato) nAnavasthA proditaa| atha mataM yatra nirantaraM sapa (rUpa)trayaM labhyate tatra sthitipratipattirastu, yatra madhyarUpamevaM tatra [436ka]kathamiti cet ? atrAha-sata ityAdi / sato dravyasya dRzyaM yat madhyarUpaM tat pUrvAparakoTyoranupalabhyam sadeva kathaJcit na sarvAtmanA / kutaH ? ityAha-anyathA tadasattva prakAreNa / zeSaM svagamaM (sugamam) / kutaH ? ityatrAha-sarvathA ityAdi / 25 yadi matam-pUrvaM tat sadazrutiH(sadastu, asataH) kAraNotpattivirodhAt , pazcAt kurtaH ? [ityAha] svam(svasantAna) ityAdi / svasantAnapativam (patitam ) uttarapariNAmaM nupAprekSaNa (upAdeyakSaNama) prApnuvataH sata[:]paropakA[rAsaMbhavAd vijAtIyakAryakAraNA (karaNA)saMbhavAt / tathA [s]darzanAt ; rasAd rUpAnumAnAbhAvaprasaGgAt / mA bhUt tatrApyupakAraH; ityatrAha-sakala ityAdi / kuda (kuta) idamavagamyate tatpariNAmamaprApnuvataH tadupakArAsaMbhavaH ? ityAha-paraspara (1) itaretarAbhAvAbhAve sarvAtmakam , prAgabhAvAbhAve-utpattyabhAve anAdi, pradhvaMsAbhAvAbhAve anantaM syAditi bhAvaH / (2) bauddhaH / (3) svAbhAvAntaraprAptireva / (4) pUrvasvabhAvapracyutiH / (5) tasmin tiSThatIti tatsthaH, pUrvAvasthAbhAvI / (6) upalabhyate / (7) kAraNAdutpattivirodhAt kharaviSANavat / (6) sat / (9) anyathA / For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ 8Ara0] utpAdAditrayAtmakaM tattvam 559 ityAdi / parasparam anyonyaM pravarttanaM samartharUpeNa utpAdanaM pravRttiH asamartharUpeNa nivarttanaM nivRttiH tAbhyAm anvayaH anugrAmo (anugamaH ) vyatireko vyAvRttiH tAveva lakSaNaM yasya tasya bhAvAt tattvAt / kasya ? ityAha- anyo'nya ityAdi / keSAm ? ityAha- dravyANAm iti / tathA anyadA darzanAditi bhAvaH / evaM sati yat siddhaM tad darzayannAha - tad ityAdi / yata evamanantaraM saMvRttaM [ tat ta ] smAt 5 ante visadRzakAryotpAdakAle kAryAnutpAdasamaye vA kSayadarzanAt dravyANAM pavyepi kSayaMtiSThi kRt (pUrvamapi kSayamicchan ) saugato madhye sthitidarzanAt pUrvAparakoTyoH adhi (api) svabhAvasthiti nizcetumarhati / atha atra pramANabAdhanam tatpUrvatra ( na pUrvatra ) ; ityAhaavizeSAditi / madhye vyavasthitidarzanamuktamiti neocyate / nanu dRzyAzyasvabhAvayorbhedAt [436kha ] kathamekaM dRzyetararUmamiti cet ? atrAha - 10 es ityAdi / Adizabdena calitetarAdirUpaparigrahaH / atra nidarzanamAha - pratyakSa ityAdi / nirUpitametat-*"vitte rviSayanirbhAsavivekAnupalambhataH " [siddhivi0 1 / 20 ] ityAdinA / vaizeSikAdikaM prati nidarzanamAha-udbha Uta ityAdi / [ udbhUtAnudbhUtau ] rUpasparzI AdI yeSAM gandhAdInAM te tathoktAta, dbhU (ktAH, udbha uu ) tAnudbhUtA (ta) rUpasparzAdayo yasya yugalotrA(pudgalasya, atrA) nyapadArtha:, tasyeva tadvaditi / tathAhi - pRthivyAM rUpAdayaH sarve'pi sAmAnyena 15 udbhUtA dRzyAH, vizeSApekSayA tu ubhayathA vibhatti (bhavanti) apsu gandho'nudbhUto netare, tejasi gandharasau, vAyau sparza eva udbhUtaH / atha jalAdau gandhAdayaH sattA (santaH iti kutaH pratItiriti cet ? sparzavattvAt pRthi[vI]vat / anyatra najA ( tajjA ) tIye udbhUtiH syAditi cet; na; pRthivyAM tadbhAvAd adoSAt / kathaM tasyAH tajjAtIyatvam ? kathaM hemajAtIyatvam ? hemajAtIyatvam agneH tejodravya- 20 tvAt '; 'pudgalatvAt' iti samAnam / kathaM tatra ? hotri (hemni) kathaM tejastvam ? nahi aparaM tatra tsAmAhAti (tatsAdhakamasti ) vivAdAbhAvaprApteH / upadezasahAyAdindriyAt tatpratipattiH pudgalatve'pi samAna (nA) / bhAsurarUpadarzanAtra (nAt tat ) taMtrAnumIyate ; anumIyatAM yadi asya avyabhicAraH syAt / na caivam, pItatvAgandhanirnala (pItatvasya nirmala) masRNapASANamardite vastre taddarzanAt / tathA sparzadarzanAt pudgalatvamanumIyatA [ma] vizeSAt / itazca pudgaladravyavizeSA bhUmyA - 25 dayaH pariNAmaparigrahadarzanAt, jalAdeH [437ka] muktAphalAdibhAvAdiva (bhAvAt / eva) marthaM ca 'pudgalavat' ityuktam / guNinA (nA) guNAnAM [ca] bhedAt na taddRzyetaratvA syA ( tvAtmakatvaM dRzyate iti cet; na; asya pakSasyeM niSedhAt / bhede'pi pratibhAsamAna guNasambandhinaiva (taiva) dRzyA netireti (netareti) sa eva prasaGgaH / " tasyA api dRzyatve sakalaguNagrahaH, "tadabhAve tatsambandhitA'grahaNAt, anyathA dRzya - 30 1 (1) sthitipksse| (2) bahuvrIhisamAsa ityarthaH / ( 3 ) rUparasasparzAH / (4) anudbhUtau / (5) iti cet ; / (6) tejastvam / (7) suvarNe / (8) bhAsurarUpAdeH / (9) guNaguNinorbhedaikAntasya / (10) itarasambandhitAyAH / (11) guNagrahaNAbhAve / For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ 560. siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH mAnaguNagrahaNe'pi tatsambandhitApratItiH na syAt ] / syApikinnevi (sApi anyaiveti) cet ; kathaM tasya ? sambandhAccet ; anyA tatsambandhitA punarapi anyA punarapi anyA ityanavasthA / tato dRzyetarAtmakam ekaM yuktam / 'tatraiva yukta' tatraiva yuktyantaramAha-pratyakSa ityAdi / pratyakSaH svabhAvo yasya zabdAdeH 5 tasyaiva, nAnyasya dharmiNo'siddheH anumeyatopapattezca 'dRzyAdRzyAdi' ityAdinA sambandhaH / nanu tatsvabhAvasya kimanumeyavayeniveda (yatveneti cet ; a)vAha-kathaJcit zabdAdirUpeNa na kSaNakSayAdirUpeNa tatsvabhAvasya tadanumAnavaiphalyApatteH / anizcitanizcayA['bhAvA]nneti cet ; sa eva doSaH-ubhayarUpatA iti / samAropavyavacchedo'pi vihitottara[:] / nanu dRzyasvabhAvakAle anyasyAdarzane kathaM tayorekatvam zruto ("cyuto) tpannapadArthAntaravaditi 10 cet ? atrAha-nahi ityAdi / kutaH ? ityatrAha-saMvitti (tteH) ityAdi / na kevalaM vahinna zabdAdhi (bahiHzabdAde) rapi tu [saMvittarapijJAnamAtrasyApi abhAvaprasaGgAt / kSaNikatvottarakAryajanakatvApratibhAsa (se)sarvApratibhAsanAt , sarvasya vibhramamAtre samavesAna (samAvezAt na) kiJcit kacit zaktam / eva (eva) dRzya[tvAdRzyatva] viruddhadharmAdhyAsena[437 kha]asattvAd anyasyApratibhAsenAsattvAt naikasya dRzyetararUpateti cet ; atrAha-tanmithryakAnta ityAdi / 15 tat saMvittimAtramapi mithyeti peryam(yo'yam) ekAntAbhinivezaH tattvataH (tadvantaH)svaga (suga) tAdayo gRhyante / zeSaM sugamam / kiMca ityAdinA doSAntaramAha-tatrottaraM nu(uttaratra) sugatasya niSetsyamAnatvAt / vaizeSikAdi (di)nirAkurvannAha-sasaM(satsaM)prayoga[ja]tvena ityAdi / [satsamprayogajatvena viruddhA skljnytaa| progasakalajJasya kutaH pazcAnnityasya sA'nyataH // 21 // Atmendriyamano'rthasannikarSAt kathaM niravazeSajJAnam ? satyapi tapaHprabhAve indriyANAM samprayogAnatikramAt niyataviSayatvAt / aNormanaso'dRSTavazAt bahirarthasannikarSavaizadyakalpanAyAm yugapajjJAnAnutpattirmanaso liGgaM na bhavet / ] ___ nanu nityamapi tasya jJAnamasti, tena kiM sA[5]viruddhA yena tadatra dUSayituM nAzayate ? 25 no cet ; tattarhi tadAzaGkanIyam / atha IzvaranirAkaraNe tannirastamiti nAzakyate ; tarhi kSaNikaniraMzavastuniSedhena "anyasyApi niSedhAttadapi nAzaGkanIyam / prapaJcArthamiti cet ; nityamapi tathaiva iti cet ; na ; tadabhAvAt" / sato hi bhAvasya dharmacintA nAsataH / tadabhAvaH . (1) guNasambandhitApi / (2) 'tatraiva yukta' iti vyartha punalikhitam / (3) anyathA kSaNakSayAnumAnavaiyarthya syAditi bhaavH| (4) vinaSTa / (5) kSaNikatvaM ca uttarakAryajanakatvaM ca tayorapratibhAse / (6) "yugapajjJAnAnutpattirmanaso liGgam |"-nyaaysuu0 1 / 1 / 16 / (7) Izvarasya, vaizeSikasya vA / (8) sakalajJatA / (9) viruddhA cet / (10) sugatajJAnasyApi / (11) nityajJAnA'bhAvAt / / For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ 8 / 21] na nityaM zAnamIzvarasya kathamiti cet ? pramANAbhAvAt / na tatra pratyakSam'; atIndriye tadavRtteH / nAnumAnam ; liGgAbhAvAt / na jJAnatvaM liGgam ; asmadAdijJAnena vyabhicArAt / etena 'vibhudravyavizeSaguNatve sati vibhutvavat' iti nirastam / sarvaviSayatve sati iti cet ; na; itarayogijJAnena~ / 'sarvadA tadviSayatve sati' i[ti cet ; yadi tasyaiva tadeva sAdhyaM tadeva hetuvizeSaNam ityasAraM parasyA (sya)nityatvam / na cAtra nidarzanam / ... syAnmatam-'IzvarajJAnaM nityaM[sattve] sati dharmAdikAraNAjanyatvAt [ta]d vibhutvavat' iti / na cezvarasya dharmAdirasti; tatkAraNAbhAvAt / na ca paradharmAdeH tadvijJAnam ;[438 ka] AtmaguNAnAm AtmAntaraguNAkAraNatvAditi / kiM punaH IzvarajJAnaM na kiMcit karoti ? tathA cet ; kuto'zeSakAryajanma ? mahezvarAccet ; na ; buddhinirapekSasya puMsaH kAryavyApAre acetanakarmaNo'vizeSaH / satyapi buddhiH anupayoginI / atha padArthagrahaNe [na]tajjanmani ; sarva- 10 syApi buddhaH tatraiva vyApAro na kAryajanmani, iti 'idaM buddhipUrvam , idamathA (manyathA) kAryam' iti vyavahAravilopaH / atha "tatsahitena puMsA kRtam' iti upacAreNa 'buddhikRtam' ityucyate ; tayApi tatkaraNe ko virodhaH ? kiM ca, yadi nAnyAtmaguNaH anyAtmaguNanimittaM kathaM mantriNa (No)dhyAnAd anyayoSitaH taM prati pratyo(pratyAkarSaNam ?)anyamantro'pi (mantre'pi)Atmana eva tacca (taddha)tutvamiti cet ; 15 na ; dharmAdeH sarvatrAnupayogApattaH, Atmana eva upayogAt / atha mantriNo dhyAnaM cittavikArakAraNam ; IzvarajJAnamapi tathaiva syAt / bhavatu ko doSa iti cet ; tadvad anyadharmAdiH "tatkAraNam iti kAraNAbhAvo'siddhaH / tannAnumAnamatra" / nanu yathA bhavadIye mate sarvajJaH tena tadantareNa vA jJAyate, tathA madIye tadeva jJAnam Atmanityatvamavaiti tadantare svot ("tadantarAbhAvAditi) cet ; na; ekatvasaMvedanatApatteH, Izvara- 20 kalpanamanarthakam , tAvataiva ttpryojnsiddheH| "yathA jJAnatvA'vizeSe'pi tadeva nityaM tathA guNatvAvizeSe'pi tadeva anAzrayam iti / "anyatra anityAnityatvA (anityatvanityatva) darzanadvayam / ekatra ukto doSe (Sa:) anyatra[sat ]samprayogajatvena ityAdikaH / [438 kha]tanna nityaM jJAnam ityavaziSyate / tatra satA arthena samprayogaH sannikarSaH indriyANAM tajjatve na jJAnasya viruddhA 25 sakalajJatA ku mA ri lo ktA'zeSadoSAparihArAt iti bhAvaH / dUSaNAntaramAha-nityasya AtmanaH sarvajJatA kutaH kAraNAt ? na kutazcit , nityatvavirodhAt / svabhAvikI sA" (1) pramANam / (2) nityajJAne / (3) vyabhicArAt / (4) AtmAntara / (5) vizeSAbhAvaH / (6) kAryotpAde vyApAraH / (7) padArthagrahaNe eva / (8) buddhisahitena / (9) buddhathaiva / (10) IzvarajJAnotpattikAraNam / (11) pramANam / (12) svena / (13) sarvajJAntareNa / (14) IzvarajJAnAntarAbhAvAt / (15) jJAnamAtreNaiva / (16) nanu nirAzrayaM jJAnaM kathaM syAdityAzaGkAyAmAha / (17) IzvarajJAnameva / (18) jJAnasAmAnye / (19) dvau vikalpau ityarthaH / (20) sakalajJatA / 71 For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ 562 siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH iti cet ; atrAha - kutaH pramANAt 'avagamyate' ityadhyAhAraH / AtmasvabhAvasya utkarSavataH tathA darzanAt / nanu kAraNena bhinna (nnaM) jJAna [ma] zeSaviSayaM janyate, tatsambandhAt 'tasya sA iti cet; atrAha-asakalajJasya tasya prAkU, pazcAjjJAne utpanne sA kutaH ? nahi svayam artha5 grahaNAbhimukhyarahitasya anyataH tad yuktam / kArikAM vivarItumAha-svasva (Atma) ityAdi / AtmA ca indriya ca manazca artharaca teSAM sannikarSAt saMyogAdirUpAt kathaM niravazeSajJAnam itara (iti) yAvat / tapaHprabhAvAt, niravazeSaviSayaM tato'pi jJAnamiti cet; atrAha - tapaHprabhAva ityAdi / tapasaH prabhAvaH sAmarthyA () vizeSaH tasmin satyapi na kevala [ma] sati [ indriyANAM ] samprayogAnatikramAd 10 vijJAnasya / nahi tatra sati jJAnaM prayoganirapekSam ; paramatasiddheH / yadi ca (vA) ' indriyA - NAm tatprayogAnatikramAt ' iti vyAkhyeyam / na khalu tasmin sati indriyANi satsambandha(ddha) marthaM [na] gRhNanti ; taireva sannikarSasAdhakahetUnAM vyabhicAraprasaGgAt / atha 'asmadAdicakSuH sambandha (ddha) marthamave (vai) ti tatprabhAvarahitatve [ 439 ka] sati indriyatvAt sparzanavat' [iti cet; ] na; tadrahitatva (vA) siddhe [:], "janmAntare tadaniSedhAt / 'yasya yAvatI mAtrA ' vizeSaNa - 15 matvAt hetoragamakatvAt atiprasaGgAt / atha tatprabhAvAd indriyANi tathAvidhAni jJAyanne yAti (jAyante yena) sarvaviSayaiH ati (gatiH) saMpadyate ; tatrAha - niyata ityAdi / nahi sparzanAdikaM tatprabhAtrataH zarIraM vihAsa (vihAya ) prativiSayaM bhramati, tena saha bhramaNe tasya sarvagatatvam / cakSurazmInAM sarvatra gamane'pi rUpasyaiva sarvasya grahaNaM syAt na rasAdeH / tenaiva ' tasyApi [grahaNe ] itarendriyavaiphalyam / tadAha - niyata ityAdi / mAnasaM yogino [ ze] Sagocaramadhya (caramadhyakSaM) 20 na cakSurAdijamiti cet; atrAha - manasa ityAdi / manasaH aNo [:]sakA [zA ] d kahirartha - sanni [karSe] vaizadyakalpanAyAM kuta: ? ityAha - [ a ] dRSTavazAd dharmAdisahA [ yA ] t; kevalasya tatsaMvittivaizadyakAraNa (NA ) sAmarthyAd atIvAdI (dau) tanmAnasasaMvittivade (vaditi) vacanam / nanu svapnAdipratyayAnAM manasa eva vaizadyamiti cet ; anyeSAmapi syAt tadavizeSAt / api ca, tata eva yogino'zeSArthajJAnavaizadye sarvasya sAtta (syAt, ta ) sya 'samba[ndha] sambandha25 sya (cADa) bhedAt / na caivam, ato'dRSTameSTavyam / tasyAm [ kim ? ] ityatrAha - yugapatjJAna ityAdi / sarvendriyaviSayasannidhAne'pi yA yugapajjJAnAnAmanutpattiH sA manaso liGgam na bhavet / tadvaizadyavat" "tadanutpatterapi adRSTa e [ va bhA] vAditi bhAvaH / etadeva darzayannAha - [ 'tad' ityAdi ] (1) nityasyAtmanaH / (2) sarvajJatA / (3) sarvajJatA / ( 4 ) sannikarSaM nirapekSam / ( 5 ) janmAntarIyatapasaH saMbhAvanA vartate iti bhAvaH / ( 6 ) tapaHprabhAvAt / (7) cakSuSaiva / (8) rasAderapi / ( 9 ) AtmanA manaH saMyuktam, tena ca sarve'rthAH iti paramparAsambandhasya / (10) bhedAbhAvAt / (11) azeSArtha - vaizadyavat / (12) yugapajjJAnAnutpatterapi / For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ na sannikarSajaM sarvajJajJAnam [tadvaicitryAcca keSAJcit syAdyugapatsaMvidanyathA / smRtInAM yugapadutpattiH satyapItthaM prasajyate // 22 // tadAtmasannikarSasya cANostenAnapekSiNA / pradezatadvadvyatirekAt syAdavastutvamityataH // 23 // tadvyatirekavataH ko'rthaH SaTpadArthapravAdinaH / teSAmanyena manasA vA saMyogaH kuto yataH // 24 // dravyAtirekAdvibhAgazca smRtiH syAtkadAcit / na cAtmatvaM samavetaM pradezeSu tadAtmanaH // 25 // bhedaprasaGgAtpratyAtmaM sannikarSAnnApyanAtmanaH / pradezatadvatorbhede nAntyAtmani sukhAdayaH ||26|| Atmamano'kSArthasannikarSAdvahirartha jJAnotpattau yugapajjJAnotpattiH kinna bhavet ? manasAmekatve ekaiva buddhiH syAt / pratyekamekaikAtmasambandhasya niyamAyogAt / yadi tadartha M'tasya tAdRzasya kramazaH kvacit jJAnasambandhAt sarvajJatvam ; kiM punarasarvajJasvabhAvamajahataH idam 1 prAk tajjJAnasvabhAvasambandhavikalasya tatsamavAyikAraNatvamasaMbhAvyam asamavAyikAraNatvaM ca // ] 10 8|22-16 ] tad ityanena tadvaizayakAraNam adRSTaM parAmRzyate, tasya vaicitryAt kAraNAt [439 kha] bahirantazca keSAJcid IzvaraprabhRtInAM yugapat saMvit syAt, tapaHprabhAvavikalAnAm anyathA krameNa itthaM vyavatiSTheta / 563 " nanu anumAnagamyasya evamabhAvAyogAt itarathA sarvatra kArye dRSTasyApi kAraNasya vaiphalyaM bhavet, aMta eva tanniSpatteriti cet ; na ; talliGgasya kvacit tena pratibandhAdRSTeH, aSTa 20 vASavasya mA (syaivAvazyamabhyupagamanIyatvAt / ata eva liGgaM na bhavet; ityAhadUSaNAntaramAha - satyapi ityAdi / na kevalamasati kintva (kintu) satyapi manasi smRtInAM yugapadutpattiH prasajyeta (jyate / 15 kuta etat ? ityatrAha - tadAtma ityAdi / tacca mana AtmA puruSaH tayoH sannikarSasya apekSekA (apekSiNA ) cito (to) tpatteH / kena ityAha [te] na ityAdi / yadi vA 25 tadAtmasannikarSasya ca yugapadutpattiH syAditi ca vyAkhyeyam / kutaH ? ityAha- [te] nAnapekSitvena (kSiNA ) ityAdi / kasya ? ityAha- aNoH ityAdi / smRtInAmayaugapadye aGgIkriyamANe kim ? ihAha - ( ityAha-) pradeza [ ityAdi / ] nanu cakSurAdibuddhInAmapi tata eva pareNa yaugapadyaM neSyate, tataH sAmAnyena 'saMvittInAm ' iti vaktavyam / na ca smRtizabdaH sAmAnyavAcI tedvizeSavAcitvAt tanna yuktam 'smRtInAm' 30 ityetaditi cet; cakSurAdidhiyAM kadAcid yaugapadyamapi syAt, tathA pratibhAsa nAnumAma " (1) adRSTAdeva / (2) saMdhittivizeSa | For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ 564 siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH (nAt na tu) savikalpAnAM viparyayAt / asta (astu) vA, tiSThatodbhAvacanamiti (?) pradezatadvatoH saMskRtapradezAtmano[:]vyatirekAt parasparaM bhedo (bhedAt a)vyatireke anyataradityeyadeva (tyeka eva) syAdityevaM vacanam , tatpradezAnAm avastutva (tvaM)syAt / kutaH ? ityAha SaTpadArtha ityAdi / tato'nyasya padArthasya anabhyupagamAt pareNe iti bhAvaH / 5 teMvyatiriktA api te satya (santi) ityeke; tanna (tatrAha-)ko'rtha ityAdi / dravyaguNakarmANi arthAH *"dravyaguNakarmasu arthaH" [vaize0 sU0 8 / 2 / 3] iti vacanAt / tebhyo vyatirekavataH padArthasya sattAyAH samavAya samavAyAsaMbhavAt *"tripadArthasatkarI sattA" ityabhidhAnAt / sAmAnyAvipatte santa (nyAdirUpApatteH santaH) iti . cet ; atrAha dravyetyAdi / teSAm AtmapradezAnAM manasya(sA a)nyena vA zarIrAdinA vA saMyogaH 10 anyata[ra] karmakaH (jaH) saMyogajAyA (jo vA) kutaH ? naiva / vibhAgazca kutaH ? tasya saMyogapUrvatattva (rvakatvAta) ta~dabhAve'bhAvAt / kuto na syAt ? ityAha-dravyAtirekAt dravyAd bhedAt teSAm iti, dravyasya ca tadantareNa[kutaH] saMyogAdiHguNaH ? yataH saMyogAt / kutazcid adRSTAdeH sahakAriNaH dravyA natirekaH teSAmiti cet ; atrAha-tave ('na ca'i)tyAdinA / tAtparyamidamatra-Atmano vyatiri15 cyamAnAH tatpradezAH yadi dravyam , yathA ghaTAd vyatiricyamAnA kapAlAdayaH ; tadAtmadravyam , tadantaraM vA syuH ? tatra Aye pakSe AtmatvasamavAyAd AtmadravyaM te prathamAtmavat ; taccAyu(yuktam ;) yuktivirodhAt / tadAha-na ca naiva Atma[tvamavAntaraM sAmAnyaM pradezeSu samavetam / kutaH ? ityAha-pratyAtmam AtmAnam AtmAnaM prati pratyAtmam AtmanaM(no) 20 bhedaprasaGgAda bahutvaprAptiH / evaM manyate-ekatrAtmani "tadvahutve [440kha] avayavAraJca (bdha) tvaadiprsnggH|kinyc, teSAm asarvagatatve AtmasarvagatatvaikAntapratijJAhAniH / teSAM ca manasA saMyoge adRSTasamavAyo'pi teSAmeva tatsaMyogajanyatvAt , tasya saMyogajanyatvAt tasya saMyogajaH *"adRSTaH AtmamanaHsaMyogajaH" ityabhidhAnAt / na ca anyasaMyogajaH anyaM samaveti (vaiti) sattvAntare'pi tatprasaGgAt / adRSTa phalaM ca "teSvevAstu *"ka phaladAyI" 'iti vacanAt / teSAM 25 ca lokAntaragamane kriyAvattvam , avAmane (agamane) saMsArabhedavilopaH / tA (nA)pyanyasyAdRSTAd anyasya saMsAraH ; atiprasaGgAt / "dvitIyapakSe dezAntaradravyaiH tatsaMyogavirahAt kathaM tadadRSTena tadAkarSaNam ityavici (ityapi) cintyam / pradezamanaHsaMyogaH paramANusaMyogavat sadoSa iti na asarvagatatva (tvam / ) sarvagatatve prathamavat prasaMghAtavasthA (prasaGgAt anavasthA) ca / (1) abhede / (2) vaizeSikeNa / (3) SaTpadArthabhinnA api / (4) bhinnasya / (5) 'samavAya' iti vyartham / (6) tulanA-"saditi yato dravyaguNakarmasu sA sattA |"-vaishe0 sU0 1 / 2 / 38 / (7) sNyogaabhaave| (8) abhedH| (9) pradezAnAm / (10) prdeshaaH| (11) pradezabahutve / (12) pradezAnAm / 6 etadantargataH pATho vyrthH| (13) "AtmamanasoH saMyogAddharmotpattiriti"-praza0 bhA0 pR0 638 / (14) AtmapradezeSu / (15)"kartuH priyahitamokSahetuH"-praza0 bhA0 pR0 637 / (16) tadantaramitipakSe / For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ 826 ] na sannikarSajaM sarvajJajJAnam 565 tatparikalpanavaiphalyaM vA, prathamAtmatA (kA) t kAryaniSpatteH punarapi sa eva doSaH / punarapi tatparihArAya tatpradezakalpane tadeva Avarttata iti cakrakam iti na kiJcidetat / dvitIyapakSe doSaM darzayannAha - nApyanAtmana ityAdi / pakSAntarasvApi (sUcane api zabdaH ) anAtmanaM (naH) pradezasa (sva) rUpasya dravyAntarasya manasA yaH sannikarSaH tasmAt na sukhAdayaH smRtayo bhavitumarhanti / kuta: ? ityatrAha - AtmanyAdi (Atma ityAdi) / dUSaNAntaramAha - 5 pradezatadvatoH ityAdi / sugamam / punarapi mahAtmya (punarapi dUSaNamAha - Atma) ityAdi / 'AtmA manasA yujyate, manaH [441ka] akSena (akSeNa) indriyotA (yeNa a) kSam arthena' iti ya Atmamano'kSArthasannikarSaH saMyogAdisambandhaH tasmAd bahirarthajJAnotpattau satyAM yugapajjJAnotpattiH kinna bhavet ? yo navekatva [ma] so na tenaM sarvendriyANAM tairarthAnAM yugapat sambandha iti cet; atrAha - 10 manasAm ityAdi / ekatve manaso yugapad ekaiva buddhiH syAt / na caivamasti, anabhyupagamAt / tayaiva (tathaiva) AtmAntareSu jJAnAnudayaprasaGgAt / tata eva teMdudaye ekatrApi yugapadeka(daneka) jJAnodayo'nivArya:, anekatrotpAdAya ititi ( yatati) naikatra iti kiMkRto vibhAga : ? bahutve'pi ekenaiva masA'tauka: (manasA AtmaikaH) saMyujyate ; ityatrAha - pratyekam ityAdi / ekam ekaM manaH pratyekaikasya Atmano yaH sambandhaH tasya niyamena avazyaMbhAvena 15 ayogAt AtmanAM vyApitvavirodhAt iti bhAvaH / kaSNadRSTasya ghaTanAniyAma (rkeSTA adRSTasya ghaTanAt niyama ) kalpanA ; uktaM (kta) doSaduSTatvAt / atha atade (aprade) zasya AtmanaH pradezadoSa - yojanA kIdRzI ? ityatrAha - yadi ityAdi / kutaH ? ityatrAha - tadartha ityAdi / tasya AtmanaH / dUSaNAntaramAha-tAdRza ityAdi / tAdRzasya kUTa [ stha]sya kramazaH krameNa punaH punaH iti kvacit kasyacid avasthAyAm jJAnasambandhAt sarvajJatvam ' asaMbha (bhA) vyam' iti vakSyamANe sambandhaH / tarhi ( na hi ) ta sambandhe'pi viSayagrahaNonmukhatA pUrvavat / yuktayantaramAha - kiM punaH ityAdi / punaH iti pUrvadUSaNadasyAnizraya ( NAdasya nitraya) - sUcakaH / asarvajJasvabhAvamajahataH kiM sarvajJatvam 1 idam damavaivaM paryatra [ 441kha] (idamamatvA evaM paryanuyogaH taM) tsambandhAt pUrvaviSayAnabhimukhasvabhAvo gaganAdivat asAca (astyeva, uta) tadabhimukhasvabhAvaH " ? prathamapakSe pUrvaM vAkyaM (pUrvavat vAcyam" / ) dvitIye'pi 25 sakalaviSayAbhimukhaH, katipayapadArthAbhimukho vA asya svabhAvaH ? tatra Adye vikalpe " janmimAtrasya sakalakutvAm (sakalajJatvam ) iti / dvitIye dvitIyamiti I nava cottarajJAnaM sati ( nanu ca uttarajJAnaM prati ) samavAyikAraNatvamevAsya viSayAbhimukhaM (mukhyaM) nAparam, sahakArivizeSAt kadAcit kIdRkSajJAnaM prati tasya tad" iti cet ? atrAha - 14 (1) manasA / ( 2 ) indriyaiH / (3) AtmAntare jJAnodaye / ( 4 ) kaThinA ityarthaH / ( 5 ) pradeza - rahitasya / (6) AtmanaH kUTasthasya / (7) jJAnasambandhe'pi / (8) nityatvAt pUrvAvasthAvat / ( 9 ) jJAnasambandhAt / (10) utpadyate iti zeSaH / ( 11 ) ' na hi tatsambandhe'pi viSayagrahaNonmukhatA pUrvavat' iti: dUSaNaM vaktavyam / (12) prANimAtrasya / (13) sarvajJatvamasaMbhAvyamiti / (14) samavAyikAraNatvam / 20 For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ 566 siddhivinizcayaTIkAyAm [8 sarvazasiddhiH prAga ityAdi / prAgiva(prAg ava) sthitajJAnotpatteH pUrva na jJAna (tajjJAna)svabhAvasambandhaHvikasya (ndhavikalasya) tajjJAnameva svabhAvaH sa eva sambandhaH tena vikalpasya (lasya)acetanasya ityarthaH, tatsamavAyikAraNatvaM jJAnasamavAyihetutvam asaMbhAvyam / tathAhi nma (yat)jJAnasvabhAvaM (bhAva) sambandhavikala ta (laM na tat )jJAnasamavAyikAraNam yathA pRthivyAdi, tathA ca parasya AtmA 5 tadvikalaH, itarathA pRyivyAdirapi tatkAraNaM bhavet / nanu kAryasya pRthivyAdeH tatkAraNatve pratyabhijJAvilopaH, zarIrAderanityatvAditi cet ; paramANUnAM syAt / teSAmadarzanAt neti cet ; kiM punaH paraparikalpitAtmanA(tmanaH) darzanamasti ? tathA cet ; paramANUnAmastu / jJAnasya guNatvAd AdhAramAtraM sidhye tu cA(t , ta~ccA)tmA paramANavo vA iti na nizcayaH / teSAM tatkAraNatve tadra pAdivad buddhaH asmadAdibhiragrahaNamiti 10 cet ; Atmano'pi tatkAraNatve tadvibhutvavat tadgrahaNaM kinna syAt ? atra guNavaicitryaM na paratre[ti] na[442ka] vibhAgahetuH / . atha paramANUnAM buddhiguNatve vyApitvaM vyomavat syAt / tathAhi-'paramANavo vibhavaH nityatve sati asmadAdipratyakSaguNAdhAratvAd vyomavat' iti cet ; na ; ghaTAdinA vyabhi cArAt / aikAntikanityatvasya sarvatra niSedhAt / tato yathA tatsambandhavikalatvAt na paramANavaH 15 tatsamavAyikAraNaM tathA AtmApi mA bhUt / asamavAyikAraNatvaM syAditi cet ; atrAhaasamavAyikAraNatvaM ca iti sarvamasaMbhAvyam / nanu kimidam asamavAyikAraNam ? samavAyikAraNAd anyaditi cet ; nimittakAraNamapi tato'nyad bhavati, tathA ca cakSurAdivat ta] vikalamapi "tatkAraNam iti niSedhAnupapattiH / atha svakAraNasamavAyi ca uttarazabdasya pUrvazabdaH, svakAraNakAraNasamavAyi" yathA paTaH (paTarUpaM 20 prati tanturUpam), kAraNakAraNasamavayivApi vA (samavAyi" vA) yathA jJAnasya AtmamanaH saMyogaH, asamavAyikAraNamucyate ; tadyuktam ; AtmanaH ka cit kAye (kArya) tadanabhyupagamAt / abhyupagamAzca pU(mAcca i) Syanta iti cet ; ucyate-smaraNajJAnotpattau saMskArasya, tasya "tadutpattau jJAnasya *"jJAnajo jJAnahetuzca saMskAraH" iti vacanAt asamavAyikAraNatvamiSyate pareNa, svakAraNasamavetatvasya bhAvAt ; tadapi tadvikalasya asaMbhAvyam / yathaiva hi 25 cetanasya cAtana(nA'cetana) mupAdAnam , tathA tatsamavetaM cetanaM yuktam / (1) anityasvabhAvasya / (2) jJAnasamavAyikAraNatve / (3) hetoH / (4) AdhAramAtram / (5) pRthivyAdiparamANUnAm / (6)jJAnakAraNatve / (7) vidyate iti zeSaH / (8) jJAnasambandha / (9) samavAyikAraNAninnam / (10) jJAnasvabhAvasambandhavikalamapi / (11) jJAnasamavAyikAraNam / (12) uttarazabdasya kAraNam AkAzaH tatra samavAyi / (13)paTarUpasya kAraNaM paTaH, tasya kAraNaM tantavaH, teSu samavAyi samavAyasambandhena vartamAnaM tanturUpam / (14) jJAnasya ekaM kAraNam AtmA, aparaJca kAraNaM manaH, ubhayatra samavAyasambandhena dhartamAnaH AtmamanaHsaMyoga iti / (15) 'tasya' iti vyartham / (16) saMskArotpattau / (17) tulanA-"jJAnajo..." pra. vArtikAla. 31527 / (18) smaraNasya kAraNam AtmA tatra samavetaH saMskAraH iti / (19) jJAnasvabhAvavikalasya AtmanaH / For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ 567 8127] AtmAdInAM svapradezatAdAtmyam bhavatu AtmanaH pradezAH, te ca(na)tataH kathaJcidbhinnA iti cet ; atrAha-yadi punaH ityaadi| [yadi punaH pradezatadvadaikyaM cet pratipattA'yaM na lakSayet / syAdravyaparyayayostattvaM jayed dhASTayana saugatAn // 27 // 5 AtmAdInAM pradezatadvatoH bhede'pi svabhAvata eva kathaJcittAdAtmyaM sambandhAntarAbhAvAt / guNaguNinoH sahabhUtayoH jAtitadvatozca na kathaJcittAdAtmyamiti svamanIpikayA tattvamidantayA pratiSThApayitukAmaH vaiyAtyena kutarkavibhramAt svArthAkArayoH tAdAtmyapariNAmaM pratikSipataH zauddhodaniziSyakAn vijayate / nahi pradezatadvatAM ghaTapaTavat svAtantryaM samavAyAsaMbhavAdanyatra tAdAtmyAt / ] pradeza-AtmanoH kathaJcittAdAtmye'pi atra tacanneti (anyatvaM neti) cet ; atrAha[442kha] tadvadesa (pradeza) tadvadaikyaM ced ityAdi / pradezatadvatoH aikyaM prapattapratipanvaH (pratipattA) pratipannavAnayaM naiyAyiko na lakSyayecit (lakSayet cet) syAt kathazcid dravyaparyA(ya) yayoH tattvam ] ekatAnAtva (tAnatva) meva lakSayed ityarthaH / jayedbATayana saugatAn dravyaparyAyayoH aikyam alakSayataH / kArikAM vivRNvannAha-AtmAdInAm Adizabdena gama (gaga) nAdirgRhyate, pradezatadvatoH bhede'pi kathaMcittAdAtmyaM svabhAvata eva / kutaH ? ityAha-'sambandhA' ityAdi / tAdAtmyasambandhAdanyasya sambandhasya abhAvAt / na tAvattayoH' saMyogaH ; manaHsaMyogavat prasaGgAt / na caivam AtmAdInAm teSu teyA (te vA pradezAH)syuH, itarathA ghaTAdayo'pi saMyogA'vizeSAt / ghaTAdInAmapi svapradezaiH saMyoga eva syAt / ayutasiddhatvamanyadvA prakRte'pi samAnam / nApi 20 samavAyaH ; teSAM tadArabdhatvaprasaGgAt , tathA ca ghaTAdivadanityatvam , svArambhakAvayavasannivezaviziSTatvena IzvarasyApyanyezvarapUrvakatvam / tata eva saMyuktasamavAyAdayo dUrotsAritA eva / na guNaguNinoH kathaJcittAdAtmyam , apitu bheda eva / kiMbhUtayoH ? ityAha-saha ityaadi| punarapi kayoH ? ityAha-jAtItyAdi / ceti smuccye| ityevaM svamanISikayA tattvam idantayA bhedaikAntarUpatayA ca nAnekAntakSaNikAdirUpatayA pratiSThApayitukAmaH zauddhodaniziSyakAn 25 ca vaiyAtyena vijayate / kiMkurvataH ? ityAha-tAdAtmyapariNAmaM pratyakSaM pratikSipataH kutarkavibhramAt / [443ka] kathaM taM pratikSipataH ? ityAha-svArthAkAra ityAdi / prapaJcena carcitametat / pradezatadvatorapi tAdAtmyaM neti cet ; atrAha-nahi pradezatadvatAM ghaTapaTavat svAtantrya (ntryaM) bhaved iti bhAvaH / samavAyAderbhAvAt naivaM cet ; atrAha-samavAya ityAdi / kiM sarvathA disaMbhavaH ?, ityAha-anyatra ityAdi / tAdAtmyAd anyasmin sambandhatve iSyamANe tad-30 saMbhavaH, tAdAtmye tu saMbhava eva / (1) prdeshtdvtoH| (2) AtmAdInAm syuH| (3) pradezAnAm / (4) syAditi / (5) na svAtantryam / (6) samavAyAsaMbhavaH / For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ 568 siddhivinizcayaTIkAyAm etadeva darzayannAha - saMyoga ityAdi / [saMyogasamavAyAbhyAmanyatra vibhudravyavat / svataH svabhAvatAdAtmyAhate na vyavatiSThate // 28 // sarvatra tathApariNAmaM muktvA nAparAH saMyogaH samavAyo vA sambandhaH parikalpyaH / 5 tadabhAve sarvagatAnAM svapradezavRtterapratibandhAt / tadbhedaikAnte samavAyavRtteH samavAyasya vizeSaNI bhAvo'tra sambandhazcet; sarvatra ayamevAstu / navai tat" "] [ 8 sarvakSasiddhiH svataH svabhAvatAdAtmyAd Rte vinA anyatra anyeSu parasparaM bhinneSu kutaH sambandho vyavatiSTheta (STate) ? dRSTAntamAha - vibhudravyavad iti / saMyogAte (di) rvyavatiSTheta iti [ce]t ; atrAha - saMyogasamavAyAbhyAM na vyavatiSThate iti / I 10 kArikArtha[mA]ha-sarvatra ityAdi / nyathA (tathA) pariNAmam avinirbhAgapariNatiM muktvA nAparaH puruSadaNDayoH sambandhaH parikalpyaH / ko'sau ? ityAha-saMyogaH, kintu tathA parikalpyaH / yadi punardvayoH kathaJcittAdAtmyena vartamAnaH saMyogaH syAt, tasya puruSadaNDAvavayava saMca avayavI iti prasaktam kapAlaghaTavaditi tathA ca ekAkarSaNAt niyamena sarvAkarSaNam / AtmazarIrayorapi anyo'vayavI ', na caivam iti / tathA guNyAdInAM tathA pariNAmaM tAdAtmya15 pariNAma (maM) muktvA nApara: sambandhaH parikalpa (pyaH ) / kaH ? ityAha samavAya iti / kutaH ? ityatrAha-tadabhAve tathA pariNAmAbhAve sarvagatAnAm AtmAdInAm svapradezeSu vRtterapratibandhabhAvAt (ndhAt ) sambandhAbhAvAt tathApariNAmaH: parikalpa: (yaH) / [ 443kha ] kasmin ? ityAha-tadbhadaikAnte tatpradezatadvatoH nAnAtvaikAnta iti / samavAyaH pratibandha iti cet ; atrAha - samavAyavRtteH ityAdi / samavAyasya svata eva vRttiH iti cet; atrAha - samavAyasya 20 ityAdi / asambandhaH samavAya ityeke; teSAM guNo guNI samavAya iheti pratyayajananAt tatsambandha ucyate; nAsakasye (na; azaktasya) padArthAntaravat tajjananavirodhAt / zaktazcet; tarhi zaktiyogAttathA [ yathA] zuklaguNayogAt zuklaH / zaktezca tato bhede sambandhAsiddhiH / punaH samavAyakalpane naivanevasthA (lpane anavasthA / ) vizeSaNIbhAvAtra (vo'tra) sambandhazca (zcet ) sarva ca 25 (sarvatrA'yamevAstu kiM samavAyena ? nahi guNAdayo dravyasya na vizeSaNam / guNAnuraktapratIti [:] eva (vaM) syAt na ihapratIti: iti cet; kathaM 'samavAye zaktiH' iti pratItiH ? so'yaM vizeSaNIbhAvaH ihaiM ihetipratyayahetuH nAnyatraM [ satya ] mIzvaravilasitam ! tatsambandheti (ndhe'pi ) tadantarakalpane anyA'navasthA / vizeSaNI bhAvo'pi bhAvasya kiM kurvANaH syAt ? akizcitkarasya vastutvA'yogAt / kiJcitkaratve sarvaM tadavastham | zaktiH tato'bhinneti cet; tathA guNAdayo'pi (1) saMyogaH / (2) syAt, tayoH saMyogAtmakaH / ( 3 ) sambandhaH / ( 4 ) anyaH sambandho na vidyate'syeti asambandhaH / (5) samavAyAt / ( 6 ) samavAye / (7) dravyAdau / (8) sambandhAntarakalpane / (9) samavAyAt / For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ 8 / 29] na AtmamanasoH niraMzatvam tadvato na vyatiricyante / 'ghaTasya rUpAdayaH' iti na syAditi cet ; 'tadvataH zaktiH' iti katham ? guNaguNinorabhede ekagrahaNe sarvagrahaNamiti cet ; kiM punadravyAdigrahaNe sanni (zakti)grahaNam ? tathA cet ; mantrAdau saMzayAdiH kutaH ? iti yakiJcidetat / [344ka] paramatam AzaGkate navai ityAdi / tacchabdena AtmAni (di)parigrahaH / tatra dUSaNamAha-niraMza ityAdi / [niraMzAtmANusaMyogAt smRtinityaM prasajyate / paramANuvadiSTaM cet smRtiSaTakaM sahekSyatAm // 29 // AtmamanasoH niraMzatvaikAnte sannikarSAsaMbhavAt akAdAcittvAtmavibhutvavadyAvadravyabhAvitvAt kathaM tatprabhavaguNavizeSasya anyAnapekSiNaH kAdAcitkatvaM yataH kadAcit smRtiH / adRSTakAraNatve mano'hetukaM syAt / satyapi aNau manasi AtmanaH smRtInAM 10 paNNAM saptAnAM vA sahaivotpattiH syAt paramANuvat / tadetat tadAgamapaThitaM karaNamAtmAntaraM dravyAntaraM sadapi vicAryamANaM antarbahizvAkiJcitkaram / ] ___aNuriti manaso'bhidhAna (nama) niraMzI yau AtmANU tayoHsaMyogAdheteH (hetoH) smRtiH nityaM sadA, upalakSaNametaditi sarvatra ca prasajyate / na khalu samarthasya kAraNasya sarvatra sarvadA bhAve kAryakAdAcitkatvam ; atattvArthatvaprasaGgAt / nanu saMyogasya dravye sarvatrA'vRtteH nAyaM doSaH, nahi paramANUnAM saMyogAH (gaH) tAvadvyApya varttate / tadAha-paramANuvad iSTaM cet iti / yathA paramANuSu saMyogo vartamAno na sarvadA tadAtmani varttate ayAvad dravyabhAvitvAdasya tathA Atmamanasorapya (rapye) tadiSTaM cet ; atrottaramAha-smRtiSaTakaM saha yugapad IkSyatAm / / evaM manyate-Atmano vyApino madhye vartamAnasya aNumanaso'yAvadrvyabhAvino'vazyaM 20 ghaTa (SaT ) saMyogAH Atmana[:], svAtmanA tasya SabhiH digbhiH sambandhAt , tathA ca tayoH tadeva sAvayavattvam , anyathA kuto'sya pradezavRttitvamiti ? atha yathA jainasya paramANUnAM nairantaryeNa avasthAnaM saMyogaH tathA mamApi AtmamanasoH iti ; yuktametat , kintu na saMyogo guNaH sarvagatatvaM(taH) manodezaparihArA[t ] / bhavantu tasya yugapat SaTsaMyogAH, tebhyastu smRtiH ekaiva vajA (tajjI) tantubhya ekapaTavat tatsaMyogebhyo vA iti cet ; na ; anyathA'bhiprAyAt / tathAhi-25 yathA ekatve'pi manasaH tataH sahAtmani samavetAH saMyogAH SaT tathA smRti (ta) yo'pIti [444kha] na tadekatvaM smRtyekatvaM(tva) nibandhanamiti / kArikAM vivRNvannAha-Atma ityAdi / AtmamanasoH niraMzatvaikAnte aGgIkriyamANe sanikarSasya AtmamanasoH saMyogasya tayoranyasya sambandhasya asaMbhavAt akAdAcittvAtmavibhutvavadyAvadravyabhAvitvAta kAraNAt kathaM tasya tatprabhavaguNavizeSasya tasmAt sanni-30 karSAt prabhava utpattiH yasya sa cAsau guNavizeSazca buddhyAdiH tasya / na[nu]sadapekSa(kSya) sya (1) guNyAdeH / (2) asti ? (3) saMyogasya / (4) bhavati / 72 For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [8 sarvazasiddhiH sahakAriNaH kAdAcitkatvAt kAdAcittvam iti cet ; atrAha-anyAnyapekSiNa iti / carcitametat / yataH tatkAdAcitka]tvAt smRtiH kadAcit 'syAt' ityadhyAhAraH / tato yaduktam*"sukhAdisvapnAdijJAnAni indriyajanitAni, tattvAt , cakSurAdijanitarUpAdijJAnavat, yat tad indriyaM tat manaH" iti'; tannirastam / tataH tadbhAve ka (kA)dAcitkatvamayuktamiti 5 manyate / adRSTasya kAdAcitkatvamabhyupagamya tasyavi (tasyApi) tatkAraNatve doSaM darzayannAha-adRSTa ityAdi / ahetukam avidyamAnaliGgaM manaH syAt / ___ nanu cakSurAdijJAnam adRSTAdupajAyata iti; tata eva tenniSpattezcakSurAdikam anarthaka bhavet / ] tatpratIteneti cet ; mano'pi tata eva nA'narthakam anantarAnumAnA[t ] tatpratIteH iti cet ; na ; svasaMvedanavyabhicArAt , tasya ca sAdhanAt / adhunA mano'bhyupagamya dUSaNa10 mAha-satyapi ityAdi / satyapi na kevalamasati aNau sUkSme manasi pradezavattve satvatya (ttve'satya) pyAtmanaH smRtInAM SaNNAM saptAnAM [445ka] vA 'ma gyanApyA(vA manaso'pyA)tmanaH sambandhA[t ] sahaivotpattiH syAt / kutaH ? ityatrAha-paramANuvadityAdi] ___syAnmata (taM) tvama (tvanma) te'pi mano'sti, tadapyevamahetukaM syAt / AgamagamyatvAnnaivaM cet ; madIyaM tathAstu / tatprayojanasya adRSTataH siddhenaivaM cet ; tvadIye'pi samAnam / ubhaya15 kalpanam ubhayatreti ; atrAha-tadetadAtmya (dAgama) ityAdi / tadAgamayati(mapaThi)tametad vicAryamANam ato'[kiJcitkaram ] kizcidapi kartuM na samartha (rthm)| kiMbhUtam ? sadapi AgamapAThamAtreNa vidya maanmpi| nanu anyArthakriyAkaraNAttadAkizcitkaraM kathaM sapa syAditi cet ? ta[da]nyasya (sva) kAryakaraNe'pi sukhAdivedanAdau vikalendriyAdivad anupayogAd eMvamabhi dhAnAt / punarapi kiMbhUtam ? karaNamiti / kena rUpeNa tattat ? ityAha-Atma ityAdi / tad20 rthAnta[ra] tvena / punarapi kiMbhUtam ? ityAha-dravyAntaram , pratIyamAnAt cakSurAdidravyAda[nyad dravyaM dravyA]ntaram iti / kva akizcitkaram ? ityAha-antarbahizca / antaH sukhAdisvavedane, nahi sukhAdisvamvadena na zeSamindriyatrana na naske (svasaMvedane zeSamindriyam , amanaske) anyathA vibhAgopagamAt (?) bahista (bahizca) ghaTAdau / tatra kasyavijJAnasya (svavijJAnasya) cakSurAderaparasyAnubhavAde 'raparasya anubhvaade'rbhaavaat| sikSAyadi (zikSAlApAdi)grahaNAgrahaNe 25 saMskAradRDhatvetarakRte, manuSyasya vyAkaraNaprakriyAgrahaNetaravat / tadRDhataratvetare AvaraNakSayopaza mvishessaat| 'satyapi' ityanena Agamagamyatvam , 'akiJcitkaram' ityanena tadasAdhAra NakAryA'bhAvAd ananumeyatvaM darzayatisma / natu (nanu)"AtmapradezAvaraNakSayopazamarUpasya bhAvendriyasya dravyakaraNApekSatvAt [445 kha] (1) sahakAri / (2) tulanA-"sukhAdayo vA karaNaparicchedyAH grAhyatvAd rUpAdivat |"-prsh0 vyo0 pR0425| "sukhAdipratItirindriyajA aparokSapratItitvAt / "smRtiH indriyajA jJAnatvAt |"-prsh. ka0 pR. 90 / (3) manasaH sakAzAt utpAde (4) adRSTAdeva / (5) rUpAdijJAnotpatteH / (6) jainamate'pi / (7) 'tadetadAgama' iti vakSyamANAyAH vRtteH pratIkam / (8) 'akiJcitkaram' iti / (9) 'raparasyAnubhavAde' iti dvilikhitam / (10) AtmapradezeSu yaH avAraNakSayopazamaH tadrUpasya / For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ 8 / 30] na yaugamate sarvazatvam [tat ] siddhiriti cet ; ku(kva) tasya tadA (da) pekSA ? rUpAdau iti cet ; tatra cakSurAdiliGgAderbhAvA[t ] siddhasAdhanam / tatra tato'pyanyasya sAdhane ; sAGkhyamatavad anavasthA / kiMca, sarvasya tatkRpe ve samasya (tatkSayopazamasya) prameye pravRttAvadhi (vapi) jJAnaM parAzrayam iti pratyakSata (kSaM na) syAt / ku (kva) ? bhAvini sukhAdAviti cet ; na ; uktamatra [a]manaskasukhAdinA vyabhicArAditi / kiM ca, evaM vAdinaH sarvamadhya[kSa]m indriyajaM tattvAt kuto na sidhyati ? anyathAnupapattivaikalyAt ; itaratra samAnamiti sthIyatAmavivAdena / __ bhavatu vA parapakSi (pari) kalpitaM manaH tato jJAnaM vA, tathApi yaugamate 'naM sarvajJAnaM vA tathApi yaugamate' na sarvajJaH iti darzayannAha-svata ityAdi / [svato'satyaH punaH sNvitprkaashaasNbhvaadytH| atyantamAtmani parataH anavasthAnataH kutaH // 30 // satyapi sarvArthasannikarSe asarvajJatvaM sadasadAtmakatvAt vastunaH / yato'yaM yoganimitendriyazarIraH Rddhau sarvAn anekadhA pazyedanusmaredvA / ] svataH svarUpeNaM atyantam ekAntena Atmani svarUpe'satyA(tyaH)tatrAvyA[priyamA]NAyAH saMvido jJAnasya prakAzAsaMbhavAt tasyAH pratibhA[sAbhA]vAt kutaH punaH 15 sarvajJatvam svabuddherapyagrahaNAt / tanna yuktam-*"sadasadvargaH kasyacid ekajJAnAlambanameka- . tvAt (nam anekatvAt) paMcAdguNavat (pnycaanggulvt)|" iti; tatsaMvidA vyabhicArAt / jJAnAntarAt tasyAH prakAzaH ; ityatrAha-parataH anyato jJAnAt tasyAH 'prakAzAsaMbhavAt' iti sambandhaH, anavasthAneto(sthAnato'rthamAtrasyApi grahaNAbhAvAt / yad yasmAt [sannikarSa]satvA (sattvA) dayaM parIkSamANa AtmA sarvAn arthAn pazyet / 20 kiMbhUtaH ? ityAha-yoga ityAdi / kasmin sati ? ityAha-siddhA(RddhA) vityAdi / kathaM kiMca ? ityAha-anekavA(dhA) ityAdi / tathA anusmared vA / 'yataH' iti vA AkSepe [446ka] naiva[anusmaret ] / atha saMvida Atmani sattve'pi sannikarSavAdinaH prakArAntareNa sarvajJatvAbhAva (va) darzayanAha-'satyapi' ityAdi / saMbhavAnAyAm api zabdaH / yoganirmitendriyazarIrasyApi yoginaH 25 manasaH cakSurAdervA athaiH sannikarSasya bhAvato[5]bhAvAdriddhi (vAt / Rddhi)prAdurbhAvAt pUrvam utpadya vinaSTaiH saddhi (taMd)vyuparamAt , "UvaM utpatsyamAnaiH sannikarSAbhAvAt / tathApi ucyatesatyapi sarvataH sarvAthaiH sannikarSe asya 'ayama' ityanena jAtavibhaktipariNAmena sambandhAt / kim ? asarvajJatvam / kutaH? ityatrAha-sadAtmakatvA sadA(sadasadA)tmakatvAt sadAtma[katvAdasadAtmakatvAcca / kasya ? vastu[naH]iti / dravyAdInAM[nAM sadAtmakatvam a]sadAtmakatvaM 30 (1) bhAvendriyasya / (2) dravyendriyApekSA / (3) tena ekAdazendriyasvIkArAt / (1) adhyakSatvAt / (5) iti cet / / (6) 'na sarvajJAnaM vA tathApi yaugamate' iti dvilikhitam / (7) syAt / (8) paramArthataH / (9) sannikarSasya naSTatvAt / (10) AgAmikAle / RddhiprAdurbhAvAnantaram / For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ 1 sambandhaH / 572 siddhivinizcayaTIkAyAm [8 sarvazasiddhiH prAgabhAvAdInAmiti / aparApekSayA idmucyte| ayamabhiprAyaH yeSAmarthAnAmindriyasannikarSaH sadAtmanAm teSAM tena grahaNamastu, asadAtmanAnumA (nAM tu sattA) nAstIti kathaM tena grahaNam ? ghaTAdiprAgabhAvAdiH [na]indriyeNa saMyuktaH adrvytvaat| nApi tatra samavetaH; tattvasta (tattvatasta). tpratyayaprasaGgAt / ata eva sambandhasambandho'pi durghttH|| 5 syAnmatam-indriyeNa ghaTAdika (ka) sannikRSTaM tena ca prAgabhAvAdiH, tato rUpAdivad asya grahaNamiti ; tadasa vya (sat ; ya) taH abhAvasya adravyatvAt na terne ghaTasya saMyogaH / na ca samavAyaH ; abhAvakAle tadabhAvAt / ata eva nAnyo'pi sambandhaH / ___atha matam-ghaTasaMyuktendriyasya ghaTa (TA)bhAvena saMyuktavizeSaNIbhAvasambandhaH, rUpAdyabhAvena saMyuktasamavetasamavetavizeSaNIbhAvasambandhaH, rUpA (patvA) dyabhAvena saMyuktasa~mavetasamavetasamaveta10 vizeSaNIbhAvaH, [446kha] evaM karmAdAvapi vaktavyamiti ; tadapyasat ; su(sva) samayA(ya) vyAghAtAt / yada (yo) hi ghaTasya prA[gabhAvapra]dhvaMsAbhAvAbhyA (bhyA) sAkSAt sambandhaH saiva (sa eva) anityatA iti / *"ubhayAnavyadhi(ntavyavadhi)sattAnityatA" [nyAyavA0 pR0284] iti kimanena ? kiMca, vizeSaNIbhAvasambandhApratipattau 'idamasya vizeSaNam' iti kutaH pratipattiH ? na 15 hi saMyogApratipattau 'idamapyasya saMyogi' iti saMvittiyuktA / / nanu yathA samavAyAgrahaNepA (Ne'pi 'i)damatra samavetam' iti pratItiH, tathA atrApIti cet ; na ; sAdhyasamatvAt nidarzanasya / 'samavetam' iti hi samavAyApekSiNI pratItiH, yathA 'saMyuktaH' iti saMyogAtapa (gApekSiNI / na ca taMdapratItau sA yuktA, anyathA zuklatA'pratItau zukla iti saMvittiH syAt / na caivam iti / pratIyate so'pIti cet ; "tasya indriyeNa kaH sambandhaH ? 20 vizeSaNIbhAva iti cet ; anvsthaa| api ca, indriyaghaTasaMyogakAle na prAgabhAvaH pradhvaMso vA, [tat katham indriyasya tena paarmprysmbndhH| na hi asatA sataH sambandhaH kharaviSANeneva / prApazcAttasthorbhAva (zcAtstho'bhAvaH) iti cet / tadA na ghaTaH nApi indriyasaMyogaH / na ca abhAvo'pratipanno vizeSaNam , daNDavat / pratipannazcet ; na tAven (tAvat) saha ghaTena, "tatkAle "tadabhAvAt / nApi kevalaH; tadgrahaNopAyAbhAvAt / ata eva smaryamANo'pyasau" na 25 vizeSaNam / (1) dravyadravyayoH saMyogAt / (2) saMyuktasamavAyaH samavetasamavAyAdiko vA, vizeSaNavizeSyabhAvo vA, na saMbhAvyaH, sambaddhayoreva tadbhAvAt / (3) smbddhH| (4) abhAvena / (5) ghaTasyAsadbhAvAt / (6) ekaH 'samaveta' zabdo'dhikaH / indriyasaMyukta ghaTe rUpaM samavetaM tadvizeSaNamabhAvaH / (7) ekaH 'samaveta' zabdo'dhikaH / indriyasaMyukta ghaTe rUpaM samavetaM tatra rUpatvaM samavetaM tadvizeSaNamabhAvaH / (8) tulanA-"yasyobhayAntavyavadhisattAsambandhavAcinI / anityatAzrutiH = yasya naiyAyikAdeH ubhayasya prAk pazcAd bhAvasya antasya vyavadhAyakaH sattAsambandhaH tadvAcinI anityatAzrutiriSTA"-pra0 vA. manoratha0 2 / 111 / "yA ubhayAntaparicchinnavastusattA sA anitytaa"-nyaayvaa0| (9) sNyogsmvaayaaprtiitau| (10) saMyukta iti samaveta iti vA prtiitiH| (11) saMyogasya samavAyasya vA / (12) prAkpazcAcca tiSThatIti prApazcAtsthaH / (13) ghaTakAleM / (14) abhAvasya asadbhAvAt / (15) abhaavH| For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ 8 / 31] na bauddhamate sarvazatvam 573 paraH prAha-indriyasaMyukte ghaTe sattA samavetA tadvizeSaNaM prAgabhAvAdiH, tataH saMyuktasamavetavizeSaNIbhAva iti ; tadapyasAram ; nityAyAH tasyAH [447ka] tadvizeSaNAyogAt AtmAdivat / kiMca, prAgabhAvo ghaTakAle vinazyati tadA tasyApi pradhvaMso'sti, tathA pradhvaMsasya prAgasato bhAve prAgabhAvaH, na ca tatreyaM grahaNapradviyA (prakriyA) ; sattAsamavAyA'bhAvAdabhAvasya / na 5 ca tasyAnityatAvyapadezaH ; u~bhayAntavyavadhisattAsambandhAbhAvAt / nAstIti cet ; padAdau(paTAdau) kaH samAzvAsaH ? upacArAt sa tatreti cet ; anyatrApi tataH syAdavizeSAt / vizeSaNIbhAvo parato vyamAno'vadhAnAt (bhAvo'parataH sambadhyamAnazcet ) tasyApi tena kaH sambandho yena grahaNaM bhavet ? vizeSaNIbhAva iti cet ; kiM punarasAdhanekaH (sau anekaH ?) tathA cet ; samavAyo'pi syAt / samavetabuddharabhedAnnaivaM cet ; tannibandhanApi buddhirna bhidyata 10 iti samAnam / tanna asadAtmamA indriyasannikarSa iti na tasya grahaNam iti[na]sarvajJatvaM sannikarSavAdinaH iti sthitam / tathApi sarvajJatvopagame naiyAyikavat saugatasyApi kiJcit svAbhyupetaM tasya (nazya) tIti darzayannAha-pratyakSam ityAdi / [pratyakSaM sarvaviSayaM bhinnakAlamanAgatam / vetti cedarthasArUpyAt prAmANyaM saMvidAM na vai // 31 // kutazcidarthAdutpannaM jJAnaM yadi tadatikrAntAveva yogyatayA pratyakSam ; anAgate'pi kinna syAt ? tatsArUpyAtizayasaMbhavAt tadutpattezca tatpratyakSatvakalpanAyAmatiprasaGgAt / yasya darzanayoH ''alam asadgrahakalpanayA atiprasaGgAt / yathaiva hi kAraNAbhAvalakSaNe bhavataH svatantrasya kAryatvamatyantamayuktaM tathaiva svakAryakAraNasvalakSaNasaMvedanaM 20 ca / yadi kutazcit saMvitteH paricchedasAmarthyam ; prameyakAle eva syAt / dRzyadarzanayorupakAryopakArabhAvasya sarvadA bhAvAt / tadetad dravyaM svata eva yathA pariNAmalakSaNaM tathaiva jIvAtmakametat svata eva jJAnasvabhAvakaM pratyeyam / kArakajJApakazakteH svataH sadbhAvinyA eva parataH pariNAmAtmopakAryavizeSapratilambhopapatteH / tanna kazcidajJAnAtmA jJAnasambandhAt jJAtA nAma ghaTAdivat / svata eva sakalagrahaNaprakAzo'pi / tadayamAtmaiva svataH 25 saMvidAtmA sukhAdirUpeNa, doSAvaraNavimuktaH svalakSaNamanantajJAnAdi kevalaM pratipadyeta / ] pratyakSaM tat sarvaviSayam , kiMbhUtam ? anAgataMbhAvi, upalakSaNametat tena bhUtamapi gRhyate / tat kiM karoti ? ityAha-bhinnakAlArthA(kAlam artha) vetti ced yadi bhUtaM bhAvino bhAvi bhUtAnize (niHze) SAniti prAmANyaM saMvidA(dAM)navai naiva arthasArUpyAt kintu anyataH kutazcid atizayAd bhavet / nahi bhAvino yogino'pi jJAnaM jAyate, yataH 30 (1) sattAyAH / (2) prAgabhAvasyApi / (3) prAgabhAvapradhvaMsAbhAvamadhyavartinyAH sattAyAH sambandhAsbhAvAdityarthaH / arthAt yaH utpadyate vinazyati ca sa evAnityaH / (4) vizeSaNIbhAvaH / (5) bhedAsbhAvAt / (6) vizeSaNIbhAvanibandhanApi / (6) arthAt / For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAma ] 8 sarvazasiddhiH tadAkAraM syAt , anyathA sarvabhAvibhAvakAryakAla eva tena bhavitavyamiti [447kha] na jJAyeta nAtra kAryakAle, kasya kAle tena bhavitavyam iti / tathA anAdisakalArthakAryakAle'pi bhavati idam / evaM vaktavyam tathA ekasmAd bhinnakAlaM kAryadvayam *"nAkramAt kramiNo bhAvAH" [pra0 vA0 1145] ityAdivirodhAt / atha yoginaH sakalaM vartamAnameva, na tasya kiJcit 5 kAraNaM na ca kAryaM nApi tajjJAne svAkArasamarpakam iti; praza (tha)makAryakA (ka) raNe ca tajjJAne sakalaM tathaiva bhavet / atha na jJAnam atatkAryam atadAkAraM grAhakam ; sakalaM tathAstu, *"yasya yAvatI mAtrA" iti na sarvAvizeSaH / etat saugataM prati / tathA saMvidA (dAM) tat tasmAd arthAt janma navai / nahi vivakSitajJAnaM prati sarve bhAvino bhUtA vA arthAH kAraNam / kAryakAle sannihitasyaiva yogeH (yogaiH) kAraNa]tvopagamAt , itarathA arthadeze asannihitaM tatra cakSurjJAnamupajanayet , 10 adRSTo vA agnyAdideze [asinnihitaH] tasya Urdhvajala (jvalananimitta) miti nAtmasarvagatvam / etad ubhayaM prati / kArikArthamAha-kutazcid ityAdinA / kutazcid anantarAdatItAd bhAvino vA vijJAnasamAnakAlAdvA arthAt utpannaM jJAnaM yadi pratyakSam arthasAkSAtkAri / kasmin sati ? ityAha-tadatikrAntAve[va]tasya arthAdutpannArthasya atikrAntiH atikramaH tasyAmeva yogyatayA 15 tattva[sya]prameya tatpra (yasya pratyakSaM tadutpannatvAditi bhaavH| anAgate'pi apizabdAd vartamAne' pi kinna syAt ? 'pratyakSam' ityanuvartate, tatra ca ukto doSaH [448k]| vipakSe bAdhAM darzayannAha-tad ityAdi / tena prameyeNa sArUpyAtizayo yaH tasya saMbhavAt tataH prameyAdutpattezca taM pratya(tatpratyakSa)tvakalpanAyAm atiprasaGgAt / tatra sArUpyAtizayAttatkalpanAyAm atiprasaGga darzayannAha-yasya darzanayoH ityAdi / sugamam / 20 atraiva dUSaNAntaraM darzayannAha-alam ityAdi / tAtparyamatra-yadA grAhyatahe[tu] tvameva tadAkAra (kArArpaNa) kSamam ucyate tadA 'amuta eva grAhyatA' ityuktaM syAd alaM paryAptaM asato grhklpnyaa| kutaH ? ityAha-atiprasaGgAt / tata utpattezca tatkalpanAyAm atiprasaGgaM darzayannAha-yathaiva hi ityAdi / yenaiva hi prakAreNa kAraNAbhAvalakSaNe bhAvalakSaNe bhavataH jAyamAnasya / kiMbhUtasya bhavataH ? svatantrasya kAryavam atyantamayuktam / 25 etacca naiyAyikenApi uktaM saugataM prati / tathaiva svasya svasya kAryasya yat kAraNasvalakSaNa (Na) jJAnakAle'vidyamAnaM tasya saMvedanaM ca anyantamayuktam / evaM manyate-yathA saugatasya[ya]di naSTaM kAraNaM na kAryajanmani vyApriyate kAryaM vA na 'tasya' iti vyapadizyate, tathA saMvedanakAle avidyamAnaM na tagrAhyazaktisamanvitam, saMvedanaM vA grahaNasAmarthyasahitam, anyathA hetuphalabhAvo bhinnakAlayoH grAhyagrAhakavad bhavedavizeSAt / athavA, saMvedanasya kAraNaM skhalakSaNaM tasya 30 [448kha] saMvedanamatyantamayuktam kAryavizeSatvAdasya / kAraNAtyaye ca jAyamAnaM na 'tasya' (1) agneH| (2) "bhinnakAlaM kathaM grAhyamiti ced grAhyatAM viduH / hetutvameva yuktijJAstadAkArArpaNakSamam ||"-pr0 vA0 / (3) tatpratyakSatvakalpanAyAm / (4) 'bhAvalakSaNe' iti vyartham / For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ 8 / 31 ] na bauddhamate sarvazatvam / 575 iti vyapadizyate virata (ciratarAtIta)vat / tarhi yathA kAraNaM kAryakAle sadeva tadutpAdayati tathA saMvedanaM prameyasamaye sadeva tad gRhNAti, tatphalatvAd iti naiyAyikaH; tatrAha-yadi kutazcit sambandhAt tadutpattilakSaNAt saMvitteH paricchedasAmarthyam atra dUSaNam-pratyevaMka(prameya)jJAnakAla eva vastuni syAt paricchedasAmathryam na atIte na bhAvini iti kathaM kasyacit sarvajJatvamiti bhAvaH / atItAnAgataM vA jJAnasya kAraNam iti tatraiva tatsAmarthyam iti / nahi 5 atItA'nAgatasAdRzyamapi darzanasya mithyAbuddhyavasAyAdanyataH parasya ni(iti) manyate / saMprati darzanasya na sambandha upakArAbhAvAditi ceta; atrAha-upakAryopakArakabhAvasya dRzyadarzanayoH sarvadA kAlatraye'pi bhAvAt mithyAvikalpabuddhaH sakAzAd iti / nanu *"grAhyaM na tasya grahaNaM na tena" ityAdivacanAt 'svarUpe(pa)vedanameva sarvajJatvam na sarvavedanam ityaparaH; tatrAha-tadetad dravyam ityAdi / tat tasmAd uktAnnyAyAt etat 10 pratIyamAnaM dravyaM svata eva[na]bhinnapariNAmAd yathA pariNAmalakSaNaM pariNAmo lakSaNaM yasya iti tathaiva jIvAtmakaM bhenaMtat(etat) svata eva nAnyato jJAnasvabhAvakaM svaparagrahaNaparyAyAtmakam pratyeyaM citraikarUpasya svaparagrahaNasvabhAvAvirodhAt / cakSurAdi[449ka] vyApAra reNaiva svayaM ta]sya tatsvabhAvakutve (vavattvaM) syAditi cet ; atrAha-kAraka ityAdi / kArakaM kAdi, jAnAtIti jJApaka AtmA tayoH zaktaH svataH sadbhAvinyA eva parataH cakSurAderapi pari- 15 NAmAtmopakAryavizeSapratilambhopapatteH / nanu ca jJAtRvicAre kimartham aprastutasya kArakasya grahaNamiti cedaha (cet ? dRssttaa)ntaarthm| yathaiva kArakasya zaktiH svataH satI zAlibIjAdeH, parato'pi pariNAmAtmopakAryavizeSapratilambhaH tathA jJAturapi / nahi kizyA (kRSyA) dinA yavavIjasya zAlyakurajAtikA(janikA) zaktiH AdhIyate / 20 nigamayannAha-tana ityAdi / ya [ta evaM] tattasmAt kvacid AtmA anyo vA ajJAnAtmA jJAnasvabhAvarahito jJAnasambandhAt na jJAtA nAma ghaTAdivad iti / nanu ghaTAdeH tatsambandho'pi nAsti tatkathaM nidarzanamiti cet ; na ; samavAyasya vyApakasya sarvatrAvizeSAt ] niSedhAcca / svata eva jJAnasvabhAvatve sarvasya sarvadarzitvamiti cet ; atrAhasvata eva ityAdi / tadanyayerthAntarasambandhA vyApaprabodhazca (tadanyayA arthAntarasambandhinyA 21 vA svApaprabodhazcet AtmanaH) sakalagrahaNaprakAzo'pi / yata evaM tat tasmAd ayaM svasaMvedanAdhyakSa Atmaiva svataH saMvidAtmA nAdA (na tu A)tmasaMvidorbheda ityarthaH / sa ca kiMbhUtaH ? ityAha-sukhAdirUpeNa ityAdi / doSAvaraNavimukto doSAvaraNavaikalyAt svalakSaNaM svasvarUpam anantajJAnAdi kevalam asahAyaM pratipadyata yataH svabhAvavibhutvam iti|| bhavantu tarhi AtmanaH svabhAvabhUtAH [449kha] pradezAH ; ityatrAha-yathA ityAdi / 30 (1) kAryam / (2) prameyam / (3) draSTavyam-pR0 419 / (4) jJAnasvabhAvakatvam / (5) jJAnasamavAyo'pi / For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ dUsa 576 siddhivinizcayaTIkAyAm [8 sarvazasiddhiH [yathAtmA sambadhyetAnantapradezaiH svataH / tathArtho'nantaparyAyaiH tannArthAH samavAyinaH // 32 // kathaJcit...] yathA anantapradezaiH sambadhyeta vistarAtmAdi(?)svataH na samavAyAdivazAt 5 tathA arthaH prameyo ghaTAdiH anantaparyAyaiH tattanmA(tattasmAt ) nArthAH samavAyinaH samavAyavantaH / kArikAM vyAkhyAtumAha-kathaJcid ityAdi / sarva[sugamam ] / AtmapradezAbhAve punarapi doSamAha-tad ityAdi / [tatpradezopacAre'pi yugapajjJAnasambhavaH / dUrAcchabdazrutirasti yathaivaikAntavAdinAm // 33 // paramArthataH pradezanAnAtvAbhAve AkAzasya pratyekaM rUpAdijJAnaM prasajyeta / AkAzasya karNa' 'kathaM syuH| kAryavyatirekopalakSaNAcca kAraNabhedasya / na hi agnirAropito'pi dahati, . mukhyArthAbhAvaprasaGgAt / kutazcit pradezaniyamAbhyupagame tadbhado'vazyambhAvI / viprakRSTa dezAnAmapi zabdAnAM zrutiH syAt saMyuktasamavetatvasya grahaNakAraNasya bhAvAt AtmAkAzayoH 15 sarvagatakhAt manasazca sakriyakhAt / adRSTaniyame manaH atiricyatAm / ] tasya AtmanaH pradezopacAre'pi vastuto'pradezasya upacarita[pradezopagame'pi yugapajjJAnasaMbhavaH / dUSaNAntaramAha-dUrAt zabdazrutirasti ekAntavAdinAM naiyAyikAnAm / kArikArthaM darzayannAha-paramArthataH anupacArataH pradezanAnAkhAbhAve bhvAkAmasya (AkA20 zasya) pratyekaM rUpAdijJAnaM prasajyeta / yadeva hi cakSurAdInAmanyatamena manaH saMyujyate tadeva AkAzena, tataH saMyuktasamavAyAd rUpAdigrahaNakAle gaganasamavetasarvazabdagrahaNamiti / yadi punaH AkAzena saMyoge'pi na zrotreNaM ityucyate; atrAha-AkAzasya ityAdi / karNe Adi (tyAdi) paramatam AzaGkate dUSayitum / atra dUSaNaM katham ityAdi / syureva / kutaH ? ityAha-kArya ityAdi / kArya zabdaH tajjJAnaM ca AkaHzasya, tasya vyatirekaH sarvatrAbhAvaH tena upalakSaNAcca 25 kAraNabhedasya[ga]ganapradezanAnAtvasya / upacAritaH (cArataH) tasya pradezabhedaH tataH zrutibhedaH iti cet ; atrAha-nahi agnirityAdi, kuto na dahatyeva ? ityatrAha-[Aropito']pItyAdi / mANavakAd anyasminnapi jalAdau na dahati[450ka] ayamiti yamukhosyaH(yanmukhyo'rthaH) tasya abhAvaprasaGgAt / upacArasya sarvatra kartu[zakyatvAt ] sambandhAd uSNasparzAbhAvasya ca avizeSAditi bhAvaH / (1) pradezarahitasya / (2) saMyogaH / (3) yato'gnirapi svataH uSNasparzarahitaH, uSNasambandhAdeva uSNo bhavati ityarthaH / For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ 8 / 34] 577 AtmanaH sapradezatvam santu tattvataH tatpradezA iti cet ; atrAha-kutazcit tadavinAbhAvikAryAt pradezaniyamAbhyupagame 'karNazaSkulyavaruddhaH anyaH tadviparItaH anyaH pradezaH iti' niyamasya aGgIkaraNe tasya AkAzasya bhedA(doDa)vazyaMbhAvI / tathA ca ekatvaM gaganasya durlabham , Atmapradezavat prasaGgazca cintyaH / niSpradezatve tasya punarapi dUSaNamAha-viprakRSTa ityAdi / yatra na[bha]si samavetAH sarvazabdAH tatra saMyuktaM manaH tataH saMyuktasamavetavasya grahaNakAraNasya bhAvAt taM 5 ca varaNamiti (tatzravaNamiti) tarhi Asanne'pi etadeva zravaNakAraNam / syAnmatam-manaHsaMyuktAtmapradezasaMprAptaH zabdo manasA gRhyate, 'vibhudravyavizeSaguNatve sati asmadAdyupalabhyamAnatvAt , sukhAdivat , tato'yamadoSa iti; tatrAha-AtmAkAzayoH sarvagatasAt manasazca [sa] kriyakhAt viprakRSTadezAnAmapi zabdAnAM zrutiH syAditi / evaM manyate-kriyAvat manaH zabdo'kriyaH, tataH zabdadezaM prApya tat prakAzakaM cakSarazmi- 10 vat / evaM ca dUrAdipratItiH saugatakalpitA na viruddhyte| vIcItaraGganyAyena akriyasya zabdasya AgamanaprayAsaparihArazca / adhva (atha) dUradezAnAM zravaNe kathaM nikaTA pratItiH ? kathaM sakho(zAkhA) pradeze candramasaH pratItiH ? [450kha] indriyasyA''zuvRtteH ; atrApi manasaH zabdagrahaNe tathaiva AzuvRttiH / atha manaH zarIraM vihAya nAnyatra yAti ; kathaM cakSuryAti ? gamanAdarzanam ubhayatra / syAnmatam- cakSuH arthadezaM gatvA taM prakAzayati taijasatvAt pradIpavat ; mano'pi indriyatvAt nayanavat iti samAnam / atha ye zrUyante zabdAH taddeze tadgamanam nAnyatra deze ; kena kRtametat ? adRSTena iti cet ; atrAha- adRSTa ityAdi / adRSTena niyame manaH atiricyatAm adRSTata eva tadarthasiddheH ta[da]narthakamiti yayuktaM (yaduktaM) pareNa gandhaikasya (anthe, * "ekasya) sarvaiH [mUrti]madbhiH yugapat saMyogaH sarvagatavam, AtmAra(tmAdeH") iti ; 20 taM nirasatve (tanniraMzatve) anupapannam iti / yada (tad dUSaya)nnAha-pradezA ityAdi / [pradezAH santu mA vA sambadhyada yugpdvibhuH| anantairapi paryAyaiH tathAtmApyasakRtsvataH // 34 // vibhorAtmanaH anyasya vA yAvadbhiH parasparavyAvRttaimUrtimadbhiH saMyogAH tAvantaste 25 parasparavyAvRttAtmAnaH saMyoginaH tAvataH svabhAvabhedAn anyathAnupapattyA sAdhayanti / te punaH pradezavyApadezabhAjo bhavantu mA vA, bhAvastAdAtmyAttaiH svata eva sambadhyeta / etena 'pryaay| saMyogabhedAbhAve tadanyatamavibhAge sarveSAM saha vibhAgaprasaGgAt / tathA ca kasyaciccalane sarvakAryadravyaM sakRdeva calet sarvatra saMyogaikanopapatteH / tathA vibhudravyavat paramANoH svata evAnantaparyAyasiddhiH / ] pradezA bhAgAH santu mA va(vA)bhUvan pradezA gaganAdeH tathApi sambadhyet vibhuH (1) AkAzasya / (2) vibhudravyam zabde AkAzaH / (3) tyajyatAm ityarthaH / For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ 578 siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH sarvagataH padArthAtmA (padArtha AtmAkAzAdiH) yugapat 'sarvamUtaiH' itiipekssm(itiidmtraapekssym)| tataH kiM jAtam ? ityAha-anantaH paryAyaiH AtmasambAdhyeta(AtmA saMbadhyeta)svata Atmane (AtmanA) asakRt kramazo'pi tthaa|] . kArikAM vivRNoti-vibhoH sarvagatasya Atmano'nyasya vA gaganAdeH yAvadbhiH saha 5 saMyogAH / kaiH ? ityAha-mUrtimadbhiH asarvagatadravyaparimANaM mUrtiH, tadvadbhiH / kiMbhUtaiH ? ityAha-parasyAdi(parasparetyAdi) / kiMbhUtAste ? ityAha- parasparavyAvRttAtmAnaH te saMyogAH tAvanta eva saMyogina AtmAdeH tAvataH svabhAvabhedAn sAdhayantyeva / kena hetunA ? ityAha- anyathAnupapattyA [450ka] [anyathA] anyena tAvatAM svabhAvabhedAnAmabhAvaprakAreNa teSAM yA'nupapattiH tayA / tedi (tathAhi-) yena svabhAvena nabho'bhisambaddhyate ekena paramANunA, 10 tenaiva sarvadravyaiH / tatparamANusaMyuktasvabhAva sarvasya praveza[prasaGgAt / na vaiva (caiva) miti / te svabhAvabhedAH, punaretad vitarke pradezavyapadezabhAjo bhavantu mA vA bhUvan , bhAvo gaganAdiH taiH svabhAvabhedaiH svata eva saMyogAdivi na pekSya (dinirapekSa) eva sambadhyeta / kutaH ? ityatrAha- tAdAtmyAditi / nanvekaH paramANuH SaDbhiH' saMyujyate, na ca tasya tAvantaH svabhAvabhedAH tato vyabhicAra 15 iti cet ; atrAha- etena ityAdi / kutaH ? ityatrAha- paryAya ityAdi / tadanupapattyo (tyA) kiM syAditi cet ; atrAha-saMyogabhedAbhAve sarvAvayavAnAM saMyogaikatve tadanya tadanyatamavibhAge teSAM kAryadravyArambhaka-paramANUnAmanyatamasya paramANoH vibhAge saMyogAbhAve sati saha yugapat sarveSAmaNUnAM vibhAgaprasaGgAta / tathA kiM syAt ? ityatrAha- tathA ca sarveSAM vibhAgaprakAreNa pakSavit (pakSivat) paTAdau kasyacita paramANo taMbane(Nozcalane) sarvakAryadravyaM 20 sakRdeva calet nAsyatu (naasthaat)| kutaH ? ityatrAha-sarvatra ityAdi / sarvaparamANuSu saMyoge(ga)katvopapatteH kAraNAt kasyacit paramANoH calane sarvakAryadravyaM sakRdeva calet / Aha paraH-kriyAto vibhAgaH, tata ekasmin paramANau kriyAyAM tatraiva saM yukto nAnyatra / nahi devadattA[d] daNDasya vibhAgo (ge) [451kha] sarvataH sarvasyaH bhavitumarhati tatkathamucyate 'tadanyata[ma]vibhAmaimaha (bhAge saha)sarveSAM vibhAgaprasaGgAt' iti ? tanna ; saMyogavinAzasya 25 vibhAgatvAt , saMyogasyAdhakatve (syaikatve) tsyaapyektvaat| na hi ekasya ghaTasya bahavaH prdhvNsaaH| atha vibhAgAt saMyogavinAzo na punaH saM eva saM iti cet ; na ; tathA'pratIteH / navai khalu saMyogapratIti (saMyogavinAzAt pRthak vibhAgapratIti)rasti, yataHsaH san tasya vinAzaka (kaH) syAt / [tathA] pratItisadbhAve yA (ca) sakRdeva saMyuktaM vibhakto (saMyuktavibhaktau)purudaMDAditi (puruSadaNDAviti) pratItiH syAt / na caivam , virodhAt / nahi yadaiva daNDI tadekadaNDI (tadaivA'daNDI) puruSo 30 bhavati / atha saMyogasya vinazyadavasthAyAH vibhAgaH tenAyamadoSaH; "tadavasthA saMyoga eva cet ; (1) pUrvAdidigvartibhiH paramANubhiH / (2) tadanya' iti nirarthakaM punalikhitam / (3) vibhAgaH / (4) tadvinAzarUpasya vibhAgasya / (5) bhavati / (6) saMyoganAzaH / (7) vibhAgaH / (8) vibhAgaH / (9) saMyogasya / (10) jAyate / (11) saMyogasya vinazyavasthA / For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ 8/35-36 ] AtmanaH sapradezatvam, 579 sa eva doSaH / anyA cet; yadi tatkAlabhAvinI ; yugapat trayapratItiH - 'saMyogaH, tadavasthA, vibhAgazca' iti / atha taduttarakAlabhAvinI ; tadA na tarhi saMyogaH / tathA cet ; na nahi (na tarhi) vibhAgAt saMyoganAzaH / pUrvaM tasya nAzAt tadaMta (tata) zcet; anyo'nyasaMzrayaH - saMyoganAzAd vibhAgataH (gaH, tataH) tannAza iti / para Aha-vinAzasaka (zaka) kAraNasamagratA vinazyadavastheti ; tatkAle saMyogasya bhAve 5 sa eva doSaH - saMyogavibhAgayoH sahapratItiriti, vibhAgasyaiva tadvinAzakakAraNatvAt / atha vibhAgajena vinAzena tiraskArAt na tatkAle tatpratItiH ; tadasat ; tAbhyAmuttarakAlabhAvI vinAzaH kathaM pUrvasaMyogatiraskArakArI / nahi rAtrAda (va) vidyamAno [ 452ka ] divAkarapratAnaH tadAkArA (tArA) - nikaratiraskArakArI / syAnmatam-vibhAgasaMyogasyava (gavi) nAzayorAzuvRtterekakAlatAdhyavasAyaH, tato vibhAga 10 kAlespi adhyAropeNa tadvinAzasya bhAvAt tena taMttiraskAraH; tadapi na sundaram ; yataH adhyAropitasya arthakriyAsAmarthyaniSedhAt / kiM ca, bhAvapakSasya balIyastvAt bhAvena satA saMyogena vinAzasya tiraskAro yuktaH, itarathA jJAnajJAnavyavAye vicchinnA vyavAye vicchinnA (jJAnavyavAye 'vicchinnA) vaMzAdisvaradhArA' pratipattirna syAt / 4 20 api ca, ko'yaM tena tasya tiraskAra : ? vinAzakaraNaM cet ; tarhi [na] vibhAgAt saMyogavinAzaH, tataH saMyogartyAM [a] bhAvato vinAzo na vibhAgAditi prAptam / atha sAtasthagataM (atha tatsthaM tat) tadarpi ; dRzyasA (sya ) svarUpAkhaNDa ne yuktam / tanna saMyogakAla (le) vibhAgaH / punaH syAditi cet ; tadvinAzasamaye syAditi na vibhAgaprayuktaH tadvinAzaH, sahabhAvAt / kutastarhi vinAzaH ? kuto vibhAgaH ? kriyata (kriyAtaH) iti cet; ata eva vinAzaH, tathAdarzanAt / na ca taMdvinAzAsta (za-ta)tkAle'pi vibhAgaH pratItibhAk / tataH sthitam -'saMyogavinAzo vibhAgaH, tasya caikatve vibhAgaikatvam' iti / evamanaikAntikatve parihRte yatprApta ( taM tat ) darzayannAha - tathetyAdi / tathA tena prakAreNa sati tatparihAre vibhudravyavat paramANoH anantaparyAyasiddhiH svata eva / nigamanamAha - ha - tata ityAdi / [452 kha ] [tataH krameNAnubhavattattvaM cetanAcetanAtmakam / caitanyaM saMsAretaravyavasthApratyanIkataH // 35 // nAnyadeva tato jJAnaM sAmAnyAttadAtmanaH / svatastAdAtmyapariNAmAt sambandhAdanavasthiteH // 36 // ] 15 30 (1) vibhAgakAle / (2) saMyogapratItiH / (3) saMyogatiraskAraH / ( 4 ) iti / (5) vinAzena / (6) vinAzAt / (7) tasmin tiSThatIti tatstham / (8) ucyate upacArAt / ( 9 ) etat ucyamAnam / (10) tadvinAzakAle tatkAle vA / For Personal & Private Use Only 25 Page #227 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 8 sarvajJasiddhiH 1 krameNa tattvamekatvam anubhavat ' dravyaM bhavati' ityAdhyAhAraH / kiMbhUtam ? ityAha- cetanetyAha (tyAdi) / kIca (jIva) dravyaM cetanAtmakama [ cetanAtmaka ] nyaditi / kutaH cetanAtmakamiti cet ? atrAha - caitanyamityAdi / kathaM saMsAretaravyavasthA iti cet ? atrAha - pratyanIka ityAdi / yata evaM tato nAnyadeva jJAnam AtmanaH / kutaH ? ityAha- sAmAnyetyAdi / 5 so'pi kutaH ? ityAha tAdAtmyapariNAmAt / etadapi kutaH ? ityAha- [sambandhAdanavasthiteH] sambandhAntarakalpanAyAmanavasthA [s] nivRtteH / kutastannivRttari (tti: ? i) tyAhasvata ityAdi / tAdAtmyasambandhAdeva nAnyataH / prakRtamupasaMharannAha-tadayam ityAdi / 580 20 yata evaM tat tasmAdyayaM (dayaM ) pratyakSavedyaH / kiM ghaTAdi: ? netyAha-cetanaH / cetanA - sambandhAt saM iti cet ; atrAha - saMvedanameva AtmA svabhAvo yasya sa saMvedanAtmA / [a] bhAvamAtrAtmaka' iti cet ; netyAha - jJAtA svaM paraM ca janAtItyarthaH / sa kim ? ityAha15 sarvajJaH / kasmin sati ? ityAha - [ tat ] pratibandhavizleSe / kutaH ? ityAha- sarvArtha ityAdi / kadAcit sarvajJaH punaritaraH syAditi cet ; netyAha-pratikSaNaM punaH pratibandhakAraNAbhAvAditi bhAvaH / sannihitameva jAnAti netaratannedamiti (netaraditi) cet; atrAha - aprApyakAritvAvye (cce) tanasyeti / kuto'nyathA vyAptigrahaH 1 yato'numAnaM vedArthaparijJAnaM vA ? 1 vipakSe bAdhakaM darzayannAha - sarvajJa ityAdi / [tadayaM cetano jJAtA saMvedanAtmA pratikSaNam / tatpratibandhavizleSe sarvajJaH sarvArthadRk // 37 // anyathA'prApyakAritvAt kuto vyAptigraho yataH // 3 // [sarvajJaH karaNaparyAyavyavadhAnAtivartidhIH / parikSINadoSAvaraNo no cet bhAsayate hi kaH // 38 // tannAparataH kasyacit sarvajJatvaM sat" iti subhASitam / ] karaNAni indriyANi, paryAyaH paripAdiH (TiH) krama iti yAvat, vyavadhAnaM dezA25 dinI vi (ti)rodhAnam , tya (tAnya) tivarttati (te) ityevaM zIlA dhIryasya sa tathoktaH sarvajJaH / kutaH ? ityAha-[453ka] parikSINadoSAvaraNabhAtrayato ( No bhAsayate ) no cet itthambhUtaH sarvajJe (jJo)na yadi, kaH sarvajJaH ? na kazcit / (1) cetanaH / ( 2 ) pratibhAsamAtratvAt zUnyaH syAditi zaGkAkarturabhiprAyaH / (3) tulanA - " yadAha akalaGkaH- yadi sUkSme vyavahite vA vastuni buddhiratyantaparokSe na syAt kathaM tarhi jyotirjJAnAvisaMvAdaH ? jyotirjJAnamapi hi sarvajJapravartimeva, etasmAdavisaMvAdino jyotirjJAnAt sarvajJasiddhiH / taduktamdhIratyantaparokSe'rthe na cetpuMsAM kutaH punaH / jyotirjJAnAvisaMvAdaH zrutAccetsAdhanAntaram // iti / " - dharmoo pra0 pR0 246 / (4) Adizabdena kAla - svabhAvaparigrahaH / For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ 581 8 // 39 ] na sAMkhyamate sarvajJatvam kArikAtAtparya darzayannAha-tanna ityAdi / yata evaM tat tasmAt nAparataH bhinnajJAnAt cakSurAdervA kasyacid IzvarAdeH sarvajJatvam / kutaH ? ityatrAha-sat ityAdi / ityevaM subhASitaM 'mama' ityAdhyAhAraH / evaM yaugasaugatasAyane (zAsane) azeSajJA(jJAna) nirAkRtya sAGkhyamate tannirAkartukAmaH tanmatamupanyasyavyavakA (nyasyati, ahaGkA) retyAdi [ahngkaarmnobuddhicaitnyaadivibhaagtH| upayogamAtmano'jJasya sAGkhyAH saMcakSate'citaH // 39 // caitanyavRttimacetanasya 'svArthamindriyANi Alocayanti manaH saGkalpayati ahakAro'bhimanyate buddhiradhyavasyati iti' viniyojayantaH kApilAH kevalaM / buddhyadhyavasitamevArtha puruSazcetayate ityekAnte na kazcit sarvadarzI syAt cakSurAdinivRtterbuddhada- 10 zanAt / yadi punaH syAt tathaiva puruSasya buddhiriti adhyavasyatyeva tatra kimAlocanAdibhedakalpanayA ? avagrahAdijJAnavizeSAbhidhAnabahutvAt parisaGkhyA virudhyeta tadupayogavizeSANAM matizrutAdiviSayatvAt / ] ___ ahaGkArAdInAM kRtadvandvajAM (dvandvAnAma) vibhAgena saha tAsaH (tasaH) tena tataH, Atmano jIvasya upayogaM vyApAravizeSa Alocana-manana-saGkalpanA'dhyavasAyalakSaNasaM- 15 (Nam a)jJasya acetanasya / kiM kutaH sa na ? ityAha-apitaH(acitaH) citaH puruSAdanyasya ityarthaH / sAGkhyAH saMcakSate kathayanti / tathA ca teSAM rAddhAnte' *"indriyANyarthamAlocayanti, ahaGkAro'bhimanyate, manaH saMkalpayati, buddhiradhyavasyati, puruSazcetayate / " iti / anena cetanAtmadharmAn AlocanAdIn acetane pradhAne adhyAropayantaH kApilA. mUDhamatayaH iti darzayati / nahi anyadharmamanyatra jAnan svasthaH, itarathA heno (naH) pItatAM zukle zaGkha pazyan svastho bhavet / kathaM te taddharmA iti cet ? kathaM ghaTasya rUpAdayaH ? tathA darzanAt ; anyatra samAnam-cetanAkapa (kava)litAnAm AlocanAdInAM pratIteH, jnyaandrshnoplkssnntvaadaatmnH| atha teSu cetanA samAropitA pratibhAMti (bhAti) na mukhyataH ; ka punariyaM mukhyataH ? puruSe 'iti cet ; na ; tatraivaupa[ca]ritA'stu[453kha] a~nyata (tra tu) mukhyA / 25 tadA (na hi A)locanAdivyatiriktatataH(ktaH) puruSa (SaH) pratItibhAk , yasya cetanA syAt / atha paramArthataH puruSasyaiva sI bAdhavarjanAt , na teSAM viparyayAt ; kiM punasteSAM svatanye (caitanye) bAdhakam ? 'cetanAyAH pariNAmitvApattiH' iti cet ; kiM punaH sAGkhyasya pariNAmitvamasiddham ? tatheti cet ; pradhAnamapariNAmIti na yuktam-"prakRSTha *"prakRtermahAn" [sAGkhyakA0 22] ityAdi / prakRtiH pariNAminI, na cetanA iti kiM kRto vibhAgaH 1 . 30 (1) tatpuruSasamAsaH ityarthaH / (2) siddhAnte / draSTavyam-pR0 99 Ti0 4 / (3) aatmdhrmaaH| (4) iti cet / (5) cetanAvyAptAnAm / (6) cetanA / (7) puruSa eva / (8) AlocanAdau / (9) cetanA / (10) AlocanAdInAm / (11) 'prakRSTha' iti vyartham / For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH syAnmatam - prakRteH pariNAmitve'pi na puMsastat gotra (citra) tvAt bhAvasvabhAvAnAm, anyathA dahanavat jalamapi vA (dA) hakaM syAditi / syAdetadevaM yadi pradhAnaparihAreNa puMsye [va] avikArirUpaM kutazcit pratipannaM syAt, jalaparihAreNa pAvakasya uSNarUpavat / na caivamiti / AgamAt pratipannam, yadAha - " na prakRtirna vikRtiH puruSaH " [ sAGkhyakA0 23] iti 5 tannedamuttaram ; anyatra samatvAt / kathamacetanam ? kiMca, tasta (vaiH tathAvidhaM puruSaM kaH pratyeti ? pradhAnamiti cet; anyathA buddhyadhyavasitamarthaM cetayamAno'pi puruSaH acetanaH syAt / puruSa iti cet; Agamena kriyamANA tasya svapratipattiH yadi kAdAcitkA; tadeva tatpariNAmitvami ve (miti / na ce) dAgamavaiphalyam / abhivyaktirapi nityasya nirasteti yatkiJcidetat / 5 kArikAM vyAkhyAtumAha-caitanya vRttim ityAdi / caitanyasya vRttim AlocanAdipariNatima, acetanasya pradhAnasya viniyojayantaH [ 454 ] tatsambandhinIM kurvantaH ka (kA) pilAH / kena prakAreNa ? ityatrAha-svArtham ityAdi / te kiM kurvanti ? ityAha- kevalam ityAdi / dUSaNAntaramatraiva darzayannAha - buddhyadhyavasitam ityAdi / buddhyadhyavasitamanukRtaMnaSvitaM (nukRtanizcayam) nizcayasyApi (dhi) gamarUpatvAd evakAreNa bAhyasya vyavaccheda sa hA (damAha) 15 artham arthAkAraM puruSazcetaya [te] ityevaM yadya kAnto'vazyaMbhAvaH [tasmin ] na kazcit kapilosnyo vA sarvadarzI syAt / kutaH ? ityatrAha - cakSurAditi (dini) vRtteH cakSurAdInAM vyAvRtteH / kutaH 1 ityatrAha - darzanAd buddheH puruSeNa sAkSAtkaraNAt / svari (ri) revaM manyate - yadi buddhiM puruSo na pazyati ; kathaM tadayavasi (tadadhyavasi) - tamarthaM pazyet ? nahi darpaNAdRSTau tadgatamukhavizvadRSTirasti / 20 kiMca, buddhastenA'darzane kutastasyAH siddhiH, arthAdhyavasAyasiddhirvA ? puruSAditi cet ; 'rsaM tIM na pazyati, "tata eva tatsiddhi:' iti vyAhatam atiprasaGgAt / svata iti cet ; saugatamatAnupravezaH, arthAkArasya svasaMvedanasya saugatenopagamAt / atha karaNamantareNa arthagrahA'siddhaH " tatsiddhiH ; na ; cakSurAdereva tathA siddha: ( "tatsiddheH ) tato'pyanyakalpanAyAmanavasthA - tato'pyaparasya kalpanAtu (nAt ) / pazyatIti cet; yadA (yadi A) locanAdiprakrameNa arthavama ttaartha25 ( vat ; tad) yuktam ; tatra aparacakSurAdivirahAnavasthA prAptAra ( prApteH / a) nyatheti cet ; mapi tatraiva (tathaiva N) pazyatIti sUktam -'buddhyadhyavasitam' ityAdi ! tataH sUktam 'cakSurAdinivRtterdarzanAt' iti / 15 dd apare" [454kha] paThanti 'cakSurAdivRte darzanAt' iti / tatrAsa (tatrAya) martha:-cakSurAdivRttyA darzanAd arthasya tasyA eva tena sambandhAt, puruSastu buddhipratibimbameva pazyati nArtha (rtham) sugatavaditi / 30 10 582 (1) kAraNam / (2) kAryam / (3) yuSmAkaM mate / (4) 'pratyeti' iti sambandhaH / (5) sAMkhyAH / (6) AcAryaH / (7) buddheH / (8) puruSaH / (9) buddhim / (10) puruSAdeva / (11), karaNabhUtAyAH buddhH siddhiH / (12) arthagrahaNasiddhaH / (13) cakSurAdikamantareNa / (14) vyAkhyAkArAH / (15) cakSurAdivRttereva / (16) arthena / For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ 583 840] na sAMkhyamate sarvajJatvam paramatamAzaGkate-yadi punaH ityAdi / yadi iti parAbhiprAyasya punaH iti pakSAntarasya dyotane yathA kazcit sarvadarzI syAt tathaiva tenaiva AlocanAdyantaramantareNa pratyakSatAprakAreNa puruSayasya (pasya)buddhiH 'syAt' iti gatena smbndhH| adhyavasyatyeva nizcinoti tathaiva 'buddhiH artham' iti sarvamapekSam(kSyam ) / evakAreNa kasyacidapyarthasya anadhyavasAyo nAstIti darzayati / etad dUSayannAha-'kiM tatra' ityAdi / tatra [tasminnanantarokta paramate kim AlocanAdibhedakalpanayA ? *"svArthamindriyANyAlocyanya (locayanti)" ityAdinA kim ? yathaiva puruSaH tadbhedakalpanAmantareNa buddhiM pazyati, buddhirvA[artham] indriyANi tadAlocanAti (nAni) manaH tatsaMkalpanam , ahaGkAraM tadabhimA nam] tadaparendriyAdikalpanAmantareNa [a]dhyavasyati, anyathA anavasthA / tato na kazcit sarvadarzI syAt, tathA so'thaM pazyet 10 iti bhaavH| ___ adhunA 'caitanyAnnAnyA buddhiH' iti darzayituM tadIyahetorvyabhicAraviSayaM darzayannAha'avagrahAdijJAna' ityaadi| tAtparyamidamatra-tathA (yathA) caitanyaM buddhiH ityabhidhAnabhedamAdA[ya, tathA a]vagrahAdijJAnavizeSAdhAta(SAbhidhAna)bahutvAt kAraNAt parisaMkhyA buddhizcaitanyamiti parigaNanaM [455 ka] virudhyeta tattvabahutvaM syAditi / 15 ___ syAnmatam-tedabhidhAnabahutvaM jainasya svecchAkalpitamiti; paramapi sAGkhyasyeti samAnam / lokaprasiddhirubhayatra / syAdetat , avagrahAdijJAnavizeSA buddhareva bhedAH tatastadabhidhAnabahutvaM buddhereva paryAyazabdabahutvamiti; tatrAha-sati (mati) ityAdi / tasya AtmanaH upayogavizeSAH tadupayogavizeSAH teSAM matiH avagrahAdyAtmikA zrutaM zAbda jJAnam Adi (padena smRtyAdi)parigrahaH te viSayo yeSAM teSAM bhAvAt tattvAt parisaGkhyA virudhyeta / evaM manyate-yathA avana- 20 hAderbuddhAvantarbhAvaH tathA tasyA AtmanIti / bhavatu buddhicaitanyayorabhedaH / tatra ko doSa iti cet ? atrAha-nAsti jJatvamityAdi / nAsti jJatvaM pradhAnasya cetanA'pariNAminaH / puruSasya na vai kazcit sarvajJo'nubhayAtmakaH // 40 // yathaiva hi zarIrayogAt zarIrI prANayogAt prANIti vyapadezazcetanasya tathA 25 arthAntareNa ahaGkArAdinA yogAd ahaGkArI boddheti yadi vyapadizyeta ; dRSTizca pRthaka , prApnoti / tato'yuktam ghaTAderiva acetanasya AlocanAdikam / tanna' 'anythaa| sato'pi ajJatvAbuddhimattyAbhyAM na sa yuktH| kaH sarvajJaH ?] [ayaM]bhAvaH-cetanA pariNAmAtmikA buddhirna pradhAnasya puruSasya vA'pariNAminaH .. iti / jJatvaM nAsti pradhAnasya acetanasya / na ca naiva iSyate / sAyena puMsA jJatvaM pari- 30 NAmitvakrayAkapilamAste (kriyAkavalitamAsta) ko na kazcit sarvajJo'nubhayAtmakaH (1) bhAlocanAdibhedamantareNa / (2) avagrahAdijJAnavizeSAbhidhAnanAnAtvam / For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ 584 siddhivinizcayaTIkAyAm [ 8 sarvazasiddhiH pradhAnapuruSasvarUpAd bhinnasvAbhyA (svabhAvasyA)nyasyAnabhyupagamAt / athavA, tatra ka AtmA sarvajJaH syAt tadurUpa (tadubhaya) svabhAvAd bhinnsvbhaavH| ___ kArikArthaM darzayannAha-yathaiva hi ityAdi / yathaiva hi spaSTaM zarIrayogAddhetoH jIvaH zarIrI prANayogAta prANI ityevaM vyapadezaH cetanasya jainamate arthAntaramAtmano'nAccha (tmanastaccha)5 rIrAdi, tadyogAdeva, na svataH, tathAntareNa ahaGkArAdinA yogAd ahaGkArI boddhA ityevaM yadi vyapadizyeta sAyaH 'cetanaH' ityanuvartate / [455kha eva (etad) dUSayannAha-dRSTizcetyAdi / dRSTirapi caitanyamapi na kevalam ahaGkArAdi pRthaka bhinnaM puruSAt prApnoti / naiyAyikasya na gAyasya (-ti sAGkhyasya na naiyAyikasya tena) manatyA (mananA)diti bhAvaH / na caivam , ato dRSTivad ahaGkArAdikaM tato'bhinnamabhyupeyam / yata evaM tato'yuktam / kasya ? ityAha10 acetanasya ityAdi / kim ? ityAha-AlocanetyAdi / kasyeva ? ityAha-ghaTAderiva / prakRta mupasaMharannAha-tanna ityAdi / vipakSe bAdhakamAha-anyathA ityAdi / puruSasya sa syAditi ceta; atrAha-sato'pi / sAGkhyaM purayo (sAGkhyapuruSasya a)pramANakatvAdasanneva / tathApyucyatesato'pi puruSasya na saMyuktaH (sa yuktaH) kutaH ? ityAha-ajJatvA'buddhimattvAbhyAm / anyaH sarvajJa iti cet ; atrAha-ka ityAdi / pUrvavad vyAkhyAdvayam / 15 sAprataM puruSasAdhakaM pairasya pramANaM dUSayannAha-cetanAcetanamityAdi / [cetanAcetanaM sarvaM cetanaM vA'numIyate / parArthaM saGghAtatvAt kartRtvaM cakSurAdivat // 41 // parArthAH [ cakSurAdayaH saGghAtatvAt zayanAdyaGgavat ] iti cetanasaGghAtena cetanA__ cetanasaGghAtena aparArthenAnaikAntikatvAdahetuH / na hi cakSurAdInAM saGghAtatvamanyadeva / 20 tatsamavasthAnamitaratrApi vizeSAbhAvAt vyAmohAbhAvAt / ] cetanaM sarvaM cetanAcetanaM vA sarvam iti dharmidvayam na punaH 'acetanaM sarvam' iti vaktavyam , pari (paraM)prati siddhasAdhyatApatteH, tena tathAbhyupagamAt / parArthaM paraprayojanamanumIyate akaapilen(kaapilen)| kuto hetoH ? ityAha-saGghAtavAcakSurAdi[vadi]ti / cetanasya sarvasya kartRtvam, anyathA cakSurAderavi tanna syAt / nahi tasyApi paropakaraNA25 danyat / tathA ca *"akartA nirguNaH" ityAdi virudhyate / atha nAnumIyate, tarhi tenaiva puruSasAdhanasya vyabhicAraH iti bhAH (bhAvaH) / pakSIkaraNAnna [456ka] tenam (tena) vyabhicAra itya di(pi) cetanavargAt cetanAcetanavargAdvA so'nyaH syAd yadarthaM tannimittaM sakalaM jagad bhavediti] / tanna kazcit sAdhyAnavasthiteH tatrApyaparAparasAdhanAt / kArikAM vyAkhyAtuM paraprayogamAha-parArthA etAdyanta (ityAdi / tad) dUSayannAha-cetane (1) vyapadezaH / (2) puruSAt / (3) sAGkhyasya / (4) anumIyate / (5) kartRtvam / (6) draSTavyam-pR0 299:Ti0 6 / (7) 'parArthAH cakSurAdayaH saGghAtatvAt zayanAsanAdyaGgavat' iti / For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ 842 ] na sAMkhyamate sarvazatvam 585 tyAdi / cetanasaGghAtena puruSasaGghAtena cetanAcetanasaGghAtena prakRtipuruSasaGghAtena aparArthena anaikatvA (kAntikatvA) dahetuH saGghAtatvAditi dharmaH / nanu yathaM' yAdRzaM saGghAtatvaM cakSurAdInAM na tAdRzaM vipakSe, tato na vyabhicAra iti cet; atrAha nahItyAdi / [hi ] yasmAnna cakSurAdInAmapi na kevalaM prakRtasya saGghAtatvamanyadeva anyatra samavasthAnAt avinirbhAgavartanAdapi tu tadeva / bho tu (bhavatu ) tathApi na tadvipakSa iti 5 cet; atrAha - tatsamavasthAnamitaratrApi prakRtavipakSe'pyasti / na cakSurAdInAM saGghAtatvam ekatvam, na na(yena) [cetanAnAM] cetanAcetanAnAM vA tato [s] vizeSa iti cet; atrAha - vizeSAbhAvAditi / *"bhedAnAM parimANAt' ityAdinA [ sAGkhyakA0 15] ekaparimANasya rUpAdebhAt (rUpA - derabhAvAt ) bhedasya ca sarvatra sAdhayituM [ za] kyatvAt iti bhAvaH / yatpunaruktam- zayanAdyaGgavaditi / tatredaM vicAryate-va te - kastatra paraH yadarthaM tat ? zarIramiti 10 cet ; na ; tadbhoktRtvApapatteH / ata eva na buddhirapi / puruSa iti cet; kaH tattadarthaM ca pratyeti ? pradhAnami [ti ] nottaram ; uktatvAt / sa eva svapara prakAzarUpatvAttasyeti cet; cakSurAdAvapi svArthamindriyAdi sa eva avagacchatIti kimarthaM tatrAnumAnam ? vyAmohavyavacchedArtha [456kha ] (thaM) ; zayanAdau tadarthaM (tadasti yadarthaM ) tada [ ta ]statrAha - vyAmoha (hA) bhAvAt / tatheti ce [t ;] nidarzanAntarAsa ( pa ) tti: a [na]vasthAkAriNI / cakSurAdyadA karaNam (?) anyonyamaprayamAvati 15 (anyonyAzrayamAkarSati ) / kiMca, svaparaprakAzakatvaM puMsaH pariNAmAvirodhi, sadekasvabhAve teMdayogAt / nanu razve ( nanu sve) taragrahaNavat kasyacit kAraNApi ( kAraNe'pi ) yadi tasyopayoga[:] kiM virudhyeta ? na kiM[cit ], kevalamakartRtvaM na syAt / api ca, AtmagrahaNe yasya (yadi) AlocanAdikamapekSeta ; anavasthAnam / anyathA viSaye 20 kiM [ tadapekSa ] te ? tAthA (tathA) tmAnaM tatpratyeti", tadartha (rthaM ) zayanAdikaM na pratIyate (yeta), ubhayapratipattinAntarIyakatva tatparItehitidRzAMte (katvAttatpratIteriti dRSTAnte) sarvamasiddham / etena dharmyadyasiddhirapi vittitA ( cintitA ) / tanna kapilamate kazcidazeSavit nApi mukta iti / [ tadevAha - dRzya ] darzanayorityAdi / [ha~zyadarzanayormuktirnityavyApakayoH katham / yatastApAd vimucyeta tadarthaM puruSo yateta // 42 // na pradhAnasyApi pariNAmAtikramaH, caitanyasya vA, anyathA adRzyasvabhAvaM pradhAnasya prApnoti / dRzya N M'tathA / etena puruSakaivalyArthA prakRtipravRttiriti prativihitam, (1) 'yathaM ' iti vyartham / (2) 'samanvayAt zaktitaH pravRttezca / kAraNakAryavibhAgAdavibhAgAdvaizvarUpasya // ' iti zeSaH / (3) puruSa eva / ( 4 ) svapara prakAzakatvAyogAt / ( 5 ) anyathA / ( 6 ) " taduktamanyatra - dRzya darzakayoH yatastApAdvimucyeta tadarthaM ca tapazcaret // " - nyAyavi0 vi0pra0 pR0 232 / ( 7 ) " puruSasya darzanArthaM kaivalyartha tathA pradhAnasya / paGbandhavadubhayorapi saMyogastatkRtaH sargaH // " - sAMkhyakA0 21 / G8 For Personal & Private Use Only 25 Page #233 -------------------------------------------------------------------------- ________________ 586 siddhivinizcayaTIkAyAm [ 8 sarvajJasiddhiH prAgapi prakRtinivRtteH puruSakaivalyasiddheH / ata eva na kazcit tApa [ vimuktaye yateta ] nahi / doSadarzanatadapaghAtataddha tuprayatnasvabhAvaikapuruSAbhAve kSaNikatvavat heyopAdeyeSu kutaH pravRttiriti : tanna ] dRzyaM pradhAnaM darzanarUpaH puruSaH tayo [rmu]ktiH katham ? kiMbhUtayoH ? ityAha5 anitye (nitye ) tyAdi / yato yabhyAM vaktaM ( yasmAt ) tApAttApatrayAd vimucye [ta ] tadarthaM vA tApavimokSArthaM vA yateta / kaH ? puruSaH / yata iti [vA A]kSepe, naiva vimu cyeta matena ( yateta) vA / 3 kArikArthamAha-pradhAnetyAdinA / nanu pradhAnaM pariNAmi na nityam; ityAha-na pradhAnasyetyApya (tyAdi / a) bhyupagamasUcako vi (pi) zabdaH, bhAvatastatpariNAmAbhAvaH, sarvatra 10 AvirbhAvatirobhAvopagamAt / sa eva pariNAmAzca (mazcet; ) so'pi syAdataH (d antaH) karaNasaMyogApAye tasyAbhivyakterupagamAt / mAbhUttasya tadatikramaH puMso darzanazaktyatikramaH syAditi [457ka] cet ; atrAha - caitanyasya vA ityAdi / kuta: ? ityatrAha - anyathetyAdi / dRzyasvabhAvaM jahAti pradhAnamiti cet; atrAha - adRzyasvabhAvam ityAdi / pradhAnasya prApnoti syAt / darzanabhAva eva kutaH ? ityatrAha - dRzyetyAdi / tatra yadi sarvathA dRzyasvabhAvatattajja 15 (vatAM teMtU ja) hAti, syAdayaM doSaH, anyathA ubhayarUpe (rUpa ) rahitasya vandhyAstanatvaM (nandhayavaidasattvaM) yAvatA muktAtmAnaM prati tatsvabhAvaparityAgo'pi (ge'pi ) paraM prati viparyayaH, tathA (itarathA) kapilena saha sakalaM jaganmuktibhAg bhavediti cet; tadasat ; yataH yatra tadA taddRzyarUpatA, tatra tadA sarveSAM puMsAM darzanasvabhAvAnAM bhAvAnAM bhAvAt / nahi samAnadarzanadRzyAnAM samAnadezAnAM ghaTAdInAmayaM vibhAgo dRSTaH / atha yathA prakRte [:] dRzyasvabhAvasya 20 parityAgaH," tathA "puMso darzanasvabhAvasyeti cet ; atrAha - tathetyAdi / dUSaNametadanyatra atidizannAhai te utpAdya (nnAha - etena ityAdi / e ) tena 'dRzyadarzanayoH muktiH nityavyApakayoH katham' ityAdinA, purupakaivalyArthI puruSasya kaivalyaM muktiH tadarthA, prakRteH pravRttiH ityetat pratividdhiM (vihi taM nirastra ( rastam ) / na hyubhayo " [:] vyApi - nityatve kasyacit pravRttiryuktA / nahi garAnaM ( gaganaM ) " tathAvidhaM kacit pravarttate nivarttate vA 25 kutazcit vyApitAhAneH / " kiM ca, kA tasyAH 998 " tadarthA pravRttiH ? tena saMyogasya karaNam ; na; tasya sarvadA bhAvAt, kRtasya kAraNAbhAvAt / tatsaMyogazca AtmanaH saMyogena sadRzaH evena darzitaM citaM matha ( etena darzitaM cittam / atha) kAdAcitkA [457kha ] tatpravRttiriSyate ; tatrAha - prAgapi pUrvamapi tatpravRtteH ( 1 ) paramArthataH / ( 2 ) pariNAmAtikramaH / ( 3 ) iti / ( 4 ) pradhAnam / ( 5 ) yadi sarvathA jahyAt / (6) vandhyAputravadabhAvaH / (7) dRzyasvabhAva / (8) saMsAryAtmAnaM prati / (9) yadi saMsAryAtmAnaM pratyapi dRzyasvabhAvatAparityAgaH / (10) muktAtmanAmapi prati / ( 11 ) saMsAriNaM prati / (12) muktasya / (13) prakRtipuruSayoH / (14 ) vyApi nityaM ca / ( 15 ) prakRteH / (16) puruSavimokSArthA / For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ 843 ] sarvazasiddha yupasaMhAraH prakRti[nivRtteH puruSakaivalyAsiddhe (lyasiddheH) prativihitam / nahi muktasya saMsAro nAma, atiprasaGgAt / doSAntaramAha-ata eva pUrva (vaM) kaivalyasiddhareva / kim ? ityAha-na kazcit ityAdi / kutaH ? ityAha-tApetyAdi / etadeva bhAvayannAha-nahItyAdi / sugasaM (gamam) / puruSastarhi ya[te]ta iti cet ; atrAha-doSadarzana ityAdi / doSANAM rAgAdInAM ca darzanaM teSAM doSANA- 5 mapaghAto vinAza [:]taddhetuzca samyagdarzanAdiH prayatazca(tnazca) te eva svabhAvo yAsyasvavAsAveka (yasya sa cAsau eka) puruSazca tadabhAve kSaNikatvavat kutaH pravRttiH / ka ? ityAhaheyopAdeyeSviti / nigamanamAha-tannetyAdi / svarUpapAtravedI sarvajJa ityeke / tatrAha-[ sarvajJa ityAdi] [sarvajJaH sakalArtha azeSadoSAvRticchedataH, syAt karaNa..............."punaratyayAt / IhAnantarabhAvinAM tu vacasA] .... 'gatiH, vijJeyAnyavilakSaNA ca mahatAM jyotirgaNAnAmiva // 43 // ] sarvajJaH syAda bhavet / kiMbhUtaH ? ityAha-sakaletyAdi / svarUpamAtravedanasya 15 sarvatrAvizeSAt na tAvatA[a]zeSajJa iti bhAvaH / svabhAvataH sa bhavediti cet ; atrAha-azeSadoSAvRticchedAniti (dataH iti) / kayA ? ityAha-karaNetyAdi / kAde (?) syAditi cet ; atrAha-apunatRtayAditi (?) nanu yadyasau vati (vAga) vivakSAvAnta (vAn bha) vediti na[sa] kaladoSavicchedaH / atha na ; kiM tenA'nupakAriNA idice (iti cet ? a)vAha-IhAnantarabhAvinAmityAdi / svApAdAvanyathA bhAvAditi bhAvaH / nanu vaktA sarvo'pi rayo (rathyA)- 20 puruSavat sadoSa iti cet ; atrAha-vijJeyetyAdi / [458ka mahatAm azeSavidAMgatiH anyavilakSaNA prAktanapuruSavilakSaNA jJAtavyA jyotirgaNa(NA)nAmiva // cha / ___iti ra vi bha dra pAdopajIvya na nta vI rya viracitAyAM si Di vi ni zca ya TI kA yAM sarvajJasiddhiraSTamaH prastAvaH // cha / (1) mithyAjJAne'pi / (2) vivakSAbhAve'pi / For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ [ navamaH prastAvaH ] [9zabdasiddhiH] nanu yadIhAnantarabhAvitAM vAgvRttirvyabhicarati ; vAcaH tarhi kA vArtA ityatrAha-saMsagAdityAdi / [saMsargAt paramANavaH pariNatA bhAvAH zruteH gocarAH, tadbhedaH pratilabdhavarNapadavAkyAtmA'bhilApaH svtH| siddhArtho yamupetya vakti kimayamAhetyesaGkIrtitaH, svArthe'kSAdiva bhedakAGkSaNamanA sAmAnyavedI janaH // 1 // niHzreyasAdhigateH...] zruteH zravaNendriyasya gocarA viSayA bhAvAH zabdA na sarve ghaTAdayaH / zabdAH te mA bhUvana tatpariNAmAH syuH / taduktam *"anAdinidhanaM brahma zabdatattvaM yadakSaram / vivartate'rthabhAvena prakriyA jagato yataH // " [vAkyapa0 1 / 1] iti cet ; na ; teSAM tadAtmakatvena pratIti[prasaGgAt gRhAtma (mRdAtma) katvena ghaTAdipratItivat / nahi mRdaH ne pariNAmA ghaTAdayo'tadAtmakAH pratIyante kintu tadAtmAH / ita rathA nAlikaradvIpAyAtasya dahana vittadabhidhAnApratItiH syAditi sarvatra saGketAnarthakyam / 25 atha matam-yathA bhavataH zabde rUpAdayo nahi (yo'nabhi)vyaktAH santi tathA mamApi zabdo ghaTAdau iti ; tadasAram ; yataH taMtra teSAmanabhivyaktAnAmanumAnato vyaktidarzanAditi pratipAdayiSyate anantarakArikayA / na ca tathA ghaTAdau zabdAstitve anumAnAdya (namasti / atha) saGketAttatra tatpratIteH, pUrvamapi.sa tatreti matiH ; sApi na yuktA; "tato'pi tatraM tadapratIteH / vaktari zabdasya, bhUmAvarSa (mau artha)sya pratIteH / nApi dezabhedena pratIyamAnayoH pariNAmibhAvaH, sahacaraghaTapaTayorapi tatprasaGgAt / bhrAntestatpratibhAso dvicandravat jaletaracandravadvA iti cet ; tarhi svapnAdivat zabdaghaTapratibhAso'pi bhrAnta iti kaH kasya pariNAmaH ? bAdhakAbhAvo'nyatrApi / tattva (nanu) tayordezabhede kathaM ghaTa[paTa]vat sAmAnAdhikaraNyam ? asti ca, gaurayamiti (1) vivakSAprabhavatAm / (2) te ghaTAdayaH, zabdAH shbdsvruupaaH| (3) zabdabrahmaparyAyAH / (4) zabdAtmakatvena / (5) 'na' iti nirarthakamatra / (6) mRdaatmkaaH| (7) yadi zabdAtmakAH syurghaTAdayaH / (8) yathA nAlikeradvIpAyAtasya dahanaM na pratIyate tadvat abhidhAnasya pratItiH na syAt iti vyatirekyudAharaNamidam / (9) zabde / (10) zabdaH / (11) saGketato'pi / (12) arthe / (13)zabdApratIteH / (14) zabdArthayoH / (15) zabdAtmakasya ghaTasya pratibhAso'pi / For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ 589 9 / 1] pudgalaskandharUpaH zabdaH [pratIteH iti cet ; evaM sati 'sthUlo'ham' iti pratIteH nAtmA zarIrAdbhinnaH syAt , kuntebhyo vA puruSAH' 'kuntAH pravizanti' iti pratIteH / sahacaraNAd atrA'bhedopacArazcet ; anyatra bAdhakAbhAvAditi samAnam / hetuphalayostattvAdeva [459ka] parasparamabhedopacAro bhavati 'cakSuSA pazyati', 'annaM vai prANAH' iti, kimaGga punaH vAcyavAcakayoH na bhavati ? . kiM ca, bhinnapravRttinimittAnAmekasminnadhikaraNe pravRttiH sAmAnAdhikaraNyAccAthaM (Nyam, 5 tacca aya)gozabdayorastIti tayoreva aikyaM yuktaM na gozabdArthayoH tadabhAvAt / na hi tayorekatvArthe (trAtheM) pravRttiH, tadaparasyA'bhAvAt / ekavibhaktikatvaM taditi cet ; ghaTapaTayoH syAt ghaTapaTA (ghaTaH paTaH) iti pratIteH / tAdAtmyaM taditi cet ; tadasiddhaM tayoH, tadeva ca sAdhyaM sAdhanaM ca / tasmAdabhedopacAreNa ayaM tatra zabda[:] pravartate-ayaM mAMsapiNDo gosaMjJaH, tathA bhedena ca asya mAMsapiNDasya gauriti saMjJA / ____ apareSAM tu parihAraH-'gauH zabdo yasya sa gozabdaH' ityasya padasamudAyasya lupto (ptA)'ntarAvayavasryaM prayogaH 'gauH' iti, yathA bhImasenaM iti ; teSAM sa na yuktaH / sarvatra saMjJAzabdeSu tathA kalpanena 'bhImasenaH' ityAdyapi na syAt api tu 'bhImasenazabdaH' ityAdi syAt / na caivama, tathA zAbdikAnAM vyavahArAdarzanAt / kevalAnAM padArthAnAM saMjJie yojanapratIteH, anyathA 'gauH zabdo yasya' ityanyapadArtho'pi na syAt , pRthak pRthak kevalayoH siddhayoreva"taddarzanAt citraguH 15 ityAdivat / tanna zabdAtmakA ghaTAdaya iti sthitam / ____ bhavatu (ntu) zruteH gocarA bhAvAH zabdAH, te tu nityAH syuriti mImAMsakAH"; tatrAhapariNatA iti / zrutyagocararUpaparihAreNa tadgocarAkAreNa gatAH pariNatA nirucyante [459kha] - anyathA pUrvavat pazcAdapi kutasteSAM zravaNam ? tadagocarasvabhAvatve tAlvAdivyApArAt pUrvamapi cA(pUrvamiva pazcAdapi a) zravaNam / tadgocarasvabhAvatve sendriyasya praNihitamanasaH"pUrvama[pi]zrava- 20 Nam / vyaJjakAbhAvAditi cet ; AstAM tAvadetat , anyatra vicAraNAt , atrApi lezato vicArayiSyamANatvAt 'tadime paramANavaH' ityAdinA / [ga]ganaguNAH zabdAH ityapare / tatrAha-paramANavaH iti / rUparasagandhasparzavanto'tisUkSmAH pudgalAH paramANavaH te zrutigocaratvena pariNatAH zabdAH / . (1) bhinnAH syuH / (2) zabde / (3) zabdasAmAnAdhikaraNyam / (4) ayaM zabda-gozabdayoH / (5) zabdayoreva / (6) gozabdagavArthayoH / (7) syAt / (8) zabdAkhyasya / (9) bhImasenaH zabdaH saMjJA yasya sa bhImasena ityatra 'zabda' iti zabdaH lupyate tathA 'gauH' ityatrApi 'gauH zabdo yasya' iti zabdazabdasya lopo draSTavyaH / (10) saMjJAvAcakeSu zabdeSu / (11) anyapadArthapradhAnabahuvrIhidarzanAt / (12) "nityastu syAdarzanasya parArthatvAt / nityaH zabdo bhavitumarhati / kutaH darzanasya parArthatvAt / darzanamuccAraNaM tatparArthaM paramarthaM pratyAyayitum / uccaritamAtre hi vinaSTe zabde na cAnyo'nyAn artha pratyAyayituM zaknuyAt , ato na parArthamuccAryeta / atha na vinaSTastato bahuza upalabdhatvAt arthAvagama iti yuktam |"-jaiminisuu0, zAbarabhA0 1 / 18 / zAstradI0 pR0 540, 559, 568 / nayavi0 pR0 242 / mI0 zlo0 zabdani / bhAdRci0 pR. 26 / tantraraha0 pR0 26 / bRha0 111118 (13) tAlvAdivyApArAtpUrvamapi / (14) "zabdo'mbaraguNaH zrotragrAhyaH |"-prsh0 bhA0 pR0 144 // "AkAzazca zabdavAniti, sa eva zrotraM tadguNazca shbdH|"-prk0 pa0 nyAyazu0 / For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH nanu paramANu- gaganayoH atyantaparokSatvA'vizeSe kathaM gaganaparihAreNa paramANukAraNaH zabda (bdaH) sidhyatIti cet; uttaramatra - 'nacAkAraNaguNAH' ityAdi bhaviSyati / mAbhUdAkAzaM tatkAraNam, tathApi 'paramANavaH tatkAraNam' iti kutaH sidhyati ? na tAvat pratyakSataH ; tena tadagrahaNAt / tena gRhIteSu pratyakSata idaM bhavati - asmAdidaM jAtam, agnerdhUmavaditi / nApya5 numAnata:; talliGgAbhAvAt / atha paTavat sthUlasya zabdasya tato'lpaparimANena upAdAnena bhAvyamiti tatsiddhiriSyate ; sA'pi na yuktA ; sthUlAdapi mRtpiNDAt tathAvidhaghaTotpattidarzanAt / kadAcit sthUlAdapi sUkSmasaMbhava (vA) virodhaH, jIrNahemasUtakavat / syAnmatam--yathA yatra yaddddazyate tathA tatra tad bhavati, yatra sthUlaM dRzyate tatra tat yatretaraH tatra itaradupAdAnam / na ca zabdasya dvayoranyataradupAdAnamIkSyate / [460ka] na cAnu10 pAdAnaM kAryamiti adRzyakAraNasiddhyA tatsiddhi: ; na ; adRzyasyApi sthUlatvA'virodhAta, taduttarapariNAma[rUpatve'pi ] tata eva alpaM kAraNamiSyate / tasya tattve'lpe yAvat paramANuriti ; na; sthUlAdapi tatpratipAdanAt / niraMzaparamANvasthAprAptau tu kiJcid bhAvasya jaMvitIti ( bhavatIti na pramANamasti / 15 kiMca, sahatakArA (saMhatakarA ) bhyAmeva zabdodayadarzanAt tadupAdAnaH sa iti yuktam / syAdetat-upAdAnopamardane vo (nena u ) pAdeyasiddhiriti zabdotpAda [ka] karAdarzanaM ghaTotpAtro (tpattau ) mRtpiNDAdRSTivaditi ; tadapi na sAram ; candrakAntena vyabhicArA [t] candrakarasaMyogAttasya jalapariNAme'pi tAvat (ta) eva darzanAt / anye punaretad itthaM pariharanti - na tatsaMyogA tu ( gAt candrakAntacyutiH api tu vidhakarA (vidhukarI) dravantIti ; teSAM pratikSaNaM karpUrAdidravyaM svala ( na tat ) parimANAt nyUna20 parimANaM syAt / sarvadikSu tadra pAdigamanAt tatrA'parapravezo (ze) anyatrApi sa evA'stu / tanna paramANavaH zabdAH / yadi vA, vAyavIyAH te"; tathAhi - nAbhipradezAd UrdhvamAkrAman vAyuH kaNThAdibhirabhihataH zabdaH iti / atra pratividhIyate / yattAvaduktam - nApyanumAnatastatpratipattiH liGgAbhAvAditi; tanna ; 15 cetanA'cetanayoH parimANA [pa] karSasyAtizayAH kvacid vyavasthitAt sA (sthitAH) taiMtvA [t ] tadutkarSasya atizayavat / yatra acetane sa~ vyavasthitAtmA sa naH paramANuriti / na ca tasyA'darzanAdabhAvaH ; anumeye ta~dyogAd atiprasaGgAt / na ca sAdhyavikalatA nidarzanasya; [460kha ] prasAdhanAt sarvajJasya / bhavantu paramANavaH, te tattatkAraNamiti kutaH ? kiM tarhi zabdasya upAdAnakAraNaM mUrttasya ? na cAnupAdAnaM kAryam ; atiprasaGgAt / daNDabheryAdikamiti cet ; kiM (1) sthUla / (2) suvarNAt pAradAcca bhasma sUkSmaM bhavati / (3) parasparasaMghaTTitahastAbhyAm / (4) candrakiraNAni / (5) zabdAH / iti zikSAkArA mImAMsakAH / ( 6 ) atizayatvAt / (7) apakarSAtizayaH / (8) adarzanamAtrAd abhAvAyogAt / ( 9 ) jJAnotkarSAtizayavataH / For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ 9 / 1] pudgalaskandharUpaH zabdaH sahakArikAraNam ? tadabhAve ca kArya na dRSTamiSTaM vA kasyacit / adRSTaM sahakArikAraNaM nopAdAnamiti kiMkRto vibhAgaH ? kiMca, tAlvAdInAM tadupAdAnatve tadupamardaH tadbhAve,upAdeyAkAragamanalakSaNatvAd upAdAnasya / atha tadbhAgAH kecana adRzyAH tadra patayA pariNamante, apare ca tathAvidhAstatra pravizanti, tato na ttatApitasya(1)zabdAnAM sarvadikaM visarpaNamiti matiH ; siddhaM tarhi naH samIhitam 5 tadbhAgAnAmeva paramANupade (Nuvyapade) zAt / kathamevaM [ya]vA yadi nAma[a]dRSTabIjAH zAlyakuraH ktiM tyAdi u(re kiM syAt yena sa tadu)pAdAno na syAt ? anyatra bIjAdarzanAditi cet ; pUrvamadRSTasthUlakAraNasya tadviparItahetupUrvakatvA'darzanAt anyatra samAnam / yo'pi manyante (te)-vAyavIyaH zabdaH iti ; so'nukUlamAcarati, pudgalaparyAyA'natikramAt, vAyostatpariNAmatvAt / nirvAte ca bhUmigRhAdau karatADanAt kutaH zabdaH ? stimitAttataH iti 10 cet ; etadapyanukUlameva / jAtimUkasya ca pramANa vAya (prANavAyu) sadbhAve'pi na zabdaH / tadvizeSakalpanAyAM caraM(varaM) paramANukalpanamastu dRSTakalpanA'vizeSAt iti / pratyekaM pariNatAH prAyeNa syuH iti cet ; atrAha-saMsargAditi / santu dhvanayaH parasparasaMsRSTaparamANupariNAmavizeSAH, [461ka] varNAdisphoTaH tadvyaGgayo nityo vyApako'mUrtaH syAditi cet ; atrAha-tadbheda ityaadi| teSAM zrutigocaratvena pariNatAnAmaNUnAM bhedo vizeSaH / 15 kiMbhUtaH ? ityAha-[pratilabdha ityAdi] pratilabdho varNapadavAkyAtmA yena sa tathoktaH / evaM manyate na zravaNendriyagrAhyAkArAdivyatirekeNa dhvaniH tagrAhyo vA varNasphoTaH pratItibhAk / evaM padavAkyayorvAcyam / nanu na zrotrendriyAdhyakSagamyo'sau 'api tu arthapratipattyanyathAnupapattyA arthApattigamyaH iti cet ; atrAha-abhilApa iti / abhilapyate anena ityabhilApaH vAcakaH, tabhedo 20 varNAdyAtmA, tata eva arthapratItidarzanAt / tathApi anyataH tatkalpane anavasthA, tato'pyanyataH kalpanAsaMbhavAt / atha ekapadArthaH bahubhirayugapadbhAvibhirasthirairghakAraTakAravisarjanIyaiH pratiyAdayitumasadya / (1) apratyakSIbhUtam / (2) tAlvAdibhAgAH / (3)adRzyAH / (4) "tathA ca zikSAkArAH AhuH vAyurApadyate zabdatAmiti"-zAbarabhA0 // 1 // 22 / (5) vAyoH / (6) janmajAtamUkasya / (7) "nAnekAvayavaM vAkyaM padaM vA sphoTavAdinAm / nirastabhedaM padatasvametat.."-sphoTasi0 zlo. 29-36 / sphoTabhA0 pR0 1 // sphoTa. nyA0 pR0 1 / "tattvatastu vAkyamevAkhaNDamayUrANDakalalavadavibhAgaM bhinnArthapratItihetubhUtaM sphoTAkhyamabhyupagantavyam |"-sphottpr0 / "ityanavayavaH pratyastamitavarNapadavibhAgo vAkyasphoTa eva zreyAn |"-sphottt0 / sphoTaca0 / "varNAti rakto varNAbhivyaGgyo'rthapratyAyako nityaH zabdaH sphoTa iti tadvido vadanti / ata eva sphuTyate vyajyate varNairiti sphoTo varNAbhivyaGgyaH sphuTati sphuTIbhavatyasmAdartha iti sphoTo'rthapratyAyakaH iti sphoTazabdArtha mubhayathA nirAhuH |"-srvd0 pR0 300 / vaiyAkaraNabhU0 pR0 294 / paramalaghu. pR0 2 / (6) sphoTaH / "pratyekamapratyAyakatvAt sAhityAbhAvAt niyatakramabhavavartinAmayogapadyena saMbhUyakAritvAnupapatteH nAnAvaktaprayuktebhyazca pratyayAdarzanAt kramaviparyaye yogapadye ca / tasmAd varNavyatirekI varNebhyo'saMbhavannarthapratyayaH svanimittamupakalpayati |"-sphottsi pR028| For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ 592 siddhivinizcayaTIkAyAm [9 zabdasiddhiH ityeveta (mazakya iti ekana)bhAvyamiti' ; tadapi na sUktam ; yatastadapi ekamanabhivyaktaM cedatra pratItihetuH ; sarvadA syAt iti ghakArAAccAraNamanarthakam / abhivyaktaM cet ; yadyanyenaM sa; eva doSaH dhakArAdivaiphalyamiti / ghakArAdibhiriti cet ; tarhi yayA pratyAsattyA ekaMprakA (eka) prakAzayanti vAcakam , tayA artham iti kimapareNa ? na ca nityasya kasyacidvastutvamiti nirUpa5 yiSyate'nantaram / kiMca, evaM paramparAparizramazca dhakArAdibhyo vAcakasyAbhivyaktiH, tato'rthapratipattiH 'tebhyo'rthagatau na syAt / anekapratItiprasaGgazca-pUrvaM vyaJjakasya punarvyaGga yasya' [461kha] punararthasya / na caivaM vyavahAraH, tathApi tatkalpane dhUmAderanyaH pratIyate tato'gniriti syAt / evaM pratyakSe'pi vAcyam / tataH tadbhedo'bhilApaH svataH / tadAha-svataH avyavadhAnena / 1. nanu tadbhedena kiJcidabhilapyate ? na tAvat sAmAnyam ; tadabhAvAt , prayojanAbhAvAcca / nahi sAmAnyaM vAda (ha) dohAdAvupayujyate, vizeSANAmeva tatropayogAt 'lakSitalakSaNayA pravRttiH' iti na yuktam ; tayA (tathA) sAmAnyapratItau sa eva prasaGgaH" / vizeSagato, sAttadbhavatirastu (sA tairastu), na caivam , akSasaMhatervaiphalyaprasaGgAt / tataH tadbhedo'narthaka iti cet ; atrAha-siddhArtha mati (iti)| siddho'rtho yasya sa tathoktaH tdbhedH| tathAhi-yathA cakSurAdivyApArAt 15 atha (tha) pratipattiH pravRttiH prAptizca, tathA zabdAdapi iti, nirUpayiSyate zeSamatraiva / __ atha matam-pratibandhA'bhAvAt kathamasau abhilApaH2 ? tathAhi-na zabdArthayoH dezabhedAta tAdAtmyarUpaH prtibndhH| arthAbhAve'pi bhAvAt na tadutpattiH / na ca tadantaramasti iti; tatrAha-svataH siddhArtha iti / svataH svayogyatAtaH siddhArtho nAnyataH / kutaH ? ityatrAha yamupetya ityAdi / yaM tadbhedamupetya zravaNaviSayatAM nItvA vakti brUte / kaH ? ityAha20 janakabhUtA(janaH / kimbhUtaH ?) asaGkIrtitaH saGketarahitaH / punarapi kiMbhUtaH ? sAmAnya vedI 'yamupetya' ityetadatrApyapekSyam , zabdaM zrutvA tadvedI ityarthaH / sAmAnyAbhAvAt naiva (va) cet ; na ; vastupu[462ka]samAnapariNAmavyavasthApanAt / kiM vakti ? ityAha / kimayamAha iti.| ayaM vaktA 'kimAha' ityevam / yadi prathamaM zabdazravaNAt sAmAnyaM tena viditaM kimarthamevaM brUte ? nahi nIle svarUpeNa jJAte 'kimetat' iti tadra pe prazno yuktaH iti cet ; atrAha-bheda 25 ityAdi / tasya sAmAnyasya bhedo'vAntaravizeSaH tasya kANam grahItumIhA tatra mano yasya iti / (1) sphoTena / (2)"varNAnAM pratyekaM vAcakatve dvitIyAdivarNoccAraNAnarthakyaprasaGgAt / Anarthakye tu pratyekamutpattipakSe yogapadyenAtpatyabhAvAt / abhivyaktipakSe tu krameNaivAbhivyaktyA samudAyAbhAvAt / ekasmRtyupArUDhAnAM vAcakave saro rasa ityAdau arthapratipatyavizeSaprasaGgAt, tadvyatiriktaH sphoTo nAdAbhivyaGgyo vAcakaH |"-paa0 mahAbhA0 pra0 pR0 16 / sphoTa0 nyA0 pR0 2 / sarvada0 pR. 299 / (3) abhivyaktaM bhavati tathA / (4) sphoTam / (5) sphoTasya / (6) ghakArAdibhyaH / (7) dhvaneH / (6) sphoTasya / (9) kazcit agnisphoTaH / (10) zabdena lakSitaM sAmAnyam , tena lakSyate vizeSa iti lakSitalakSaNA / (11) prayojanAbhAvAdirUpaH / (12) vAcakaH / (13) sambandhAntaram / For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ 9/2 ] zabdasya paudgalikatvam 593 nanu sAmAnyavadane bhedavedanam, anyathA sAmAnyasyApi kuto'tAdAtmyenaM, ubhayAtmakaM tattvamiti, na tatrai kAGkSaNam / tAdAtmyo'pi prathamaM sAmAnyasyaiva kuta iva (eva) zabdAt syAt iti cet ; atrAha - akSAdiva / ka ? svArthe rUpAdau / yathaitra hi dUre akSAt manuSyatvAdisAmAnyapratItiH, punaH tadbhidA kAGkSaNam, punarapi dezanaikaTyAdisAmagrIvazAt tadbhedAvAya: / taduktamatraiva *"samadRSTervizeSehA" [ siddhivi0 2 / 9] ityAdinA / tathA zabdAtu (tU) prathamaM sAmAnyapra- 5 tItiH punaH tadbhedAkAGkSaNam tato'pi saGketasAmagrIto bhedanizcayau (yo) naitAvatA zabdaH svato'zaktaH; akSe'pi prasaGgAt / yathA ca zabdAt svArthasandehaH tathA akSAdapi / kAraNasya rUpavat sAmarthyapratipattAvapi tatra sandehadarzanAt / atha tatra jJAnAntaraM sandeharUpam, anyatrApi tadeva / nahi ghaTAbhidhAnAdeva caTo (ghaTo'sti ) nAstIti vA sandeho jAyamAno janena vibhAvyate, tato'pravRttiprasaGgAt / atha zabdAdarthapratItA vat sutopi (tItau tata eva ) kutaH sandehaH ? svasaMvedanAt 10 dAnAdicetasAM svargaprApaNasAmarthyapratItau tato'pi [ 462kha ] sa kutaH / atha tadbhAvAbhAvayoH tatpratIte [:] sAdhAraNatvAt sa iti matiri tatra (tiH ; itaratra ) samAnam / tathA sati kathaM zabdo - srthaviSaya:' irti anena nirastam / nirvikalpikA tatpratItistato'yamadoSa:'; cetanatvAdapi (tvAdAvapi) syAt / " tatra nirNayotpatterneti cet; "yasya rUpasukhAdau nirNayarUpaM mAnasamadhyakSaM tasya tatsAmarthye'pi durlabhaH saMzayaH / itarathA zabdArthe'pi sa tathA na bhavet / " yasyApi mAnaso [s] 15 vikalpo[s]nizcayaH, tena tasya svalakSaNagrahaNAt, avikalpena gRhItasya agRhItakalpatvAt I 9 " tathA / yathA zabdA (bdo') vastuviSayaH sandehahetutvAt tathA pratyakSamapi parasya / kSat sAmAnyagrahaNAt vizeSAkAGkSaNe vizeSA'vAyakAraNAbhAve yathA saMzItiH tathA zabdAdapi iti sthitam / - syAdetat-bhASAntare saMkIrttita (saGketitata") eva zabdAt sAmAnyaM pratipadyate [na] akRtasaGketAt, tataH saGketa eva pAramparyeNa taddheturiti ; tarhi indriyAdapi pUrvaM pratipannasAmAnya eva' - 20 tataH punaH sAmAnyaM pratyeti iti / tadevendriyamanyadApi tadgrahaNakAraNam / atya (anya ) tvamanyatrApi iti yatkiJcidetat / namu ( nanu ) niHprayojanazabdasvarUpaparIkSaNena kim ? lokata eka (eva) tatsvarUpasiddheH : ; ityatrAha - niHzreyasAdhigateH ityAdi / kimAha iti cet ? atrAha - zabda [ 463ka] ityAdi / ["zabdaH pudgalaparyAyaH skandhaH chAyAtapAdivat / buddhikAryo vizeSAtmAbhilApaH svArthagocare // 2 // (1) vedanamiti / (2) vizeSe / (3) vedanam / (4) bhit bhidA bheda iti yAvat / (5) sAmarthya jJApakaM jJAnam / (6) zabdAntaraM yat sandehaM karoti / (7) sandehaH / (8) matam / ( 9 ) sandehAbhAvalakSaNo na doSaH / (10) cetanatvAdau / ( 11 ) mImAMsakasya / ( 12 ) bauddhasya / (13) sandehAbhAvaH syAt / ( 14 ) bauddhasya / (15) saGketitAt ityarthaH / (16) puruSaH / ( 17 ) " tathA cAhura kalaGkadevAH-zabdaH puGgalaparyAyaH skandhaH chAyAtapAdivat / " - ta0 ilo0 pR0 424 / 75 For Personal & Private Use Only 25 Page #241 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH aNavaH pudgalapariNAmavizeSAt bhedasaMsargapratIteH / katham ? kathaM ca na syAt ? sarvathA niraMzAnAM digbhAgabhedena pratyekaM SaDaMzatApatteH kathaM saMsargaH 9 kiM punarasaMsargiNa eva pRthak syuH ? kathaM teSAM vyavadhAnam prakRta vikalpAnativRttaH ? svakAryakAraNakSaNAbhyAM svata eva nairantaryamanubhavataH kAlapracayabhedopalakSaNAt na vai kSaNavat kasyacit kaizcinnaira5 ntarye'pi sAMzatvam, vyavadhAnAbhAvasyaiva tatsaMyogAtmakatvAt / anyathA kAryakAraNavyavathaiva mA bhUt / vastusvabhAvataH tadvyavasthAyAM kutaH saMyogaprabandhaH ? tatsaMyuktAnAmavizeSaprasaGgAt / svata eva pradezamAtrasya vyavadhAyaka topapatteH ; anaMzasyApi svabhAvabhedAt grAhyA[dyAkArasaM vedanavat] tadime nahi pratiSiddhaM ca / tathApariNAmasyaiva tadguNatvasaMbhavAt / kathaJca atyantaparokSasya guNaH pratyakSaH 1 parimaNDalAnAM tAdA10 tmyapariNAmopapatteH / vAyorapi [ pratyakSatvAt ] asamAnam / tadime caitanyavizeSa [ kAryAH ] varNa[padAdirUpAH] kathaJcit arthasaMsargayogyatAM pratipadya vyavahArapadavImupanIyante nAnyathA zabdAntaravat / ] zabdaH zravaNendriyagocaro bhAvaH / sattApi syAditi cet; kiM punaH sa tato bhinnA yena evaM na syAt ? tathA cet ; asan zabdaH / tatsambandhAt san iti cet; uktamatraM / tasya tato'bhede 15 sa eva sadbha (san bhavet iti cet; atrApyuktam / kathaJcit tatsamAnapariNAmasyan bhAvAt / etena guNatva (tvaM) cintitam / na ca guNaH zabda: / sa kim ? ityAha- pudgalaparyAyaH / rUpAdimantaH punaH pudgalAH, teSAM paryAyo vikAraH, na tatparyAyAH pudgalAH itarathA zabdAnugatasya cakSurAdinA ghaTAdergrahaNaM bhavet, sadrUpAnugatasya iva / nanu yadi paramANurUpapudgalaparyAya: ; tadgatazyAmatvAdivat tarhi tasyai asmadAdIndriyeNa 20 agrahaNaM syAditi cet; atrAha - skandha iti / skandhaH avayavidravyam / skandhaH zabdaH mUrttatve asmadAdipratyakSatve sati sAvayavatvAt paTAdivat / saH mUrttaH sparzavattvAt tadvat / sparzavattvaM cA mRdukharAdipratyayaprAhyatvAttadvadeva / na caitadasiddham ; sarvalokaprasiddhaH / tathAhi - vINAdizabdAt jayaghaNTAdizabdaM kharaM nigadanti janAH / tathApi tadasiddhau na kiJcat siddhaM syAt / karNAbhighAtadRSTezca " tatsiddhiH / 594 (1) sattA / (2) zabdAt / (3) samavAyasya sarvatrAvizeSAt ityAdi / (4) zabdasya paryAyAH pudgalAH / (5) zabdabrahmavAdivat pudgalasya zabdaparyAyatve / (6) zabdasya / (7) tulanA - " saddo khaMdappabhavo khaMdo paramANu saMghasaMghAdo / puTThesu tesu jAyadi saddo uppAdago Niado ||" - paJcAsti0 gA0 79 / "pudgalaskandhasyaikadravyasya zabdAzrayatvopapapatteH siddhasAdhanatvAt / " - ta0 ilo0 pR0 422 / nyAyakumu0 pR0 242 / sammati0 TI0 pR0 670 / "paugalikaH zabdaH asmadAdipratyakSatve acetanatve ca sati kriyAvattvAt bANAdivat / " - prameyaka0 pR0 563 / (8) tulanA - " dravyaM zabdaH sparzAlpatva mahatvaparimANasaMkhyAsaMyogaguNAzrayatvAt |"-prmeyk0 pR0 550 / nyAyakumu0 pR0 243 / (9) zabdasya / tulanA - "karNazaSkulyAM kaTakaTAyamAnasya prAyazaH pratighAtahetorbhavanAdyupaghAtinaH zabdasya prasiddhirasparzatvakalpanAmastaM gamayati / " - aSTaza0 - aSTasa0 pR0 107 / " sparzavAn zabdaH svasambaddhArthAntarAbhighAtahetutvAt mudgarAdivat / supratIto hi kaM sapApyAdidhvAnAbhisambandhena zrotrAdyabhighAtaH / " - prameyaka0 pR0 550 / nyAyakumu0 pR0 243 / (10) sparzavattva siddhiH / . For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ 9 / 2 ] zabdasya paugalikatvam 595 apara Ahe - tIvratvamandatvajAtisambandhAt tatpratyayaviSayatvaM te (yate ) ti ; sarvatra tathA prasaGgena sparzAbhAvaprasaGgAt / zabdasahacaritasya vAyoH tadviSayatA' ityeke ; teSAmapi vAdya (vAyva) sahacaritasyai anyasyai tadviSayatA ityevamanavasthA[463kha] / syAnmatam-asarvagatadravyaparimANaM mUrttiH na sparzavattvam, anyathA manaso'mUrttatvaM syAt 5 tadabhAvAditi ; tanna ; zabde'pyasya bhAvA [t ] sparzavattvA [t ] dravyatvamasarvagatatvaM kecAsya (tvaM ca kenAsya) vAryate ? parimANaM dIrghAdipratItiviSayatvAt suprasiddhameva / kiMca, tallakSaNam atiprasaGgi ; tasya Atmanyapi bhAvAt sarvagatatva niSedhAttatra / tataH siddham mUrttatvam / asmadAdipratyakSatvam avipratipattiviSayam / nApi 'sAva[yava]tvAt' ityasiddham ; sAvayavo dhvaniH alpa mahattvagrahaNagrAhyatvAt 10 stambhAdivat / atha vyaGgye vyaJjakadharmAropAt tadgrahaNagrAhyatA na svataH, mukhasyeva darpaNAdau iti cet ; syAdetadevam-yadi ekarUpaH sarvadA zabdaH kutazcit syAt / na ca dRSTAntamAtrAt sAdhyaM sidhyati, atiprasaGgAt / ataH skandhaH zabdaH / , " nanvevaM loSTAdineva zarIrAvayavAdighAtaiH (ghAtaH) tenaM, tadvattasyeM niyatadezagamanam ekatra karNa (rNe) praviSTasya "tadantarA'gamanam vAyunAbhihatasya lokAntaprasarpaNam, indriyAntareNa ca 15 darzanam' iti cet ; atrAha - chAyA ityAdi / Adizabdena andhakArAdiparigrahaH, na tulyaM varttate iti tadvat iti / yathA atre na te doSAH tathA zabde'pi iti dRSTAntArthaH / nahi andhakArasya skandhe'pi sparzAdinA grahaNam / geg apauruSeyaH zabdo gakArAdiH ityeke / tatrAha - buddhi ityAdi / buddheH kAryaM tadanvayavyatirekAnuvidhAnAt / na hi yad yasya anvayavyatirekAvanuvidhatte [ 464 ] tad anyahetuka - 20 mahetukaM vA yuktamatiprasaGgAt / tadabhivyaktiH tAvanuvidhatte iti cet; na; anavasthAprasaGgAt, tatrAnyasya tadanuvidhAnakalpanAt / kRtapratikriyazcAyaM pakSaH anyatra / sa eva 8 1 (1) "anityaH zabdaH tIvramandaviSayatvAt sukhaduHkhavaditi / " - nyAyavA0 pR0 290 / (2) tIvrAdipratyayaviSayatA / tulanA - "nAdavRddhiH parA / 17 / yaccaivaM bahubhirbherImAdhnadbhiH gozabdamuccArayadbhiH mahAn zabda upalabhyate, tena pratipuruSaM zabdAvayavapracaya iti gamyate; naivam; niravayavo hi zabdaH avayavabhedAnavagamAt / niravayavatvAcca mahatvAnupapattiH / ato na vardhate / tena nAdasyaiSA vRddhiH na zabdasyeti / " - jaiminisU0 zAbarabhA0 1|1|17 | ( 3 ) zabdasya / ( 4 ) kasyacit adRSTasya / (5) " asarvagatadravyaparimANaM mUrtiriti hi padArthavidaH / " - tattvabi0 pR0 158 / (6) mUrtatvalakSaNam / (7) alpatvamahasvagrahaNa / ( 8 ) " na ca sthUlatvasUkSmatve lakSyete zabdavRttinI / buddhitIbratvamandatve mahatvAlpatvakalpanA / sA ca padavI bhavatyeva mahAtejaHprakAzite / mandaprakAzite mandA ghaTAdAvapi sarvadA / evaM dIrghAdayaH sarve dhvanidharmA iti sthitam / " - mI0 zlo0, zabdani0 pR0 785 / (9) zabdena / (10) zabdasya / (11) karNAntara / ( 12 ) syAt / (13) tulanA - " pudgalasvabhAvatve darzanavistAravikSepapratighAtakarNapUraNaikazrotrapravezAdyupAlambho gandhaparamANukRtapratividhAnatayopekSAmarhati / " - aSTaza0, aSTasa0 pR0 108 / (14) chAyAyAH pudgalarUpatve'pi / (15) mImAMsakAH / (16) zabdAbhivyaktivAdapakSaH / For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [9 zabdasiddhiH vizeSe(So)varNAdibheda AtmA yasya sa tathoktaH / anena tadvyatiriktaH sphoTAtmA nirastaH / kutaH ? ityAha-abhilApaH sa eva yato'bhilapyate'nena iti / ka ? ityAha-svArthagocare sAmAnyavizeSAtmake vastuni vyaJjanaparyAye vA / _ 'zabdaH pudgalaparyAyaH' ityatra sAdhya (dhye) sUremanasi 'mUrttittvAt' iti heturvarttate / nidarzana5 mukta meva / tasya paramANubhirvyabhicAraH, na hi te mUrttitve'pi tatparyAyAH tataH parasya sUkSmasya tasyai abhAvAditi / taM pariharannAha-aNavaH ityAdi / kutaH ? ityatrAha-[pudgala]pariNAmavizeSAt / pudgalasya pariNAmo'nyathAbhAvaH, sa eva vizeSaH sthUlaikasya sUkSmanAnArUpabhedaH, sUkSmanAnArUpasya vA sthUlaikarUpabhedazca tasmAt / tadapi kutaH ? ityAha-bheda ityAdi / bhedo nAnAtvam saMsargaH ekatvapariNAmaH tayoH pratIteH / etaduktaM bhavati-yathA anekasmAt alpa10 parimANAt saMsRSTAd eka(ka) mahattvopetaM jAyamAnaM prAgasa[t ] dRSTamiti tatkAryam , tathA ekasmAt mahattvopetAt tadviparItaM prAgasat kapAlAdi dRSTam tatkAryamastu avizeSAt / atha kapAlAdInAM prAgapi bhAvAt na tatkAryatA'; sAGkhyadarzanamAyAtam , ghaTAderapi tathA bhaavprsnggaat| adarzanAnnaivaM cet ; tadanyatra samAnam / tantavaH [464kha] paTe dRzyante iti cet ; na ; tadA paTasyaiva (vAs)bhAvAt , anyathA (thA'sau gataH) saugatazAsanam / tato'nya iti cet ; na ; 15 asya pakSasya niSedhAt / kiMca, yadi ghaTakAle tato bhinnAni kapAlAni santi, teSAM tena saha utpatterna samavAyikAraNatvam anyo'nyamiva / teSAM prAgapi bhAvAnneti cet ; tathA ghaTasyApi prAga(g)bhAvo'stu / pramANabAdhakamu (nam u) bhayatra / anumAnAt tatsAdhanAnna tadbAdhanam ; paTo'pi mahAkAraNapUrvakaH ghaTavatkinneSyate ? taMtra sthUlasya atre sUkSmasyAdarzanam / tantUnAM vaiyarthyaM syAditi cet ; atra 20 mRtpiNDasya iti samAnam / nanu mRtpiNDasya ghaTakAraNatve tatra sthitasya ghaTasya upalabdhiH tantusthitapaTavat" iti cet ; na ; kAryAkAraNa (kAraNa) pariNatasya upAdAnatvopagamAt / tantavo'pi paTIbhavanti / tato yathA bahUnAM saMsargAdekaM" tathA tasya vizleSAdanekamiti kathanna paramANavaH tatparyAyAH ? __ atrAha saugataH-kathamityAdi ? tamAcAryaH pRcchati-ka (kathaM) ca na syAt iti / sa 25 uttaramAha-sarvathA ityAdi / anya na (anyena) kathaJcit sambandhasya prakAreNa niraMzAMnAM paramA NUnAM digbhAgabhedena pratyekaM SaDaMzatApatteH kathaM saMsargaH1 parihAro'tra-kiM punaH asaMsargiNa eva ityabhiprAyaH / evaM saMsarga dUSayatA'pi tena bahirarthamabhyupagacchatA bahIrUpAdiparamANavo'bhyupagatA eva (1) tadvizeSAtmA / (2) prmaannvH| (3) pudgalasyAbhAvAt yasya te paryAyAH syuH| (4) anekamalpaparimANopetaJca / (5) iti cet|| (6) vAdI / (7) avayavAvayavibhedapakSasya / (6) paTe / (9) ghaTe / (10) syAt / (11) jAyate / (12) "SaTakena yugapadyogAt paramANoH SaDaMzatA / SaNNAM samAna. dezatvAt piNDaH syAdaNumAtrakaH ||"-vijnyvishikaa pR07| catuHzata0 pR0 48 tattvasaM0 pR. 203 / For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ 597 9 / 2] zabdasya paudgalikatvam *"arthAntarAbhisambandhAjjAyante ye'Navo'pare / uktAste saJcitAH te hi nimittaM jJAnajanmanaH // aNUnAM sa vizeSatvA (pazca)nAntareNa (NA')parAnaNUn / " [pra0 vA0 2 / 195-96] ityabhidhAnAt / [465ka] te cAsaMsargiNaH saMsargarahitA eva / kiM punarnaiva pRthak ? pRthakA(pRthag vya)vasthitAH- 5 tadrahitAH, saJcitAstu saMsargiNaH ; anyathA stambhAdau adho madhyordhvatiryagbhAgAdiSu avicchinnA pratipattiriti naiyAyikaM prati etad dUSaNamasaGgatam-*"avicchinnA na bhAseta tatastatsaMvi(saMvi)ttiH kramagrahe / " [pra0 vA0 2 / 256] iti tatsaMvittiH / ___ nanu ca rUpAdigrahaNe sahaiva sukhAdigrahaNamupalabhyate iti cet ; stambhAdau bhAgapratipattiravicchinnA tathaiva upalabhyate iti samAnam / aparaH prAha-nAvicchedapratibhAsanAtteSAm aviccheda[sya]siddhiH, tadabhAve'pi dUrasthitaviralakezAdau tatpratibhAsanAditi ; tasyApi teSAM tathA]pratibhAsane yadavabhAsate avicchinnaM rUpaM na tatteSAm , yannAvabhAsate vicchinnaM tatteSAmiti prAptam / tathA ca saMvedane pratibhAsamAnaM svavedanaM tadra paM na bhavet / tadabhAve tadabhAva iti cet ; kuta etat ? tadra patvAttasya iti cet ; tadapi kutaH ? tathAvabhAsanAta ; anyatra samAnam , abAdhanaM ca / na caikatra tadabhAve'pi tatpratibhAsa- 15 darzanAt sarvatra tathA kalpanam ; atiprasaGgAt / paramANavo nAvabhAsante iti cet ; kuto grAhyAH ? jJAnakAraNatvAt ; cakSurAdau prasaGgaH / svAkArasamarpaNAt ; jJAnAtmani tadAkAro'nyo'nyavicchinnaH, tasyaiva samarpaNamiti sa eva doSaH / 'nIlatAdimAtrasamarpaNe ; sAMzatA iti na pUrvapakSAdvizeSaH / kiMca, teSAmapratibhAsane [465kha] kiM kalpanena ? nIlAdijJAnaM tu anyata eva rUpAdi- 20 rUpAdvAhyataH syAt / te svayamavicchedavikalAH avicchinnaM jJAnaM janayanti nAnyad arU pAdisvabhAvaM rUpAdyAkAraM jJAnamiti kiM kRtametat ? tasmAt paramANUnAmabhyupagame tatpratibhAso'bhyupagantavyaH / sa ca avicchinna iti te'pi tatheti sAdhUktam-'kiMpunarasaMsargiNa eva' iti / dUSaNAntaramabhidhAtuM pUrvapakSamutthApayati-syuriti bhaveyuH 'asaMsargiNaH' ityatra varttate / uttaram-katham ityAdi / teSAM saJcitaparamANUnAM vyavadhAnaM vijAtIyAvasthAnama (yAvyavadhAnam 25 antarAle tasyA'bhAvAt / etadapi kutaH ? ityAha-prakRta ityAdi / prakRto vikalpo vyavadhAyakavyavadhIyamAnayoH saMsargo'saMsargo vA tasyA'nativRttiH(tteH) "ekatra pratijJAhAniH, "anyatra anavasthA-punarapi aparApara vyavadhAnakalpanAt / yadi vA, prakRto vikalpaH 'sarvathA anyathA' iti tasyAnativRttaH vyavadhAne'pi / bhavatu teSAM vyavadhAnAbhAvaH, nanu prasaGgaH SaDaMzatApatteriti (1) bauddhenoktam / (2) avicchedAbhAve'pi / (3) "yathA viraladezasthA api kezamazakamakSikAdayaH ekaghanAkAraM pratyayamupajanayanti |"-pr. vArtikAla. pR0 94 (4) paramANUnAm / (5) sNvednaabhaavH| (6) iti cet / (7) iti cet / / (8) yadyapi nIlatA jaDatA ca staH, tathApi kevalaM nIlatAyA jJAne samarpaNam / (9) paramANavaH / (10) saMsargasvIkAre / (11) asNsrgpksse| For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ 598 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH cet ; atrAha-na vai kasyacit ityAdi / [na vai] kasyacit madhyavartinaH paramANAH (NoH) kaizcida digbhAgavyavasthitaiH paramANubhiH nairantarye'pi sAMzatvam / kutaH ? ityAha-vyavadhAnAbhAvasyaiva tatsaMyogAtmakatvAt / tacchabdena paramANu parAmarzaH / etadapi kutaH ? ityAha-pAri maNDalyam ityaadi| 5 nanu sarvasyAbhAvasya aMguNAtmakatvAt saMyogasya ca guNAtmakatvAt [466ka] kathamucyate 'vyavadhAnAbhAvasyaiva saMyogAtmakatvAt' iti cet ; na; avyavahitADagulidvayavyatirekeNa tedapratIteH, vyavadhAnAbhAve eva saMyoga ityabhidhAnapravarttanAt / kiMca, avayavebhyo'vayavina iva saMyogibhyo'syA'bhede ekAkarSaNe pAdAdyAkarSaNavat (NaM syAt ) / evaM sati avayavino vaiyarthyam , tatprayojanasya ata eva siddhe riti cet ; ayamaparo'sya 10 doSo'stu / tesyApi pratibhAsanAt naivaM cet ; na ; ghaTAdyavayaveSvabhinnapadArthadvaya[pra]tibhAsavirahAt / eko hi avayavarUpAdyAtmakaH pratIyate, sa saMyogaH avayavI vA bhavatu / saMyogasya avayavitve anekamasrANi (maNi) samUho'vayavI bhavet iti, nirantarabrAhmaNacANDAlasamUho vA iti cet ; ayamapi tasyaiva doSo'stu yena tebhyo'bhinna ekaH saMyoga iSyate nA'smAkaM teSAM vyavadhAnAbhAvaM saMyogamicchatAm / tanna etebhyo'bhinnaH sa iti cet ; uktamatra samavAyaniSe15 dhAt , sambandhA'siddhiriti / tebhya utpatteH sa teSAmiti cet ; atredaM vicAryate-nirantarAH santaH te taM janayanti, anyathA vA ? prathamapakSe avayavinameva te janayantu kiM saMyogajananena paramparAparizramakAraNAt / tathA dRSTeradoSazcet ; syAdadoSaH yadi tathAdarzanaM na bhavet , na caivam , nahi te pUrva saMyoga punaH avayavinaM janayantaH pratIyante / AzuvRttestathApratItiriti cet ; yugapad dvayapratItau idamuttaraM 20 syAt , na cAsti, anyathA saMyogamapi paraM tamutpAdya janayantIti prAptam / [466kha] dvitIye'pi dUrasthitAH tamupajanayantu tatrApi tannimittakriyAbhAvAt / tata[:]sthitam-vyavadhAnasyaiva ityAdi / apare AhuH-nAsmAbhiH jJAnasya anyasya vA paramANavaH kAraNamiSyante svayaM tanniSedhAt , tanni (tanna) yuktam-'kiM punaH' ityAdi ; tatrAha-kSaNavadityAdi / kSaNavat iti sAmAnye25 na vacane'pi jJAnakSaNa [e]va iha gRhyate, tasyaiva pareNa paramArthenAbhyupagamAt kSaNasya iva tadvat, na vai kasyacit kaizcit nairantarye'pi sAMzatvam / kiM kurvataH kSaNasya ? ityAha-anubhavataH / kim ? ityAha-nairantayam / kena ? ityAha-svakAryakAraNakSaNAbhyAm / svazabdena dRSTAntIkRto madhyakSaNo gRhyate, tasya kAryakSaNa uttara upAdeyakSaNaH kAraNakSaNaH upAdAnakSaNaH, tAbhyAm / kutaH tadanubhavataH ? ityAha-svata eva na saMyogAdeH ityrthH| etadapi kutaH ? ityatrAha-kAla 30 ityAdi / kAlapracayabhedaH jJAnasantAnanAnAtvam tasya upalakSaNAt / asyAnabhyupagame dUSaNa (1) guNarahitatvAt / (2) saMyogasyApratIteH / (3) saMyogasya / (4) ekAGgulyAkarSaNe / (5) avayavavino'pi / (6) paramANavaH / (7) saMyogam / (8) 'na' iti nirarthakam / For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ 9 / 2] zabdasya paugalikatvam 599 mAha-anyathA ityAdi / nairantaryAbhAvaprakAreNa anyathA kAryakAraNavyavasthA upAdAnopAdeyayoH saGkarAdi'parihAreNa sthitireva mA bhUt / bhavenmatam-'jAgratprabodhajJAnavat vastusvabhAvata eva anyatrApi nairantaryAbhAve'pi tadvyavasthA' iti ; atroktamuttaram / tadantaraM vaktumAha-vastusvabhAvataH ityAdi / vastu kAryakAraNe tayoH svabhAvo yogyatA tataH tadvyavasthAyAM kAryakAraNa[477kavyavasthAyAm / kutaH 5 kAraNAt saMyogaprabandhaH / kimekadezena sarvAtmanA vA saMyogaH ? ityAha-tatsaMyuktA[:]svaparamANavaH teSAM parAbhyupagamAdevamuktam , paramANavo'pi kSaNavastusvabhAvata eva saMsargarahitAH sthUlamekaM pariNAma (ma) vibhrati iti manyate / sarveSAM tatprasaGga iti cet kSaNAnAmapi samAnam / zakyaM hi vaktum-bhinnakAlaM yAvat prabodhasya jAgradvijJAnaM kAraNaM tAvat atItajanmAntarajJAnaM kuto na bhavati ? anyat ; ubhayatra samAnam / tantavastarhi pRthagavasthitAH kuto na paTakAraNam 10 iti cet ? jAgradvijJAnavat kasmAnna agniH dhUmasya kAlavyavahitaH kAraNam ? tathA[s]darzanam anyatrApyuttaram / etadevAha-avizeSaprasaGgAta tadvyavasthAyAH svaparapakSayoriti / idamaparaM vyAkhyAnam-yadyapi tataH kacid vyavadhAne'pi tadvyavasthA, tathApi tatsaMyuktAnAM tena madhyakSaNena saMyuktAnAm avyavadhAnena vyavasthitAnAM pUrvAparakSaNAnAM dhArAvAhinAM kutaH saMyogaH(ga)prabandhaH ? saMyogena vyavadhAnAbhAve prabandhaH pravAhaH kuto na syAt ? ityAha- 15 avizeSaprasaGgAt avizeSeNa prasaGgAhoSAt dezapracayavat kAlapracaye'pi doSAdityarthaH / __ athavA, yaduktaM pareNa-*"kiM syAt sA citratekasyAm" [pra0 vA0 2 / 210] ityAdi ; tatrAha-kutaH ityAdi / tena vivakSisanIlajJAnaparamANUnAM saMyuktAnAmapi na(mavi)nirbhAgavRttibhAjAm anyeSAM nIlajJAnaparamANUnAM kutaH[467kha] saMyogenAvinirbhAgena prabandhaH prakRSTo vicchedarahito bandhaH sahavarttanaM kuto na syAt ? ityAha-avizeSa ityAdi / ___ syAnmatam saugatamate na kApi kenacit kiJcitsaMyuktam ; ityatrAha-svataH ityAdya (di / ayama)bhiprAyaH-nairantaryAbhAve sAntaratvaM prasaktam , tacca vyavadhAyake sati nAnyathA, tasya svata eva anyanirapekSasya pradezamAtrasya niraMzasya vyavadhAyakatAyA upapatteH navai kasyacit kaizcinairantarye'pi sAMzatvamiti upapatteH iti / anena tadanabhyupagame anavasthA syAditi darzayati / ___ mA bhUt kAryakAraNavyavasthA tathApi na doSaH, pratibhAsAdvaitavAdinA tadabhyupagamAditi- 25 cet ; atrAha-anaM saMkhyAdi (zasyApi) ityAdi / na kevalaM sAMzasya api tu anaMzasyApi svabhAvabhedAt 'navai' ityAdi saGgatiH / nidarzanamatra grAhya ityAdi / nigamanamAha-tadime ityAdi / kutaH ? ityAha-nahi ityAdi / tadapi kutaH ? ityatrAha-pratiSiddhaca ityAdi / vaizeSikaH prAI-guNaH zabdaH niSidhyamAnadravya karmatve sati sattAsambandhitvAt rUpAdivat / 30 (1) Adipadena vyatikaraH / (2) kaarykaarnnvyvsthaa| (3) parihArAntaram / (4) anyatvamityasminnarthe anyat' iti / (5) draSTavyam-pR0 60 Ti0 10 / (6) "zabdaH kvacidAzritaH guNatvAt..."-praza0 vyo. pR. 322 / "na dravyakarmajAtIyaH zabdaH zrotragrahaNayogyatvAt zabdatvAdivat / guNaH zabdaH dravyakarmAnyatve sati sacAsambandhitvAt rUpAdivat / " -praza. vyo. pR0649 | For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ 600 siddhivinizcayaTIkAyAm [9 zabdasiddhiH guNatvAdeva dravyAzritatvam / tadAdhAro dravyaM vibhu nityatve sati asmadAdipratyakSaguNatvAt Atmavat / yazca tathAvidhaH tadAdhAraH tadAkAzamiti cet ; atrAha-tathA zabdaprakAreNa pariNAmo yasya tasyaiva tadguNatvasya zabdaguNatvasya saMbhavAt / na caivam AkAzaM nityatvenopagataM rUpAdirUpam ; [rUpa] pariNAmasyaiva [468ka] [pareNApi rUpAdiguNatvopavarNanAt / dUSaNAntaramAha-kathaM ca ityAdi / kathaM ca na / kathaJcid atyantaparokSasya [gaganasya] guNaH zabdaH pratyakSaH asmadAdIndriyagrAhyaH ? tathAhi -yo'tyantaparokSaguNaH nAsau asmadAdi pratyakSaH yathA paramANurUpAdiH, atyantaparokSaguNazca parasya zabda iti / nanu ca atyantaparokSaguNatvaM syAt pratyakSazca iti sandigdhavipakSavyAvRttiko hetuH iti cet ; atrAha-parimaNDalAnAM paramANUnAM sa zabda AtmA svabhAvabhUto guNo yeSAM teSAM bhAvaH 10 tAdAtmyaM sa eva pariNAmaH tasya upapatteH / yathA [a]dRzyasyAkAzasya tathA vi (tadvi)dhAnAM paramANUnAM na syAditi bhAvaH / atha tasya paramANuguNatve tadrUpAdivadapratyakSatA syAditi cet ; AkAzaguNatve'pi tadvibhutvavat so bhavediti samAnam / atra guNavaicitryasaMbhave anyatra ko'paritoSaH ? tanna yuktam 'paramANu[guNa]tve zabdasya tadrUpAdivat apratyakSatvaprasaGgaH' iti / yatpunaruktam -'zabdAdhAro dravyaM vibhu nityatve sati asmadAdipratyakSaguNatvAt Atma15 vat' tadanena nirastam ; paramANUnAmapi vibhutvaprApteH / na cAtmani tat ityuktam / atha atyantaparokSaguNasya parokSatvam ; vAyuguNasya sparzavizeSasya samAnaM taditi cet ; atrAha-asamAnam / kutaH ? ityAha-vAyorapi ityAdi / sparzAtmanA iti / anena sparzavizeSasvabhAvatAM vAyoH darzayati anyathA [na] guNaguNibhAvaH / kathaM ca vAyuH pratyakSaH ? [468kha] akSeNA'sannikarSAt ; sparze'pi bhavet , ta~sya tatsannikarSadvAreNa tene sannikarSAt saMyu20 ktasamavAyopagamAt / atha vAyoH tena sambandho'sti, sa tu tatra jJAnaM nopajanayati ; yena indriyaM sAkSAtsambaddhaM tatra na jJAnaM saMpAdayati yena taddvAreNa tatsampAdayati, tadidamAyAtam-'yasya bhojanaM khaNDazarAva iva / sparze utpAdayad dRSTaM tena tatra utpAdayati, nAnyatra viparyayAt / kuta etat ? sparzapratItiH (teH) iti cet ; kiM punaH iyaM pratItirnAsti-'mRduH kharaH anyathA vA vAyuH me lagati' iti ? bhrAnteriyamiti cet ; kuta etat ? apratyakSe'pi tasmin pratyakSatvAropAt / tadapi 25 kutaH ? tatpratIteH vibhramAt ; anyo'nyasaMzrayA-siddhe tadvibhrame tadapratyakSatvam, ataH tadvibhrama iti / (1) zabdAdhAraH / (2) pratau akSaracatuSTayaM truTitam ativRSTaM ca 'pareNApi' ityeva paThituM zakyate / (3) tulanA-"amUrtaguNasya AtmaguNavad indriyaviSayatvAdarzanAt |"-t. vA0 pR0 69 / ta. zlo0 pR0 421 / paJcAsti0 TI0 pR0 185/ "AkAzaguNatve ca asmadAdipratyakSatAnupapattiH |"-nyaaykumu0 pR. 247 / (4) zabdasya / (5) apratyakSatA / (6) tunA-"yadyAkAzaM vyApakaM na bhavati tadA sarvatra zabdotpattirna syAt , samavAyikAraNAbhAve kAryotpattyabhAvAt / divi bhuvyantarikSe copajAtAH zabdA ekArthasamavetAH zabdatvAt zrayamANAdyazabdavat / zrUyamANAdyazabdayozca ekArthasamavAyaH kAryakAraNabhAvena prtyetvyH|"-prsh0 kanda0 pR0 62 / (7) sparzasya / (8) vAyusannikarSa / (9) indriyeNa / (10) sambaddham / (11) ayamarthaH-yasya bhojanaM kRtaM tasya zarAvaH bhANDaH khnndditH| For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ 9 / 2] zabdasya paudgalikatvam 601 syAnmatam , sparzamAtre vAyorAropAt 'sa lagati' iti pratItiH na tadgrahaNAt iti ; hi rUpe ghaTAropAt 'ghaTaM pazyAmi' iti vittiH na taddarzanAt iti saugatamatam / rUpopAdhirghaTaH pratIyate na sparzopAdhirvAyuH iti kuto'yaM vibhAgaH ? atha dvIndriyagrAhyaM dravyaM pratyakSam , na ca vAyustathA; candrArkAdInAM pratyakSatvaM na syAt / pArzvavartinA teSAm indriyadvayena grahaNAdadoSazcet ; vAyorapi viziSTapuruSeNa tavayena grahaNAdadoSo'stu / kimatra pramANam ? 'anyatra kim' iti samAnam / 5 'tasya rUpAderabhAvAnna viziSTenApi tathA~ grahaNamiti cet ; candrAdau sparzAdirasti iti kutaH ? rUpavattvAt ; prakRte [469ka] 'sparzavattvAt' ityabhyupagamAt / zeSaM cintitamatra / yadi cAyamekAntaH dvIndriyagrAhyamevaM pratyakSam ; AtmA pratyakSo na syAnmatama (syAt , manasa) eva tadgrahaNe vyApAro nAnyendriyasya / kiM ca, ekaikasya nacecchaktiH indriyasyeha tadgrahe / tavayasyAstu sA kasmAt yenaivamabhidhIyate / / tanna kizcidetat / athavA, gaganavat paramANavo'pi atyantaparokSA iti tatpariNAmo'pi zabdaH pratyakSo na syAditi samAnamiti cet ; atrAha-parimaNDalAnAm ityAdi / tAdAtmyapariNAmopapatteH pratyakSatvapariNAmopapatterasamAnaM dUSaNamiti / vAyunA vyabhicAra iti cet ; atrAha-vAyorapi 15 ityAdi / upasaMhAramAha-tadime ityAdinA / yata evaM tat tasmAt ime shbdaaH| kiMbhUtAH ? ityAha-caitanyetyAdi / caitanyagrahaNena apauruSeyazabdavyudAsaH, vizeSapadena mithyAjJAnaprasRtadhvaniparihAraH / kiMbhUtAH punarapi ? ityAha-varNa ityAdi / te kiM kriyante ? ityAha-vyavahArapadavImupanIyante / kiM kRtvA ? ityAha-kathaJcid ityAdi / kenacit upapattiprakAreNa pratipadya 20 jJAtvA / kAm ? ityAha-[artha ityAdi] arthe ghaTAdau saMsargaH sambandho yasyAH zabdAnAM yogyatAyAH tAm / nanu nArthe zabdAnAM yogyatayApi sambandhaH, tathApi puruSaprakAreNa te vyavahArapadavImupanIyante iti cet ; atrAha-nAnyathA iti / tadeva darzayannAha-kathaJcit ityAdi / nidarzanamAha- zabdAntaravat iti / avarNAdyAtmakasamudraghoSAdivaditi [469kha] / nanu yogyatA kAryadarzanAdanumIyate, na ca zabdAnAmarthapratItirUpaM kAryamasti, tebhyaH aspaSTa- 25 sAdhAraNAkArasyaiva pratIti(steta)nirAsArtha nvasti (?) teSAmindriye'nyathA pratibhAsanAt / bhinnAvabhAsinosva (zca) jJAnayoH naikaviSayatA rUpAdijJAneSvapi ttprsnggaat| atha yogyatAtaH tatkAryavyavasthA ; anyo'nyasaMzrayaH-yogyatAyAH "tavyavasthA, atazca yogyatAsiddhiriti cet ; atrAha-vAga ityaadi| (1) vAyugrahaNAt / (2) cakSuHsparzaneti / (3) iti cet ; (4) tadadhiSThAyakadevena / (5) yoginA / (6) vAyoH / (7) dvIndriyeNa / (8) vAyau rUpAdiH / (9) cakSusparzanendriyAbhyAm / (10) dravyam / (11) tatkAryavyavasthA / For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ 602 25 [vAgakSasaMvidekArthagocaratve'pi yujyate / pratibhAsabhidA dUrAsannaikArthopalambhavat // 3 // sAmagrIbhedAt pratibhAsabhede'pi nArthabhedai kAntaH pratyAsanne [tarajJAnavat ] / kathamanyathA abhrAntajJAnena vastu pazyannayaM zuktikAyA viziSTameva rUpaM na pazyati ? samAnarUpAsaMbhavAt / 5 tatsaMbhave pratyAsannena rUpadvayopalambhaprasaGgAt / tadayamAsannavat tadasAdhAraNaM rUpaM pazyannapi na nizcinoti nizcayapratyayavaikalyAditi ucyamAnaM na jAghaTIti / na hi pratyAsannetaravijJAnayoH spaSTAspaSTapratibhAsavizeSamantareNa nizcayapratyayasAkalyavaikalyasaMbhavaH / kathaM ca tayoH dUretaratvAdisAmagrIbhedAt darzanasvabhAvabhedo na syAt ? yataH pratyAsannavat dUrasthaH spaSTameva pazyet ? tanna] 10 vAcAm akSANAM svakAryabhUtAH saMvidaH tAsAm ekArthagocaratve'pi yo (yu) - jyate / kA ? ityAha-pratibhAsabhidA spaSTatarapratibhAsabhedaH, nidarzanamAha - dUra ityAdi / dUrAsannau yau puruSau tayoH ekaH sAdhAraNo yo'rthaH vRkSAdiH tasya upalambhayoriva tadvat / yathA dUrasya tatraivArtho (rthe ) SspaSTa upalambha: Asannasya itara / tathA kSaNasya aspaSThaikatrArthe saMviditi na doSaH / 15 30 siddhivinizcayaTIkAyAm dUrasthasya avizadaM jJAnam anarthaviSayameva, tadavabhAsino ghanA'vizadAkArasya arthebhAvAt / bhAve vA AsannasyApi 'tatpratItiprasaGgaH / vizadetararUpadvayasadbhAve ubhayatra ubhayapratItiH, na caivam / tannAvizadArthagocarama visaMvAdaH, pramANAntarAt (?) tathA coktam / 20 * ' mameva (mamaivaM ) pratibhAso na sa saMsthAna [470 ka] varjitaH / " [pra0 vArtikAla 0 21] ityAdi / vastuviSayaM tu zuktikAdijJAnaM dUre'pi vizadameva, tatra rajatAdipratIti: anyA mAnasI bhrAntiH tatkathamuktam sAmagrItyAdi iti cet ? atrAha - kathamanyathA ityAdi / anyathA sAmagrIbhedAd buddhipratibhAsabhede arthabhedaikAnte (nta) prakAreNa dUrasthaH pazyan abhrAntajJAnena avikalpena vastu pratipadyamAno'yaM janaH / [ 9 zabdasiddhiH kArikAM vyAkhyAtumAha-sAmagrI ityAdi / zabdA'kSAdisAmagryAH bhedAt nAnAtvAdeH (tvAddhetoH) pratibhAsabhede'pi nArthabhedekAntaH / nidarzanamatra pratyAsanna ityAdi / " tena 'dUrasthasyApi zuktikAdijJAnaM parasya pratyakSam tataH paraM rajatAdibhrAntiH mAnasI, anyathA tadbhAnteH na kiJcidudAharaNam' iti mataM darzayati- zuktikAyAH, upalakSaNametat tena 'marIcikAcakrarajvAdeH' ityapi gRhyate, viziSTameva sarvato vyAvRttameva rUpaM svabhAvaM na pazyati kathamiti sambandhaH pazyatyeve [tya ]rthaH / tathA ca Asannavad dUre'pi rajatAdibhrAntiH / nahi nIle anyato vyAvRtte dRzyamAne so'sti iti bhAvaH / syAnmatam - yathA dUre'pi viralakezeSu parasparavivekApratibhA [se] sarvasAdhAraNI kRSNatA pratibhAti ; tathA zuktikAyAH viziSTarUpAdarzane'pi zuktikArajatasAdhAraNaM caikavidya (cAkacikya) - (1) ghanaikAkArapratIti / (2) bhrAntiH / For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ 9 // 3] na zabdAnaM sAmAnyamAtraviSayakam 603 mAtraM pazyati iti ; tatrAha-samAnarUpAsaMbhavAditi / samAnasya zuktikArajatasazasya rUpasya svabhAvasya saugatamate'saMbhavAt / tathA ca dUre kezapratItivat zuktikAyAmapi samAnarUpapratItimAnasI bhrAntiH syAditi manyate / tatra tadra pabhAve dUSaNamAha-tatsaMbhave samAnarUpasaMbhave pratyAsannena nareNa rUpadvayopalambhaprasaGgAt [370kha] tadra pAsaMbhavAditi / pazyatyeva tarhi tasyA viziSTameva rUpam anyathA anekAntaH syAditi cet ; atrAha-tadayam ityAdi / so'yaM dUrasthaH 5. tadasAdhAraNaM tasyAH zuktikAyA viziSTaM rUpam Asannavata Asanna iva tadvat pazyannapi na nizcinoti tadra pam / kutaH ? ityAha-nizcaya ityAdi / [nizcayapratyayavaikalyAta ] iti evaM pareNocyamAnaM na jAghaTIti / kutaH ? ityAha-nahi ityAdi / hiryasmAt na pratyAsannetaravijJAna[yoH] spaSTAspaSTapratibhAsavizeSamantareNa pratyAsannasya vijJAnasya spaSTapratibhAsabhedam itarasya dUrasya vijJAnasya aspaSTapratibhAsabhedaM vinAzamAna(vinA samAna) pratibhAsa ityarthaH / 10 nizcayasya pratyayo hetuH tasya sAkalyavaikalyasaMbhavaH / anubhavo hi tatpratyayaH, sa ca dvayorapi samAnaH, naikatra tasya sAkalyam aparatra vaikalyam iti bhaavH| darzanapATavAdikamapi tatkAraNam, tad dUrasthe nAstIti cet ; atredaM cinyate-kimidaM tatra darzanasya pATavam ? pravRttyabhAva iti cet ; kutaH tasya zuktikAyAM mAnaso rajataviparyayaH ? yata idaM syAt *"no ced bhrAntinimittena saMyu[yo]jyeta guNAntaram / zuktau vA rajatAkAraH rUpasAdharmyadarzanAt // " [pra0 vA0 3 / 43] iti / / darzanAbhAvaH rUpasAdharmyadarzanaM ca iti viruddham / atha sato'pi nizcayajananAsAma* [t ] tadiSyate zuklatAmAtre'pi tato nizcayo na bhavediti na tatra darzanavyavahAraH / tatra sAmarthyam [471ka] anyatra viparyayazcet ; na niraMze tadapyayogAt / ekatra sAmarthyamanyatra viparyayazcet ; na ; nityAniSedhaprasaGgAt / kiMca, svagrahaNazaktireva paragrahaNazaktiH iti na bhirrthgrhnnnissedho'pi| yadi punaH avaizadyam apATavam ; tarhi idamAyAtam-'itaravijJAnA'spaSTapratibhAsavizeSe sati nizcayapratyayavaikalyasaMbhavaH' iti, svabhyAsAdimato'pi dUrasthasya tannizcayaH iti na tadvaikalyaM tatra tadabhAvahetuH / atha adUratvamapi. nizcayapratyayaH, tato dUrasthasya tatpratyayavaikalyasaMbhava iti cet ; atrAhakathaM ca ityA dya (di / ayama)bhiprAyaH-yathA pratyAsannetarayoH zuktirUpAnubhavA'vizeSe'pi nikaTa- 25 tvA'nikaTatvapratyayabhedA[t ] nizcayAnizcayauM, tathA arthAvizeSe'pi tayoH dUretaratvAdisAmagrIbhedAd darzanasya svabhAvabhedaH vizadetararUpavizeSaH kathana syAt ? syAdeva, yato darzanasvabhAvabhedAbhAvAt pratyAsannavat dUrastha[:] spaSTameva pazyet / yataH iti vA AkSepe naiva pazyet / yadi ca, yathA AsannaH tathA dUrastho'pi zuktau viziSTaM spaSTameva rUpaM pazyet ; tarhi dUrasthitaviralakezAnAmapi tathAvidhameva rUpaM pazyati, nizcayAtyayavaikalyAt na nizcinoti 30 (7) zuktikAyAH / (2) atra pAThastruTitaH pratIyate / (3) rUpadvayAbhAvAt / (4) bhvtH| (5) pratyAsannetarayoH / For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ 604 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH iti syAt / tathA ca *"aNavo dUraviralakezavat ghanaikAbhAsamatihetavaH" [pra. vArtikAla0 2 / 92] iti' prajJA ka ra sya vacanaM plavate / dha ma kI taiH *"candradvayajJAnam indriyajam" iti / [471 kha]zakyaM hi vaktum-prathamamekaM ta (mekendu) darzanaM tadanantaraM tavayavikalpa iti / kathamasya vaizadyamiti cet ? kathaM sthUlaikaghaTAdivikalpa[sya ?] / 5 nanu ca uktamatra *"manasoyugapadvRtteH" [pra0 vA0 2|133]ityaadi / satyamuktamtattu anyatrApyuttaram / 'akSabhAvAbhAvAnuvidhAnaM katham ?' ityapi na codyam ; asya tadvikalpe'pi samatvAt / na ca tatra tannAsti ; lokasya tathaiva vyavahArAt tduktm-*"akssjnyaanmnekaantmsiddhrpraakRtH|" [pramANasaM0 1 / 4] iti / akSajadarzanAntarabhAvitvAttatra tadvibhramaH iti cet ; tathA coktam*"pratyakSAsannavRttitvAt kadAcid bhrAntikAraNam" iti ; tadapi taadRgev| . yatpunaretat-'anyatra *dRSTasmRtimapekSeta" [pra0vA0 2 / 298] iti ; tadapyetena nirastam ; nahi tadvikalpaH tAmapekSate kacittadarzanA'nabhyupagamAt / tadvAsanAtaH tadvikalpaH iti cet ; na ; sarvasya sarvadA tasya bhAvAt / vyavahitA sA ; tadvayavikalpe'pi / kAmAdhu paplavavat bahirarthAbhAvaH syAditi cet ; ata eva saMvedanasyApi sthUlaikAkAravat na dvicandrA15 kArasya vikalpagocaratve'pi santAnAntare vAcakaiH samarpaNam / yadi punaH tathApi taimirikaH candrAdeHviziSTaM rUpaM na pazyati ; dUrasthaH zuktikAderapi tanna pazyati / tathApyasya vastuviSayatva (tve)zabdasyApya tve (yastu / e)tadeva darzayannAha-tanna ityAdi / nanu sAmAnyaM zAbde jJAne pratibhAti / tacca (na ca)vastuno bhinne (nna)tadrUpamasti virodhAt, tato nirviSayaM taditi cet ; atrAha-zabda ityAdi / [472 ka] / [zabdasaMsargayogyetaranirbhAsaikavikalpavat / syA do bahirarthasya tatastattvaM dvayAtmakam // 4 // yathaiva hi tataH paramArthasan zabdabuddhau pratibhAseta / yadi punarayaM sthirasthUlAkAraH asanneva kathaM pratyakSaH kathaM vA svArthakriyAkArI yato lokavyavahAraH ? tathA . vikalpasvalakSaNasya tadatadAtmakatvamaniSTamapyupapadyata / tathA ca bahirarthasya kasyacit 25 akSazabdajJAnaviSayatvaM kathannAGgIkriyate yataH zabdAnAM vikalpAnAM ca mithyaikAntatA: vsiiyte| na caitad yuktam , kasyacitsamyaktvamantareNa tanmithyaikAntapratipatterayogAt / tattattvavikalpasaMbhave kathaM sarvavikalpamithyAtvam ? tathA'vikalpasaMvitteH nirNayavirodhAt / ] zabdasya tena vA saMsargaH sambandhaH tasmai yogyaH itaro'yogyaH tau AkArau nirbhAsau tayorekaH sAdhAraNo viklpH| nanu so'pi asAdhAraNarUpamagno'vikalpa (1) "yathA viraladezasthitA api kezamazakamakSikAdayaH ekaghanAkAraM pratyayamupajanayanti..."-pra0 vArtikAla / (2) 'plavate' iti sambandhaH / "nIladvicandrAdidhiyAM heturakSANyapItyayam |"-pr0 vA0 2 / 294 / (3) indriyAnvayavyatirekAnuvidhAnam / (4)anyasantAne / For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ 94 ] na zabdajJAnaM sAmAnyamAtraviSayakam 605 eveti cet ; AstAM tAvadetat / tasyeva tadvat / syAd bhedo bahirarthasya tataH tattvaM dvayAtmakam sAmAnyavizeSAtmakam / kArikAM vyAkhyAtumAha-yathaiva hi ityAdi / nigamanamAha - tata ityAdi / yata evaM tataH paramArthasan na saMvRtisan zabdabuddhau pratibhAseta / vikalpasvalakSaNasya abhilApasaMsargayogyatvenAbhimata AkAraH tato na vyatiricyate 5 iti svalakSaNameva, tanna dRSTAntasiddhiriti cet; atrAha - yadi punaH ityAdi / ayaM paridRzyamAnaH sthirasthUlAkAraH zabdavAcyo yadi punaH asanneva avidyamAna eva vikalpabuddhi niraMzA seti (niraMzeti) yAvat kathaM pratyakSaH svasaMvedanAdhyakSagrAhyaH 1 yena prajJA kara guptasya idaM va[ca]naM zobheta- *"prameyadvaividhya' pramAdvaividhyasAdhanaM pratyakSataH pratIyate " " iti / rahayasa'cha sa (nahi asat zaza) viSANamadhyakSagocara: ; tathA ca svalakSaNamekameva prameva prame 10 yam tatra pratyakSameva pramANaM na dvitIyapramANAvakAza iti bhAvaH / " syAnmatam sa eva tadAkAro vizeSeSu samAropitaH sAmAnyam, tato'yamadoSa: iti ; tatrAha - kathaM ca (vA) ityAdi / zabdavRttiH anumAnapravRtti [zca] svArthakriyA tatkArI vikalpabuddherayamAkAro'sanneva katham ? 'vA' iti dUSaNasamuccaye, yataH tatkA (tatkaraNAta ) lokasya vyavahAraH [472 kha] pravRttyAdirUpaH / 15 idamatra tAtparyam-AkAro'yaM vizeSeSu kiM tenaiva vikalpena Aropyate, vikalpAntarevA ? yenocyate prajJA kare Na - " sa evAkAro'spaSTaH tato'vyatiricyamAnatanuH svalakSaNamapi bhinne khaNDAdau cAropyamANaH sAmAnyam" iti / tatrAye pakSe siddhA vikalpasya abhilApasaMsargayogyatA, (?) anyatra AropyarUpasya bhrAntasyApi svIkArAt / na caivaM parasya matam / etena dvitIyo'pi vikalpazcintitaH ; tathAhi - dvitIyo'pi vikalpaH 20 prathamavikalpasya AkAramanyatra Aropaya ri[ yati ] svasya neti tasyApi "bhrAnte [ta]rarUpAparityAgaH / atha tasyApi tatra tadAropaH (?) svAkAratvAt svalakSaNam ; atrApi sa eva doSaH 'asanneva kathaM svA -' ityAdikaH / punarapi vikalpAntareNa tasyaM tatra tadArope anavasthA, punarapi tadantarakalpanAt / kiM ca, Adya eva anyatra svAkAramAropayatu kiM dvitIyena ? tatra satyapi ekatra vibhra - 25 taratvAnivRtteH / bhavatu Adya eva tathA vikalpaH tathApi na bhavato'bhimatasiddhiH, AropitAkArasya asattvAt tato'nekAnte'pi tathA syAt paramArthAkArAne kAntopagamAditi cet ; atrAha--svalakSaNasya ityAdi / vikalpasvalakSaNasya tadatadAtmakatvam AropitetarAkArAtmakatvaM tathA tena anantaroktaprakAreNa upa [pa]dheta / kiM bhUtam ? ityAha- aniSTamapi sauga 2 (1) "viSaya dvaividhyaM pratyakSata eva siddham " - pra0 vArtikAla0 3 / 2 / (2) 'prameva ' iti vyartham / (3) arthakriyAkaraNAt / (4) " rUpAdaya evAvizeSeNa sAmAnyamanumAnagocaram / vyaktyantarAparityAge hi vyaktaya eva sAmAnyamucyante / " - pra0 vArtikAla0 pR0 192 / (5) dvayarUpatApattirityarthaH / ( 6 ) vikalpAnsara | For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ 606 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH tasya anabhimatam / nahi niraMzaikAntavAdino [ 473 ka] bhrAnto'pi dvitIyoM'zaH sukhAya / apizabdaH tathA ityasyAnantaraM draSTavyaH / tathA ca tadaniSTAnuSaGgaprakAreNa ca bahirarthasya ghaTAdeH kasyacit jainopagatasya nAparasya akSazabdajJAnaviSayatvaM kathaM nAGgIkriyate ? ekatra bhrAntetarAkAradvayAvirodhe abhrAntasAdhAraNetarAkAradvayAvirodho'pi durnivAra iti bhAvaH / 5 yato maMgI (yadaGgI) karaNAt zabdAnAM vikalpAnAM ca mithyaikAntatA avasIyate / vikalpAkArasya zabdasaMsargayogasya (sya) sattvamambhupagamya idamuktam / adhunA tatrA (tannA)stIti darzayannAha - na caitad yuktam ityAdi / na ca nApi etad vikalpasvalakSaNasya tadAtmakatvam AropitAkArAtmakatvaM yuktam upapannam / kutaH ? ityAhakasyacit ityAdi / kasyacid vikalpasya samyaktvaM yathArthatvamantareNa teSAM vikalpAnAM yo 10 mithyAtvaikAntaH tasya pratipatterayogAt / astyeva sa vikalpaH samyakU, yataH tadekAntapratItiriti cet ; atrAha - tattattva ityAdi / sa tanmithyAtvaikAntaH tattvaM paramArtho yasya vikalpasya tasya saMbhave kathaM sarvavikalpamithyAtvam ? 'vivAdgocarApannA vikalpA mithyA 'tattvAt IzvarAdivikalpavat' ato'numAnAt tatpratItiH / tacca atattvaviSayamapi pramANam avisaMvAdAt, so'pi pAramparyeNa vastunaH utpatteH / tathA coktam 15 * maNipradIpaprabhayormaNibuddhyA'bhidhAvatoH / mithyAjJAnAvizeSe'pi vizeSo'rthakriyAM prati / / " [pra0vA0 2 / 57 ] E [473 kha] tatkathamucyate tatsaMbhava (tattattvasaMbhave ) iti ? tadapyasatyam ; yataH anumAnasya atattvaviSayatve tataH tattvA'siddheH, anyathA "pradhAnAdivikalpAdapi tatprasaGgAt / 20 ~asya vastunyapratibandhAt neti cet; marIcikAjalajJAnAdapi tattvasiddheH tadapi pramANaM bhavet, tasyApi pAramparyeNa 'tatra pratibandhAt / tathAhi - marIcikAbhyaH taddarzanam, ato jalavikalpaH iti / *" no cet" [pra0vA0 3 / 43] ityAdi vacanAdastu pramANamiti cet; pramANAntaraM syAt / na pratyakSam ; vikalpatvAt / nApyanumAnam ; aliGgajatvAt / itarathA "anumAnAnumAnikam" [pra0samu0 118 ] ityanena paryAptamiti * " bhrAnti saMvRtisaMjJA 25 (sajjJA) nam" [pra0samu0 18] " ityanarthakam | jalasyAsato grahaNa ( NaM) tu pramANamanumAnam, tasmAt sAtmano (svAtmano ) grahaNAt / loka evaM na manyate ; yo manyate taM pramANe ti ( Namiti ) kiM syAdapramANam ? itarathA zuklazaGkhAdau pItAdijJAnaM visaMvAdadhiyaM prati pramANaM syAditi (1) vikalpatvAt / (2) anumAnam / ( 3 ) sAmAnyaviSayamapi / ( 4 ) avisaMvAdo'pi / (5) sAGakhyAbhimata / (6) tattvasiddhiprasaGgAt / ( 7 ) pradhAnAdivikalpasya / ( 8 ) vastuni / (9) "no bhrAntinimittena saMyojyeta guNAntaram / zuktau vA rajatAkAraH rUpasAdharmya darzanAt / " - pra0 vA0 / (10) "bhrAntisaMvRtisajjJAnamanumAnAnumAnikam / smArtAbhilApikaM ceti pratyakSAbhaM sataimiram / " - pra0 samu0 / bhrAntijJAnaM mRgatRSNikAyAM jalAvasAyi, saMvRtisato dravyAderjJAnam, anumAnaM liGgajJAnam, AnumAnikaM liGgijJAnam, smArtaM smRtiH, abhilApikaM ceti vikalpaprabheda AcAryadignAgena uktaH / " - pra0 vA0 manoratha0 2 / 288 / For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ na zabdajJAnaM sAmAnyamAtraviSayakam 607 tatrAnumAnotthApanamayuktamiti cet; ucyate - vyAkhyAtAraH khalvevaM vivecayanti " [pra0vA0 svavR0 1 / 72 ] ' iti vacanAt teSAM tat pramANaM na syAt / 94] atha te vivecayanto'pi gatyantarAbhAvAt dRzyavikalpyayo rekIkaraNAt pravarttate (nte) ; tarhi dUrastho'vizadapratibhAsAd vivecanacaturadhIrapi pravarttate iti tadavastham anumAnotthApanamanarthakam / pravarttatAM ko virodha iti cet ? anumAnavat pramANam / astu iti cet; kiM nAma ? pratyakSa - 5 miti cet ; anumAnamapi syAt / avaizadyAnneti cet; atra (anyatra ) samAnam / liGgajatvAneti cet; evaM tarhi kAraNabhedAt [474ka] mAnabhedo na prameyabhedAt / tathA sati akSajanmano mAnasAdi pramANAntaraM syAditi na pramANasaGkhyAniyamaH / 6 syAnmatam - svalakSaNagocaratvAttadapi pratyakSam, dUrasthAnumAnajJAnayoH sAdhAraNAvizadaviSayatvAdekapramANatvamastu / atha vyAkhyAtRNAM nAnumAnaM pramANam ; kutaH te svayaM tattvamava- 10 buddhyante paraM vA prabodhayanti, yena dharma kIrtti prajJA kara guptA da yo vyAkhyAtAraH syuH ? atha matam - paraprasiddhAnumAne na teSAM vRttiriti cet ; na te cArvAkebhyo viziSyante / tanna yuktam -"pramANetarasAmAnya sthiteH" ityAdi / svayaM cAnumAnamanicchanto "nirAlambanA: sarve pratyayAH iti ko'rthaH ? svarUpAlambanA: " [pra0 vArttikAla0 pR0 365] iti kathaM brUyuH tatra pratyakSAvRtteH ityuktam | advaitaM ca nirAkRtam / atha anumAnamarthaviSayamiti teSA mapi pramANaM na marIcikAtoyajJAnam; AgatAste'pi tarhi madIyaM panthAnamiti sAdhUktam - savavikalpamithyAtvamiti / 15 aparaH prAha-vyavahAreNa anumAnaM pramANamiSTam " prAmANyaM vyavahAreNa " [pra0vA0 1 / 5] iti vacanAt / vyavahAratyAge tattyAgo bhANDatyAge zuklA (dugdha) tyAgavat, tattvaM punaravikalpAdhyakSAt siddhyati ; ityatrAha - avikalpa saMvRtte : (saMvitteH) ityAdi / kutaH ? ityatrAha - 20 tathA tena mithyA sarve vikalpA iti prakAreNa nirNayavirodhAt avikalpa saMvitte : iti / tathAhi vikalpAnukRtestasya avikalpakatA kutaH / teSAM tayA na nirNItiH [ 474kha ] tAdravyatyayamicchatAm // sArUpyamanyathA vittau nirAdhAraM vrajedadhaH / svarUpetarasaMvittau nAvikalpakatApyataH || tanmithyAtvasya nirNItau tayA tasyA bhavetkatham / avikalpakatA nAma kSaNabhaGge yato'numA || ai (a) nirNayajJAnaM pratyakSaM kaizcidIkSyate / nirastA granthato'smAtte samadoSAnuSaGgataH // ( 1 ) " vyAkhyAtAra evaM vivecayanti na vyavahartAraH, te tu svAlambanameva arthakriyAyogyaM manyamAnA dRzyavikalpArthAvekIkRtya pravartante / " - pra0 vA0 svavR0 1 / 72 / ( 2 ) pramANabhedaH / (3) nirvikalpAt / (4) prabodhana vyavahAraH / (5) 'anyadhiyo gateH / pramANAntarasadbhAvaH pratiSedhAcca kasyacit / ' iti zeSaH / For Personal & Private Use Only 25 Page #255 -------------------------------------------------------------------------- ________________ 608 siddhivinizcayaTIkAyAm [9 zabdasiddhiH yadi vA, tathA 'sarvaM vikalpajJAnaM mithyA' ityanena prakAreNa avikalpasaMvitteH sakAzAt nirNayavirodhAta / vicAritametat *"abhedAta sazasmRtyA" [siddhivi0 1 / 6] ityaadinaa| ___ nanu tasya darzane na kazcid vikalpo nAma, svarUpamAtravedane tadayogAditi cet ; uktamatrasthUlaikAkArapratibhAsAditi / tathApyavikalpakatve vikalpe nAmAntaram' / athAyamAkAro na 5 jJAne nApyarthe, vanAdivadvicAryamANasyAyogAt , kevalamavidyAbalAdAbhAtIti ; tatrAha-svagrAhyAkAraM vikalpa(kAravaikalya)mityAdi / [svagrAhyAkAravaikalyaM saMvit saMvRNvatI svataH / bhede'pyabhedagrahaNAt svabhAvAnapi svArthayoH // 5 // cittasvalakSaNaM kathaJcit pratibhAsanaM svArthayoH pratibhAseta grAhyA[dyAkAratvAt ] 10 yataH, tato na yuktam anaMza[viSaya]pratyakSAdi, vikalpakaM nirviSayam iti / ] grAhyAkArasya sthUlAkArasya vaikalyam abhAvaH tacca jJAnasya svarUpameva / svaM ca tad grAhyAkAravaikalyaM ca iti tat / saMva(saMvi)da buddhiH saMvRNvatI svata Atmanaiva sadapi svayaM viSayatAmanayantI, itarathA na sthUlAkArAvabhAsaH syAt / nahi nIlaviviktayAte vadya (kta pIte vedya)mAne nIlasya vibhramato'pi prtibhaasH| atha tadAkArAdbhinnamAtmAnamasau vetti 15 *"nIlAdizarIravyatirekeNa saMvedanasyAnyasyApratibhAsanAt" ityasya virodhAt / kiMca, ayamAkAraH [474ka] saMvedanA[t] cedbhinnaH; kathamAbhAti ? svatazcet ; saMvedanAntaram , tatra cokto doSaH-viruddhadharmAdhyAsaikavastusiddhiriti, *"mAyAmarIciprabhRtipratibhAsavadasatve'pyadoSaH" [pra0 vArtikAla 0 3 / 211] ityasya virodhazca / saMvedanatve'pyasattvamiti cet ; na ; *"ajJAtArthaprakAzaH iti paramArthalakSaNam" [pra. vArtikAla0 1 / 5] ityasya virodhAt / 20 vibhramAccet ; na vibhramasiddhiH / punarapi saMvedanAdbhede anavasthA / avidyAvabhAse ekasya vibhrametararUpatA / atha vikalpena Aropyate sa tatrAkAraH ; na ; spaSTatAprasaGgAt / / kiMca, saMvedanAttasya bhedenAvabhAse sAkArabhrAntirna syAt / nahi nIlAdbhedena pIte pratibhAsamAne tatra nIlAkAreNa sAkAratvabhramaH kasyacit / atha abhedAdhyAropAdabhedabhramaH ; sa kuto mataH ? uttaravikalpAt ; saMhRtAzeSaviphalpadazAyAM na syAt , abhyAsAt pravarttamAnasya ca / 25 tata eva saMvedanAccet ; na[nu] ca tena tatra tavyApAro (tadadhyAropo) 'bhedagrahaNAnnAparaH / eva miti cet ; tarhi bhede'pi abhedagrahaNAt tatsaMvRNvatI iti sUktaM bhavatvevanveva(bhavatu, eva) miti cet ; atrAha-svabhAva ityAdi / svabhAvAn kSaNikatvAdInapi saMvRNoti / kayoH ? ityAha-svArthayoH iti / kArikAM vivRNvannAha-cittasvalakSaNam ityAdi / cetaso niraMzatvapratipAdanArtha svalakSaNa (1) kRtaM syAt / (2) "nIlAdisukhAdikamantareNAparasya jJAnAkArasyAnupalakSaNAt / (pR0 345) sukhAdinIlAdivyatiriktamaparamiha jagati saMvedanaM nAstIti sukhAdivat svasaMvedanaM nIlAdikamapIti yukta eva nirnnyH|"-pr. vArtikAla. pR0 454 / (3) nirvikalpAvasthAyAm / (4) 'na syAt' iti sambandhaH / For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ 9/6 ] na pratyakSameva asAdhAraNaviSayam 609 " grahaNam, parasya tatraiva svalakSaNatvopagamAt kathaJcit pratibhAseta na sarvathA / kiM kAraNam ? ityAha-svArthayoH ityAdi / kiM kurvANam ? ityAha- kathaJcit [ 475kha] saccetanAdiprakAreNa na dharmAntare[Na]pratibhAsamAnam / etadapi kutaH ? ityAha- grAhya ityAdi / yata iti yata evaM tato na yuktam / kim ? ityAha- pratyakSAdi / kutaH ? ityAha- anaMza ityAdi / vikalpakaM nirviSayam iti / tadvikalpakavadanyasyApi [ a ] sAdhAraNagocaratvAditi manyate / pratyakSasya asAdhAraNaviSayatvasAdhikAM parakIyAM yuktimapanudannAha - pratyakSam ityAdi / [pratyakSaM svArthazakteH svArthAkArAnukAri cet / savikalpamanaskAra zakteH syAt savikalpakam ||6|| 5 tatazcaikatvaprasaGgAt kasyacit kenacit kramAkramanairantaryaviprakarSAdivyavasthaiva na syAt / ] pratyakSaM kalpanApoDhamabhrAntaM jJAnam / kiMbhUtaM tat ? ityAha- svArthI rUpAdiparamANavaH tada ( tadAkArA ) nukAri cet yadi syAt / kutaH ? ityatrAha - svArthasya zakteH sAmarthyAt / atra dUSaNamAha- savikalpamanaskArazakteH sAmarthyAt syAt savikalpakaM 'pratyakSam' ityanuvarttate / tathAhi - saugatapratyakSam anumAnasavikalpakamupAdAya upajAyate, tathA kAmazokAdyupaplavaH, etadubhayorapi nAla (tulya) tvAt kutastayoH anyo'nyato vyAvRttiH yena 15 vyapadezabhedeH syAt / atha jJAnasya arthAjJA (arthAjjA) tatvena, arthasya tato jaDatvena ; kuta etat ? ekaikasvabhAvasyAnyAsadRzasyApi anyatrAbhAvAducyate ; tayoH sadRzetaratAM (tA) prasaGgaH / api ca, yena svabhAvena tayoH akAryakAraNebhyo vyAvRttiH tena cet parasparamakAraNatA [tayoraikyam ] / tadetena anupAdAnopAdeyavyAvRttirapi [476ka ] cintitA / yena ca svabhAvena ghaTavyapadezabhAjaH paramANavaH meruparamANubhyo vyatiricyante, tena cedanyo'nyam ; samUhAbhAvaH / sugata- 20 jJAnaM svopAdAnAnumAnakSaNAt yena rUpeNa vyAvarttate tena * yadi svopAdeyottarakSaNAt ; tasyopAde - yatvamevaM na upAdAnatvam / etadeva darzayannAha - tatazca tasmAcca ekatvaprasaGgAt kasyacit kAraNakSaNasya kAryakSaNasya vA kenacit kAryakSaNena [kAraNakSaNena] vA yaH kramaH kasyacid rasAdeH kenacid rUpAdinA yazca akramaH kasyacijjAgradvijJAnasya kenacit pUrvajJAnena nairantarya (ryaM ) pratyAsattiH svApa - vyavahitaprabodhita (prabodhena) viprakarSaH, Adizabdena jaDatetaratvAdiparigrahaH / yadi vA ghaTe kasyacit paramANoH kenacit paramANunA nairantaryaM pratyAsatti [ : ] dravyAntaraparamANunA viprakarSAdiH teSAM vyavasthaiva na syAt / etena dvitIyo'pi pakSaH cintitaH / tathAhi - citrajJAnaM yena svabhAvena kevalanIlajJAnAd vyAvRttaM pItena tena cet tathA vijJAnAntarebhyaH ; pItameva syAt 25 (1) zrutamayI cintAmayI ca bhAvane anumAnarUpe, tatprakarSapariprAptau sugatajJAnaM bhavati / (2) sugatajJAnaM pramANam, kAmAdyupaplavaH tadAbhAsamiti / (3) asti pratibhAsabhedaH / ( 4 ) vyatirekastarhi / (5) syAt kintu / 77 10 For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ 610 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH iti kutaH citraM nAma ? pUrvamatra yathAsaMbhavaM yojyam / vijJAnaparamANusamuccayadarzane arthaparamA Nusamuccayavad vaktavyam / nanu yaduktam-*" tatra dRSTasya bhAvasya dRSTa evA'khilo guNaH " [pra0 vA0 3 | 44 ] iti ; tadasAram ; dRSTasya adRSTasvarUpAyogAt atiprasaGgAt tasyeti sambandhAbhAvAt zazavi5 SANavat / [476kha ] na hi dRSTasya ghaTasya adRzyaM zazaviSANamiti bha[va]ti vyapadezaH / pazcAtatraiva pratIyamAne []ti cet ; na ; atra pramANAbhAvAt iti ; atrAha - dRzyAdRzyAtmabhede'pi ityAdi / 10 15 [dRzyAdRzyAtmabhede'pi tAdAtmyaM rasAdiSu / svasaMvidgrAhyanirbhAsavivekAdivadaJjasA ||7|| ekadravyasvasaMvedanavat // ] upalabhyAnupalabhyasvabhAvanAnAtve'pi tAdAtmyam ekatvaM syAt / ka ? ityAharasAdiSu / nidarzanamAhAtra - svetyAdi / svazcAsau saMvigrAhyanirbhAsavivekazca sa Adiryasya citrajJAnanIlAdyAkArANAM te tathoktAH teSviva tadvat / aJjasA paramArthena / kArikArthamAha - eka dravya ityAdinA / atra nidarzanam - svasaMvedana ityAdi / labdhaM phalaM darzayannAha - [ tata eva ityAdi ] 1 yaccedam - upAdhitadvatorbhedekAnte sambandho na sidhyet / tadupakAre'pi tadekopAdhidvAreNa sarvopAdhyupakArAGgakAtmano dharmiNo grahaNe pramANAntarAvRttiH / tadupakAri20 kazaktInAM parasparato bhedakalpanAyAmanavasthA / mAbhUdanavastheti tadabhedakalpanAyAM kuta etat samastamanekAntasAdhanam upAdhi tadekopAdhiviziSTasya dharmiNaH pratipattAvapi pramANAntaram, tadanyaviziSTasya tasyApratipatteH / vyavasAyAtmakasya [ pravartakatvAt ] / yadarthasAmarthyotpannaM tadAkAramevAnukaroti pratyakSaM tadanantaravat ; nAyamekAntaH citsvabhAvAbhAvaprasaGgAt / tadanekAnte sAmagrIbhedAt savikalpAdirUpatA / ] [tata evopAdhitadvad bhedAbhedAnuSaGgiNaH / anavasthAdidoSAH syustadanekAntahetavaH ||8|| 25 tata eva teSAM tAdAtmyAdeva / kim ? ityAha- upAdhi ityAdi / upAdhayaH vizeSaNAni tadvanto vizeSyAH teSAm anyo'nyam ekAntena yau bhedAbhedau tadanuSaGgiNo ye anavasthAdidoSAH Adizabdena virodhAdiparigrahaH syuH bhaveyuH / kiMbhUtAH ? ityAhatadanekAntahetavaH / kArikAM vivRNvannAha-yaccedam ityAdi / pUrvapakSasamuccaye cazabdaH / yat 'paraM (1) anyat / For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ 918 ] na pratyakSameva asAdhAraNaviSayam pareNoktam' upAdhitadvatorbhedaikAnte aGgIkriyamANe sambandho na sidhyet / samavAyAderanyasya sambandhasya niSedhAt / 611 nanvevam agnidhUmayorapi sa na sidhyet; ityatrAha - yadyanupakAraH iti / tayoryadyupakArAbhAvaH tadA na sidhyet, upakAre tu sidhyedeva / upakAro'sti cet; atrAha - tadupakAre'pi ityAdi / tayoH parasparam ekasmAdekasya [ 476 ka ] copakAre'pi pramANAntarAvRttiH / 5 kasmin sati ? Aha-dharmiNo grahaNe sati / kena ? ityAha - tadekopAdhidvAreNa, tasya dharmiNo ya eka upAdhiH vizeSaNaM taddvAreNa / kiMbhUtasya tasya ? ityAha- sarvopAdhyupakArAGgaikAtmanaH / sarvasya upAdheH ya upakAraH tasya aGgaM nimittam eko'bhinnaH AtmA svabhAvo yasya tasya iti / evaM manyate paraH - ekopAdhidvAreNa sakalopAdhyupakArazaktyAtmA tadvAn pratIyamAnaH sakalopAdhI Aha (dhIgraha) yati, tadagrahe tadagrahAt iti kutaH pramANAntaravRttiriti / 10 atha tadupakArazaktayo bhinnAH tenAyamadoSaH ; tatrAha - tadupakAra ityAdi / teSAmupAdhInAm upakArikAH tAzca tAH zaktayazca tAsAm bhedakalpanAyAm / kutaH ? ityAhaparaspara ityAdi / tathAhi - zaktizaktimatorbhedaikAnte sambandho na sidhyet yadyanupakAraH / tadupakAre'pi pUrvavadvaktavyam / punarapi tadbhedakalpanAyAM sa eva doSaH ityanavasthA syAt / sAMkhyasya matamAzaGkate pa'ro dUSayitum mA bhUt ityAdi / mAbhUdanavasthA iti hetoH tayoH 15 upAdhitadvatorabhedakalpanAyAM sAMkhyena kriyamANAyAm ? kim ? ityAha- kuta ityAdi / svayametannirAkurvannAha-etat pareNocyamAnaM samastaM niravazeSam anekAntasAdhanam / kutaH ? ityAhaupAdhi ityAdi / tataH kiM jAtam ? ityAha- tadekopAdhi ityAdi / tat tasmAt tayoH [477kha] kathaJcittAdAtmyAt ekopAdhiviziSTasya dharmiNaH pratipattAvapi pramANAntaraM 'pravartate' ityadhyAhAraH / kutaH ? ityAha- tad ityAdi / tasmAt uktAdupAdhi nyeropAvinA ( dhera - 20 nyena upAdhinA') viziSTasya tasyApratipatteriti / syAnmatam-'pratipannasya apratipannaM rUpam' iti kuto'vagamyate ? ityatrAha - vyavasAyAtmakasya ityAdi / vyavasAyAtmakasya sAmAnyavizeSAtmakavastuviSayasya [ pravartakatvAt ] na pratiparamANuniSThAjaM (niSThama) bhrAntamavikalpakam indriyajJAnaM cAbhyAse pravarttakaM keSAcit / etena sukhAdisaMvedanaM vyAkhyAtam / tadapi abhyAsajaM parasya / abhyAsazca nA'vikalpa - 25 kasya ; cakSurAdijJAnaM ca cirapravRtti (tta ) kevalavikalpasantAnAntarabhAvi / nahi tasyAvikalpakAraNaM pUrvaM sannihitamasti / 'ciravinaSTaM upAdAnaM ca nirastam / teSAM ca savikalpakatvetatsantA (1) tulanA - " yo'pi manyate upAdhayaH parasparamAzrayAcca bhinnA eva, tannibandhanAH zrutayo'pi tadAdhAre tatraiva vartante, tadayamaprasaGga iti; tasyApi nAnopAdhInAmupakArAGgazaktibhyo'bhinnAtmanaH sarvAtmanA grahe kRte upakAryasya ko bhedaH syAdanizcitaH / (svavRttiH ) tayorAtmani sambandhAdekajJAne dvayagrahaH / dharmopakArazaktInAM bhede tAstasya kiM yadi / nopakArastatastAsAM tathA syAdanavasthitiH // ekopakArake grAhye nopakArAstato'pare / dRSTe yasminnadRSTAste tadgrahe sakalagrahaH // " - pramANavA0 svavR0 pR0 132-38 / (2) bauddhaH / (3) prajJAkarAdInAm / ( 4 ) iti / For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ 612 siddhivinizcayaTIkAyAm [9zabdasiddhiH ninAM tadevaM / etena mAnasamapi cintitam / tadapi sa[vi]kalpAdhyakSAt ' tAdRzameva / yadi punaH tanmanaskArAccidra pAnukaraNameva nAbhilApasaMsargayogyAnukaraNaM tathA dRSTaH, bhAvazaktaracintyatvAt ; tata eva tarhi paramANubhyo nIlAdyAkArAnukAritaiva na parasparavivekAnukAritaiti (ri teti) prAptam , tathA ca paramANUnAM sAvayavatvam , pratyakSaM ca sAmAnyagocaram anekasAdhAraNA5 kArAnukaraNAt / atha tatrAsau AkAro nAsti, kathamabhA(kathamavabhA)ti ? asanneveti cet ; bhrAntamadhyakSam / tatheti cet ; [478ka] lakSaNe abhrAntagrahaNamanarthakaM viSayAbhAvAt / vyavahArArthaM taditi cet ; na ; anuma (mAna) zabdajJAnagocarasyApi svalakSaNatvamiti *"prameyadvaividhyAta pramANaM dvividham" ityasAram , vicAryamANasyA'yogAt / neti cet ; ata eva cakSurAdigocarasyApi na syAt / vyavahArAditi cet ; prakRtaM na parihRtam / atha anumAnAdi1. viSayo na svalakSaNam , tasya indriye anyathA pratibhAsanAt ; sthUlAkAro'pi na svalakSaNaM yogijJAne anyathA pratibhAsanAt / anyathA kutaH paramANusiddhiH yenocyate-*"dUraviralakezavat paramANavaH sthUlapratibhAsahetavaH" iti ? anumAnAttatsiddhiriti cet ; aseH kozasya tIkSNatA-yad yoginA'pratipannam anumAnaM pratyeti / kiMca, itaravad yogino bhrAntatvaM savikalpakatvaM ca, tadAkAro yogina[:]svalakSaNaM mA bhUt 15 anyasya bhaviSyatIti cet ; abhilApasaMsargayogyAkAro'pi vyAkhyAtRNAM mA bhUta vyavahAriNAM bhaviSyati / anarthakriyAkAritvAnneti cet ; tadAkAraH kimartha[kriyA kArI ? tathA cet ; paramANukalpanAma (nama) narthakam / vyavahAriNAM sa tatkArIti cet ; abhilApyAkAro'pi / nahi te zabdA'kSajJAnagocarayoH bhedaM manyante / vyAkhyAtAro manyante iti cet ; tadanusaraNe zUnyataiva zaraNam / tatra20 na vikalpo nAmya (nApya)vikalpa iti pravadanti] kovidaH / kovido a(do')dhItA yenA'dvaitAdi[vikalpanA // kovidaH syAt niSedhAttannirAzako vido'tyaye / tataH siddhaM vyavahArataH[478kha]zabdAkSajJAnayoH sAmAnyaviSayatvam / virvikalpakasiddhau parakIyAM yuktiM darzayannAha-yadartha ityAdi / pratyakSaM yasyArthasya 25 sAmarthyena utpannaM tasyAkArameva na jAtyAderanukaroti / nidarzanamatra, tasya pratyakSa janakasya arthasya anantaram upAdeyo'rthasvalakSaNamiva tadvaditi / dUSaNamatra-nAyamekAnta iti / kutaH ? ityAha-citsvabhAvAbhAvaprasaGgAt pratyakSasya / tathAhi-yathA tat" tathA "tattasya nIlatAM tathA jaDatAmanukaroti" dvitIyArthakSaNavat" [jaDatvApattiH] / anyathA (1) savikalpatvameva / (2) jAyate iti / (3) savikalpakameva / (4) vikalpAtmakAt / (5) pratyakSalakSaNe / (6) "mAnaM dvividhaM meyadvaividhyAt"-pra. vA0 2 // 1 // (7) "yathaiva kezA davIyasi deze'saMsaktA api ghanasannivezAvabhAsinaH, paramANavo'pi tatheti na virodhH|-pr. vArtikAla pR0 296 / (8) arthakriyAkArI / (9) vyavahAriNaH / (10) zUnyatAyAm / (11) 'tat tathA' iti nirarthakamatra / (12( pratyakSam / (13) svalakSaNArthasya / (14) cet / (15) jaDameva syAt / For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ 10 9 / 9] na pratyakSameva asAdhAraNaviSayam viSayasAMzatvam' idaM nirAkuryAt OMzabdAdarthapratItau akSasaMhatevaiphalyam" iti / nanu pitrorAkAramanukurvadapi apatyaM na sarvathA yathAnukaroti tathA idamarthasya iti cet ; atrAhatade(tadane)kAnta ityAdi / tasya arthasya anekAnte anggiikriymaanne| kim ? ityAha-savikalpa ityAdi / [ayam ]abhiprAyaH-anekAnte'pi tata utpatteH tadAkArAnukaraNe'yaM doSo nAnyathA iti, .. savikalpe tyAdyanena vyAkhyAtam / / ___ syAnmatam-yathA[tat ]arthasya nIlatvamanukaroti na jaDatvaM tathA tanmanaskArAt cidra patAmAtra nAbhilApyamAkAram ; ityatrAha-sAmagrIbhedAta ityAdi / tAtparyamidamatra-yathA kutazcit prattyAsatteH pratyakSam arthasya nIlatAmAtramanukaroti nAcetanAM tathA zAbdaM jJAnaM tanmAtraM tasya gRhNAti na vaizadyamiti / tato yaduktam-* "yadi vizado'nyathA vA'rthaH tathaiva ubhayatrApi pratibhAseta"; [479ka] tannirastam ; anyatra doSAt / yathA arthasya cetanAd vyAvRttiranyA anyA vA (cAs) nIlavyAvRttiH nIlasya, anyathA nIlAnukaraNe jaDatAnukaraNamavazyaMbhAvi, tathA ekasya yato vyAvRttiH tadra pApekSayA paramArthabhUtAstAvatyo vAvRntayaH (vyAvRttayaH) prApnuvantIti darzayannAha-ekasya ityAdi / [ekasya sarvato'nyasmAt vyaavRttyaa'nntruuptaa| tanna dRSTasya bhAvasya dRSTa evAkhilo guNaH // 9 // kasyacit 'nahi kazcidekasmAd vyAvRttaH tadekatvaprasaGgAt / avikalpapratyakSasya anyasya ca ekadA pravRttau kutaH punaH pravRttiH, tasya tadgrAhyasya cArthasya vyavasAyopapatteH / ata eva akSazabdajJAnAnAM kathaJcit paramArthaM kaviSayatvam pratyakSa.] ekasya bhAvasya anntrruup(nntruup)taa| kayA ? ityAha-vyAvRtyA, jAtyapekSayA ekavacanam vyAvRttibhiH ityarthaH / kutastayA ? ityAha-sarvataH sAjA[tIyAd vijA- 20 tIyA]cca anyasmAt parasmAt / tataH kiM jAtam ? ityAha-tanna ityAdi / yata eva tat tasmAt dRSTasya [bhAvasya] upalakSaNametat anumitasya zabdapratipAditasya ca na dRSTa eva idamapyupalakSaNam anumita eva akhilo guNaH jaDatAvad anyasyApi adRSTasya virodhAt / kArikAM vyAkhyAtumAha-kasyacita ityAdi / tadanabhyupagame dUSaNamAha-nahi ekasmAta ityAdi / yena svabhAvena kazcid ekasmAd vyAvarttate tena parasmAdapi iti sautrAntikasya / 16 yogAcArasya darzanam anyasyAtrAtavikArAt (anyasmAt ) / tatra prathamapakSe hiryasmAt na kazcid bhAva ekasmAt cetanAbhimatAt vyAvRttaH / kutaH ? ityAha-tadekatvaprasaGgAt / (1) ApAdyamAnaM kartR / (2) ucyamAnam / (3) tulanA-"na tad vastu abhidheyatvAt saaphlyaadksssNhteH|"-pr0 ghA0 2 / 11 / "yadi samastAH sAmAnyajJAnena pratIyante tadA zabdAdutpadyate yatsAmAnyajJAnaM tena sklvyktisvruupprtiptterksssNhtevaiphlyprsnggH|"-pr. vArtikAla0 50 192 / (4) savikalpacittAt / (5) anukuryAt pratyakSam / (6) anArya pUrvapakSa:-"tasmAd dRSTasya bhAvasya dRSTa evAkhilo gunnH|"-pr. vA. 3/44 For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [9 zabdasiddhiH tacchabdena yebhyo vyAvRttaH te gRhyante, teSAmekatvaM samAnarUpatA tasya prasaGgAt / tathAhi-yathA jJAnAjaDatAmAdAya vyAvRtta iti [479khama(na)jJAne jaDatA tathA anyato'pi iti, tataH tasyApi jaDatA na syAt , ekatraiva sA bhavet / atha jaDatA yathA ekatra[ta]thA anyatrApi iti matiH ; hanarhi (na tarhi) yathaikasmAt vyAvRttaH tathA'nyasmAdapi / ] 5 kiMca, nIlajJAnArthayoH yaivA'tannIlAt svabhAvabhUtA vyAvRttiH saiva cet parasparam ; tadA [a]nIlAd vyAvarttamAnasya jJAnasya tato yathA nIlavyapadezaH tathA bahirAdapi vyAvarttamAnasya sa eva syAt ] na vyapadezAntaraM tannimittAbhAvAt / atha tayoranIlAnnIlatayA vyAvRttiH na tayA jJAnasya nIlArthAt ; kuta (kutaH a) vikalpapratyakSasya anyasya ca anumAnAdeH pravRttI satyAm ekadA punaH pazcAt pravRtteH(ttiH)tatraiva 'vyavasAyAtmakasya' iti ghaTanAt / kutaH ? 10 ityAha-tasya ityAdi / tasya pratyakSasya anyasya vA tadgrAhyasya cArthasya vyvsaayopptteH| punarityetadatrApi draSTavyam / 'upapatteH' ityanena etadarzayati-yathaikacitrajJAnaM svanirbhAseSu yugapadAvarttate tathA krameNApIti, [ata eva anantaranyAyAd akSazabdajJAnAnAM kathaMcit paramArthaMkaviSayatvaM 'siddham' ityAdhyAhAraH / kutaH ? ityAha-pratyakSa ityAdi / tadeva drshynnaah-prtyksssyetyiaadi| [pratyakSasya puurvaaprkottyoHshbdaadestthaa| svahetuphalasantAno yathA svaapprbodhyoH||10|| madhyarUpaM pUrvAparakAvyorapi kathaJcit upalabhyaM svabhAvaviruddhAnupalabdheH / na hi dRzyAtmakameva ekaM stambhAdyavayavarUpamutprekSAmahe, saMvittimAtrasyApyabhAvaprasaGgAt / tade kAnte yato'rthakriyAnupapattiH viruddha kAryopalabdhireva / tadetat dravya dRzyAdRzyAn saha20 bhUtAn svAn svabhAvAnasareNa svayaM svavyApakatayA lakSayet svalakSaNamAzritya mithyA santAnavyavasthApanAt / svApaprabodhAdiSu tadatiprasaGgopAlambhena kutaH santAnaikatvaM pratipadyeta ?] [pratyakSasya madhyAvasthAyAm akSajJAnasya vaizadyasya (i) zabdAdeH tathA parokSatA / kSetyAha (ka ? ityAha)-pUrvAparakoTyoriti / dRSTAntamAha-svahetuphalasantAno yathA 25 svahetuphale upAdAnopAdeyakSaNe, tayoH[480ka] santAno yena yathA pratItyAdiprakAreNa pratyakSaH san parokSaH tathA prakRtamapi / ka sa tathAbhUtaH ? ityAha-svApaprabodhayoriti / svApe'yaM hi parokSaH prabodhe pratyakSo bhavati, punaH taMtra pratyakSaH svApe parokSa iti / kArikAM vyAkhyAtumAha-upalabhya[m] ityAdi / upalabhya madhyarUpaM pUrvAparakoTyorapi na kevalaM madhya evA'stu / tarhi pUrvameva parameva vA syAditi cet ; atrAha-kathaJciditi / kutaH ? 30 ityAha-svabhAva ityAdi / 'svabhAva' ityanena ekAntasvarUpaM parAmRzyate tasya viruddho nityAye (1) nIlajJAnasya / (2) anIlavyAvRtteH / (3) nIlajJAnavyapadeza eva syAt / (4) tadA / (5) prabodhe / For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ 615 9 / 11] na pratyakSameva asAdhAraNaviSayam kAntaH tasya anupalabdhiH (bdheH) suvivecitametadasakRt / nahi ityAdinA etadeva darzayati / hi yasmAt dRzyAtmakameva ekaM stambhAdyavayavirUpaM vyavasthitamutprekSAmahe yugapat krameNa ca kathaJcidadRzyatAvirodhAt / etadapi kutaH 1 ityAha-saMvittItyAdi / saMvittireva tanmAnaM tasyApi na kevalaM bahirarthasyaivAbhAvaprasaGgAt / tadapi kutaH ? ityatrAha-tadekAnta ityAdi / tadekAnte saMvido'nyasya vA dRzyAtmakaikasvabhAvaikAnte arthakriyAnupapattiH yato'rthasya uttarakAryasya kriyA 5 tadanupapattiriti vicAritametat / / nanu saMvittimAtradarzane tadanupapattiriSyate / *"azaktaM sarvama" [pra0 vA0 2 / 4] iti vacanAt , na ca [taM]danupapatteH saMvedanamAtrasya pratIyamAnasyApyabhAva iti cet ; atrAha[480kha] viruddha ityAdi / tadekAntaviruddho'nekAntaH tasya kAya pUrvasya uttarapariNAmalakSaNaM tasya upalabdhireva nAnupalabdhiH / saMvittimAtramabhyupagacchatApi citramekamabhyupagantavyam , tacca 10 tadaviruddhamiti manyate / __ nigamanamAha-tadityAdi / yata evaM tattasmAdetat pratIyamAnaM jIvAdi dravyaM lakSayet cihnayet / kayA ? ityAha-svavyApakatayA svena rUpeNa na samavAyena yA vyApakatA tayA iti / kAn ? ityAha-svAn svabhAvAn svayaM nezvareNa / kibhUtAn ? ityAha-saha ityAdi / punarapi kiMbhUtAn ? ityAha-dRzyetyAdi / kena ? ityAha-asaGkara ityaadi| kutaH ? ityAha-svalakSaNaM 15 na dravyamAzritya mithyAsantAnavyavasthApanAt saugateneti / tadanabhyupagame doSamAha-kuta ityAdi / kutaH kAraNAt pramANAdvA santAnakatvaM pratipadyata(gheta) saugataH ? na kutazcit / kena ? ityAha- naditi (tadati)prasaGgopAlambhena-tasya dravyasya atiprasaGgopAlambho *"sarvasyobhayarUpatve" ityAdikaH [pra0vA0 3 / 181] tena iti / ka ? ityAha svApaprabodhAdiSviti / 20 tu (nanu) svApe yata eva caitanyaM nopalabhyate tata eva nAsti, tatkathaM tannidarzanena ekasya dRzyetaratAsAdhanamiti cet ? atrAha-parokSa ityAdi / [proksskssnnikaanntaannuvrnnprimnnddlH| syAtpratyakSasthiraikAtmasthUlo'rthaH sphuTadarzanAt // 11 // na hi...parisphuTam , tadatikrame dRzyAdRzyavyavasthAnupapatteH / sudUramapi galA 25 dRzyAdRzyAtmaikarUpasya cittasya itarasya vA pratikSepe abhAvAt kiM kena pramIyeta / ] arthaH syAt bhavet / kiMbhUtaH syAt ? ityAha-parokSam indriya (yAs) grAhyaM kSaNikAnAm anantAnAmaNUnAM varNaparimaNDalaM yasya sa tathoktaH / punarapi kiMbhUtaH ? ityAha[481ka] pratyakSAttha - pratyakSazcAsauM] sthiraH kAlAntarasthAyI ekaH sAdhAraNa AtmA svabhAvo yasya sa cAsau sthUlazca / kutaH ? ityAha-sphuTadarzanAt / sthiraikAtmanaH sthUla-30 (1) arthakriyAnupapattaH / (2) 'tadvizeSAnirAkRteH / codito daghi khAdeti kimuSTraM nAbhidhAvati // ' iti shessH| For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ 616 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH syArthasya vizadadarzane pratibhAsanAt nAvizadakalpa ityarthaH / tato yadyadarzanAt svApacaitanyAbhAvaH; tata eva arthasya kSaNikAnantANuvarNa parimaNDalAbhAva iti sautrAntikaH, sarvadA svApAkrAntaH anyathA hetoraneka (nena ) vyabhicAra iti bhAvaH / atha tatparimaNDalasyaiva pratyakSatA; svApacaitanyasyasvAstu (syApyastu) ' / svApAbhAvaH syAditi cet; ko'yaM svApo nAma ? caitanyarahitA middhadazA iti cet; 5 kathamadRzyasya caitanyasya tadA [S]bhAvaH ? adRzyAnupalabdhergamakatvApapatteH / vyavahAra (ri)janAt ; sa hi svapradarzana virahiNIM tAM dazAM manyate iti cet; sa eta (eva) tarhi tatparimaNDaladarzanavikalAM sakalAM sakalakAlakalApakalitAM tAM manyate iti samAnam / kathamanyathA vivAdaH yataH tadarthaM zAstrapraNayanam ? 1 syAnmatam-na vyavahAriNo'nabhyupagamAt paramANudarzanAbhAva iti svApe caitanyAbhAvo'pi 10 mA bhUt *lakSaNayukta bAdhAsaMbhave tallakSaNameva dUSitaM syAt " [pra0 vArtikAla0 pR0226] iti / vyavahArI (ro) mayA dUSitaH syAditi cet; kriyApIti samaH samAdhiH / yathA ca tava tadrUpa - ne (tadUSaNe ) pi na doSaH paramANusiddhi (ddhe) ranivAraNAt tathA mamApyAtmasiddhiH abAdhanAt / atha tadUSaNe mamApi taMt, ahamapi yato vyavahArI ; tavApi [481kha ] taditi samAnam, bahiH paramANuSu tvamapi vyavahArI " prAmANyaM vyavahAreNa " [pra0vA0 2 / 5] iti vacanAt / atha 15 prathamaM vyavahArI paramANUnyasya (NUna pazyati) darzanottarakAlabhAvinyA t (tu) vikalpabuddhyA sthiraikAtmasthUlAvya (lAdhya) vasAyoM mithyA iti cet; na ; uktamatra-sphuTadarzanAditi / ; kiM ca, svApe'pi sa caitanyaM pazyati svavedanadarzanAt, tatra tannizcayavirahAt punaH jAyamAnA midhyAvikalpabuddhiH tadabhAvaM vyavasyati / saMhRtavikalpadazAyAM jJAnahetutvAtte" dRzyAH prabodhahetutvAt svApacittaM dRzyam / kathamanyasya dRzyatvamanyasya iti cet ? paramANuSu katham ? 20 tadAkAratA ca neSyate pareNApyanekAkArapratibhAsopagamAt / yadi sadbhAve'pi sarvatra nIlajJAnAbhAvAt paramANavo'numIyete (yante ) ; mRtazarIre antyacittasadbhAve'pi prabodhAdarzanAt suptasya 'prabodhA'darzanAt ' svApe caitanyamanumIyatAm / jAgracittAttatprabodha iti cet; sthUlAttatpratibhAsa iti na paramANusiddhiH / atha kezeSu tadAkArahiteSvapi tatpratyayadarzanAnna tatsiddhiH ; paramANvabhAve'pi kAmalika25 kezAdipratyayadarzanAt tadavastho doSaH / jJAnavadarthe'pi sthUlAkArA'virodhAt / tathApi paramANava eva tatkAraNaM kalpa (pya) nte tvayA mayA svApacittaprabodhakAraNaM kalpyate / nanu cittaM cet ; kathamadRzyam ? adRzyaM cet; kathaM cittamiti cet ? ucyate - [ 482ka] paramANavazcedAlambanakAryaM ( kAraNam) katham atadAkArajJAnahetavaH ? tathA cet; kathamAlamba[na]kAraNam ? anyathA nIlajJAnasya pItaM syAt / atha na tena (te) " tadAlambanakAraNam ; anyadeva (1) tathA sati / (2) dUSaNam / (3) iti cet / (4) bauddhaH / (5) paramANavaH / ( 6 ) iti cet | (7) astu / (8) 'prabodhAdarzanAt' iti vyarthamatra punarlikhitam / (9) 'AlambanaM syAt' iti yojanIyam / (10) paramANavaH / For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ 9 / 12-13 ] na pratyakSameva asAdhAraNaviSayam tadvaktavyam , tasyApyaNurUpatve anyadvAcyamityanavasthA / nIlatAmAtreNa svAkArajJAnahetava ityadoSa[zcet ; kathaJcit pratyakSateti Atmano'pi svApe'pratyakSasyApi prabodhe pratyakSateti sarva sustham / __ aparaH prAha-svApe'pi pratyakSaM cittamiti cet ; so'pyanena nirastaH ; tatparimaNDalapratyakSatvaprasaGgAt / vijJAnavAdino na yaM(nAya) doSa iti cet ; na ; tasyApi sthiraikAtmasthUla- 5 jJAnasambhave yathApratibhAsaM tattvasiddhiH / kiMnu (kiM ca,) dRzyetaratA ekasyAvirodhinIti pratipAditam / tadasaMbhavo (ve) sautrAntikA[da] vizeSaH / / kArikAyAH vivaraNamAha-nahi ityAdinA / [kathaM] tarhi tatra pratibhAsate ? ityAhaparisphuTamityAdi / kriyAvizeSaNametat , pratibhAsata iti vacanapariNAmena sambandhaH / (?) tadatikrama ityAdi / tasya yathoktAkArapratibhAsasya atikrame dRzye(zyo) ghaTAdiH, adRzya IzvarAdiH 10 tayoH vyavasthAyAH anupptteH| nanu dRzyavyavasthAnupapattiriti vaktavyam tato'nyasya adRzyasyA'bhAvAt , na punaH adRzyavyavasthAnupapattiH iti tato'nyasya sarvasyA[sya] dRzyavyavasthAnupapattiH anyasya tatparimaNDalasya pratibhAsopagame [482kha] tadvadAkAzakuzezayAderapi tadupagamApatteH adRzyavyavasthAnupapattiriti / mAbhU tu dRzyA'] dRzyavyavasthA, sakalazUnyatopagamAditi cet ; atrAha-sudUra- 15 mapi ityAdi / sudUraM sakalazUnyatvam azeSasaugatamatAnte vyavasthAnAt , tadapi gaMdhAma (gatvA na) kevalamadUraM sautrAntikAdimati (mataM) kima zUnyatAdikaM kena pratyakSAdinA pramIyeta ? na kenacit / kutaH ? ityAha-abhAva ityAdi / kasmin sati ? ityAha-pratikSepe / kasya ? citte (ttasye)tarasya vA vacanasya / yadi vA, itarasya vA bAhyasya ca / kiMbhUtasya ? dRzyAdRzyAtmakarUpasya / nanu cittasya yathAsthitAzeSArthagrahaNasvabhAvatvAt kathamadRzyAtmanA anyasambandha (ndhaH ?) tadekatve anyataradeva / tathApi svarUpanAnAtve anyatya (anyatvam anya)trA'kizcitkaramiti tadavastha(sthaM)cittasya svaparayoH sarvAtmanA grahaNamiti cet ; atrAha [tadetacittamanyadvA bandhaM prati parasparam / ekatve'pi lakSaNato hemAdizyAmikAdivat // 12 // 25 nAnAtvamajahanjAti tathApariNAmalakSaNAm / anuruNaddhyeva tadbuddhau vastuno'pratibhAsanAt // 13 // varNAkRtiparimANAdidhamaiM vikalAtmanaH // 3 // vyapohasya bhedAtmakatve 'samAropa nirvikalpa "vikalpotpAdAt / tannAkSavijJAnasya sadekAntaviSayatvam , pratyakSasya atItaviSayakhAbhyupagamAt / zabdotthApita- 30 vikalpasyApi svasaMvedanapratyakSatvAt / katham "] (1) sthiraikAtmasthUlajJAnAsaMbhave / (2) anna kiJcit truTitamiti bhAti / 20 For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ 618 siddhivinizcayaTIkAyAm [9 zabdasiddhiH tadetacittamanyathA (manyadvA a)cetanaM karma vastu parasparamanyo'nyaM bandhaM saMyogavizeSa prati ekatve'pi lakSaNato lakSaNena nAtva(nAnAtvam ) hemAdizyAmikAdivat ajaha[da]parityajat tathA tena dRzyAdRzyAtmaikarUpapareNa pariNAmalakSaNAmeva nAnyathA jAtim AtmalAbham anuruNaddhi svIkaroti / kutaH ? ityAha-varNa ityAdi / tadbuddhau 5 cittetaragrAhikAyAM buddhau apratibhAsanAta cittetaravastu[naH] kiM sa tasya (kimbhUtasya ?) ityAha-varNaH nIlAdiH AkRtiH vartulatvAdiH parimANam iyat tonyA(iyattA tAni A)dibhUtAni [483ka] yeSAM anugateceta (gatacetanAcetana)dharmANAM te tathoktAH taiH viklaatmnH| ___ nanu nArthaH zabdagocaraH api ta vyApohatvA(tu vyapohagocaratvAccha)bdavijJAnasya asade10 kAntaviSayatvamiti cet ; atrAha-vyapohasya ityAdi / vyapohanaM vyapohaH anabhimatavyAvRttiH tasyA tadA (tasya bhedA)tmakatve svalakSaNAtmakatve aGgIkriyamANe 'kiM kena pramIyeta' iti sambandhaH / ___ nanu zabdena liGgena vA samArope vyavacchinne tena svalakSaNaM pramIyata iti cet ; atrAhasamAropa ityAdi / tadapi kutaH ? ityAha-nirvikalpa ityAdi / kutaH ? ityAha- vikalpotpA15 dAditi / tanna ityAdhupasaMharannAha-akSavijJAnasya sadekAntaviSayatvaM na / kutaH ? ityAha pratyakSasya ityAdi / pratyakSasya akSavijJAnasya atItaviSayatvAbhyupagamAt , upalakSaNametat tenAagata (tena anAgata) viSayatvAbhyupagamAditi ca gRhyate, tato vyavahAre zabdavijJAnasyApi asadekAntaviSayatvamiti bhAvaH / zabdotthApitavikalpasyApi na kevalam adhyakSasya svasaMveda napratyakSatvAt / atiprAyo (ayamabhiprAyo) yathA arthavyApAraH tathA AtmavyApAro'pi, tadvika20 kalpasya zabdenAnyathA tadatajanyarUpatayA sa eko bhavet / atha svasaMvedanarUpatA pUrvajJAnAt ; kuta etat ? yasmin sati bhAvAccet ; zabde'pi sati samAnam / teMdabhAve'bhAvAditi cet ; idamapi samAnam / nahi zabdavikalpAH teMdabhAve svarUpaM labhante,[aMtatkAryatAprasaGgAt *"vikalpAH zabdayonayaH" iti plavate / atha svasaMvedanarUpatA [483kha] zabdAbhAve'pi pratyakSeDastIti na tajjanyA ; tarhi vikalparUpatApi saGketabhAvini zabde tadabhAva iti (ve'stIti) sApi 25 tajanyA na bhavet / anyA sA iti cet ; anyatrApi samaH samAdhiH / ubhayaM tata iti cet ; ubhayamasatyaM na vA kiJcit / na caivamiti manyate / syAnmatam-adhyakSasya atItAt bhAvino vA utpatteH svarUpeNa tAdAtmyAt tadviSayatA, na zabdasya arthaviSayatA viparyayAditi cet ; etadevAha-kathamityAdi / parihAramAha-yathArthetyAdi / (1) pudgalAtmakaM jJAnAvaraNAdi karma / (2) cetanatvA'cetanatvarUpeNa / (3) pUrvajJAnAbhAve / (4) zabde samAnam / (5) zabdAbhAve / (6) zabdAkAryatvaprasaGgAt / (7) draSTavyam-pR0 319 Ti0 8 / (8) shbdjnyaa| For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ 9 / 13] na pratyakSameva asAdhAraNaviSayam [yathArthavibhramaikAnto na sidhyed vibhramAtsvayam / tathArthApratibandhatvAt sarvamuktaM mRSetyapi // 13 // bahirarthapratikSepe sarvajJAnAnAM vibhramaikAntaH / vibhramaikAntAt yathA vibhramona sidhyati tathaiva sAkalyena zabdAnAmarthAnabhidhAnam arthApratibandhAt / satyapi bahirarthe vikalpAnAM vibhramaikAnte tadvibhramaikAntAsiddheH nirvikalpasya[anirNayAtmakatvAt ]tadvivakSAviSayaikAnte 5 kutaH satyamithyAvyavasthA yato jayaparAjayavyavasthA kalpyate ?] ____ ayamabhiprAyaH-yadi arthApratibandhAnniviSayA eva zabdAH tanniviSayatApratipAdanAya na zabdaprayogaH zreyAniti / tathAhi-yathA yena prakAreNa arthavibhramaikAntaH 'stambhAdijJAnamazeSaM bhrAntam' ityekaantH| yadi vA, arthe vibhramaikAnto vikalpAnAmabhipreto na sidhyet| kutaH ? ityAha-vibhramAt / nahi vibhramAd vibhramasiddhiH / atha sicat (atha asidhat ) 10 svayaM bauddhasya tathA tena prakAreNa sarva niravazeSamuktaM vacanam, 'ucyate sma uktam' iti vyutpattaH, mRSA mithyA ityapi sidhyet / kutaH ? iha (itytraah-)arthaaprtibndhtvaaditi| atro'rtha (atra arthaH ) sarvazabdamithyAtvaM parAbhyupagataM gRhyate tatrA'pratibandhatvAt tanmithyAtvapratipAdakaM zabdAnAM tathA ca sarve mRSA zabdAH' ityapi na bhASaNIyam tdrthaanbhidhaanaat| tathApi bhASaNe asAdhanAGgavacanaM vaktuH nigrahasthAnam / syAnmatam-vyavahArI na manyate sarvazabdamRSAtvam ,[484ka] ataH taimirikavadaparataimirikeNa sa mithyAzabdena pratibodhyata iti ; tadasAram ; yataH 'ghaTamAnaya' ityAdau bhavatu kAcid gatiH * vastu vAcAmagocara (ram') ityabhidhAne tu sAkalyena yadyasau tathA pratipadyate, na tattvaM pratipAditaH syAt / nahi zabdAt sarvazabdamithyAtvaM pratipadyamAnaH tatpratipadyate, na tattvaM pratipAditaH yAt / nahi zabdAt sarvazabdamithyAtvaM pratipadyamAnaH tatpratipadyate nAma virodhAt / 20 tathAhi-yadi tataH tatpratipadyate ; na sarvazabdamRSAtvam / [na]pratipadyate cet ; na ; tataH tatpratipattumarhati / nahi zabdasya anyasya vA mRSAtvaM jAnanneva kazcit tadasta (tataH ta) davaiti / yato'vaiti tattasya tannAvaiti iti cet ; kuta etat ? tatastatparijJAnAt ; paTAdizabdAt paTAdikamavaitIti tasyApi tanna pratyetIti samAnA (nam) / nahi vyavahArI sarvapratyayAnAM mithyakAntaM (kAntatva) mithyApratyayAt tathA'vagatAdavagacchati / evamarthaM ca 'arthavibhramaikAnto na sidhyet 25 vibhramAta' ityucyate, agatyA tata etatpratIyatAm / pratyakSAditi cet ; AstAM tAvadetat / atha arthaviSayA na zabdAH tatrA'pratibandhAt hetvAbhAsavata (t ; kuta) idamavagamyate ? tadapratibandho'pi kutaH ? pratyakSAditi cet ; na nna kta (t ; tannokta)m , AstAM tAvadetaditi / ta~dabhAve'pi pravRtteriti cet ; uktamatrottaraM pUrvam-akSajJAnasyApi tadabhAve pravRtteH / anyatvam ; ubhayatrApi / mithyAvikalpayonitvAcce[t ]; taduktam (1) zabdamithyAtva / (2) 'vAcAmagocaram' iti sarvazabdamRSAtvaM vA / (3) iti cet / (4) arthAbhAve'pi / (5) arthAbhAve pravRttimajjJAnamanyat, anyacca tatsadbhAve pravRttikAri / For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ 620 / siddhivinizcayaTIkAyAm [9 zabdasiddhiH *"vikalpayonayaH zabdAH vikalpAH zabdayonayaH / [484kha] 'teSAmanyonyasambandhA (ndho) nArthAn zabdAH spRzantyamI // " iti ; nanu sarvavikalpAnAM mithyAtvaikAnte idamapi duravaseyam / ata eva ucyate-'arthe vibhramaikAnto vikalpAnAnna sidhyed vibhramAt' iti / kiMca, sarvazabdamRSAtvapratibaddhaH, anyathA vA tatpratipAdakaH zabdo bhavet ? Adya vikalpe siddhaM naH samIhitam , tadvadanyasyApi svArthapratibandhasaMbhavAt / dvitIye tadaprayogaH / nahi jAnanneva saugataH sAdhyApratibaddhaM vastu, tena vyavahAramuparacayati ; prekSAkAritAhAneH / agatyA tenApi racayati iti cet ; kim idAnImadhyakSasya anyasya vA tadutpAdi (tpAda) kalpanayA ? svayamapratibaddhA vyavahAraM kurvannanyasmai ta~ta eva taM kurvANAya kupyatIti kathaM svasthaH ? "tadvi* vakSAyAM tatpratibandha iti cet ; atrottaram-'sadasadvastubhedena' ityAdi bhaviSyati / tata evAha-arthApratibaddhatvAt ityAdi / kArikAM vyAkhyAtumAha-bahirarthapratikSepa ityAdi / bahirarthasya pratikSepe kriyamANe nirAcAreNa yogAcAreNa / kim ? ityAha-sarvajJAnAnAM vibhramaikAnte bahirarthavat svarUpasyApi pratikSepaprasaGgAt , "svarUpavat arthasyApi pratibhAsanAt / cintitametat / tataH kim ? 5 ityAha-vibhramaikAntAdyathA vibhramo na sidhyati tathaiva sAkalyena zabdAnAm arthAnabhi dhAnaM na sidhyati / kutaH ? ityAha-arthApratibandhAt sAkalyena zabdAnAmiti / [485ka] yathA vA sautrAntikasya satyapi bahirarthe vikalpAnAM vibhramaikAnte tadvibhramaikAntAsiddhiH tacchabdena vikalpAnAM parAmarzaH, tavaive(tathaiva i)tyAdyatrApi pUrvavat / avikalpAttatsiddhiriti cet ; atrAha-nirvikalpasya ityaadi| * nanu 'sarve zabdA nirviSayAH' ityasyAM vivakSAyAM pratibandho'sti madIyasya zabdasya, tato'yamadoSa iti cet ; atrAha-tadvivakta (kSe)tyAdi / nirviSayAH sarviSayAH' sarve zabdA iti vAJchA tadvivakSA viSayo yasya tasya bhAvaH tattA tadekAnte kutaH satyamithyA sarve zabdA vahi (bahiratha) rahitA iti vacanaM satyam , tatsahitA iti ca mithyA tayoH vyavasthA kutaH yato jayaparAjayavyavasthA kalpate (kalpyate) ? vivakSAvyabhicAraH ; ubhayatrApi / arthA2 pratipAdanaM c| (1) 'teSAmanyonyasambandhe' nyAyamaM0 pR0 150 / 'teSAmatyantasambandho' nayacakravR0 pR0 243 / 'kAryakAraNatA teSAM nArthAn zabdAH spRzantyapi'-nyAyAvatA0 TI0 pR0 44 / ratnAkarAva0 pR. 9 / syA0 maM0 pR0 175 / 'teSAmanyonyasambandhaH'-nyAyakumu0 pR. 537 / syA0 ra0 pR0 701 / (2) 'sarva mRSA' ityaakaarkH| (3) zabdaprayogo na karttavya iti / (4) vastvapratibaddhenApi zabdena / (5) arthAdutpAda / (6) zabdAt / (7) cArvAkAya / (8) apratibaddhAt zabdAt hetorvA / (9) vyavahAram / (10) zabdavivakSAyAm / (11) anyathA / (12) tatsattvaM syAditi bhaavH| (13) 'sarviSayAH' iti vyarthamatra punarlikhitamiva / (14) ubhayatrApi / For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ 914 ] na vivakSAmAtra bAcakatvaM zabdAnAm 621 syAnmatam - madIyA vivakSA paramparayA arthapratibaddhA netarA, tataH tadvyavasthA iti ; tadapi madIyamatAnukUlam ; bahirarthe'pi tathA pratibandhasadbhAvAt / atraiva dUSaNAntaraM darzayannAha - sadasadvastu ityAdi / [ sadasadvastubhedena vivakSAyAmanAdarAt / tadvastu cintyate yatra pratibaddhaH phalodayaH // 14 // zabdArthavivakSAmanAdRtya sarvo'rthakriyArthI tatsamarthameva zabdArthaM parIkSeta tatraiva tataH vyavahAraM zAstra N ca kurvANaH tadarthapratipAdanAyaiva kartumarhati nAnyathA / na cAyamekAntaH sarvatra arthapratibandhAdeva buddhInAM prAmANyam / kvacit rUpamAtrapratibhAsanAt varNarasAdipratibandhAvizeSe'pi tajjanmasArUpyayorava stutvAt sarvathA tadanupapatteH sa eva pratibandho'stu anyatra vikalpaghaTanAt / yadyayaM nirbandhaH "nAkAraNaM viSayaH " pratyayasyeti ; 10 kathamanumAnajJAnaM kvacit pramANam ? kathaM ca na 1 saMviditapratibandhavizeSasya pratyakSasiddhatvAt / tadanyatra pratibandhAsiddheH kathaM pramANam ? sAmAnyena ; kiM punaranyApoha : ? tadanumAnakalpanAyAmanavasthAnAt / na pramANamantareNa tatpratipattiH ; anyatrApi pramANakalpanAnarthakyAt / sAdRzyalakSaNajAtimantareNa kathaM pAvakAdikamanyavyAvRttamekatvena pratIyAt ? vivakSitajJAnapadArthasya anyavyAvRtteH sarvatrAvizeSAt / ] tad vastu cintyate parIkSyate yatra vastuni prativai (tibaddha :) AyattaH phalodayaH phalAtmalAbhaH zabdAviSayatvena (zabdaviSayatvena i) tyadhyAhAraH / kathaM cintyate ? ityAhasaccA['sacca] sadasat bhAvA'bhAvAvityarthaH, sacca (sadasacca) tadvastubhedazca saH tena / 'kasya zabdasya bahirartho'sti, kasya nAsti' ityanena rUpeNa vivakSA kasmAnna cintyate ? ityAha-vivakSAyAmanAdarA [t ] / nahi tesyAM jalAharaNAdiphalaM pratibaddham, anyathA na bahiH 20 kazcit pravartteta / sarvasya vA phalaM (la) sambandhaH sarvatra vivakSAbhAvA [ta ] / [484kha ] vivakSA cecchabdArthaH ; tatraiva pravRttiH syAt na bahirarthe / na hi zabdAdanyapratipattau anyatra pravRttiH, itarathA gozabdAd azve pravRttiH / atha vivakSA artha pratibaddhA, tataH tatpratipattyA taMtra pravRttiH ; nanvevaM mImAMsakasya prati ( pratIta ) parasAmAnyasya vizeSe vRttiraviruddhA syAt / syAdetat, vivakSitasyArthasya svalakSaNe samAropAd bhrAntyA tatra vRttiriti ; tanna sAram ; 25 yataH sarvasya sarvatrAropAt pravRttiprasaGgAt / atha matam-govivakSArUDhasya svadA ( khaNDAdA ) vevAropaH sAdRzyAt, nAnyatra viparyayAt ; siddhaM tarhi vivakSAvikalpasya bahirarthagocaratvam / nahi pratyakSasyApi sAdRzyAdaparaM tat / sarvathA sAdRzyaM sarvatra durlabham / nanu niyatavRttayo bhrAntayaH tataH kAcit kvaciditi na sarvatra pravRttiriti cet ; kuta 30 (1) "nAkAraNaM viSayaH " - pra0 vA0 manoratha0 2 | 257 / (2) vivakSAyAm / (3) syAditi / (4) arthapratipattyA / (5) arthe / (6) azvAdau / (7) bahirarthaM gocaratvam | 5 For Personal & Private Use Only 15 Page #269 -------------------------------------------------------------------------- ________________ 622 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH etat ? ya eva hi pAramparyeNa tadvikalpavAsanAprabodhakAH tatraiva tadvikalpasya darzanAt, kathamevamAnavantA ( kathamevam anumAnavat nA) rthapratibaddhajanmAno vikalpAH, yatastadyonayaH zabdAH tathA na syuH ? bhavantu tatparivadvA ( tatpratibaddhAH ) nanu ( natu ) tadviSayA' iti cet; pratyakSasya dviSayatA na bhavet / sArUpyAditi cet; kutaH tasya tait ? tasmAdutpatta riti cet; avikalpAdu5 tpatti (ta) rvikalpasyApi syAdityuktam / kiMtva (kiM ca, ) pAramparyeNa svalakSaNAdutpatteH tadavya ( tadadhya) vasAyI ced vikalpaH ; cakSurAdyavya (dyadhya)vasAyI syAt / ayogyatvAnneti cet; svalakSaNe yogyatvaM kutaH ? [486ka ] tadanubhavAdutpatteH ; tasyAnubhava iti kutaH ? [tarta ] utpattezcet; cakSurAdeH syAt / 'atadrapatvAnna' ityapi nottaram ; svalakSaNe'pyasya samAnatvAt / tata [:] sthitam - ' zabdAdvivakSApratIta 10 arthe pravRttirna syAt' iti / 1 kArikArthamAha-zabdArtha ityAdinA / zabdasya arthaH sa vidyamAno'sattvA [da]vidyamAno vA' iti tadvivakSAm arthavAJchAm anAvRtya (dRtya) sarvaH / kaH ? arthakriyArthI jalAdyAharaNArthI tatsamartha [meva artha ] kriyAyogyameva zabdArthaM parIkSeta / kutaH ? ityAha- tatraiva ityAdi / yata evaM 'tataM evaM ' tataH [ vyavahAraM ] zAstra' ca kurvANaH sugato'nyo vA tadanAyaiva 15 (tadarthapratipAdanAyaiva) arthakriyAsamarthapratipAdanAyaiva karttumarhati nAnyathA nAnyena vivakSApratipAdanaprakAreNa tatpratipAdane'pi prayojanAbhAvAditi / kathaM punaH arthA'pratibaddhajanmanaH zabdAd arthapratipattiH iti ? atraiva punarapi dUSaNamAha - navaityAdi ( na ca ityAdi) na ca naivAyamekAntaH / ko'sau ? ityAha - sarvatra meya ( prameye ) buddhInAM prAmANyam arthapratibandhAdeva iti / kutaH ? ityAha-'indriya' ityAdi / yuktayantaramatraiva darzayannAha - kvacit ityAdi / kvacit cakSurvijJAne rUpamAtrapratibhAsanAt mAtrazabdena rUpavizeSasya kSaNanAzAderapratibhAsanAt, varNarasAdipratibandhAvizeSepyA [486kha ] . * [ 487 ] sattvavizeSAt ( ? ) " nApi vyatirikAnuvidhAnena; saMzayAdijJAnasya arthAbhAve'pi bhAvAt, api cakSurAdiSu samartheSu satsvapi arthAbhAve jJAnAbhAvaH / tadanuvidhAnaM tacca ( naM ca ) na tenaiva jJAnena pratIyate ; tadA tadabhAvAt, anyathA tadvirodhaH / anyena pratIyata iti cet; ubhayadazAvalambinA tena bhavitavyam, itarathA tena tadgrahaNAyogAt / tasyApi svada ( svArtha ) kAryatA, anyena tadanuvidhAnagrahaNa ityanavasthA | tataH sthitam-tajjano (tajjanmasArUpyayora) vastutvAt sarvathA [ tada] nupapatteH sa eva pratibandho'stu / tathA (sarvathA tasya ) sArUpyasya sarveNa sarvAtmanA [na] kathaJcit prakAreNa anupapatteH jJAnajaDatvAnekAntaprasaGgAt sa eva astu iti / yadi vA, sarveNa pratyakSAnumAnaprakAreNa , 0 (1) vikalpAjjAyamAnAH / (2) artha pratibaddhAH / (3) arthaviSayAH / ( 4 ) arthaviSayatA / (5) sArUpyam / (6) cakSurAderapi paramparayA tadutpattidarzanAt / ( 7 ) iti cet ; / (8) svalakSaNAt / ( 9 ) 'tata evam' iti nirarthakamatra / (10) atra Adarzapratau '486 kha' tame pRSThe paGaktidvayaM riktama likhitam, '487 ka' tamaH pRSThazca saMpUrNo rikta; 487 kha pRSThe ca paGaktirekA riktA vartate / For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ 9 / 14 ] na pratyakSameva asAdhAraNaviSayam 623 . tadanupapatteH iti grAhyam / tathAhi-jJAnArthayoH dvayorapi darzane idamanena samAnamiti bhavati nizcayo yamalakavat / naca parasyArthadarzanamasti onyatropacArAt / so'pi na yuktaH, yataH pUrva (va) dvayo[:]darzane, punaranyataradarzanA[t] tatsadRzAnyadarzanAdhyAropasya (paH syAt ) tattvAt ] caitramaitradarzanAdhyAropavat / dvayordarzane vA tadAkAreNa cetasA ; tadavastho dosso'nvsthaa| bhrAntyiA ] tadAkAreNa vedane siddhaM naH samIhitam / / pratyakSaM ca sadAtmAna(na) nIlAdyAkAravarjitam / ghetti tasmAnna sArUpyaM siddhaM jJAnArthayoH kacit / ghaTAdikamahaM vedmi [487kha] dezabhinnaM parisphuTam / iti loke yato dRSTo vyavahAro hyavigAnataH / / ahaMpratyayato nAnyA saMvittirvIkSyate matam / sArUpyaM saugatairyasyA mAnavANasamanvitam // pratyakSabAdhanAt sidhyet sArUpyaM nAnumAnataH / pratyakSabAdhitaH pakSo nAnyataH siddhimRcchati // dvayorekena dRSTizca dRSTatvAnna virudhyate / / samamanyacca tena syAdekasmAt kAryamanyathA // vAsanA kAraNaM vittaH cintanIyA manISibhiH / bahirarthagrahe doSaiH sApi yojyA samastavaiH (?) // yasyApyahetukaM jJAnaM cittamekamanAvilam / tasyApi cArthasaMvittiraviruddheti sAdhitam // niraMzAnekavijJAnavAdaH pUrvaM kRtottaraH / ekAnekavikalpAdizUnyaM hi sarvathA tataH // sArUpyasya sarvathAnupapatteH sa eva pratibandho'stu kiM sarvathA tajjanmasArUpyayoravastutvam ? na ; ityAha-anyatra vikalpaghaTanAt vikalpe[ghaTa]nAt anyasmin paramArthapakSo (kSe) vastutvaM tadghaTanAttu vastutvameva ityarthaH / nanu *"prAmANyaM vyavahAreNa" [pra0vA0 1 / 5] ityabhidhAnAt saugatena[na] saMvRtyA 25 tayA ta eva doSAya iti cet ; na ; anyathAbhiprAyAt / tathAhi-tajjanmasArUpyavat vikalpaghaTanA[t ] nirAkArameva jJAna bastu(mastu) tathaiva loke vyavahArAditi / punarapi tatraiva dUSaNAntaramAha-yadyayaM nibandhaH (nirbandhaH) ityAdi / [na] pratyayasya jJAnA(nasya a)kAraNam apitu kAraNameva viSayaH iti ; katham na anumAnajJAnaM [488ka] kvacit pAvakAdau sAdhye pramANam ? paraH pRcchati-'kathaM ca na' iti ? tasyottaramAha-saMvidita 30 ityAdi / saMviditaH pratyakSeNa pratipannaH pratibandhavizeSaH tadutpA(tpattyA) dilakSaNo yasya (1) yogAcArasya / (2) avivAdataH / (3) kalpanayA / For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ .624 siddhivinizcayaTIkAyAm [9 zabdasiddhiH mahAnasasambadhino'gnyAdeH tasya pratyakSasiddhavAt , na tatra tat prmaannmiti| anyatra pramANamiti cet ; atrAha-tadanyatra ityAdi / tasmAdanyatra pratyakSAdanyatra parokSe pramANaM katham ? kutaH ? ityAha-pratibandhAsiddheH anyatra iti / syAnmatam-dhUmasAmAnyam agnisAmAnyena vyAptamekadA pratipannaM sarvadA pratipannameva iti 5 cet ; tadAha-sAmAnyena ityAdi / paraM pRcchati 'kiM punaH' ityAdinA / para Aha-anyApohaH sAmAnya[m ityAdi / anya]smAd vijAtIyAdapohaH vyAvRttiH, anyasya vA apohaH, anyo vA apohyate'smin vikalpAkAre iti / vikalpAntaravadapohaviSayatvena pratyakSasya vikalpakatvaprAptaH iti manyate / atha anumAnAt tatpratItiriSyate ; satrAha-tadanumAna ityAdi / tasya vyApya vyApakApohasAmAnyasya anumAnakalpanAyAM satyAm anavasthAnAt kathamanumAnajJAnaM kvacit 10 pramANamiti ? tathAhi-sAmAnyam anumAnAt prtiiyte| tadapi liGgAdudayavat , tatrApi sAmAnyena pratibandhavedanam , tatrApi tadeva vaktavyaM yAvanna kacidavasthAnamiti / syAnmatam-pramANamantareNa tatpratIyate iti ; tatrAha-pramANamantareNa na tasya apohasya pratipattiH tatpratipattiH / kutaH ? ityAha-anyatrApi ityAdi / [488kha] anyatrApi pratya kSAnumeyAbhimate'pi pramANakalpanA'narthakyAta prakRtasAmAnyavad anyasyApi tadantareNa pratIteH / 15 vyavahAreNa tasya sArthakatve pratibandhajJAnaM tathAstu / yogipratyakSaM tadastIti cet ; uktamatra 'sarvasmAt svaviSayAt tadanutpatteH' ityatteH' itarathA tata eva sAdhyasiddhaH kimanumAnena ? tatrApi sAmAnyena pratibandhagrahaNe savikalpaM tat iti| dUSaNAntaramAha-sAdRzya ityAdi / sadRzapariNAmalakSaNaM(NAM)jAti sAmAnyamantareNa katham anyavyAvRttam anyasmAt vijAtIyAdapasRtaM pAvakAdikam ekatvena abhedena pratIyAt ? na kathaJcit / svayaM hi sAdRzyAd vyAvarttate nAnye sadRza20 pariNAmalakSaNajAtisadbhAve ca kimanyApohasAmAnyena iti bhaavH| kutaH na kathaJcit pratIyAt ? ityAha-vivakSita ityAdi / vivakSitaMjJAnam azeSaM sa eva padArthaH padAbhidheyaH tasya anyasmAdajJAnAt paTAt vyAvRttiH tasyAH sarvatra ghaTAdAvavizeSAt / tathA ca ajJAnAt paTAd vyAvatamAnaM yathA jJAnaM jJAnapadAbhidheyaM tathA ghaTAdikamapi syAt / atha svayaM jJAnameva tato vyAvarttamAnaM tadvyapadezabhAgucyate ; tarhi sAdhvetat-sadRza ityAdi / 25 nanu na paramArthataH sAdRzyamapyevaM sAmAnyamasti, kevalamekapratyavamarzajJAnahetutvAt dhiyAmabhedaH, sadabhedAd vyaktInAmabheda iti / taduktam-[489ka] *"ekapratyavamarzasya hetukhAddhIrabhedinI / ekadhIhetubhAvena vyaktInAmapyabhinnatA // " [pra0 vA0 4 / 108] iti ; tatrAha-sAdRzyena ityAdi / [sAdRzyena vinArthAnAM pratyabhijJAvalAt kila / pratipattA tadataddhetUnarthAn vibhajate svayam // 15 // (1) anumAnam / (2) anumAnamapi / (3) avinAbhAvasambandha / (4) pramANamantareNa / (5) 'ityatteH' iti nirarthakamatra / (6) yogipratyakSAdeva / (7) ghaTapadAbhidheyaM syAt / For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ 9 / 16] sadRzapariNAmAtmakaM sAmAnyam 625 tadekapratyavamarzasya..] sAdRzyena sadRzapariNAmena vinA tadantareNa / keSAm ? arthAnAM pAvakAdInAm pratyabhijJAbalAt pratipattA saugato'nyo vA arthAn vibhajate vibhAgena vyvsthaapyti| kiMbhUtAn ? tadataddhetUna [taddhetUn ] udakAdyAharaNahetUna ghaTAn ataddhetUn paTAdIn svayam AtmanA kila iti arucI, sAdRzyAbhAve pratyabhijJAnasyApi durlabhatvAt / nahi lUnapunarjAta- 5 kezAdAvapi tadasti, anyathA tRNadarzanAdapi ta eva kezA iti syAt iti manyate / kAriko vyAkhyAtumAha-tadekapratyavamarzasya ityAdi / teSAM khaNDAdInAm ekapratyavamarzasya / zeSaM gatArtham / atra dUSaNamAha-viSaya ityAdi / [viSayaviSayivyavasthaivaM sarvatrotsannaiva kila / varNAdipratyabhijJAnakRtervarNAdisaMvidaH // 16 // 'kiMcana vyavasthApayet yAvatA tatsaMvidhatutvAt varNAdimattvaM sAdRzyavat / tataH kiM kasya kAraNaM kArya vA yato'yaM vyavahAraH pravatate / na varNAdeH pratyakSAd vyavasthA ; sadRzAtmanaH pratyakSatvAt / na pratIteH prameyavyavasthA; evaM hi varNAdivyavasthApi mA bhUt / tadeko hi sthavIyAnAkAraH samakSasannivezI parisphuTamavabhAsate / tadapratyakSatve na ko'pi 15 pratyakSArthaH / ] viSayo rUpAdiH viSayi tadvijJAnam tayorvyavasthaiva(va)sarvatra bahirantazca utsannaiva syAt kilazabdaH anena vyAkhyAtaH / kutaH ? ityAha-varNAdi ityAdi / varNaH zuklAdiH rUpamAdiryasya rasAdeH tasya pratyabhijJAnaM mAnaso vikalpavizeSaH tasya kRteH kAraNAt varNAdisaMvidaH rUpAdisaMvittayaH varNAdisaMvidAM hetuH varNAdiH (deH) syAt natatovarNAdiH 20 syAt / atha matam-varNAdyabhAve kharaviSANavat na tatsaMvidaH, tadabhAve na tatpratyabhijJAnamiti; samAnametadanyatrApi / ___kArikAM vivRNvannAha-kiMca te(cana ityAdi / kuto na vyavasthApayet ? ityAha-yAvatA ityAdi / varNAdi]pratyabhijJAtAd (nAd) varNAdisaMvido vyavasthApyante [489kha] tatsaMvidA varNAdidhiyAM hetutvA[]mAnAnAM varNAdimattvaM na svabhAvataH sAdRzyavat iti nidarzanam / tataH 25 tasmAt bha[bhA]vAnAM tattvA (ttva)vyavasthAbhAvAt kiM cetanamacetanaM vA kasya tathAvidhasya kAraNaM kArya vA na kiJcit kasyacit ityrthH| yato'yaM kasyacit kAryakAraNabhAvAt vyavahAraH pravatate / paramatamAzaGkate dUSayituM varNAdiH(deH) ityAdi / tAtparyam-varNAdeHpratyakSAd vyavasthA, na pratyabhijJAnAt / atra dUSaNam-'na' ityAdi / na iti parapakSaniSedhe / kutaH ? ityAhasadRzAtmano varNAdeH pratyakSatvAt / tathAhi-saMmayarahitasya anyatra gatacittasya vA kacit 30 khaNDamuNDAdidarzinaH 'ete samAnAH' iti pratItiH, asyA apalApe sakalA (la)pratItiviloparaH (1) sAdRzyaM vinA pratyabhijJAnamasti / (2) saGketarahitasya / (3) sadRzapratIteH / For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ 626 siddhivinizcayaTIkAyAm [9zabdasiddhiH (lopaH) / paraH prAha-na pratIteH prameyavyavasthA itarathA marIcikAyAM jalavyavasthA tatpratIteH syAditi ; so'nena nirastaH ; evaM hi varNAdivyavasthApi mA bhUta / zakyaM hi vaktuM na tatpratIte[:] tadvyavasthA marIcikAjalavadite (diti) / bAdhakAmAvaM naivaM(bhAvAnnaivaM) cet ; sAdRzyapratIteH kiM bAdhaka (kam ?) pratyakSamiti cet ; kiM punaH tad AtmAnaM bAdhate ? sAdRzyamAtra 5 iti cet ; bhedamAtra iti samAnam / pratIte; itaratrApi sAsti / kiMca, tadAtmani bAdhitetararUpadvayaM pratipadyamAnameva (na eva) anyatra sadRzetarasvabhAvadvayaM na sahata iti mahatI prekSAkAritA ! kiMca tena tatra bAdhanam ? agrahaNamiti cet ; tadasiddhaM varNAdimAtre'pi prasaGgAt / tadagrahaNe pratyakSAbhAvaH; anyatrApi / atasmistaMgrahajJApanamanena [490ka] cintirva(cintitam) varNAdivad anyatrApi na tathApratItiH / tanna pratyakSaM bAdhakam / 1. ata eva nA'numAnamapi ; ta~dabhAve [s] bhAvAt / vyaktivyatirekeNa tadadarzanaM vAdhakamiti cet ; kiM punaH varNAdeH tavyatirekeNa darzanamasti ? sa eva vyaktiriti cet ; sAdRzyamapyastu / nahi naiyAyikeneva jainena tada (taMd-) bhinna sAmAnyamiSyate / vyaktaya eva syuH iti cet ; bhavantu kA no hAniH ? kevalaM parasparaM sadRzAtmAna iti / niraMzaparamANudarzanAt na tAsAM sadRzeta[ra]rUpatAM (tA) yuktA iti cet ; atrAha-tadeko hi ityAdi / tasya varNAdeH ekaH 15 sAdhAraNaH hirbhAvanAyAm / kaH ? ityAha-AkAraH / kiMbhUtaH ? sthavIyAn / punarapi kiMbhUtaH ? samakSasanivezI / kathaM kim ? ityAha- parisphuTaM yathA bhavati tathA avabhAsate iti / asyAnabhyupagame dUSaNamAha-tadapratyakSatve tasya AkArasyA'pratyakSatve tako (na ko'pi) na kazcit pratyakSArthaH / vicAritametat anekadhA, na punarucyate / evaM manyate-yadi ayamA kAraH bahuSu paramArthasan khaNDAdiSu sadRzapariNAmo'pi syAditi / / 20 prajJA ka ra gu tastvAha-*"na tadAkAradarzanAd bahiH tathA vastusiddhiH dUravirala kezAdau tadAkArapratibhAsena vyabhicArAt" iti ; sa praSTavyo bhavati-kiM bahirarthamAzritya evamucyate, uta jJAnamAtram , vibhramamAtram , zUnyatAmAtraM vA ? prathamapakSe bahirvarNAdivyavasthApi mA bhUt zukle zaGkha pItapratibhAsanena vyabhicArAt / na subarNAdau pItabhAsAvas (pItAvabhAsaH) tatpratibhAsAt ; madhure kSIre [490kha] pittajvariNaH kaTukapratibhAsena anekAntAt / nimbAdau 25 kaTukatA tatpratibhAsAt / evaM sarvatra yojyamiti sAdhvI sArUpyavyavasthA ! bAdhakAbhAvo'nyatrApi / dvitIyavikalpe bahiriva jJAne'pi sa katham AkAra iti cintyam ? nAstIti cet ; kiM punaH nIlAderanyadvijJAnam ? tathA cet ; nIlAdiH kim ? na kiJciditi cet ; vijJAnamapi tthaastu| pratItyapalApe paraM (varaM) sarvAlApaH / evaM hi sutarAM klezavicchedaH / bhrAnta iti cet ; tena tarhi vyabhicArAt na pratibhAsAt kasyacit svsNvednsiddhiH| nIlAdireva jJAnamiti cet ; kathaM 30 tatra tadAkAraH pAramArthikaH ? anyathA arthe'pi syaat| atha dUraviralakezeSu vyabhicArAt na tatra (1) varNAdivyavasthA / (2) pratyakSam / (3) iti cet / (4) pratyakSAbhAve / (5) anumAnasyApyanutpatteH / (6) vyaktibhinnam / (7) vyaktInAm / (8) 'na' ityatrApi yojyam / For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ .9 / 17] sadRzapariNAmAtmakaM sAmAnyam 627 saM tathA ; tata eva jJAne'pi na syAt / atha jJAnapakSe tatkezAnAmabhAvAt na tairvyabhicAracodanA; parapakSe tairasadbhiH sA kathaM kriyate ? parAbhyupagamAditi cet ; bhavadabhyupagamAd vijJAnavad arthe'pi sa AkAraH pareNa kinna sAdhyate ? sandehaH syAditi cet ; tathahi-kiM jJAnavadarthe'pi sa san uta tatkezavadasan iti ? tadetadasat ; yataH jJAne'pi sandehAnivRtteH / tadyathA stambhAdyarthavat jJAne san ayamAkAraH ahosvinnakha kezAdiva da]sanniti / bhavedayam arthavAdinaH 5 sandeho vyabhicAraviSaya (ye)tenAGgIkaraNe dhUmamavi (maSivi)paryayAditi cet ; na ; sArametat ; yataH yathaiva parAbhyupagatavyabhicAraviSayamAdAya parasya sandeha utpadyate, tathA Atmanyapi utpAdanIyaH, evaM hi madhyasthA (stha) tA syAt / [491ka] paro vA yadA evaM vadati-bahiriva jJAne'pi tata eva vyabhicArAta nAyamAkAraH satyaH ; tadA kiM tvayA vaktavyaH-'tadabhyupagamAdeva sa vyabhicAraH sa cAbhyupagamo na pramANam' iti cet ; na ; apramANAt saMsitpratyA (saMvitpratipAda) dnaayogaat| 10 artha(atha) paro yathAkathaMcidvaktavya iti, tata eva saMzayagartapAtI kriyate; tarhi bauddho'pi pareNa yathA kathaMcidvaktavya iti vyabhicAraviSayamanAdRtya vijJAnavadarthe'pi tadAkArasatyatA sAdhyate / abhyupagataparityAgo doSa iti cet ; na ; yatparityAge'pi bahutaraM siddhyati svapakSe parapakSakSayakArI tatparityAge'pyadoSAt / taduktam *"tyajedekaM kulasyArthe grAmasyArthe kulaM tyajet / grAmaM janapadasyArthe AtmArthe pRthivIM tyajet // " taditi / atha jJAne'pi na sa paramArthataH ; tarhi tena vyabhicArAt varNAdirapi tatra tathAstu / tanna dvitIyo'pi pakSaH zreyAn / idAnIM tRtIyo vicAryate-yena vibhramovi (mo'dhi)gamyate tatpratibhAsasya vibhrameNa (sasyAvibhrame tenaiva) vyabhicArAnna satyatA / mA bhUt iti cet ; uktaMmatravibhramAsiddheriti / caturthaH pazcatAM nItaH pakSaH pUrva yathAvidhi / pramANabAdhanAt sattata (satyaM tasmAdbhAvA yathoditAH / / nanu yayA pratyAsattyA kiMcit sAdRzyaM kecana bhAvAH svIkurvanti tayA svayamatadAtmakAH tathAvabhAsiSyanta iti cet ; atrAha-svIkurvanti ityAdi / [svIkurvanti guNAnarthA yayA zaktyA'guNA na kim / tayA tatsaMvidaH kuryubhinnAzcedekasaMvidaH // 17 // yathA tatsAmAnyamekaM vyaktaya upakurvanti na punarekabuddhimiti na yujyeta tathaikaM ghaTAditattvamAtmani sparzAdIn bibharti na punaH sparzAdyAkArapratyayAneva karotIti na ghaTAM prAzcati, tato nirAkAro'rthaH syAt / ] . (1) tadAkAraH / (2) pAramArthikaH / (3) vyabhicAracodanA / (4) bauddhana (5) zUnyatAmAtramiti pakSaH / (6) paJcatAM nAzatAM prAptaH / (7) uddhRto'yam-nyAyavi0 vi0 pra0 pR0 408 / For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ 628 siddhivinizcayaTIkAyAm [9 zabdasiddhiH svIkurvanti guNAn rUpAdijJAnAdIn arthAH [491kha] ghaTAdayaH yayA zaktayA aguNA guNarahitAH na kiMtayA zaktathA tatsaMvido guNasaMvidaH kuryuH bhinnaH (bhinnAH) parasparavilakSaNAH arthAzcet yadai (yadi e)kasaMvidaH ekA saMvid yeSAmiti / / . kArikAM vyAkhyAtumAha-tatsAmAnyam ityAdi / tatsAmAnyaM sAdRzyasAmAnyam ekaM 5 sakalabAhuleyAdivyaktisAdhAraNamupakurvanti Atmani dhArayanti vyaJjayanti vA / kAH ? vyaktayaH khaNDAdivizeSAH / na punareSAM(reka) buddhiM gauauH iti pratyayaM kurvanti vyaktaya ityevaM yathA yena tadbuddhikaraNaprakAreNa na yujyeta kintu tadekabuddhimeva kurvantI[ti] yujyeta [ta] traiva sAmarthyadarzanAt , tathA ekamakhaNDaM ghaTAditattvam Atmani svasvarUpe sparzAdIn guNAna bibharti na punaH sparzAdyAkArapratyayAneva karoti ityevaina ghaTAM prAJcati apitu atadguNamapi tatpratyayAn 10 karotIti ghaTAM prAJcati / tato'nantaranyAyAt nirAkAro'rthaH syAt / ___evaM hi (evaM bahiH) nirAkAramarthaM pratipAdyAvu tAntaH (dya adhunA antaH) pratipAdayannAhajIva ityAdi / [jIvaH sukhAdiparyAyAneti zaktyA yayA tayA / zaktimAniva lakSyeta citrabuddhiH yathA svayam // 18 // 15 yayA 'tato bhedaikAnte kva darzanapratyabhijJAnAdayaH kathaJcid vyavahArapadavImavatareyuH ?] jIvaH AtmA sukhAdiparyAyAn eti gacchati zaktyA yogyatayA yayA tayA zaktayA zaktama vA (zaktimA)niva lakSyata anubhavottaravikalpabuddhyA vyavasIyeta nAnubhavena gRhyata (hyeta) / paraprasiddhanidarzanamAha-citrAhe(ne)tyAdi / citrameva (meca) kAdau 20 grAhyAdau vA buddhiH svayamacitrApi yathA 'citrApi yathA' citrAneva (citreva) lakSyate / kArikAvivaraNamAha-yayA ityAdi / [492ka] tataH kiM jAtam ? ityAha-tataH tasmAt nyAyAt va bahirantarvA na kacid darzanapratyabhijJAnAdayaH kathaJcid vyavahArapadavameva (davImava)tareyuH kkabheyuH (bhaveyuH) / ka ? bhedaikAnte iti / bhedaikAnte ekapratyavamarzamabhyupagamya dUSaNamuktam , idAnIM ya (saM) eva nAstIti darzaya25 nAha-arthA ityAdi / [arthAH prtyvmrshsyaahetvo'vissyiikRtaaH| .. tatastatpratibandhasya avinAbhAvo na laiGgikam // 19 // nahi pratyabhijJAnaM svayamaviSayIkRtAn pratyavamRzati, prameyAdhikyAca pramANAntarakhaprasaGgAt / tatastatra pratibandhA'siddhau sAkalyena vyAptyasiddhezca kuto'nu30 mAnam ?] (1) 'citrApi yathA' dilikhitama / (2) ekapratyavamarza eva / For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ 9 / 20] sadRzapariNAmAtmaka sAmAnyam 629 . arthAH paraparikalpitakSaNikaparamANurUpA ghaTAdayaH pratyavamarzasyAsyAhetavaH akAraNam / kiMbhUtAH ? ityAha-aviSayIkRtAH adRSTA iti yAvat / tataH tadahetutvAta tatpratibandhasya teSAM liGgaliGgibhUtArthAnAm avinAbhAva[:] syAt na laiGgikamanumAnaM syAt / 'nahi' ityAdinA kArikArthamAha-na khalu svayaM pratyabhijJAtrA aviSayIkRtA nanubhUtA 5 narthAtu pratyabhi (n ananubhUtArthAn) pratyabhijJAnaM pratyavamRzati tathAvidhe viSaye tadudayAbhAvAt , anyathA sarvatra tadudayaH syAditi manyate / athAviSayIkRtAnapi pratyavamRzati iti : . tatrAha-prameya ityAdi / pratyakSAnumAnAbhyAm avikalpaliGgajAbhyAm anyat pramANaM tadantaraM tadbhAvaH tattvaM tasya prasaGgAt pratyabhijJAnasya iti / 'nahi' ityAdinA sambandhaH / kutaH ? ityatrAha-prameyAdhivAkyA(dhikyA)cca iti / pratyakSAnumAnAviSayIkRtaprameya (ye) pravarttanAt 'prameyA-10 dhikyAt' ityuktam / ca zabdAtma (t sa)vikalpAliGga jatvAt iti / ___ labdhaM phalaM darzayannAha-tataH svayamaviSayIkRtasya pratyabhijJAnenA'parAmarzAt tatra niraMze tattve pratibandhAsiddhau [492kha] liGgasyAvinAbhAvA'nizcaye kuto liGgAdanumAnama ? na kutazcit / bhavatu vA sannihite pratyakSataH viSayIkRte pratyabhijJAnena pratyavamarzaH, tathApi sAkalyena tadabhAvAnnAnumAnamiti darzayannAha-sAkalyena ityaadi| ca zabdo'tra draSTavyaH / 15 sAmastyena vyAptyasiddhezca kuto'numAnam ? indriyajAt pratyakSAt tathA vyAptisiddhiH ityeke / yogipratyakSAta ityapare / mAnasAt ityanye / anumAnAt iti kecana / vyApakAnupalabdheH ityarthaH / tatrAha-pratyakSAt ityAdi / [pratyakSAt kacid vyaaptirnumaanenaanvsthitiH| vyApakAnupalambhazca vyAptyasiddhau na sidhyati // 20 // 20 yAvAn 'ityavicAritena nAmAtmanA pratibandhaM vyavasthApayatIti suvyavasthitaH (1) pratyabhijJAnakA / (2) ananubhUte / (3) sAmAnyalakSaNApratyAsatyA alaukikapratyakSeNa / (4) naiyAyikAH / "liGgaliGgisambandhadarzanamA pratyakSam |"-nyaayvaa0 pR0 44 / "bhUyodarzanagamyA ca vyAptiH sAmAnyadharmayoH / jJAyate bhedahAnena kvaciccApi vizeSayoH |"-mii. zlo0 anu0 zlo0 12 / "bhUyodarzanabalAdagnidhUmayordezAdivyabhicAre'pi avyabhicAragrahaNam / "- praza0 vyo0 pR0 570 / "tasmAdabhijAtamaNibhedatattvavat bhUyodarzanajanitasaMskArasahitamindriyameva dhUmAdInAM vahnayAdibhiH svAbhAvikasambandhagrAhIti yuktamutpazyAmaH |"-nyaayvaa0 tA. pR0 167 / tA0pa0 pR0 697 / praza0 kiraNa. pR0 295 / praza. kanda0 pR0 209 / tattvaci. anu0 pR0 210 / (5) tulanA-"anye tu vyAptigrahaNakAle pratipatturyogina ivAzeSaviSayaM parijJAnamastIti bruvate / anyathA hi sarvo dhUmo'gniM vinA na bhavatIti vyAptismaraNaM na syAt |"-prsh0 vyo0 pR0 570 / (6) "tasya grahaNaM pratyakSAnupalambhasahAyAt mAnasAta pratyakSAt / dhUmamagnisahacaritamindriyeNopalabhya anagnezca jalAdeAvartamAnamanupalammena jJAtvA manasA nizcinoti dhUmo'gniM na vyabhicaratIti |"-nyaaykli0 pR. 3 / nyAyama0 pR0 121, 123 / For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ 630 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH pratibandhaH ! tadanumAna kalpanAyAm [ anavasthA ] kSaNikatvena [ vyAptyasiddhau vyApakAnupalazbhazca na sidhyati / ] nanu vicAritametat -"bhUtA bhavyA bhavanto vA sarve bhAvAH " [siddhivi03|8] ityAdinA tatkimarthaM punarucyate iti cet ? tatra sAkSAdanumAnanirUpeNa (paNe ) taduktam, atra tu 5 zabdasya pratibandhAbhAve agamakatve liGgasyApi taMt syAditi pradarzanArtham ityadoSaH / kvacid bahirantarvA kAryasvabhAve vA pratyakSAn (t) kutazcanApi vyAptirna sidhyati na tadviSayatAM gacchati / anumAnAt sidhyatIti cet; atrAha - anumAnevaM (nena aG ) gIkriyamANe anavasthitiH sattvasya vyApakam arthakriyAkAritvaM (tvaM ) tasya nitye'nupalambhaH sattvasya kSaNikatvena vyAptiM sAdhayatIti cet; atrAha vyApakAnupalambhazca na sidhyati sattva10 vyApakasya arthakriyAkAritvasya anupalambho'pi akSaNike sAkalyena na sidhyati / nahi artha - kriyAvikalamakSaNikaM sarvaM draSTuM zakyaM yena tatra tadabhAve sattvAbhAvaH syAt vRkSAbhAve ziMzapAbhAvavat / athA (atha) kSaNikatvAbhAvAt [ 493 ka] tatre arthakriyAkAritvAnupalambha: ; kutaH ? tadabhAve'darzanAditi cet; mImAMsakasyApi darzananivRttiH sarvajJasattAM ni[vartayet iti ] sAdhUtam - sugato na sarvajJaH vaktRtvAdibhyo rathyApuruSavaditi / atha akSaNike sarvAdarzanaM na sarvajJaH 15 (jJe), tatra svayaM sarvajJAntareNa darzanasaMbhavAt / prakRte sarvAdarzanaM kutaH siddham ? taddRSTaH (teMddraSTuH) kasyacijjagati bhavato'darzanAt / mImAMsakenApi sarvadRSTaH (draSTuH) tatra kasyaci [da] darzanAt iti samAnam / tasya sarvajJatA syAditi cet; bhavato'pi / bhavatu iti cet; parasyApi / vedAprAmANyaM syAditi cet; bhavato'numAnasya / nahi sarvajJasya anumAnena kiMcit / parArthaM taditi cet; parasyApi icchAmAtreNa azeSajJatvAt / 20 " nanu yadi kazcidakSaNikadarzI syAt sa yadi indriyajJAnena ; tanna zakyam ; tasyeM varttamAnamAtraviSayatvAt / atha anumAnena ; tanna; " tadabhAve'bhAvAt / na ca pramANAntarAditi cet ; kathamidavagatam -'sarvamakSajJAnaM vartamAnaviSayameva ' ? syAnmatam - akhilamindriyajJAnaM varttamAnaviSayaM tattvAt asmadAdita nahi ( dijJAnavat iti ; tarhi ) 'sugato na sarvajJo vItarAgo vA puruSatvAdibhyo rathyApuruSavat' ityapi syAt / 25 atha puruSatvAdyavizeSe'pi kazcit sarvajJaH kalpyate ; indriyajJAnamapi yadi kiJcideva trikAlAnuyAnimekamarthaM pazyet ko virodhaH, yato'kSaNike sarvAdarzanaM sidhye [t ?] tanna adarzanAt kSaNikAbhAvaH / kevalam arthakriyAvaikalyamavaziSyate / [ 493kha ] tadapyadarzayannasiddha (rzanAnna siddhya) tyuktanyAyAt / 1 yadi matam - kSaNikatvena arthakriyA vyAptA, "tacca virodhAdakSaNikAd vyAvarttamAnaM (1) agamakatvam | (2) akSaNike / (3) mImAMsakena / ( 4 ) akSaNike / (5) sarvAdarzanasAkSAtkartuH / (6) yadi mImAMsakaH sarvajJadraSTA syAt tadA / ( 7 ) mImAMsakaH yadi sarvajJaM svIkuryAt tadA / (8) vaiyarthyaM syAt ( 9 ) prayojanam / (10) indriyajJAnasya / ( 11 ) pratyakSAbhAve / (12) kSaNikatvam / For Personal & Private Use Only 4 Page #278 -------------------------------------------------------------------------- ________________ 631 9 / 21] avinAbhAvasambandhasiddhiH tAmAnaM' tAmAdAya vyAvarttate, sau ca ta (sa)ttvamiti ; tatrAha-vyAptyasiddhau na sidhyati kSaNikatvena arthakriyAyAH yA vyAptiH tasyAH asiddhau uktanItyA na sidhyti| kArikArthamAha-yAvAn ityAdinA / ___ atrAha paraiH-pratyakSAt na paramArthataH kasyacit kenacit saugatena vyAptisiddhiriSyate, api tu[saMvRteH],saMvRtizca vicArAnupapattiH iti ; tatrAha-avicArita ityAdi / avi-5 cAritena vicArA'sahiSNunA AtmanA svabhAvena saMvRtikalpitena ityarthaH, nAtme(nAma i)tyaruccau (cau) pratibandhaM liGgaliGginoravinAbhAvaM vyavasthApayati saugata iti evaM suvyavasthitaH pratibandha ityupahAsaH / tathA zabdArthayorapi syAditi bhAvaH / anumAnAttatsiddhiriti cet ; atrAha-tadanumAnakalpanAyAm ityarthaH / vyApakAnupalabdhestatsiddhiriti cet ; atrAhakSaNikatvena ityAdi / tataH sthitam-sAkalyena pratibandhasiddhimantareNa yadi liGgaM gamakaM 10 zabdo'pi syAditi / atraiva yuktayantaramAha-samanantaramityAdi / [samanantaramajJeyaM svarUpArpaNakAraNam / pratibandhAntaraM zaMset pratyarthaniyataM dhiyAm // 21 // tAdAtmyatadutpattisambandhe'pi samanantarapratyayasya aviSayIkaraNAt kAraNa 'yatra 15 yadeva yadartha niyataM]tadeva tamartha viSayIkarotIti yuktaH prtibndhH| sa zabdajJAnajJeyayorapi pAramArthikaH pratiSedhumazakyatvAt ] nanu cAyamarthaH 'na cAyamekAntaH sarvatra arthapratibandhAdeva buddhInAM prAmANyam' ityanenaM uktaH, kiM punarucyate ? 'tadupasaMhArArtham' ityeke / na trA (tanna ; a)nyathA vyAkhyAnAt / samanantaramiti na upAdAnajJAnamucyate uktatvAt , api tu samaM nIlAkArajJAnasadRzaM 20 nIlam anantaraM sannihitaM pUrva (tapUrvama) [494ka]kiMbhUtam ? ityAha-svarUpArpaNakAra Nam svarUpArpaNena kAraNaM samAnantaramakAraNamapi tya(ta)syopAdAnam / tathAhi-devadattanIlajJAnasya pUrvAnantarakSaNabhAvi sarvanIlasamanantaraM (sarvaM nIlaM samamanantaraM) ca / tatkim ? ityAha-ajJeyaM pratyakSasyA'paricchedyam adRzyaM vartamAnaM ca jJeyam ityrthH| tathAhiahamahamikayA svasaMvedane jJAnamaghaTAkAramapi ghaTagrAhakaM pratIyate / tato yaduktam-*"na 25 nIlAdimukhyAdi(disukhAdi)vyatirekeNa tad grAhakaM pratIyate" iti ; tat pratyakSapratItibAdhitamiti / tatkiM kuryAt ? ityAha-pratibandhAntaraM sAmarthyalakSaNaM dhiyAM zaMset arthamarthaM prati[pratyarthaM tatra niyataM]pratyarthaniyataM / yathaiva hi visadRzAdapi gomayAdereva sAM (zA)lUkAyeva jAyamAnaM tasyaiva Atmani sAmarthya sUcayati na sarvasya / nahi evaM tatra vaktuM zakyam (1) 'tAmAnaM' iti vyarthamatra dvilikhitam / (2) arthakriyA / (3) bauddhaH / (4) vAkyena | (5) vyAkhyAkArAH / (6) padena / (7) "yathA ca na sukhAdivyatirekeNAparaM vijJAnaM tathA nIlAdivyatirekeNApi |"-pr0 vArtikAla. pR0 409 / For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [9zabdasiddhiH 'sarvaM vijAtIyaM tatkAraNamatu na vA kiJcit' iti, pratItibAdhanAt , tathA visadRzAt samAnakAlAt niyatAdeva jJAnAt niyato .ghaTAdiH pratIyamAnaH tasyaiva AtmagrahaNe zakti saMzati (zaMsati) / yato yaduktam-*"niyatakAryadarzanAt yogyatAnumIyate kAraNasya, na yogyatAyAH tatkAryam' atiindriyttvaattsyaaH| parasparato'numAne anyo'nyasaMzrayaH / " iti ; 5 tadanena nirastam ; niyatavartamAnArthagrahaNAdeva pratibandhAntarAnumAnAt / ____etena idamapi cintitam-*"-saMvinmAtrasya sarvatrAvizeSAt sarvasya sarvadarzitvam" iti ; niyatArthadarzanapratItyA bAdhanAt / nanu arthadarzanaM nIlAdivadarthadharmazcet ; [494kha]kathamarthasya saMbhavet ? etena anubhayadharmatA cintitA iti cet ; ucyate-kAryakaraNaM nIlAdikAryadharmazcet ; 10 sarvo'pi kasyacit kAryasya hetuH / yathaiva hi tasya nIlatvaM naikaM pratyeva api tu sarvaM prati, tathA janyatvamapi yena ya(ja)nyate taM pratyeva tat ; taditaratra samAnam / kAraNadharmazcet ; arthadarzanavat prsnggH| etena ubhayadharmatA[nira]stA ; anubhayadharmatA tanmata vyAkhyAta (vyAghAta) kAriNI / atha kvacidapi hetuphalabhAvo neSyate; kimiSyate ? svasaMvedanamAtramiti cet ; etadapi tAhageva / tathAhi15 nIlajJAnalatvaM (natvaM) yathA sarvANi jJAnAnyuddizya tavA (tathA)sya saMvedanamapi iti 'sapIti'2 sarvaiH tatsaMviditaM bhavet ; vizeSakalpanamarthe'pi samAnam / atha anyajJAnaM neSyate ; kiM tarhi syAt ? 'ekavyaktipratibhAsAdvaitam' iti cet ; atrAha-mitIva ghaTAderapi pratibhAse tadayogAt / ghaTajJAnayoH sahapratibhAse svarUpasaMvedanamAtraniyatatA iti cet ; pararUpasaMvedananiyatatA kuto na bhavati, kalpanAyAH niraMkuzatvAt ? yadi ca sahapratibhAsAdekarUpatA ; tathA pratibhAsamAnayoH 20 nimbAmrayoH kaTukatA madhuratA vA syAt / atha na sahapratibhAsAt samAnatA kintu tathA prati bhAsAt ; na tarhi ghaTajJAnayoH saMvedanaikarUpatA, grAhyagrAhakatayAvabhAsanAt ityalamatiprasaGgena / tataH sthitam-'pratibandhAntaraM zaMset pratyarthaniyataM [495ka] dhiyAm' iti / ___kArikAM vivRNvannAha-te tadutpattityAdi |-(h-taadaatmy ityAdi) tAdAtmyaM ca tadutpattizca te tAdAtmyatadutpattI, te eva sambandhaH tasminnaGgIkriyamANe'pi samasya sadRzasya 25 anantarasya avyavahitasya pratyayasya kAraNasya aviSayIkaraNAd asadRzasya vartamAnasya viSa yIkaraNAt ityarthaH / tataH kim ? ityAha-kAraNa ityAdi / tadeva darzayannAha-yatra ityAdi / yatra prameye yadeva matijJAnam avagrahAdisaMvedanaM zrutajJAnaM vA / kiMbhUtaM tat ? ityAha-yadartha ityAdi / tadeva jJAnaM tamartha viSayIkaroti iti yuktaH pratibandhaH / sa pratibandhaH zabda jJAnajJeyayorapi zabdasya yajjJAnaM yacca tasya jJeyaM] prameyaM tayorapi pAramArthikaH / kutaH ? 30 ityAha-pratiSe mazakyatvAt / / asya hetorasiddhatAM pAdatrayeNa udbhAvya caturthapAdena pariharannAha-aphalatvAt ityAdi / (1) anumIyate / (2) 'sapIti' iti vyarthamantra / (3) mitiH saMvedanam sA iva saMvedanavat ityarthaH / For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ 9 / 22] na pratyakSameva asAdhAraNaviSayam 633 [aphalatvAdazaktezca na saGkatyeran khalakSaNe / vAco'saGkatitaM vAhurityanekAntasAdhanam // 22 // nahi [zabdAH asaGketitaM pratipAdayanti] saGketaM ca kurvan pratipitsurvA tataH pratipattamicchan arthakriyAmeva samraddizya kartuM pratipattaM vArhati / na ca svalakSaNameva saGketitam [vyavahArakAlamanveti] punaH asaGketitazabdArthapratipattyayogAt / na cAyaM 5 svalakSaNe zakyaH kartum aviSayIkRtayoH viSayIkRtayozca bhinnendriyagrAhyayorasaMbhavAt / manovikalpamantareNa asyedamiti ghaTanA'yogAt / manovikalpena ca tanna / sAmAnye'pi sutarAM na saketaH tasya dRSTAvapratibhAsanAt sato'pyarthakriyA'sAmarthyAt / tadapohaviSayaH sngketH| tadviSayaM zabdajJAnaM vibhramavazAt dRzyavikalpyAvekIkRtya puruSaM vyavahAre niyu Gkta / asyApi saGketitAtatkAryakAraNavyapo haikarUpasya puruSArthakriyAkAriNaH kathama- 10 bhAvaikAntavam ? khapuSpAdeH ''tatkRtAmarthakriyAmupajIvati na punastadbhAvatattvamiti tathAgataprajJo devAnAM priyaH / saMvidaH samAnetarapariNAmamantareNa pravartamAnAsaMbhavAt na hetuphalabhAvaniyamaH / tatsaMbhave bahirapi kinna syAt ?] vAcaH zabdA na saGkatyeran / ka ? skhalakSaNe / kutaH ? ityAha-aphalatvAt saGketakaraNasya[phalAbhAvAt / tathAhi-saGketaviSayasya pratyakSaviSayatvAt na tatra saGketopayogaH / 15 anyatra taMdabhAvAt / itazca na tatra te saGketyeran ; ityAha-azaktazca iti / ca zabdo hetusamucaye / tadyathA, nApratipannayoH zabdArthasvalakSaNayoH saGketaH; atiprasaGgAt / nApi pratipannayoH indriyajJAnena ; tasya 'idamasya vAcyamidaM vAcakam' iti parAmarzAyogAt / nApi vikalpena avastuviSayena / tanna te tatra saGkatyeran / asaGketitamarthaM zabdAH kathayanti iti cet ; atrAha[495kha] asaGkatitaM vAhuH na, paropadezavaiphalyApatteH / 20 idamaparaM vyAkhyAnam-cazabdamantareNApi hetusamuJcayagataH / ca zabdo bhinnaprakramaH 'svalakSaNe' ityasyA'nantaraM draSTavyaH uktasamuccaye / tato'yamarthaH-na kevalaM skhalakSaNe api tu sAmAnye'pi zabdA na saGkatyeran / kutaH ? ityAha-aphalatvAt tatra vAcAm / nahi zabdapratipAditamapi sAmAnyaM vAhAdyarthakriyAkAri, vizeSakalpanAvaiphalyApatteH / hetvantaramAhaazaktariti tatra saGketasya kartumazakyatvAt apramANaviSayatvAt / atha zabdAt sAmAnyaM 25 tato'pi vizeSaH pratIyate iti matiH'; tatrAha-asaGkatitaM vAhuH na / asyAyamarthaH-na vidyate saGketitaM sAmAnyaM yasmin svalakSaNe tadasaGkatitaM na ca vAcaH kathayante (nti) / nahi yaddvAreNa vizeSe pravRttiH tatra sAmAnyamasti / tatra uttaramAha-ityevaM pareNa ucyamAnam anekAntasAdhanam / 'nahi' ityAdinA kArikArthamAha-[na hi zabdAH asaGketitaM pratipAdayanti] saGketitaM 30 (1) pratyakSAviSaye / (2) saGketAbhAvAt / (3) indriyajJAnasya / () sAmAnye / (5) mIsAM sksy| For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ 634 / siddhivinizcayaTIkAyAm [9zabdasiddhiH pratipAdayanti iti cet ; atrAha-saGkataM ca kurvan saGketakArI pratipitsurvA tataH saGketaM pratipattumicchattA (n nAs)pratipAdyaH arthakriyAmeva samuddizya kartuM pratipattuM vA arhati, anyathA aprekSAkAritApatteH / dvayorapi tatheti cet ; atrAha-svalakSaNameva ityAdi / tatraiva saGketa iti cet ; atrAha-na ca ityAdi / kutaH ? ityatrAha-saGkateti (saGketite) tyAdi / vyavahArakA5 lakSaNasya [asaGketitatvAt / tasya asaGketitasya pratipattiriti cet ; atrAha-punarityAdi / saGketAt pazcAt asaGketitazabdArthapratipattyayogAt [496ka] anyathA gozabdAd azvapratItiH syAt / anena 'aphalatvAt' iti vyAkhyAtam / dvitIyaM hetuM vyAkhyAtumAha-na cAyam ityAdi / kutaH ? ityatrAha-aviSayIkRtayoH zabdArthayorasaMbhavAt saGketasyeti / viSayIkRtayoH syAditi cet ; atrAha-viSayIkRtayozca 10 viSayIkRtayorapi asaMbhavAditi / kiMbhUtayoH ? ityAha-bhinnendriyagrAhyayoH bhinnendriyagrAhya tvAt iti / zravaNendriyajJAnasya zabdamAtre cakSurAdijJAnasya rUpAdimAtre paryavasAnAt / nAnyonyaviSayIkaraNe ca 'asyedam' iti ghaTanAyogAt santAnAntaravat / kutastarhi saGkataH ? ityAhamanovikalpamantareNa ghaTanAyogAt , 'asyedam' iti sambandhasya karaNAsaMbhavAt , manovikalpAdeva tadyogAt ityarthaH / ta~ta eva bhavatu iti cet ; atrAha-manovikalpe(lpena) ca ityAdi / na 15 cAyaM saGketaH svalakSaNe zakyaH kartumiti / upasaMharannAha- tanna ityAdi / ___dvitIyamarthaM kathayannAha-sAmAnye'pi na kevalaM skhalakSaNe vastuni sutarAM na saGketaH / kutaH ? ityAha-tasya sAmAnyasya dRSTau indriyajJAne'pratibhAsanAt / anena azaktaM (azaktariti vyAkhyAtam) sato'pi vidyamAnasyApi tasya arthakriyA'sAmarthyAt sAmAnye'pi na saGketa iti / yata evaM tattasmAt apohaviSayaH saGketaH / tatrApi zabdAt kathaM svalakSaNe pravRttiH iti 20 cet ; atrAha-tadviSayam ityAdi / so'pohaH viSayo yasya zabdajJAnasya tattathoktam / tatpakSI (tat ka kiM) karoti ? ityAha-puruSaM vyavahAreSu [496kha] niyukta iti / kiM kRtvA ? ityAha-dRzya ityAdi / dRzyaM svalakSaNaM vikalpaH (pyaH) zabdajJAnAkAraH tau ekIkRtya / kutaH ? ityAha-vibhramavazAt iti / asyottaramAha-asya ityAdi / asyApi vyapohasyApi katham abhAvaikAntavam nIrUpataikAntatvam / kiMbhUtasya ? puruSArthakAriNaH / punarapi kiMbhUtasya ? 25 ityAha-saGketitetyAdi / na tat vivakSitaM kAryakAraNaM yeSAM vijAtIyAbhimatAnAM te atatkArya kAraNAH tebhyaH teSAM cA (vA) vyapohaH, saGketitAnAm atatkAryakAraNavyapohaH khaNDAdInAM sa ekaM rUpaM yasya tasya iti / tathApi abhAvaikAntatve dUSaNamAha-khapuSpAdeH ityAdi / saugatamupahasannAha-'tatkRtAm' ityAdi / tatkRtAM vyapohakRtAm arthakriyAmupajIvati na punaH tadbhAvatatvaM tasya vyapoha[sya]bhAvarUpamupajIvati / ko'sau ? ityAha-tathAgataprajJaH tathAgate 30 sugate prajJA yasya sa tathoktaH devAnAMpriyaH / yadi vA, tathA tena prakAreNa gatA dhvastA prajJA (1) pratipattamayogyaH / (2) pratipAdyapnatipAdakayoH / (3) anyonyAviSayIkaraNe ityarthaH / (4) manovijJAnAdeva / (5) apohaviSayatve'pi / For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ 9 / 23] svalakSaNe'pi saGketaH 635 yasya iti grAhyam , ata eva devAnAM priyaH / bhAvA(bhavA~) starhi kuto'sya bhAvatattvamupajIvati iti cet ? atrAha-saMvida ityAdi / saMvido jJAnasya nIlatayA arthena saha yaH 'na' samAno yazca jaMDetararUpatayA itaraH asamAnaH pariNAmaH tamantareNa tathA pratyakSAdiprakAreNa dRzyaprApyayorekatvAdhyavasAyaprakAreNa vA pravartamAnAsaMbhavAt 'vyavahAriNaH' ityadhyAhAraH / pravartamAna (naH) saMsAra (raH), pUrvapAvakAdivAsanAta uttarottarapAvakAdiprati]bhAsapravRttiH [497ka 5 tasyA'saMbhavAt / kimantareNa ? ityAha-samAna ityAdi / tathAhi-pUrvottarapAvakajJAnayoH upAdAnopAdeyabhUtayoH bhAsuratayA samAna upAdAnopAdeyayogyatayA itaraH pariNAmaH tayApi samAnaparaNAmo vijJAnavAde'pi na hetuphlbhaavniymH| nirastamadvaitam / saMvido bhavatta (tu tatpariNAmo nArthasya iti cet ; atrAha-tatsaMbhave samAnapariNAmasaMbhave 'saMvidaH' ityanuvartate bahirapi kinna syAt tatpariNAmaH ? yaduktaM pareNa-*"na cAyaM saGketaH svalakSaNe zakyaH kartum" iti; tatra dUSaNaM darzayannAha-azakyasamayamityAha (tyaadi)| [azakyasamayaM rUpaM yathArthAnAmananyabhAk / azakyadarzanaM rUpaM tathArthAnAmananyabhAk // 23 // yathA artharUpaM tathaiva draSTumazakyaM kAraNasyApi dRSTeraviSayatvAt kAlabhedAt tatsa- 15 mAnAkAradarzanAt / tadviSayIkaraNavyavasthAyAM sAkalyena tatsAmAnyaM viSayaH syAt / na ceyaM dRSTiH svakAraNasyaiva rUpamanukaroti, kvacit svayamupAdAnarUpamanukarotyapi, svakAraNopAdAnasya ca / kathaJcit sAdRzyasya anyatrApyanivAraNAt , sarvathAnukaraNAsaMbhavAt / sAkSAttadutpatterabhAvAdatatpratibhAsitvamayuktam ; svmaadaavbhraanttvaaptteH|] . . azakyaH samayaH saGketo yasmin tattathoktam / kim ? rUpaM svabhAvaH / keSAm ? 20 ityAha-arthAnAm yathA yena anantaroktaprakAreNa / kiMbhUtam ? ananyabhAga asAdhAraNam azakyadarzanaM rUpaM kSaNikaparamANulakSaNam tathA arthAnAma[na]nyabhAk iti vicAritameva (ta)t / kA[ri] kAM vivRNvannAha-yathArtharUpam ityAdi / tathaiva draSTumazakyamiti / kutaH ? ityAha-[STe]rityAdi / kAraNe (Na)sya viSayatA syAditi cet ; atrAha-kAraNasyApi dRSTe- 25 raviSayatvAt / kutaH ? ityAha-kAlabhedAta dRSTikAlaparihAreNa arthakAlo vyavasthitaH / evamanyatrApi yojyam / na ca parasya kAlabhede grAhyagrAhakabhAvaH / tadAkArAnukaraNAt tattasya grAhakamiti cet ; atrAha-sa(ta)tsamAna ityAdi / tenArthena samAno ya AkAraH jJAnasya tasya (1) 'na'iti nirarthakam / (2) jJAnaM na jaDam , arthastu jaDa iti / (3) "zabdAH saGketitaM prAhurvyavahArAya sa smRtaH / tadA svalakSaNe nAsti saGketastena tatra na ||"-pr. vA. 3 / 91 / (4) jJAnam / (5) arthasya / For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ 636 siddhivinizcayaTIkAyAm [9 zabdasiddhiH darzanAt tadviSayIkaraNavyavasthAyAm ., taMdityarthaH praamRshyte| sAkalyena [497kha] bahirantazca tatsAmAnyaM sadRzapariNAmasAmAnya (nyaM) viSayaH syAta dRSTiH (dRSTeH) iti sambandhaH / jJAnajJeyavadanyatrApi tatsAmAnyasya niSedhumazakyatvAditi bhAvaH / anena kArikAyAH pAzcAtyo bhAgo vivRto na pUrvaH sugamatvAt / 5 yaccAnyaduktam-*"manovikalpamantareNa yojanAsaMbhavAta majJo(mano)vikale ca vastupratibhAsapratyastamayAt" iti ; tatrAha-na cAyam (ceyam) ityAdi / ca zabdaH apizabdArthaH bhinnaprakramaH 'dRSTiH' ityasyAnantaraM draSTavyaH / tayo'yamarthaH -dRSTirapi na kevalaM manovikalpaH iyaM pareNa abhyupagamyamAnA avikalpikA] na svakAraNasyaiva kAraNazabdAt sAmAnya__ vAcino'pi prakramAd AlambanakAraNasya parigrahaH / svazabdAd avyavahitakAraNasva (sya) rUpaM 10 svbhaavmnukroti| kutaH ? ityatrAha-kvacid ityAdi / kvacit sitAdizaGkhAdau svayam AtmanA na pAramparyeNa upAdAnasya samanantarakAraNasya rUpamanukaroti api na kevalaM nAnukaroti, tatra hi uttarottaraM pItajJAnaM pUrvapUrvapItajJAnasya AkAramanukaroti nArthasya tadA[kA]rAbhAvAt / ayamabhiprAyaH-manovikalpasya[ka] cidarthAbhAve'pi pravRttidarzanAt tatra sarvatra yadi vastupratibhAsapra tyastamayaH, dRSTiri (dRSTera)pi kasyAzcit arthAkArAnukaraNAbhAvAt sarvavastupratibhAsapratyastamaya 15 iti tathA svakAraNopAdAnasya ca rUpamanukaroti api / [498ka] atrApi 'kvacit' itya nuvartate / kvacid zIghrabhramadalAbhA(dalAtA) dau dRSTeH svakAraNam 'anantarakSaNam' anantare (raH) kSaNaH, tasya ca yat sAkSAt pAramparyeNa upAdAnaM tayoH dvandvaikavadbhAvaH, tasya ca rUpamanukarotyapi / svakAraNasyaiva rUpAnukRtau ekacakrAkA]rA pratItirna syAt sarvadA prsnggaat| kathaM bhinna kAlarUpAnukRtiriti cet ? kathaM bhinnadezarUpAnukRtiH ? yato dUraviralakezeSu dhanaikapratItiH syAt / 20 atha yAvato (nto)'lAtakSaNAH tAvatya eva kramabhAvinyo dRSTayaH kalpyante ; santAnAntaravat cakrabuddhirna syAt / mAnasI sA iti cet ; na ; spaSTatvAt dvicandradarzanavat / tataH svakAraNopAdAnasya ca rUpamanukarotyapi / syAnmatam-bhAsuratAmAtrAnukRtireva tatra, nAzeSarUpAnukRtiH, na caika (na vA ekatvAdyAkArAnukRtiriti cet ; a)vAha-kathaJcit ityAdi / kathaJcit bhAsvaratAmAtreNa na itarAkAreNa 25 yatsAdRzyaM sArUpyaM tasya anyatrApi pratyakSAbhimate'pi jJAne anivAraNAt iti / nirUpita metat / kuta etat ? ityatrAha-sarvathA ityAdi / nIlAkAreNaiva kAreNaika (nIlAkAreNeva eka)tvAdyAkAre'pyanukaraNam sarvathAnukaraNam tasya svakAraNaM pratyasaMbhavAt / kAryakAraNayoravizeSA (pa)prasaGgAditi / nanu 'yata eva sAkSadyate (sAkSAdutpadyate)jJAnaM tasyaiva rUpamanukaroti nAparasya' iti kadA3. cit nirAkRto'pi pairo brUyAt ; tatrAha-sAkSAt ityaadi| avyavadhAnena tasmAt svakAraNopAdA (1) taditi zabdena / (2) sadRzapariNAmasAmAnyasya / (3) prakaraNAt / (4) parigrahaH iti sambandhaH tasya / (5) manojJAne / (6) 'anantarakSaNam' iti vyarthamatra / (7) tadA / (8) bauddhaH / For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ 9 / 24-25 ] na pratyakSameva asAdhAraNaviSayam 637 nAt utpatterabhAvAt [498 ] atatpratibhAsitvaM tadupAdAnApratibhAsitvamayuktam / kuta: ? ityAha-sva Ada (svapnAdA) vityAdi / atra Adizabdena kAmazokAdyupaplavaparigrahaH / nahi tatre sAkSAdartho jJAnakAraNam, abhrAntatvApatteH / nApi tadAkAraM jJAnam ; cirakAlavyavahitadapi tadAkArA [j]jJAnAt tatrArthapratibhAsapratIteH / tade [va] taMdupAdAnamiti cet; evaM kAlavyavahito'rthopi taijjJAnakAraNam iti na svapnAdijJAnasya vAsanAmAtrabhAvitvam / timirAdijJAnaM (nasya) 5 ca kathamevaMvAdino nirviSayatA ; tatrApi vyavahitasyArthasya kAraNatvopapatteH / avyavahitArthAbhAvAt nirviSayatve ; anantaropAdAnAbhAvAd anupAdAnaM kinna syAt ? syAdetat-lAkSArasAvasekopakRtakusumAhitazaktikAt kArpAsasantAnAd antarAlavijAtIyanIlapatrAdisaMbhave'pi yathA phale raktatA, tathA nIlAdijJAnAhitazaktikAt cittasantAnAt vijAtIyA'ntarAlavijJAnabhAve'pi svapne nIlAdijJAnamiti ; tatrApi yadi sajAtIyA (ya) jJAnAhitavAsanaM 10 bhinnajAtIyam upAdAnakAraNam ; na tarhi sAkSAtkAraNasyaiva AkAramanukaroti vyavahitasyApyanukaraNAt / paramatamAzaGkate bhrAnteH ityAdi / [bhrAnteradoSaH svamAdau anyatrApyAtmanaH katham / saMvittezvedabhrAntiH avizeSAtsato'sataH // 24 // 15 ; tadatadgrahaNalakSaNatvAt kathaM ca na doSa eva tallakSaNavyabhicAre'pi iti citrametat / ] svapnAdau bhrAnteH kAraNAdadoSa: ' arthapratibhAsAbhAvaprasaGgaH' iti yo doSaH tasyAbhAvaH sAkSAdakAraNasyApi AkArAnukaraNAditi cet; atrottaramAha- katham ityAdi / [499ka ] anyatrApi jAgrajjJAne'pi saugatasya abhrAntiH katham ? kutaH ? ityAha- AtmAna (tmana) ityAdi / AtmanaH svarUpasya / kiMbhUtasya ? sataH vidyamAnasya / kasya (syAH) ? saMvitteH 20 arthasya ghaTAdeH asataH pratipatteravizeSAt / ubhayatrApi pratibhAsAbhedAt kathamanyatrai bhrAntiriti ? " upasaMhAramAha-'tad' ityAdi / yasmAdevaM tat tasmAt atadgrahaNalakSaNatvAt na tadutta (tad atat tasya grahaNaM tadeva lakSaNaM yasya tasya bhAvAt tattvAt anyasya kathaMcana doSa eva / kasmin sati ? Aha - lakSaNA (Na) vyabhicAre'pi tadutpattisArUpye bahirarthadarzanalakSaNaM tadUvyabhicAre'pi iti citrametat / anena sautrAntikasya sarvatra vibhrametararUpatAM darzane darzayati / 'yasmAt yat sAkSAdupAkSAya te (dutpadyate ) tasyeva hUya ( tasyaiva tadrUpa) manukaroti' ityatra punarapi dUSaNamAha- tadra pAnukRtau ityAdi / 25 [tadrUpAnukRtau hetuH tatsAkSAjjanmataiva na / pariNAmAvinAbhAvAt garbhapitrAdirUpavat // 25 // na vai garbhaH sAkSAttadutpattirapi pitRrUpamanukaroti / sAkSAdanutpatteH tathApariNAma 30 (1) svamAdau / (2) tatra kAraNam / (3) svapnAdijJAna / (4) svamAdau / For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ 638 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH eva tadAkArAnukAritvalakSaNaM pitAmahAdyAkArAnukAritvopapatteH / tathA ca pratyakSavat smRtipratyabhijJAnatarkAderatItArthAnukaraNAt vastuni saGketo na punarvyAvRttau nIrUpatvAt khapuSpavat / vastutatpariNAmasyaiva vastuni bhAvAt, avirodhAt / arthakriyA [karaNAcca ] tatraiva saGka etaH phalavAn vyavahArakAle'pi tadbhavAnnAnyatra / anyathA pratyakSAnumAnayorapi 5 nirarthakatvam / nahi tayorakAraNaM viSayaH, kAraNaM vyavahArakAle na saMbhavatyeva akSaNikatApatteH / vikalpakalpitAt dRzyaprApya katvAdavastunaH arthakriyAsiddhau svalakSaNadarzanaM kopayujyeta ? tatkAraNatve'pi ] tasya vivakSitasya rUpaM tasyAnukRtau kriyamANAyAM hetuH kAraNam tasmAd vivakSitAt sAkSAd dhyanena (avyavadhAnena ) janma yasya tasya bhAvaH tattA saiva na / kutaH ? ityAha10 pariNAmAvinAbhAvA [t ] tadrUpAnukRtau iti / nidarzanamAha - garbha ityAdi / kArikArthamAha-pitRrUpam ityAdinA / anena vyavahitakAraNarUpAnukaraNaM kAryasya darzayati / nahi pituH sAkSAdapatyaM bhavati zukrAdestathA tato bhAvAt / tasyApi tadrUpAnukRtiriti cet ; atrAha-sAkSAt ityAdi / navai garbhaH zukrazroNitasaMpAtaH pitRrUpamanukaroti / kiMbhUtaH ? ityAha-sAkSAttadutpattirapi sAkSAt tasmAdapyutpattiryasya iti / [499kha] 15 dvitIyaM nidarzanaM vyAkhyAtumAha- sAkSAdanutpatteH ityAdi / vivRtamettametat / (tametat) / yadi sAkSAt tajjanma nAkArAdhAnakAraNaM kiM tarhi syAt ? ityatrAha - tathA tena vyavahite'pi kArye tadAkArasamarpaNaprakAreNa pariNAma eva tadAkArAnukAritvalakSaNaM vivakSitavastvAkAritvajJApakam / pitAmahAdyAkArAnukAritvasya upapatterdarzanA [t ] / bhavatvevaM tathApi prakRtaM kiM siddham ? ityAha- tathA ca ityAdi / tena hi takA (tatkA) raNAkArAnukaraNaprakAreNa ca 20 pratyakSasya ca (syeva) tadvat smRtipratyabhijJAnatarkAderatItArthAnukaraNAt kAraNAd vastuni - saGketo na punarvyAvRttau / kuta: ? ityAha- nIrUpatvAt vyAvRtteriti 'khapuSpavat' iti sUktam-*"tasya ya(vya)poha (hya) bastuSu bhAvAt "" tatkathaM nIrUpatvamiti cet ? atrAhavastu ityAdi / vastu ca tatpariNAmazca saH sAdRzyarUpaH tasyaiva vastuni khaNDAdau bhAvAt na ekAntavAdikalpitasyApohAdeH ityevakArArthaH / etadapi kuta: ? ityAha- avirodhAt pramANa25 bAdhAbhAvAt / sAdhanAntaramAha - arthakriyA ityAdi / tatraiva sadRzapariNAma eva saGka etaH phalavAn vyahArakAle'pi tasya bhAvAt nAnyatra phalavAn viparyayAditi bhAvaH / yaccAnyaduktam *"zabdAH saGketitaM prAhuH vyavahArAya sa smRtaH / tadA svalakSaNaM (Ne) nAsti saGka etastatra tena [na] ||" [pra0 vA0 3 / 91] [i]ti / tatrAha-anyathA ityAdi / anyena vastuni sa tAbhAvaprakAreNa anyathA pratyakSAnumAnayorapi 30 [500ka] na kevalaM zabdasyaiva nirarthakatvaM niSphalatvam / etadevAha-na hiryasmAt tayoH pratyakSA (1) niHsvabhAvatvAt / (2) tulanA - " tasya vastuSu bhAvAdi sAkArasyaiva sAdhanam " - nyAyavi0 1 / 148 / For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ 9 / 25] na pratyakSameva asAdhAraNaviSayam 639 numAnayoH akAraNaM viSayaH kintu kAraNameva, parApekSayA idamuktam / bhavatvevamiti cet ; atrAha-kAraNaM vyavahArakAle na saMbhavatyeva akSaNikatApatteH / tathAhi-pUrvakAlabhAvi kAraNam pUrva saugatAnAm / na ca taMtra yoginApi pravartituM zakyam / nApi vartamAne ; tasya akAraNatvena taMdaviSayatvAt / tathApi pravRttau na pramANAt pravRttaH syAt / na ca tasya dezabhinnasya tadeva (tdaiv)praaptiH| nahi yadaiva dhUmAdagniH anumIyate, tadaiva prApyate / apravRttiH iti 5 cet ; tadakAraNaM nAsti saGkatitavat / tatsadRze bhAvini pravRttau tatrApi pravRttiryathA devadattasadRze yajJadatte iti ; tarhi saGkatitasadRze prvRttirstu| bhrAntirupacAro vA syAditi cet ; pratyakSAdau tathaiva bhAvini / bhrAntyaiva tatpramANamiti cet ; zabdo'pyastu, tathA ca kutaH pramANadvayam ? atha saGkatavyavahArakAlArthayoH bhinnasantAnatvAt naM ; ekAntena santAnabhedAbhAvAt ; ekasminnapi devadattasantAne saGkatavyavahArayordarzanAt / . kiMca, prApya-pratyakSAdikAraNayoH ekasantAnatAnizcayaH kutaH ? sAdRzyAditi cet ; na; vyabhicArAt yamalakena / 'hetuphalabhAvAdhikAt' iti cet ; na; sugatetarajJAnena' [vyabhicArAta / "pUrvasya ca rasatve cAnyasya tatsadRzasya kutazcit sannidhAnAzaGkAyAM duravabodhametat / nahi kAryameva anantaraM sadRzaM vA ; sarvasyApi tathAvidhasya [500kha] kAryatvaprasaGgAt / tataH sUktam'kAraNaM vyavahArakAle na saMbhavatyeva' iti / bhAvi tayoH kAraNam tanva (tad bhAvi) kAla eva saMbhavApya paraH (vatItya) paraH; zabdasyApi yadi vyavahArakAlo'rthaH kAraNaM ko doSaH ? cirabhAvI kathaM kAraNamiti cet ; kathaM maraNAdiH tathAvidhaH ariSTAdeH yena' ataH tadanumAnaM kAryaliGgaja (gajaM syAt ) ? narakAdidezavyavahitaM kathaM dezAntare zabdakAraNamiti cet ; uktamatra kathaM bhavato'pi svapnAntikazarIraM dezAntare suptazarIrAt ? suptAdervA dezAntaranItasya pUrvacittAt prabodha iti / nanu yadyarthAt kutazcit zabdasya janma ; tadA (tada)bhAve sa na bhavet , bhavati ca anyathApIti cet ; ucyate-yadi "prApyAt ] dRzyasya jalAbhAsasya' janma, kathaM marIcikAcakra ? nahi tatra snAnAdikaM prApyamasti / bhrAntaH sa iti cet ; anyatra samAnam / arthabhAvAbhAvayoH (1) bauddhApekSayA / "nA'heturviSayaH"-pra0 vArtikAla0 3 / 406 / "ahetuzca viSayaH katham"-pra. vA0 / "nAkAraNaM viSayaH"-pra0 vA. manoratha0 2 / 257 / (2) 'pUrva' iti nirarthakam / (3) pUrvakAlabhAvini / (4) jJAnAviSayatvAt / (5) sadRze pravRtau / (6) pravRttau bhrAntatA syAt / (7) pratyakSam / (6) zabdaH pramANam / (9) pratyakSAdinA yadeva dRSTaM svakAraNabhUtaM vastu yacca tena prApyam pravRttau satyAm, tayorekasantAnatAnizcayaH vRttaH ityabhiprAyaH / (10) 'kAryakAraNabhAve sati sAdRzyAt' ityarthaH / 'hetuphalabhAvaH' ityadhikaM vizeSaNaM 'sAdRzyAt' iti hetau deyamiti bhAvaH |(11)ydaa sugataH itarajanajJAnaM jAnAti tadA sugatajJAnena itarajanajJAnasya viSayatayA kAryakAraNabhAvo'sti, sAdRzyamapi jJAnarUpatayA vidyate eva, ataH tayorekasantAnatvaM syAditi bhAvaH / (12) pUrva raso'pi san tasmAjAyamAnaH kadAcit anyaH syAt athavA santAnAntaravartI sadRzo rasaH syAditi zaGkA na nivartate / (13) bhAvikAraNavAdI prajJAkaraH / (14) cirabhAvI / (15) ariSTAdeH / (16) puruSasya / (17) jAgracittAt / (18) arthAbhAve / (19) arthAbhAve'pi / (20) bhaavinH| (21) viparItajJAnasya / (22) jalajJAnaM syAt / For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ 640 siddhivinizcayaTIkAyAm [9 zabdasiddhiH ekaH zabdaH' ; kuta etat ? pratijJAnAt ; ata eva prApyArthakriyAbhAvAbhAvayoH jalapratibhAsa ekaH syAt / 'vyavahArI tathA na manyate' ityubhayatra samAnam / tanna kiMcidetasya (tat) / nenu dRzyaprApyayoreka vya (katvAdhya)vasAyata (yAt)dRzya (zyaH) vyavahArakAle'pyasti iti cet ; atrAha-vikalpa ityAdi / vikalpena kalpitaM dRzyaprApyayorekatvaM tasmAt vikalpa5 kalpitA[] | kiMbhUtAt ? avastunaH arthakriyAsiddhau aGgIkriyamANAyAM svalakSaNadarzanaM kva upayujyeta ? na kacit , vikalpAdeva sarvadA pravRttisadbhAvAt [501ka] so'yaM dRzyaprApyayorekatvAdhyavasAyena pratyakSa (saM)bhAvini pramANamicchan abhyAse'vikalpakameva icchatIti kathaM svasthaH ? kiMca, dRzye prApyasya kutazcit sarvathA Arope, tAvanmAtrameva iti kathaM tathApi pravRtti10 yato'sya vyavahAraH sughaTaH syAt ? prApye dRzyasya prApyavadasyApi parokSatA iti sa eva pravR tyabhAvaH / nahi parokSe samAropitamanyathA bhavati / kathaJcidvAdo'niSTaH parasya / atha vikalpakAraNatvAda[vikalpaH pramANam ; tatrAha-tatkAraNatve'pi ityAdi / 'na ceyaM dRSTiH svakAraNasyaiva rUpamanukaroti' ityanutra (nuvartate) / / punarapi yuktyantaramAha-jJAnaM nIlena ityAdi / [jJAnaM nIlena sArUpyaM svasya rUpasya darzayet / no cennIlAntarANAM vA sarvathA'yamasadgrahaH // 26 // ] varNAdyAtmako'vabodho'yaM svArthena svasya atyantasArUpyaM svIkaroti na tatkAraNAdInAmapi nIlAntarANAmiti kathaM sambhAvyam ? yataH ananyabhAgasAdhAraNorthAtmA pratyakSaviSayaH syAt / saMvidAM tadAkArAnukAritvAt / ] 20 vA ityavadhAraNe 'nIle.' ityasyAnantaraM draSTavyaH / nIlenaiva sAkSAt kAraNenaiva jJAnaM sArUpyaM svasya rUpasya svabhAvasya darzayet sarvathA nIlatvamAtreNeva kSaNakSayAdinApi no na cet yadi nIlAntarANaM (NAM)rUpasya nIlena sArUpyaM svasya vA darzayet ayaM parasyAsaMgrahaH(sadagrahaH)virUpAbhinivezaH / kArikArthamAha-ayaM svasaMvedanaviSayo vA'vabodho bAhyaghaTAdijJAnaM sautrAntikasya, varNA25 dyAtmi(dyAtma)kaH bAhyarUpAdipratibimbaH svArthena svasya sAkSAt kAraNena arthena nIlAdivizeSeNa svasya AtmanaH atyanta[sA] rUpyaM sarvAkArasAdRzyaM svIkaroti na nIlAntarANAM svasya sArUpyaM svIkaroti / kiMbhUtAnAm ? tatkAraNAdInAmapi iti / tacchabdena jJAnasya svArtho nIlAdivizeSaH [501kha]parAmRzyate / tasya kAraNamAdiryeSAM tatsantAnapAtinAM sarveSAmanyeSAM vA tAni teSAmapi iti kathaM saMbhAvyam ? na kathaMcit / yataH saMbhAvanAt 30 ananyabhAga asAdhAraNo'rthAtmA pratyakSaviSayaH 'syAt' itydhyaahaarH| evaM manyate-nahi (1) eka eva zabdaH kathaM prayujyate ? (2) dRzyamAtrameva / (3) prAptu yogyasyAbhAvAt / (4) sarvathA Arope sati / (5) dRzyasyApi / (6) pratyakSam / (7) iti cet / (8) yogAcArasya / For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ 9 / 27 ] na vivakSAmAtravAcakatvaM zabdAnAm 641 jJAnaM svArthasyApi dAyAda iva dhanam AkAraM gRhNAti ityucyate / sadRzaM ca tat sarvanIlAthaiH iti / yadi svArthenaiva sArUpyam ; tarhi citro mitrAnukArIti loke vyapadezo na syAditi / nanu svArthasyaiva rUpaM svIkurvadupalabhyate jJAnam [na] nIlAntarANAm tena evamucyate iti cet ; atrAha-tadAkAra ityAdi / teSAM nIlAntarANAm AkArAnukAritvAt saMvidAm / bhavatvevam , tataH kim ? ityAha-pratyakSam ityaadi| [pratyakSaM sadasadra,pasAmAnyArthaM tathA smRtiH| pratyabhijJA vitarkazca saGkatastatra nAsati // 27 // sadasadAtmani pratyakSamanyatra smaraNAdikaM pramANaM tadvyavahArAnyathAnupapatteH / zabdArthavikalpayoH tadviSayatvAt / tatra samayaH kartuM zakyaH phalavAnapi tAdRzastrikAlaviSayatvAt / anyathA arthakriyAnupapatteH kathaM kutazcit vyavahArapravartanaM yataH tatprAmANyam , 10 arthakriyA['bhAve tadabhAvAt / ] pratyakSaM cakSurAdijJAnam / tat kiMbhUtam ? ityAha-sada ityAdi / sacca vijJAnaM tasya svayamupalabhyamAnatvAt-*"upalambhaH sattA" [pra. vArtikAla0 254] iti, asacca tat svakAraNakAraNAdikam , asya sAkSAdapratIteH sadasatI tayo rUpaM svabhAvo na vyAvRttimAtraM tato bhinnaM vA, tatsvAmAnyaM(tatsAmAnya) ca sadRzapariNAmalakSaNamartho yasya 15 tattathoktam / yathA arthe'dRSTe'pi tatsadRzajJAnadarzanadarzanAt 'ne' nIlAditA 'dRSTA' ityucyate, tathA zAvaleyAdAvadRSTe'pi tatsadRzakhaNDadarzanAt tatsadRzapariNAmasAmAnyaM dRSTamucyatAmiti bhAvaH / tavA ca (tathA ca) yaduktam a rca TA di nA-*"ekavyaktidarzanakAle anyAsAmadarzanAt [502ka] kathaM tadAdhAraM sAmAnyaM pratyakSataH pratIyate ?" iti ; tadanena nirastam / bhavatu pratyakSaM tadartham , tataH kim ? ityAha-tathA tena prakAreNa smRtiH sadasadra pa- 20 sAmAnyArtheti, tathA pratyabhijJA tadarthA, vitarkazca tadarthaH saGketaH tatra tasmin yAye(nyAye) sati nAsati apohe api tu vastuni / ___kArikAM vivRNvannAha-sadasadAtmani bhAvAbhAvAtmake vastuni pratyakSam anyatra smaraNAdikaM pramANam / kutaH ? ityAha-tavyavahAra ityAdi / pramANavyavahArasya anyathAnupapatteriti niveditametat / nanu bhavatu tatrai pratyakSam anyatva (anyadvA)pramANam , nanu (natu) zabdaH tajjo' vA vikalpaH tatra pramANam , anyaviSayatvAditi cet ; atrAha-zabda ityAdi / zabdasvA (bdazcAs)thavikalpa[zca] na IzvarAdivikalpaH, tayozca tadviSayatvAt sadasadAtmakavastugocaratvAt / tathA coktam *"sadasadvastu (tadatadvastu)vAgeSA tadevetyanuzAsatI / na satyA syAnmRSAvAkyaiH kathaM tattvArthadezanA ? // " - [AptamI0 zlo0 110] iti / (1) uttarAdhikArI / (2) 'na' iti nirarthakamatra / (3) sadAsadAtmakavastuni / (4) zabdajaH / (5) sAmAnya / 25 For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ 642 siddhivinizcayaTIkAyAm [9 zabdasiddhiH tataH kiM jAtam ? ityAha-samayaH saGkataH tatra sadasadAtmani vastuni zakyaH karta na kevalaM zakya eva kartum api tu phalavAnapi / kutaH ? ityAha-tAdRzaH sadasadAtmano'rthasya trikAlaviSayatvAt / etadapi kutaH ? ityAha-anyathA ityAda (di)| anyena arthasya trikAlaviSayatvAbhAvaprakAreNa arthasya uttarakAryasya anubhavasya vA kriyA karaNaM tasyAH anupapatteH iti / 5 tasyAH kim ? ityAha-katham ityAdi / kutazcit pratyakSAt anumAnAdvA vyavahAra pravartanaM]yata ekAntavAdinaH [502kha] kathaM tatprAmANyaM pratyakSAdimAnatvam / nanu yadi nAma tadanupapattiH prAmANyasya kimAyAtam yena tanna syAt ? ityAha-arthakriyA ityAdi / ____ evaM zabdAnAM vastuni saGketaM tatra ca tatsAphalyaM pratipAdya adhunA yaduktam-*"vivakSApratibandha(baddha)janmAnaH zabdAH tAmeva sUcayeyuH" iti'; tadUSayannAha-vAkyAnAm ityaadi| [vAkyAnAmavizeSeNa vaktrabhipretavAcinAm / satyAnRtavyavasthA syAttattvamithyAdarzanAt // 28 // vAkyeSu vaktrabhiprAyasUcaneSu avizeSeNa tattvaviSayatvamantareNa satyAnRtavyavasthA nopapadyate pratyakSavat / saMvRtaH mithyakAntAtmakatvAt tadvikalpAt kutaH tattvapratilambho yato vAdI vijayI syAt / bahirantazca pratikSaNaM parasparAtmakaM svalakSaNamanubhavato'pi 15 timirAdipratyakSasya jJAnAvaraNakarmaNa udayodIraNAbhyAmanyatra kutaH niranvayaikAnte viyaryayapratipattiH ?] padasya arthavyabhicArAd vyavahArAnupayogAd vAkyAnAM viparyayAt iti vAkyAnAm ityuktam / teSAM kiMbhUtAnAm ? ityAha-vaktrabhipretavAcinAm vivakSitavAcinAm ityarthaH / kena ? ityAha-avizeSeNa sAkalyena yathA hariharahiraNyagarbhavAkyAnAM tadvAcitvam ; tatrAha20 satyAnRtavyavasthA sugatavAkyAnAM satyavyavasthA ka Na ca rA divAkyAnAm anRtavya vasthA yA sA syAt na / pUrvakArikAto 'na' ityanuvattate / ka (vaktra)bhipretavAcinAmityetadvizeSaNaM hetuzca avizeSeNa tadvA[citvA] diti / evaM manyate-ta dvAcitvAt yadi sugatavAkyAnAM satyavyavasthA anyeSAmapi syAt / nahi tAnyapi vaktrabhipretAdanyatra vartante / atha teSAM tattvapratipAdanAbhAvAdanRtavyavasthA ; ata eva sugatavAkyAnAmapi IMyamevAstu / naivam , 25 arva (artha) pratibandhetarakRtaM (ta) vizeSasadbhAvAt / tathAhi-arthebhyaH sugatajJAnaM tato vAJchA tasyAzca vAkyAni, naivamanyatra / tato'pi tadvayavasthA anumAna (naM) tadA bhavaduktam (bhavet , taduktam-) *"maNipradIpaprabhayoH" [pr0vaa02|57] ityAdi iti cet ; uktamatra anumAnavatteSAM pramANAntaratvamiti [503ka] tanna tadvayavasthA syAditi / kutaH syAt ? ityatrAha-tattvamithyA (1) arthkriyaanuppttiH| (2) tulanA-"vaktRvyApApAraviSayo yo'rtho buddhau prakAzate / prAmANyaM tatra zabdasya nArthatattvanibandhanam |"-pr. vA0 114 / (3) arthavyabhicArAbhAvAt / (4) abhiprAyavAcitvAt / (5) kaNAdAdivAkyAnAmapi / (6) anRtavyavasthaiva / (7) sugatavAkyaM paramparayA arthapratibaddhaM netaravAkyamiti / (6) utpadyate / (9) 'maNibuddhayAbhidhAvatoH / mithyAjJAnAvizeSe'pi vizeSo'rthakriyA prati // iti zeSaH / For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ 9 / 29 ] zAnAvaraNodayAt vacanAnAM mithyAtvam . 643 rthadarzanAditi / tattvArthasya mithyArthasya darzanAt pratipAdanAt , dRzerNijantasya ayaM pryogH| ___ kArikArthaM kathayitumAha-vAkya ityAdi / vAkyeSu satyAnRtavyavasthA nopapadyate / kiM sarveSu ? na, ityAha-vaktrabhiprAyasUcaneSu / teSvapi keSucit sA bhava[tI]ti cet ; atrAhaavizeSeNa iti / kimantareNa nopapadyate ? ityAha-tattva ityAdi / atra dRSTAntamAha-pratyakSa 5 ityAdi / na paramArthataH tatra tadvayavasthA api tu saMvRteH, ataH paramArthataH tatra tadabhAvasAdhanaM siddhasAdhanamiti cet ; atrAha-saMvRteH ityAdi / satyAnRtavyavasthA'bhAve'pi tadvayavasthAvikalpaH saMvRtiH tasyAH mithryakAntAtmakakhAta mithyArUpa ekAntaH mithyakAntaH tadAtmakatvAt kAraNAt tadvikalpAt zabdavikalpAt kuto na kutazcit tattvasya kRtakatvAdisAdhanasya anyasya vA pratilambho yataH kRtakatvAdivacanAt vAdI vijayI syAt / nahi tadvikalpasaMvRtyA tattvaviSayo 10 vyavasthApyamAnaH tatpratilambhahetuH, atiprasaGgAt / syAdetat-dvicandradarzitaimirikadvayavat sarvatra tadvayavasthA iti cet ; atrAha-timira ityAdi / svalakSaNamanubhavato'pi na kevalamanyasya viparyayavipra(yapra)tipattiH vipriitaarthgRhiitiH| kiMbhUtam ? ityAha-paraspara ityAdi / bhedaabhedaatmkmityrthH| ka ? ityAha-bahirantazca pratikSaNamanubhavantaH(taH) [503 kha] kasya ? ityAha-pratyakSasya / kiMbhUtasya ? ityAha- 15 timira ityAdi / vyAkhyAtametat / __ sau tasya kutaH ? ityatrAha-kuto'nyatra ityAdi / svayamudayovI(dI)raNAbhyAM kuto'nyatra api tu tAbhyAmeva tasya [ta]tpratipattiH iti / kasya tAbhyAm ? ityaah-krmnnH| kiMbhUtasya ? ityAha-'jJAna' [ityAdi / kasmin ?]ityAha niranvayaikAnta ityAdya (di / ayama)bhiprAya (yaH)dvicandradarza (zi) taimirikadvayasya bhrAntyA zabdavyavahAradarzanAt sarvatra tatkalpanAyA (yAM) pratyakSa- 20 syApi vyAvarNitarUpasya mithyAdRSTeH kvacid viparyayapratipattidarzanAt sarvatrAnAzvAsaH syAditi / nanu bhavatu pratyakSasya karmasaMzliSTasya tAbhyAM tatpratipattiH zabdastatta (zabdasya tu) tadviparItasya sA kutaH ? ityAha-udayodIraNAbhyAm ityAdi / [udayodIraNAbhyAM ca tadAvArakakarmaNAm / mithyArthadarzanajJAnAnmithyArthatvaM girAM smRtam // 29 // 25 kSAyopazamikasyApi bhAvasya ghAtikarmodayodIraNAbhAve tatvapratipattiH, na kevalaM tajjanma [sArUpyAbhyAm ] tadanena kutazcittattvaM vyavasthApayitukAmena svAbhipretamAtraM nirastatattvaM saMsUcayitumayuktam pakSAntarAnatizAyanAt / svayamabhimatasya satyAnRtasya anRtAnRtAt na kazcidvizeSaM pazyAmaH vaktrabhiprAyamAtre tadvyApAropagamAt / ] girAM zabdAnAM mithyArthatvaM smRtaM pUrvAcAryairanujJAtam / kutaH ? ityAha-mithyArtha- 30 (1) 'darzanAt' iti / (2) viparItArthagRhItiH / (3) udayodIraNAbhyAm / (5) vipryyprtipttiH| For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ 644 siddhivinizcayaTIkAyAm [9 zabdasiddhiH darzanajJAnAditi / tadapi kutaH ? ityAha-udayodIraNAbhyAm / keSAm ? ityAha-tad ityAdi / [tadityanena zabdanimitte darzanajJAne gRhyate [tadAvArakakarmaNAm / ____ kArikAM vivRNvannAha-kSAyopazamikasyApi ityAdi / bhAvasya jJAnasya / kiMbhUtasya ? [kSAyopazamikasyApi] kSayopazamaprayojanasyApi / tasya kim ? ityAha-tattvapratipattiH / 5 kasmin sati ? ityAha-ghAti ityAdi / ghAtikarmodayodIraNAbhAve sati ityarthaH / tadutpattisArUpyAbhyAM syAditi cet ; atrAha-na kevalaM tajjanma ityAdi / prakRtaM nigamayannAhatadanena ityAdi / yata evaM tat tasmAt anena saugatena tattvaM caturAryasatyAdilakSaNaM trirUpaM hetulakSaNaM vA vastu kutazcit sugatasambandhino'nyasambandhino vA vAkyAd vyavasthApayitu kAmena svAbhipretamAtram, kiMbhUtam ? nirastatatvaM saMsUcayitumayuktam 'vAkyAt' iti ghaTanA / 1. anyathA gAM pratipAdayitukAmena azvo'pi sUcayituM yuktaH syAt / aprakRtatvamubhayatra / gatyantarasyAbhAvAt tatsUcanamiti cet ; na ; tadbhAvapratipAdanAt / / kiMca, sAdhu kartumazaktimatA sAdhunA kimasAdhu karttavyam ? tatra upekSaiva tasya' nyAyo (nyAyya) ti bhAvaH / kuta etat ? ityAha-pakSAntara ityAdi / saugatapakSAt nityAdipakSaH tadantaraM tasmAdanatizAyanAt svapakSasya, tatsUcanasyAvizeSAt iti / 15 nanu saugatapakSe vAkyasya kSaNakSayavijJAnavibhramazUnyaikAnte yadyapi visaMvAdaH tathApi na rUpAdau, vaktrabhiprAyadvAreNa tataH tatpratIteH, pakSAntare tu sarvatra visaMvAdaH tatkathamucyate 'pakSAntarAnatizAyanAt' iti cet ; atrAha-'satyAnRtasya' ityAdi / satyaM ca tad rUpAdau anRtaM ca kSaNikatvAdyakAnte satyAnRtaM zAstraM tasya / kiMbhUtasya ? svayaM bauddhana abhimatasya aGgIkRtasya anRtAt sato'pyarthasyApratipAdanaM tatpratipAdanAbhiprAyeNa saugataiH prayujyamAnaM 20 vacanamanRtaM tasmAdapi atyantAsato'kSaNikatvA (dya) kAntasya pratipAdanAbhiprAyeNa[504kha prayujyamAnahamRta (nam anRta)manRtAnRta (ta)tasmAt kaMci[dvizeSaM na pazyAmaH] tattvajJAnAt ityarthaH / na ca parasya tadasti, vaktrabhiprAyamAtre tadvyApAropagamAt , sato'pi rUpAdeH bahiH zabdenApratipAdane asadavizeSAt iti bhAvaH / ____ kathaM tattve asambandhAcchabdAt tattvajJAnaM bhavatpakSe'pIti cet ? atrAha-vAcya25 vAcakasambandha ityAdi / [vAcyavAcakasambandhaH svataH zaGkA'nyathA katham ? asaGkatitAnantavAcyabhede'pi girAM zrutau // 30 // vAcyavAcakayoH svataH sambandhaH kathaJcit siddhaH pariNAmavizeSAt cakSurUpavaditi / kathamanyathA kimayamAheti vAcyavizeSazaGkA upapota apratipanna rUpadarzinaH 30 tadvizeSavat / katham ?] (7) sAdhoH / (2) vaktrabhiprAyamAnasUcanasya smaantvaat| (3) asambaddhAt / na vidyate sambandhI yasyeti / (4) jainapakSe / For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ 9 / 30 ] jJAnAvaraNodayAt vacanAnAM mithyAtvam 645 vAcyo ghaTAdiH vAcako ghaTAdizabdaH tayoH sambandho'vinAbhAvaH / svataH svamAhAtmyAt / na saGka etamAtrAdeva ityarthaH / kathamanyathA anyena svataH sambandhAbhAvaprakAreNa zaGkA saMzItiH / kadA ? ityAha- girAM zabdAnAM zrutau samIcInazravaNe'pi na kevala - mazravaNe / ka ? ityAha- asaGketitAnantavAcyabhede / anena tadbhede na sAmAnye zaGka darzayati / kArikAM vivRNoti - vAcyavAcakayoH ghaTatacchabdayoH svataH sambandhaH / svetaH saMbhavati (saMbhavan ni)tyaH syAt / * " autpattikastu zabdArthasambandhaH" [mI0sU0 1|1|5] svAbhAvika ityarthaH / tathA ca mImAMsakapakSaH, taduktam- " nityAH zabdArthasambandhAH " [vAkya pa0 2 / 23] ityAdi; atrAha - pariNAmavizeSAdi vAya (diti / vAcya ) vAcakayoH yaH pariNAmavizeSaH tadabhAve ubhayorabhAva iti tasmAt kathaJcit dezanAdi (dezAdi ) niyatatvena 10 siddho niSpanno nizcito vA sambandha iti / nidarzanamAha - cakSu (cakSU ) rUpavaditi / cakSu(cakSU)rUpayoriva tadvat / upalakSaNametat zrotrAdizabdAdInAM pariNAmavizeSastatsambandhAdeva cakSureva rUpameva prakAzayati na prANAdikaM [ 505ka ] rasAdikaM vA / " " syAnmatam - cakSuSo rUpeNa santAnavRttyA'tizayaH kazcidApAdito'sti na tattadeva prakAzayati, naivam arthena zabdasyeM, tatkathaM dRSTAntadASTantikayoH sAmyamiti ; tadasat ; yataH 15 cakSuSA rUpasya kimidaM prakAzanam ? tatra jJAnajanakatvaM cet; svasamAnakAlabhAvini rUpakSaNe tajjJAnaM janayati, kathamanyathA tajjanane rUpalakSaNa: (rUpakSaNaH) tatsahakArI yato jJAnena gRhyeta, akAraNasyAviSayatvAt ? na ca samAnasamayena tatkSaNena cakSuSo'tizayaH kriyate / tatkAraNaM (ta~tkaraNaM) hi tajjananAt [ nA' ] param / ekalakSaNa (eNkakSaNa) yozca hetuphalabhAvaH santAnanAzakRt / tanna cakSuHsahakAriNA rUpeNa [kazcidatizaya ] stathApi tatprakAzayati tat / atha tardupA- 20 dAnena teMdupakAraH kriyamANaH teneM kRta ityucyate santAnApekSayA ; tadapi na sundaram ; evaM hi rasAdinApi kRtaH iti syAt / yathaiva hi " tad rUpagrAhakarUpajanakaM tathA tatsamAnakAlarasAderapi / kathamanyathA "tayoH ekasAmagyadhInatA / nopAdAnatvena iti cet; na; upAdAnetarabhAvasya bhedai - kAnte[a] pramANatvAditi pratipAditam anvayavyatirekAnukaraNasya sarvatrAvizeSAt / bhavatu rasAderapi tadupakAra iti cet ; na ; tasyApi tena prakAzanaprasaGgAt / ayogyatvAnneti cet ; 25 tarhi yogyataiva prakAzananibandhanamastu kiM tadupakArakalpanayA ? " kiMca, pUrvApararUpametkaNAmame (rUpakSaNAnAme) vaikasantAnatve'pi nIlatAmiva jaDatAmapi teSAM " tatprakAzayet, "tasyAH api [tadupakArakatvAt ] anyathA aMzena janyajanakabhAvaH / na " (1) mImAMsakaH prAha / (2) 'zabdasyArthena sambandhaH ' - mI0 sU0 / (3) ' tatrAgnAtA maharSibhiH / sUtrANAM sAnutantrANAM bhASyANAM ca praNetRbhiH // ' iti zeSaH / (4) kazcidatizaya ApAdyate / (5) rUpakSaNena / (6) atizayakaraNam / (7) samAnasamayavartinoH kAryakAraNabhAve na santAnaH syAt, sarveSAmekakSaNe eva utpadya anantaraM nAzAt / (8) vartamAnarUpakSaNasya upAdAnena pUrvarUpakSaNena / ( 9 ) cakSuSaH kriyamANaH upakAraH / (10) vartamAnarUpeNa / ( 11 ) pUrva rUpam (12) rUparasayoH (13) cakSuSA / (14) cakSuH / (15) jaDatAyAH / For Personal & Private Use Only 5 Page #293 -------------------------------------------------------------------------- ________________ 646 siddhivinizcayaTIkAyAm [9zabdasiddhiH caivam / tato yogyataivAstu iti sAdhUktam cakSu(kSu)rU[pAdivadi]ti / tadanabhyupagame doSamAha-kathamityAdi / katham anyathA anyena svataH sambandhAbhAvaprakAreNa upapadyata ghaTeta / kA ? ityAha-vAcyavizeSazaGkA / kiMbhUtA ? ityAha-kimayamAha iti / kutaH ? ityAha-apratipanna iti| nidarzanamatrAha-rUpadarzinaH puruSasya tadvizeSavat 5 rUpavizeSa iva / paramatamAzaGkate nirA[kartuM] 'katham' ityAdi / tatrottaramAha-yathA ityAdi / [yathA pratyakSabhedAH syuH samayApekSanirNayAH / tathA zabdArthabhedAH syuH saGketApekSanirNayAH // 31 // pratyakSeNa viSayIkRteSu svapararUpAdivizeSeSu yathA kRtasaGa ketanizcayapATavAH svAnu10 bhUtavizeSAn vivecayanti na tathetare / na caitAvatA itare anupalabdhA eva, satyapi saGkate tathA pratipattiprasaGgAt / tathA zabdArthopalambhinaH samayastadvizeSanirNayahetuH / kathaM punaH svAbhAvikA sambandhaH saGketAdanyathA kriyeta ? na hi bhAvasvabhAvAH puruSecchayA parAvartyante niHsvabhAvatAprApteH ? vacanaM tu dArAH SaNNagarItyAdau yathA vAcakatvena vaktRbhirniyamyate tattathaivAnapekSitabAhyArtha parAvartyam / naitadevam, paramArthataH tatsambandhavyapadezayoH saGkaravya15 tikaraprasaGgAt / pratyakSapramito'rthaH pratyakSaH tasya bhedAH avAntaravizeSAH yathA yena tathA yogya[tApra]kAreNa anyena vA syuH bhaveyuH / kiMbhUtAH ? ityAha-samayApekSanirNayAH samayApekSaH nirNayo yeSAmiti, saGkatagrahaNamupalakSaNaM tena darzanapATavAderapi grahaNam / tathA zabdArthabhedAH syuH sngktaapekssnirnnyaaH| 20 evaM manyate-yathA anubhavaH svArthabhedanizcaye svato yogyo'pi, na hi tasya tadyogyatA nizcayena kriyate anyo'nyAzrayadoSa (SAt), na svasattAmAtreNa nizcayaM tatra janayati kSaNabhaGgAdau prasaGgAt , api tu sahakArikAraNaM saGkatAdikamapekSyata (kSate) tathA zabdo'pi svato yogyate eva svArthavizeSe saGkatamapekSya nirNayaM janayati / tathAdRSTarubhayatra samatvAditi / ___ kArikAM vivRNvannAha-pratyakSeNa ityAdi / [pratyakSeNa] cakSurAdidarzanena vissyiikRtessu| keSu ? 25 [506ka] svapararUpAdivizeSeSu svaM ca pratyakSaM parazca bahirghaTAdiH tayoryathAsaMbhavaM ye rUpAdivizeSAH teSu yathA kRtasaGketanizcayapATavAH kRtazcAsau saGkatazca tena nizcayapATavaM yeSAM te tathoktAH yathA svAnubhUtavizeSAn vivecayanti vyavasyanti na tathA itare [a] kRtasaGkatapATavaH (vAH) tathA na tAva yaM ti (tAn vyavasyanti) na caitAvatA tairitare vizeSAH anupalabdhA eva api tu upalabdhAH / kutaH ? ityAha-satyapi saGkate tathA'pratipattiprasaGgAt / tathA 30 zabdArthopalambhinaH samayaH saGkataH tadvizeSanirNayahetuH zabdArthabhedanizcayakAraNam / paraH prAha-'katham' ityAdi / kathaM punaH svAbhAvikaHvAcyavAcakayorAtmabhUtaH yogyatA(1) anna pratiH truTitA / (2) yogyatvAdeva / For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ 9 / 32-33 ] evakArAdi prayoga vicAraH 647 lakSaNaH sambandhaH saGka etAdanyathA arthAntarapratipAdanaprakAreNa kriyeta / ayamabhiprAyaH parasya - zabdasya vit (cet) sarvatra vArthe sa sambandhaH, pratiniyate vA ? prathamapakSe yugapat tataH sakalArthapratItiH syAt / itaratra viparIta samayAd arthAntare pravRttirna syAt / atha saGka etAntarAd arthAntarapratipAdanayogyatA asya iti cet; atrAha - nahi ityAdi / hiryasmAt na bhAvAnAM zabdAdInAmarthAnAM [sva]bhAvAH ['puruSe ]cchayA parAvartyante anyathA anyathA ca jAyante / 5 kuta: ? ityAhaha - niHsvabhAvatA ['prAptastadbhA ] vinAmiti / zabdasvabhAvo'pi tarhi saGka etAnu (tAnna) parAvarttata (vartyate) iti cet; atrAha - vacanaM nvi [ 'tvityAdi / dArAH paNNagarItyAdau ] yathA vAcakatvena vaktRbhirniyamyate tadvacanam [506kha ] tathaivAnapekSitabAhyArthaM parAva [i jAtapariNA]mena sambandhaH / "dArAH paNNagarI' ityAdi atrodAharaNam / 'etad dUSayannAha - naitadevam ityAdi / etat paraka[lpitaM bhASitaM ] paramArthato naivam / kutaH ? ityAha- tatsvambandha 10 (tatsambandhe) tyAdi / tayoH vAcyavAcakayoH sambandhazca vyapade [zaizca asyedaM] vAcakaM vAcyaM ceti pratipAdanaM tayoH saGkaraH sarveSAmayogavyavacchedAdInAmeva va (mekatra) gamanaM vyatikaraH parasparaviSayagamanam tayoH prasaGgAt / tatprasaGgo'stva iti cet; atrAha - vizeSaNa ityAdi / [vizeSaNavizeSyAbhyAmuktau ca kriyayA saha / ayogaM yogamaparairatyantAyogaM na cAnyathA // 32 // vyavacchinatti dharmasya nipAto vyatirecakaH / sAmarthyAccAprayoge'rtho gamyaH syAdevakArayoH // 33 // na vai puruSecchayA citro dhanurdhara eva, pArtha eva dhanurdharaH; nIlaM sarojaM bhavatyeveti ayogavyavacchedAdisvabhAvasthitavAkyeSu anyathAtvaM saMbhAvyate, tathApratipattiprasaGgAt / 20 tata eva evakAra prayogavikaleSvapi vAkyeSu sAmarthyAt bhavatyeva ayogavyavacchedAdipratipattiH, na vivakSayA tatpratipattiH, tadgrahaNatvAt / tathaiva syAtkAraprayogavikaleSvapi vAkyeSu svarUpAdipratipattiH / ] vizeSaNaM nIlatvAdi vizeSyam utpalatvAdi tAbhyAm, kriyA bhavatyAdikA tayA ca sahoktau dra ( pra ) yoge sati ayogaM yogamaparairatyantAyogaM vyavacchinatti / 25 ityAha- dharmasya / kaH ? ityAha- nipAtaH / kiM sarvaH ? na, ityAha-vyatirecakaH kasya (1) atra pratistruTitA / (2) tulanA - " yad yathA vAcakatvena vaktRbhirviniyamyate / anapekSitabAhyarthaM tattathA vAcakaM vacaH // dArAH paNNagarItyAdau " 1 - pra0 vA0 3 / 65, 66 / ( 3 ) atra pratisruTitA / ( 4 ) tulanA - " ayogaM yogamarairatyantAyogameva ca / vyavacchinatti dharmasya nipAto vyatirecakaH // vizeSaNavizeSyAbhyAM kriyayA ca sahoditaH / vivakSAtosprayoge'pi sarvo'rtho'yaM pratIyate // vyavacchedaphalaM vAkyaM yatazcaitro dhanurdharaH / pArtho dhanurdharo nIlaM sarojamiti vA yathA // " - pra0 vA0 4 / 190-92 / 15 For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ 68 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH evakAra ityarthaH / tathA [hi ] - vizeSaNena sahoktau 'ayogaM vizeSeNa (dhyeNa) anyayogaM kriyayA vA atyantAyogam evakAro dharmasya [ vya] vacchinattIti / puruSecchAto na svasvabhAvata iti cet; atrAha - na ca naiva anyathA uktApichAtaH (kto'pIcchAtaH ) 'taM tasya saMvyavacchinatti tathA'darzanAt / nahi 'citro dhanurdhara eva' ityukte icchAto'pi parayogasya vyavacchedaH pratItiviSaH (SayaH) 5 itarathA yathAvinyAsameva ca iSTArthapratIteH bhinnaprakramayojanaM sarvatra ayuktaM bhavet / syAdetatanAdirayaM saGka eto vizeSaNAdinA saha prayujyamAna evakAro'yogAdivyavacchedakRditi, tataH tathA pratItiH na zabdasvabhAvyAt [507 ] anyathA saGka ete hi tathaiva taM vyavacchinatti, na vAdau prasAsti (na cAtra doSo'sti ) iti tadayuktam ; yataH tathA saGka etayato'pi lokasyAnivRtteH / na khalu 'pakSasyaiva dharmo hetu:' iti vAkyAd 'ayogavyavacchedaM pratipadyasva' ityukto'pi lokaH tathA 10 pratipadyate iti / 1 atraiva yuktayantaramAha - sAmarthyAcca ityAdi / ca zabdaH apizabdArthaH bhinnaprakramaH / tato'yamarthaH - aprayoge'pi anuccAraNe'pi / kayoH ? syAdevakarayoH / kim ? ityAha- gamyaH / kaH ? ityAha-arthaH / kutaH ? ityatrAha - sAmarthyAt / etaduktaM bhavati - yadi icchA eva tadarthaH pratIyate, tadA " tadaprayoge tadicchAstIti kuto nizcayaH ? atha ca tadarthaH sAmarthyAt 15 pratIyate iti / [kAri]kAyA yugalaM vivRNvannAha - citro dhanurdhara eva ityAdi / citro vizeSaH (yaH) tasya dhanurdhara iti vizeSaNam asmAt para evakAraH, po'rthojanA (pArthaH arjunaH) vizeSyaH asmAcca paraH eva sa (evakAraH ) tadvizeSaNaM dhanurdhara iti, 'nIlaM sarojam' iti viziSTaM kartR nirdiSTaM tatkriyA' bhavati' iti, asyAH para evakAra ityevaM yathA stam (svama) ayogA ( ga ) vyava - 20 cchedAdinA svabhAvena sthitAni yAni vAkyAni teSu navai naiva puruSecchayA anyathAtvaM viparItatvaM saMbhAvyate / kutaH ? ityAha- tathA ityAdi / tathA tena puruSecchayA anyathAtvaprakAreNa pratipattiprasaGgAt ayogavyavacchedAdisaMvittiprApteH / athavA ' tathA saugatAbhimataprakAreNa pratipattiprasaGgAt ' [ 507kha] iti grAhyam / vizeSaNAdisahi sa tAnna ( sahitAtta ) to gardabhAdipratItiprasaGgAditi / adhunA 'sAmarthyAcca' ityAdi vyAkhyAtumAha - tata eva ityAdi / tata eva puruSecchayA anyathA saMbhAvanAbhAvAdeva sAmarthyAd bhavati ayogavyavacchedAdipratipattiH / ka ? ityAhavAkyeSu / kiMbhUteSu ityAha-evakAratatprayogavikaleSvapi / vivakSayA tatpratipattiriti cet; atrAha-na vivakSayA tatpratipattiriti / tathAhi - "pakSadharmastadaMzena vyAptaH " / [pr0vaa03|1] ityAdi vAkye anyathA vivakSAyAmapi nAnyathAtvaM saMbhAvyate pramANabAdhanAt, 30 pratyakSAbhAsavat / 25 (1) asambandhaM vyavacchinatti / (2) anyena saha sambandhaM vyavacchinatti / (3) atyantasambandhAbhAvaM vyavacchinatti, tatra sambandhameva dyotayati / ( 4 ) ayogAdikam / (5) vizeSaNAde: / (6) evakAro nipAtaH / ( 7 ) anyasambandhasya (8) caitrAd bhinnasya maitrasyApi dharnudharatvAvirodhAt / (9) saGketAt / (10) evakArAdyaprayoge / For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ 9 / 34 ] evakArAdiprayogavicAraH nanu yadi vakAra prayoga vikalAni vAkyAni kAnicit santi, kutaH teSu idamavagamyate'ayamarthaH atra evakArasya' iti ? nahi zazazRGgasya ayamartha iti zakyamavasAtum | adarzanamubhayatra, iti cet ; atrAha - tadgrahaNalAditi / tena sAmarthyalabhyena arthena grahaNam upAdAnaM yasya evakArasya tasya bhA[vA ]ttattvAt / yathaiva hi dhUmaH pratIyamAnaH svakAraNamagniM [] davinAbhAvAdgamayati tathA artho'pi kutazcit pratIyamAnaH svavAcaka mavyabhicAraM' / tadyathA, *"naMdhukhe [s]ge" 5 [ jainendra0 1|1| 18] ityanena voH (dhoH) evai (ebepa) yoH pratiSedha ucyamAnaH tayoH vikAri[vikArava] dbhAvaM sUcayati tadabhAve tayorabhAvAt pratiSedhAnupapattiH / tato jJAyate ' na voH (dhoH ) sarvasya khe' iti, so'pi jJAyamAnaH zrutArthApattyA ekadezazabdaM gamayatIti, loke'pi 'sthUla bahalo devadatto divA na bhuGkte' iti vAkyaM [508ka] 'rAtrau bhuGkta' iti gamayati / etat syAtkAre'pi atidizannAha - tathaiva ityAdi / tena sAmarthyaprakAreNa syAtkAra vikaleSvapi 10 vAkyeSu / kim ? ityAha- svarUpAdi ityAdi / pramANavirodhaM darzayannAha - caitrasyAdya (sya ityAdi / ) [ caitrasyAyoge vyavacchinne yogaH pratipAdito bhavet / sarvathA caitratA sidhyenna ca syAdvAdavidviSAm ||34|| caitro dhanurdhara eva iti tadayuktam - pakSadharma eva ityayogavyavacchena vizeSaNam / 15 yadi punaH anyayogavyavacchedena pakSadharmaM vizeSayet pakSasyaiva dharmo heturiti tadvizeSaNApekSasya hetorasAdhAraNatA anyatrApyavRtteH ityayuktam, katham 1] (ayama) bhiprAyaH - caitrasya dhanuSA ayoge vyavacchinne yogaH pratipAdito bhavet itarathA 'caitro dhanurdhara eva' iti prayogAnupapattiH / sa ca sarvathA, kathaMcidvA syAt ? Adye pakSe caitrasya dhanuSA [a] yoge vyavacchinne sati na 20 caitratA sidhyet dhanurbhAvaH sidhyet / keSAm ? ityAha- syAdvAdavidviSAm ekAntavAdinAm ityarthaH / sarvathA tasya tena yoge gardabhIkSIratApattiH tayoH anyathA ekAnta iti bhAvaH / kArikAM vyAkhyAtumAha-caitro dhanurdhara eva iti ityAdi / nigadeneM vivRtametat / tataH kiM jAtam ? ityAha- tadayuktam ityAdi / tat tasmAduktanyAyAt ayuktam anupapannam / kim ? ityAha-pakSadharma eva iti ayogavyavacchedena vizeSaNam, pakSa-dharmayorekatvApattyA guDayorasatApatteH (guNiguNayorasattvApatteH) punaH ayogavyavacchedavyavasthApareNa anyatra dUSaNamuktam, ta[d] dUSayituM prakaTayannAha - yavi (di) punaH ityAdi / [ punariti ] pakSAntaradyotane anyayogavyavacchedena anyo vipakSaH tena ayogaH pakSadharmasya tasya vyavacchedo nirAsaH tena vizeSayet pakSadharmaM pakSasyaiva dharmo heturiti kazcid vyAkhyAtA *" pakSadharmastadaMzena " [hetubi0 pR0 52] ityAdeH / tatra dUSaNamAha kIrtti [stadvizeSa ] NetyAdi / sa ca pakSo 30 25 649 > (1) yathA syAttathA ' gamayati' iti sambandhaH / (2) 'dhu' iti dhAtoH saMjJA / ( 3 ) prayogaH / (4) svazabdena / (5) hetubi0 pR0 52 / ( 6 ) anyayogavyavacchede / (7) dharmakIrtiH / (8) "tadvize SaNApekSasyAnyatrAnanuvRtterasAdhAraNateti cet; na; ayogavyavacchedena vizeSaNAt / " - hetubi0 pR0 52 / 82 For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ 650 siddhivinizcayaTIkAyAm [9 zabdasiddhiH vizeSaNaM ca [508 kha] tat , tasminnapekSA yasya, tada[pekSA tadvizeSaNe, tadvizeSaNA]pekSaH tasya / kasya ? hetoH liGgasya / kim ? ityAha-asAdhAraNatA / kutaH ? ityAha [anyatrApi vipakSe'pyavRtteH / atra sUriH dUSaNamAha-ityevaM pareNocyamAnam 'ayuktam' itynuvrtte| ka[tham iti prazne, kena prakAreNa [a] yuktam iti ? asyottaramAha-anyayogavyavacchedAt ityAdi / ] [anyayogavyavacchedAt sapakSa eva sanniti / so'pi cet pakSadharmaH syAt evakArasya kiM phalam // 35 // sajAtIye sanneva hetu rityayogavyavacchede zabdAnityatve prayatnAnantarIyakatvAderahetutvaprasaGgabhayAt 'sajAtIya eva san' iti anyayogavyavacchedenaiva vizeSayet , tathaiva 10 vizeSito'pi taddharmaH san ekAntamatikramya yadi vastusvabhAvena pakSadharmaH syAt tarhi pakSe eva sanniti vizeSito'pi sajAtIye varteta svarasataH anekAntAvalambanAt / na ca"tadantavyopteH anyayoga] [anya]yogavyavacchedena hetunA saM (san ) vidyamAnaH sapakSa eva nAnyatra tadviruddha heturiti [sambandhaH]sa itthaMbhUto'pi ced yadi pakSadharmaH syAt itarathA cAkSuSatvAdivad 15 apakSadharmaH syAt , tadapekSa eva san sapakSe kinna syAt ? syAdeva / vizeSyeNa saha evakArasya uccAraNe kiM phalam iti cet ? atha 'tattulya eva san' ityatra kiM phalam ? atulyayogavyavacchedya (da) iti cet ; anyatrApi sa evAstu / tulyayogavyavacchedaH kasmAnneti cet ? pakSayogavyavacchedo bhavato'pyastu, vipakSavat pakSo'pi anya eva / etat pare pariharanti ittham *"anumeyet katha (ye'tha) tattulye sadbhAvaH" ityatra anumeye prathamaM hetoH sadbhAvamabhidhAya 20 'tattulya eva' ityucyamAnam uktaniSedhakaM na bhavati, yathA *"dvau putrau janayAMbabhUva naraM nArAyaNameva ca" iti 'nArAyaNameva' iti zrutiH naramuktaM na niSedhati, anuktnissedhprtvaat| atrApi idamevottaram-anyayogavyavacchedAt ityAdi / evamarthaM ca sa tu '(san ) sapakSa eva' ityabhiprAya (yaH) / 'pakSa eva san' ityukte yathA pareNa [509ka] 'pakSadharmaH' ityuktvA 'tadaMzena' ityuktam / 25 kArikArtha prakaTayituM *"san sajAtIya eva" ityavadhAraNe parAbhiprAyaM dyotayannAha'sajAtIye sanneva ityAdi / sajAtIye sanneva nA'san manAgapi hetuH ityevam ayogavyavacchede aGgIkriyamANe zabdAnityatve sAdhye prayatnAnantarIyakavAdeH Adi zabdAdanyasyApi tatprakArasya sapakSaikadezavRtteH ahetutvaprasaGgabhayAt anyayogavyavacchedenaiva vizeSayejjanaH 'sajAtIya eva san' iti / (1) atra prtistruttitaa| (2) anna prtistrttitaa| (3) "yadetadAcAryeNa-anumeye'tha tattulye sadbhAvo nAstitA'sati / nizcita ...."-hetu bi0 TI0 pR0 222 / (4) "naraM ca nArAyaNameva cAdau svataH sutau dvau janayAMbabhUtava"-hetubi. TIkAlo pR0 247 / (5) "pakSadharmastadaMzena vyApto hetuH"-hetubi. pR0 52 / (6) "tatra hetulakSaNameva tatra yaH san sajAtIye' ityAdikaM yuktaM va tum'-pra0 vA. manoratha0 4 / 189 / For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ 9 / 36] evakArAdiprayogavicAraH 651 1 etad dUSayituM sUtrArthamAha-tathaiva ityAdinA / tathaiva anyayogavyavacchedaprakAreNaiva vizeSito - 'pi taddharmaH san ekAntamatikramya vizeSyeNa sahodito nipAto vyatirecakaH anyayogavyavacchedaniyamamapahAya / kena ? ityAha- vastusvabhAvena zabdamAhAtmyena yadi pakSadharmaH syAt / tarhi pakSe eva sanniti vizeSito'pi sajAtIye vartteta / kutaH ? ityAha- svarasataH svabhAvena anekaantaavlmbnaat| anyayogavyavacchede'pi 'anuktasyaiva vyavacchedo netarasya' iti yo'yam 5 anekAntaH tasyAzrayaNAt kAraNAt 'pakSa eva san' ityukte'pi sapakSe vRttyaniSedhaH / hi pUrvoktasyaiva ekasmin vAkye pazcAdapyuktasyA'niSedhaH, tadyathA / *"jina eva parA bhaktiH sarvajJe narasevidhaM (vite) | sisAsane (1) tasya sarvadA / / " asyApramANatve prakRte kaH samAzvAsa iti na kiJcidetat / yatpunaruktam-'asAdhAraNatA syAt' iti so'pi (sApi ) na doSa iti darzayannAha - na ca 10 ityAdi |[509kh] kutaH ? ityAha- tadantarvyApteH ityAdi / vicAritametat / tanna 'pakSa eva san' ityukte'pi asAdhAraNatA nAma doSaH, aya tuM syAditi darzayannAha - anyayoga ityAdi / yaccAnyaduktam - * "kriyayA sahodito'tyantAyogameva ca vyavacchinatti nipAto vyatire [ca] kaH / " [pra0 vA0 4 / 190] iti ; tatra dUSaNamAha - prAptam ityAdi / [prAptaM nIlaM sarojaikarUpaM vyaktamidaM jagat / nityaM samantAdbhavatyeva cennIlaM sarojamiti // 36 // nIlaM sarojaM bhavatyevetyatyantAyogavyavacchedai kAnte svakAlAdiniyamAkrAntaM sarvaM nIlamayaM sarojAtmakaM zAzvataM jagat syAt / tato nIlaM sarojamityeva na syAt vyAghAtAditi / kathamanyathA anena 'pakSasya dharmo bhavatyeva' iti nAzriyeta ? yatoyogavyavacchedenaiva vizeSayet ? tanna N na ca syAdvAde kAcidanavasthitiH, svayamabhimata - 20 vastutattvapratyAyanAt / ] nIlaM sarojaM bhavatyeva iti cet yadi tarhi samantAt nityaM sarvadA nIlaM sarojaikarUpaM vyaktaM yathA bhavati tathA idaM jagat prAptam / [ am ] abhiprAyaH - sarvathA, kathaMcidvA nIlaM sarojaM bhavatyeva ? prathamapakSe ayaM doSaH / anyatra anekAnta iti / 15 kArikAvivaraNamAha-nIlam ityAdi / nIlaM sarojaM bhavatyeve [ti eva ] matyantAyogavya - 25 vacchedaikAnte aGgIkriyamANe / kim ? ityAha-sva ityAdi / kAla Adiryasya dravyAdeH sa tathoktaH puna [:] svazabdo (bde) nAsya karmadhArayaH tena niyamaH tena, sa ca atikrAnto yena tattathoktam, sarva nIlamayaM jagat syAt / kiM nIlamayameva syAt ? na, ityAha- sarojAtmakaM jagat syAt / zAzvataM nityaM svakAlaniyamAtikramAt / tataH ko doSaH ? ityAha- tata ityAdi / tasmAt anantaraikAntAt nIlaM sarojam ityeva na syAt / kutaH ? ityAha- vyAghAtAditi / 'yaditi" 30 (1) kathaMciditi pakSe / (2) 'yaditi' vyarthamatra / For Personal & Private Use Only Page #299 -------------------------------------------------------------------------- ________________ 652 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH yadi nIlamaya[na] sarojAtmakam , atha tadAtmAna]nIlAtmakam ityanayoH anyona('nya)virodhAt / ___syAnmatam-'nIlaM sarojaM bhavatyeva' iti vacane'pi nAyaM doSaH yathAbhAvasvabhAvam abhidhAnapravRtteriti cet ; atrAha-kathamityAdi / [510ka] anenaM, asya doSasya abhAvaprakAreNa 5 anyathA pakSasya dharmo hetu[:]bhavatyeva iti kathaM nAzriyeta yato'nAzrayaNAt ayogavyavacchedenaiva vizeSayet / / prakRtaM nigamayannAha-tanna ityAdi / nanu syAdvAde'pi tathaiva doSaH; ityAha-na ca ityAdi / [naca] naiva syAdvAde kAcid anavasthitiH bhAvAnAmavasthiterabhAvaH / kutaH ? ityAha-svayaM jainasya abhimataM yadvastutattvaM tasyaiva pratyAyanAt / punarapi vaktrabhipretamarthaM zabdAH sUcayantItyekAnte dUSaNamAha-evakAra ityAdi / [evakAraH svataH svArthe svakramamanuvartayan / vaktrabhiprAyamityatra yathA zrUyeta tathA paraH // 37 // dhvanayo vaktrabhiprAyameva sUcayanti ityekAnte yathA evakAraH bhinnaprakramaH cakAro veti yadA svArthapratipAdane kathaJcit zaktisvAbhAvyaM na bhavet svecchayA kramaM na laGghayet / 15 yogarUDheSu dArAH SaNNagarItyAdiSvapi bhedapratipattau shbdshktirevaanugntvyaa| vicAritaM caitat * "svAbhAvikatvAdabhidhAnasya ekazeSAnArambhaH" ityatra bhagavadbhiH pUjya pA daiH shbdaanushaasndkssaiH| padAvadhikaH samayaH svArthapratipAdane puruSAbhiprAyAdhInazcet ; na; tAvanmAtreNa vyavahArAbhAvAt / padAntarasannidhAne svata eva viziSTArthapratipAdane kathaM vAcakasya svata eva zaktiH pratyAkhyAyeta ? ekapadasya nAnArthapratipAdanasaMbhave 20 sarvathA niyamAsaMbhavAt ekAnto na sidhyati ityalaM prasaGgena] evakAraH svArthe ayogavyavacchedAdau zrUyeta svato bauddhana / kiM kurvan ? ityAhaanuvartayan anuvartamAnaM prayuJjAnaH bhikSAdivad acetanasyApi hetukartRtvam / kim ? ityAha-svakramam svasya AtmanaH kramam / takimanuvartayan ? ityAha-vaktrabhiprAyamiti / ka ? ityAha-atra vivakSA zabdArtha ityekAnte / tadanyatra atidizannAha-yathA evakAraH tathA 25 paro'nyastAdiH (nyaH syAdAdiH) AdizabdaH nipAtarAzigrahaNArthaH zrUyeta anuvartayan svakramaM vaktrabhiprAyam / na caivam , vyavadhAnena prayoge'pi yAvadvizeSaNAdinA nA[bhi]saMbadhyate, sAvat tataH tadarthA'pratipatteH iti bhAvaH / ____kArikAvivaraNamAha-dhvanayo vaktrabhiprAyameva nArtha sUcayanti ityekAnte sati yathA yena prakAreNa evakAraH bhinnaprakramaH, bhinnaH vizeSaNAdivyatikrameNa prakramaH prayogaparipATi30 ryasya sa tathoktaH, tasyaiya (tathaiva) cakAro yattadornityasambandhAt [tathaiveti] gamyate / na kevalaM cakAraH kintu 'vA' iti / iti zabdaH[510kha] prakAravAcI vA, [evaM] prakAro'nyo'pi (1) sarojAtmakam / (2) bauddhena / (3) jainendra0 1 / 1 / 100 / (4)'ta' iti vyartham / For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ 653 9 / 37] evakArAdiprayogavicAraH zabdaH' / tat kiM kuryAt ? ityAha-kramaM svavinyAsasthitiM na laGghayet puruSakAraNe anyatra uddiSTo vizeSaNAdinA na sambandhamahet yathAnyAsamave (thAnyAsameva)tamarthaM gamayedityarthaH / kadA ? ityAhayadi (yadetyAdi)yadA zaktisvAbhAvyaM kathaMcit kenacit prakAreNa nigaditena svArthapratipAdanena bhavet / kena kRtvA ? ityAha-astecchayA(svecchayA) puruSecchAnuvartanena, zabdazaktisvAbhAvye tu taM laGghayet anyatra nirdeze'pi vizeSaNAdisambandhamantareNa tadarthApratipatteriti / kathaM tarhi 5 tatsvAbhAvye ekasmin kAminIkAye 'dArAH' bahuvacanam ? ta~sya bahutve niyatatvAt / SaNNAM nagarANAM samUhe 'SaNNagarI' ityekavacanam ? asya ekatra niyamAt , SaNNagaravyatirekeNa tatsamUhAbhAvAt / dRzyate ca tadvacanam, tato manyAmahe vivakSArthA'zabdArthAH zabdAH) iti ; tatrAhayoga ityaadi| [yogarUDheSu]dArA[:]SaNNagarI ityAdiSvapi dhvaniSu na kevalaM pUrveSu bhedapratipattau bahutvaikapratipattau zabdazaktireva anugantavyA na vivakSAmAtram, anyathA tata ekavacanAdi- 10 prasaGgAt / vicAritaM caitat-* "svAbhAvikatvAdabhidhAnasya ekazeSAnArambhaH" [jainendra0 1|1|100]itytr bhagavadbhiH pU jya pA daiH zabdAnuzAsanadakSaiH iti / punarapi paramatamAzaGkate dUSayituM padAvadhika ityaadi| padamavadhiryasya sa tathoktaH / kaH ? ityAha-samayaH zabdAgamaH / sa kim ? ityAha-puruSa ityAdi / [511ka]puruSasya vaktuH abhiprAyaH samicchA tadadhInaH tadAyattaH svArthapratipAdane iti cet ; atrAha-na ityAdi / 15 yaduktaM pareNa tanna / kutaH ? ityAha-tAvanmAtreNa padamAtreNa vyavahArAbhAvAt zabdasya pravRttirUpasya nivRtti [rUpasya vA] vyavahArasyA'yogAt / na khalu ghaTa iti vacanamAtreNa tadbhAvaH / syAnmatam-padAntareNa abhisambandhAd viziSTArthapratipattiH, tato vyavahAra iti ; tatrAhapadAntara ityAdi / vivakSitapadAd anyat padaM tadantaram tasya sanidhAne sati svata eva Atmanaiva puruSakRtasaGkatamantareNa viziSTArthapratipAdane aGgIkriyamANe / na hi sarvA vAkyArtha- 20 pratipattiH saGkatamapekSate asakRt pUrvavAkyAdapi keSAMcit sudhiyAm arthapratItidarzanAt kathaM svata eva zaktiH bAdha (vAca)kasya pratyAkhyAyeta ? evamabhyupagamya padAvadhikasya samayasya puruSAbhiprAyAdhInatvamidaM dUSaNamuktam / ____ adhunA taMtrApi tadadhInatvaM nAstIti darzayannAha-nAnArtha ityAdi / nAnArthasya anekArthasyaukabhya(syai kasya)padasya pratipAdanaM(na)saMbhave, yathA *"agnihotraM juhuyAt svargakAmaH" 25 [maitraa06|36] pratyatra (ityatra) vAkye agnyAdipadasya vaktrabhiprAyameva zabdAH sUcayantIti niyamAsaMbhavAt sarvathA ayaM parakIya ekAnto na sidhyati / tathAhi-yadi vaktrabhiprAyameva zabdAH sUcayanti ; tarhi vaktuH mImAMsakasya agniH svetya (aMmihaH zvA itya) bhiprAyAbhAvAt kathaM kIrteH tataH svArtha ( zvArtha) pratipattiryena ucyate (1) jJAtavyaH / (2) iti / (3) dArAzabdasya / (4) ekavacana bahuvacanaM ca / (5) vivakSAtaH / (6) samaye / (7) puruSecchAdhInatvam / (0) agniM hantIti agnihaH 3vA tasya utraM mAMsam agnihotramiti / (9) dharmakIrteH / (10) 'ivA' ityarthasya / For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ 654 siddhivinizcayaTIkAyAm [9zabdasiddhiH *"[tena] agnihotraM juhuyAt svargakAma iti zrutau / khAdet [511kha] zvamAMsamityeSa nArthaH ityatra kA pramA // " [pra. vA0 3 / 318] iti / tasya] vyAkhyAtaiva vaktA ityucyate ; na ; vyAkhyAtRkathitArthA[da]dhikasyApi sayuktike 5 zrotari prameyasya pratibhAsanAt / patRka (praghaTTaka) mupasaMharannAha-ityevamartha (m alaM) paryApta prasaGgena vcnprmpryaa| atha matam-na paramANuvyatirekeNa varNAH padAni vAkyAni ca santi atra (anyatra)saMvRtaH, tatkathamuktam *"tadbhidaH (tadbhadaH) pratilabdhavarNapadavAkyAtmA" [siddhivi04|1] iti ? ttraah-pdmityaadi| [padamabhinna bhinnaiH svaiH aakaarairvbhaaste| sadasadbhiryathA jJAnamAtmanIti pracakSate // 38 // yathAdarzanaM jJAnatatvavyavasthAyAmanekAntaprasaGgAt tattvamekarUpaM kathaJcidadRSTapUrvamAstheyam / tathA ca vyalIkamAtrAnirbhAsamakSaraM vitathavarNanirbhAsaM padamadRSTapadArtha vAkyamapya pratiSiddham akramapratipatteH / dRSTahAniradRSTakalpaneti cet ; saMvittAvapi samAnaH prasaGgaH / 15 tadbhadAbhedAtmakatve anyatra kaH pradvaSaH ?] ___ tAtparyamatra-saugatasya citraikajJAnopagame jainasya vrnnaadi[:]siddhH| tadanabhyupagame niraMzatatvopagamAd vaiyAkaraNasya iti na tathAgatasya patasya (para)pakSapAtAd vimokSaH iti / padam ityupalakSaNam varNavAkyayoH, tato varNaH padaM vAkyaM cAvabhAsate / kaiH saha ? ityAha-AkAraiH bhedaiH / kiMbhUtaH ? svaiH AtmIyaiH / kathaMcit tadAtmabhUtaiH, anyathA sattvAsiddhaH, samavAyAdi20 sambandhaniSedhAt / punarapi kiMbhUtaiH ? ityAha-bhinnaH parasparavilakSaNaiH / kiMbhUtaM tat ? ityAha abhinnaM svAvayavasAdhAraNam, athavA niraMzam / punarapi kiMbhUtaiH ? ityAha-sadA(sada)saddhiriti jainamatApekSayA sadabhiH vidyamAnaH vaiyAkaraNa vizeSadarzanApekSayA asadabhiH / atra nidarzanamAha-yathA ityAdi / yathA yena prakAreNa jJAnam AkAraiH tathAvidhaiHavabhAsate ityevaM kecit pracakSate jainAH vaiyAkaraNAzca / / 25 nanu ka tada[va]bhAsate ? svAtmani iti cet ; vijJAnam / anyasmin pratyakSe cet ; na ; taniSedhAt, [512ka] sato'pi tasya vartamAnamAtraparyavasAnAcca / nAnumAne'pi ; pratyakSAbhAve tadabhAvAt iti cet ; Atmani anekAtmani svaparasaMvedanapariNAmAtmani tadavabhAsate iti brUmaH / taduktaM nyA ya vi ni ica ye-*"AtmanA'nekarUpeNa" nyAyavi0 118] ityAdi / pUrvapUrvavarNazravaNAhitasaMskArasya antyavarNazravaNAt pUrvavarNasmaraNe sati mAnasaM pratyakSamupajAyate, (1) atra pratiH ghRSTA / (2) prakaraNam / (3) sphoTavAdino matasiddhiH / (4) vijJAnavAdaH syAt, athavA vijJAnarUpatApattiH / (5) pratyakSasya / (6) anumAnotpattyabhAvAt / (7) "nAdenAhitabIjAyAmanyena dhvaninA saha / AvRttiparipAkAyAM buddhau zabdo'vabhAsate ||"-vaakyp0 1185 / nyAyakumu0 Ti0 pR0 749 / For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ 9 / 39) sphoTavicAraH tatrAvabhAsate ityeke / tadasatyam ; niraMzaikasvabhAve tatra kramabhAvivarNAdipratibhAsAyogAt / zeSaM cintitamatra / ___ kArikAM vivRnnvnnaah-[ythaa]drshnmityaadi| darzanAnatikrameNa yathAdarzanaMjJAnatattvavyavasthAyAM kriyamANAyAm anekAntaprasaGgAt anekAntAtmakavarNAdiprasaGgAt kAraNAt tattvaM jJAnaM vastu, kiMbhUtam ? ekarUpam niraMzamAstheyam / punarapi kiMbhUtam ? ityAha-kathaMcita 5 pratyakSAdiprakAreNa svasaMvedanAdvaitAdiprakAreNa vA[5] dRSTapUrvam , na hi niraMzaM jJAnaM puruSavat draSTuM zakyam / iSyata eva tathAvidhaM jJAnatattvamiti cet ; atrAha-tathA ca tena ca tathAvidhajJAnAbhyumagamaprakAreNa akSaram 'apratiSiddham' iti gatvA sambandhaH karaNIyaH / kiMbhUtam ? ityAhavyalIkamAtrAni saM vyalIko'satyo mAtrANAM hrasvAdInAM nirbhAso yasminniti / na kevalam akSaram api tu padamapyapratiSiddham / kiMbhUtam ? ityAha-vitathavarNanirbhAsaM tathA vAkyamapi 10 apratiSiddham / kiMbhUtam ? ityAha-dRSTaparamArtham (adRSTapadArtham ) asatyapadapratibhAsam / kuta etat sarvam ? ityAha-akramapratipatteH ityAdi / [512kha] paramAzaGkata dUSayituM dRSTahAniH ityAdi / dRSTasya mAtrAdibhedasya hAniH adRSTasya niraMzAkSarAdeH kalpanA iti cet ; atrAha-saMvittAvapi na kevalam akSarAdau samAna[:]prasaGgo doSaH / na samAnaH tatra citraikarUpatvopagamAt *"citrapratibhAsApyekaiva buddhiH" [pra0 15 vArtikAla0 3 / 220] ityAdi vacanAditi cet ; atrAha-tad ityAdi / tasyAH saMvitteH bhedAbhedAtmakatve anyatra varNAdau kaH pradveSaH bhedAbhedAtmakatvasya yattatraM tanna bhavet ? __ nAnu (nanu) nAdRSTapUrva jJAnatattvamiSyate yenAyaM doSaH, api tu dRSTam , svasaMvedanAtmakasya parokSatvavirodhAt / tatpunarabhinnamiva avabhAsate / taduktam *"avibhAgo'pi buddhyAtmA" [pra0 vA0 2 / 354] ityAdi, *"mantrAdyupaplutAkSANAm" [pra0 vA0 2 / 355] ityAdi ca / tatrAha-abhinnam ityAdi / [abhinnamanyathA jJAnamAtmAnamavabhAsayet / nAkramaM sakramaM kuryAttajjJAnaM padamavidyayA // 39 // yadi punaH jJAnaparamANavaH sarvathA bhinnAH; kutastattvamanyathA pratibhAseran ? 25 vedyAkAraH punaH vedakAdyAkAravilakSaNa eva saMvitsvabhAvamativarteta arthAntaravat / vedakAkAraH tadvyatirekeNAsaMvedyaH kathaM cetanaH yataH tasya svasaMvittiH syAt ? tanna tadabhedaikAnte vibhramavazAdanyathAvabhAsaH, bahirapi vibhramavazAt nikalasyaiva padAderanyathAvabhAsaH kalpeta / ] - abhinnamavibhAgaM jJAnaM yat saugateSTam anyathA grAhyagrAhakasaMvitterbhedavantamiva 30 (1) sphoTavAdinaH / (2) akSarAdau / (3) bhedAmedAtmakatvam / . 20 For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ 5 syAnmatam-na jJAnamanyathA AtmAnamavabhAsate catpratisadA ( tatpratibhAsA) dvayasyAvabhAsanAt / kevalaM vikalpabuddhiH grAhyagrAhakasaMvittibhedakaluSitamiva thadavya ( tadadhya) vasyati / []ta eva 'kenaciduktam -* " grAhyagrAhakasaMvittibhedavAniva lakSyate" [pra0 vA0 2 / 354 ] na 'gRhyate' iti ; tatrAha - yadi punaH ityAdi / [ yadi ] cet punaH iti vitarke / jJAnaparamANavaH / kiMbhUtAH ? ityAha - [ 513 ka ] sarvathA bhinnAH parasparavyAvRttatanavaH tattvam 10 ityavyAro (tyadhyAhAro' ) nyathA baMdha ( skandha) sya ni [ : ] kalatvAsiddheH / tataH kim ? ityAha- kutaH kAraNAt na kutazcit kathaMcidekatvena upalakSaNametat tena sthUlatvena dIrghatvena sAvayavatvena pratibhAseran / nahi yadra paM yanna bhavati tadrUpeNa svagrAhiNi jJAne tat pratibhAti, itarathA cakSuSi rUpaM ca rasAtmanA pratibhAseta / nAsti ca tatparamANuSu pratyekaM samuditeSu vA tadekatvAdikamiti, pratibhA sante ca, saMhRtAzeSavikalpadazAyAmapi sthUlasyaikasya darzanAt / taduktaM dharma kIrttinApi - * sarUpayanti kiM jJAnaM sthUlAbhAsaM ca te'NavaH / " " 656 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH AtmAnaM svasvarUpamavabhAsayet / kayA ? avidyayA / tatkiM kuryAt ? ityAhanAkramamityAdi / akramaM kamarahitaM sakramaM kramavadiva kuryAt gRhNIyAt karoteH kriyAsAmAnyavAcitvAt / kim ? na kuryAdeva tajjJAnam ? kim ? padam, upalakSaNametat varNAdeH / kayA ? avidyayA iti / 15 " [pra0 vA0 2 / 321] iti / syAnmatam-nAbhAtyeSa AkAraH, sa tu grAhyAkAro'sanneva * " mAyAmarIciprabhRtipratibhAsavadasattve'pyadoSaH" [pra0 vArtikAla0 3 / 211] iti vacanAditi cet; atrAhavedyAkAra ityAdi / vedyAkAraH grAhyAkAraH sthUlaikarUpaH 'yadi' ityanuvartate punaH vedakAdyA20 kAravilakSaNa eva, vedakaH yenAsau vedyAkAro gRhyate, tadabhAve tadapratItiH / svataH pratItiriti cet ; prAptaM jJAnatvam iti citrakatattvasiddhiH / na caitat parasya pathyam, tato jJAnAdanya evAsau / sa Adiryasya, saMvedanAkArasyApyabhAve tadasiddhiH / nahi kriyArahitaM karma asti, tadevAkAraH tasmAd vilakSaNa eva bhinna eva saMvitsvabhAva (vaM ) jJAnasvarUpaM svasaMvedana - lakSaNamativartteta atikrAmet, vedyAkAro'cetanaH syAt ityarthaH / tathA ca " yadavabhAsate 25 tajjJAnaM yathA sukhAdi" ityasya / anena vyabhicAraH / [513 kha] anena * " nAnyo'nubhAvyo buddhyAsti" [pra0 vA0 2 / 327] ityAdi nirastam / atra nidarzanamAha-arthAntaravat iti / nIlArthAd anyo'rthaH tadantaram pItyAdi (pItAdi) diva tadvat iti / yathA pItaM nIlasvabhAvamativarttate tathA vedyAkAro'pi saMvitsvabhAvamiti / yadi vA, saMvit kartrI svabhAvaM nIlabodharUpatAyA (tayA) dvayAtmAnaM * " viSayajJAnaM (1) pratibhAsAdvaitam / (2) dharmakIrtinA / ( 3 ) ityuktamapi tu 'lakSyate' - AbhAti ityuktam / (4) "te parasparaM bhinnA aNavaH tajjJAnaM sthUlAbhAsaM sthUlAkAraM kena rUpeNa sarUpayanti ? yadaNusvarUpamasthUlamasti na tat jJAnArUDham / yazca jJAnArUDhaM sthaulyaM nANuSu tadasti / " - pra0 vA0 manoratha0 / For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ 657 9 / 40-41] sphoTavicAraH (na)tajjJAnavizeSAcca dviruuptaa|" [pra0 samu0 1112] iti vacanAt ativarteta nirAkArA syAt ityarthaH / vedakAkAre dUSaNamAha-vedakAkAraH / kiMbhUtaH ? asaMvedyaH / katham ? ityAha-tavyatirekeNa grAhyAkAravyatirekeNa kathaMcit pratyakSAdiprakAreNa / nahi nIlAdivyatirekeNa niraMzaM jJAnamanubhUyate / kathaM cetano [ya]matadAkAro yataH cetanatvAt svasaMvittiH tasya syAt / nigamanamAha-tanna ityAdi / __nanu na vedyAkAraH saMvedanAdanyaH, kintu paramArthato'tadvatyapi tadvatIva pratibhAtIti cet ; atrAha-tadabhedaikAnte vibhramavazAdanyathAvabhAsaH sAMzatayeva pratibhAsanam / atrottaraM bahirapi na kevalam antaH, vibhramavazAdanyathA'vabhAsaH kalpeta / kasya ? padAdeH / kiMbhUtasya ? niHkalasyaiva / nanu varNAdisphoTasya tadavayavA vyaJjakA iSyante, teSAM cAvidyati (cAbhivyakti) kriyA 10 vyaapaarH| nahi marIcikAjale (laM) kAMti da(kAJcida)rthakriyAM vidhAtumalamiti cet ; atrAhamithyAkAraiH ityAdi / [mithyAkArairyathA jJAnamekaM jaatucittthaa|| - "dvaidhyaM mithyAkramaiH vAkyaM vyajyate vyaJjakaiH padaiH // 40 // nAnAni sairekaM jJAnaM yadi vitathairathairapi vyajyeta ; vitathakramaiH padaiH vAkyaM 15 vyaGgyaM kinna bhaveta vizeSAbhAvAta ] mithyA asatyairAkAraiH aMzaiH yathA yena tadvAreNa pratipattiprakAreNa jJAnam ekamadvayaM dvaidhyaM tyadyata (vyajyate) jAtucit kadAcit tathA mithyAkramaiH mithyA kramo yeSAM [514ka] taiH iti / vAkyam upalakSaNametat , tena varNaH (NaiH) padaM vyajyate / kiM kaH ? ityAha-vyaJjakaiH varNapadavAkyAvayavaiH iti / ___ kArikAvivaraNamAha-nAnA ityAdi / nAnAbhi(ni) saiH vedyAdyAkAraiH eka niraMzaM vitathairathairapi yadi vyajyeta jJAnaM vitathakramaiH padaM (padaiH)vAkyaM vyaGgyaM kinna bhavet ? bhavedeva / kutaH ? ityAha-vizepetyAdi / ___nanu nityo vyApI ca sphoTaH parairiSyate / na ca tathAvidhasya vedanamiti cet ; atrAhana jJAye te]tyAdi / [na jJAyata notpadyata na nazyatyekamaJjasA / dhIvarNapadavAkyAdi tadvittivitathAtmanA // 41 // 20 (1) "viSayajJAnatajjJAnabhedAd buddherdviruuptaa| smRterapyuttare kAle na hysaavvibhaavitH||"-pr. samu0 / (2) vedyAkArazUnyApi saMvittiH saMvedane / (3) vedyaakaarshitev| (4) dvidhA bhAvaH dvaidhyam / (5) "nAnekAvayavaM vAkyaM padaM vA sphoTavAdinAm / nirastabhedaM padatattvametat..."-sphoTasi0 zlo. 29, 36 / "varNAtirikto varNAbhivyaGgyo'rthapratyAyakaH nityaH zabdaH sphoda iti tadvido vadanti ...".-sarvada. pR0 300 / draSTavyam-nyAyakumu. pR0 745 di. 9 / For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ 658 siddhivinizcayaTIkAyAm [ 9 zabdasiddhiH pratyakSAnupalambhasAdhane kAryakAraNabhAve na kiJcit kasyacit kAryam , niSkalasAkSAtkRterasaMbhavAt / tata eva na nazyet upalabdhimattvAt ] na jJAyeta na gRhyeta notpadyata na nazyatyekamaJjasA paramArthena / kiM tat ? ityAha-dhIvarNapadavAkyAdi Adizabdena zabdabrahmAdiparigrahaH / kena hetunA ? ityAha5 tadvittari (tadvitti i) tyAdi / tasya jJAnatva-janma-nAzasya vittiH tadvittiH tasyA vitathI ya AtmA svabhAvaH tena / etaduktaM bhavati-yadi jJAnamajJAtamapi svarUpamAtraparyavasitaM kSaNikam ahetuphalabhUtam anazaM cocyate ; hi (tarhi) varNAdikamadRSTamapi nityavyApitayA iSyatAm / asyAnupalambhena asattvaM jJAne'pi samAnamiti / kArikAM vivRNvannAha-pratyakSa ityAdi / kAryakAraNabhAve aGgIkriyamANe / kiMbhUte ? 10 ityAha-pratyakSAnupalambhasAdhane / kiM jAtam ? ityAha-na ityAdi / kiMcita jAgradvijJAnaM svApAdivijJAnaM vA kasyacit cakSurAdeH vAsanAdervA kArya na tathA kiMcit subantamidamanyadvA padaM vAkyaM vA kasyacit tAlvAdeH gaganasya vAyoH zabdasya vA na kAryam / kutaH ? ityAhaniSkala ityAdi / [niSkalasya] jJAnAdeH niraMzasya yA sAkSAtkRtiH [514kha] tasyAH asaMbhavAta / mA bhUt tatkAryaM tat , tathApi anityaM syAditi cet ; atrAha-tata eva tadasaMbha15 vAdeva na nazyet / etadapi kuto (taH ?) ityAha-upalabdhi ityAdi / tataH saMnni (sanni). tyameva taditi bhAvaH / / nanu jJAnasya niSkalasya sAkSAtkRterasaMbhave'pi vibhramAkArairanumAnAditi cet ; atrAha.. 'jJAnatattvasya' ityAdi / jJAnatattvasya nirbhAsaistAdAtmyaM nAsti srvthaa| tathA bhrAntaistadutpattiryattastadanumIyate // 42 // jJAnatattvaM niraMzaM na pratyakSam , yadaGgIkRtya sphoTamupAlabheran , sarvavikalpAtItaM niraMzaM tattvaM yadi sAMzamiva lakSyate na pratyakSeNa gRhyate / taditaratrApi samAnam / anAdinidhanaM sAdinidhanavat akrama kramavadiva pratibhAsate iti tattvastha kutazcita svabhAvataH siddhau satyAM syAt , anyathA sarvatrAnAzvAsaprasaGgAt , sarvathA [vibhramasya asiddheH] 25 jJAnatattvasya niraMzasya nirbhAsaiH grAhyAdyAkAraiH nAsti tAdAtmyaM sarvathA bhrAntaiH hetupadametat vitathatvAditi / nahi abhrAntasya bhrAntena tAdAtmyaM virodhAt / tathA nAsti tadutpattiH tasya taiH yad yasmAt tAdAtmyAt tadanumIyate tairAkArairiti / jJAnatattva 'mitatattva' mityAdinA kArikArthamAha-[jJAnatattvam ] kiMbhUtam ? ityAha[niraMzaM] yad vijJAnatattvam aGgIkRtya Azritya sphoTam upAlabheran saugatAH zabdabrahma 30 vA, tanna pratyakSam iti / (1) "pratyakSAnupalambhasAdhanaH kAryakAraNabhAvaH |"-hetubi0 pR0 54 / (2) miGantam / (3) avibhAgasya / (1) 'mitatattva' iti vyarthamatra / (5) atra pAThastruTita AbhAti / For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ 9143] sphoTavicAraH yatpunaruktam'-'bhedavAniva lakSyate na gRhyate' iti ; tatrAha-sarvAn sattvAdIna vikalpA[na atItaM tattvaM jJAnasvarUpaM yadi niraMzaM vedyaMsa (vedyAdyaMza)vikalaM sat sAMzamiva sabhedamiva lakSyeta (kSyate)vikalpena vyavasIyeta (yate)na pratyakSeNa gRhyate; tad anantaroktam itara trApi padAdAvapi samAnam / zakyaM hi vaktum-avikalpabodhena padAdi akramaM pratIyate, taduttarakAlabhAvinyA tu vikalpabuddhyA sakramamiva vyavasIyate / nanu sakalaM jJAnaM svarUpa eva magnaM kathaM 5 padAdau bhinne pravRttimat ? svarUpe magnamiti kutaH ? itarathA, jJAnaM tatra bhave (tanna bhavet ) / lakSaNAntarAbhAvAt iti cet ; aMta eva padarUpe'pi [515ka] magnamityapyastu / tathA'darzanAnneti cet ; itaratra samAnam / tathA kalpanamubhayatrApi / bhavatu tarhi 'vA (varNa) padavAkyAdi janmAdirahitam' iti cet ; atrAha-anAdi ityAdi / na vidyate Adinidhane janmavinAzau yasya tadanAdinibaMdhasyAdi (nidhanam tat 10 sAdi) nidhanavadakramaM hetuphalakramarahitaM kramAdiva(kramavadiva) hetuphalakramadiva pratibhAsata iti evaM tattvasya jJAnAdisvarUpasya kutazcit pratyakSAt anumAnAt anyato vA svabhAvataH svabhAvena siddho (ddhI) nirNItau satyAmevaM (va) syAt , anyathA svabhAvataH tatsiddhyabhAvaprakAreNa sarvatra sukhAdAvapi anAzvAsaprasaGgAt / tathAhi-'na sukhAdikaM nAma kiMcana, kevalaM sukhAdikamiva na (va tat) pratibhAsate, 'pratibhAsata iva' ityapi syAt / nenu nAstyeva sukhAdinIlAdi- 15 vyatirekeNa parasya pratibhAsanam, sukhAdinIlAdezca vicAryamANasyAyogAta, pratibhAsane'pi bhrAntatA iti cet ; atrAha-sarvathA ityAdi / nirUpitametat / __ atrAha prajJA ka ra:-*"pratibhAsa[mA]nasya vibhramAyogAt pratibhAsAdvatamastu" iti ; tatrAha-dhvanibhyaH ityAdi / [dhvanibhyo vAcakaM bhinnaM zraddheyaM vidurbudhaaH| jJAnatattvaM vinirbhAsAd vyatiriktaM tathA'nyathA // 43 // yathAdarzanamiti parIkSAnimittaM na bhavati, pramANAgocaraM / tanna...] dhvanibhyaH padAdivyaJjakebhyo vAcakaM sphoTAkhyaM bhinnamarthAntarabhUtaM zraddhayaM zraddhAgamyam na pramANagamyaM syAt / anyathA tathA jJAnatattvaM zraddheyaM vidurbudhAH / kiMbhUtam ? ityAhavinirbhAsa ityAdi / vidhA (vividho) vicitro vA sukhAdinIlAdinirbhAsaH tasmAd vyati-25 riktamiti / atrAyamabhiprAyaH-pratibhAsAdvaitaM stambhAdisvabhAvam , anyadvA syAt ? prathamapakSe Aha-*"yathAdarzanam" [pra0 vA0 2 / 355] ityAdi parIkSAyAH [514kha] nimittaM na bhavati, jIvAditattvApratikUlaM hi tat iti / dvitIye doSamAha-pramANAgocarama ityAdi / tanna yuktam-*"ajJAtArthaprakAzo vA iti pAramArthikaM pramANalakSaNam" [pra. vArtikAla0 pR0 30] iti / 30 (1) pR0 656 50 8 / (2) yadi svarUpamagnaM na syAttadA jJAnameva na syAt / (3) lakSaNAntarAbhAvAdeva / (4) pramANAt / (5) pratibhAsAdvaitavAdI prAha / (6) "yathAdarzanameveyaM mAnameyaphalasthitiH / kriyate'vidyamAnApi graahygraahyksNvidaam||"-pr. vA. For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ 660 siddhivinizcayaTIkAyAm [9zabdasiddhiH upasaMhAramAha-tanna ityAdi / sAMprataM saugatasya anavasthitaceSTitaM prakaTayannAha-bahirartho'sti ityAdi / [bahirartho'styanAkArA buddhishcaapynaakRtiH| asaMbhAvyAnanumeyetyAkulaM kimataH param // 44 // bahiranta yayoH vidhipratiSedhaikAntasaMvRtivAdAn parasparavilakSaNAnavalambya kimapyAkulaM kathayan kathaM svasthAtmA nAma yato'yaM parIkSakasamayamavatarati ?] bahirartho'sti arthAkArA buddhizvAsti iti sautrAntikAH / nAsti bahirarthaH arthAkArA nIlAdyAkArA', tatraiva lokasya artha iti vyavahArAt evamabhidhAnam vuddhirastIti yogA caaraaH| bahirapi(riva) buddhAvapi paramANvAkAraparihAreNa vyavasthitasya sthUlasya nIlAkArasya asaMbhavAt 10 anAkRtiH na vidyate AkRtiH nIlAdyAkAro yasyAH sA anAkRtiH buddhirasti ityanyaH tadvizeSaH / nIlAdiparihAreNa pratyakSe tadapratibhAsanAd brahmavaditi, sadbhAvyAbhrAntAnyA(ntArthAnyathA) nupapapattyA'numeyA[5]nAkRtirbuddhiH mImAMsakabuddheriva / arthadRSTatayA tasyApi kvacid bhrAntyA sahadarzanAbhAvAt na tatastadanumAnam ityasaMbhAvyA'nanumeyetyevamA kula manavasthitatvaM kimataH param ? api tu idameva Akulatvam / 15 athavA dRSTApalApitvena saugatasya cauyanda (cauryaM da)rzayannAha-bahirasti ityAdi / bahirartho vicetano ghaTAdirasti pramANavalAbalaM vA (balAvalambI) vidyate, tathApi nAsti bhirrthH| buddhiranAkRtirasti tathApi arthAkArA saMbhAvyA ahamahamikayA svasaMvedanAdhyakSanizcebA(yA) tathApyasaMbhAvyA sukhAdinIlAdi [516ka]vyatirekeNa adhyavaseyetyevamAkulam asambaddhaM vacanam kimataH param idameva pramANavAditAbhidhAnAt (bhighAtAt] / kArikAvivaraNamAha- bahirantajJeya ityAdi / bahizeM yaM ghaTAdi antarjeyaM buddhisukhAdi tayoH pUrvaM vidhizca punaH pratiSedhazca tAvekAntau ca saMvRtivAdazca tAn / kiMbhUtAn ? parasparavilakSaNAn anyo'nyaparihArasthitasvabhAvAn / kim ? avalambya Azritya Akulamanavasthitam kimapi rUpAdi skandhajAtaM duHkhAdi jAtaM vA kathayan kathaM svasthAtmA nAma yataH svasthAtmatvAdayaM saugataH parIkSakasamayamavatarati / dvitIye tu vyAkhyAne bahirantayiyoH yo 25 vidhiH svarUpAdicatuSTayena, yazca pratiSedho viparyayeNa bhAvena (tAveva e)kAntau pradhAnadharmo (mau) tayoH saMvRtivAdAn kalpanAzilpitadharmabhedavacanavizeSAviti (pAniti) grAhyam / zeSa pUrvavat / tarhi sarvasya vastuno vicAryamANaspAdayo(syA'yo)gAt sakalazunyataiva bhavatviti cet ; atrAha-etat vastubalAgatam ityAdi / ___ (1) buddhireva / (2) 'arthAkArA' iti kathanam / (3) mAdhyamikaH / (4) yogAcAravizeSaH / (5) Adipadena vedanAsaMjJAsaMskAravijJAnaskandhaparigrahaH / (6) Adipadena smudynirodhmaarglkssnnaarystyprigrhH| For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ 9245] prastAvopasaMhAraH [etadvastubalAgataM jagadidaM zUnyaM yadApto'bravIt, yasmAdvastu vicAryamANamakhilaM nAvasthitaM cetarat / loke'yamavadheyavAkkila mahAkaSTaM praviSTaH kaliH, ekAntagraharaktaraktapaTavAcAlavipralabdhAkulaH ||45 // ] ityAha yadAptaH suto'bravIt tadetad vastubalAgatam arthasAmarthyenAgatam / kiM tat ? 5 ha-jagadidaM zUnyam iti / kuta: ? ityAha- yasmAt ityAdi / yasmAt kAraNAt vastu ca itarajAtaM ( racca tat) vicAryamANam akhilaM niravazeSaM nAvasthitam / ca ityavadhAraNe iti evamayaM dharma kIrttiH loke'sminna avaveyavAk (n avadheyavAk ) AdeyavacanaH kila mahAkaSTaM praviSTaH kaliH / kiMbhUto'sau ? ityAha - ekAntagrahena (Na) raktAH ta eva raktapaTAica vAcAlAzca taiH pUrvaM vipralambha: (labdhaH ) vazcitaH 10 [516kha] pazcAdAkulaH pramANaprameyavikalavacanAditi / iti ravi bhadra pAdopajIvi-a na nta vI rya viracitAyAM siddhivinizcaya TIkAyAM zabdasiddhirnavamaH prastAvaH / 661 For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ [dazamaH prastAvaH] [10 arthanayasiddhiH] pramANasiddhividhAnAnantaraM nayasiddhiM vidhitsuH tadAdau tadarthasaMgrahavRttamAha-jJAtaNAm ityAdi / [jJAtRRNAmabhisandhayaH khalu nayAste dravyaparyAyataH,. dvedhA dravyamanantaparyayapadaM bhedAtmakAH paryayAH / tacchuddhibhidayA nayA bahuvidhAH saptAdito'thAzrayAH, catvAro'tra ca naigamaprabhRtayaH zeSAstrayaM zabdataH // 1 // ] pramANena pratyakSAdinA svArthaM jAnanti jJAtAraH teSAm abhisandhayaH pramANapramitArthaMkadezAvasAyakalpAH khalu sphuTaM nyaaH| nayasAmAnyalakSaNametat / tadbhedamAha-te nayA dvedhA dvAbhyAM prakArAbhyAM vyavatiSThata (nte) ityadhyAhAraH / kutaH ? ityAha-dravya ityAdi / dravyato 1. dravyamAzritya paryAyataH paryAyANonA (yAnA) zritya dravyArthikaparyAyArthikanayA ityarthaH / dravyasvarUpamAha-dravyam anantaparyayapadam anantAH paryavasAnarahitAH pa[ya]yAH paryAyAH pariNAmA ityarthaH teSAM padaM sthAnam / upalakSaNametat-tena anAdiparyayapadam ityapi grAhyam , anena nityaikarUpaM dravyamapAstam / nirUpitaM caitat / tat paryAyANAM padam ityanena teSAM svAtantryaM niSedhati / tadva[d]dravyasya kiM padam ? dravyAntaram iti ceta; tasyApi tadantaram ityanavasthA / 15 svatantraM taditi cet ; paryAyAH tathA satta vizeSAhetu (santu vizeSahetva)bhAvAditi cet ; uktamatra-citraikajJAne nIlAdinirbhAsavat paratantrANAM sadA teSAmavabhAsanAt tajjJAnavadeva / na ca tasya avazyam aparasthAnAnveSaNa (NaM). nyAyopapannam / anAdiparyayapadam ityanena jIvAdevyasya sAditvaM pratyAcaSTe / [517 ka] anantaparyayapadam ityanenApi pradIpAdeH tattvam , ubhayatroktapramANabAdhanAt / 2 naMnu yadA dravyAdayo bhinnAH samavAyena ca tatra vartante, tadApi teSAM tatpadam , tatkuto'sya vyudAsa iti cet ? ata eva, dravyaparyAyasamavAyAnAm anyo'nyaM bhedaikAnte 'kiM kasya padam' iti na nizcayaheturasti / paryAyasvarUpamAha-bhedAtmakAH bhedaH parasparaThyAvRttiH AtmA svarUpaM yeSAM te tathoktAH paryAyA (paryayAH)iti pariyanti bhedam iti vyutpatteH / nanu paryAyA iti nipAtanaM bAdhakamiti tadasiddhiriti cet ; na; *"paryA[yA hotpattau vun" [jainendra0 25 2 / 3 / 92] ityatra paryAya iti nipAtanAt / siddhAvapi *"nyAyapariNAyaparyAyaH" [jainendra0 (1) dravyam / (2) paryAyANAm (3) paryAyavat / (4) paryAyANAm / (5) sAntatvaM pratyAkhyAtaM bhavati / (6) jIvAdidravyasya sAditve, pradIpAdeH sAntatve ca / (7) naiyAyikaH prAha / For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ 1012] sadRzapariNAmAtmakaM sAmAnyam 663 2 / 3 / 36] iti nipAtanaM kriyamANaM jJApakam tadanityatvasya iti ubhayasiddheriti / punarapi ta[ddvaividhyaM darzayannAha-tacchuddhi ityAdi / teSAM dravya-paryAyANAM stadvizca (zuddhiH tacchuddhiH) dravyasya zuddhiH paryAya (yA) nirAkRtiH, paryAyANAM zuddhiH teSAM parasparApekSA, tayordvandvaikavadbhAvena napuMstvahrasvAdezaH / tadeva tasya vA bhedatazca (bhidA bhedaH) tayA dvedhA iti ghaTanA / pUrva sunayApekSam', idaM tu sunayadurnayApekSaM dvaividhyam iti vizeSaH / punarapi teSAmavAntara- 5 bhedaM darzayannAha-bahavidhAH / api kiyantaH ? ityAha-sapta iti / 'dravyaparyAyataH' iti vA atrApi draSTavyam / saptasvapi avAntarabhedo'sti iti darzayannAha-Adita ityAdi / saptAnAM nayAnAm Adau Adito ye catvAro naigamaprabhRtayaH atra loke te arthAzrayAH arthapradhAnAH zeSAH zabdAdayaH / kiyantaH ? trayaM ste (te) kim ? [517kha] ityAhazabdataH zabdamAzritya pravartayanta (rtante) iti / etadeva vRttaM vivRNvannAha-jJAnam ityAdi / [jJAnaM pramANamityAhuH nayo jJAturmataM mataH / tAbhyAmadhigamo'rthAnAM dravyaparyAyazAlinAm // 2 // jJAnameva ityavadhAraNAt sannikarSAderasaMviditAtmanaH vyudAsaH / syAtkAramantareNa matyajJAnAdaH vyudAse kathaJcidanabhimatAtmanApi vyudasyeta / jJAnaM pramANamevetyucyamAne 15 anabhimatenApi prasajyeta akiJcitkarAderaticAraNAt tadavisaMvAdaniyamAbhAvAt , anadhigatArthAdhigamalakSaNakhAt / nyasya pramANAtmakatve pRthag vacanamanarthakam , anyathA kathaM tenAdhigamo nAma yataH pramANanayairadhigamaH pratipAdyeta , tanna; tatastattvAdhigamopapatteH tatparIkSAlakSaNakhAnnayasya / dravyArthikaparyAyArthikadvayavicAre sati paramArthapratipattyavirodhAt / ] 20 jJAnam iti vacanAt 'jJAnameva' iti draSTavyam , evamanyatrApi, anyathA tadvacanamanarthakam, pramANam ityasya taM taM(matam) / nayamAha-etanmUlatvAt nayo jJAtuH pramANavato matam abhiprAyaH mtH| kimarthaM pramANanayanirUpaNamiti cet ? atrAha-tAbhyAM pramANanayAbhyAm adhigamo nirNayaH *"pramANanarayadhigamaH" [ta0 sU0 1 / 6] iti vacanAt / keSAM kiMbhUtAnAm ? ityAha-arthAnAm ityAdi / (1) sambandhaH / (2) dvaividhyamuktam / (3) tulanA-"asthapappavaraM saddovasajjaNaM vatthumujjusuttatA / sahappahANamatthovasajaNaM sesayA viti ||"-vishessaa. gA0 2753 / laghI0 zlo0 72 / ta0 vA0 pR. 261 / nayavi0 pR. 262 / pramANanaya0 7 // 44, 45 / jainatarkabhA0 pR0 23 / nayapra. pR0 104 / (4) tulanA-"NANaM hodi pamANaM Nao vi NAdussa hidayabhAvattho / Nikkhevo vi uvAo juttIe atthapaDigahaNaM ||"-ti0 pa0 gA0 83 / "jJAnaM pramANamAtmAderupAyo nyAsa iSyate / nayo jJAturabhiprAyaH yuktito'rthaparigrahaH ||"-lghii0 zlo0 52 / pramANasaM0 pR. 127 / uddhRto'yam-dha0 TI0 saMta0 pR0 16 / (5) ityanena smbndhH| (6) pramANamUlatvAt / (7) atra 'kimbhUtAnAm' iti praznasya uttareNa 'dravyaparyAyazAlinAm' iti bhavitavyam / For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ 664 siddhivinizcayaTIkAyAm [10 arthanayasiddhiH kArikAvivaraNaM 'jJAnameva' ityAdi / jJAnameva pramANam ityavadhAraNAt snnikrssaadeH| kiMbhUtasya ? asaMvidAtmanaH matyajJAnAdeH vyudAso nirAsaH pramANatvena / nanu bhavatA atrAnuga (trAga) mAnusAriNA jJAnapadena matyajJAnAdikaM nirAkriyate, saugatAdinA abhrAntAdipadena tataH tasmAd bhavataH ko vizeSa iti cet ? atrAha-kAra(syAtkAra) mityAdi / 5 syAtkAramantareNa matyajJAnAdeH kathaMcita kenApi tacchedakavizeSeNa (SaNa)prakAreNa 'vyudAse' ityanena 'kot' sambandhaH / atra dUSaNam-abhimatAtmanApi saugatAdibhiH yenAtmanA svasaMvedanAdisvabhAvena matyajJAnAdeH prAmANyamabhimatam tenApi na kevalaM dvicandrAdirUpeNa vyudasyeta matyajJAnAdiriti / vicAritaM caitat / na caivam , ataH sarvatra syAtkAro'pekSA (kSya) iti bhAvaH / nanu jJAne prAmANyaM] niyaMtamupadarzitaM jJAnaM tvaniyatam [518 ka]aprAmANyamapi gacchet ; 1. tanna yuktam-*"matizrutAvadhimanaHparyayakevalAni jJAnam / tatpramANe" ti0 sU0 119, 10] iti, iti cet ; atrAha-jJAnaM pramANameva ityubhayAvadhAraNamatra iti bhAvaH / ekAntavAdino'pyevaM syAditi cet ; atrAha-anabhimata ityAdi / 'syAtkAramantareNa' ityanuvartate / yato'yamarthaH-syAtkAramantareNa 'jhanaM pramANameva' ityucyamAne yenAtmanA tatpramANa manabhimataM parasya tenApi prasajyeta pramANamiti / kutaH 1 ityatrAha-akizcitkarAdeH 15 ityAdi / svApAdau bodho'kizcitkaraH pravRttyanaGgatvAt / matra (aMtra) tadabhAve prabodho'nupAdAnaH syAt / jApraJcittopAdAna iti cet ; samAnasamayasuptapitrAdi vidho(dicitto)pAdAnaH kuto nasyAt ? bhinnakAlatvAt; itaratra samAnam / bhinnasantAnatvAt; anyatraikaH santAna iti kutaH ? upAdAnopAdeyabhAvAt; anyo'nyasaMzrayaH; tathAhi-vivakSitajAgraccittaprabodhayoH eka santAnatve siddhe sati upAdAnopAdeyabhAvaH, tatra sati ekasantAnatvamiti / tata eva pitAputra20 jAgraccittaprabodhayoH ekaH santAno'stu / tadabhAvAnneti cet ; sa kuto mataH ? bhinnasantAnatvAt; ayamaparo'nyo'nyasaMzrayaH- tadabhAve bhinnasantAnatvam , atazca tadabhAvaH / atha bhinnazarIravartitvAta na janakajAgraccittaM janyaprabodhopAdAnakAraNam ; tarhi suptazarIracittAt svapnAntikazarIracittaM tasmAcca suptadehe cittam svApazarIraprabodhacittaM vA'cetanopAdAnaM syAt / kathaM vA aihikadehacittAt paralokadehacittam ? 25 kiMca, [518 kha] devadattajApratsuptaprabuddhazarIraikatvaM bhedaikAnte [katham ?] upAdAno pAdeyabhAvAta; ata eva anyatrApyastu / yadi punaH bhinnadezayoH janakApatyazarIrayoH na upAdAnopAdeyabhAvaH; suptasvapnAntikadehayorna syAt / anyatra suptasya anyatra prabodhazca, cittayo[:] bhinnadezayorapi upAdAnopAdeyabhAvo na zarIrayoH iti cintyametat / syAnmatam-pitRzarIre tadavastha eva tataH katham upAdeyamapatyazarIraM jAyata iti"; kathaM 30 suptazarIre taducchvAsAdau vA tavasthe svapnAntikazarIrocchvAsAdikam ? tanna kizcidetat / (1) tadvyavacchedaka / (2) 'kAt' iti vyarthamantra / (3) nizcitaM prAmANyam / (4) svApAdau / (1) iti cet ; / (6) upaadaanopaadeyaabhaavaat| () upaadaanopaadeybhaavH| (8) iti cet ; / (9) bhavati / (10) cet / (11) jAyate / For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ 10 / 2] adhigamopAyanirUpaNam ___atha matam-vivakSitajAgracittAnukAritvadarzanAt prabodhasya tadetadupAdAnam / tathAhiruSTasya suptasya mUchitasya vA tadanurUpa eva prabodho lakSyate, punaH zastrAdigrahaNAdinA iti; tanna; niyamAbhAvAt / kadAcit prasannasya vyAmohavato vA [prabodhasya darzanAt / kadAcit kathaMcita] tadanukAritvam anyatrApi / tathAhi-garbha zukrazoNitasaMpAtAnantaraM kutazcin mRte pitari kAlAntarAdau punarapatyaM jAyamAnaM cetasApi tadanukAri pratIyate / api ca, yadi dIrghakAla- 5 vyavahitamapi upAdAnakAraNam ; jJAnasya AlambanakAraNaM tathAvidhaM kinna syAt ? bhavatu ko doSa iti cet ; bhrAntyabhAvaH, taimirike anyadezAdeH kezoNDukAdeH pratibhAsanAt / vyavahArI naivaM manyate iti cet ; vyavahitA[t ] jAgrazcittA[t ] prabodhamapyasauM na manyata iti [519 ka] samAnam / na hi suptasya vyavahArI mRtavyavahAra nA ca cazati (ramAracayati) kintu viziSTAkAradarzanAt caitanyamanuminoti / svayamanupalakSitaM tattatraM kathamastIti cet ? mAnasamadhyakSaM tathAvidhaM kathamasti ? 10 yathA tat Agame paThyate tathA svaapaadicetnaapi| nacAnayoravasthayoH vizeSaH / sokSyaM sopagat (svopagata)manupalakSitam 'asti' iti vadati na paropagatamiti svecchAcArI / nanu nIlamidaM pItamidamiti nirNayAtmakaM mAnasaM pratyakSaM lakSitamevAste ityaparaH ; uktamatraindriyavyApAradazAyAM tatkalpane indriyajameva tat ityasyaiva nAmAntarakaraNam / na ca anyA rUpAdyavabhAsinI dazA'sti, yatkalpanA syAt / 'satyasvapnadazA' iti cet ; tatra tarhi pUrva pazcAt 15 cAlu[SavyApArApratIteH *"indriyajJAnena janitam" [nyAyabi0 1 / 6] iti vyAhanyate / kathamevaM yogipratyakSaM tatpratyakSaM na syAt ? atha abhyAsadazAyAM mAnasaM tadiSyate ; tatredaM cintyate-prApyabhAviviSayam, varttamAnaviSayaM vA ? prathamapakSe tadeva tatra pramANaM nendriyajamiti aprAmANyamasya vikalpavat / itaratra mAnasasyAprAmANyam apravartakatvAt / api[ca,] vartamAne akSANAM vyApAraH tatra mAnasama', bhAvini na tavyApAraH tatra indriyajam iti vyAghAto mahAniti / 20 syAnmatam-indriyavyApArAvasthAyAM pratyakSadvayaM mAnasam indriyajaM ca sadA pravartate iti ; tarhi naiyAyikasyeva saugatasyApi asya sarvadA dviHpratibhAsaM[bhavet ] rUpAdInAm / atha manuSe yaduta anirNayAtmanA mAnasesi (sena) [519kha] tiraskArAdindriyajJAnamavikalpamanupalakSitamAste tathA svApAdisaMvedanaM tathAvidhaM middhAditiraskRtamastu iti sAdhUktam-'svApAdibodhaH' iti / sa Adiryasya saMzayaviparyAsakarasya sa tathoktaH tasyAticAraNAt vijJAnAbhimatAtma[nA]pi 25 prasajyeta iti / _ bhavatu tasyApi prAmANyamiti cet ; atrAha-tad ityAdi / tasya [a] kiJcitkarAdeH avisaMvAdasya niyamena avazyaMbhAvena asaMbhavAt / athavA tasmin avisaMvAdakasya(dasya)yo niyamaH tasyA'saMbhavAt / syAtkAramantareNa anabhimatAtmanApa (pi)prasajyeta iti / bhavatu (1) dIrghakAlavyavahitam / (2) vyavahArI / (3) caitanyam / (4) supte / (5) svayamanupalakSitam / (6) mAnasamadhyakSam / (7) "svaviSayAnantaraviSayasahakAriNA indriyajJAnena samanantarapratyayena janitaM tanmanovijJAnam |"-nyaaybi0 (8) mAnasapratyakSam / (9) svIkriyate / (10) caakssussvyaapaarH| For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ 666 siddhivinizcayaTIkAyAm [ 10 arthanayasiddhiH tadasaMbhavaH, tathApi tasya prAmANyam ajJAtArthaprakAzanAditi cet; atrAha - anadhigata ityAdi / tataH sUktam jJAnaM (nameva ) pramANamiti / " 'nayo [ jJAtu]rmataM mataH' iti na vyAcaSTe sugamatvAt / kevalaM tatra codyaM parihattuM kurvannAha-nayasya ityAdi / nayasya pramANAtmakatve pRthak vacana [mana] rthakam 'jJAnaM pramANam' 5 ityetAvadeva vaktavyam tathA ca paraikavAkyatA / tasya tadAtmakatvaM nAsti, tataH pRthagvacana cet; atrAha - anyathA pramANAtmakatvAbhAvaprakAreNa kathaM tena nayenAdhigamo nAma svArthavyavasAyo nAma yatastena adhigamA [t * " pramA] NanayairadhigamaH " " [ tattvArthasU0 1/6 ] pratipAdyeta tattvArtha sUtra kRtA / nahi apramANena kasyacidadhigamaH, pramANaparIkSAnarthakyaprAptaH iti bhAvaH / tatrottaram-na ityAdi / yaduktaM pareNa tanna; kutaH ? ityAha- tato nayAt tattvasya 10 jIvAdeH adhigamopapatteH / etadapi kutaH ? ityAha-- tatparIkSA lakSaNatvAt [ 520 ] tasya 3 jIvAdeH parIkSA vicAraH saiva lakSaNaM svarUpaM yasya tasya bhAvAt tattvAt nayasya iti, tataH tadadhigamopapattiH / kuta iti cet ? atrAha - dravya ityAdi / dravyArthika paryAyArthikayoH nayayoH dvayena dvayasya vA vicAre sati paramArthapratipatteH paramArthasya paramArthA vA pratipattiH tasyAH avirodhAt / suvicAritaM tattvaM susthitataraM bhavatIti parIkSakanyAyaH / nanu yadi tataH tadadhigati:; tarhi pramANa [ " tvApatti ] stasya tallakSaNatvAt / tathA ca antyacodyaparihAro nAnyasya (nAdyasya ) iti cet; atrAha - syAt pramANAtmakatve'pi ityAdi / 15 20 [syAtpramANAtmakatve'pi pramANaprabhavo nayaH / vicAro nirNayopAyaH parIkSetyavagamyatAm // 3 // svayaM sAkSAtkRte'pi vivAdadarzanAt punaH UhApohAbhiprAyamantareNa na tatra tattvAbhiprAyAbhinivezaH yataH sarvatra tadanuSThAnam / pratyakSopalambhasya parIkSe tarayoravizeSAt, tAvatArthasiddhau na kasyacittattvajJAnaM syAt / kutaH punastattvajJAnamanyadveti cet ; sunadurNayAbhyAm / samAne'pi sAkSAtkaraNe abhiprAyabhedAt taccetarAbhinivezopapatteH tanniSThatvAt parIkSAyAH] 25 syAt bhavet pramANabhAvaH pramANAt anekAntagrahaNarUpAt prabhava utpAdo yasya sa tathoktaH tato bhinna ityarthaH, hetuphalayoH kathaMcidbhedAt / ko'sau ? ityAha- naya iti / pramANagRhItaikadezAvya (zAdhya) vasAyAbhiprAyaH / kasmin satyapi ? ityAha- pramANAtmakatve'pi / nayasya tadAtmakatvaM kutaH ? ityAha-nirNayopAyo nayo gataH ( yataH) / so'pi kutaH ityAha- vivAge (vicAro ) yataH / nanu pratyakSAderapi savikalpakavAdino vicAro bhavati, 30 tato'sya ko vizeSa iti cet ? atrAha - parIkSati ( parIkSA iti) nitya: kSaNiko vA bhAva: anena prakAreNeti yA parIkSA sA naye (naya) ityevamavagamyatAm / (1) nayasya / ( 2 ) pramANAtmakatvam / (3) iti / (4) nAt / (5) atra pratiH ghRSTA / For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ nayadurNayavicAraH 667 5 syAnmatam-pramANaparicchinnArthaikadeze nayeH, tasya ca pramANata eva siddha:, nahi samudAyAH tadekadezasiddhimantareNa sidhyanti / vRkSaH pracalana sahAvayavaiH pracalati tataH kiM iti ? tatrAha - svayam ityAdi / svayaM [ 520kha ] pratipatrA sAkSAtkRte'pi upalakSaNa [mertata, tenA']bhihite'pi anumite'pi vivAdadarzanAd vastuni punaH pazcAt UhApohAbhiprAyamantareNa nu (na) [tatraM ta]ttvAbhiprAya [yAbhi] nivezaH tattvaruciryataH tadanuSThAnaM sarvatra bahirantazca iti / tadabhiprAyamantareNA' [pi tattve'] tiprasaGgAt, abhimatavadanabhimate'pi tadabhinivezaprasaGgAt / pratyakSameva atiprasaGgaM nivArayatIti cet; atrAha - pratyakSopalambhasya pratyakSeNa darzanasya parIkSetarayoravizeSAt kAraNAt tAva [ tA] tadupalambhamAtretyai (treNai) vArthasiddhau aGgIkriyamANAyAM tattvajJAnaM na kasyacit parIkSakasya itarasya vA syAt itarasmAt parIkSako na bhidyeti parIkSA'narthikA bhavet iti yAvat / paraH pRcchati - kutaH kAraNAt punaH tattvajJA- 10 namanyadvA'tattvajJAnaM vA ityevaM cet ? atrottaramAha - sunayadurNayAbhyAm iti / sunayena tattvajJAnaM durNayena atattvajJAnam / saugatAdivadetaditi cet; atrAha - samAne'pi jainaikAntavAdinoH sAkSAtkaraNe abhiprAyabhedAt abhiprAyasya jJAvabhisattveH (jJAtrabhiruceH) arthAnusAritvetaratvakRtavizeSAt tattvetarAbhinivezopapatteH / tadapi kutaH ? ityAha- tanniSThatvAt nayasvarUpatvAt parIkSAyAH / tadbhedaM sunayadurNayatvaM ca darzayannAha - tatra ityAdi / 1024 ] [ tatra mUlanayau dravyaparyAyArthagocarau / mithyAtvaM nirapekSatve samyaktvaM tadviparyaye // 4 // " parIkSA bhedAbhedapratiSThA dravyaparyAya viSayadvaividhyAt nayadvaividhyamAha / tatra anyo'nyAvinAbhAvapratipattiH pramANam / itarathA na pramANaparIkSA / satyeva asattvapratipatte - 20 durNatA / ] tatra nayasAmAnyalakSaNe, mUlanayau naigamAdiprakRtibhUtanayau dravyaparyAyArthI dravyaM paryAyazca artho gocaro yayoH tau tathoktau - dravyArthodravyArthikaH [ 521ka] paryAyArthi (yArthaH) paryAyArthika ityarthaH / mithyAtvaM tayoH nirapekSatve parasparApekSAbhAvo (ve) samyaktvaM tadviparyaye nirapekSatvaviSaye sApekSatvaviSaye (nirapekSatvaviparyaye ) sApekSatva ityarthaH / tathA 25 coktam (1) pravartate / (2) atra pratistruTitA / (3) tulanA - "nirapekSA nayA mithyA sApekSA vastu te'rthakRt / " - AptamI0 zlo0 108 / " tamhA savve vi gayA micchAdiTThI sapakkhapaDibaddhA / aNNoSNaNisiA uNa havaMti sammattasabbhAvA // " - sanmati 01 / 21 ( 4 ) tulanA - "dharmAntarAdAnopekSAhAnilakSaNatvAt pramANanayadurNayAnAM prakArAntarAsaMbhavAJca / pramANAt tadatatsvabhAvapratipatteH nayAt tatpratipatta eH durNayAttadanyanirAkRtezca / " - aSTaza0, aSTasa0 pR0 279 / laghI0 ilo0 30 / "sadeva satsyAt saditi tridhArthI mata durnItinayapramANaiH / " - anyayogavya0 ilo0 8 / 15 For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 10 arthanayasiddhiH *" eva nityakSaNikAdayo nayAH mitho'napekSAH svaparapraNAzinaH / ta eva tattvaM vimalasya te muneH parasparekSAH svaparopakAriNaH || " [ bRhatsva0 zlo0 61] kArikAM vivRNvannAha-parIkSA ityAdi / parIkSa (kSA) sAmAnyanayasvarUpam ityarthaH / 5 keSAmiti kiM viSayA sA ? ityAha- bhedAbhedapratiSThA [ bhedo] bhedayoH vizeSasAmAnyayoH pratiSThA sthitiryasyAH, dravyaparyAyaviSayadvaividhyAt nayA~ vidhyamAha / 'samyaktvam' ityAdi vyAcaSTe / tatra tasmin nayasvarUpatadbhede sati anyo'nyaM parasparaM dravyayaya (paryAyayo) ravinAbhAvasya pratipattiryasyAM parIkSAyAM sA anyo'nyA [vinA ] bhAvapratipattiH / sA kim ? ityAha-pramANaM munaya (sunaya) iti yAvat / mithyAtva mityAdya yadi sati terathA (tvami - 10 tyAdi vyAcaSTe - itarathA anyo'nyAvinAbhAva (nAbhAvAbhAva) pratipattiprakAreNa itarathA na pramANaparIkSA iti / kutaH ? ityAha - " satyeva ityAha ' - satyeva ityAdi / satyeva vidyamAna eva paryAyArthikasya [dravye] dravyArthikasya paryAye asattvapratipatteH na pramANam / ata eva asmAdeva kAraNAt durNayatA / satyeva asattvapratipattiM darzayannAha - dravyArthikasya ityAdi / [vyArthikasya paryAyAH santyevAtrAvivakSitAH / paryAyArthikasyApi sad dravyaM paramArthataH || 5 // ] 15 668 [dravyArthikasya dravyavi]SayapradhAnAbhiprAyasya paryAyAH sthAsazivikAdibhedAH satyeva ( santyeva) atra vidyanta eva tadabhAve dravyasyApyabhAvaH ityuktam / tato durNayatA / nayapramANayoravizeSaH syAditi cet; atrAha - avivakSitA guNIbhUtAste [521kha ] tasya santi, pramANe tUbhayaM pradhAnamiti vibhAgaH / tatkim ? ityAha- sad vidyamAnaM paramArthataH / 20 kasya ? ityAha-paryAyArthikasya paryA [ya] pradhAnAbhiprAyasya / apiH abhiprAyasamuccaye / atrApyavivakSitamiti draSTavyam / tadAbhA [tadabhAve paryAyasyApi ] vilopaH / 25 kArikAyAH sugamatvAd vyAkhyAnaM na kRtam / yadi dravyArthikasya paryAyAH santi paryAyArthikasya dravyam, kathaM satpra ( tatpra ) tikSepa iti cet ? atrAha - saMvidAm ityAdi / [ saMvidAmAkAra bhedeSu vibhramapratibhAsiSu / visaMvAdopalabdhirvA prasiddha vitathAtmasu // 6 // avizeSeNa guNaparyAyeSu mithyAtvapratipatyA dravyArthAvadhAraNaM kvacit kecit vA pratyabhijJAvisaMvAdAt sarveNa tadvisaMvAdAt paryAyAvadhAraNaM ca durNayaH tattvapratikSepAt // ] saMvidAM jJAnAnAM visaMvAdopalabdhiH / ka ? ityAha- AkArabhedeSu grAhaka30 saMvedanAkAravizeSeSu, saMvidAmiti sambandhaH / nahi ekasya anekaM rUpaM paramArthasat yuktam, (1) 'satyeva ityAha' iti punarlikhitamatra vyartham / (2) paryAyAbhAve / (3) asti / For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ 10 107] dravyArthikanayasvarUpam 669 virodhAt / etat zuddhavijJAnavAdimatApekSayA uktam / bAhyArthanayApekSayA Aha-vibhrama ityAdi / vibhrAmyatIti vibhramaH pA(kA)cAdilakSaNo'ta (No'ntaH)pratibhAso yeSAM mantrAdyupaplutopalabdhamRcchakalAdInAM teSu / vA iti samuccaye / kiMbhUteSu ? prasiddhavitathAtmasu / prasiddhaH parIkSaketaralokavikhyAto vitatho'satyaH AtmA yeSAM teSu iti / tadupalabdhiH kim ? ityAha-avizeSeNa ityAdi / avizeSeNa sAkalyena mithyaatvprtipttiH| kva ? ityaah-gunnpryaayessu| tathAhi-antaH saMvitsukhAdibhedaH bahizca ghaTapaTAdibhedaH mithyA bhinnapratibhAsavedyatvAt grAhyAdyAkAradvicandrAdibhedavaditi / tayA[ki]m ? ityAha-[tayA]mithyAtvapratipattyA dravyArthAvadhAraNaM dravyameva arthaH tasya avadhAraNam-tadeva astIti / evammanyate-yathA[522 ka] grAhyAdyAkArabhrame'pi na svasaMvedanabhramaH svapnAdibhrAntAvapi na jAgradbhrAntiH tathA sakalabhedavibhrame'pi na sattAmAtrabhrAntiH / tato yaduktaM prajJA ka re Na*"pratibhAsane'pi sukhAdinIlAdeH vitathatve dravye kaH samAzvAsaH ?" iti; tannirastam ; kvacid bahirantarvA keSucit vA arthAntareSu lUnapunarjAtanakhAdiSu pratyabhijJAvisaMvAdAt sarveNa dezAntarAdiprakAreNa tadvisaMvAdAt paryAyAvadhAraNaM ca / kim ? ityAha-durNayaH / 15 pUrvo dravyArthikanayAbhAsaH paraH paryAyArthikanayAbhAsa iti bhAvaH / kutaH ? ityAha-tattvasya jIvAdeH pratikSepAnnirAsAt / dravyArthAvadhAraNaM darzayannAha-zuddhatyAdi] / [zuddhadravyArthikasyAsti sanmAnaM prmaarthtH| nAkArabhedo na rUpAdiH na kramo na sukhAdayaH // 7 // 20 na khalu vijJAnaM sadbhAvaM vyabhicarati vizeSeSu vyabhicArAt / sanmAtrasya tadvizeSAvinAbhAvAt / na caivaM bhedAvyabhicAri jJAnamasti iti zuddhadravyaprarUpaNAt / paryAya[nirAkaraNAt durNayaH] yathA *"ArAmaM tasya pazyanti na taM pazyati kazcana" [bRhadA0 4 / 3 / 14] iti tadAzrayaM darzanAntaram / zuddhaparyAyanayaH punaH yadi svabhAvabhede'pi bhAvaikatvaM na kvacit kathaJcinnAnAtvaM sarvathA advataprasaGgAt iti sarvathA 25 dravyapratikSepe paryAya prarUpaNakramo'yaM durnnyH| sarvathA anayoratAdAtmyanaigamamAzritya darzanAntaram avivakSitatAdAtmyalakSatvAt naigamasya / ] (1) tulanA-"anyo'nyaguNabhUtakabhedAbhedaprarUpaNAt / naigamo'rthAntaratvoktau naigamAbhAsa iSyate // " -laghI0 zlo0 39 / "tatra saMkalpamAtrasya grAhako naigamo nayaH / yadvA naikaM gamo yo'tra sa satAM naigamo mataH // dharmayoH dharmiNo'pi vivakSA dhrmdhrminnoH|"-t. zlo. pR0 269 / nayavi0 zlo0 33-37 / sanmati0 TI0 pR0 310 / nayacakra0 gA0 33 / tatvArthasA0 pR0 107 / pramANanaya0 77 / syA0 ma. pR0 311 / jainatarkabhA0 pR0 21 / For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ 670 siddhidhinizcayaTIkAyAm [10 arthanayasiddhiH zuddhaM paryAyamalakalakavikalaM dravyameva artho'syAstIti zuddhadravyArthikaH tasyAsti / kim ? ityAha-sanmAnaM paramArthato na saMvRtyA,nAkArabhedo'sti na grAhyAdivizeSaH sthUlAdivizeSo vA na rUpAdiH na kramo hetuphalabhAvo na sukhAdayaH paramArthataH, api tu saMvRtyA iti / 5 kArikAM vivRNvannAha-na khalu vijJAnaM sadbhAvaM sattvaM vybhicrti| kutaH ? ityAhavizeSeSu ityAdi / sattvavyabhicAre dUSaNamAha-sanmAtra ityAdi / tarhi vijJAnaM vizeSamapi na vyabhicarati iti ceta; atrAha-na caivam ityAdi / evaM sanmAtra[sya] tadvizeSAvinAbhAvAta] bhedAvyabhicAri nA (na)jJAnamasti tatra vyabhicArapratipAdanAt ityevaM zaddhadravyaprarUpaNAta / kutaH 'durNayaH' iti ghaTanA / kutaH ? ityAha-paryAya ityAdi / nidarzanamAha-[522 kha] 10 yathetyAgama (yathetyAdi / ArAma)mATopaM tasya sattAmAtradravyasya pazyanti janAH na taM : sadbhAvaM kazcana pazyatIti tadAzrayaM [sa]nmAtrAzraya (ya)darzanAntaram / . paryAyArthikadurNayAbhiprAyaM darzayannAha-zuddhaparyAyanayaH punaH ityAdi / svabhAvabhede'pi svarUpanAnAtve'pi yadi bhAvaikatvaM na kvacita paTAdau kathaMcid dezAdibhedaprakAreNa nAnAtvama, kutaH ? ityAha-sarvathA sarveNa ghaTAdiprakAreNa advataprasaGgAt / labdhaM phalaM darzayannAha-sarvathA 15 ityAdi / iti evaM paryAyaprarUpaNakramo'yaM durnnyH| kasmin sati ? ityAha-dravyapratikSepe sati / naigamAbhAsaM darzayannAha-sarvathA ityAdi / sarveNa dezAdiprakAreNa anayoH dravyaparyAyayoH atAdAtmyAt naigamaH tamAzritya darzanAntaraM vaizeSikamatam / kutaH ? ityAha- [a]vivakSita ityAdi / dravyaparyAyayoravivakSitaM sadapi nArpitaM yat tAdAtmyaM tallakSaNatvAt naigamanayasya / 20 taddarzanAntarasvarUpaM darzayannAha-sAmAnya ityAdi / [sAmAnyasamavAyAnAmAtmAdInAM ca nitytaa| tata eva tatsaMkhyAdernityatvaM zeSamanyathA // 8 // dravyArthikanayamAzritya dravyasya tatsaMkhyAdeH sAmAnyasamavAyAnAM ca nityatvaM zeSANAmanityatvaM ca kecinnigacchanti kAryadravyakarmaguNavizeSANAmanityatvAbhyupagamAt / 25 na tat sAmAnyaM vastvantarameva yuktam, saMvidAM viSayasArUpyamiva / na hi vasvantarabhedA bhAvAH tadvantaH nAma syuH / kathamupakAryopakArakabhAvamantareNa tadvattvamatiprasaGgAt / apariNAminastAvad vastubameva na saMbhAvyam / na tAdRzasya kvacid vRttiH kvacidavRttiH vA / sadAdipratyayaka tvamaka tvaM ca kvacit kadAcit kathaMcinna saMbhAvyam / iti durNayaH / sattAvat jAtyantarANAM sarvagatatve vRttipratyayasaGkaraH / khaviSayasarvagatatve niSkriyasya 30 prAk tatrAsatAM arthotpitsudezaprAptinaM syAt / / (1) santIti sanbandhaH / (2) bhedeSu / (3) ATopo vistAraH tam / (4) "ArAmaM tasya pazyanti . na tat pazyati kazcana |"-bRhdaa0 4 / 3 / 14 / For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ 108] dravyArthikAbhAsavicAraH 671 sAmAnyAni ca samavAyazca teSAm AtmAdInAm vA (ca) AdizabdAt atmavyatiriktasakalamUladravyaparigrahaH / kim ? ityAha-nityatA saMdakAraNatvAt iti manyate / [ta]ta eva nityadravyeSu vartamAnasya saMkhyAdeH nityatvaM saMkhyAdinityatvam / atra Adizabdena pariNAmAdi (parimANAdi)parigrahaH / etena nityavyApidravyavRttayo'ntyavizeSA vyAkhyAtAH / zeSaM kathitAdanyathA anityam iti / ___ kArikAM vyAkhyAtumAha-dravyArthikanayam ityAdi [523ka] / nityatve bhAvAnAM dravyArthikasyaiva vyApAro na naigamasya anyathAbhUtatvAt ato dravyArthikanayamAzritya ityucyate / dravyasya AtmAdeH tatsaMkhyAdeH sAmAnyasamavAyAnAM ca nityatvam zeSANAm anityatvaM ca, 'ca' ityavadhAraNe sAmAnyAdiSu kecana naiyAyikAdayo nigacchanti pratipadyante / kutaH zeSANA (NAM) ne hA ha (na ? ityAha-)kAryadravya ityAdi / kAryadravyam prAgasat sattAsama- 10 vAyikAraNa (NaM) samavAyi yA dravyam, karma utkSepaNAdi guNavizeSAH kAryadravyagatAH sarve rUpAdayaH nityadravyagatAH saMkhyAdibhyo'nye buddhyAdiraktAdayaH teSAm anityatvAbhyupagamAt / kiM sAmAnyam ? ityAha-tatra ityAdi / teSu sAmAnyAdiSu madhye samAnAnAM sadRzAnAM bhAvaH sAmAnyam tad vizeSebhyo bhinnameva iti yogAH / tatrAha-na tat sAmAnyaM vastvantarameva vyaktibhyo bhinnameva yukta 'kathaJcidbhinnaM tu yuktam' iti evakAreNa darzayati ekatra pramANAbhAvAd 15 anyatra viparyayAt / kathaM tattarhi iti saugataH; tatrAha-saMvidAm ityAdi / saMvidAM jJAnAnAmiva viSayasArUpyaM yathA jJAnAnAM viSayeNa sArUpyaM tathA sAmAnyamiti vicArita[ma]sakRt / kuto na tad vastvantarameva iti cet ? atrAha-nahi ityAdi / [hi] yasmAt na vastvantareNa bhedAH parasparavilakSaNA bhAvAH samAnA itarathA candramasaikena sarve'pi uDuvizeSAH samAnA iti [na] teSu tAropati (tArA iti)pratyayaH / syAnmatam-na teSu vidhurvartate, sAmAnyaM tu svapi (svavi)zeSavRtti, tato'yamadoSa iti ; tatrAha-tadvantaH sAmAnyavanto [523kha bhedA nAma syuH / yathA avyavannagaraM (?) tadvanta eva iti cet ; atrAha-kathaM ca ityAdi / kena ca prakAreNa na kenacid upakAryopakArakabhAvamantareNa vastvantareNa tadvattvam atiprasaGgAt vindhyasya sAdhyena (sahyena) tadvattA syaadityi]tiprsnggH| 25 ___ nanu bhavanmate-rUpatadvijJAnayoH upakAryopakArakabhAvamantareNApi bhavati tadvattA 'rUpasya jJAnam' / atha tatra ayameva tadbhAvo yo grAhyagrAhakabhAvaH ; jAtivyaktyorapi prakAzyaprakAzakabhAva eva tadbhAvo'stu / na hi yogyatAtra rAjadaNDavAritA / jAtyA vA vyaktInAmupakAraH-tatra viziSTabuddhijananamiti cet ; atrAha-apariNAmino nityaikarUpasya sAmAnyAdeH tAvadvastutvameva sattvameva na saMbhAvyaM pramANAbhAvAt / nahi khaNDAdibhyo bhinnasya nityasya niraMzasya 30 (1) sattve sati kAraNarahitatvAt iti / (2) vizeSA api nityA iti / (3) sarvathA bhede / (4) kathaJcidbhede / (5) tArAgaNeSu / (6) upakAryopakArakabhAvaH / (7) iti cet / 20 For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ 672 siddhivinizcayaTIkAyAm [10 arthanayasiddhiH amUrtasya sAmAnyasya pratItirasti yataH tasya tA vyaJjikAH syuH, sadRzAtmanAM tAsAM svabuddhau pratibhAsanAt / nApi sAmAnya tathAvidhaM tAsu pratyayavizeSamupajanayadupalabdha (bdha)yena tAvatA dupaka (tAvatA tadupakAraka) mucyate, pariNAmino bhAvasya svayaM cakSurAdipratyaye prathanAt / atha mataM ro(no) pakAryopakArakabhAvAd bhedAnAM tadvatta (ttva)mapi tu sAmAnyasya tatra 5 samavAyAditi; tatrAha-tAdRzasya ityAdi / tAdRzasya asaMbhAvitavastutvasya kacit zAva leyAdau vRttiH samavAyaH sambandhaH kvacit karkAdAvavRttiH na 'saMbhAvyA' iti sambandhaH / yadi hi tAdRzaM tadupalabdhaM bhavet tadA tat kacidvarttate na vA iti [524 ka] kalpanamarhati, nAnyathA vandhyAsutavat / anena tatra tatsamavAyasAdhanaM nirastam / yadA hi tadvarttamAnaM tatropalabdhaM bhavati tadA 'iha jAtivarttate' iti pratyayAt tadyuktaM na vaa| evaM kadAcit piNDotpattisamaye vRttiH tadvinAza10 samaye avRttiH na saMbhAvyA / na pariNAmamantareNa sambandhetararUpadvayam ekasya / / nanu piNDa eva utpadyate vinazyati vA na sAmAnyaM samavAyo vA, na vA'nyasya utpattyAderanya[t] tadvat'; atiprasaGgAt / ato yathA kartRtvAkartRtvabhAve'pi na tadbhedaH tathA vRttyavRttibhAve'pi iti cet ; na sadetat ; yataH pUrvarUpAparityAge idamiha varttate na varttate ceti tataH pratyayAyogAt, sarvadA vA tatpratyayaprasavaH, nityasya apekSAyogAt / kathaMcina (kathaMcana) 15 sarvAtmanA vRttiravRttirna saMbhAvyA / nanvekasya sadAdipratyayakartRtvAkartRtvavat vRttyavRttI syAtAmiti cet ; atrAhasadAdi ityAdi / sadAdiryasya dravyaguNAdeH tasya pratyayaH tasya kartRtvaM [akartRtva] ca kvacit kadAcit kathaMcinna saMbhAvyam ityevaM durnnyH| kiMca, sAmAnyaM sarvagatam , svavyaktisarvagataM vA bhavet ? prathamapakSe dUSaNamAha-sattAvat 20 mahAsAmAnyavat jAtyantarANyaM(rANAM) gotvAdInAM sarvagatatve aGgIkriyamANe vRttiprtyysngkrH| yathA gotvasya khaNDAdau vRttiH sayavAyathAdadittvAderiti (samavAyAt tathA dadhitvAderiti) vRttisaMkaraH, tata eva tatraM gopratyayavat dadhyAdi[pra]tyayo'pi syAditi prtyysngkrH| dvitIyapakSe svaviSaya ityAdi / svaviSayasarva gatatve svagocare vyaktivyApitve kriyAvattvamantareNa niSkriyasya ityarthaH / artho dravyAdiH [524 kha] upitsuryasmin deze sa tathoktaH , kAmacAreNa vizeSaNavizeSya25 bhAvaH iti utpitsupadasya vizeSyatvaM sa cAsau dezazca tatpraptiH(tatprAptiH) prAgutpatteH pUrva tatra deze'satAM jAtyantarANAM na syAt / taduktaM sa ma nta bhadra svA mi miH- . *"sAmAnyaM samavAyazca ekatra smvaaptitH| antareNAzrayaM na syAt nAzotpAdiSu ko vidhiH // " [AptamI0 zlo0 65] iti / atazca na tad vastvantarameva yuktamiti darzayannAha-satsvabhAvopalabdhau ityAdi / (1) vyaktayaH / (2) nityam / (3) vaktuM zakyeta / (4) anyo bhAvaH tadvAn bhavitumarhati / (5) khaNDAdau / For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ 673 1019] dravyArthikAbhAsavicAraH [ satsvabhAvopalabdhau kiM sattayA samavAyinAm ? asatAM sattAbhisambandhaM nAbhAvaH kasyacit kacit // 9 // svataH sato [na sattAsamavAyaH] sAmAnyasamavAyavaditi / yadi punaH [syAt] svapakSaghAtI kathamanunmattaH ? kazca dravyAdInAM svataH parato vA sadbhAve vizeSaH yataH sattAsambandhena artho vizeSyeta / yadi punaH tayoH nityatvAt ; utsannedAnI- 5 mabhAvavArtA / tanneyaM parakIyA vaacoyuktiH| sattAvat sAmAnyAntareSu ayaM samAnacarcaH tannaH paraspara ] satsvabhAvaH svarUpaM yeSAM te satsvabhAvAH ghaTAdayaH, anena sattAtadvatoyaMtirekaM pratyAcaSTe', teSAmupalabdhau darzane sati, anenApi *"khaNDAdau gaugauriti jJAnaM bhinnavizeSaNanimittaM svayam anyathAbhUte anyathA jJAnatvAt puruSe daNDIti jJAnavat" iti 10 hetoH vyabhicAraM darzayati / 'santo ghaTAdayaH' iti jJAnasya bhinnavizeSaNamantareNApi bhAvAt / tatrApi bhinnasattA dipyata (dizyata) iti cet ; atrAha-kiM na kiMcit sattayA bhinnasattAsambandhena ityarthaH / keSAm ? ityAha-samavAyinAm dravyaguNakarmaNAm / nanu svataH satAM tatsambandhe syAdayaM doSo nA'satAmiti cet ; atrAha-asatAM ca sattayA'bhisambandhe aGgIkriyamANe nAbhAvaH kasyacit zazaviSANAdeH kvacid dezAdau 'bhavet' ityupaskAraH / 15 ___ kArikAM vyAkhyAtumAha-svataH sata ityAdi / paraprasiddhaM nidarzanamatra sAmAnyasamavAyavaditi / antyavizeSaNa gra(Saya)haNaM kuto neti cet ? keSAm (teSAm )atyantaparokSatvena parairabhyupagamAt / [525ka] anumAnAbhAsasyApi taMtrAsaMbhavAdanidarzanAt / atha yoginAM vyApakadravyeSu bhedabuddhiryannimittA te'ntyA vizeSAH ; na ; teSu svayameva tadbuddhibhAvAt , anyathA taMtrApi teSAM tabuddhiraparatatpUrvikA ityanavasthA / nanu sAmAnyAdayo na svataH, nApi [pa]rataH sattAsAmAnye tadantarAbhAvAt tatkathaM te nidarzanamiti cet ? atrAha-yadi punaH ityAdi / sugamamuttaramatra svapakSaghAtI vaizeSikAdiH kathamanunmattaH unmatta eva / sAmAnyAderabhAvapratipAdanena sarvAbhAvAbhyupagamAt / ___ punarapi parasya duzceSTitaM cintayannAha-kazca ityAdi / cedi(ca iti) dUSaNasamuccaye kaH na kazcidvizeSaH / ka ? sadbhAve dravyAdInAM sattve / kutaH ? ityAha- svataH parato vA 25 syAt yato vizeSAt sattAsambandhena artho dravyAdiH viziSyeta / tathAhi-guNadoSadarzanAbhyAM kvacit pakSapAtetarau satAM yuktau, nAnyathA / na ca svataH sadbhAve arthasya doSam leza (doSaleza)syApi darzanam / tathA'darzanameva tadarzanamiti cet ; kiM punaH svato'satAM zazazRGgAdInAM darzanamasti ? virodhAt / 20 (1) nirAkaroti / (2) sattAsambandhe / (3) vaizeSikaiH / (4) antyavizeSeSu / (5) nidarzanarUpeNa akathanAt / (6) vizeSeSvapi / (7) yoginAm / (6) aparavizeSapUrvikA / (9) sAmAnyAntarAbhAvAt / (10) doSalezadarzanam / 85 For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ 674 siddhivinizcayaTIkAyAm [10 arthanayasiddhiH syAnmatam-arthasya svataHsadbhAve aparasAmAnyAbhAvaH sattAdivat syAditi ; na ; uktamatra- citratvAdbhAvAnAm / kasyacit svataH sato'parajAtiH na zabdasya tathA'darzanAt guNAdiyogavat / nanu na sarvasya svato'sato darzanamiSyate kintu sattAsambandhina iti cet ; atrAhayadi punaH ityAdi / tayoH sattAsamavAyayoH nityatvAt / upalakSaNametat vyApitvA[t'] 5 ca utsannA naSTA idAnImabhAvavArtA kharaviSANAdInAmapi [525kha] sattvApatteH, yata evaM tanneyaM parakIyA vAcoyuktirupapadyate ityupsNhaarH| etadanyatrAtidizannAha-sattAvata ityAdi / sattAyAmiva sAmAnyAntareSu dravyatvAdiSu ayam anantaraH samAnazcaH parIkSA / tathAhi-jIvAdInAM dravyAdisvabhAvopalabdhau kiM dravyatvAdinA bhinnena ? svayamadravyA dInAM dravyatvAdyadi (tvAdi)sambandhe nAdravyAdiH kazcit syAt / zeSamatrApi samAnam / 20 tanna ityAdyupasaMhAraH / kutaH ? ityAha-paraspara ityAdi / sAMprataM sAMkhya naigamAbhAsaM darzayannAha-dravyaM zuddham ityAdi / [dravyaM zuddhamazuddhaM ca saMzrityAnyo'sti naigamaH / citpradhAnaprapaJca na yathA lakSyata durNayaH // 10 // cicchaktarAtmano'darzitaviSayavato nAnAtvamekavaca mamAzritya pradhAna kAryakAraNa15 bhAvamAsAdya mahadAdikrameNa vivartamAnamAtmAnaM tadarthaM samarpayati iti naigamo durNayaH, pradhAnapuruSayoH pariNAmasvabhAvavyavasthApanAt / tadekapuruSamanekapuruSaM ca anI* zvaretarabhedAt bhidyate / pradhAnasya puruSArthipravRttisaMbhavena anIzvarabhedaH tatpravRtterasaMbhavena sezvarabhedaH ; apariNAminazcaitanyasya vastutvaM pratyuktam sAmAnyAdinA / kAdAcitkam kutaH / harSaviSAdAdyanekAkAravivartajJAnavRtteH prakRteraparAM caitanyavRttiM kaH prekSAvAn 20 pratijAnIte 1 anupayogAt / prakRtadarzitaviSayavataH puruSasya avikAritvavizeSato duranvayam / puruSasya bhoktRsvabhAvanityAtve prakRteH bhogyAtmano nityatve sati tatpravRttinivRttI iti duranvayam / prakRteH pariNAme vA cicchakta rapi vivartaH taddarzitaviSayatvAt / acetanabhedAnAM sukhaduHkhamohAtmakapradhAnamityabhidhAnAtmA jAtiH prakRtireva, na punaH sarvapuruSANAM saMvedanajAtiH sAmAnyamiti duranvayametat / tannaH ''] 25 dravyaM puruSarUpam , kiMbhUtam ? zuddham sukhAdibhedarahitam azuddhaMca mahadAdiparyAyaparikaritaM dravyaM pradhAnalakSaNaM saMzritya anyo naiyAyiko (ka) naigamAt bhinno'sti naigamaH citpuruSaH / pradhAnaM mUlaprakRtiH tayoH prapaJcena / kathamasti iha ? yathA yena pramANAnupapannatvaprakAreNa lakSyeta nizcIyeta durNayaH tathAsti / ___ kArikArthaM kathayannAha-cicchaktiH(cicchakteH) ityAdi / pradhAnaM kartuM samarpayati / 30 kasya ? ityAha-AtmanaH puruSasya / kiMbhUtasya ? ityAha-cicchakteH cit cetanA zaktiH (1) ityapi gRhyate / (2) prakRtiH pradhAnaM bahudhAnakam ityAdinA vyapadizyamAnamityarthaH / (3) AdyakAraNam / For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ 1019 ] sAMkhyanaigamAbhAsaH 675 svabhAvo yasya tasya cicchakteH " caitanyaM puruSasya svarUpam " [ yogabhA0 119] iti vacanAt / kiM kRtvA ? ityAha- samAzritya avalambya / kim ? ityAha- nAnAtvam * " puruSabahutvaM siddham " [ sAMkhyakA0 18] ityAdivacanAt tridaNDimatat (m) / ekatvaM ca 'AtmanaH ' ityubhayatra sambadhyate / ekadaNDidarzanamidam *" ekamekaM hi (eka eva hi ) bhUtAtmA bhUte bhUte vyavasthitaH / eka vA(dhA)neka vA (dhA) caiva dRzyate jalacandravat // " [0 bi0 11] 1 iti vacanAt / punarapi kiMbhUtasya [506ka ] tasya ? ityAha- adarzita ityAdi / indriyavRttidarzita viSayavataH sAkSAdviSayAdarzita (zina) ityarthaH / kiM samarpayati ? ityAha- AtmAnaM svsvruupm| kiM kRtvA ? ityAha- AsAdya labdhvA / kim ? kAryakAraNabhAvam, anena hetuphalai - 10 kyamAha / tadeva darzayannAha - vivarttamAnamiti / kena krameNa ? ityAha- mahAnityAdi / *" prakRtermahAn " [sAMkhyakA0 22] ityAdi / kimartham ? ityAha- tadartham AtmopabhogyArtham ityevaM durNayaH / kinnAma ? ityAha - naigamaH iti / kutaH ? ityAha- pradhAnapuruSayoH ityAdi / pradhAnasya [puruSasya ca] pariNAmasvabhAvasya vyavasthApanAt / punarapi kiMbhUtam pradhAnam ? ityAha-tadityAdi / tat pradhAnam ekapuruSam ekapuruSabhogyam anekapuruSam aneka puruSabhogyam 15 ityarthaH / ca iti samuccaye / punarapi pradhAnabhedaM kathayannAha - anIzvaretarabhedAd bhidyate iti 'tat' ityanuvarttate / tat pradhAnaM bhidyate / kutaH ? anIzvarabhedAt na vidyate IzvaraH pravarttako yasya *'vatsavivRddhinimittaM te cetanaM yathA kSIram" ityAdi vacanAt tasyavizeSAt / itarabhedAt zazvadavizeSAt *"ajJo janturanIzo'yam" [mahA0 vanaparva 30 / 28] ityAdyabhidhAnAt / ajJo'cetano jantuH prakRtireva iha ucyate / kutaH saH bhedaH ? ityAha- pradhAnasya ityAdi / pradhA- 20 nasya vicetanasya puruSArthipravRtteH saMbhavena 'svata:' ityadhyAhAro ['nI] zvarabhedaH tatpravRtterasaMbhavena sezvarabhedaH / kutaH sa 'durNaya:' ityadhyAhAra : ? [ a ] pariNAmina ityAdi / pariNAmavikalasya caitanyasya puruSasya vastutvaM pratyuktam apAkRtam / kena ? ityAha - sAmAnyAdinA jAtyAdidUSaNena / na kevalametadeva pratyuktam [ 526kha] api tu paramapi ityAha- kAdAcitkam iti hetoH / na hi apariNAmina ekadA viSayAnubhavanam, anyadA tadviparyayo yukta iti vicAritam / 25 tataH kiM jAtam ? ityAha- kutaH ityAdi / spaSTam / adhunA caitanyasya satoSpi vaiphalyaM darzayannAha - harSa ityAdi / prakRteH sakAzAdaparAm anyAM caitanyavRttiM viSayAnubhavalakSaNAM kaH prekSAvAn pra (prA) mANikaH pratijAnIte / kiMbhUtAyAH prakRteH ? ityAha- - harSaviSAdAdyanekAkAro vivarttaH pariNAmo yasya tattathoktam taca tajjJAnaM (1) "eka eva hi bhUtAtmA ekadhA bahudhA caiva " - tri0 tA0 512 / (2) 'tato'haGkAraH tasmAdguNazca SoDazakaH / tasmAdapi SoDazakAt paJcabhyaH paJca bhUtAni // ' iti zeSaH / ( 3 ) " vatsavivRddhinimittaM kSIrasya yathA pravRttirajJasya / puruSavimokSanimittaM tathA pravRttiH pradhAnasya // " - sAMkhyakA0 57 / ( 4 ) 'AtmanaH sukhaduH khyoH| Izvaraprerito gacchet zvabhraM vA svargameva vA / ' iti zeSaH / (5) viSayAnubhavarahitatvam / For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ 676 siddhivinizcayaTIkAyAm [10 arthanayasiddhiH ca tadeva vRttiH varttanaM yasyAH tasyA iti / kuto na pratijAnIte ? ityAha-anupayogAt caitanyazaktaH kvacid vyApArAbhAvAt , tatprayojanasya prakRtyA karaNAt / 'vizeSataH' ityAdinA punarapi tatra doSaM yojayannAha-vizeSeNa vizeSataH / anena pUrvadoSAdasya atizayamAha-prakRtyA darzito darzanagocaratAM nIto yo viSayaH tadvataH tadanubhavataH puruSasya avikAritvaM duranvayam 5 apramANam , evaM manyate-sarasi aparAparatArAnikurumbasyeva puMsi prakRtidarzitA'parAparaviSayaM (ya)pratibhAsanameva tasyAvikAritvamiti yuktaM yadi tatra pramANaM pravarteta, vacanamAtrakAttadasiddhi(ddha)riti / - paramapi tatra duranvayaM kathayannAha-to kRtsva(bhoktasva) bhAvanityatve darzanarUpanityatve puruSasya prakRte gyAtmano dRzyabhAvasya nityatve sati tasyAH pravRttiH saMsAradazAyAM 10 nivRtti[:] nirvANe iti duranvayametat , [527ka] sarvadA darzanamadarzanaM vA syAditi bhAvaH / dUSaNAntaramAha-prakRteH ityAdi / prakRteH pariNAme vA bhogyasvabhAvaparihAreNa abhogyasvabhAvavikAre vA cicchakterapi puruSasyApi vivartaH bhoktRsvabhAvaparihAreNa abhoktRsvabhAvapariNAmaH / kutaH ? ityAha-tad ityAdi / tayA prakRtyA darzito viSayaH sa yasyAsti tasya bhAvAt tattvAt / etaduktaM bhavati-yathA yadA puruSeNa yujyeta prakRti[:] tadaiva tasyA bhogyatA 15 nAnyadA, tathA yadA prakRtyA puMso viSayaH pradarzyate tadaiva tasya bhoktRtA, vizeSAbhAvAditi / evaM puruSaM nirAkRtya adhunA prakRti nirAkurvannAha-sukha ityAdi / jAtiH prakRtireva, kiMbhUtA ? sukhaduHkhamohAtmakapradhAnam ityabhidhAnAtmA / keSAm ? ityAha-acetanabhedAnAma na punaH saMvedanajAtiH sarvapuruSANAM sAmAnyamiti duranvayametat / etena pradhAnasAdhanAnAM bhedAnAM parimANAdihetUnAM vyabhicAramAha / 'tanna' ityAdi upasaMhAraH / paramapi naigamAbhAsaM darzayannAha-tathA ityAdi / [tathA, sattA dravyatvagotvAdisAmAnyavyapadezabhAk / / samavAyivizeSaiH syAdekasAmAnyavAdinAm // 11 // vinA''vyApitve 'bhAvasyaiva sAmAnyavizeSabhAvopapatteH samavAyivizeSAt ; 25 sattAsamavAyinorbhedaikAnte ayamapi paraH naigamo durNayaH / tameva darzayannAha-sattA ityAdi / sattA syAd bhavet / kiMbhUtA ? dravyatve(tva)gotvAdisAmAnyasyapadesa(nyavyapadeza)bhAgiti / kaiH ? ityaah-smvaayivishessaiH| sattAyAH samavAyo yeSAmasti dravyAdikhaNDAdInAM te samavAyinaH, teSAM te vA vizeSAH tairiti / taduktam (1) prakRteH / (2) puruSasya / (3) "bhedAnAM parimANAt samanvayAt zaktitaH pravRttezca / kAraNakAryavibhAgAdavibhAgAdvaizvarUpyasya ||"-saaNkhykaa0 15 / For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ 677 10 / 12-13] saMgrahanayasvarUpam "tAM prAtipadikArthaM ca dhAtvarthaM ca pracakSate / sA nityA sA mahAnAtmA yAmAhuH tvatalAdayaH // " [vAkyapa0 3 / 34] iti / nanu yatraavAntare (ra)gotvAdijAtayaH samavetA[:] tatraiva sattA, [527 kha] tasmAdekArthasamavAyAta sA tavyapadezabhAgiti cet ; atrAha-vinA ityAdi / nanu yaugapakSopakSiptamatra dUSaNaM kuto neti cet ? atrAha-vyApitve ityAdi / vicAri- 5 tamanantaramiti / doSAnuSaGga eva na bhavati ekasAmAnyavAdinAM sattAjAtivAdinAm / kutaH ? ityAha-bhAvasyaiva sattAyA eva sAmAnyavizeSabhAvopapatteH dravyatvagotvAdisAmAnyabhedopapatteH / kutaH ? ityAha-samavAyivizeSAt soNAdi (gotvAdi) vyapadezabhAkta vA (bhAktayA) prakRtApi iti sattAsamavAyinorbhedaikAnte ayamapi durNayaH / pUrvavidhinA ata eva uktam tathA tena prakAreNa paro'nyo naigamo durNaya iti / saMprati saugatena naigamasya sarvasya durNayatvaM cintitaM dUSayannAha-sattAm ityAdi / [sattAM bibhrate yasmAjjJAnazabdakRtaH iti / vyaktayaH santu tasmAdAkAre vidAM samam // 12 // yena 'iti yat codyaM tat saMvidAM viSayAkArapratipattAvapi sAmAnam / ] yad yasmAda yogyatAvizeSAt vvaktayo vizeSAH bibhrate dhArayanti / kim ? sattAM 15 jAtyantaraM vA gotvAdikaM ta[smAt] yogyatAvizeSAt jJAnazabdakRto'nugatajJAnAbhidhAnapravRttihetavaH satta (santu) vyaktayaH ityevaM codyam arthAkAre rUpAdilakSaNe grAhye vidA buddhInAM samam / tathAhi-yataH paTAdayo'rthAH rUpAdIna bibhrate tata eva svayamatadAtmAno' rUpAdibuddhihetavo bhaviSyantIti kiM rUpAdikalpanayA ? iti nirAkArArthasiddhiH / atha rUpAdyAtmako'rthaH pratIyate; sAmAnyAtmako'pi pratIyate iti samAnam / ___kArikArthamupadizannAha-yena ityAdi / sugamam / iti evaM yaccAdyaM na (yaccodyaM tat) saMvidAM viSayAkArapratipattAvapi samAnam [528 ka] anyatrApi asakRduktametat / tathAhisaMvido yataH svasaMveda' yataH svasaMvedanAtmatAM svIkurvanti tata eva atadAtmikA su (kAH ta)thAvabhAsanta ityapi syAt / tadeva(va) naigamaM tadAbhAsaM ca pratipAdya saMgrahanayaM pratipAdayannAha-AyAsAdvA ityaadi| 25 [AyAsAdvA yato bhedAnabhedaH svIkarotyayam / sa eva bhedasaMvyavahArAna kevalo na karoti kim // 13 // na hi abhinnatattvasya 'svapnAdau darzanAt / bhedavAdino'pi niraMzamavarNAdyAtmakaM tajjJAnaM rUpAdikaM sthUlatvAdyanekadharmAbhinnaM sAMzamiva tadvyavahAraM prathayatyeva (1) sattA / (2) rUpAdirahitAH / (3) 'yataH svasaMveda' iti punalikhitamAbhAti / For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ 678 siddhivinizcayaTIkAyAm [10 arthanayasiddhiH tattvadarzanasya sarvathAnupapatteH / pramANetaranimittabhUtau saMvAdavisaMvAdAvapi tatra avizeSataH syAtAm / tat sarvavikalpAtItaM sanmAnaM tattvamiti sNgrhnyH| saMvittereva bahiriva pratibhAsanAt , tatpunaradRSTaparamArthameva mithyA / tatra svaparasantAnakSaNakSayavikalpavyavastheyaM avidyAtmanaH AbhAseta bahirAvabhAsavaditi / tadarthAsaMbhave'pi viplavAntara5 vat / pAramparyeNApi cetanAntarasaMbhavaniyamaH kuzakAzAvalambanam vyaapaaraadibhaavaattnniymH| 'pratiSiddhArthapratiprasavaprasaGgAt bahirantarbhedAt / ] AyAsAdyantAdyato(-sAt yatnataHyato) vA iti pakSAntaradyotakaH,bhedAn cetanetaravizeSAn abhedaH sattAmAtraM svIkaroti aya(ayaM) bhedasaMvyavahArAn kiM na karoti so'bhedaH kevalaH sakalabhedavikalaH / 10 nanu yadi abhedaH; bhedavyavahAraH tataH katham ? anyathA nIlAt pItavyavahAraH syAt iti cet ; atrAha-nahi abhinnatattvasya ityAdi / kutaH ? ityatrAha-svapnAdau darzanAt / atra Adizabdena dvicandrAdiparigrahaH / svapne hi kRzo'pi sthUlatayA, anyakAlAdiH anyakolAditayA, devadatta eko'pi anekatayA, jAgaraNe candraH tathA sutti kAne (zuktikA ane) katayA pratibhAtIti bhAvaH / parasyApi etadastIti darzayannAha-bhedavAdino'pi na kevalamabhedavAdinaH 15 tajJAnaM (tajjJAnaM) bhedavAdijJAnam ; kiMbhUtam ? niraMzam, punarapi kiMbhUtam ? avarNAdyAtmakaM rUparasAdirahitam , rUpAdikaM sthUlatvAdyanekadharmAbhinnaM na ca niraMze tadyuktam / kiM karoti ? ityAha-tadvayavahAraM bhedavyavahAraM prathayatyeva / kiMbhUtam ? sAMzamiva varNAdinirbhAsamiva, [ca] zabdo'trApi yojyaH / nanu yathA bhedaH pratibhAti naivamabhedaH, tato'styanayoH vizeSa iti cet ; atrAha-tattva 20 ityAdi / tattvasya niraMzAtmano yadarzanaM tasya sarvathA sarveNa pratyakSAdiprakAreNa svataH parataH [528 kha] iti vA prakAreNa anupapatteH / kalpanayA tadupapattiH, ubhayatrApi / syAnmatam-ta jJAnaM (tajjJAna) niraMzamavarNAdyAtmakaM tathaiva [vyavahAraM prathayati iti; tatrAha-tattva ityAdi / vyAkhyAnam tadeva / yadi vA, yadi jJAnaM sAMzameva varNAdinirbhAsaM vyavahAraM prathayati tathaiva taditi tattva[m] ityAdi saugatasya yattasya darzanasya sarvathAnupapattervA 25 'bhedavAdino'pi' ityAdinA sambandhaH / / nanu yadi abhedaH tarhi jAgrahazAyAmavisaMvAdoyaH pramANavyavasthAnimittaM svapne yazca visaMvAdo'pramANavyavasthAkAraNaM tau kathaM syAtAm ? bhede tasyA (na syA) tAmiti cet ; atrAha-saMvAda (1) tulanA-"svajAtyavirodhenaikadhyamupanIya paryAyAnAkrAntabhedAn avizeSeNa samastagrahaNAt saMgrahaH |"-s. si. 1 // 33 / ta0 vA. 1 // 33 / tattvArthAdhi0 bhA0 1 // 36 / "zuddhaM dravyamabhipraiti sNgrhstdbhedtH| bhedAnAM nAsadAtmaiko'pyasti bhedo virodhataH ||"-lghii0 zlo0 32 / dhavalATI0 satprarU. / ta. zlo0 pR070 / nayavi0 zlo0 67 / sanmati0 TI0 pR0 272 / nayacakra0 gA0 34 / tattvArthasA0 pR0 107 / pra0 naya0 7 / 13 / syA0 ma0pR0 311 / jainatarkabhA0 pR. 22 / "saMgahiya piMDiyatthaM saMgrahavayaNaM samAsao viti |"-anu0 dvA0 4 / A0 ni0 gA0 756 / vizeSA0 gA0 2699 / (2)ardharAtre madhyAhnasvapnadarzanaM bhavati / (3) bhedAbhedayoH / (4) avisaMvAda-visaMvAdau / For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ 679 10.13 ] saMgrahanayasvarUpam ityAdi / saMvAdAsaMvAdau / kiMbhUtau ? pramANetaranimittabhUtau yathAsaMkhyena pramANApramANahetubhUtau tatra tayoH bhedAbhedayoH syAtAm / kutaH ? ityAha-avizeSataH vAsanAdAA'dAya(A) bhedataH / yata evaM tat tasmAt sarvavikalpAtItaM tattvam / kiM tat ? ityAha-sanmAtram ityevaM saMgrahanayaH / atra yaduktaM saugatena dUSaNam *"kathaM bahirantaH pratibhAsabhede sanmAtraM tattvam ? tadvibhrame sanmAtre kaH samAzvAsaH" iti; tadega (tadetat) tasyApi' samAnamiti 5 darzayannAha- saMvittereva ityAdi / bhedavAdino bauddhasya vijJaptimAtraM buddhimAnaM tattvaM yathA saMgrahavAdinaH sanmAtram / nanu tasya bahirantarvA bhedo'pyasti iti cet ; atrAha-saMvittereva nAnyasya bahiriva pratibhAsanAta tato yathA asyA'bAhyamapi bAhyatayA cakAsti tathA parasya abhinna bhinnatayA [429ka] iti manyate / ___syAnmatam-yathA vijJaptimAtraM dRzya (zyaM) na tathA anyaditi cet ; atrAha-tad vijJaptimAtraM punaH adRSTaparamArthameva / nahi niraMzaM bhraSTaM (draSTuM) zakyam , anyatrApi prasaGgAt / tatkim ? ityAha-mithyA ityAdi / tato yathA bhedavyavahArasya mithyAtve'pi na saMvittesat (tteH tat) tathA anyatrApi iti bhaavH| nanu vijJaptimAtre svaparasantAnabhedaH kSaNakSayAdibhedazca pAramArthika iti cet ; atrAha-tatra 15 ityAdi / tatra vijJaptimAtre svaparasantAnAzca kSaNakSayazca te eva teSAM vA vikalyA bhedAH, yadi vA, mAnasAH pratyayAH, teSAM vyavastheyaM (ya)mAbhAseta / kutaH ? ityAha-[a] vidyAtmanaH [a] vidyAsvabhAvAt kutazcid vikalpavAsanAtaH, tatra parasya pramANAbhAvAt / atra nidarzanamAhabahirAvabhAsavaditi / nidarzanasamarthanamAha-tadarthAsaMbhave'pi ityAdi / jAgradvyApArAdiviplavAt svapnAditadviplava sudatarI (vastadantaram) tatreva tadvaditi / 20 ___ nanu jAgrahazAyAM sAkSAd vyApArAdinirbhAsaH, paracetasaH zarIrAntare svapne parampa[ra]yetyavyabhicAra iti cet ; atrAha-'pAramparyeNApi' ityAdi / cetanAntarasaMbhave (va)niyamaH santAnAntaracetaneyoH (tanAyAH) sakAzAt saMbhavasya utpAdasya niyamaH kuzakAzAvalambanam / kasyAstani (kasmAttanni) yamaH ? ityAha-vyApAra ityAdi / kena prakAreNa saH ? ityAha-na kevalaM jAgaraNe sAkSAttasyAH tanniyamaH, tadavalambanasvazarIre'pi niraMzabuddhivyApArayoranvayagrahaNAbhAvAt 25 sakalavyApterasiddheH pramANavirahAt, svApAdau caitanyAbhAve'pi vyApArAdibhAvAt , zAlUkAdi (de:) [529kha] zAlUkAdibhyo dRSTAvapi punargomayAdeH darzanAt saMbhAvyavyabhicAritvAt, vyApArapratibhAsasya sarvatrArthapratibhAsavadbhrAntatvAt , api tu pAramparyeNApi jAgaraNe sAkSAt cetanAntaraH tasyAstanniyamaH svapne pAramparyeNa buddhareva tadbuddhisaMbhavAt , tadvibhramastadavalambate uktadoSeNa anumAnApravRttaH, zarIraprabhRteH sarvasya bhrAntatvAcca / kutaH ? ityAha-pratiSiddhArtha ityAdi / 30 pratiSiddhaH saugatena nirAkRto yo'rthaH acetano ghaTAdiH tasya pratiprasavaH pratyujjIvanaM tasya (1) bauddhasyApi / (2) abhedavAdinaH / (3) mithyAtvam / (5) zAlUkaH vRzcikaH / For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ 680 siddhivinizcayaTIkAyAm [10 arthanayasiddhiH prasaGgAt / etadapi kutaH ? ityAha-bahirantabhadAd bAhyetarabhedasiddhiriti bhAvaH / tathAhikhabapuSi buddhivyApArayoH paramArthato yadi kutazcit hetuphalabhAvaH pratIyate ; vyaktaM grAhyagrAhakabhAvaH samApatati / etena vyAptigrahaNamapi cintitam / 'vAsanAtaH sakalaM jJAnam' ityatrApi nyAyo'yaM yojyaH / 5 nanu arthaH pratibhAsAt sidhyati, saM ca svapne tadabhAve'pi bhavannanaikAntika iti cet ; na; vyApArAdirapi tathaiva syAditi doSAt , tatrAsya pAramparyeNa paracetasaH sabhAvo (sadbhAvo) nArthapratibhAsasya itiM kiMkRtametat ? apare manyante-tatrApi svapnAntikazarIrasya paramArthato'bhyupagamAt sAkSAt paracetasa eva sa iti; teSAM tatra stambhAdipratibhAso'pi satya iti *"kalpanApoDamabhrAntaM pratyakSam" 10 nyAyabi0 1 / 4] iti abhrAntagrahaNamanarthakaM nivAbhAvAta, ta~ccharIravat dvicandrAderapi [430ka] satyatAprAptaH / vyavahAreNa abhrAntagrahaNamiti cet ; na ; tenaiva taccharIrasyApi satyatvopagamAt , vyavahAreNa paraloka sAdhanAt , itarathA kutaH pratibhAsAdvaitam ? *"nirAlambanAH sarve pratyayAH pratyayakhAt" [pra0 vArtikAla0 pR0 361] ityatra vA kiM vA nidarzanam ? svarUpAlambanatve'pi anekAntArthaprati sya baddha (pratibaddha)sya pratiprasavaprasaGgaH, zarIrAdeH sAMzatvena 15 pratibhAsanAt / tato na kiMcidetat / anyeSAM darzanam-na santAnaH santAnAntaraM vA anyatra saMvRtaH iti tedabhAvasAdhanaM siddhasAdhanamiti, teSAmapyuttaramuktam neha punarucyate, citrajJAne nIlAdInAm anyo'nyAnanugame santAnAntarasiddhiH / parasparAdarzane'pi sadbhAve itarathA sakalazUnyatA, tadanugame anekAntasiddhi riti / tanna parasya svara (svapara) sntaanaadibhedsiddhiH| 20 kacid 'bahira[ranta] bhedAt' iti pAThetra (pAThe tu) bAhya tarayoravizeSAdityarthaH / syAnmatam-prAgabhAvAdicatuSTayapratIteH kathaM sanmAnaM tattvamiti ? tatrAha-vijJeyam ityAdi / [vijJeyaM vidyamAnArthabuddhyA'bhAvacatuSTayam / kathaJcinnAnyathA nyAyAd buddhiH sanmAtragocarA // 14 // 25 nahi abhAvacatuSTayajJAnaM sarvathA nirviSayaM yuktam , arthAntarAlambanopagamAt / saH paramANuparyantajJAnasvarUpaparIkSAsamaye svarUpamavalambeta nArthabhedam / tadabhAve saMvidvyapadezAnupapatteH / tanna bhAvavyatirekto vizeSaH kvacit kathaJcit prameyatAM pratipadyeta / ] vijJeyaM paricchedyakam(yaM / kim ?) abhAvacatuSTayaM prAgabhAvAdyabhAvacatuSTayam / kayA ? vidyamAnArthabuddhyA bhAvajJAnena / kathaMcit kenApi tadutpattiyogyatAprakAreNa (1) pratibhAsaH / (2) arthAbhAve'pi / (3) prajJAkaraguptAdayaH / (4) svapnAntikazarIravat / (5) santAnAntarAbhAvasAdhanam / For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ 10 / 15 ] saMgrahAbhAsanirAsaH 681 nAnyathA buddhyA vijJeyatvAbhA [va] prakAreNa buddhiH 'abhAva catuSTaye' iti sambandhaH / pratyayAdivedanato nyAyAt sanmAtra gocarI ( rA ) buddhiriti / kArikArthaM vivRNoti / nahi abhAvacatuSTayajJAnaM sarvathA nirviSayaM viSayarahitaM tucchAbhAvagocarameva nahi yuktam / nanu yadyabhAvaviSayaM kathaM nirviSayamucyate iti cet; na; saugatApekSayaivamabhidhAnAt / [ 530kha ] sa hi abhAvaM necchati / kuto na nirviSayamiti cet ; 5 atrA [ha - a ]rthAntara ityAdi / vivakSitAdarthAd anyo'rthaH tadantaram tad avalambanaM yasya tasya upagamAtM' saugatena / nvavenamapi (nanvevamapi ) parasparaviviktabhAvAvalambanAt kathaM sanmAtragocarA buddhiriti cedatadatta (cedatrAha) sa ityAdi / tadabhAvacatuSTayajJAnamAtra [ma]tra saH paramANuparyantajJAnasvarUpaparIkSAsamaye svarUpamavalambeta nArthabhedam / kutaH ? ityAha - tadabhAve svarUpAvalambanAbhAve 10 saMvidvyapadezAnupapatteH / arthagrahaNAt jJAnasya tadvyapadezo na svarUpAvalambanAditi cet; nanu 'arthagrahaNaM buddhi:' iti kenAvagamyate ? tayaiva buddhyA iti cet; na; svarUpagrahaNaprasaGgAt, tadagrahe 'mamArthagrahaNam' iti pratipattyayogAt / budhyAttayA (thA) iti cet; sApi svarUpa saMvedanavikalA 'buddhi:' iti kathamavagamyate ? AdyajJAnArthagrahaNAt ; tadapi kuta iti tadavasthaM codyam anavasthA ca / vartho yato dRzyate tajjJAnamiti cet; satyam; dRzyate, nA'svasaMvedanajJAnAt ; 15 itarathA parajJAnAdapi dRzyeta ityuktam / etena mImAMsako'pi kRtottaraH / bhavatu svarUpAvalambana jJAnam, tat svarUpamanyate (to) vyAvRttamavalambyata iti cet ; atrAha - tanna ityAdi / tat tasmAt svarUpamavalambeta iti nyAyAt na bhAvavyatirikto jJAnasattAbhinno na vizeSo bhedaH kvacid vijJAne anyatra vA kathaMcidekA nekAdirUpeNa prameyatAM pratipadyeta / nahi svarUpamagnaM jJAnam anyadaviSayIkurvANaM taitaH [ 531 ka] kasyacidbhedam anyadvA pratipadyata iti / syAdetat-yadi jJAnaM svarUpameva laMbi ( va avalambi), tadeva pratibhAsAdvaitamAyAtam, tacca saugatasya nAniSTam abhyupagamAt / atha tathA sattAdvaitam ; tanna; a~pratyayAt, citrapratibhAsAt / asya midhyAtve tato bhede na sattAdvaitamiti cet; atrAha - mithyaikAnta ityAdi / [mithyaikAntavividhanirbhAsapratibhAsaikyatattvayoH / Atmano'tyantabhedo'yaM samaH kSaNikasaMvidaH // 15 // (1) bhAvAntarasvabhAvatvAdabhAvasya / (2) aviSayIkRtArthAt / (3) apratIterityarthaH / (4) citra - pratibhAsasya / (5) citrajJAnAt / (6) yasmAt citrajJAnAd vyAvartate yacca vyAvartate tadapekSayA dvaitaM syAt / 86 yathA paramAtmanaH sadrUpasya tattvam adRzyAtmanaH sakalavikalpAt sarvathA vyatiricyeta adRSTaM yataH kharaviSANavaditi tathA kSaNikasaMvido'pi tattvaM tatastathA vyatiricyeta, yathAtattvaM svayameva saMvedanAt / mithyA grAhyagrAhikAyAH bhedAtmanA'nubhavAt / ] antam avasAnam atikrAnto'ntaH ('tyantaH ) sa cAsau bhedazca vizeSaH nirava - 30 20 For Personal & Private Use Only 25 Page #329 -------------------------------------------------------------------------- ________________ 682 siddhivinizcayaTIkAyAm [ 10 arthanayasiddhiH sAno vizeSo'yaM pareNa ucyamAnaH sanmAnapakSe samaH sadRzaH / kasya ? AtmanaH svasya / kasyAH ? ityAha-kSaNikasaMvidaH saugatasambandhibuddhaH / kayoH satoH ? ityAha - mithyA ityAdi / midhyAtvam ekAnto yasya sa tathoktaH sa cAsau vividhaH sthUlatvadIrghatva vartulatvAdinA citro nirbhAsazca ghaTAdipratibhAsaH tena vidyate pratibhAso darzanaM yayoH aikya5 tattvayoH niraMzatvasvasaMvedanasvarUpayoH sato: AtmanaH kSaNikasaMvidaH / etaduktaM bhavati - yathA mithyAcetanetara nirbhAsatiraskRtatvAt na sattAmAtrasya nityatvAdi svarUpaM vAvabhAsate, tathA sthUlatvAdicitrapratibhAsena pratihataprasaratvA na (nna ) saMvidAtmanorekyatattvayoH pratibhAsanamiti / yathA ityAdinA kArikArthamAha-yathAtattvaM svarUpam / kasya ? dravyasya / kiM [ bhU ] tasya ? 10 sadrUpasya sattAtmakasya / punarapi kiMbhUtasya ? paramAtmanaH paramaH sarvAdhika AtmA rUpaM yasya tasya iti / tattattvaM kiM syAt ? ityAha-vyatiricyeta svayaM bhidyeta / kutaH ? ityAha-sakalavikalpAt [ 531 kha] nikhilacetanetarabhedAt / kiMbhUtAt ? ityAha- adRzyAtmanaH / katham ? ityAha- sarvathA sarveNa vastugatadharmakalApaprakAreNa / kutaH ? ityAha- adRSTaM 'yeta' yataH kharaviSANavaditi tathA kSaNikasaMvido'pi tattvaM tataH tathA vyatiricyeta / kuta: ? ityAha15 yathAtattvam [ityAdi] | yathA [ tattvaM ] svayameva saMvedanAt kSaNikasaMvidaH / etadapi kutaH ityAha-mithyA ityAdi / mithyA grAhyagrAhakau yasyAH " nAnyo'nubhAvyo buddhyAsti" [pra0 vA0 2|327]ityaadi vacanAt tasyA bhedAtmanA nAnAsvabhAvena anubhavAt / anena viruddhopalabdhiM darzayati / ? " nanu sattA vyApinI nityaikA nne (ce) dhyate, na ca tatra pramANamiti kSaNabhaGge nirUpitam / 20 saMvittiH punaH kSaNikA anekA, tatra pramANamasti iti cet; atrAha - - nahi ityAdi / [ na hi tattvopalambhAnavasthApayati kalpanA / mithyA doSAn nirAkRtya svasmAdavarNAtmikA // 16 // svamAdau vibhramevA avarNAtmikaiva saMvittiH varNAdyAtmanA niraMzaiva sAMzeva avabhAsate / naitAvatA svayamadRzyAtmaiva yato dRzyAt sarvathA bhidyeta iti samAdhiH paramAtmanaH 25 dravyamAtre'pi samaH |] kSaNikasantAnabhedakalpanA / anena nityaiva (ka) tvavyApitvavad anyatrApi kalpanAto nAnyA gatiriti darzayati / kiMbhUtA sA ? ityAha- mithyA asatyA, nityatve'vasthApayati na khalu / kAn ? ityAha- tattvopalambha ityAdi / tAn kiM kRtvA ityAha- svasmAd AtmanaH sakAzAt nirAkRtya taddoSAn iti, samAnatvAt ubhayatra tadoSANAm iti bhAvaH / 30 nanu sattAvannAdRzyA saMvittiH, tasyA eva anyathA pratibhAsanAt, mairuSvivAlpasya mahattvena iti ceta ; atrAha - avarNAtmikA / gatArthametat / (1) 'yata' iti vyarthamatra / (2) kSaNikapakSe'pi / (3) yathA marUbhUmiSu dUre alpo'pi mahAn dRzyate / For Personal & Private Use Only Page #330 -------------------------------------------------------------------------- ________________ 10 / 17-18 ] vyavahAranayanirUpaNam 683 kArikAsUtraM vyAcaSTe svapnAdau ityAdinA / [ svapnAdau ] vibhrame vA avarNAtmikeva (kaiva) sthUlArthAkArarahitaiva saMvittiH varNAdyAtmanA [ 532ka] yathA viplavasAmarthyaprakAreNa avabhAsate tathA niraMzaiva avibhAgaiva sAMzeva avabhAsate naitAvatA svayamadRzyAtmaiva adRzya AtmA svarUpaM yasyA iti, tasyA eva tathAvabhAsanAditi / yato yasmAdadRzyAtmakatvAt dRzyAt mAhyAdiviplavAt sarvathA sarveNa svabhAvena bhidyeta ityevamucyamAnaH samAdhiH samaH / ka 15 ityAha- dravyamAtra 'pi / kutaH ? ityAha- paramAtmana ityAdi / saMgrahanayena saugataM dUSayitvA saMgrahAbhAsaMmadhunA vyavahAranayena apahastayannAha - bheda ityAdi / [bhedAH karmaphalAdInAmiha loke paratra vA / bhede sati pravarteta nAbhede saH pravartate // 17 // lokataM] bhede sati / keSAm ? karmaphalAdInAm Adizabdena karmasAdhanAdiparigrahaH / kiM syAt ? ityAha-pravartteta / ka ? ityAha- ihaloko'ca (loke atra ) karmazabdena kriyA gRhyate phalavaca[ne]naudanAdikam / paratra vA atrApi karma zubhAzubhamadRSTaM phalaM svargAdikam / abhede'pi saH pravarttate iti cet; atrAha - nAbheda ityAdi / 15 lokeMdva aitam ityAdinA kArikArthamAha / sarvaM sugamam / yaduktam-*"nahi abhinnatattvasya bhedapratibhA( savyavahAro vipratiSiddhaH svapnAdau darzanAt " iti dUSayannAha - mithyAtvam ityAdi / [mithyAtvaM saMvidAM vIkSya kacit sarvatra tadvidaH / tyajet saMgrahavAdaH sanmAtraM svAbhimataM tathA // 18 // pramANataH sanmAtrapratipatteH pramANasanmAtrabhedasiddheH svAbhimataM tyajet / pramANAte tadvyavasthiterabhAvAdatiprasaGgAt / AstAM tAvat dravyamAtraM paryAyamAtramiva / samyamithyAtvavedakamantareNa kvacit kasyacit kathaJcittadasiddheH / kutaH tattvamidantayA anyathA vA vyavasthApayitukAmena tatvajJAnaM pramANamanvepyam, anupAyopeyAsiddheH / ] saMvidAM bhedajJAnAnAm mithyAtvam asatyatvaM vIkSya kvacit svapnAdau sarvatra 25 jAddazAyAmapi yA tadvat midhyAtvaM (mithyA) saMvit tasyAH tadvidaH sakAzAt tyajet saMgrahavAdo svAbhimata (taM) sanmAtram / yathaiva hi kacid bhedavibhramadarzanAt sarvatra (1) tulanA - "saMgrahaH sarvabhedaikyamabhiprati sadAtmanA / brahmavAdastadAbhAsaH svArthabhedanirAkRteH // "- laghI0 zlo0 38 | ta0 zlo0 pR0 270 / nayavi0 zlo0 68 / nyAyAvata 0 TI0 pR0 85 / pra0 naya0 7 / 15-21 / jainatarkabhA0 pR0 24 / (2) tulanA - " karmadvaitaM phaladvaitaM lokadvaitaM ca no bhavet / vidyAvidyAdvayaM na syAd bandhamokSadvayaM tathA // " - AptamI0 zlo0 25 / 20 For Personal & Private Use Only Page #331 -------------------------------------------------------------------------- ________________ 684 siddhivinizcayaTIkAyAm [ 10 arthanayasiddhiH tadu (dU) bhramaH, tathA avizeSeNa vizeSavibhramadarzanAt sanmAtra bhramo'pi syAditi manyate / nahi taMd vizeSAdanyadeva upalabhyate, yato'yaM bhedaH syAt / [532 kha] nanu dvitvA (dvitvAt) candratvAdikaM bhinnamupalabhyate, tathApi tadeva sat na dvitvam, tathA atrApi syAditi cet; tadasat ; bhede'pi tathA satyetaravyavasthApatteH / api ca, pramANAta, 5 anyato vA sanmAtraM pratIyeta ? prathamapakSe - dhAte (?) pramANAt, pramANamantareNa na tadvayava - sthitiH, api tu pramANataH sanmAtrapratipatteH svAbhimataM tyajet pramANasanmAtra bhedasiddheH / syAdevaM yadi bhinnAt pramANAnna ( NAt tat ) jJAyeta, yAvatA Atmani tadeva pramANaM nAsaM (?) pratyayAd bhedasiddheH / dvitIye'pi pakSe etadeva vAcyam pramANAdRte tadantareNa tadvyavasthitaH (te) sanmAtrasthiterabhAvAditi (d ati) prasaGgAt / " 1 10 nanu yathA vibhramavAdinaH pramANamantareNa svAbhimataM sidhyati tathA mamApi iti cet; atrAha - AstAM tAvat ityAdi / AstAM tiSThantu tAvat / kiM ? dravyamAtram / kimiva ? paryAyamAtramiva / sanmAtravAdinaH siddhamidaM nidarzanam / kintu mithyaikAnta eva na sidhyet / kimantareNa ? ityAha- samyamidhyAtvavedakamantareNa kvacid bahirantarvA svapnAdau anyatra vA kasyacit pratyakSasya anyasya vA kathaMcit abhimataprakAreNa samyaktvam anyathApi viparyaya 15 iti prakAreNa tadasiddheH / phalaM darzayannAha - kutaH ityAdi / anena sAdhyasamattA (tAM) nidarzanasya darzayati / yadi vA zUnyatA anena nirastA / na mayA parabalena tattvaM vyavasthApyate api tu [533 ka] svabalena iti cet; atrAha - tattvam ityAdi / tattvaM bhAvasvarUpamidaMtayA sanmAnatayA anyathA vA vyavasthApayitukAmena saMgrahavAdinA tatvajJAnaM taca pramANamanveSya( yam ) / kuta: ? ityAha- anupAyopeyAsiddheH / tattvam idantayA nedantayA vA avAcyamiti cet; atrAha - prAkRtAt ityAdi / 20 [prAkRtAd bhidyate vidvAn samyagjJAnAvalambanAt / tadabhAve'pyavAcyatve vyakta nidrAyitaM jagat // 19 // sadasadvyavahAranibandhanaM samyagjJAnam / tadanvayaikAnte kaH prAkRtabuddhiH boddhA vA kvacit kiJcidAzritya na tiSThet pratiSTheta apasaredvA hitAnveSI / kathaJcit tattvamidhyAtva25 vyavasthApanam anekAnta mithyaikAnta apekSyaM tatraiva pravartayati ] prAkRtaH atattvajJaH nityatvAdidharmaiH vastuvAcyatAbhiniviSTaH tasmAd bhidyate viziSTo bhavati / kaH ? vidvAn tattvajJaH sarvathA [a] vAcyatattvapratipattA / kutaH tato bhidyate ? ityAha-samyagjJAnAvalambanAt, avAcyatattvagocaram abAdhitaprasaraM samIcInaM jJAnaM samyagjJAnaM tasyAvalambanAt svIkArAt / yadA hi zvaga (zRGga) mAhikayAM tattatvaM kutazcit prati (1) sanmAnam / (2) candratvametra / (3) jJApaka- jJeyarUpeNa bhedaH syAt / ( 4 ) sanmAnam / (5) pratiniyatavyaktirUpeNa / . For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ 10 / 20] vyavahAranayanirUpaNam padyate, tadA sa tato'nyathA sarve'pi prAkRtA iti na [a]vAcyatattvAvatAraH / tathApi tadavatAre doSamAha-tadabhAve'pi samyagjJAnAvalambanAbhAve'pi avAcyatve tattvasya abhyupagamyamAne vyakta yathA bhavati tathA nidrAyitaH nidrAkrAntaH puruSo nidritamivAcarati sma / kiM tat ? ityAha-jagad avAcyatattvavAdilokaH / evaM manyate-yathA nidrAkAntaH adRSTatattvo'pi kiMcidasambaddhaM pralapati tathA'yamapi iti / .. kArikAM spaSTayannAha-sadasadvyavahAra ityAdi / sadasadadvaitam (sad advaita) ekatvAdidharmairavAcyam asat nIlAdibhedajAtaM tayorvyavahArasya vyavasthAyAH nibandhanaM, kim ? sabhyagjJAnaM tadanvayakAnte, kaH prAkRtabuddhiH atattvabuddhiH na kazcit / samyagjJAnena bAdhya na buddhiH'... ddhirityucyate, tadabhAva na kiMcidbAdhyate kenacit kaH [533kha boddhA vA tattvajJo boddhA so'pi tadabhAve...'ti hetoH kvacita sammAtrAdavAvAjye (trAvAcye) kiMcidAgamAdikamAzritya na 10 tiSThet sthitiM na kuryAt bha rtR ha riH na pratiSTheta na vA'pasaredvA kutazcit bhedavargAt / 'kvacit' iti kutazci[di]ti jAtavibhaktipariNAmaH sambadhyate / kiMbhUtaH ? hitAnveSI svrgaapvrgmaargaanvessnnshiilH| samyagjJAnAvalambane parasyAniSTamApatatIti darzayannAha-kathaMcit ityAdi / kenApi pratyakSAdiprakAreNa tattvamithyAtvavyavasthApanaM kartR pekSA (apekSya) kAraNaM pravarttayati / kiMbhUtaM 15 tat ? ityAha-anekAnta ityAdi / ka ? ityAha-tatraiva anekAntasiddhAveva / ke ne ha(kena ? ityAha) mithryakAnta ityaadi| .. prakRtopasaMhArakArikAmAha-santAna ityAdikAm / [santAnasamudAyAdinaikAntAbhedabhedayoH / tatazca vyavahAro na saMgrahe RjusUtravat // 20 // prabhavaH tadanyathA ca 'iti vyavahAranayaH] cazabda ivArtho bhinnakramaH RjusUtra ityasyAnantaraM draSTavyaH / tato'yamarthaH-tataH taddharmAt uktAt nyAyAt saMgrahe vyavahAro na syAt RjusUtra [:]ka iva(travat , tadiva) kutaH ? ityAha-santAnaH hetuphalabhAvavizeSaH samudAyaH skandhaH Adizabdena anyo'pi jagannivAsI gRhyate, sa na, ka ? ekAntAbhedabhedayoH yataH iti nirUpitametadasakRt / 25 kArikAvivaraNamAha-prabhava ityAdi tadanyathA 'ta~danyathA' so'nyathA ca kAryavyatireka (1)atra pratibhRSTA / (2) tulanA-"laukikasamaH upacAraprAyo vistRtArtho vyavahAraH / Aha ca-lokopacAraniyataM vyavahAraM vistRtaM vidyAt / ' tattvArthAdhi0 bhA0 1 // 35 / "saMgrahanayAkSiptAnAmarthAnAM vidhipUrvakamavaharaNaM vyvhaarH|"-s0 si0 1 // 33 / "vyavahArAvisaMvAdI nayaH syAd durnayo'nyathA / bahirartho'sti vijJaptimAtraM zUnyamitIdRzaH ||"-lghii0 zlo0 42 / (3) 'tadanyathA' iti dvilikhitam / For Personal & Private Use Only Page #333 -------------------------------------------------------------------------- ________________ 686 - siddhivinizcayaTIkAyAm [10 arthanayasiddhiH sAdhanazca zeSaM sugamam / ityevaM vyavahAranayaH / vya[va]hAram RtrusUtro darza (dUSa) yannAha-tatra ityAdi / [tatra bhede yathA nRNAM santAnakyaM tathA nayan / RjusUtranayo'bhede asarva[viSayatvataH] // 21 // kalpanAzilpighaTitavAd vyavahAro mithyaivaM / tadvazAdekatvavyavasthApanamayukta sUryavaMzAdivat / smRtipratyavamarzakarmaphalasambandhAdayaH kvacit syuH hetuphalabhAvavizeSAt iha niyatavRttayaH smRtyAdayaH na punaraikyAt, vipratiSedhAt / na cAnekatatvasya darzanAdarakatve kvacidanekatvaM yuktam / vikalpazabdavyavahArANAM bhedadarzanAt / ] tatra vyavahAranaye 'dUSaNam' itydhyaahaarH| kim ? ityAha-santAnakyaM santatyabhedaH, 10 keSAm ? nRNAm puruSANAm / upalakSaNametat tena [534ka] acetanAnAmapi / kasmin sati ? ityAha-bhede nAnAtve / katham ? ityAha-yathA yena kalpanAropitaprakAreNa abhede saMgraha ityarthaH / tathA nayan vastu gamayan RtrusUtranayo 'bhavati' ityadhyAhAraH / tadaikyaM bhAvataH kuto na iti cet ; atrAha-asarva ityAdi / kArikAM vivRNvannAha-kalpanA ityAdi / vyavahAro mithyaiva / kutaH ? ityAha-kalpanA15 zilpighaTitatvAt vyavahArasya iti / tataH kiM jAtam ? ityAha-tadvayasA i (tadvazAt) vyavahAravazAd ekatvavyavasthApanamayuktam / atra nidarzanamAha-sUryavaMzAdivata sUryavaMzAderiva / tu (nanu) pramAtari pUrvAparapratyayayoryo katvaM na syAt sattvAntaravat smRtyAdayo na syuH iti cet ; atrAha-smRti ityAdi / smRtizca sa iti jJAnaM pratyavamarzazca pratyabhijJAnaM karma ca kriyA adRSTaM vA phalaM voda (ca oda)nAdi svargAdi ca, tayoH sambandhazca te Adayo yeSAm 20 UhAdInAm te tathoktAH kvacid ekasmin santAne syuH bhaveyuH / kutaH ? ityAha-hetuphalabhAva vizeSAt hetuH anubhavaH phalaM smaraNam tayorbhAvaH tasya vizeSAt atizayAt / kim ? iha niyatavRttayaH smRtyaadyH| tathAhi-svasantAnagato'nubhavaH tadgatasmaraNajananasa [martha] eva tadeva janayati nAnyo viparyayAt , itarathA AtmavAdino'pyayaM samAno dossH| anyasya anubhavaH (1) "RjusUtrasya paryAyaH pradhAnaM citrsNvidH| cetanANusamUhatvAt syAd bhedAnupalakSaNam // " -laghI0 zlo0 43 / "paccuppannaggAhI ujjusuo NayavihI munneyvvo|"-anu0 dvA0 4 / "satAM sAmpratA nAmabhidhAnaparijJAnamRjusUtraH |"-tttvaarthaadhi0 bhA0 1 // 35 / "RjuM praguNaM sUtrayati tanayata iti RjusUtraH / -sa0si0 1 / 33 / "sUtrapAtavad RjutvAt RjusuutrH|"-t0 vA0 1133 / "Rju praguNaM sUtrayati nayata iti RjusuutrH| sUtrapAtavad RjusUtra iti |"-nyc0 vR0 pR0 li. pR0 54 kha0 / dhavalATI0 satprarU0 / "RjusUtraM kSaNadhvaMsi vastusat sUtrayedRju / prAdhAnyena guNIbhAvAd dravyasyAnarpaNAt sataH // " -ta0 zlo0 pR0 271 / nayavi0 zlo0 77 / sanmati TI0 pR0 311 / nayacakra0 gA0 38 / tattvArthasA0 pR0 107 / pra0 naya0 7 / 28 / syA0 maM0 pR. 312 / jainatarkabhA0 pR0 22 / (2) tulanA-"pUrvAparA strikAlaviSayAnatizayya vartamAnakAlaviSayAnAdatte / atItAnAgatayorvinaSTAnutpannatvena vyavahArAbhAvAt / " -sa0 si0, ta0 vA0 1 // 33 / (3) prANyantaravat / For Personal & Private Use Only Page #334 -------------------------------------------------------------------------- ________________ 10 / 22] RjusUtravicAraH anyasya smaraNaM kuto na] janayati ? asAmarthyAt'; anyatra samAnam / ekatvAbhAvAt'; svaparayoH ekatvamapi kuto na ? taddhetoH tathA sAmarthyAt'; Anugata (anugataH) prsnggH| tathAdarzanAt'; kiM punaH parAnubhavato'nyasmaraNamupalabhyate ? [534 kha] [ete] na pratyavamarzAdayo vyaakhyaataaH| nanu yAvattadvizeSAnniyatavRttayaH te tAvadaikyAt kuto na bhavanti ? tatrAha-na punaraikyAt / 5 suH (syuH) / kutaH ? ityAha-vipratiSedhAt ki (vi)zeSeNa niSedhAt aikyasya / yadi vA, virodhAt / tathAhi-yadi darzanasmaraNAdayo 'narthA (yo'rthA)ntarabhUtAH; naikyam / taccat ; na te iti / atha anekAnte'yamadoSaH; tatrAha-naca ityAdi / naca naiva anekasattvasya parasparabhinnatattvasya darzanAdera va tve(rekatve) aGgIkriyamANe kvacit pAdAdau (pAdapAdau) anekatvaM yuktam sarvasya aikyaM syAt ityarthaH / itazca tanna yuktam ; ityAha-ekatvAnekatvayoH viprati- 10 SedhAt virodhAt kathamekaM tattvam [anekam ?] anekaM vA ekamiti ? atazca na tattathA; ityAha-vikalpetyAdi / etaduktaM bhavati-ekatra anityatvAdyanekadharmavikalpazabdavyavahArANAM bhedadarzanAt tatra bhedasiddhiH prArthyate, teSAM ca vastutattve niymaanuppttiH| tanna yuktam *"saMjJAsaMkhyAvizeSAca" [AptamI0 zlo0 72] ityAdi / vastusvabhAvAnanvayAJca tattathA na saMgatamiti / nanu bhedaikAnte kathamupAdAnopAdeyabhAvaH yataH tathA smRtyAdaya iti cet ? atrAhasvabhAvAnanvaye ityaadi| [svAbhAvAnanvaye'nyatra syAddhetuphalayoryathA / kAryakAraNabhAvo vA tatastattvaM niranvayam // 22 // nAvazyaM [kAraNAni kAryavanti bhavanti] atiprasaGgAt / sAdRzyavizeSAt tadvizeSe 20 kvacidanvayapratipattiH mAyAgolakavat / yamalakayorakAryakAraNatve'pi sAdRzyaM tadvizeSapratipatteH / tad] __ anyatra sahakArikAraNe svApAdau vA vallIdAha-dezAntaraparNakothayorvA kAryakAraNabhAvo yathA yena yogyatAprakAreNa svabhAvAnanvaye kAryakAraNorUpA[NayorupAdAnopAdeyA] nanugame sati syAd bhaved vivAdaviSaye hetuphalayoH upAdAnopAdeyayoH tadvattadbhAvaH, 25 tataH tattvaM niranvayam / [535 ka] kArikArthamupadizannAha-nAvazyam ityAdi / kutaH ? ityAha-atiprasaGgAt kulAlaghaTayoH svApaprabodhayoH prAptaH / syAnmatam pUrvAparakSaNayoH nirantaropalabhyamAnayoH upAdAnopAdeyabhUtayoH anvayo'pi (1) iti cet ; / (2) aikyaM cet / (3) darzanassaraNAdayaH pRthak / (4) "dravyaparyAyayoraikyaM tayora vytirektH| saMjJAsaMkhyAvizeSAcca tannAnAtvaM na sarvathA ||"-aaptmii0| For Personal & Private Use Only Page #335 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [10 arthanayasiddhiH pratIyate iti; tatrAha-tadvizeSe hetuphalabhede upAdAnopAdeyabhUte kvacinnirantaropalabhyamAne anvayapratipattiH ekatvasaMvittiH / kutaH ? ityAha-sAdRzyavizeSAt mAyAgolakavat / taduktam*"sadRzApara" ityAdi / atha tadvizeSa eva hetuphalayostAdAtmyam ; tatrAha-sAdRzyam ityAdi / kutaH ? ityAha-akAryakAraNatve'pi yamalakayoH tadvizeSasya sAdRzyavizeSasya pratipatteH / 5 bhrAntaH sa tatra iti cet ; atrAha-tad ityAdi / evaM RjusUtradurNayo darzitaH / kathamayaM durNaya iti cet ? atrAha-pratyakSatarayoraikyam ityAdi / [pratyakSatarayoraikyaM pratipannaM viruNaddhi cet / anekAntaM kutaH ko vA vijayetarjusUtrakam // 23 // yadi ekAntavirodhAt na saMvidaH pratyakSAdibhirekatvaM pratipadyeta ; kiM kena prati10 padyeta tavyatirekeNa svaruciviracitaniraMzatattvasyAnupalabdhaH gatyantarAbhAvAditi ] pratyakSaH pratyakSajJAnaparicchedyaH candratvAdiH, itaraH tadaparicchedyaH vibhrame ekatvAdiH / athavA tatraiva pratyakSa(kSa) kalpanApoDhamabhrAntaM jJAnasya rUpaM vA valyAdinA (vartulatvAdinA) itarat tadAbhAsaM dvitvAdinA / yadi vA, pratyakSaM vikalpabuddheH svarUpam itarad apratyakSam arthe'nabhilApyaM rUpaM tayoraikyaM pratipannamabhyupagataM cet yadi saugatena, kutaH 15 anekAntaM saugatadarzana (na) viruNadvi vyAhanti viruNaddhyeva tadanyatrApi tathA'nekAntAnivAraNAt / atha tadapratipannam ; tatrAha-ko vA ityAdi / na ityanuvarttate / tato'yamarthaHko vA na vijayeta api kintu sarvo'pi vijayeta [535 kha] RjusUtrakam / adRSTamekAntaM kalpayataH sarvaiH bAdhanasaMbhavAt , tasya vA sarvaiH kalpanasaMbhavAditi bhAvaH / itarasya sugamatvAt , 'ko vA' ityAdi vivRNvannAha-saMvida ityAdi / saMvido jJAnasya 20 pratyakSAdibhirekatvaM saMvitpratyakSavikalpAvikalpavibhramaikatvaM tadyadi saugato na pratipadyata nAbhyupagaccheta / atra hetumAha-ekAntavirodhAditi / tatra dUSaNamAha-ki kSaNakSayAdi kena pratyakSAdinA na kenacit pratipadyeta / kutaH ? ityAha-tavyatirekeNa ityAdi / saMvitpratyakSAcaiva (dhekatva)vyatirekeNa svarUciviracitasya nirNshtttvsyaanuplbdheH| na jainopagatA zepi (ta sAMze'pi) niraMzAt saMvidrUpAt kiMcit pratipadyate api tu anyataH iti cet ; atrAha25 gatyantarAbhAvAditi / nanu sautrAntikA (ka) na~yApekSayA bhavatu jJAnaM nirdiSTaprakAraM na jJAnavAdinayApekSayA, tatra hi * "svarUpasya svato gatiH"[pra0 vA0 1 / 5] iti cet ; atrAha-anyathA ityAdi / (1) "sadRzAparAparotpattivipralabdho vA lUnapunarjAtanakhAdivat"-pra0 vArtikAla0 pR0 144 / (2) "nirAkaroti yad dravyaM bahirantazca sarvadA / sa tadAbho'bhimantavyaH pratIterapalApataH ||-t0 zlo0 pR. 271 / zlo0 78 / nyAyAvatA0 TI0 pR0 88 / pra0 naya0 7 / 30,31 / jainatarkabhA0 pR. 24 / (3) dvicandrajJAne / (4) matApekSayA / (5) yogAcAra / For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ 10 / 24-25 ] RjusUtranayavicAraH [ anyathA saMvidastattvaM pratibhAso'nyathetyapi / sukhotpAda mataM prApnoti saMgrahaH ||24|| saMvidastattvaM niraMzamabhinnaM kutazcit bhinnapratibhAsamiveti kalpanAyAM saMgrahe'pi tathaiva kinna kalpyeta, yataH kSaNakSayAdisAdhanamAyAsa [ mAtraphalam ] avalambeta |] a[yama]bhiprAyaH- nIlAdeH anyanIlAdireva vA, saMvidrUpaM syAt ? prathamapakSe anyathA 5 anyena niraMzaprakAreNa saMvidaH tattvaM svarUpaM pratibhAsa: saMvidaH anyathA grAhyAdibhedaprakAreNa | evaM manyate - yadA nIlAderanya ta (tta) ttvaM tadA nIlAdibhedapratibhAsa: / tadviplava eva iti cet; atrAha - ityapi ityAdi / evamapi mataM saMgrahaH prApnoti saMgrahAkrAntaM bhavet ityarthaH / kutaH ? ityAha- sukhotpAda ityAdi / tattvam ityAdinA kArikArthamAha-tattvamabhinnaM niraMzaM saMvidaH [ 536 ] kutazcid 10 AntaravibhramakAraNavazAt bhinnapratibhAsamiva ityevaM kalpanAyAM saMgrahe'pi na kevalaM RjusUtre tathaiva kinna kalpyeta / vivRtametat / yato'kalpanAt kSaNakSayAdisAdhanamavalambeta / kiMbhUtam ? ityAha- AyAsa ityAdi / nanu saMgrahe nityaM tattvam, itaratrAnityaM hetuphalAtmakamiti tayorbheda iti tatsAdhanamiti cet; atrAha - aprApta ityAdi / [aprAptakAryakAlasya kAraNatvamanizcitam / sarvathA sarvadA'dRSTaM zraddheyamatibahridam // 25 // 689 kAryakSaNam / ``yathA kAryotpattikSaNasamaye kAraNAtmalAbho'kiJcitkaraH tathA tatkRtopakArAnapekSasya samanantarasaMbhavazca / yato nairantarya vizeSameva prabhavamAcakSIta / na ca paurvAparyameva upakAraH / tAdRzAmupAdAnetaravyavasthA kIdRzI ? tadarthakriyAyAH nityatve 20 kSaNikatve cAsaMbhave kathamakAryakAraNaM sarvaM na syAt, yadyanekAnta siddhirna bhavet / ] aprAptaH kAryakAlo yena niraMzena, pUrvameva sarvathA nAzAt tasya kAraNatvamanizcitam / tadanubhavapathapratho'pi na bhavati tatkathaM kAraNatvanizcaya iti bhAvaH / etadevAha - sarvathA kSaNakSayAdirUpeNaiva (Neva) saccetanAdirUpeNApi sarvadA vikalpAvasthAyAmiva saMhRta vikalpe'pi, yadi vA svApa iva jAgaraNespi adRSTaM zraddheyam atibahnidaM saMvidastattvam / kArikAvivaraNaM kAryakSaNam ityAdi / sarvaM sugamam / pUrvamutpadya vinaSTaM kAraNam api tu samanantaramiti cet; atrAha - kArya ityAdi / kAryotpatteH kSaNasamaye kAraNAtmalAbho yathA yena tadupattyakAraNaprakAreNa, nahi sahasaMbhavinorekamanyasya janakam, dvayorapi anyo'nyaM janakatve anyo'nyAzrayadoSAt, na kiMcitkaraH tathA samanantarasaMbhavazca akiMcitkaraH / tathAhi - pUrvaM samanantaraM yAvaduttarasya kAraNam ; tAvaduttaraM 30 (1) nirvikalpAvasthAyAmapi / 87 For Personal & Private Use Only 15 25 1 Page #337 -------------------------------------------------------------------------- ________________ .. siddhivinizcayaTIkAyAm [10 arthanayasiddhiH tathAvidhaM pUrvasya kuto na bhavati ? avinAbhAvasya ubhayApekSayApi samAnatvAt / tathA sati anyo'nyasaMzrayaH tadavasthaH / syAnmatam-yathA sahabhAvinoritareNa [536kha] nAnyasya upakAraH tathA samanantarayorapi, tathApyekamanyasya kAraNaM niyamena tadanantarabhAvAditi ; tatrAha-tatkRtopakArAnapekSasya ityAdi / 5 anyathA sarva sarvasmAt niyamena anantaraM syAt / yato yasmAt tanniyamazraddhAnAt nairantaryavizeSameva prabhavaM hetuphalabhAvamAcakSIta saugataH / atraiva doSAntaramAha-na ca ityAdi / ca iti dUSaNasamuccaye / na paurvAparyameva upakAraH sarveSAmapi pUrvAparIbhUtAnAM saM bhavet iti bhaavH| tAdRzAm anantaravarNitasvabhAvAnAm upAdAnetaravyavasthA nAma kIdRzI ?. nanu na kiMcit kasyacit kAraNam *"azakta sarvam" [pra0 vA0 2 / 4] ityAdi 10 vacanAditi cet ; atrAha-tadartha ityAdi / sA cAsau *"yadevArthakriyA[kAri]tadeva paramArthasata" iti vacanAt saugatAbhyupagatArthakriyA ca tasyAH nityatve kSaNikatve ca asaMbhave aGgIkriyamANe kathamakAryakAraNaM sarvaM na syAd bhavet / tathA ca brahmavadanityapakSe'pi sarvahetvAdivyavahArApahAra iti bhaavH|| nanu khAtpatitA ratnavRSTiH pratibhAsAdvaitavAdinaH, tenAbhyupagamAditi cet ; atrAha-yadi 15 anekAntasiddhirna bhavet syAd akAryakAraNaM sarvamiti sambandhaH / yAvatA nIlAdisvabhAvAmapi saMvidaM vadato'nekAntasiddhiH hetuphalabhAvAvirodhinI bhavet ityuktam / nanvanekAnte virodhAdidoSAt kathaM tatsiddhiH ? ityatrAha-virodhAt ityaadi| [537ka] [virodhAdvibhyatastasya tava kathanna virudhyate / zUnyatA bahirantazca mAnameyanirAkRteH // 26 // 20 bahirantaranubhavaviSayaM pratyakSagocaramanekAntatvaM virodhazaGkayA pariharataste kSaNakSayakAntopalambhAvalambanaM bahirarthanirAkaraNaM gaNDUpadabhayAdajagaramukhapravezamanusarati / ] upalakSaNametata, tena vaiyadhikaraNyasaMzayAnavasthA'bhAvadoSaparigrahaH / tasya anekAntasya sambandhI yo virodhaH tasmAd bibhyataH tava saugatasya kathaM na virudhyate / kA ? zUnyatA / ka ? bahirantazca / kutaH ? mAnameyanirAkRteH iti / evaM manyate-anekA25 ntasya virodhAdinAnyasyAnudalaMbhenAt (nupalambhanAt) sakalazUnyatA mAnatrANarahitA sutarAM virodhamAstinute iti / _ 'bahirantaranubhavaviSayam' ityAdi kArikAviraNam / anekAntatvaM pratyakSagocaraM virodhaM (dha)zaGkayA kRtvA pariharataH tyajataH te saugatasya [kSaNa]kSayakAntopalambhAvalambanaM tadekAntadarzanasvIkaraNaM kartR gaNDUpadabhayAt mUkasarpo'jagaraH tasya mukhapravezamanusarati / tadanekAnta (2) upakAraH / (2) "arthakriyAsamartha yattadatra paramArthasat / anyat saMvRtisatproktaM te svasAmAnyalakSaNe ||"-pr0 vA0 2 / 3 / (3) nityabrahmavat For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ 10 / 27-28] nayAnAM sApekSatvam parityAge ekaparamANumAtraM tattvaM bhavet ityuktam, tasya vAnupalambhanamiti kimAzrayaM tadekAntopalambhanam / paramapi tatpravezamanusarati ityAha-bahirarthanirAkaraNam ityAdi / suvivecitametat / ___ nanu nayadurNayacinteyam Agama eva siddhA, tatkimanayA paramArthavicAra iti cet ? atrAha-sApekSA ityAdi / [sApekSA nayA siddhAH durNayA api loktH| syAdvAdinAM vyavahArAt kukkuTagrAmavAsitam // 27 // lokavyavahAra' 'kukuTena grAmavAsitamiti sNgrhaabhipraayH| navai grAmavAsitam api tu tatpATake gRhe vRkSe zAkhAyAM mukhAdau vA vyavahAradarzanAt / nayAH sAmAnyAdyarpaNAt anyathA dunneyaaH|] bhinnaprakramaH apizabdaH lokata ityasyAnantaraM draSTavyaH / tato'yamarthaH syAdvAdinAM 10 jainAnAM lokAt lokato'pi na kevalam Agamata eva siddhA nizcayamupAgatAH / ke ? ityaahnyaaH| kiMbhUtAH ? ityAha-sApekSAH nayAntaragocarAniSeddhAraH / durNayAzca tato'pi siddhAH, ityAha-durNayA lokato'pi [537kha] siddhA iti / kiMbhUtAH ? nirapekSAH paraviSayaniSeddhAraH / tAM durNayatveda tyo (te durNayAH / ) / ___ [nanu] ekAntavAdinaH kutaH lokataH siddhAH ? ityAha-lokavyavahAra ityAdi / 15 nidarzanamatrAha-kukkuTena grAme gRhavizeSaviziSTadeze vAsitam iti saMgrahAbhiprAyaH sAmAnyamAtrasyArpaNAt / navai naiva grAme sarvatra vAsitam api tu tatpATake grAmaikadeze iti naigamasiddhiH pradhAnetarabhAvena ubhayArpaNAt / vyavahAraM darzayannAha-gRha ityAdi / atrApi na caitat pATake api tu gRhe vRkSe zAkhAyAM vAsitam iti yojyam / RjusUtramAha-sukha(mukha) ityAdi / Adizabdena tAlvAdiparigrahaH vyavahAradarzanAt nayAH / katham ? ityAha-sAmAnya ityAdi / 20 durNayAnAha-anyathA ityAdinA / kRtArthasmaraNArthaM bhedA ityAdi prastAvAnte vRttamAha [bhedAbhedAtmaniSTheSvapi mativiSayeSu syunayA lakSyamANAH, loke sApekSavRttyA jinapatisamaye caarthmaatraavlmbe| vijJayA durNayAzca kumatirbhUtAH kauvidaiH kovidAnAm , anyathA idaMtayA...'ko nu vidadhIta mAnam // 28 // ] bhedAbhedI vyAkhyAtalakSaNau tAvevAtmAnau vastunaH svabhAvau, naikAntena bhinnau, taniSTheSu tatpareSva[pI] syasyAnantare paThitavyaH / kiMbhUteSu ? ityAha-mativiSayeSvapi zrutaviSayeSvapizabdAt / teSu kim ? ityAha-nayAH syuH jJAtrabhisandhayo bhaveyuH / kiMbhUtAH ? lakSyamANAH / kva ? ityAha-loke jinapatisamaye ca jinAgame ca / kathaM lakSyamANAH 130 (1) nayAntaraviSayagauNakArakAH / (2) mukhe eva vAsitaM zabda iti bhavati iti RjusUtrAbhiprAyaH / 25 . For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ 692 siddhivinizcayaTIkAyAm [10 arthanayasiddhiH ityAha-sApekSavRttyA / kiMbhUte ? ityAha-arthamAtrAlaMbA(mAtrAvalambe arthamAtram upalakSaNametat , tena [538 ka] paryAyamAtragrahaNam , tadavalambAna (lambe na) kevalaM nayo(nayA) durNayAzca syuH / kiMbhUtAH ? ityAha-kramati (kumati) ityAdi / pUrveNa viSayaH anena hetuH nirdiSTaH / nayAH durNayAzca vijJayAH kovidAnAM kovidaH paNDitaiH 5 ityarthaH / tatprayojanamAha-mAna ityAdi / anyathA nayAbhAvaprakAreNa ko nu vidadhIta na kazcit / katham ? ityAha-idantayA / kam ? ityAha-mAna ityAdi ||ch|| iti ra vi bha dra pAdopajIvi-a na nta vIrya viracitAyAM si ddhi vi nizca ya TI kA yAm arthanayasiddhiH dazamaH prastAvaH / . For Personal & Private Use Only Page #340 -------------------------------------------------------------------------- ________________ [ekAdazamaH prastAvaH] [11 zabdanayasiddhiH] zeSAstuya (SAH trayaH) zabdanayA ityuktam', tatra zeSA vyAkhyAtuM tannibandhanabhUtaM zabda nirUpayannAha-prokta ityAdi / [prokta vyAkaraNe purA'kSarapadAnyuddizya tatrAkSaram , dravyAtmANumayaM mato'nupavanaM gatyApi mUrtaM ytH| janmAnantavivartinaH samudayaH teSAM padaM kRtrimam , nityaM janmaparigrahAdasadanutpattyA labheta AtatAm // 1 // nityasya sarvathaiva [sataH utpatyayogAt] tadabhAvaikAntAvizeSe akSarAdeH kAraNamasti netarasyeti kiMkRtametat 1 kharazRGgasya punaH yathA anutpatterasattvam , asattvAccAnutpattirityanyo'nyasaMzrayadUSaNaM tathA akAraNatvAdanutpattiH anutpatterakAraNatvamiti samAnam / svasmAdbhAvasya janma vyAhatam Atmani kriyAvirodhAditi cet ; kathamasati 10 pUrvamutpadya kAryakAlaM gatvA tatkaraNe kSaNikatvam ? yadi mAyAsutaH pUrva saMsArI kathaM punaH tattvAbhyAsAd buddho jAtaH ? kathaJcit sanneva sugatatvaM prApnotIti samaJjasam / nApi mAyAsutAdanyo buddhaH saMbhAvyate yataH parasmAdeva janma syAt, tattvAbhyAsatatphalayoH bhinnAdhikaraNatvaprasaGgAt / santAnApekSayA ekatve'pi vastvapekSayA nAnAtvaM pitAputrayorapyasti / tatra santAnanAnAtvaM netaratreti nAparaM kAraNamutprekSAmahe anyatra 15 dravyabhedAt / kathaM punaH uktamatra..] prathamam uktam proktaM tasmin / kasmin ? ityAha-vyAkaraNe sAdhuzaneH (zabdAnuzAsana)lakSaNasamudAyarUpe / nanu nedAnI tat kenacit prathamamuktam , na hi kazcidAcaSTe pUrvamekAntena asad vyAkaraNatattvamidaM mayA idAnIM prAdurbhAvitamiti cet ; a]bAha-purA iti / bhagavataH prathamatIrthakarasya purudevanAmnaH kAle / evaM hi zrUyate-purA purudevo bhairatAdIn 20 pAThayituM paJcazatAdhyAyaparimANaM sva ya mbhU nA ma kaM vyAkaraNaM cakAra iti / . nanu tasyApi anyataH tadadhyayanam asmadAdivaditi cet ; bhaira[bhA ra]tA di vat karaNe ko virodhaH ? vedAGgatvavirodha iti cet ; na; vedasyApi kRtrimatvapratipAdanAt / na ca tadaGgatvamasya siddham / atha kaizcit tadaGgatvena kenacit tiritarodbhavad ( tittirodbhavavad); vedasyApi kRttvpraaptH| 'nahi devadasyApi kRtva prApteH' / nahi devadattasyA [538 kha] gama (syAGgA)- 25 (1) pR0 662 / (2) nyAkaraNam / (3) svaputrAn / (4) bhagavataH / (5)mahAbhArata / (6) tittiropaniSadvat / (7) iti cet / (6) 'nahi devadasyApi kRtvaprApteH' itidvilikhitam / For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ 694 siddhivinizcayaTIkAyAm [ 11 zabdanayasiddhiH 1 darzanena sa marditaH syAt, atiprasaGgazcaivam / sarvasyApi brAhmaNakRtasya nAstikAdizAstrasya tadaGgatAprApteH, tathA ca[ta] darthAnuSThAnam / atha brAhmaNo'sau na bhavati; kuta etat ? apramANArthAbhidhAnAt zabdasAdhuve kiM pramANaM yena tadanuvAdakaraNAt pANiniH brAhmaNaH syAt / za (zA) stra miti cet; anyatra samAnam, anyasyApi vedAGgatvapratipAdanAt / dharmahetutatsAdhutva5 kathanAt sa brAhmaNa iti cet; na; atrApi pramANAbhAvAt / atha vaidikazabdAnuzAsanAt brAhmaNo'sau; anyo'pi vaidikamAtrika vivAhAdyarthAnuzAsanAd brAhmaNo'stu / vede so'rtho nAstIti cet; na; tacchAstrasya vedAGgatvAt / puruSakRtasya kathaM taditi cet; na tarhi pA Ni ne stadaGgatA / pANi ninA tatsmRtamiti cet; prakRte'pi samAnametat / kiMca, jainendraM pUM jya pA de na tIrthaGkarAdadhItaM punarvismRtaM smRtamiti kinneSyate ? 10 syAnmatam - pANini matAnusaraNaM tatra zrUyate, dRzyate ce; tatrApi paramatAnusaraNaM zrUyate dRzyate ca iti samAnaM parasyApi parAnusaraNam / yathA ca idAnIm anyamatAnusaraNAt keSAMcid vyAkaraNaM tathA dvijAnAmapi purA paramatAnusaraNAt tatkaraNe ko virodhaH ? tanna to vyAkaraNasya tadaGgatA / atha vedArthapratyAyanA [[ ] tadaGgatA ; na; tatra zabdAH kevalaM vyutpAdyante, taMtra te 15 vyutpAditAH tadarthavad anyamapi saGka etAt kathayanti / yathA ca [ 539ka] kacit sAmAnyalakSaNA(Na) parigRhItA vaidikAH zabdA vyutpAdyante tathA anyatra anya iti samAnam / yadi matam - vedoktazabdAzrayaNAt taditi tattadaGgamiti ; tadAstAM tAvat / tanna tadnAdi itarazAstravat / kiM kRtvA proktam ? ityAha-uddizya avalambya / kAni ? akSarapadAni "avIkoyanni" ("acIko yaN")[jainendra0 4 / 3 / 65 ] ityAdAvakSarANi * "summiGantaM padam " [jaine20 ndra0 1 / 2 / 103] ityAdau padAni " nanu dhuyoge" ("dhuyoge tyA ") [jainendra0 2 / 4 / 1] ityAdau vAkyAnyapi uddizya tatproktam tatkathamiha tadagra [ha]Namiti cet ? na ; tadupalakSaNatvAd asya / dvaiyoja (yoru) pAdAnamanarthakam ekena upalakSaNAditi cet; na; mImAMsakaM prati dRSTAntArtha - tvAt padopAdAnasya / tathAhi - ra - yathA 'gauH ityatra na gakArAdivyatirekeNa padam, "atha gauH ityatra kaH zabdaH ? gakAraukAravisarjanIyAH iti bhagavAnupavarSa: / " [zAvarabhA0 1|1|5 ] 25 iti vacanAt, tathA nAkSaraM tadavayavavyatirekeNa / sAvayava (vaM) cAkSaraM yadvakSyati 'aNumayam' iti tanmayasya ghaTAdivat sAvayavatvAt / tathApi akSarabhAvavat tadabhAvo'pi iti tatra kim ? ityAha-tatra ityAdi / anena zabdanirUpaNe svAtantryamAtmano nirAkaroti / tatra vyAkaraNe, 'teSu vA madhye ' ityeke", akSaraM varNajAtyapekSam ekavacanam / kim ? ityAha- dravyAtma dravyasvabhAvam / punarapi kiMbhUta (tam ) ityAha- aNumayam bhASAparamANuvikArarUpam / I 30 nanu paramANuvikArasya ghaTAdivad dravyAtmakatvAvyabhicArAt kiM dravyAtmapadena iti cet; na ; ekAntAbhAvAt / tadvikAro hi kazcid guNaH zyAmatvaraktatvAdivat, apara: karma gamanAdivat, (1) devanandinA AcAryeNa / (2) iti cet; / (3) vedAGgatA / ( 4 ) vyAkaraNe / ( 5 ) akSarapadayoH / (6) aNumayasya / (7) vyAkhyAkArAH / (8) paramANuvikAraH / For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ zabdasvarUpanirUpaNam 695 111] anyo dravyaM kumbhAdivat, tata itaravyavacchedenAsya [ 539kha] pratipAdanArthaM dravyAtmagrahaNam / tadapi kimarthamiti cet ? ucyate - " guNaH zabdaH niSidhyamAnadravya [karma ]bhAvatve sati sattAsambandhitvAt rUpAdivat" ityatra asiddhatApratipAdanArthaM hetoH tat / tathAhi - zabde niSiddhyamAnakarmabhAvatve satyapi dravyatvaniSedhAbhAvAt, pramANabAdhanAt / kiM tat pramANamiti cet ? kedhyate - dravyamakSaraM kriyAvattvAt loSTavat / kriyAvato hi pareNApi dravyatvamiSyate -* " kriyA- 5 vadguNavatsamavAyikAraNaM dravyam" [vaize0 sU0 1|1|15] ityabhidhAnAt / na ca kriyAvattvaM tatrA'siddham ; akSaraM kriyAvat krameNa dezAddezAntaraprAptimattvAt vANavat / pareNApi tathA vaktRmukhadezAt zrotRzravaNadezaprAptasya grahaNopagamAt * " cakSuH zrotramanasAm aprAptakAritvam" iti vacanAt / utpattideza eva gRhyate ityekeM; teSAm anuvAtaprativAtAbhyAM tadgrahaNAgrahaNe na syAtAm 10 stambhavat / nahi stambhaH svadezastho gRhyamANaH anuvAte gRhyate na prativAta iti dRSTam / atha prativAtena pratighAtaH zrotrasya vidhIyate ; nanu prAptaH saH pratighAtakArI nAnyathA, atiprasaGgAt / tataH zabdadezAd yadA zrotRdezaM yAti vAyuH tadA zabdagrahaNaM bhavet / tasya tena pratighAtAnneti cet; na; anyatra tathA [s] darzanAt / etatta (tu) syAt, prativAyunA zravaNapratikUla dezopanIto nopalabhyate tUlAdivaditi yogyatAvaditi ( gyasAmagrI) virahAt prativacane agrahaNo ( prativAte 15 agrahaNam a) yogyatvAt, anyathA same anukUle vA maruti grahaNaM na syAt / saiva sAmagrIti [540ka] cet; nirvAte na graho bhavet / atrApi saiva sAmagrIti cet; syA[dya]di vAtAbhAvaH padArthAntaraM bhavet / zabdarUpameva iti cet; tat pratikUle'pi anile avikalam / 'tena tasya grAhyatA zaktiH pratihatA' ityapi nottaram ; tatrasthasyaiva tacchaktiH pratihatA, uta dezAntaraM nIta iti [r] nizcayaheturasti / vayaM tu brUmaH ' dezAntaraM nItaH ' taMtrasthaiH zravaNAt / naca kSaNikavAdino 20 gandhAdivad bhinnadezotpattiH zabde viruddhyate / tathApi na zrotrapradezaM prati taMdutpattiriti cet ; tadbhAve'pi na kiMcid viruddhyate / 'dUre zabda:' iti pratItirvirudhyate iti cet; tatra [ tanna ; ] gandhe'pi tatpratItibhAvAt / tato'kSara (raM) kriyAvadeva / Aha - anupavanaM gatyApIti pavanena saha anupavanaM zabdasya yA gatiH tayA taddravyAtmA apizabdaH uktahetusamuccaye, tena " sparzasaMkhyAtvena ityAdi grAhyam / e nanu gandhasya anuvacanaM ( anupavanaM ) gatirasti tathApi na dravyam ato vyabhicAra iti ; na; pakSIkaraNAt / gandhavad dravyam anupavanaM gatimat na gandhaH, tathApi upacAreNa "so'pi (1) anumAne / (2) bauddhaH prAha / ( 3 ) " aprAptAnyakSimanaH zrotrANi " - abhi0 ko0 1143 / "cakSuH zrotramano'prAptaviSayamupAttAnupAttamahA hetuH zabda iti siddhAntAt / " - tattvasaM0 pa0 pR0 603 / 'udghRtamidam-nyAyakumu0 pR0 83 | sanmati0 TI0 pR0 545 / syA0 ratnA0 pR0 333 / ( 4 ) bauddhAH / (5) prativAtaH / (6) athavA / ( 7 ) iti / (8) dezAntarasthaiH / (9) zabdotpattiH / (10) sparzavasvAt, saMkhyAtvAt saMyogavasvAt ityAdi grAhyam / (11) gandho'pi / For Personal & Private Use Only 25 Page #343 -------------------------------------------------------------------------- ________________ 696 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH tadvAn vyapadizyate yathA tathA akSaramiti cet ; kiM punaH gandhAdhArasya dravyasyeva zabdAdhArasya gatirasti yenaivam ? no cet ; katham upacArakalpanA ? atha vAyugateH akSare adhyAropAt tadvat'; tathA gamanamapi bhavet / syAnmatam , gagane tadhyAropanimittaM nAsti; kiM punarakSare asti ? tatsAhacaryamiti 5 cet ; na ; niSkriyasya tasya kIdRzyaM vAyunA sAhacaryam ? na hi ghoTakArUDharAjavat vAyvArUDhasya dezAntare prAptirasti / bhAve vA zabde [540kha saMyogavRttiH / atha matam , yaM dezamupasarpati vAyuH tatra deze samavAyikAraNAd AkAzAd asamavAyikAraNAt pUrvazabdAd vinasyattAva (vinazyatastAva-) to'parAparazabdabhAvAt sAhacaryamiti'; pAMzvAdivat tasyaivaM gatipariNAma ko doSaH ? kSaNikatvAnna tatpariNAmaH ; kutaH kSaNikatva10 mucyate ? 'kSaNikaH zabdaH asmadAdipratyakSatve sati vibhudravyavizeSaguNatvAt sukhAdivat' iti cet ; na ; vakSyamANaguNo (mANo)ttaratvAt / yadvakSyati nityaM janmaparigrahAt iti / carcitaM caitadasmAbhiH dravyasiddhiprakaraNe / tataH sthitam-akSaraM dravyAtmA anupavanaM gatyApi lossttvditi| syAnmatam-dravyAtmatve'pi nAnupavanaM gatiH, sarvagatA'mUrtatvAt AkAzavaditi cet ; 15 atrAha-aNumayam iti / aNavo bhASAparamANavaH tadvikAraH tanmayam tato'siddho hetuH 'sarvagatAmUrttatvAt' iti / nahi tadvikArasya tattvam ; virodhAt / tanmayaM kuta iti cet ? Aha-mUrta (ta) rUparasagandhasparzavanmUrta pUrvAcArabhyupagataM ytH| tathAhi-akSaramaNumayaM mUrtatvAt paTAdivat / mUrttatvaM ca *"zabdaH pudgalaparyAyaH" [siddhivi0 7 / 2] itya trAvasare pratipAditam neha punarucyate / yadi vA, dravyasvabhAvamapi mImAMsakakalpitaM na(tat) 20 syAt ; ityatrAha-aNumayaM / tadapi kutaH ? ityAha-mUrta yataH / etadapi kena ? ityAha anupavanaM gatyApi mataM na kevalaM zarIrAvayavavizeSaspa (spR)STAdinaiva iti . apizabdaH tathAhi-anupavanaM gatyA tasya tRNAdivattena saMyogavizeSo'numIyate [541ka] tadabhAve tada* bhAvAt / tatazca sparzavizeSaH, tasmAcca rUpAdiH iti / paraH prAha-tAlvAdisaMyogavibhAgajAH zabdAbhivyakti hetavaH pavanena vAyavaH preryante, 25 taistu yathAvasthitamakSaraM vyajyate, ato'nupavanaM gatirasya asiddhA iti; tanna; nityasya vyaktiniSedhAt / bhavatu akSaraM "tanmayam, tadabhivyaGgaya padaM nitya mUrtatvaM (tyamamUrta) syAditi cet ; atrAha-pada(pada)samudayaH teSAmakSarANAM tadvyatirekeNa tadanupalabdheH iti bhAvaH / tataH kim ? ityAha-matam abhyupagatam kRtrimaM kRtakapadam / nahi kRtakasamudAyo'nyathA"; atiprasaGgAt / kSaNikatvAttasya, nAnupacArAditi" vaizeSikAdiH ; taM pratyAha-nityam (1) akSaraM gatimat bhAti / (2) vAyugatyadhyAropAt kriyAvat bhavet / (3) zabdasya / (4) saMyogasambandhasvIkAre sutarAM drvytvoppttiH| (5) iti cet;| (6) zabdasyaiva / (7) iti cet ; / (6) vikArArthe mayaT / (9) apishbdaarthH| (10) aNumayam / (11) nityaH / (12) kintu upacArAdeva iti / For Personal & Private Use Only Page #344 -------------------------------------------------------------------------- ________________ 11 / 1 ] zabdasvarUpanirUpaNam 697 ityAdi / nityaM dhruvam kathaMcidakSaram / kutaH ? ityAha-janmaparigrahAt / nanu viruddho'yaM hetuH ; prAgasataH punarAtmaparigrahalakSaNatvAt janmanaH, nitye ca kAlatrayA [nuyA]yini tanna saMbhavati iti cet ; atrAha-asadanutpatta(tyA) ityAdi / [na] sato vidyamAnasya AtmalAbhaH / kayA ? ityAha-asataH kharaviSANasamAnasya anutpattyA / tasya kutazcidAtmalAbho viruddhyate iti cet ; atrAha-janma ityAdi / janmanyeva anantavivartAH pariNAmAH 5 tadvataH, ekAntena sataH AtmalAbha (bho) viruddho na pariNAmina iti bhAvaH / saprapaJca tannityatvaM sAdhayannAha-nityama ityaadi| pariNAmanityama kSaram / kutaH ? utptteH| viruddho hetuH iti cet ; atrAha-labheta ityAdi / kuta etadapi ? ityAha-jAta ityAdi / sugamam / / viruddhatAM pariharan kArikArthamAha-nityasya ityAdinA / sarvathA asata utpattI ko doSa iti cet ? atrAha-sarvathaiva ityAdi / [541kha] syAnmatam, akSarA (rasya A)kAzAdikaM 10 kAraNamasti tena utpadyate, na tu kharazRGgAdi viparyayAditi cet ; atrAha-tadabhAvaikAnto (ntAs)vizeSa ityAdi / tayoH akSarAdikharaviSANayoH abhAvaikAntAvizeSe sati akSarAdeH kAraNamasti na itarasya kharazRGgasya ityevaM kiMkRtametat / nanu kharazRGgamakAraNam anutpatteH nAkSarAdiH viparyayAditi cet ; atrAha-punaH ityaadi| ayam abhiprAyaH, kharaviSANAmakAraNam iti sAdhyam, anutpatteriti hetuH, tena ca siddhena 15 bhAvyamiti, tasya kutaH siddhiH ? asattvAditi cet ; ucyate-punaH iti vitarke, kharazRGgasya yathAnutpatteH sakAzAdasattvaM siddhyati asattvAca anutpattiH iti evamanyo'nyasaMzrayadUSaNaM tathA tena prakArasya (reNa) akAraNatvAdanutpattiH anutpatterakAraNatvam ityevaM samAnam anyo'nyasaMzrayadA (yApAdanam) / paro yAt na asattvAt tadanutpattiH sAdhyate yato'yaM doSaH, api tu kAraNAbhAvAditi, 20 tadA idaM vaktavyam ityabhiprAyaH / tadevamanutpatterasiddhaH akAra (rAdi) vizeSaNamanutpattiH ityasamaJjasam / nanu sarvagamidaM codyam / tathAhi-jIvaH pudgalAdupAdAnakAraNAt kuto na bhavati ? tasya tadakAraNatvAditi cet ; etadapi kutaH ? tato'nutpatteH iti cet ; sApi kutaH 1 tadAkAraNatvAt' ; pUrvavadanyo'nyasaMzrayaH / tatra tasya asattvAdanutpattiH iti cet ; asattvaM kutaH ? 25 anutpattazcet ; sa eva prasaGgaH / evaM sarvatra kattavyam (vaktavyam) / atha jIvasya dRzyasataH pudgalopAdeyatayA [542ka] adarzanAt tatrAsattvam atazca tatastadanupapattiH asyAstattadakAraNam ityanyo'nyasaMzrayAbhAvaH, evamanyatrApi tadabhAvaH syAditi cet ; satyaM syAt, kintu pratItiranusRtA syAt , na vicAramAtram / tathA sati mRtpiNDAt ghaTAdikaM tatra mRdrvyAdirUpeNa sadevaM(sadeva) jAyate tathApratIteH, na kharaviSANaM viparyayAt / yadvakSyati-*"bahirantazca" 30 [siddhivi0 11 / 3] ityAdi / paramatamAzaGkate svasAdityAdi] bhAvasya kAryapadArthasya (1) iti cet / (2) jIvo na pudgalakAraNakaH / For Personal & Private Use Only Page #345 -------------------------------------------------------------------------- ________________ 698 siddhivinizcayaTIkAyAm [ 11 zabdanayasiddhiH janma utpattiH vyAhatam / kutaH ? ityAha- svasmAd AtmanaH sakAzAt, Atmani kriyAvirodhAt ityevaM cet ; etad dUSayannAha - katham ityAdi / sati kAraNe tasya janma ityadoSa iti cet ; atrAha-asatItyAdya[yama]bhiprAyaH - pUrvamutpadya 'kArya' kAryakAlaM gatvA tatkaraNe kSaNikatvam ? kAryeNa saha kAraNotpattau santAnocchedaH iti virodhaH / 5 punarapi 'yadi' ityAdinA parAbhiprAyamAzaGkate, 'katham' ityAdi atra dUSaNam / mAyAsutaH mAyA nAma sugatasya jananI tasyAH putraH pUrvaM saMsArI punaH pazcAt tattvAbhyAsAd buddho vidhUtakalpanAjAlaparyAyasvabhAvo jAtaH / etadapi neSyate iti cet; atrAha - kathaMcit saccetanAdirUpeNa sanneva sugatatvam apunarAvRttyAdidharmakatvaM prApnoti iti samaJjasam vandhyAsutavat / nanu na mAyAsutaH sugato bhavati " gantA nAsti zivAya cAsti gamanam " iti vacanAt, 10 api tu tada (tadu) pAdAnAdanya eva sugato bhavatIti cet; atrAha - nApi ityAdi / mAyAsutAt kAraNabhUtA [danyaH ] buddho jAtaH saMbhAvyate nApi yataH saMbhAvanAt [ 542kha] parasmAdeva vastvantarAdeva janma syAd buddhasya / kuto na saMbhAvya iti cet ? tattvAbhyAsa tatphalayoH bhinnAdhikaraNatvaprasaGgAt / parasya matamAzaGkate - santAna ityAdi / mAyAsuta sugatatvayoH santAnApekSayA ekatve'pi 15 vastvapekSayA mAyAsutasugatasvalakSaNApekSayA nA (nAnA ) tvamiti cet ; atrAha - pitA ityAdi / hetuphalalakSaNaprabandhaH santAnaH pitAputrayorapyastIti bhAvaH / syAnmatam-hetuphalalakSaNaprabandhavizeSaH sa tayornAsti iti bhinnasantAnatvamiti cet ; atrAha -tatra ityAdi / tayoH pitAputrayoH santAnanAnAtvaM netaratra itarayoH mAyAsuta sugatayorna santAnanAnAtvaM tatra tadekatvam ityarthaH ityevaM mate nAparaM kAraNamutprekSAmahe / kuto nA - 20 param ? ityAha-dravya ityAdi / yatra ( anyatra ) dravyabhedastu ( bhedAt ) / [ yatra dravyabhedaH ] tatra santAnasya nAnAtvaM yatra tadabhedaH tatra ekatvam, anyathA hetuphalabhAvavizeSo'pi durlabha iti nirUpitam / punarapi paramatamAzaGkate - kathaM punaH ityAdi ; tatrottaram - ukta patra ityAdi / tadeva darzayannAha - sthUla ityAdi / 25 [sthUlamekaM sakRttattvaM bAhya jAyeta ghaTAdi cet / krameNAntarvidvirteta vedyavedakalakSaNam // 2 // .. ekasya ] bAhya ghaTAdi tattvaM cet yadi / kiMbhUtam ? ityAha-sthUla ityAdi / vidvedyavedakalakSaNaM cAntaH tattvamiti gamyate, sakRdekadA jAyeta tarhi krameNa ekaM tattvaM vivartteta 30 ityuktam / (1) 'kArya' iti vyarthamatra / (2) pitAputrayoH / For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ 11 // 3] zabdasvarUpanirUpaNam kArikAvivaraNam-ekasya ityAdi / anekadhA vivRtArthamiti neha vitriyate / nanu sarvasya vicArato'yogAt kasya kuto'nekAntasAdhanamiti cet ? atrAha-bahirantaH ityAdi / [bahirantazca parIkSAyAmekAnteSvanavasthitiH / sAkSAtkRtamanekAntatattvaM sampratipAdayet // 3 // yathaiva hi ekAntavAdinaH aNUnAmapratibhAsanAnna cakSurAdiviSayahetutvamiti na kiJcit pratyakSavyapadezabhAk / paramANuSu sthUlaikAkArAbhAvAt, tadvyatiriktasya ca kasyacidabhAvAt / kasyacitparasyAbhAvAt kasya vA svasaMvedanam ? yathApratibhAsamasambhavAt / aprAmANika tathaiva svayamabhimataM vyavasthApayan ekAntamavalambya punarapi vicArabhaGgaratvaM punarapi sattAM nivartayan na kevalaM svAmeva vRttiM svavAcA viDambayati apitu anekAntatattvaM 10 samarthayati / ] ___ ekAnteSu [543ka] sakalazUnyatAdiniyamapravAdeSu / ka ? ityAha--bahirantari[ti] teSu kim ? ityAha-anavasthitiH / bahirantastattvasya pUrvakArikopAttaM tattvapadaM jAta'vibhaktipariNAmamiha sambadhyate / kasyAM satyAm ? ityAha-parIkSAyAM vicAre sati ityrthH| sA kiM kuryAt ? ityAha-saMpratipAdayet / kim ? anekAntatattvam / kiMbhUtam ? ityAha- 15 sAkSAtkRtamiti / kaimparyamatra sakalasya ekAntasya anavasthAnAt na tadavalambanena kacid vidhiprtissedhvyvhaarH| sAMpratam anekAntatattvAvabhAsanamavaziSyate / taccet mithyA ; nirAlambA vidhipratiSedhavyavasthA / tataH paramArthadarzanama] nekAntatattvaM vidhipratiSedhavyavahArAnyathAnupapatteH iti / _ 'yathaiva hi' ityAdinA kArikAM vivRNoti-ya(ta)thaiveti gamyate yattadoH nityasambandhAt / 20 tato'yamarthaH-yathaiva hi kim ? na kiMcit pratyakSavyapadezabhAga ekAntavAdinaH / kutaH ? ityAha-cakSurAdiviSayahetutvamaNUnAM ytH| kutaH ? ityAha-apratibhAsanAtteSAmiti / yadvakSyati-*"na caikarUpenA(peNa a)nekArthAnukaraNaMviruddham" [siddhivi0 11 / 21] ityAdi / syAnmatam-paramANuccA (NuSvA)tmabhUtaH kazcidekaH sthUla upakAro'sti sa tadvyapadezabhAk syAditi cet ; atrAha-paramANuSu sthUlasyaikasya AkArasyA'saMbhavAt / kiMbhUteSu ? saMciteSvapi 25 na kevala (laM) pRthagavasthiteSu ghaTAdivat paramANutvavirodhAt kiM pratyakSasya vyapadezabhAgiti / ___ atha matam-tebhyo bhinna[:] kriyAguNavAn dRzya AkAraH tadvyapadezabhAgiti cet / atrAha-tadvyatiriktasya ca paramANubhyo bhinnasya ca [543ka] kasyacidavayavyAderabhAvAt kiM pratyakSavyapadezabhAk ? vicAritazcAyaM paro (pakSo)neha vicAryate / ata eva*"svarUpasya ca svato gatiH" [pra0 vA0 1 / 5] iti cet ; atrAha-kasyacid ityAdi / paramANu[5] sthUlaikA- 30 (1) SaSThI / (2) tAtparyamityarthaH / (3) paramArthadarzanaviSayIkRtam / For Personal & Private Use Only Page #347 -------------------------------------------------------------------------- ________________ 700 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH kAravyatirekeNa parasya abhAvAt kasya vA svasaMvedanam ? na kasyacit / svasaMvedanadharmasya dharminiSThatvAt, anyathA kharaviSANaM svasaMvedanaM bhavet / / ____nanu nIlAdi yathAvabhAsate tattathaiva svasaMvedanama , *"yad yathaiva avabhAsate tattathaiva paramArthasat" ityAdeH *"yadavabhAsate tajjJAnam" ityAdeza (zca) vacanAditi cet ; atrAha5 yathApratibhAsam ityAdi / pratibhAsAnusAreNa yathApratibhAsamasaMbhavAta tattvasya kintu (kinnu) tadvayapadezabhAk kasya vA svasaMvedanam ? tadasaMbhavazca vicArAyogAt / sakalazUnyatA syAditi cet ; atrAha-aprAmANika ityAdi / tathaiva svayam AtmanA abhimatam ekAntatattvam vyavasthApayan na kevalaM svAmeva vRttiM caritaM svavAcA viDambaya cet sAvayati(yati kutsApayati) api tu samarthayati anekAntatattvaM tadantareNa pratibhAsAdvaitAderapyasaMbhavAt / kiM10 kurvan svavRttiM vAcA viDambayati ? ityAha-ekAnta ityAdi / prathamaM kSaNikatvAdyakAntamava lambya punarapi vicAracaMcura(cArabhaGguratvama)valambya punarapi vicArata (rAne)kAntadarzanAt sattAM vidyamAnatAM nivartayan abhyupagatatvaM dUSayannityarthaH / ekAntadarzanamAzritaM tarhi vyavasthApayati iti cet ; atrAha-bhAva ityAdi / [bhAvo yenAtmanA siddhaH kathaJcittena jAyate / jJAnaM yenAtmanA siddhaM yathA tenAvabhAsate // 4 // dravyasya sadAdirUMpeNa bhAvyam , yena pratyutpAdaM bhidyeta / paryAyaH akSarAdivyapadezabhAk sadasadAtmakatvAttasya / bhedaikAntadarzane'pi tdniraakRteH| yathA citramekaM jJAnaM bodhAkAreNa sarvatrAviziSTaM taM svabhAvaM bibharti yena prativiSayaM bhidyata iti tathA prakRtamapi / na cAyamAkAraH viruddhadharmAdhyAsabhayAt paramArthato'GgIkriyate / tadanekAntA20 tmakatve pariNAmAvirodhAt / bheda''sarvathA tattvapratItinAntarIyakatvAdatattvapratibhAsajJAnasya / yathA"] bhAvo jIvAdiH yenAtmanA saccetanAdisvabhAvena siddhaH [544 ka] sarvadA labdhAtmalAbhaH, tena jAyate utpatti[mAn bhavati] upalakSaNametat , tena vinazyati [tiSThati ca / kiM sarvathA[sarvAtmanA ? na, ityAha-kathaMcit iti / etaduktaM bhavati-bhAva eva udyati (udeti) 25 vinazyati tiSThati nAnye paryAyA iti / atra nidarzanamAha-'jJAnam' ityAdi / jJAnaM svasaMvedanaM yenAtmanA saccetanAdisvabhAvena sarvatra sAdhAraNena siddhaM jJAnaM (jJAtaM) niSpannaM vA yathA tenAvabhAsate pratibhAsate] 'kathaMcit' iti sambandhaH / tathAhi-sautrAntikamate na tat kSaNakSapAva (kSayyava) bhAsate; tadanumAnavaiyApatteH / nApi svakAraNAt ; arthasya nIlAkAreNaiva (Neva) jaDAkAreNApi; jaMDatApatteH / naca citrajJAnaM bodhA[kA]reNaiva, nIlAkAreNApi pItAdyA30 kAre prati[bhAsane] citratAhAneH / sugatajJAnam AtmAnaM yathAsvam atItapUrvakSaNopAdeyaM pazyati (1) svasaMvedanaviSayam / (2) anekAntamantareNa / (3) jJAne AkArAdhAyakatve sati / (4) jJAnasya / (5) prtibhaaste| For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ 1114] zabdavarUpanirUpaNam .. 701 naivaM tathAvidhottarakSaNopAdeyam ; vibhramaprAptaH hetuphalabhAvAnavasthitervA' iti / yogAcAradarzane tat grAhyAkAravivekam Atmano na pazyati bhrAntyabhAvaprasaGgAt / bhrAntaikAnte'pi na vibhramam / ata eva sarvavikalpAtItatattve tadatItatvam, sthUlAdidarzanAditi / ___ kArikAM vivRNvannAha-dravyasya ityAdi / dravyasya jIvAdeH sadAdirUpeNa svarUpAdicatuSTayena yatsattvaM tadAdiryasya pararUpAdicatuSTayena asattvAdeH tattathoktam / tacca tadrUpaM ca 5 tena bhAvama(bhAvyam) anyathA ta~davyavasthitiH iti de vA ga mA de vagantavyam / yena tadra peNa pratyutpAdaM bhidyata nAnA bhavet dravyam / akSarAdireva dravyaM pratyutpAdaM bhidyate / [544 kha] taduktam *"anAdinidhanaM zabdabrahmatattvaM yadakSaram / vivarttate arthabhAvena prakriyA jagato yataH // " [vAkyapa0 1 / 1] iti cet ; atrAha-akSarAdivyapadezabhAk / kim ? ityAha-paryAyaH pudgalAdidravyavikAro na mUladravyamityarthaH / kutaH ? ityAha-sadasadAtmakatvAt upalabhyamAnaH paryAyaH san, tadviparItaH pUrvo'parazca asan tau AtmAnau yasya tasya bhAvAt tattvAt tasya dravyasya iti / na ca akSarAdi tathAvidham / yadi vA, yaduktam-'dravyasya sadAdirUpeNa bhAvyam' iti; kuta etat ? ityAha-sadetyAdi / nanu dravyAdekAntena utpAdAdayo bhinnAH; tatkathaM pratyutpAdaM tadbhidyata ? nahi anyasya bhede anyadbhidyate iti cet ; atrAha-bhedaikAntadarzanepi ityaadi| dravyaparyAyayoH bheda eva bhedaikAntaH tasya darzane mate apizabdaH bhAvanAyAM taddarzanasya pUrva nirAsAt / kim ? ityAha-tad ityAha (tyAdi) / tat pratyutpAdaM dravyabhedasvabhAvasya anirAkRteH kAraNAt 'yena pratyutpAdaM bhidyata' iti sambandhaH, dravyasya svabhAvabhedamantareNa bhinnotpAdAdyayogAt iti pratyayAdi[ti] / tato 20 yaduktam-*"zabdAdhAro dravyaM vibhu dravyatve sati asmadAdipratyakSavizeSaguNatvAt Atmavata" iti; tannirastam ; sAdhyadRSTAntayoH nityatvaikAnta (ntaas)siddhH| niSiddhaM cAtmani vibhutvam / vibhuno'pratyakSasya gaganasya anyasya vA guNazcet zabdaH; na asmadAdipratyakSa ityuktam / tanna kiMcidetat / kathamekamanekAkAramiti cet ? atrAha-yathA ityAdi / [545 ka] jJAnaM citrapekaM 25 saMvedanaM bodhAkAreNa sarvatra nIlAdau bAhye'viziSTaM taM svabhAvaM bibharti yena prativiSayaM bhidyata iti evaM yathA tathA prakRtamapi iti / etat sautrAntikaM prati uktam / yogAcAraM pratyAha naca ityAdi / na cAyamAkAraH sthUlAkAraH asya jJAnasya paramArthato'GgIkriyate saugatena ekatra viruddhadharmAdhyAsabhayAt / evaM manyate-yadi ayamasya bhrAnta AkAraH ekasya vibhrametarAtmatA na bhavati viSayavivekAdarzanA[d] dRzyetararUpatA iti nIlAdyAkAraizcitramekaM tadi-30 (1) prAptaH / (2) svayameva pazyati / (3) sarvavikalpAtItatvaM svayameva na pazyati / (4) dravyAvyavasthitiH / (5) AptamImAMsAgranthAt / (6) atIto bhaviSyaMzca / For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ 702 . - siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH pyate iti cet ; atrAha-tad ityAdi / tasya jJAnasya anekAntAtmakatve aGgIkriyamANe pariNAmAvirodhAt / 'dravyasya' ityAdi smbndhH| bhrAntamanekAntAtmakatvamiti cet ; atrAha-bheda ityAdi / kutaH 1 ityAha-sarvathA ityAdi / tattvapratItinAntarIyakatvAdatattvapratibhAsajJAnasya iti / tathApi tadupapattau dUSaNamAha-yathA ityAdi / sugamam / evamakSaramabhidhAya padamabhidhAtukAmaH prAha-varNam ityAdi / [varNamekamanekaM vA padaM zaMsanti nAnyat / dhvanivyaGgyaM nityaM vA pratyekamadarzanAt // 5 // dyotakatve'pi padatvAt tato'rthaH pratIyate / na ca nityatvaikAnte vAcakaM dhvanivyaGgyam / anabhivyaktamAtmAnaM vihAya AtmAntaramAsAdayato'nityatAprasaGgAt / 10 vyakta na ca tAdAtmyaM hi pariNAmalakSaNam / varNamekamasahAyamanekaM vA varNaM padaM zaMsanti pUrvAcAryAH tadeva padaM vA ekam arthapratipAdakaM saMti (zaMsanti) / tataH kiM jAtam ? ityAha-na ityAdi / uktapadAt anyat padaM nAsti / kiMbhUtam ? ityAha-dhvanivyaGgyam akArAdiprakArAdiprakAzyam / punarapi kiM bhUtam ? ityAha-nitya (tyam) ityAdi / ghaTAdyarthapratipattyanyathAnupapattyA tatpAtatpari (tyA 15 tatpari) kalpanam', 'sA conta (cAntya) pada eva upayuktazaktikA iti na tataH tatparikalpanA iti bhaavH| nanu yadye ko'pi [545 kha] varNaH padaM kimarthamuktam-*"pada (da)samucca(da)yaH teSAm" [siddhivi0 11 / 1] iti cet ; atrAha-varNa ityaadi| kutaH ? ityatrAha-pratyekam ityAdi / 20 [a]darzanAt' ityanena etaddarzayati prati pratipattuH kRtasaGgIterakArAdizravaNAd vAsudevAdipratipattirupalabhyate, sA akArAdeH, anyato vA saMbhavantI bhavet ? prathamapakSe siddhaM varNAnAM vAcakatvamiti sphoTo'narthakaH / akArAdireva sphoTa iti cet ; na ; tasya aNumayatvapratipAdanAt sphoTo'mUrto nityazca syAt / kiM ca, so'bhivyaktaH, anyathA vA tatpratItihetuH ? Adye mate kutaH tasyA'bhivyaktiH ? 25 zrotrAderiti cet ; tarhi ghaTa ityatrApi tata eva tadabhivyakterdhakArAdikamanarthakam / ghakArAdeH iti cet ; *"i. kAmadevaH" ityatra parasya dhvaneH vynyjksyaabhaavaadnbhivyktiH| atra tAlvAdipreritA vAyavo vyaJjakA nAnyatra iti kiMkRto vibhAgaH ? atha anyatra dhakArAdervyaJjakasya bhAvAt na te tadvayaJjakAH ; kiM tatra vAyavo na vidyante ? santi tathApi te ghakArAdInAM vyaJjakAH, ghAdayazca sphoTasya iti cet ; taditaratra samAnam / zakyaM hi vaktumvAyoH akArAbhivyaktiH, tataH sphoTasya iti / tathA'darzanamubhayatra hetuH iti sarvadA tataH tatpratItiH syAdavizeSAt / tanna prathamaH pakSaH zreyAn parasya / dvitIyaH syAditi cet ; na ; (1) avinAbhAvitvAt / (2)nityatvaparikalpanam / (3) ghaTAdyarthapratipattyanyathAnupapattiH / (4) 'prati' iti nirarthakamatra / (5) gRhItasaGketasya / (6) akAro vAsudevaH iti kozAnusAreNa / (7) 'ghaTaH' ityatra / 30 For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ 11 / 5] sphoTavicAraH 703 akArAdereva pratItibhAvAt / tathApi anyataH tatkalpane ; dhUmo'pi pAvakakRto[na]bhavet / api ca, akArAdiranarthakaH kacidanupayogAt [546 ka] tadabhivyaktA[bu]payoga iti cet ; na; tataH * tadvadarthAbhivyaktiprasaGgAt / nahi ekasminnakAre 'pratyeka-samudAyavicArAvatAra iti / nanu visarjanIyAdirvAcako dRzyate na kevalaH tathA ca vaiyAkaraNamatam-*"na kevalA prakRtiH prayoktavyA na ca kevalaH [pratyayaH" iti'; tataH samudAyasyaiva padatvAt katha- 5 muktam -*"varNasamudAyaH padamiti prAti(abhi)prAyikametat" iti / atha sambodhanAdau vibhaktilopApekSayA idamucyate ; na ; lope'pi padatvaM pratyupayogAt / syAnmatam , *"svAdAvadhe" [jainendra0 1|2|106]itynen pUrvasya padatve kevalo'kArAdiH padamiti ; tanna sAram ; yataH vAcakasya padatvAt , vAcakaM ca savibhaktikam , . pUrvasya tu prayojanavizeSApekSayA padatvaM pAribhASikam iti / - atra pratividhIyate- na* "summiGantaM padam" [jainendra0 1 / 2 / 103] iti 'pAribhASikapadamiti' pAribhASikapadamiha gRhyate, api tu padyate gamyate yenArthaH tatpadam, arthazca avibhaktikAdapi zabdAt anvayavyatirekAbhyAM gamyate, itarathA vittatsutpatteH (vibhaktyutpatteH) prAk arthavattvAparijJAnAta na prAtipadikasaMjJAvidhAnam ityanarthakamiti na sUktam *"arthatad- . dhAtuprajJAyaH (arthavad dhAturapratyayaH) prAtipadikam" [pANini0 1 / 2 / 45] iti / 15 tasmAt kevalAdapi arthaH pratIyate / / nanvevaM niyatopa (nipAtopa) sargANAm padatvaM [na] syAt , nahi taiH kazcidartho'pUrvo gamyate prakRtyarthAdyotakatvAditi cet ; atrAha-dyotakatve'pi ityAdi / na kevalaM vAcakatve api tu dyotakatve padatvAttato'pyarthaH pratIyate anyathA[546 kha] tatprayogAnarthakyam / etena anyAnukaraNazabdAH vyAkhyAtAH / yadi padyate yenArthaH tatpadam ; sphoTa eva syAt , tena 20 'hi akArAdivyaMjena (vyaGgyena) arthaH gamyate iti cet ; atrAha-na ca naiva vAcakaM yukta (ukta)nyAyena / kim ? ityAha-dhvanivyaMgya (vyaGgya) dhvanibhiH akArAdibhiH prakAsthAM (prakAzyam) dhvanibhya eva arthapratItidarzanAt ityuktam / dUSaNAntaramAha-nityatvaikAnta ityAdi / tadapi kutaH ? ityAha-anabhivyaktam adRzya (zyam AtmAnaM svabhAvaM vihAya AtmAntaraM dRzyasvabhAvamAsAdayato'nityatAprasaGgAt / etadapi kutaH ? ityAha-tAdA-25 tmyaM vyaktena ca AtmatvaM hiryasmAt pariNAmalakSaNam / atha dhvanibhiH tasya na kiMcidasatIyate ca pa (dasajjanyate saJcApa) nIyate vA tattva tha (tattva)manityatvam , atrAha-nayA (anapA)yopajanetyAdi / (1) pratyekaM vyaJjayanti samuditA vA iti / (2) tulanA-"ubhayaniyamo'yaM prakRtipara eva pratyayaH prayoktavyaH pratyayaparaiva ca prkRtiH|"-paat. mahA0 3 / 1 / 2 / "na kevalA..."-laghuzabdendu0 3 / 12 / (3) "yadAha akalaGkaH siddhivinizcaye-varNasamudAyaH padamiti prAyikametat, pratyekamakArAdeH kAdAcitkatvadarzanAt |"-syaa. ratnA0 pR0641|| (4) 'pAribhASikapadamiti' punarlikhitamatra / (5) iti cet / (6) upajananam apAyazca anitytvmityrthH| For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ 704 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH [anapAyopajanamavikAramavizeSataH // 3 // tAdRzAM niyamena nityatve niSkalatve abhivyaktau ghaTAdestathAbhAvaH kinna kalpyeta avizeSAt / dhvanibhyo'rthAH 'na ca tato na sat kUTasthaM nAma tabuddherasaJcAraprasaGgAt / nanu kSaNikatve'pi tadbuddhyasaMcAradopaH tadabhAvAvizeSAt anantara5 kSaNavat anyadApi prasaGgAt / satyam , evametat / / ___ ApAyo vinAza upajananam upajanaH janma, na vidyate apAyopajanau yasya sa tathoktaH / sa (na) vikAro yasya tadapi tathoktam avikAram ityarthaH / tatpratidhvanInAm akiJcitkaratvAt kathaM vyaJjakatvaM teSAmiti ? kiM ca tasya taiyogpdy nAbhivyaktau ghenaM ekena sarvAtmanAbhivyaktatvAt TakArAdInAM vaiyarthyam , prakAzitaprakAzanadoSAt / krameNa iti cet ; 10 atrAha-avizeSata ityAdi / spaSTam / atraiva doSAntaramAha-tAdRzAm ityAdi / tAdRzAM dhvanivyApArAt pUrvam ekAntenAnupalabhyamAnAnAM tadvayApAre ca upalabhyamAnAnAM niyamena nityatve niSkalatve niraMzatve aGgIkriyamANe tAdRzAM sphoTAdInAmabhivyaktau ca cAGgIkriyamANAyAM ghaTAdeH [547 ka] tathA nityatvaniSkalatvAbhivyaGgyatvaprakAreNa bhAvaH sattA kinna kalpe(lpye)ta ? kutaH ? ityAha15 avizeSAt atizayAbhAvAt / 'ghaTAdirapi nityo niravayavazcakrAdibhirabhivyajyate na kriyate' ityapi syAt / dIpAdivaiyarthyamiti cet ; na; ekatra prakAzakadvayAvirodhAt rUpe cakSurAlokavat / sadA cakrAdisahitasyaiva dIpAdeH tatprakAzanaM cet, na; kadAcit nirAlokasya cakSuSa eva prakAzakatvadarzanAt / atha ghaTAdeH pradIpAreriva (pAdireva) vyaJjakA; cakrAdiH kiM bhaviSyati, akiJcitkarasya apekSaNIyatvAyogAt ? kAraka iti cet ; kuta etat ? prAgasataH tata Atma20 lAbhAt ghaTAderiti cet ; 'prAgasataH' iti kutaH ? dRzyasyAdarzanAditi cet ; sphoTasya dhvani vyApArAt prAk kiM darzanamasti ? tathA cet ; tadvayApAravaiphalyam / no cet ; kutaH sattvam ? punarupalambhAt , itarathA kharaviSANavat tadayogAditi cet ; tadetat ghaTAdau samAnam / pyAsyA(adRzyA)tmakatve dhvanibhyo'pi na darzanamiti sAdhvI teSAM vyaJjakatvakalpanA / pUrva tadAtmakatvaM na pazcAt'; itaratra samAnam / 25 syAnmatam-dhvanInAM kArakatve vyaJjakaM kiM tasya' ? tailAdeH kArakatve dIpAdeyaMJjakAntaraM mRgyam ityalaM prasaGgena / syAnmatam-ghaTAdeH sAvayavasya pratIteH tathAbhAvo niSkalabhAvaH kalpyeta, sphoTasyApi kramazo'bhivyajyamAnasya sAvayavatvapratItiH tadavasthA / 'bhrAntiH' ityapi nottaram ; anyatra prasaGgAt / niSkalarUpAdarzanamubhayatra / tataH sthitam-avizeSAditi cakrAderananta[2] ghaTAde30 rupalambhAt / bhavatu [547 kha] tasya tato'bhivyaktiH na dhvanibhyaH sphoTasya viparyayAditi (1) 'ghaTaH' ityatra Ayena ghakAreNa / (2) Alokarahitasya nktNcrckssussH| (3) dhvanivyApAra / (4) adRzyAtmakatvam / (5) iti cet ; / (6) zabdasya / (7) abhivyaGga yatvabhAvaH / (8) niravayavatvam For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ 16] kSaNikapakSe buddhyasaMcAradoSaH darzayannAha-dhvanibhyo'rthA [548 ka, kha 549 ka, kha iti dve patre alikhite eva vartete] ... 'karSamantareNa pratyayahetuH syAt tanna gotvaM bhinnaM viniyataM siddhyati / rAjapuruSavat syAditi ceta; na; tatropakArabhAvAt / anyatrApi tathAkalpanAyAM sUktam na ca ityAdi / ___nanu yaduktaM 'kenacit kiMcid [kriyamANaM] vakSyamAnaM (vyajyamAnaM) vA tatkRtopakAramapekSate nAma' iti ; tadayuktam ; jJAnasyaiva tena tatra ja[na]nAt / idamatra cintyate-sAmAnyaM svavijJAna- 5 janana yogyam, anyathA vA ? yogyaM cet ; vyaktyabhAve'pi janayet / zeSaM ca cintitmtr| . prakRtaM nigamayannAha-tato na sad vidyamAnaM kUTastha (sthaM) nAma / kutaH ? ityatrAhatabuddherasaMcAraprasaGgAt / kUTasthasya buddheH tadvaddhaH saMcaraNaM dezakAlAntaragamanaM saMcAraH na saMcAro'saMcAraH tasya prasaGgAt / tathAhi-yadA ekasmin kSaNe deze vA tasya sattvam ; tataH kAlAntarAditatsambandhasya ekAntena abhede tAvanmAtraM taditi dvitIyAdikSaNAnAM tacchUnyatvamiti 10 na tatraM tabuddhyavatAge nirviSayatvabhayAt / bhede vA kSaNikatvam / yadi vA, yena svabhAvena kacid dezAdau svajJAnaM janayati tat tenaiva, anyatra anyadA tajanane sarvatatkAryasyaikadA ekatra prasava iti na kAlAdaiAdipratItiH / nanvevam-prajJA ka riNai va (ka re Ne va) bhavatApi kSaNikatvaM kakSIkRtaM syAt, ta cca nakSamRte atyakSA (tacca na kSamate adhyakSA) dAtmAnaM kSaNamAtramapi bhedena vyavasthApayitum ; ityAha-nanu ityAdi / na kevalaM kUTasthe kintu kSaNikatve'pi samAnaH tasya 15 kSaNikatvasya buddhiH tasyAH asaMcAraH sa eva doSaH tabuddhyasaMcAradoSaH / kutaH ? ityatrAha[550ka] tadabhAvAvizeSAditi / tayoH kUTasthakSaNikatvayoH abhAvasya avizeSAt / yathaiva hi kUTasthasya pUrvAparasattvayormadhyasattvAbhedabhAvaH, tathAhi niraMzakSaNikaparamANusaMvedanasya puruSAdyasaMvedanAdabhedAdabhAvaH / kalpanayA ubhayasattvam / yadi vA, kSaNiketarapakSayoH buddhisaMcAra (rA)bhAvAt / yathaiva hi kUTasthe samarthe ekatra kSaNe sakalabuddhya tpAdaH tathA kSaNike'pi tatkAla eva 20 buddhibhAvAt sntaansNcrnnaabhaavH| dvitIyakSaNe tatkAryamiti cet ; atrAha-anantarakSaNavata ityAdi / kAraNakSaNAd dvitIyaH kSaNaH anantarakSaNaH tatra iva tadvat anyadApi kAlAntare'pi prasaGgAt kAryasya pAratantryAbhAvAt / anyatrApi prasaGgo'styeva jAgradarzanAt prabodhabhAvAditi cet ; na ; tadanantaraM tannizcayAnudayaprasaGgena kSaNakSayAdivat tadvyavahAroccheda ityuktamiti / atrottaramAha-satyam ityAdi / yaduktaM kUTasthavat kSaNikatve'pi buddhyasaMcAra iti satyameva- 25 muktaprakAreNe(Na)tata, ubhayAtmakatattvopagamAditi bhAvaH / tatrApi ubhayadoSaprasaGgaH / nahi caurasamudAyo'[caura]iSTa iti cet ; atrAha-syAddhetuphalatAdAtmye ityAdi / [syA tuphalatAdAtmye mahatsthUlANutattvavat / ubhayaikAntAdidoSA na vedyavedakajJAnavat // 6 // 30 (1) kUTasthasya / (2).dvitIyAdikSaNe / 30 For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ 706 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH kathaJcinnityatve'pi pUrvAparayoH ''yathA nityatve kSaNakSaya vA paramANUnAM pArimaNDalyamajahatAmeva sthUlatve sthUlAkAreNApi nAnupalambhaprasaGgaH pArimaNDalyavat / yathA vA jJAnasya saMvedanavat nIlAdyAkArasya nAvizeSaprasaGgaH kathaJcittAdAtmyAt , tathA sarvasya syAt , hetuphalayostAdAtmyenaivopalabdheH iti] syAt kathaMcit hetuphalayoH upAdAnopAdeyayoH tAdAtmye sati na ubhayaikAntadoSaH Adizabdena virodhAdiparigrahaH / vaizeSikaprasiddhanidarzanamAha-mahatsthUlANutattvavat iti / sthUlaM ca tadavayavyapekSayA aNu ca avayavApekSayA tadeva ca tattvaM mahacca tat sthUlANu [550kha] tatreva tadvaditi / yathA avayavAvayavinoH kathaMcittAdAtmye sa na doSaH, tathA anyatrApi / cintitametat / bauddhaprasiddhaM[nidarzana]mAha-vedya ityaadi| 10 kArikAvivaraNamAha-kathaMcid ityAdi / yathA ityAdinA dRSTAntadvayaM vyAcaSTe / kSaNa kSayeti nityatve kSaNakSaya vA paramANUnAM pArimaNDalyaM niraMzavartulatvamajahatAmeva [ta]tparityAge abhAgo'vayavI sakalAvaraNAdidoSabhAg bhavet / sthUlatve sthUlapariNAtmakatve'pi naanuplmbhprsnggH| kena ? sthUlAkAreNApi / keneva ? ityAha-pArimaNDalyeneva tadvaditi sthUlAkAravadvA teSAM na pArimaNDalyopalabdhiH / nidarzanAntaramAha-yathA cA (vA) 15 jJAnasya citrabodhasya yo nIlAdirAkAraH tasya naavishessprsnggH| kasya vA ? ityAha saMvedanavat saMveda[na]syeva / etaduktaM bhavati-yathA jJAnasya svanIlAdyAkAre saMvedanamaviziSTaM naiva (va)nIlAdiH (deH)citrarvA (citratvA) bhAvaprasaGgAditi / saMvittervA nIlavadacetanatvam / yathA vA na tAtparya (tAdra pya)saMvitti[:]nIlena nIlAkAratayA samAnApi na jaDatayA samA iti / kutaH ? ityatrAha-kathaMcittAdAtmyAt / kathaMciditi, saMvittervA kathaMcittA (ta) dAtmanA kIla (nIla). 20 sadRzAtmakatvAt / nanu yadi nAma dRSTAntatvenopAtte vastuni kathaMcidabhedaH tathopalabdheH pUrvAparayoH kimAyAtam , yenocyate kathaMcinnityatve'pi iti cet ; atrAha-syAt kathaMcit hetuphalayoH yattA[dA]tmyaM tenaiva upalabdheH sarvasya iti / tatra (tanna) bahistattvam antastattvaM [551 ka] vA avikalpe niraMzakSaNikatayA cakAsti / ____'viparItapratibhAsastu mithyAvikalpa iti cet ; atrAha-nityakSaNikatattvArtha . ityAdi / [nityakSaNikatattvArthamithyaikAntavikalpayoH / avikalpAprasiddhiH syAdaniyogagraho'nayoH // 7 // yathaiva dRSTe pramANAntaravRtteH / asamAropita 'na' 'samAropavyavacchedasyaiva 30 vyavasAyAtmakatvAt ityuktaprAyam / svasaMvitteH svataH vyavasAyopapattezca, anyathA ana (1) udAharaNamAha / (2) kSaNakSayeti punalikhitaM bhAti / (3) 'vA' ivArthe / (1) kathaJcinnityAnityatayA / For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ 11/7 ] kSaNikapakSe buddhyasaMcAradoSaH vasthAnAdapratipattiH parataH tasmAt tattvataH iSTAniSTagrahatyAgayoH niyogataH anupapatteH prekSAvAn kutaH pravarteta ?] kacit paricchedya karmaNi niyojanamiti niyogi (gaH) nityaM kSaNikaM vA viSayIkurviti, na vidyate niyogo'sya iti aniyogaH sa cAsau grahazca nirviSayagraha ityarthaH / kayoH ! ityAha-anayoH nityakSaNikatattvArthayoH syAd bhavet / kayoH satoH ? ityAha- nitya 5 ityAdi / " nityAdi' nityakSaNikatattve sarvopAyo (tattve evArtho yayo ) stau ca tau mithyaikAntavikalpau ca tayoH satoH iti / nirvikalpe saMti sa niyogagraho 'nayori[ ti] cet; atrAha-avikalpAprasiddhiH avikalpasya avikalpena ca aprasiddhiH anayoriti vyAkhyAne / atra vivaraNam - yathaiva ityAdi bhaviSyati / 707 idamaparaM vyAkhyAnam-nityakSaNikatattvArthamithyaikAntavikalpayorana (ni)- 10 yogagrahaH / kutaH ? ityAha- avikalpenAprasiddhiH syAdanayoH yataH, taduktamaMtra pUrvam * "aGgIkRtAtmasaMvitte : " [siddhivi0 1 / 18] ityAdi / vivaraNam atrApi anyathA - navasthAnAt ityAdi / tathA idamaparaM tadvikalpayoraniyogagrahaH kSaNika vikalpa pramANatvena svIkAro netarasya iti yo niyogo niyamaH tasya abhAvo yasmin tathokto grahaH dvayorgrahaNagrahaNaM vA ityarthaH / atha kSaNikavikalpasya vastuni pratibandhAt tasyAvikalpena 15 pratipatteH tasyaiva graha iti cet; atrAha - avikalpa (lpA5) prasiddheH (ddhiH) [551kha ] avikalpena tattvasyAsiddhi: / vRtti ( kuta iti ) cet; atrAha - [ a ] vikalpa ityAdi / kArikArthamupadizannAha-yathaiva ityAdi / kRta ( kutaH ? ) ityAha- ha-dRSTe pratyakSeNa pratipAtra ( panne) kSaNikatvAdau pramANAntarasya anumAnasya vRtteH itarathA tanna vartteta / syAnmatamyatra samAropo nAsti tasya nizcayamantareNApi siddhi:, tadAha - asamAropita 20 ityAdi / atrottaramAha-na ityAdi / pareNa yaduktaM tanna / kutaH ? ityAha- samAropa ityAdi / samAropasya vyavacchedo yasmin jJAne tasyaiva vyavasAyAtmakatvAt ityuktaprAyam prathamaprastAve / etena abhyAsadazApi cintitA tasyAmapi sAMzasyaiva pravedanAdi [ti ] ; tatra (tanna ;) ityAha- svasaMvittaH ityAdi / vyavasAyasya yA AtmavittiH tasyAH svataH Atmanaiva vyavasAyopapattezca tatra anyathA svato vyavasAyAbhAvaprakAreNa anavasthAnAdapratipattiH vyavasAyasva- 25 rUpanizcAyakasyApi nizcayasya anyato nizcayAt / atra nidarzanamAha - parata ityAdi / upasaMharannAha - tasmAt ityAdi / sugamam ? tataH kiM jAtam ? ityAha- tattvata ityAdi / paramArthataH tacceSTamiSTaM (iSTaM ca aniSTaM ca) tayoH grahatyAgayoH niyogataH svayamanupapatteH prekSAvAn kuto nityavikalpAd anyato vA pravartteta tadyadi anekAntapratipattiriti / tataH sthitam - akSaraM nityamarthapratipAdakaM ceti / I 30 nityamapi vyApi syAditi mImAMsakaH ; tatrAha - nityatve'pi ityAdi / (1) 'nityAdi' iti punarlikhitam / (2) vyAkhyAnam / ( 3 ) sambandhAt / (4) kSaNikavikalpAdvA / For Personal & Private Use Only Page #355 -------------------------------------------------------------------------- ________________ 708 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH [nityatve'pi zabdAnAM sarveSAM syaatskRcchrutiH| samAkSagrahayogyatvAt vyApinAM samavasthitaH // 8 // tatkRtamupakAramAtmasAtkurvataH tadda zavRttiniyamabhAvAt / kUTasthasya niyamena taddezavRttina saMbhavatyeva / sarvagatatve'pi vivakSitaikazabdazrutirna syAt / nahi samAnadezAnAM 5 samAnAkSaviSayANAmetat nyAyyam / pratyekaM vyajakaniyame kalakalazruteranupapatteH / vyaktAvyaktasvabhAvaprAptiparihAramantareNa kuto vyaktiH ? tattyAgopAdAnAbhyAmRte kutaH tirodhAnAm ?] nityatve kUTasthatve'pi zabdAnAmakSarANAM [552ka] na kevalaM ka (kA) dAcitkazravaNaM na saMbhavati zravaNaikasvabhAvAnAM sarvadA zravaNaM saMbhavati ityarthaH / atha yadA jJAnaM tadA zravaNam, 10 anyadA viparyayaH ; na jJAnaM kutaH tebhyaH sarvadA syAt ? nityasyApekSaNaM ca nirastam / syAnmatam-AvaraNasadbhAve azravaNaM tadabhAve zravaNam ; upapannametat-yasyAvaraNena teSAM tajananasAmarthyamapasAryeta / samarthaM tu vyavahitamapi svakArya janayati yathA saMbhUtacakSuH timiravyavahitaM rUpasya / tato na kevalaM kAdAcitkazravaNaM na saMbhavati vivakSitaikazrutiniyamazca na saMbhavati sakRt sarveSAM atiH syAt ityarthaH / atha sarvatra sarvadA sarveSAM sannidhAne'pi yasya yatra vyaJjaka15 sannidhiH tatra tasya zravaNamiti ; tatrAha-samAkSa ityAdi / iSTasya akArasya anyasya vA tAlvAdipreritAt dhvanerabhivyaktiH prakAzanaM netarasya iti yo'yaM tadvyaktiniyamaH sa na / kutaH ? ityAha-samAkSagrahayogyatvAt ekendriyagrAhyatvAt / nanu ekendriyagrahayogyA api dezAdibhinnA ghaTAdayo naikapradIpavyaGgyA iti cet ; atrAha-vyApinAM teSAM samavasthiteH ekadeze sthiteH ataH tanniyamAbhAvAt sarveSAmakSarANAM 20 sakRcchrutiH / na khalu samAnadezeSu samAnendriyagrahaNayogyeSu vyaktiniyamo dRSTaH yena anyatrApi kalpyate / nanu ghaTAdau dRSTodharmo nAnyatra yojanamarhati, anyathA rathyApuruSe upalabdho dharmaH puruSa (Se) svayamabhimate yojanamarhet / atha puruSAtizayo'pyasti ; vyaJjakAtizayo'pi tathAstu / [552kha] syAnmatam-anupadezA'liGgA'vyabhicArinaSTamuSTa yAdyupadezAnyathAnupapatteH tatkalpanamiti ; 25 tarhi vyApinAM samAkSagrahayogyAnAM kAdAcitkA'zravaNAnyathAnupapattyA pratiniyatAvaraNam , tathA (1) tulanA-"sarvazabdAnAM yugapadgrahaNaprasaGgAt / zrotraM tAvat samAnendriyagrAhyasamAnadezasamAnadharmApannArthAnAM grahaNamaya pratiniyatasaMskArakasaMskArya na bhavati indriyatvAt cakSurvat / zabdA vA pratiniyatasaMskArakasaMskAryA na bhavanti samAnendriyagrAhyasamAnadharmApannatve sati yugapadindriyasambaddhatvAt ghaTAdivat / " -nyAyasA0 pR0 30 / praza0 vyo0 pR0 648 / nyAyavA0 pR0 288 / "samAnakaraNAnAM tAdRzAmabhivyaktiniyamAyogAt sarvatra sarvadA sarveSAM saMkulA zrutiH syAt |"-assttsh0 aSTasa0 pR0 105 / nyAyakumu0 pR0 708 / prameyaka0 pR0 423 / sanmati0 TI0 pR0 36 / syA0 ratnA0 pR0 683 / prameyaratnamA0 3 / 100 / zAstravA0 TI0 pR. 378 / (2) zabdAnAm / (3) naktaMcaracakSuH / (4) asarvajJatvalakSaNaH / (5) puruSAtizayasya kalpanamiti / tulanA-"anupadezAliGgAnanvayavyatirekapUrvakAvisaMvAdinaSTamuSTicintAlAbhAlAbhasukhaduHkhagrahoparAgAdyupadezakaraNAnyathAnupapatteH |"-bRhtsrvjny0 pR0 130 / For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ 1138 ] 709 na zabdasya nityatvam vidhazravaNAnyathAnupapatteH pratiniyatavyaJjakAnAM vA iti kalpanamastu avizeSAditi ; na ; pratiniyatAvaraNaniSedhAt, tatsvarUpAkhaNDanAt / atha indriyasya tadgrahaNayogyatA tena pratihanyate ; sApi na sAdhvI kalpanA ; viSayasya darzanajananayogyasya bhAve darzanasya avazyambhAvAt / sahakAriNaH pratihataprasaratvAnneti cet ; na ; nityasya tadapekSAyogAt / AtmanaH sA tena pratihanyata ityapi mithyA ; nityatvAttasya / kAryotpattipratibandhaH kriyate cet ; na ; samarthe kAraNe tasyA'vazyaMbhAvAta, 5 itarathA kAraNaM janayati tacca pratibadhnAtIti kAcapacyaM bhAvAnA (nAma) / tasmAd vyavadhAyakameva AvaraNaM vyApinAm / tadapi kathamiti cet ? ayamaparo'sya doSo'stu, kevalaM vayamabhyupagamavA. dinaH / tacca vyavadhAyakamekamapi samAnadezAnAM samAnendriyagrAhyANAM samAnamiti kenacittadapasAraNe sarveSAM yugapadgrahaNam, kau(kaeNTa)paTApasAraNe tathApica (tathAvidha) ghaTAnAmiva / ye'pi manyante-AtmA manasA yujyate tadapi nabhasA zravaNendriyeNa, tatpunararthena zabdena / 10 atra indriyArthayoH samavAyaH [553ka] sambandha iti ; te'pi etena nirvatitottarAH ; teSAmapi sakRt sarveSAM zabdAnAM zrutiH syA[t] vyApyekAntataH zrotram, tatra samavetAH sarve zabdA iti saMyuktasamavAyaH manasA vivakSitavat sambandho'viziSTa iti / viziSTAdRSTa[sya] niyAmakatve : mAno [mano']tiricyata" ityuktamatraiva sarvajJasiddhau / kiMca, samavAyo'pyevaM na grahaNakAraNam / adRSTavazAd gaganasamavetasya karNazaSkulIzrotreNAvirodhAta grahaNasya, ghaTasamavetarUpasyeva 15 cakSuSA / zabdasya AkAzaguNatvaM ca niSiddham / tanna yuktam-*""zabdaH svasamAnajAtIyavizeSaguNavatA indriyeNa gRhyate bAbai kendriyagrAhyakhAt rUpAdivat / " ___syAnmatam-anekatvAt nabhaso nAyaM doSa iti ; tathAhi-devadattakarNazaSkulIparikarapariruddhamatra (manyat) nabho'nyadattaH (nyacca yajJadattasya) tatra samavetasya nAnyena grahaNam / tatradaM cintyate-kiM tasya kAraNamiti ? tadeva namaH iti cedaM (cet ; a)samavAyikAraNaM vAcyam ? na 20 ca tadantareNa parasya guNabhAvaH / bherIdaNDasaMyoga iti cet ; na ; tatra "tadabhAvAt , svakAraNasamavAyi vA samavAyi kAraNa (svasamavAyikAraNasamavetatvAt ) dhvaneH / vyuparate ca "tatsaMyoge punaH tacchravaNaM na syAt / kSaNikatvAt dhvaneH na tasya tat ; "zabdAna (ca) zabdaniSpattiH" vize0 sU0 2 / 2 / 31] iti" vyAhanyate / atha pUrvaH zabdo'samavAyikAraNam sa nabho'ntarasamaveto ta (na) tatkAraNam, anyathA kapAlarUpAdayaH paTarUpAdInAM tatkAraNaM syuH| 15 yadi punaretanmatam-pUrvazabdAkAzaiH tadAkAza (zaM) janyate, tataH svakAraNasamavAyi vA[s] (1) pratiniyata / (2) zabdagrahaNayogyatA / (3) AvaraNena / (4) yogyatA / (5) kaTazca paTazca AvaraNabhUtau tayoH / (6) samAnadezasamAnendriyagrAhya / (7) naiyAyikAH / (8) manaH (9) zravaNazabdayoH guNiguNabhUtayoH / (10) yugapajjJAnAnutpattirapi viziSTAdRSTAdeva syAditi manaHkalpanA vyarthA syAditi bhAvaH (11) vyApitvAt / (12) tulanA-"yasya bAjhai kendriyagrAhyavizeSaguNagrAhakaM yadindriyaM tattadguNakaM yathA rUpagrAhakaM cakSU rUpAdhikaraNam, zrotraM ca tathAbhUtasya zabdasya grAhakaM tasmAttadapi zabdaguNakam |"-prsh0 kanda0 pR0 63 (13) zabdAbhAvAt / (14) bherIdaNDasaMyoge / (15) "saMyogAdvibhAgAt zabdAcca shbdnisspttiH|"-vaishe0 sU0 / (16) AkAzAntara / (17) asamavAyikAraNa / For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 11 zabdanayasiddhiH samavAyikAraNaM na virudhyete (dhyate) / [ 553 kha ] tAni tasya samavAyikAraNaM cet; prathamazabdAkAzamArUDhAnAmeva pareSAmutpattiriti nAkAzavRddhiH, sati kAraNe kAryotpattau santAnAvRddhivat / anyatve tadavastho doSaH / evaM ca tannityatvavyApitvavilopAt AkAzadevaNaM (dravyaM na ) yaugasya / atha zabdaH antaHkaraNapratyAsanno gRhyate vibhudravyavizeSaguNatvAt sukhAdivat ; atrApi 5 nabhaso'nekatve pUrvavad doSa: / ekatve ; gaganamanasoranaMzayoH [saMyo] ge sarveSAM zabdAnAM tatpratyAsattiH samAnA iti sthitamidam - sarveSAM sakRcchratiriti / 710 kArikAM vivRNvannAha-tatkRtamityAdi / a [yama ]bhiprAyaH - vyaMjakena vyaiGgyAbhimatasya kazcidatizayaH kriyate, na vA ? prathamapakSe tatkRtaM vyaJjaka [kRta]m upakAraM grAhyatAlakSaNamiti (Namati)zayamAtmasAtkurvataH svabhAvabhUtamavalambamAnasya taddezavRtti [ ni ] yamA (ma) bhAvAt 10 vyaJjakadezavarttananiyamAt / zravaNendriyagrAhyasvabhAvaH padArthaH zabdaH, sa yatraiva zrUyate tatraivAsti, vyabjakadeze ca zrUyate / na khalu ghaTo'nyatra dRzyamAnaH anyatrApyasti, sarvagatatvaprasaGgAditi bhAvaH / tanniyamAt kim ? ityAha- kUTasthasya nityAbhimatA kSa (tArtha) sya niyame tadeza (mena taddeza) vRttireva [ta]taH kim ? ityAha-na saMbhavati 'sarvagatatvam' ityadhyAhAraH / anena 'vyApinAm' iti nirastam 15 sarvagatatvamabhyupagamya dUSaNaM darzayannAha - sarvagatatve'pi ityAdi / saMbhAvanAyAm apizabdaH / sarvagatatve satyapi zabdAnAM vivakSitaikazabdazrutirna syAt sarveSAM [ 554 ] syAdityarthaH, zravaNagrahaNayogyatvAt / " nanu niyatavyaJjakakRtA niyatazrutiH, ityatrAha - nahi ityAdi / na hiryasmAt samAnadezAnAM samAnAviSayANAmetat niyatavyaJjaka (vyaGgya) tvam nApyaM ( nyAyyam ) pramANopapannaM kvacit 20 tathA[s]darzanAt vyaMvadhAyakatadapasAraNayoH sarvatra sAdhAraNatvAt / vyaJjakaniyamamabhyupagamya dUSayannAha - pratyekam ityAdi / ekamekaM varNaM prati pratyekam vyaJjakaniyame akArasya vyaJjako nAparasya iti niyoge aGgIkriyamANe kalakalazruteranupapatteH kAraNAt etannyAyyam nahi / tathA hi-AvaraNavigamakAriNi vyaJjake tanniyamo na saMbhavati ityuktam / vyaGgyAtizayA vApi ne (zayo vyApini) tu saMbhavati kintu tasyAnityatvam, zrotrAtizayAdhAyyakiJcitkaram 25 ityuktam / kevalaM tadbuddhijanakaM vyavjakamavaziSyate, tasya vyaktirapi buddhireva / tatraikatvena buddhiH kasyacit kenacidutpAditA yadA bhavati, tadA sato'pyanyAn na gRhNIyAt / vivakSitaiH vyanjakaiH saha saMbhUya saikA janyata iti cet; na sadetat ; yataH vyaJjakAniyamaprasaGgAt, anyavyaJjakairapi anyabuddhijananAt / navAMzena (na cAMzena ) tajjananaM yuktam, ekAntahAneH / tadvadvarNeSvapi sAvayavatvaprasaGgAt tathApratIteH / tanna kalakalazrutiH / eko varNa: kalakala iti cet; 30 na ; varNabhedapratIteH / (1) AkAzanityatvavyApitvalopAt (2) nirAkaraNamityarthaH / (3) dhvaninA / (4) zabdasya / (5) samAnendriyagocarANAm / (6) AvaraNa / (7) niyatavyaJjakavyaGgyatvam / (8) buddhiH / For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ 11 / 9-10 ] sphoTavicAraH 711 atha vyaJjakena tasya na kiMcit kriyate tathApi tato vyaktiH / tatrAha-vyakta ityAdi / vyaJjakavyApAradazAyAM vyaktazca tadvyApArA[1]pUrvamavyaktasva (zca) tau svabhAvau ca yotaH prAptizca parihArazca yAthAsaMkhyena[554kha] tAvantareNa kuto vyaktiH ? adhunA vyaktasya tirodhAnaM dUSayannAha-tat ityAdi / tayoH vyaktAvyaktasvabhAvayoH yAthAsaMkhyena tyAgazcopAdAnaM ca tAbhyAmRte kutaH tirodhAnam ityuktaprAyam / nAsti sarvagatatvamiti cet ; atrAha-satyA(tyAM)ca. ityAdi / kim ? ityAhavyaJjaka ityAdi / [satyAM ca vyaJjakavyAptau na syAd vyaGgyasya niyamAdgatiH / nAvazyaMbhAvaniyamaH zruteruccAraNAttataH // 9 // zabdAnAmavyApitve satyapi vyaJjakavyApAre vyaktiravazyambhAvinI na bhavet jAtisambandhavat / na hi vyaktijanmadeze prAk asatyA jAtyA sambandho yujyate / / vyaJjakasya tAlvAdeH tajjanitavAyorvA vyAptau na syAd vyaGgyasya zabdasya niymaadtiH| nahi pradIpavyApAre niyamena ghaTaMgatiH / tataH kim ? ityAha-nAvazyaMbhAvaniyamaH zruteH zabdasya uccAraNAt taalvaadivyaapaaraatttH| ___ kArikAM vivRNvannAha-zabdAnAmavyApitve aGgIkriyamANe satyapi vidyamAne'pi vyaJjakavyApAre vyaktiravazyaMbhAvinI na bhavet / nidarzanamAha-jAtisambandhavat |jaatyaa vyakteH sambandhaH tasyeva tadvata / vyaktigatajAtimapekSya idamuktam / etadeva samarthayate-nahi ityAdinA / nahi prAk vyaktyutpatteH pUrvam asatyA jAtyA / ka ? ityAha-vyaktijanmadeze sambandho yujyata iti / - saugatena ucyamAnamidaM mImAMsakadUSaNaM tasyapi lagatIti darzayannAha-sannive(dhe)rityAdi / [sannidherekAkSasambandhe ekadA'zeSataH zrutiH / na bahirantarabhipretAnaMzakSaNikasaMvidaH // 10 // kSaNikaparamANuSu mohodrekAt tadviparItasvabhAvopalabdhau na tattvolabdhiH / tathA 25 antastattve samAnam / vedya 'ityabhyupetya saugataH pratipattuH yathAsannidhAnaM sakalopalambhAzakteH kathaJcit kasyacit zrutiriti bruvANaM mImAMsakaM kathaM pratikSipet ? viSayaviSayiNoH avisaMvAdaniyamasya anekAntAkarSaNAt tadanyathAnupapatteH, asaMbhavAt / sveSTArthAvisaMvAde lakSaNaM na pramANaM svAkArajJAnahetutA / nahi paramparayApi svalakSaNAni hetavo na bhavantyeva kSaNikatve 'ataH sarvathA na saMbhavatyarthasya avisaMvAdalakSaNam / tata 30 (1) ghaTa upalabhyate / For Personal & Private Use Only Page #359 -------------------------------------------------------------------------- ________________ (11. zabdanayasiddhiH siddhivinizcayaTIkAyAm 712 eva jJAnasyApi tadAkArasya, tadviSayatAyAH saugatairanabhyupagamAt tatpratibhAsavirodhAcca kathamavyAptiH 1 upAdAnopAdeyasaMvidoH / vijJAna] ekadA ekasmin kSaNe zrutiH zravaNaM ( N) 'saMbhavet' ityupaskAraH / katham ? ityAhaazeSata: azeSarUpeNa, sadAdineva kSaNakSayAdinApi ityartha: / keSAm ? 'zabdAnAm ' 5 ityanuvarttate / kutaH ? ityAha- sannidheH zabdatvAdi (de ) riva sannidhAnAt kSaNakSayAderapi / kasmin sati ? ityAha- ekAkSasambandhe ekena akSeNa sambandhe sati [ 555ka ] yenAkSeNa sadAdeH tena kSaNakSayAderapi / evaM manyate - yadi samAnadezAnAM samAnendriyamAhmANAM niyamena yugapatiH tarhi sadAdikSaNakSayAdeH yugapacchravaNaM (pad grahaNaM bhaved ekAdhAraikendriyagrAhyatvAt, tathA ca vyaJjakAntaravat pramANAntaramanarthakamiti bhAvaH / azeSataH zrutirastyeva - * " ekasyArtha10 svabhAvasya " [pra0 vA0 3 / 52] ityAdi vacanAt iti cet; atrAha-na ityAdyate (tyAdi / ) na kevalam [anta]rabhipretAnaMzakSaNikasaMvido na bahirapyabhipretAnaMzakSaNikasaMvido na tathApratItiH iti bhAvaH / carcitametat / " kArikAM vyAkhyAtumAha-kSaNika paramANuSu ityAdi / kSaNikeSu paramANuSu na tattvasya niraMzakSaNikasvabhAvasya upalabdhiH / kasmin sati ? ityAha- tadviparIta ityAdi / kSaNika15 paramANupratyanIkasvabhAvopalabdhau satyAM / kutaH ? mohodrekAt ajJAnamAhAtmyAt / anena 'bahirabhipretAnaMzakSaNikasaMvidaH' iti vyAkhyAtam / tathA antastacce samAnaM 'na tattvopalabdhiH' ityetatsadRzam / kasmin sati ? ityAha-vedya ityAdi / anena 'nAntarabhipretAnaMzakSaNikasaMvidaH' iti vyAkhyAtam / ityevam abhyupetya abhyupagamya saugataH kathaM pratikSipet nirAkuryAt ? kiM kurvantam ? ityAha- pratipattuH ityAdi / pratipattuH puruSasya 20 yathA[sannidhAnaM] sannidhAnAnatikrameNa sakalasya zabdarAzeH upalambhAzakta eH kathaMcit kenApi niyatadezAdiprakAreNa kasyacid akArasya anyasya vA zabdAtmanaH zrutirityevaM bruvANaM mImAMsakam / yathA bahiH paramANUnAM nIlatAmAtrasya anta: saMvedanasya saccetanAderupalambhe'pi [555kha] sannihitasyApi na kSaNakSayAderupalambhaH tathA akAropalambhe sannihitasyApIta [ra]sye na zrutiH pratipattiH tathAzakteH iti bhAvaH / 25 nanu nAntarbahirvA paramArthato niraMzakSaNikaparamANurUpaM tattvaM yenAyaM doSaH syAt api tu yathA'visaMvAdaniyamamiti cet; atrAha viSaya ityAdi / viSayo ghaTAdiH viSayi jJAnaM tayoH yo'visaMvAdaniyamaH tasya anekAntAkarSaNAt tena tadAkarSaNAditi draSTavyam / kutaH ? ityAha-tasya tanniyamasya anyathA tadAkarSaNAbhAvaprakAreNa anupapatteH / nanu yaduktam- 'na bahirabhipretAnaMzakSaNikasaMvidaH' iti, niyamasya anekAntA30 karSaNAt' iti ca; tanna yuktam ; paramANubhyo 'nazakSaNikAkArasaMvido [s]bhAvA [t ] / tanniyamo 'pi (1) 'pratyakSasya sataH svayaM / ko'nyo na dRSTo bhAgaH syAdyaH pramANaiH parIkSyate / ' - pra0 vA0 / (2) dhakArAdeH / For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ 713 11 / 11] sphoTavicAraH tatraiva iti cet ; atrAha-asaMbhavAt ityAdi / svasya saugatasya iSTo'rthaH kSaNikaniraMzaparamANulakSaNaH tasyA'visaMvAde saMpratipattau kriyamANAyAM lakSaNaM na pramANam * "sArUpyamasya pramANam" nyAyabi0 1120] iti vacanAt / kim ? ityAha-svAkArajJAnaM(na)hetutA svasya arthasya AkAra iva AkAro yasya jJAnasya hetoH bhAvaH tattA / atra hetutrayamAha-asaMbhavAta ityAdi / prathamaM darzayati-nahi ityaadinaa| anena svalakSaNAnAM pratyakSagrAhyatvaM niSedhatisma / tarhi svalakSaNebhyaH 5 kArya kiMcilliGgabhUtaM tataH tadAkAraM jJAnam ataH paramparayA tAni svAkArajJAnahetava iti ; tatrAha-paramparayApi uktayA na kevalaM sAkSAt hetavo na bhavanti [556ka] eva svalakSaNAni / kutaH ? ityAha-kSaNikatve ityAdi / vivecitamasakRt / anena anumeytvm| ato'smAnnyAyAt sarvathA pratyakSAnumAnaprakAreNa na saMbhavatyarthasya paraparikalpitavastuno'visaMvAdAt (dala)kSaNamavyabhicAri pramANam / mAbhUt bahiH svalakSaNAnAmavisaMvAhalakSayaM (vAdalakSaNaM) saugataiH tanniSe- 10 dhAta, jJAnasya tu syAditi cet ; atrAha-tata ityAdi / tata eva sthUlaikAnvayinaH sAkSAddarzanAdeva jJAnasyApi na kevalaM bahiHsvalakSaNAnAm / kiMbhUtasya ? tadAkArasya skhalakSaNAkArasya sarvathA na saMbhavati tallakSaNamiti padaghaTanA / *"yadyathAvabhAsate tattathaiva paramArthasadvyavahArAvatAra" ityAdi vacanAt sthUlaikAnvayiviSayameva jJAnamastu iti cet ; atrAha-tad ityAdi / tada ityanena sthUlaikAnvayI parAmRzyate sa viSayo yasya jJAnasya [tasya]bhAvaH tattA 15 tasyAH saugatairanabhyupagamAt kSaNabhaGgAdibhaGgabhayAt / . hetvantaramAha-tatprati[bhA]savirodhAca iti / tasya sthUlaikAnvayinaH pratibhAsaH tadAkAratA jJAnasya tasya virodhAt / upalakSaNametat vaiyadhikaraNyadaH (NyAdeH) / 'ca' iti hetusamuccaye / dvitIyaM hetuM vyAkhyAtuM pareNa AtmAnaM payuti (praznayati) 'kathamavyAptiH' iti ; uttaramAha-upAdAnopAdeyasaMvidoH ityAdi / sarvaM gatArtham / avyAptiM vyAkhyAtuM praznayati- 20 'kathamavyAptiH' iti ? tatrottaraM vijJAna ityAdi tAdRge / ___ bhavatu vA sadAdineva kSa[Na]yAdinApi bhAvasya grahaNaM tathApi saugatasya mImAMsako durjaya iti darzayannAha-bhinnasya ityaadi| [bhinnasya sarvato'nyasmAt bhedaM tadvyavasAyayet / pratyakSaM sarvataH tadvat niyamaH syAd girAM zruteH // 11 // svalakSaNasya svabhAva[vilakSaNasya] darzanaM tatsvabhAvavizeSasannidhAnAvizeSe'pi [kacit ] yadi sAkSAd vyavasAyaM janayati, girAM 'buddhiH akhaNDaM svaM paraM vA khaNDayantI kathaM niyamAt sannihitasakalArthagrAhiNI nAma , na vai vikalpabuddhiH [aparamArthaviSayA] proktam] bhinnasya vyAvRttasya vyAvRta natayo.. [556kha] rasmAt (?) / kiM bhUtAt ? sarvataH 30 (1) "arthasArUpyamasya prmaannm"-nyaayvi0| (2) 'niSedhatisma' iti smbndhH| (3) bahirarthaniSedhAt / (1) gatArtham / (5) pratI riktametat sthalam / For Personal & Private Use Only Page #361 -------------------------------------------------------------------------- ________________ 714 siddhivinizcayarTIkAyAm [11 zabdanasiddhiH sajAtIyetararUpAt saMbandhi yat pratyakSaM tadvyavasAyaye nizvAsaMya (sAyayet nizcAya) yet / kim ? bhedaM vyAvRttim na (tat) sarvataH vijAtIyAttaM vyavasAyayenna sajAtIyapUrvottarakSaNAbhyAM kSaNikatvAnumAnavaiphalyApatteH yadvat tadvaditi zravaNAdevaM gamyate tadvanniyamaH syAt girAM shruteH| 5 kArika (kAM) vivRNvannAha-svabhAva ityAdi / svalakSaNasya / tasya vizeSaNamAhasvabhAva ityAdi / tasya kim ? ityAha-darzanam / tat kathaM kurvan kiM karoti ? ityAhasAkSAd avyavadhAnena vyavasAyaM nizcayaM janayat (yati)satata (?) sarvavyAvRttiprasaGgAt / kasmin satyapi ? ityAha-tatsvabhAva ityAdi / saH svAnubhUte vyavasAyajanakaH svabhAvavizeSo yasya, anyathA nIlAdA va (dau vyava)sAyo na bhaved asakta (azakta) syAjanakatvAt , tajanaketara10 bhedAt tadbhedo vA, tattathoktaM darzanaM tasya sannidhAnasyAvizeSe'pi yadi / parihAramAha-girAm ityAdi / darzanapATavAdyabhAvasya ubhayatra samAnatvAt / atha nIlAdivat kSaNakSayAdau vyavasAyajanakaH tadvizeSaH tasya nAsti ; tatrAha-akhaNDam ityAdi / akhaNDamadvayaM svam AtmAnaM buddhiH khaNDayantI svaviSaye adhyavasAyajananasamarthetararUpatayA sAMzaM kurvantI / nanu nIlAdau tajanana[sAmarthyameva anyatrA']sAmarthyam , ato'yamadoSa iti cet ; nityasyApi ekadA sAmarthya15 manyadA asAmayaM syAt , tato yathA nityaM svakArya yugapat sarvadAtmAnaM bhinnanti (bhinatti) tathA buddhirapi iti[557ka]sthitam paraM vA[s] khaNDaM khaiNDaM khaNDayantI / tathAhi-nIle nizcayaM janayati na kSaNakSaye, tato gRhItetarayoriva nizcitetarayorapi bhedaH / kathaM niyamAta niyamena sannihitasakalArthagrAhiNI nAma / yathAhi darzanaM svaviSayatvA'vizeSe'pi sannihitayorapi 'nIlakSaNikatvayorapi' nIlakSaNikatvayorvibhAgena nizcayaM janayati tathA zrotraM svaviSayeSu rA (ga)20 kArAdiSu iti bhAvaH / nanu syAdevaM yadi darzanavad arthaviSayA vikalpabuddhiH syAt , yAvatA nirviSayatA tatkathaM tadbhedAdarthabheda iti ? tadAha-na vai vikalpabuddhiH ityAdinA / tatra parihAraM paThati proktam ityAdika (kam / ) __darzanaM nIlavat kSaNakSaye pravRttamapi sahakArivaipha(ka) lyAdavizeSeNa[na] nizcaya[mutpA25 daya]ti ityatra darzane punarapi dUSaNaM darzayannAha-sAkalyena ityAdi / [sAkalyena gRhIte'pi zabdarAzau sakRddhiyA / _ zabdaH pratIyate nAnyo yadvyavasAye'sti pratyayaH // 12 // sarvataH..] sAkalyena sAmastyena gRhIte'pi zabdarAzau akAri (kArAdi) hakAraparyantavarNasamUhe 30 sakRdviyA (sakRt dhiyA)zravaNajJAnena, yasya zabdasya vyavasAyo yavyavasAyaH tasmin (1) svabhAvavizeSaH / (2) kSaNakSayAdau / (3) asti / (4) 'khaNDam' iti dvilikhitam / (5) 'nIlakSaNikatvayorapi' iti dvilikhitam / (6) mate / For Personal & Private Use Only Page #362 -------------------------------------------------------------------------- ________________ 11 / 13-14 ] sphoTavicAraH 715 karttavye asti pratyaya: sahakArikAraNaM vidyate za (?) zabdaH pratIyate nAnya iti / kArikArthaM darzayannAha - sarvata ityAdi / sugamam / darzanasya vibhAgena vikalpa [ja] nakatvamabhyupagamya idamuktam idAnIM tadeva nAstIti darzayannAha - yathA ityAdi / [yathArtho'nubhavaM sAkSAt svApekSaM kartumarhati / tathArthAnubhavaH sAkSAdananyavyavasAyakRt // 13 // " yathA rUpasvalakSaNaM sAkSAdupanipatya vijJAnaM janayat AtmanAntarIyakamAkAraM puraskartuM nAyuktaM tathA taddarzanaM vyavasAyaM tena vizeSa H vyavasIyeta / dRSTeH svabhAva bhUtavizeSavyavasAyAbhAve kutaH sajAtIyasmRtiH kSaNakSayAdivat 1] yathA [yena] yogyatAprakAreNa artho rUpAdiH anubhavaM darzanaM sAkSAd avyavadhAnena 10 kartumarhati / kiMbhUtam ? ityAha- svApekSaM svazabdena arthaH parAmRzyate tasmin apekSA tadanubhavanAkAGkSA [557kha] yasya tattathoktam svAkAram ityarthaH / tathA tena prakAreNa arthAnubhavaH sAkSAda [na] nyavyavasAyakRt na vidyate anya [ t] svarUpAntaraM yasya tat a [na] - nyat svalakSaNamiti yAvat, tasya vyavasAyaH tatkRta (tU) / carcitametat - * 'abhedAt sadRzasmRtyAm" [siddhivi0 1 / 6 ] ityAdinA / kArikArthaM darzayannAha - rUpasvalakSaNam ityAdi / rUpagrahaNamupalakSaNaM rasAdeH tadeva svalakSaNaM sAkSAdupanipatya upaDhaukya vijJAnaM svAnubhavaM janayatA (yat) yathA yena vastusvabhAvaprakAreNa nAyuktameva [m ] AtmanAntarIyakam AtmAnama ( tmani ) vidyamAnamAkAraM puraskartum tathA taddarzanaM svalakSaNAnubhavaH sAkSAdupanipatya vyavasAyaM nAtmAnantarIyakamAkAraM puraskartu mA(tuM nA) yuktam, tena kAraNena vizeSaH svalakSaNaM vyavasIyeta / 20 adhunA prakArAntareNa darzanasya vyavasAyahetutvaM nirAkurvannAha - dRSTa (STe rityAdi / ayama ) - bhiprAyaH - svayaM vyavasAyAtmikA dRSTiH, anyathA vA syAt ? tatrAdyapakSe; kimapareNa vyavasAye[na] ? dvitIye ; dRSTa e : svabhAvabhUto vizeSavyavasAyaH tasyAbhAve avikalpakatve, kutaH sajAtIyasmRtiH ? naiva / atra nidarzanamAha-kSaNa ityAdi / taduktam - * " vyavasAyAtmano dRSTa e :" [siddhivi0 114] ityAdi / asti ca parasya tatsmRtiH, tatastadanyathAnupapatteH' vyava- 25 sAyAtmikA dRSTiriti / adhunA zrotriyavat sphoTavAdyapi parasya durjaya iti darzayannAha - vyavasthAyAm ityAdi / [ vyavasthAyAM kutastattvaM syAdvikalpAvikalpayoH / yataH khalakSaNaM zabdaH sphoTo neti vyavasthitiH // 14 // svalakSaNaviSayamavikalpakaM jJAnaM na tAvat sarvathA svArthasAdhanam, adhyavasAyAtma- 30 (1) vikalpajanakatvameva / ( 2 ) smRtyanyathAnupapatteH / (3) mImAMsakavat / (4) bauddhasya / For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ 716 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH khAt siddheH / kuto'nyathA anubhUte anumAnam anumitavat / sAmAnyaviSayaM bhAvato nirviSayatvaM tasya abhAvAtmakalAt / tadabhAvaM viSayIkaroti vikalpakamiti na paricchinattIti akiJcitkaro vikalpaH kutaH sAdhanam yataH tattvasiddhiH samayAntaravat ? tadayaM kiMpramANaH paramupAlabheta azabdarUpam...?] 5 tattvamidaM nedamiti sthitiH vyavasthA tasyAm, avi (adhi) karaNa[558ka] bhUtAyAM syAd bhavet tattvaM vastusvarUpaM kuto vikalpAvikalpayormadhye vikalpAdavikalpAdvA na kutazcit dvayorapi tadadhyavasAyaka (yAtma) tvAditi bhAvaH / yataH tayoH kutazcittatra tadbhAvAt svalakSaNaM zabdaH sphoTaH zabdo neti vyavasthitiH dvayorapyadRSTakalpanA[s]vizeSAt / kArikAM vivRNvannAha-svalakSaNaviSayam ityAdi / jotiviSayavyavacchedArthaM svalakSaNa1. viSayagrahaNam / [a] vikalpakaM / kim ? jJAnam svArthasAdhanaM na tAvat sarvathA nIlAdi prakAreNa ca (Neva) kSaNakSayAdinApi / kutaH ? ityAha-adhyavasAyAtmatvAt / tato'pi pratItimAtrarUpA siddhiH syAditi cet ; atrAha-siddhaH ityAdi / kuto'nyathA [tasyAH tallakSaNatvAbhAvaprakAreNa anubhUte avikalpakagRhIte anupAnaM kSaNakSayAdau pramANaM syAt / dRSTAntamAha anumite iva anumitavata iti / samAropavyavacchedakaraNA[t] tatpramANatApi cintitA / 15 tanna avikalpAttattvasiddhiH / vikalpAt syAditi cet ; atrAha-'vikalpajJAnam' ityanuvartate sAmAnyaviSayaM / tataH kim ? ityAha- bhAvato nirviSayatvaM [vikalpakasya iti / kutaH ? ityAha-tasya ityAdi / tasya sAmAnyasya abhAvAtmakatvAd anyate (to)vyAvRttyAtmakatvAt / bhavatvabhAvaH sAmAnyam, tataH kim ? ityAha-tadabhAvam ityAdi / tadabhAve (va)vijAtIyavyAvRtti viSayIkaroti vikalpakamityevaM na "paricchinatti' iti prAptam tato'kiJcitkaro vikalpaH 20 kutaH [558kha] sAdhanaM pramANaM yataH sAdhanatvAt tattvasiddhi[:] vikalpAt iti samayAntere(ntare)iva tadvaditi nidarzanam / prakRtamupasaMharannAha-tadayam ityAdi / yata evaM tasmAdayaM saugataH kiMpramANa[:] paraM prativAdinam upAlabheta / kena rUpeNa ? ityAha-azabdarUpam ityAdi / evaM paramate saugatadoSaparihAraM vidhAya idAnIM jainamate yaduktaM te -rUpAdimatpudgalavikA2rasya dhvaneH zabdarUpasya kenacid grahaNe tavyatirekiNo rUpAdeH tenaiva grahaNAt *"tasmAd dRSTasya bhAvasya dRSTa evAkhilo guNaH" [pra0 vA0 3 / 44] iti vacanAt anyatrApi zeSendriyavaiphalyamiti / tatpariharannAha-azabdAdivyavacchinnam / [azabdAdivyavacchinnaM pratyakSamekameva tat / gandhavad vyavasIyeta kathaJcit kenacit kacit // 15 // svalakSaNamekaM sannihitaM pratyakSam , tasya yAvanti pararUpANi tAvatyo vyAvRttayaH, (1) tannizcAyakatvAditi bhAvaH / (2) sAmAnyaviSaya / (3) siddheH / (4) bauddhena / (5) zrotrendriyeNa / (6) jainamate'pi / For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ 11 / 15 ] na zrotreNa pudgalazabdagrahaNe'pi rUpAdigrahaH tatra kAcit kenacit pratIyate tato na pratijJArthaikadezAsiddho hetuH, apratIta nAma ato'nyApohaH teSAM viSaya iti, tathA svalakSaNaM zabdAdyAtmakam, tatra zrotrAdisAmagrIM puraskRtya anubhavAt azabdavyavacchedaH kevalaM pratIyate / tanna pudgalasvalakSaNasyaikatve'pi zeSendriyANAM kaimarthakyaM syAt / pratyakSataH zabdAdisvalakSaNabhedapratIteH asamAnam ; tanna ; svalakSaNasya avyavaseyatvAt / nirjitAnyasamAropamanasaH svArthAnubhavasya vyava - 5 sAyAtmakatopapatteH nizcayAropamanasorbAdhyabAdhakabhAvaH anyathA nopapadyeta / dRSTeH khaNDazaH pATavAdisaMbhave anekAntaprasaGgAt tathA arthopalabdhiH, kinna pratipadyeta 1 yataH anupAttasparzAdyAtmanaH zabdapudgalasya zrutirna syAt / tannAyaM vikalpAnAmeva aparAdhaH yataH dRSTasya arthasya akhila guNaH dRSTa evetyekAntaH zobheta / 1 , azabdaH zabdAbhAvaH na punaH zabdAdanyaH rUpAdInAmapi tato'nyathA da ('a) 10 zabdavyavacchinnam' iti vaktavyaM syAt sa Adi ryeSAM rUpAdInAM tebhyaH svayaM vyavacchidyate sma tadvyavacchinnaM zabdarUparasasparzagandhAtmAm (tmakam ) ityartha: / ghaTAdivadekaM na syAditi cet; Aha-ekameva viruddhadharmAdhyAsasya ekAntena abhedakatvAt iti bhAvaH / tat pratyakSaM vizadavedanavedyaM yathA bhavati tathA vyavasIyeta nizcIyeta / anena pratyakSavyavasAya yorekatvamAha- kathaMcidazabdavyavacchinnaprakAreNa nArUpAdivyavacchinnena kenacit zrotreNa na 15 cakSurAdinA / atra gandhadravyaM nidarzanam / kvacit na sarvatra deze / anena tasya vyApitvaM niSedhati / sopapattikaM kArikArthaM darzayati yathA ityAdinA / yathA [ 559 ] saugatasya svalakSaNamekaM pratyekaM pratyakSam / kiMbhUtam ? ityAha- sanni [hi ] tetyAdi / tasya svalakSaNasya yAvanti pararUpANi tAvatyo vyAvRttayaH tatra tAsu vyAvRttiSu madhye kAcidazabdAdivyAvRttiH kenacit 20 zabdAdivikalpena zabdena zabda [bdA] dyabhidhAne cA (dhAnena ) karaNabhUtena pratIyate / nahi zabda iti vikalpena abhidhAnena vA nityavyAvRttiH pratIyate tataH tasmAnnyAyAt na pratijJArthaikadezAsiddho hetuH sattvAdiH / kutaH ? ityAha- apratItetyAdi / keSAm ? ityAha- nAma ityAdi / ataH asmAt karaNAt anyApohaH teSAmabhidhAnavikalpAntarANAM viSaya iti tathA tena prakAreNa svalakSaNaM zabdarUpam / kiMbhUtam ? ityAha- zabdAdyAtmakam iti yAvat / tatra svalakSaNe zrotrAdisAmagrIM puraskRtyotyatrAda (tpAditAda) nubhavAt pratyakSAt azabdavyavacchedaH kevalaM pratIyeta nA'sparzAdivyavacchedaH / vikalpavadanubhavasyApi vyavacchedaviSayatvAt iti manyate / yata evaM tattasmAt na zeSendriyANAm "kaimarthakyaM vaiyarthyaM syAt teSAmapratItapratyAyanArthatvAt / kasmin satyapi ? ityAha- pudgalasvalakSaNasyaikatve'pi iti / 25 717 (1) kazcit padArthaH / (2) bhedakatvAbhAvAt / (3) atrAyaM pUrvapakSa:- " tasmAdekasya bhAvasya yAvanti pararUpANi tAvatyastadapekSayA tadasaMbhAvikAryakAraNastasya tadbhedAt yAvatyazca vyAvRttayaH tAvatyaH zrutayo'tatkArya kAraNa parihAreNa vyavahArArthAH / " - pra0 vA0 svavR0 144 / ( 4 ) anyApoha / ( 5 ): kimarthasya bhAvaH kaimarthakyam kasmai prayojanAya iti bhAvaH / For Personal & Private Use Only Page #365 -------------------------------------------------------------------------- ________________ 718 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH nanu cakSuSA rUpaM pratIyate rasanena rasaH, evaM zeSendriyeSvapi vAcyam, na ca tatra aparamAbhAti, na ca indriyAntaramasti yatra vastvantarapratibhAsaH, tato na rUpAdibhyaH kima[pi]paraM pudgalasvalakSaNamekam, tadAha-pratyakSata ityAdi / pratyakSAt zrotrAdijJAnAd [559kha] uktavidhinA zabdAdisvalakSaNabhedapratIteH kAraNAdasamAnaM yathA vikalpena anyato vyavacchedaH pratIyate 5 tathA pratyakSeNApi iti asadRzamiti cet ; uttaramAha-na ityaadi| yaduktaM pareNa tanna / kutaH ? svalakSaNasya rUpAdiparamANulakSaNasya avyavaseyatvAd anizceyatvAt / evaM manyate yathA cakSuSA keva[laM] rUpaM pratIyate nAnyAtmakaM nAppanyA vA (nyathA) na pramANAntarApekSaNamasti / svArthAnubhavAdeva anyasamAropavyavacchedena tattvasiddhiriti cet ; atrAha-svArthAnubhavasya svapara darzanasya vyavasAyAtmakatopapatteH 'taMdapapatteH' tadapekSaNAditi / kiMbhUtasya ? ityAha10 nirjitAnyasamAropamanAzca (mnsH)| bhaviSyati tadanubhavo na ca vyavasAyAtmaka iti cet ; atrAha-nizcaya ityAdi / nizcayazca Aropamanazca tayoH bAdhyabAdhakabhAvaH pareNa iSTaH anyathA tadanubhavasya vyavasAyAtmakatAbhAvaprakAreNa nopapadyata na ghaTeta avikalpAnyasamAropamanasorapi bAdhyabAdhakabhAvopagamAt , tathA ca anubhavagandhAdeva naSTavyaM samAropeNa iti, 'na' samAropavArtApi na bhavet / 15 nanu nIlAdau anyasamAropamanaso nAnubhAvAd vyavacchedaH, api tu] sAdRzyadarzanasya tatka (tatkA)raNasyAbhAvAt svayamevAnutpAda iti cet ; na, pa~dhAnAdisamAropasya sadRzadarzanAbhAve'pi bhAvAt / anAdyantarvAsanA tatra kAraNamiti cet ; na; avAntaravAsanAto'pi samAropadarzanAt zrotriyatriyajohidbha(triyonmatta)syeva azucau shucitvsy| bhavatvevam , ko doSa iti cet ? nIlAdau tathA anIlAdisamAropaH syAt / tannizcayAnneti cet ; idamatra cintyate-kim anubhavAta , uta 20 uttaravikalpAdvA ? AdyavikalpoH (lpe) anukUlamAcarasi svArthAnubhavasya' ityAdyanivAraNA [t] / dvitIye antarAle samAropapraveze nizcayo durlabhaH / atha anubhavo haThAnnizcayamupajanayati; anIlavAsanA anIlasamAropam' iti kAcapacyam / kiMca, kSaNikanizcayamapi saM tathopajanayet / asAmarthyAnneti cet ; nIlAdAvapi tadastu / tatra sAmarthya nAnyatre vi (ti) kalpanAyAM dRSTaH sAMzatve me (tvamane) kAntaM prativahati / 25 tadAha-dRSTaH khaNDazaH nIlAdau na kSaNakSayAdau pATavaM nizcayopajana[na]sAmarthyamAdiryasya abhyAsAdeH tasya saMbhave anekAntaprasaGgAt kAraNAt tathA tena khaNDaza iti prakAreNa arthopalabdhiH arthadRSTiH kinna pratipadyeta svIkriyeta to(yataH)asvIkArAt zabdapudgalasya zrutirna syAt / kiMbhUtasya ? anupAttasparzAdyAtmanaH anupAttaH sannapi agRhItaH sparzAdyAtmA yasya iti / (1) 'tadapapatteH' iti punalikhitami bhAti / (2) "nizcayAropamanasorbAdhyabAdhakabhAvataH |"pr0 vA0 3 / 48 / (3) 'na' iti nirarthakamanna / (4)sAMkhyAbhimatapradhAnAdivikalpasya / (5)haThAjanayediti / (6) anubhvH| For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ 11 / 16 ] udbhUtAnudbhUtatvAt pratiniyataguNopalambhaH prakRtopasaMhAramAha - tanna ityAdinA / yata evaM tattasmAdayaM khaNDazaH pratipattilakSaNaH aparAdho doSo na vikalpAnAmeva kintu dRSTerapi iti bhAvaH / yataH teSAmevAparAdhAt 'dRSTasya arthasya akhilo guNodRSTa eva ityekAntaH zobheta / nanu zabdarUpAdInAM pudgaladravyadharmatvA'vizeSe'pi zabdasyaiva grahaNaM na rUpAdInAm iti kuto'yaM vibhAgaH ? tathA, [560kha ] sahopalambhaniyamAbhAve'pi ca tAdAtmyamiti kuta: 15 iti cet ; agrAha- dravyANAm ityAdi / [dravyANAmupalambhazca svIyairudbhUtavRttibhiH / na guNaistejodravyAderyathAnubhUtavRttibhiH // 16 // 719 nahi zabdAdInAmekasAmayyadhInAnAmavinirbhAgavRttibhAjAM sahopalambhaniyamAbhAve'pi parasparamatAdAtmyaikAntaH paramANusthUlAkAravat / tadanyatarApAye arthasyAnu- 10 papatteH / vyatirekaikAnte pRthaksiddhiprasaGgAt, sambandhAsiddheH / abhedaikAnte sahopalambhaniyamAt vyarthamindriyanAnAtvam / kathaJcittAdAtmye'pi rUpAdeH sannihitasya tatkAraNAntarasAkalye'pi sahAnupalambhaH udbhUtaguNatvAt / tadyathA tajodravyasya kvacit kadAcit udbhUtasparzasyopalambhe'pi na rUpopalabdhiH tadanudbhUtavRttaH, Alokasya rUpopalabdhau sparzAnupalakSaNam / kvacidubhayopalabdhiH udbhUtavRttereva yathA agniriti / 15 pArthivAdInAM gandhAdyupalabdhAvapi ayaM kramaH lakSyate / tathA pudgalasya rasAdyAtmano'pi zabdAtmanopalabdhiH tadudbhUtiniyamAt / vicitrA hi pariNAmavRttiH / svasaMvitte rapi -- anyato vyAvRttyA pratibhAsanAt / sakRt ] dravyANAm upalambho darzanaM guNaiH saha na kevalAnAm / kiMbhUtaiH ? ityAhasvIyaiH AtmIyaiH na dravyAntaragateH / anena muktidazAyAM vizeSaguNarahitasya Atmano'nupalambhaM darzayati / punarapi kiMbhUtaiH ? ityAha- udbhUtavRttibhiH udbhUtA puruSamAtrasya jJAnagrahaNayogyA vRttiH pariNAmo yeSAM taiH iti / ca zabdo bhinna prakamaH, asyAnantaraM draSTavyaH / nAnudbhUtavRttibhiH; ata ' Aha- nAnudbhUtavRttibhiH / atra nidarzanamAha-yathA ityAdi / tejodravyAdeH Adizabdena gandhadravyAdiparigrahaH stotA (zrotrA) dibhiH udbhUtaguNairupalambha iti udbhUtavRttiH (vRttibhiH) nAnudbhUtavRttibhiH iti, anena 'sahopalambhaniyamAt' ityasya vyabhicAra mAha / For Personal & Private Use Only 20 nahi ityAdinA etadeva darzayati-zabdA AdiryeSAM rUpAdInAM teSAm / kiMbhUtAnAm ? ekasAgryadhInA[nA]m avinirbhAgavRttibhAjA (jAM) sahopalambhaniyamAbhAve'pi parasparamatAdAtmyaikAnta bhedaikAntau nahi / keSAmiva ? ityAha- paramANusthUlAkAravat / paramANavazca sthUlAkArazca teSAmiva tadvad iti / sthUlAkAropalambhe'pi na tadArambhakaparamANUpalambha: 30 (1) nirvikalpakasyApi / (2) " tasmAd dRSTasya bhAvasya dRSTa evAkhilo guNaH / " - pra0vA0 3 / 44 / (3) vaizeSikAbhimatasya / (4) upalambhAviSayatvam / 25 Page #367 -------------------------------------------------------------------------- ________________ 720 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH tathApi na tadbhedaikAntaH / anena zabdapudgalasya zabdarUpAdInAM bhedaikAntasAdhane sahopalambhaniyamAbhAvasya vyabhicAraM darzayati / paramANUnAmupalambhada (mbhAbhAvAda) bhAva ityeke [561ka] sthUlAkArasya ityapare tatkathaM tairvyabhicAro hetoH iti; tatrAha-tadanyatarApAya ityAdi / tayoH paramANusthUlAkArayoH anyataraH, tasyApAye arthasya ghaTAderanupapatteH tadvat na teSAmatAdAtmyai5 kAntaH / tathAhi-sthUlAkArApAye paramANava eva, teSAmanupalambhena asattvam , paramANU (gva) pAye sthUlAkAramAtramanavayavaH, tathA sati ekdeshclnaadiprsnggH| dRzyAH bhaMgAH(bhAgAH) santi nAnya iti cet ; tarhi prAgasatAM meghAdInAM kutaH prAdurbhAvaH ? ahetuka iti cet ; sarvaH tathA syAditi hetuphalabhAvavilopaH / niSiddho'dvaitAdivAdaH / sUkSmapArthivAdibhAgebhyaH iti cet ; anukUlamAcarasi, paramANvaniSedhAt / svayaM vA[s]dRzyaparamANubhyo dRzyaparamANUtpAdamabhyupagamya 10 te taH (tebhyaH) sthUlotpAdaM kathaM necchet ? / syAnmatam , astu sUkSma kAryakAle kAraNavilayAta; uktamatra ahetukatvaprasaGgAditi / tataH sUktam-paramANusthUlAkAravaditi / nanu paramANubhyaH sthUlamanyadeva, kAraNAt kAryasya anyatvAt , ataH teSAmapi pakSIkaraNAt na tairvyabhicAra iti cet ; atrAha-vyatirekaikAnte bhedaikAnte pRthasiddhiprasaGgAt 15 anyatra laukike deze avayavAnAm anyatra avayavinaH siddhiH upalabdhiH pitAputravata, tasyAH prasaGgAt / kutaH ? ityAha-sambandhAsiddheH samavAyi (ya) niSedhAt / tanna naiyAyikapakSo yuktaH / . sAMkhyapakSaH syAditi cet ; atrAha-abhedaikAnte paramANusthUlAkArayoH [561kha] 'ekatvaikArayoH', ekatvaikAnte sahopalambhaniyamAt kAraNAt vyartham indriyanAnAtvam / evaM mana (evaM na) paramANUpalambhaH, tatkathaM tadabhedaikAntaH ? tathApi tadupalambhakalpane cakSuSA rUpopa20 lambhe rasAdInAmupalambha iti vyarthamindriyanAnAtvamiti / kathaMcitpakSe kuto'yaM na doSa iti cet ? atrAha-kathaMcittAdAtmye'pi na kevalaM viparyaye rUpAdeH apizabdaH atrApi draSTavyaH, na kevalaM paramANutadAkArayoH, sannihitasya sahAnupalambhaH / kasmin satyapi ? ityAhatatkaraNAntarasAkalye'pi tatkAraNaM rUpajJAnakAraNaM cakSuH tadantaraM rasanAdiH tasya sAkalye'pi / kutaH ? ityAha-udbhUtaguNa ityAdi / tataH sthitam-paramANusthalAkAravat iti / yadi vA, 25 zabdAdInAM sahopalambhaniyamAbhAve parasparam ekasAmagryadhInAnAm mAbhUtAda (mAbhUda) tAdAtmyai kAntaH zabdopalambhe rUpAdyanupalambhAta, abhAvaikAntastu bhavediti cet ; atrAha-paramANusthalAkAravaditi / sthUlAkAropalambhe paramANuvat zabdopalambhe rUpAdyanupalambhe'pi 'nAbhAvaH' ityadhyAhAraH / kutaH ? ityAha-tadanyatarApAye sadA (sa cAs) sAvanyatarazca zabdo rUpAdi bhrAntasyopAye (zca tasyApAye) arthasya cetanasyetirasya] vAnupapatteH / tathAhi-pratIyamAnasya 30 zabdasya abhAve ghaTAdau kaH samAzvAsaH ? anumIyamAnasya tasya tatra rUpAderabhAve sthUle paramANuSu . (1) cArvAkAH / (2) abhAva iti bauddhAH / (3) avayavazUnyaH niraMza iti yAvat / (4) 'ekatvaikArayoH' iti vyarthamatra punarlikhitam / For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ 11 / 16 ] udbhUtAnudbhUtatvAt pratiniyataguNopalambhaH 721 nAzvAsaH / taduktam *''anupavanaM gatyApi mUttaM matam " [siddhivi 0 11 / 1] iti [562k]| bhavantu zabde rUpAdayo'pi tatra bhinnA iti cet; atrAha - vyatirekaikAnta ityAdi / avyatirekaikAnte doSamAha - abhedaikAnta ityAdi / zeSaM pUrvavat / udAharaNaM darzayati tadyathA ityAdinA / tejodravyasya kvacidavatAndhakArapUritApavarakA dau kA ( kadA cid bhaiSmarAtrisamaye ' udbhUtasparzasya udbhUtaH sparzo yasya tasya upalambhe'pi na rUpopalabdhiH / kutaH 15 ityAha- tadanudbhUtavRtteH tasya rUpasya yA'nudbhUtavRttiH tasyA iti / tathA, Alokasya pradIpA - dyA lokasya rUpopalabdhau sparzAnupalakSaNam / kvacidubhayopalabdhiH sparzarUpopalabdhiH / kutaH ? ityAha- udbhUtavRttereva yathA agniriti / 3 nanu yathA ubhayopalabdhiH udbhUtavRtterupadarzitA tathA ubhayAnupalabdhiH viparyayAt kasmAnna darzitA ? viSayAbhAvAditi cet; na; nAyanarazmirUpasya viSayasya bhAvAt / naitadasti yataH 10 sarvavizeSaguNAnudbhUtA va (tau ca ) evaM bhAvasya anudbhUtasakalaguNasya ghaTAdeH sarvatra bhAva sAMkhyadarzanam / nAyanarazmiSu anumAnAt, anyatra viparyayAt asamAnamiti cet; na ; tanniSedhAt ityabhiprAyaH tathAvadataH / nanu pRthivyAM kacit sannapi gandho nopalabhyate yathA ghaTe, evaM rUpAdayo'pi vaktavyAH / tathA sarvatra apsu gandhaH, tejasi gandharasau, vAyau rUparasagandhAH, tatra kA vArttA iti ? 15 jalAdau gandhAdyabhAva ityeke / tatrAha pArthiva ityAdi / pratyekam AdizabdaH sambadhyate pArthivAdiH gandhAdiriti / tato'yamarthaH - pRthivyeva pArthivam AdiryeSAm [562kha] abAdInAM teSAM gandhAdayaH teSAmupalabdhAvapi na kevalamanupalabdhau kramo'yamanantarokto lakSyate / tathAhi - pRthivyAH gandhAdayo yoginAM pratyakSA evaM udbhUtatvAt asmAdRzAm ubhayathA udbhUtAnudbhUtavRttitvAt / na ca yadAnudbhUtiH tadA tadabhAvaH ; caramakSaNaniSedhAtU, ra~sAt 20 rUpAdyanumAnAbhAvaprasaGgAcca / jalAdau yoginAmeva gandhAdyupalabdhiH asmAdRzAM viparyayaH anudbhUtatvAt / asmAdRzaH prati pArthivagandhAdigrahaNaM paraM prati dRSTAntArtham / yathA satAmapi pArthiva - gandhAdInAm anudbhUtiH tathA abAdInAmapi / tatra sadbhAve kiM pramANamiti cet ? sparza - vattvaM brUmaH / evaM dRSTAntaM vyAkhyAya dAntike yojayati tathA ityAdinA / tathA pudgalasya prakRtasya 25 rasAdyAtmano'pi zabdAtmano'pi zabdAtmanopalabdhiH / kutaH ? ityAha- tad ityAdi / tasya zabdAtmana udbhUtiniyamAt / nanu pRthivyAmiva jalAdau gandhAdisadbhAve kvacittajAtIye tadabhivyakti:, hemasajAtIye pAvake uSNatA vyaktivat, na caivam iti cet; atrAha - vicitrA hi ityAdi / vicitrA " " (1) vAyuzUnya / (2) bhISaNarAtrikAle / (3) anudbhUtavRtteH / (4) anudbhUtarUpasparzaMsiddhiH / (5) nopalabhyante / / (6) rUpAdipravAhasvIkArAt / (7) yadi anudbhUtikAle abhAvastadA / (8) gandhAdyabhivyaktiH syAt / 91 For Personal & Private Use Only Page #369 -------------------------------------------------------------------------- ________________ 722 siddhivinizcayaTIkAyAm [11 zabdamayasiddhiH nAnArUpA hiryasmAt vRttiH vartanaM pariNAmAnAm / tathAhi-kvacit tatra tajjAtIye ca guNAbhivyaktiH, yathA sarvatrAtmani jJAnA (jJAnA) bhivyaktiH / kacit tatrAnabhivyaktiH tajjAtIye vyaktiH uktavat / kvacit tatra tajjAtIye vA kiM vyakti (vA'nabhivyaktiH) paramate'pi AtmAdivibhutvavat / AzrayAdarzanAttadarzanamiti cet ; na ; zabdAgrahaNaprasaGgAt / yasya ca pudgalavikArA[:] pRthivyAdayaH 5 tasya [563ka] jalAdizazabhIye(sajAtIye) pArthivavikAre gandhAdhabhivyaktiH sulabhaiva iti sarva sustham / saugataM prati tatprasiddha nidarzanamAha-svasaMvitterapi ityAdi / carci[taM]tadatraiva / kutaH tadasaMbhavaH ? ityatrAha-tasyAH svasaMvittaH anyato grAhyAdyAkArAd yA [vyAvRttiH tayA pratibhAsanAt / siddhaM phalaM darzayannAha-'sakRta' ityAdi / sugamam / . yata eva pariNAmasiddhiH ata eva siddhim ; ityAha-sAmAnyasya ityAdi / [sAmAnyasyAbhilApyatvAdeH svalakSaNaviparyayAt / yaduktaM tatprativyUDham anekAntAtmasAdhanaiH // 17 // yatpunaH 'na hi sadRzapariNAmasAmAnyaM pratiSedhuM zakyam / atadAtmanaH svalakSaNasya svAkArajJAnArthakriyAyAmanupayogAt / na hi saMvittau paraspara / tadetat sAmAnyamavastu abhidheyatvAt arthakriyA'samarthatvAdityAdi tatsAdhanaM pariNAmasAdhanena 15 pratyuktam / sadRza 'sthUlasya 'asaMbhAvitaikAtmanaH saMvidaH kathaJcit pratyakSatvAt / kSaNi kaparimaNDalAdiskhalakSaNasya cAkSuSatve rasAdyAtmanApi cAkSuSatvaM syAt / zeSendriyasAmarthya pramANAntaravat pAramparyeNa samAropavyavacchedArtha na virudhyeta,tannirNayavizeSopapatteH] ___abhilApyatvam Adiryasya vastunaH tattvAbhAsavAcyatvAdeH sa tathoktaH tasmAt / hetvantaramAha-svalakSaNaviparyayAt svalakSaNam arthakriyAkAritvaM [tadviparyayaH] tasmAcca 20 sAmAnyasya yadavastutvaM pareNa uktam tatprativyUDham nirastam / kaiH ? ityaah-anekaataatmsaadhnaiH| kArikArthamAha-nahi ityAdinA / bhavata (tu) sadRzapariNAma eva sAmAnyaM tadapi parasamAnamiti cet ; atrAha-yatpunaH ityAdi / nahi pratiSedhuM zakyam darzanabhrAntatApatteH / svalakSaNamegha pratyakSamiti cet ; atrAha-atadAtmanaH samAnapariNAmasvabhAvarahitasya svalakSa25 Nasya svAkArajJAnaM svalakSaNAkArajJAnaM tadeva arthakriyA tasyA nanu pra(tasyAm anupa) yogAt / kutaH ? ityAha-nahi saMvittau ityAdi / sugamamam / etadapi kutaH ? ityAhaparaspara ityAdi / parapakSamupanyasyati dUSayituM tadetat sAmAnyam ityAdi / tadetat sadRzapariNAmalakSaNaM sAmAnyam avastu / kutaH ? ityAha-abhidheyatvAt ityAdi / anena 'abhilApyAdeH' iti vyAkhyAtam / 'svalakSaNaviparyayAt' iti kathayannAha-arthakriyA'samartha (1) zabde yathA rUpAdyanabhivyaktiH pudgalajAtIye ghaTAdau tadabhivyaktiriti / (2) aatmaadivibhutvaadeH| tadAzrayasya AkAzasya apratyakSatvAt / For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ 19618 sAmAnyamapi vastu 723 tvAdityAdikaM parakIyaM bhASitaM pariNAmasAdhanena[563kha]pratyuktam nirastaM tatsAdhanam / kuta iti cet ? atrAha-sadRza ityAdi / tadapi kutaH ? ityAha-'sthUlasya' ityAdi / kathaMcidupalabdhi sAdhayannAhA- [ha-] saMbhAvitakAtmano'pi saMbhAvita ekaH akhaNDa AtmA svabhAvo yasyAH[tasyA] api / kasyAH ? ityAha-saMvidaH saMvitteH / kathaMcit cetanAdirUpeNa[na kSaNa]kSayAdinA pratyakSatvAt / kSaNakSayAdinApi pratyakSatve dUSaNamAha-kSaNika ityAdi / 5 kSaNikaH parimaNDalo niraMzatvalakSaNa AdizabdAt svargaprApaNAdiryasya tattathoktaM tacca tatsvalakSaNaM ca iti, tasya cAkSuSatve, upalakSaNametat sarvAdhyakSasaMvittInAm , raMsAdyAtmanApi cAkSuSatvaM upalakSaNametat sarvAdhyakSasaMvittInAm , S rasAdyAtmanApi cAkSuSatvaM syAt / tathA[s]pratItiH, ubhayatra samAnAH / zeSendriyavaiphalyaM syAditi cet ; atrAha-zeSendriyasAmarthya pramANAntarasya anumAnasyeva tadvat , samAropavyavacchedArtham anumAnasAmarthyaM na virudhyate tathA cakSuSA 10 rUpavatA rasAdike gRhIte'pi na virudhyeta / yathA pratyakSeNa nIlavat kSaNikatve pratipanne'pi tatsamAropavyavacchedArtham anumAnasAmarthya na virudhyate tathA cakSuSA rUpavat rasAdike gRhIte'pi tatsamAropavyavacchedArtha zeSendriyasAmarthya na virudhyate / katham ? ityAha-pAramparyeNa zeSendriyebhyo rasAdijJAnaM tato vikalpaH tasmAt samAropavyavacchedaH / nahi zeSendriyamantareNa tajjJAnaM tadantareNa tadvikalpaH / tadAha-tanirNaya ityAdi / tasmAt zeSendriyAta(yAt taj )- 15 jJAnAdvA nirNayavizeSasya upptteH| adhunA abhidheyatvAdInAM parasAdhanAnAmanaikAntikatvaM darzayannAha-svalakSaNe ityAdi / [564ka] [sthalakSaNe'bhidheyatvAdyasti tenApyasAdhanam / sAmAnyAbhAvatattvAdeH tadabhAvaM tu sAdhayet // 18 // 20 cakSurbuddharatadAbhAsatve'pi yadi svalakSaNaM viSayaH ; zabdabuddha kinna syAt ? spaSTetara' 'tanna "tathA ca pratyakSavyaktaH svalakSaNAnAM tattvAnyatvAbhyAmavAcyatvam / tadahetutve sAdhAraNatvAtsAmAnyasyAvastutve sthUlasya "etena 'arthakriyAm ""saGkata...] svalakSaNe abhidheyatvAdi AdizabdAd vastunaH tattvA[nyatvA]bhyAmavAcyatvAdiparigrahaH, asti vidyate tenApi na kevalama[na]ntaranyAyena asAdhanamabhidheyatvA[ya]- 25 liGgam / kasya ? ityAha-sAmAnya ityAdi / sAmAnyAbhAvatattvam Adiryasya avayavyAdhabhAvasya, tasya vyabhicArAditi manyate / tasyApi pakSIkaraNAdadoSa iti cet ; atrAhatu zabdaH shir[:]kmpe| tadabhAvaM svalakSaNAbhAvaM kiM tu sAdhayet ] tatsAdhane sarvavyavahAravilopa iti bhAvaH / / kArikAyAyA (kAM)vyAkhyAtumAha-cakSurbuddhaH ityAdi / atadAbhAsatve'pi asvalakSaNA- 30 bhAsatve'pi yadi svalakSaNaM viSayaH zabdadveH (zabdabuddha:) kiM na syAt bhavedeva svalakSaNaM vissyH| (1) anyathA kSaNakSayAnumAnavaiyarthya syAt / (2) etadantargataH pATho dvilikhitaH / For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 11 zabdanayasiddhiH tanna yuktam - * " zabdenAvyApRtAkSasya " ityAdi / svalakSaNe zAbdandriyajJAnayoH na pratibhAsabhedo'sti, tathApi abhyupagamya ucyate spaSTetara ityAdi / 10 724 prakRtamupasaMharannAha-tanna ityAdi / paramapi parakIyahetuM tathAvidhaM darzayannAha - tathA ca ityAdi / [tathA ca te]naiva ca prakAreNa pratyakSeNa viSayIkRtA sthUlAkArA vyaktirvizeSaH pratyakSa5 vyaktiH tasyAH sakAzAt tattvAnyatvAbhyAmavAcyatvam / keSAm ? ityAha- svalakSaNAnAm / 'tadaheta (tu) tve' ityAdinA hetvantaraM punarapi dUSayannAha - sAdhAraNatvAt sAmAnyasya avastutve aGgIkriyamANe / kim ? ityAha- sthUlasya ityAdi / asya anyatrAtidezaM kurvannAha-e tai (etena i)tyAdi / liGgAntaraM dUSayati arthakriyAm ityAdinA / punarapi liGgAntaraM nirAcaSTe[564] saGka eta ityAdinA / etadapi kutaH ? ityAha- svalakSaNam ityAdi / [svalakSaNamanizcayamasannizcitamityapi / mithyArthanizcayaikAntAt kila tattvaM prapadyate // 19 // svalakSaNaviSayaM vyavasthApayet / kathazca etadubhayaM tattvaM paramArthataH asadarthajJAnAviziSTapratyaya grAhyatvAt ? nanvayam asadarthajJAnasvalakSaNeSu bhavan kathaM sAmAnyAbhAvaM 15 sAdhayet ? sAdhayan vA kathaM svalakSaNAbhAvaM na sAdhayet ? ubhayatra ayamaparo'sya doSo'stu na punaH svalakSaNeSvastItyetAvatA prakRtaM sAdhayet vyabhicArAt / ] svalakSaNaM paraparikalpitaparamANuLakSaNam anizcaya (anizceya) mavikalpaparicchedyam iti asadavidyamAnaM nizcitamityapi midhyArthanizcayaikAntAt kila tattvaM prapadyate saugataH / 20 kArikAM vivRNvannAha-svalakSaNaviSayam ityAdi vyavasthApayet iti paryantaM sugamam / kathaM ca 1 na kathaMcid etat svalakSaNaviSayamavikalpakam asatsAmAnyaviSayaM vikalpajJa ityubhayaM tattvaM paramArthaH taH(rthataH ;) ityAha- asadA ( da )rtha ityAdi (?) dRSTAntaH / nanvetannidarzanamasiddham, sAmAnyasyApyabhAve yasmAt asadarthajJAnAviziSTA (STa ) pratyayagrAhyatvAdityayaM hetuH, sa ca svalakSaNe satyapyasti tadabhAve na kiJcit syAt; tadAha - ananvayam ( nanvayam ) ityAdi / 25 ayam anantarokto hetuH asadarthajJAnasvalakSaNeSu asannartho yasya tattathoktaM jJAnaM yeSu tAni tathoktAni svalakSaNAni teSu bhavanu (n) kathaM sAmAnyAbhAvaM sAdhayet ? sAdhayan vA sAmAnyAbhAvaM kathaM tatsvalakSaNAbhAvaM na sAdhayet / kutaH ? ityathAha - ubhayatra ityAdi iti naiyAyi - kAdiH ; atra uttaramAha-ayamaparo'sya saugatasya nAnekAntavAdinaH doSo'stu na punaH (1) "yacchAstram-zabdenAvyApRtAkhyasya buddhAvapratibhAsanAt / arthasya pR0 6 / udghRto'yam - "zabdenAvyApRtAkSasya arthasya dRSTAviva tadanirdezasya TI0 pR0 525 / (2) 'samAnatvAt' iti sambandhaH / .. For Personal & Private Use Only dRSTAviveti" - apohasi0 vedakam // " - sanmati 0 Page #372 -------------------------------------------------------------------------- ________________ 11 / 20-21 ] sadRzapariNAtmakaM sAmAnya pratyakSagrAhyam svalakSaNeSvasti ityetAvatA prakRtaM saugataM sAdhayet / kutaH 1 ityAha-avyabhicArAt jainasya ubhayabhAvaM sAdhayatIti bhAvaH / na ca jainaprasiddhasya sAmAnyasya asadarthajJAnAviziSTapratyayagrAhyatvam ; ityAha-sthUla ityAdi / [565ka] / [sthUlasyaikasya jJAnasya mithyA tttvvyvsthitiH| 5 kathaM mithyAvikalpaiH syAt svAMzamAtrAvalambibhiH // 20 // indriyArthavikalpabuddhiH paramArthataH sthUlaika[tattvam ] indriyArthasannikarSamAzritya. bahirarthagrAhitvAt svayaM grAhyAdyAkArAM svasaMvittiM vA vyavasthApayantI kathaM bhrAnti ma ? sAmAnyasya ca "] sthUlasyaikasya ghaTAditattvasya jJAnaM tayA (sya) mithyAtattvavyavasthitiH / 10 kathaM mithyAvikalpaiH syAt / kiMbhUtaiH ? ityAha-khAMza ityAdi / nirvikalpaniSedhAt na taiH syAditi / kArikAM vivRNvannAha-indriyArtha ityAdi / vikalpabuddhiH sAmAnyabuddhiH kathaM bhrAntirnAma ? kiM kurvatI ? ityAha-vyavasthApayantI paramArthataH / kim ? ityAha-sthUlaika [tattvam] ityAdi / kutaH ? ityAha-indriyArthasannikarSamAzritya bahirApekSayA idamuktam / antaraGgA- 15 pekSayA Aha-svasaMvittim AtmasaMvedanaM sAdhya (dhyaM) vyavasthApayantI kathaM bhrAntirnAma ? kiMbhUtAm ? ityAha-grAhya ityAdi / na tattvataH tathA svasaMvittiH, kevalaM bhrAntyA tathAvabhAsate, taduktam-*"avibhAgo'pi buddhyAtmA" [pra0vA0 2 / 354] ityAdi / bahirarthagrAhitvAta kAraNAt / kim ? ityAha-svayam ityAdi / paratra viparyayaM darzayannAha-sAmAnyasya ca . ityaadi| tadeva darzayannAha-pratyakSam ityAdi / [pratyakSaM mataM na syAt kathaM sAmAnyagocaram / arthAkAraM samaM pazyat kAryakAraNasvArthayoH // 21 // viSayaviSayiNoH sadasatsArUpyakAnubhavalakSaNa 'tatpratyakSabuddhaH tatsArUpyavyati- . rekeNa yadi arthadarzanaM cet ; tena tadvyavadhAnAt sannikarSAdivat sAdhakatamataiva mA bhuut| 25 tatpunaH sArUpyaM saMvitterevAnubhUtaM rUpaM nArthasyeti kutaH arthopalabdhiranyatropacArAt / na caitat kAryakAraNabhAva eva syAt yataH tatraiva tadbhAvAt samakAlabhAvino bhaviSyato vA darzanaM na bhavet / na caivaM yamalakavadavisaMvAdo na syAt / tadetat jJAnaM trikAlaviSayasArUpyaM kutaH kAraNasyaiva viniyamyeta yataH vikalpajJAnavat sAmAnyagocaraM na syAt / na caikarUpeNa anekArthAnukaraNaM viruddham , saMcitAlambanatopagamAt paJcavijJAnakAyAnAm / 30 (1) 'svAMzamAtrAvalambibhiH' iti bhaavH| (2) grAhyagrAhakAdyAkArAm / (3) grAhyAdyAkArA / (1) 'viparyAsitadarzanaiH / grAhyagrAhakasaMvittibhedavAniva lakSyate / ' iti zeSaH / For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ 726 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH kAyagrahaNAt pratyekaM saMcitAlambanatvameva iti cet ; na ; sthUlaikapratibhAsAvirodhAt, santAnAntaravat ] pratyakSaM sAmAnyagocaraM kathaM matam abhyupagataM saugatasya na syAd bhvedev| kiM kurvat ? ityAha-pazyatu(ta) kim ? ityAha-arthAkAraM samaM sdRshm| kayoH ? svaarthyoH| 5 kiMbhUtayoH ? ityAha-kAryakAraNayoH yathAsaMkhyena / kArikAM vivRNvannAha-[viSaya] viSayiNoH ityAdi / sadasatsArUpyakAnubhavalakSaNaparyantaM gatArthamasakRt / asyAnabhyupagame dUSaNamAha-tatpratyakSabuddhiH (ddhaH) ityAdi / tasya svalakSaNasya yA pratyakSabuddhiH tasyAH tatsArUpyavyatirekeNa yadi arthadarzanaM nirAkAreNa jJAnena yogyatAbalAcced arthasAkSAtkaraNaM tena tadbalena tadvadya(tadvya)vadhAnAt [565 kha] sanbhi10 karSAdivat sAdhakatamataiva mA bhUt , tataH kiM sArUpyakalpanayA ? sArUpyameva sAdhakatamamiti cet ; atrAha-tatpunaH sArUpyaM jJAnArthayoH sAdRzyaM saMcittoreva(saMvittereva) rUpaM svabhAvaH anubhUtam / evakAraphalaM darzayati-nArthasya tadra pamanubhUtamiti / kutaH ? ityAha-kutaH ityAdi / kutaH pramANAt parasya arthopalabdhiH na kutazcit anyatropacArAt / tata eva tadupalabdhiryathA caitramitrayoH caitradarzanAccaitra[sadRze mitre] darzanopacAraH / etaduktaM bhavati-ubhayadarzanAt sArUpyapratipattiryathA caitramitrayoH, na ca parasya arthadRSTiH tatkathaM tadgatasArUpyapratItiH upacArAt ? iti tvabhyupagamya uktam , na bhAvataH / nahi adRSTamitrasya darzanamupacArataH caitre bhavati / tadupalabdhiH upAcArAdeva tu iti cet ; atrAha-na caitat sArUpyaM kAryakAraNabhAva eva syAt api tu tadabhAve'pi yamalakayoriva syAditi bhAvaH, yataH tatraiva tadbhAvAt samakAlabhAvino'rthasya bhaviSyato vA darzanaM na bhaved bhavedeva / tathA ca 20 prajJA ka ra sya kuto bhAvinyeva vartanAt pratyakSaM pramANaM syAt ? nanu akAraNe sArUpye avisaMvAdo na syAditi cet ; atrAha-na caivam avisaMvAdo na syAt bhavedeva yamalakavat / prakRtamupasaMharannAha-tad ityAdi / yata evaM tattasmAd etannIlAdyAkAraM jJAnaM trikAlaviSayasArUpyaM trayaH kAlo viSayo yasya sArUpyasya tadvibhUtsambhava (tattathoktam ) kutaH kAraNasyaiva 25 viniyamyeta yato [566 ka] viniyamAd vikalpajJAnavat sAmAnyagocaraM na syAt bhave deva / kathamekasya trikAlagocarArthAnukaraNamaviruddhamiti cet ? atrAha-na caikarUpeNa ekasvabhAvena jJAnena anekArthAnukaraNaM viruddham / kutaH ? ityAha-saMcitAlambanatopagamAt / saMcitA[:] sannivezavizeSaviziSTAH paramANava AlambanaM yeSAM teSAM bhAvaH tattA tasyA upagamAt / keSAm ? ityAha-paJcavijJAnakAyAnAm cakSurAdijJAnasamUhAnAm *"saMcitA (1) yogAcArasya / (2) prmaarthtH| (3) mitram ajAnataH puruSasya / (4)sahajAtayoH / (5) "tato bhAvyarthaviSayaM pramANAntaragocaram / pramANamadhyAropeNa vyavahArAvabodhakRt ||"-pr. vArtikAla0 pR0 5 / (6) akAraNabhUtena arthena / For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ 11 / 22] na sArUpyAdivazAdarthagrahaNam 727 lambanAH paJca vijJAnakAyAH" iti rAddhAntAt / evaM manyate-yathaikajJAnam samAnakAlamanekamarthamanukaroti tathA bhinnakAlamapi iti nirAkRtametat-*"vartamAnamAtravRttiH akSANAm" iti / nanu jJAnasamUhaH saMcitAlambanaH, pratyekaM tu jJAnam ekaikaparamANuniSTham / tadAha-kAyagrahaNAt ityAdi / samUhAbhidhAnAt pratyekaM saMcitAlambanatvamaya(meva) jJAnAnAm ityeva (va) 5 ced atrottaramAha-na ityAdi / na iti parapakSapratikSepe / kutaH ? ityAha-sthUlaikapratibhAsa(sA)virodhAt / nidarzanamAha-santAnAntaravaditi / zeSamatra cintitam / sArUpyavazAdarthagrahaNe dUSaNAntaramAha-ekArtha ityAdi / ekArthasannikRSTAkSadRSTyanyo'nyavIkSaNam / anyo'nyAkArasaMvittvAnno cennaikArthavIkSaNam // 22 // sahakArthopanibaddhadRSTInAM yathArthAnukaraNaM tathA anyo'nyAnukaraNamavazyambhAvi, tato'rthopalabdhiriva anyo'nyopalabdhiH viSayarUpataiva [yato grahaNakAraNam] / nAkAraNaM [viSaya iti cet ] na tarhi arthasArUpyam , satyapi tasmin prAmANyavyabhicArAt , AlambanAbhimatAt kAraNAca saMvittirnavai vizeSAntaraM pratilabhate anyatra tadAkArAnukaraNAt / tatpunaH nIlatayeva jaDAtmanApi sutarAM sArUpyam / taMjanmasArUpyalakSaNaM vyabhicarati 15 samAnArthadarzananAnakasantAneSu saMbhavAt / tadadhyavasAyahetutvaM ca / kvacit ] ekasmin nartakIlakSaNe arthe sannikRSTAni saMsRSTAni akSANi yAsAM [dRSTInAM] darzanAnAM tAsAm anyo'nyavIkSaNaM / kutaH ? ityAha-anyo'nyAkArasaMvittvAt (1) draSTavyam-pR0 25 Ti0 10 / (2)tulanA-"yogyadezasthite'kSANAM vRtti tItabhAvini / tadAzritaM ca vijJAnaM na :kAlAntarabhAvini ||"-pr. vArtikAla0 pR. 246 / (3) atrAyaM pUrvapakSaH-"tasmAccakSuzca rUpaM ca pratItyodeti netrdhiiH| (3 / 190) bhinnakAlaM kathaM grAhyamiti ced prAhyatAM viduH / hetutvameva yuktijJA jJAnAkArArpaNakSamam // kArya banekahenusve'pyanukurvadudeti yat / tattenApyatra tadrUpaM gRhItamiti cocyate // (3 / 247-48) arthena ghaTayatyenAM na hi muktvArtharUpatAM / tasmAt prameyAdhigateH sAdhanaM meyarUpatA // " -pra0 vA0 3 / 305 / (4) "na tajanma na tAda pyaM na tadvayavasitiH saha / pratyekaM vA bhajantIha prAmANyaM prati hetutAm ||"-lghii0 zlo0 58 / "tatsArUpyatadutpattI yadi saMvedyalakSaNam / saMvedyaM syAt samAnArtha vijJAnaM samanantaram ||"-pr0 vA0 3 / 324 / (5) pUrvapakSaH-"avikalpamapi pratyakSaM vikalpotpattizaktimat / niHzeSavyavahArAGgaM taddvAreNa bhavatyataH ||"-tttvsN zlo0 1306 / (6) "na kevalaM viSayabalAt dRSTerutpattiH api tu cakSurAdizaktezca / viSayAkArAnukaraNAd darzanasya tatra viSayaH pratibhAsate na punaH karaNam tadAkArAnukaraNAditi cettarhi tadarthavat karaNamanukartumarhati na cArtha vizeSAbhAvAt / darzanasya tajjanmarUpAvizeSe'pi tadadhyavasAyaniyamAd bahirarthaviSayatvamityasAram ; varNAdAviva upAdAne'pyadhyavasAyaprasaGgAt / " -aSTaza0,aSTasa0 pR0 188 / prameyaka0 pR0 108 / sammati0 TI0 pR0 510 / "tApyasya samAnArthaiH tadutpatteH indriyAdibhiH tadvayasya samAnArthasamanantarapratyayaiH, tatritayasya zukle zaGkha pItAkArajJAnena vyabhicArAt |"-prmeyrmmaa0 2 / 9 / pra0 mI0 pR. 20 / pra0 naya0 4 / 47 / ratnAkarAva0 4 / 47 / For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAm [ 11 zabdanayasiddhiH parasparasadRzatvAt no cet na yadi parasparavIkSaNaM tAsAM naikArthavIkSaNam ekasyArthasya grahaNaM na bhavet, taMtrApi sArUpyameva [ 566 kha ] grahaNakAraNaM tattu avyabhicArIti bhAvaH / kArikAM vivRNvannAha - saha ekArthopanibaddhadRSTInAm ityAdi / saha yugapad ekasminnarthe upanibaddhAH dRSTayo yeSAM teSAM puruSANAM yathArthAnukaraNaM tathA anyo'nyAnukaraNa5 mavazyaMbhAvi tato'rthopalabdhiriva anyo'nyopalabdhiH / kutaH ? ityAha - viSayarUpa taiva ityAdi / 728 10 paramatamAzaGkate -"nAkAraNam" ityAdi / atra dUSaNamAha-na tarhi arthasArUpyam ityAdi / kutaH ? ityAha- satyapi tasmin arthasArUpye prAmANyavyabhicArAt uktayA - (uktanyA) yena / nanu sArUpyamAtre tadvyabhicAraH, kAraNAcca teMdvizeSo'vyabhicArI jAyata iti cet ; atrAha-kAraNAcca hetorapi / kiMbhUtAt ? AlambanAbhimatAt anena samanantarAdinirAsaH ' saMvittirna vai naiva vizeSAntaraM pratilabhate anyatra tadAkArAnukaraNAt kAraNA[nu]karaNameva vizeSaM labhata ityarthaH / bhavatvevamiti cet; atrAha - tatpunaH ityAdi / nIlatayeva dA (jaDA) - tmanApi sArUpyam iti svatarAm (sutarAm ) ityanena darzayati / ja (tajja) nmAdikamapi 15 vyabhicArayannAha-ta[ja]nmetyAdi / kutaH ? ityAha- samAnArtha ityAdi / samAnaH sadRzo'rtho yeSAM darzanAnAM tAni tathoktAni darzanAni teSAM nAnaikasantAnAH teSu saMbhavAt samAnArthadarzanAnAM santAneSu saMbhavAt tajjanmasArUpyayoH / tathAhi - pitRzarIrAt jAyamAnamapatyazarIraM yathA kadAcittadAkAraM tathA taccetaso'patyacittaM kadAcittadAkAramupalabhyate, [567ka] janyajanakayoH prAyeNa samAnatyAgAdicittavyavahAraprasiddheH / na cApatyacittaM janakacetasi pramANam, itarathA 20 prakRtapuruSasya paracittapratyakSatA iti vyAhatametat - * " zarIra pratyakSatve'pi na buddhi: pratyakSA, buddhivikalpe saMzayAt" ityAdi / tathA, samAnArthadarzanaikasantAneSu bhinnA teSu ( bhinneSu) saMbhavAttayoH' / tathAhi-[nIlAt nIlajJAnaM tasmAccAparAparANi] nIlajJAnAni jAyante tadrUpANi, tAni pramANam, bahistato'pravRttiprasaGgAt / 12 93 syAnmatam - tebhyo " janmaiva na tadrUpatA; arthApi (arthe'pi ) " sA na bhavet / dRzyate nIlatayA 25 iti cet. ; bodharUpatayA bodhAdapi iti samAnam / tAvanmAtreNa bhavatu na nIlatayA iti cet; na; aMzena janyajanakabhAvaprasaGgAt / tathA, pUrvajJAnam uttarasya bodharUpatayA janakaM na nIlarUpatayA tathA uttaraM tathaiva janyathA ( janyaM syAditi) yathA bodhAt tadrUpatA tathA nIlAdapi (nIlatApi ) syAt / arthasya vaiyarthyamiti cet; sArthakatve'pi pUrvadoSAnativRttiH / yadi vA 'naikasya nAnAkArAnukaraNaM viruddham' ityuktam ; kathamanyathA sarvadarzijJAnam azeSanIlAkArAnukAri (1) ekArthe / ( 2 ) sArUpyam / (3) viSaya iti cet / draSTavyam - pR0 188 Ti0 7 (4) sArUpyavizeSaH / (5) Adipadena sahakAryadhipatipratyayau grAhyau / ( 6 ) tajanmasArUpyalakSaNaM vyabhicaratIti / (7) pitRcetasaH / ( 4 ) samAnadAnAdipravRttidarzanAt / ( 9 ) janmasArUpyayoH / (10) pUrva nIlajJAne / (11) pUrvanIlajJAnebhyaH janmaiva uttaranIlajJAnAnAM na tadra UpatA / ( 12 ) tadra UpatA / (13) bodharUpatAmAtreNa / For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ 11 // 23] na sArUpyAdivazAdarthagrahaNam 729 bhavato bhavet ? yadi matam, AdyaM nIlajJAnaM pUrvanIlajJAnamantareNa jAtaM tanna tasya nIlatA pUrvajJAnanIlatAkRtA, tathA anyatrApi iti ; tanna sAram ; yataH yathAsaMbhavaM hetuphalabhAvAt / tataH sthitam-tajanmasArUpyalakSaNaM vyabhicaratIti / tadavya (tadadhya)vasAyasahitaM na tathA iti cet ; atrAha-tadadhyavasAyahetutvaM ca tasya arthAkArajJAnasya vyavasAyakAraNatvaM ca vyabhicarati / kutaH ? ityAha-kvacid ityAdi / [567kha] nanvevaMbahirarthasya agrahaNameva prakArAntarAsaMbhavAditi pAyase ghRtaplavaH saugatajanasya iti cet ; atrAha-pratyarthaniyatA ityAdi / [pratyarthaniyatA buddhiH pratyarthaviSayA stii| tajanma[sArUpyatadadhyavasAyeSu satsvapi] // 23 // * tathA ca samAne'pi arthagrahaNe akAraNaM cArtha viSayIkurvato na kazcid vyAghAtaH / 10 saMvAdasya 'pratyakSasyApi vyatItasya apratibhAsanAt / anAgatArthasya saMpratyabhAve'pi viSayatopapatteH avisaMvAdaH vyavahArAt / akSazabdajJAnayoH svArthapratipatti prati nAntaramutprekSAmahe / pratibhAsabhedasya vastubhedakatvAbhAvAt / ] ___ pratyarthaniyatA buddhiH| kiMbhUtA ? ityAha-pratyartha ityAdi / keSu satsvapi ? ityAha-tajanma ityAdi / ___ kArikArthaM darzayati-'samAne'pi' ityAdinA / tathA ca tena prakAreNa arthagrahaNe sati arthagrahaNe'kAraNaM ca artha viSayIkurvataH saMvedanasya na kazcit pratyakSAdibAdhalakSaNo vyaaghaatH| saMvAdo na syAditi cet ; atrAha-saMvAdasya ityAdi / pratipAditametat / tathApi svakAraNa evA'visaMvAda iti cet ; atrAha-pratyakSasyApi ityAdi / vyatItasya jJAnAtmani apratibhAsanAt sArUpyaniSedhAt bhAvikAraNanirAkaraNAditi bhAvaH / / nanu bhaviSyadarthaviSayA buddhinirviSayA, tatkAle tadarthasyAsaMbhavena tatrApratibhAsanAt , tadasyAH kathamavisaMvAda iti cet ? atrAha-anAgatasya ityAdi / anAgatasya arthasya maraNAdeH saMprati ariSTAdikAle abhAve'pi viSayatopapatteH ariSTaliGgajanitabuddhigocaratopapatteH avisaMvAdaH / kutaH ? ityAha-vyavahAra ityAdi / nanu bhAvI cet maraNAdiH kathaM prAkpratibhAsagocaraH ? prAganutpannaH 'bhAvI' ityucyate, 25 anutpannazca kharaviSANavat na tadgocaraH, itarathA [568ka] na bhAvI, vartamAnaghaTAdivat, tato bhaviSyadarthabuddhinirviSayA iti cet ; atrAha-akSa ityAdi / akSazabdayoH kAryabhUte vastujJAne, zabdajJAnagrahaNam upalakSaNam tena anAgataviSayam avizadaM sarva vijJAnaM gRhyate / tayoH svArthapratipattiM prati nAntaraM bhedamutprekSAmahe / evaM manyate-yathA bhaviSyadarthaH tabuddhikAle nAsti, (1) anukUlavikalpotpAdaH tadadhyavasAyaH / (2) vyabhicAratIti / (3) zukle zaGkha pItakArajJAnAdutpannena samanantarajJAnena vyabhicArIti / (4) bhaviSyadarthasya / 20 92 For Personal & Private Use Only Page #377 -------------------------------------------------------------------------- ________________ 730 siddhivinizcayaTIkAyAm [ 11 zabdanayasiddhiH tathA pratyakSArthaH taddeze nAsti / nahi pratyakSaparicchedyAH arthAH sarve tadAdhAre Atmani vyavasthitAH / atadezAH paricchidyante nAtatkAlA iti kiMkRto vibhAgaH ? bhAvino'pi svakAlasattA'niSedhaH, anyathA varttamAno bhavet / so'pi kiMcidapekSya bhAvIti / nanu kimucyate - 'nAntaramucyate ' - 'nAntaramutprekSAmahe' iti ? yAvatA vizadetaratAkRtaM tadasti iti cet; atrAha - pratibhAsabheda 5 ityAdi / 10 syAnmatram - zabdajJAnasya nAvizadatvAt nirviSayatvamucyate, kintu tadgrAhyasAmAnyasya avastutvAt, tadapyasadarthapratyayatvAditi ; tatrAha - svakAraNa ityAdi / pramANAvisaMvAdakatvaM yathAtattvaM yuktam, pratipatrabhiprAyANAmapratiSThAnAt / tadanukaraNe svamatanyAghAtAt / dharma tattvataH / paramparayAH nacAnarthaviSayairvikalpaiH tattvavyavasthApanam / keSAMcinmithyAtve'pi kathaJcit kenacit tatvavyavasAya ityapi mithyA vikalpAt kutastattvapratipattiH 1 yataH svalakSaNavyavasthA'visaMvAdaH / tanna' 'vipratipatteH / nApi vikalpakam, paramArthataH atadviSayatvAt / tata evAvikailpajJAnaM na vyAkhyAtrabhi15 prAyeNApi avisaMvAdakam / bahiH yathA ] 20 [svakAraNasvalakSaNasyApyantarbahirvikalpyavat / paramArthAvisaMvAdi na pratyakSaM na laiGgikam // 24 // svakAraNaM tatsvalakSaNaM ca iti tasyApi vikalpa (lpya ) vat sAmAnyavat asadarthapratyayaviSayatvamavagantavyam / tadAha - paramArtha ityAdinA / paramArthaH kSaNikaniraMzaparamANurUpaH tadavisaMvAdi na pratyakSam uktanyAyAt, ata eva na laiGgikam / kutaH ? ityAha-antarbahiH ityAdi / kArikArthamAha - pramANa ityAdinA / tadavisaMvAdakatvaM [ yathAtattvaM ] tattvAnatikrameNa yuktam upapannam / pratipatrabhiprAyAditi cet; atrAha - pratipatrabhiprAyANAmapratiSThAnAt tathA ( yathA tavaM yuktamiti [ 568 kha] tadanukaraNa (Ne) pratipatrabhiprAyAnukaraNena svamatavyAghAtAt / tadAha-dharma ityAdinA / astu yathAtattvaM taditi cet; atrAha-tattvata ityAdi / nanvavikalpAd vikalpavAsanAprabodhaH, tato vikalpaH tasmAt tattvavyavasthA iti, ato 25 vikalpAt seti cet; atrAha - paramparayA ityAdi / bhavatu tat teSAmeva iti cet; atrAhana cAnarthaviSayairvikalpaiH tattvavyavasthApanam / tebhyo'pi paramparayA vastupratibaddhebhyastadvyavasthApanamiti cet; atrAha - mithyAtve'pi ityAdi / mithyAtve'pi keSAMcit vikalpAnAM tattvavyavasAyaH kathaMcit kenacit paramparApratibandhaprakAreNa ityapi evamapi mithyA, vikalpAt kutaH tattvapratipattiH grato yasyAH tattvapratipatteH anumAnabhrAnteH sakAzAt 30 svalakSaNavyavasthA'visaMvAdaH | 'yataH' iti cAkSepe, naiva syAt / evaM manyate - vikalpasya kasya (1) 'nAntaramucyate ' iti punarlikhitam / (2) antaram / (3) pratibhAsabhedasya vastubhedakatvAbhAvAt / For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ 11 / 25 ] pratyakSamapi sAmAnya viSayakam 731 cit paramparayA arthapratibandho na tAvadavikalpAt ; tena vikalpAviSayIkaraNAt, tataiH tasvAt siddhe ( tattvAsiddhe) zca kSaNakSayAdivat / nApi vikalpA [t] nirviSayA [t ]; tasyApi tadantarAt pratibandhasAdhane anavasthA / atha ekena vikalpena anyasya tena pratibandhaH sAdhyate; anyo'nyasaMzrayaH / etena vikalpAtmavedanAt tatsiddhirnirastA; terne arthAparicchedAdavi kalpadoSAcca iti / prakRtaM nigamayannAha - tanna ityAdi / kutaH ? ityAha - vipratipatteH vikalpa iti sambandhaH / 5 yadi vA, vikalpApekSayA viparItA viruddhA vA pratipattiH tasyA iti / vikalpakaM svalakSaNatattvAvisaMvAdi syAditi cet; atrAha - nApi [569 ka] ityAdi / kutaH ? ityAha- atadviSayatvAt svalakSaNatattvAviSayatvAt vikalpakasya paramArthataH, kalpanayA kevalaM paraM syAt vyAkhyAtrabhiprAyavazAdavikalpakaM tadavisaMvAdi iti cet; atrAha - tata eva vikalpasya atadviSayatvAdeva / yadi vA, vikalpe vipratipattereva avikalpapratipattereva avikalpajJAnaM vyAkhyAtrabhiprAyeNApi 10 nAvisaMvAdakam / kutaH ? ityAha - bahiH ityAdi / tadapi kutaH ? ityAha-yathA ityAdi / etadeva samarthayamAnaH prAha - pratyakSamityAdi / [pratyakSaM nizcayApekSaM na pramANaM svalakSaNe / sannidhAnetrAbhyAJca pratibhAsabhidA ghiyaH // 25 // pratyakSaM sarvato vyAvRttaM vastu gRhNadapi anIlAdisamAropaM vyavacchinatti, 15 sAmAnya' tannaitat pratyakSaM na cAnumeyam / na ca kAryakAraNayoH viSayaviSayiNoH vinaSTetarayoH pratibhAsAvizeSAt / nApi vijJaptimAtre etallakSaNam, svapnAdau tallakSaNAbhAvaprasaGgAt / satyapi svapnAdau kathaM tadA citta caittAnAM pratyakSatvam ! kathaM ca na syAt ? niraMzatattvasya spaSTapratibhAsAbhAvAt tadvyavacchedAnirNayAcca yataH *" sarve" [pra0 vA0 3 / 39] ityAdi bhavet / ] pratyakSaM svalakSaNe na pramANaM kintu sAmAnye / kutaH ? ityAha- nizcayApekSaM yato nizcaye svasAmAnye, itarathA kSaNikatvAnumAnamanarthakameva / tadapekSamapi svalakSaNe pramANam; tarhi tadapekSA ( kSya) yoga: / tannirapekSameva pramANamiti cet; atrAha - sannive (dhAna) ityAdi / svalakSaNasya yat sannidhAnaM yaca itaradasannidhAnaM tAbhyAM dhiyaH pratyakSabuddhaH pratibhAsabhidA ca na tadAkArAsAna (kArajJAna ) ityarthaH / 1 arori vivRNvannAha - sarvataH sajAtIyAd vijAtIyAd vyAvRttamapasRtaM vastu gRhadapi pratyakSam anIlAdisamAropaM vyavacchinatti yatrAMze nizcayaM janayati ityarthaH / yadi pramANaM kiM syAt ? ityAha-sAmAnya ityAdi / yata evaM tat tasmAt naitat svalakSaNaM pratyakSaM na cAnumeyam pratyakSAbhAve anumAnAbhAvAt / svAnubhUte sarvatra pramANamitti cet; atrAha--naca ityAdi / vyAkhyAtam / etadapi kutaH ? ityAha- - kArya ityAdi / kAryaM jJAnaM kAraNamarthaH tayoH / 30 1 (1) jJAyate / (2) avikarUpAt / (3) vikalpAntarAt / ( 4 ) svasaMvedana / ( 5 ) nirvikalpapakSopakSipta doSAnuSaGgAt / (6) yogaH sannikarSaH yoga eva yaugaH / athavA, yaugAbhimataH sannikarSaH pramANaM syAditi / For Personal & Private Use Only 20 25 Page #379 -------------------------------------------------------------------------- ________________ 732 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH kiMbhUtayoH ? viSayaviSayiNoH viSayo'rthaH viSayi jJAnaM tayoH vinaSTetarayoH pratibhAsAvizepAt / sarvadA [569kha] sthUlapratibhAsAdityarthaH / tarhi bahiH svalakSaNasyA (sya) vicAryamANasya ayogAt , antaH svalakSaNamastu iti cet ; atrAha-nApi ityAdi / vijJaptireva nArthaH vijJaptimAtraM tasminnapi na kevalaM bahiH, etallakSaNam etasya paraparikalpitasvalakSaNasya lakSaNaM 5 darzanaM nApi / nahi jJAnaparamANavaH pratibhAnti puruSavat / sukhAdinIlAditattvasya pareNa pratibhAsa iSyate / abhyupagame vA nIlAdipratibhAsaH kimasatya iti cet ; anyatra kaH samAzvAsaH ? kutazca 'tadasatyatA ? grAhyatvenAvabhAsamAt ; taimirikopalebdhakezAdivaditi cet ; atrAhasvamAdAvityAdi / svapna Adiryasya kAcakAmalAdivibhramasya sa tathoktaH tatra tallakSaNAbhAva prasaGgAda vijJaptidarzanAbhAvaprasaGgAt nApi tanmAtre'pi tallakSaNamiti / ayamabhiprAyaH10 yathA vibhrame bahirarthAbhAvaH, pratibhAse'pi tathA svasaMvedanAbhAvo'pi / tatra parasantAnasya asato 'pi pratibhAsanAt tatra sattve, anyatra kaH pradveSaH iti vicAritam / tarhi pratibhAsAvizeSAt bAdhyabAdhakabhAvavirahAt jAgradazAvata (t ) svapnAdAvapyartho'sti iti cet ; atrAha-sadyapi (satyapi)vidyamAne'pi bAhyArthe svamAdau kathaM tadA svapnAdikAle cittacaittAnAM pratyakSatvaM pratyakSagrAhyatvam ? 'kathaM ca na syAt ?' iti paraH pRcchati / taM pratyuttaraM spaSTapratibhAsA15 bhAvAt niraMzatattvasya iti / hetvantaramAha-tad ityAdi / tasya viparItAropasya vyavacche do'bhAvaH tasyAnirNayAcca yataH spaSTapratibhAsAt [570ka] tannirNayA [ca] *"sarve" [pra0vA0 3 / 39] ityAdi bhavet / tataH sarvadA niraMzajJAnatattvasyApratibhAsanAd bahirarthasya viparItasya pratibhAsanAt tAvanmAnaM saugatasya tattvaM prasaktamiti bhAvaH / *"yatraiva janayedenAM tatra vAsya pramANatA" ityatra punarapi dUSaNaM darzayannAha20 SaNNAM dhiyaamityaadi| [SaNNAM dhiyAM sakRdubhAve vivekAnupalakSaNAt / sakRdbhAvaH prasajyeta savikalpamanodhiyAm // 26 // zabdAdiSvabhimateSu yugapatsannihiteSu tadvijJAnAnAM kramotpattau pratyekaM paJcabhiya'kdhAnAt pratyekaM vicchedaH pratIyeta / bhAvapakSasya [balIyastvAditi cet] sa eva 25 rasaH tataH 'iti kalpanAyAm tadanyavyavacchedavyavasAyAtmanAM savikalpamano'kSajJAnA nAm tadavicchedapratItau sahabhAvaH prasajyeta / tatra va hi vicchedAnupalakSaNaM yuktam tadavizeSAt spaSTanirbhAse'pi tataH tadanyavyavacchedavyavasAyAtmanAM ca sahabhAvaH prasajyeta / ] ___ tAtparyamidamatra yathA'nantaraH parasya abhyupagamaH tathA zabdAdiSu yugapat sannihiteSu tathA SaTbuddhayo jAyanta iti / tatra ssnnnnaaN| kAsAM ? dhiyAm rUparasagandhasparzazabdavika30 lpajJAnAnAM bhAve / kadA ? sakRt saha / kutaH tadbhAvaH ? ityAha-vivekAnupalakSaNAt ___(1) nIlAdipratibhAsasya asatyatA / (2) "sarve bhAvAH svabhAvena svasvabhAvavyavasthitaH / svabhAvaparabhAvAbhyAM yasmAt vyAvRttibhAginaH ||"-pr0 vA0 / (3) vikalpabuddhim / (4) nirvikalpasya / For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ 11 / 27] savikalpakameva pramANam vivekasya karkaTIbhakSaNAdau dhiyA kAlavicchedasya anizcAt / etad dUSayannAha - sakRdbhAvaH prasajyeta / keSAm ? savikalpamanodhiyAm / samarthakAraNabahutvAd yugapatkArya bahutvamanivAryam, tathA ca *"azvaM vikalpayato'pi godarzanAt" ityAdi virudhyate / SaNNAM dhiyAM sakRdbhAve parakIyAM yuktiM darzayannAha - zabdAdiSu ityAdi / zabdaH AdiyeSAM rUpAdInAM teSu / kiMbhUteSu ? abhimateSu yugapat sannihiteSu satsu tadvijJAnAnAM zabdAdi - 5 dhiyAM kramotpattau aGgIkriyamANAyAM pratyekam ekamekaM prati vicchedaH pratIyeta yugapacchabdAdipratItirna syAt / kutaH ? ityAha- pratyekaM paJcabhirvyavadhAnAt / naiyAyikamatamAzaGkate saugataH bhAvapakSasya ityAdi / tatra dUSaNamAha- sa eva rasa ityAdi / tata ityAdyupasaM [hAraH ] / saMpratyAcAryaH kArikAM vivRNvannAha - iti ityAdi / iti evaM kalpanAyAM [ 570 kha] 10 sahabhAvaH prasajyeta / keSAm 1 ityAha- savikalpa ityAdi / savikalpamanazca akSajJAnAni ca teSAm / punarapi keSAm ? ityAha- tadanyavyavaccheda ityAdi / [ anyasya ] anyato vA vyavacchedaH, teSAM tajjJAnAnAm anyavyavacchedaH tadanyavyavacchedaH tasya vyavasAyo nirNaya AtmA eva (sva) bhAvo yAsAM tAsAM ca 'saMvidAm' iti padaghaTanA, manovikalpAnAm ityarthaH / kasmin sati ? ityAhatadavicchedapratItau teSAM savikalpamano'kSajJAnAnAmavicchedapratItiryA tasyAM satyAm / nahi 15 tadanyavyavacchedavyavasAyAtmasaMvidAmabhAve tadavicchedapratItiH / kiM tAbhiH karttavyam tajjJAnaireva tatpratItisadbhAvAditi cet; atrAha - tatraiva hi ityAdi / tatrava tAsveva vyavasAyAtmakasaMvitiSu satISu hiryasmAd vicchedasya anyato vyAvRtteranupalakSaNaM yuktam na punaravikalpajJAneSu satsu / kutaH ? ityAha- tad ityAdi / teSAM na vikalpajJAnAnAM svApAdinA'vizeSAt / nanu[yataH]spaSTanirbhAsA'nyavikalpajJAnAni iti, [ta]ta eva tadupalakSaNamiti cet; atrAha - 20 spaSTanirbhAse'pi ityAdi / tataH tadanyavaccheda vyavasAyAtmanAM ca sahabhAvaH prasajyeta iti / syAnmatam - SaNNAM dhiyAm anantaramekaM savikalpamanojJAnaM tadavya (tadadhya) vasAyi jAyate, tato'yamadoSa iti; tanna; anekAntaprasaGgAditi pratipAditam / etadeva darzayannAha - spaSTasya ityAdi / [spaSTasyAlAtacakrAdervibhramasyApi vIkSaNAt / svalakSaNopalabdhInAM naikakSaNikadarzanam // 27 // 733 pratikSaNaM niraMzakSaNika paramANuSu pratyakSeSu parasparAsamplave kutazcakrabhrAntiH ? sA ca bhavantI kathamanekAntasiddhirna bhavet tadupalambhAnupalambhayorvirodhAt / ] bhinnaprakramaH apizabdaH, tato na kevalam antareka vikalpavibhramasya api tu spaSTasyApi alAtacakrAdeH [ 571] vibhramasya vIkSaNAt 'anekAntasiddhiH' ityupamkAraH / 30 (1) savikalpamano'kSajJAnaireva / For Personal & Private Use Only 25 Page #381 -------------------------------------------------------------------------- ________________ 34 siddhivinizcayaTIkAyAm [11 zabdanayasithiH nanu pratiparamANu pratikSaNaM saMvidAM bhedAt naikaMcitram alAtacakrajJAnamiti cet ; atrAhasvalakSaNopalabdhInAm ityAdi / naikakSaNikaparamANudarzanaM vibhramaH ati prasaGgAt] / 'pratikSaNam' ityAdinA [kAri] kArthamAha-kSaNaM kSaNaM prati pratikSaNam / keSu ? niraMzakSaNikaparamANuSu pratyekam ekaM paramANu prati pratyakSeSu darzaneSu parasparAsaMplave eva (eka)citra5 jJAnAbhAve kutaH cakrabhrAntiH na ekaikAnu (kAkAra) darzanaM cakSu (cakra) darzanaM nAma iti bhAvaH / sA ca cakrabhrAntirbhavantI jAyamAnA katham anekAntasiddhiH anekAntapratItirna bhavet ? bhavedeva / atha aparadezopasarpiNAm alAtakSaNAnAm anyo'nyavivekAnupalambhe'pi sarvasAdhAraNa (Na)bhAsuratAmAtradarzanAt cakrabhrAntiriti; tatrAha-tadupalambha ityAdi / teSAm alAtasvalakSaNAnAM bhAsuratAmAtreNa ya upalambhaH yazca parasparaviveka[rU]peNa anupalambhaH tayoH virodhAt 10 ekasya dRzyetaratAprAptaH anekAntasiddhiriti / na kevalam anantaravidhinA anekAntasAdhanam, api tu tadantareNApi iti darzayannAhapratyakSAt ityAdi / [pratyakSAcAnumeyAdeH anye'rthA mdgocraaH| ityAgamAvisaMvAdi jJAnaM syAdvAdazaMsanam // 28 // 15 parigaNitapramANavRttinivRttyoH arthatattvAsiddhiH anekAntamapekSate / pratyakSaM tatra] pratyakSAta ] pratyakSapramitAdarthAt syAdvAdasya syAdasti ityAdi zAsanasya zaMsanaM / tadanaMtaradanu (tadanu)kUlatvAttasya / tathA anumeyAdezca anumAnagamyam anumeyaM pratikSaNapariNAmAdikam Adiryasya cittAdigocarasya sa tathoktaH tasmAcca syAdvAdazaM sanama / anye pratyakSAnumeyAdibahirbhUtA arthaaH| kiM bhUtAH ? madagocarAH [571 20 kha] asmAdRzAM darzanAviSayAH kevalaM yogigamyAH sanni vedya (santi vidya)nta iti evam AgamAd yad avisaMvAdijJAnaM dharmAdiviSayaM tadapi tacchaMsanamiti / kiM bahunA uktana, unmi[Si]tamapi anekAntamantareNa nAstIti / kArika vyAkhyAtumAha-parigaNita ityAdi / saugatAdibhiH yAni parigaNitAni pramANAni teSAM yA vRttiH vidhisAdhanAya pravRttiH yA ca kutazcit niSedhyAnnivRttiH tayoH 25 arthasya cetanetararUpasya tattvaM vidhipratiSedhAtmakatvaM tasya siddhiH anekAntamapekSate pratyakSaM (kSa)vRtteH arthatattvasiddhiH / tadapekSAM kathayannAha-pratyakSam ityAdi / kutaH ? ityAhatatra ityAdi / tatra pratyakSe ityrthH| tathAhi ityAdinA tadeva darzayati / [tathAhi avikalpamasatkalpamajJeyaM svalakSaNam / avAcyaM kevalaM neti tathA ca pratipAditam // 29 // (1) ekaikasya Arasya cakrabhAgasya / (2) cakSuSa unmIlanamapi / For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ 11 // 30] tattvaM kathaJcidavAcyam 735 cittAnAM svarUpasya kathanna svataH siddhiH ? avyavasAyAtmakatvAt , tAdRzAM paratazca na / na ca nityasya kAdAcitkadarzanaM yuktam , tadarzanasya pariNAmAvinAbhAvAt / nApi "tadviSayaM pratyakSamavyavasAyAtmakamiti parakalpanamanubhavaviruddham , tadbhrAntivirodhAt / sarvatra virodha tadAtmakaM tattvam ekAnta..] avikalpaM 'pratyakSam' itynuvrtte| tatkiMbhUtam ? ityAha-asatkalpam 'asti' 5 iti kalpanArahitametad arthabhedAbhedaikAntArthagrAhakaM vikalpakam / tataH kim ? ityAha-svalakSaNamajJeyam / kevalamavAcyaM tat' iti cet ; atrAha-avAcyaM kevalam iti evaM netyeva yu(vamuktam , na kevalamatraiva uktam api tu anyatrApi iti darzayannAha-tathA ca [pratipAditam] / kiM pratipAditam ? ityatrAha-svarUpasya ityAdi / svarUpasya AtmanaH svataH 10 siddhiH cittAnAM niraMzasaMvedanAnAM na kathaM na / kutaH ? ityatrAha-avyavasAyAtmakaH [katvAta] teSAM vyavasAyasvabhAvasyAbhAvAt / parataH syAditi cet ; atrAha-paratazca jJAnAntarA na pi (rAdapi) tathA na, tAdRzAM niraMzAnAM pratibhAsAbhAvAditi bhAvaH / bhedaikAntasyApi pratibhAso [572ka] nAstIti darzayannAha-na ca ityAdi / naiva nityasya AtmAdeH kAdAcitkadarzanaM yuktam / kutaH ? ityAha-tad ityAdi / tasya darzanasya pariNAmAvinAbhAvAt / pariNAmaH 15 tasya syAditi cet ; atrAha-nApi ityAdi / nanu vicArayato'pi tadekAntaviSayaM nirNayAdhyakSaM na nivarttata iti cet ; atrAha-tad ityAdi / sa tadekAnto viSayo yasya tttdvissym| kim ? pratyakSam / kiMbhUtam ? ityAhaavyavasAyAtmakam iti eva (va) parakalpanamanubhavaviruddham , anekAntasya anubhave pratibhAsanAt / bhrAntiriyamiti cet ; atrAha-tad ityAdi / tasya anekAntapratibhAsasya bhrAnti- 20 virodhAt / arthaikAntavad anekAntasyApi apratibhAsanAt samAna codyamiti cet ; atrAha-sarvatra ityAdi / bhavatu tatpratipattiH, tathApi virodhAnna yuktamiti cet ; atrAha-virodha ityAdi / tataH kim ? ityAha-tadAtmakam anekAntAtmakaM tattvam / kutaH ? ityAha-ekAnta ityAdi / tattvamavAcyamiti cet ; atrAha-kathaMcid ityAdi / [kathaJcidiSTaM tattvasyAvAcyatvaM na sarvathA / 'vijJaptimAtre kA kasyoktizcArthakriyAsthitiH // 30 // AstAM tAvat ] kathaMcit sakRt astitvAditi (tvAdi) dharmapratipAdanaprakAreNa avAcyaM(cyatvaM) tattvasya iSTam / sarvathA'vAcyamiti cet ; atrAha-sarvathA ityAdi / vAcyaM tarhi tattvamiti cet ; atrAha-vijJaptimAtre ityAdi / niraMzajJAnamAtre nairAtmye ca kA kasya padA- 30 (1) svalakSaNam / (2) anekAntapratipattiH / For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ 736 siddhivinizcayaTIkAyAm [11 zabdanayasiddhiH rthasya uktiH ? sarvasyAsya vicAryamANasyAyogAt iti bhaavH| dUSaNAntaramAha-kA arthakriyA ityAdi / sarvatra tadekAnte kA na kAcidarthakriyAyAH kArakajJApaka[rUpAyAH] sthitiH / kArikAM vyAcaSTe-AstAM tAvat ityAdinA / [572 kha] sarva sugamam / evaM zabdasvarUpaM nirUpya adhunA tadAzritanayAt darzayitum antyavRttamAha-bhedaiH 5 ityaadi| [bhedaiH zabdArthabhedaM nayan sa vAcyaH kArakAdisvabhAvaiH, aMbhirUDho'stu nayo'bhirUDhiviSayaH paryAyazabdArthabhit / itthambhUtanayaH kriyArthavacanaH syaatkaarmudraangkitH| tatpamitoM'zaH kathaMcana pRthagiti saMviduH tattvadarzinaH (?) // 31 // ] 10 bhedaiH vizeSaiH zabdasya arthaH vyaJjanaparyAyaH tasya bhedaM nAnAtvaM nayana tatpratipattat prAyat (pattiM prApayan)vAcyaH kathanIyaH / kiMbhUtaiH bhedaiH ? ityAha-kAraka ityAdi / abhirUDhaM darzannAha-abhirUDhiviSayo'bhirUDhanayaH ityarthaH / kiMbhUtaH ? ityAha-paryAya ityAdi / paryAyaiH zabdArthabhit / itthaMbhUtaM katha[ya]nnAha-i[tthambhU ta[:] vaacyH| (1) "icchai visesiyataraM paccuppaNNo Nao saho |"-anu0 4 dvA0 / A0 ni0 gA0 757 / vizeSA0 gA0 2718 / "liGgasaMkhyAsAdhanAdivyabhicAranivRttiparaH shbdH|"-s0 si0 1 // 33 / "kAlakArakaliGgAnAM bhedAcchabdo'rthabhedakRt / abhirUDhastu paryAyairitthambhUtaH kriyAzrayaH ||"-lghii0 zlo0 44 / zabdapRSTato'rthagrahaNapravaNaH zabdanayaH, liGgasaMkhyAkAlakArakapuruSopagrahavyabhicAranivRttiparatvAt |"-dhvlaa. TI0 satyarU0 / ta0 zlo0 pR0 272 / nayavi0 zlo0 84 / nyAyakumu0 pR0 639 / prameyaka0 pR0 678 / sanmati0 TI0 pR0 312 / nayacakragA0 40 / tatvArthasA0 pR0 107 / pra0 naya0 7 // 32, 33 / syA0 ma0 pR0 313 / jainatarkabhA0 pR0 22 / (2) "vatthUo saMkamaNaM hoi avatthUnae samabhirUDhe |"-anu0 4 dvA0 / A0 ni0 gA0 758 / vizeSA0 gA0 2727 / "sa svartheSvasaMkramaH samabhirUDhaH"-tattvArthAdhi0 bhA0 1 // 35 // "nAnArthasamabhirohaNAt samabhirUDhaH |"-s0 si0 1 // 33 / "athavA yo yatrAbhirUDhaH sa tatra sametya AbhimukhyenArohaNAt samabhirUDhaH |"-t0 vA. 1 / 33 / "samabhirUDhaH evaM mattvaikIbhAvena Abhimukhya eka eva rUpAdirartha eveti yA jJAnA (?) samabhirUDhaH |"-nyckrvR0 pa0 483 kha / "paryAyazabdabhedena bhinnArthasyAdhirohaNAt / nayaH samabhirUDaH syAt pUrvavaJcAsya nishcyH||"-t0 zlo0 pR. 273 / nayavi0 zlo0 92 // prameyaka0 pR0 680 / sanmati0 TI0 313 / nayaca0 gA0 41 // tattvArthasA0 pR0 107 / pra0 naya0 7 // 36 // syA0 ma0 pR0 314 / jainatarkabhA0 pR0 22 / (3)"vaMjaNa astha tadubhayaM evaMbhUo visesei"-anu0 4 dvAra / A0ni0 gA0 758 / vizeSA0 gA0 2743 / "vyaJjanArthayorevambhUtaH |"-tttvaarthaadhi0 bhA0 1 // 33 / "yenAtmanA bhUtaH tenaivAdhyavasAyayati ityevambhUtaH athavA yenAtmanA yena jJAnena bhUtaH pariNataH tenaiva adhyavasAyayati |"-s0si0 1135 / dhavalATI0 satpra0 pR0 90 / jayadha0 pR0 29 / "takriyApariNAmo'rthaH tathaiveti vinizcayAt / evambhUtena nIyata kriyAntaraparAGmukhaH ||"-t. zlo. pR0 274 / nayavi0 zlo. 94 / prameyaka pR0680 sanmati0TI0 pR. 314 / nayacakra0 gA0 43 / tattvArthasA0 pR0 107 / pra. naya0 7 / 40 / syA0 ma0 pR0 315 / jainatarkabhA0 pR. 23 / (1) kArakAdisvabhAvaiH / For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ 737 1 // 31] zabdAdinayanirUpaNam kiMbhUtaH ? ityAha-kriyArthavacanaH eteSAM krameNa udAharaNAni nai ya pra ve za ka pra ka ra NA davagantavyAni / ko vayaH (nayaH) ko vA'nyaH ? ityAha-syAtkAra ityAdi / paro durNaya iti gmyte| tatpamitaH tena samyanayena pramitaH arthAzaH kathaMcana na sarvAtmanA svArA (svAdhA)rAt pRthak ityevaM tattvadarzinaH tIrthakarAdayaH sNviduH| iti si Di vi ni zca ya TIkAyAma na nta vIrya viracitAyAM zabdanayasiddhiH ekAdazamaH prastAvaH ||ch| (1) laghIyastrayAntargatanayapravezakaprakaraNAt / (2) mudrAGkitaH iti zeSaH / 93 For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ dvAdazamaH prastAvaH] [12 nikSepasiddhiH] nayAnantaraM tatphalatvAnnikSepAn darzayituM mukhavRttamAha-nikSepo'nantakalpa ityAdi / [nikSepo'nantakalpazcaturavaravidhaH prastutavyAkriyArthaH, tattvArthajJAnahetuIyanayaviSayaH sNshycchedkaarii| zabdArthapratyayAGgaM viracayati yatastadyathAzakti bhedam , vAcyAnAM vAcakeSu zru taviSayavikalpopalabdhestataH saH // 1 // ] dharmiNi kaciddharmANAM nayAdhigatAnAM nikSepaNaM yojanam adhyAropaNaM nikSepaH / sa katividhaH ? ityAha-anantakalpaH anantabhedaH tadviSayAnantyAt ; kathamanyatra caturvidho nikSepa uktaH ? ityAha-caturavaravidhaH catvAro nAmasthApanAdravyabhAvalakSaNaiH avara (rA a) vAntararUpA vidhA bhedo yasya sa tathoktaH / saH kiMprayojanaH ? ityaah-prstutvyaakriyaarthH| 10 prastAvagataM vastu prastutaM [573ka] tasya vizeSeNa aniSTanivRttyAdilakSaNena A samantAt karaNaM vyutpAdanaM vyAkriyA tasmai tadarthaH / kutaH ? ityAha-tattvArthajJAnahetuH yataH tattvArthA jIvAdayaH teSAM jJAnaM tasya hetuH kAraNam / nahi zabdAdinikSepamantareNa zabdAdibhyo'rthapratItiH / sa kiM kAraNaH ? ityAha-dvayanayaviSayaH nanyatra (ayamatra)bhAvaH-dvayopalakSi tAnnayAt] dravyArthikaparyAyArthikarUpAdi (da)nyato na bhavati kintu tata eva iti tadviSaya 15 ityucyate / na kevalaM ta[ttvArtha]jJAnahetureva, api tu saMzayacchedakArI viparyayAdivyavecchedopalakSaNametat / pUrveNa tattvArthajJAnahetutA anena samAropavyavacchedahetutA uktA iti vibhAgaH / (1) "vistareNa lakSaNato vidhAnatazcAdhigamArtha nyAso nikssepH|"-tttvaarthaadhi0 bhA0 1 / 5 / "Nicchae NiNNae khivadi tti nnikkhevo|"-dhvlaa TI0 satprarU. / (2) "saH kimarthaH ? aprakRtanirAkaraNAya prakRtanirUpaNAya c|"-s0 si0 115 / laghI0 svavR0 zlo0 76 / "atha kimiti nikSepaH kriyate iti cet ; ucyatevividhAH zrotAraH avyutpannaH avagatAzeSavivakSitapadArthaH ekadezato'vagatavivakSitapadArtha iti / tatra prathamo'vyutpannatvAnnAdhyavasyatIti vivakSitapadasyArtham / dvitIyaH saMzete ko'rtho'sya padasyAdhikRta iti, prakRtArthAdanyamarthamAdAya viparyasyati vA / dvitIyavattRtIyo'pi saMzete viparyasyati vA / tatra yadyavyutpannaH paryAyArthiko bhavennikSepaH ; avyutpannavyutpAdanamukhena aprakRtanirAkaraNAya / atha dravyArthikaH ; taddvAreNa prakRtanirUpaNAya azeSanikSepA ucyante vyatirekadharmanirNayamantareNa vidhinirNayAnupapatteH / dvitIyatRtIyayoH saMzayavinAzAyAzeSanikSepakathanam / tayoreva viparyasyatoH prakRtArthAvadhAraNArtha nikSepaH kriyate / uktaM hiavagayaNivAraNa? payadassa parUvaNANimittaM c| saMsayaviNAsaNaTuM taJcatthavadhAraNaTuM ca ||"-dhvlaa TI. satprarU0 pR0 30 / (3) "jattha ya jaM jANejA nikkhevaM nikkhive niravasesaM / jattha vi a na jANejA caukkagaM nikkhive tattha ||"-anu0 sU0 8 / (4) tattvArthasUtrAdau / (5) "nAmasthApanAdravyabhAvatastannyAsaH |"t0 sU0 1 // 4 // For Personal & Private Use Only Page #386 -------------------------------------------------------------------------- ________________ 12 / 2] nikSepanirUpaNam 739 ta[j ]jJAnahetuH kutaH ? ityAha-zabdArthapratyayAGgam iti zabdAnu (t) kAraNAd arthasya ghaTAdehikaH yaH pratyayaH tasyA nimittam / etadapi kutaH ? ityAha-viracayati yataH / kam ? bhedam / katham ? yathAzakti / keSAm ? vAcyAnAm abhidheyAnAm / ka ? vAcakeSu / yata evaM tataH pratipattuH puruSasya zrutaviSayavikalpopapabdheH upayogaM nikSepa iti / asyAni (asmAnni) bandhanasthAnAdarthAnAdAya vyutpAdayannAha-nyAsa ityAdi / [nyAsaH samAsato nAmasthApanAdravyabhAvataH / vyAsato'GgapraviSTAGgabahiHzrutavikalpakaH // 2 // yasya kasyacit anirdiSTavizeSasya nimittAntarAnapekSaM saMjJAkarma nAma / vyastasamastaikAnekajIvAjIvaviSayatopapatteH / 'nimittAntaraM punaH jAtiH dravyaM guNaH kriyA / 10 sthApanA sadbhAvAsadbhAvabhedena / tatra / kimanayeti saugataH, so'yaM ghoTakArUDo'pi vismRtaghoTako jAtaH / ato'nyA asdbhaavsthaapnaa| vivkssitaasaamprtikpryaayvishesssthitivynikssepH| Agama' / tathaivopayogapariNAmalakSaNo bhAvanikSepa iti / sa vyAsato'nantavikalpaH tadbhada 'cetanetara 'sakala''] ' nyAso nikSepaH samAsataH saMkSepeNa nAmasthApanAdravyabhAvataH etAnAzritya bhavati 15 (1) nibandhanasthAnaM mUlasUtramiti yAvat / (2) "nAma saMjJAkarma ityanarthAntaram"-tattvArthAdhi0 bhA0 115 / "atadguNe vastuni saMvyavahArAthaM puruSakArAnniyujyamAnaM saMjJAkarma nAma |"-s. si. 115 / ta0 vA0, ta0 zlo0 115 / vizeSA0 gA0 65 / jainatarkabhA0 pR0 25 / bRhatkalpabhA0 gA0 11 // (3) tulanA"kiJciddhi pratItamekajIvanAma yathA Distha iti, kiJcidanekajIvanAma yathA yUtha iti, kiJcidekAjIvanAma yathA ghaTa iti, kiJcidanekAjIvanAma yathA prAsAda iti, kiJcidekajIva-ekAjIvanAma yathA pratIhAra iti, kiJcidekajIvAnekAjIvanAma yathA kAhAra iti, kiJcidekAjIva-anekajIvanAma yathA mandureti, kiJcidanekajIvAjIvanAma yathA nagaramiti prativiSayamavAntarabhedAd bahudhA bhidyate saMvyavahArAya nAma loke |"-t0 zlo0 pR0 98 / (4) tulanA-"nAmno vakturabhiprAyo nimittaM kathitaM samam / tasmAdanyattu jAtyAdi nimittAntaramiSyate ||"-t0 zlo0 pR0 99 / (5) "yaH kASThapustacitrakarmAkSanikSepAdiSu sthApyate jIva iti sthApanAjIvaH / devatApratikRtivad indro rudraH skanda viSNuriti |"-tttvaarthaadhi0 bhA0 115 / "kASThapustacitrakarmAkSanikSepAdiSu so'yamiti sthApyamAnA sthaapnaa|"-s0si0 115 / "jaM puNa tayatthasuNNaM tayabbhipAeNa tArisAgAraM / kIraha va NirAgAraM ittaramiyaraM vasA ThavaNA ||"-vishessaa0 gA0 26 / "sabbhAvamasambhAve ThavaNA puNa idaMkedumAIyA / ittaramaNittarA yA ThavaNA NAmaM tu AvakahaM ||"-bRhtk0 bhA0 gA0 13 / "sadbhAvasthApanayA niyamaH, asadbhAvena vA'tadpeti sthUNendravat |"-nyckrvR0 li. pR0 381 // jainatarkabhA0 pR0 25 / "AhidaNAmagassa aNNassa soyamidi vaNaM ThavaNA NAma / sA duvihA sabbhAvAsabbhAvaDhavaNA cedi / tattha AgAravaMtae vatthummi sabbhAvaDhavaNA tavivarIyA asabbhAvaDhavaNA |"-dhvlaattii. satprarU0 / ta0 zlo0 pR0 111 / (6) "anAgatapariNAmavizeSa prati gRhItAbhimukhyaM dravyam, atadbhavaM vo|"-t. bA0 1 / 5 / ta0 zlo0 pR0 111 / bRhatka0 bhA0 gA0 14 / vizeSA0 gA0 28 / jainatarkabhA0 pR. 25 / A.ni. malaya0 pR0 6 / (7) "vartamAnatatparyAyopalakSitaM dravyaM bhAvaH |"-s0 si0, ta0 vA0 115 / ta0 zlo. pR0 113 / bRhatka0 bhA0 gA0 15 / A0 ni0 malaya0 pR09| For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ 740 siddhivinizcayaTIkAyAm [ 12 nikSepa siddhiH iti vyAsato vistArataH aGgapraviSTa - aGgabahiH zrutavikalpakaH / A cArA dI aGgAni teSu praviSTaM tadantarbhUtam / yacchrutam aGgebhyo bahiH zrutaM tasya vikalpA bhedA yasya sa tathoktaH / kArikAM vyAcaSTe - -yasya ityAdinA / [ 573 kha] yasya kasyacit cetanasya itarasya 5 vA anirdiSTavizeSasya saMjJAkarma / kim ? nAma / kiMbhUtam ? ityAha- nimittAntarAnapekSam yasya tatkarma kriyate tattasya nimittaM tato'nyajJA ( tU jA ) tyAdikaM tadantaram, tasmin anapekSA yasya tattathoktam / tasya nAmno bhedaM darzayannAha - vyasta ityAdi / azca co ( atazaco) dAhArya (ryaM) 'nAma' iti sambandhaH / kutaH ? ityAha-vyastazca samastazca ekazca anekazca te eva jIvAH (jIvAjIvAH) te viSayo (yA) yasya tattathoktam tasya bhAvaH tattA tasyAH upapatteH / tathA 10 [vya]stajIvaviSayatopapatteH, ayaM mAMsapiNDo devadattaH ayaM devadatta ityAdivat / samastajIvaviSayatopapatteH, ete sarve gargAdaya ityAdivat / ekajIvaviSayatopapatteH, nAbheyaH purudeva ityAdivat / anekajIvaviSayatopapatteH ayaM DitthaH ayaM DavitthaH ayaM jinadatta iti catvAro jIvabhedAH / tathA vyastA'jIvaviSayatopapatteH "sa (saH) " [jainendra0 1 / 3 / 2] *" nutya (nuvA)" [jainendra0 4 / 4 / 4] * " kyaca ( kyaci ) " [jainendra0 5 | 2 | 142] ityAdi / samastAjIvaviSayatopapatteH * "bhUvAdayo dhuH " [ jainendra0 1|2| 1] ityAdivat / ekAjIvaviSayatopapatteH AkAzaM kAlo dharmaH adharma ityAdivat / anekAjIvaviSayatopapatteH "tau sat" [jainendra0 2 / 2 / 105] itivat / ete'pi catvAro vikalpAH / kiM punaH nimittAntaraM yadanapekSaM taducyate ? ityAha-nimittAntaraM punaH ityAdi / 'gauH' ityevamAdau jAti:' / ' daNDI' ityeva - arat dravyam' / 'zuklaH paTaH' ityAdau guNaH / ' pAcakaH' ityAdau kriyA / jatyAdidvAreNa 20 anyatra zabdavRtteH / 15 30 'nanu jAtyAdau varttamAnaH zabdo yadi nimittAntaramapekSate ; anavasthA [ 574 ka] | zca (svataH) tatra varttate ; anyatrApi tathaiva varttatAM kimanyanimittavRttikalpanayA' iti ceta ; na ; ubhayathApi zAbdavyavahArasya darzanAt / evaM codayatApi prajJA ka reNa pratyakSajJAnagrAhyatApekSayA bahirarthe pratyakSavyapadezaH kriyate, nAnyathA atiprasaGgAt / ata eva akSAzritatvopalakSita25 vaizadyApekSayA jJAneSu pratyakSavyapadezaH "tadaMzaH " [ hetubi 0 pR0 53 / ] ityatra dharme aMzazabdaH na kiMcidapekSya kriyate / yadi ca, *"zabdAH saGka etitaM prAhuH " [ pra0vA0 3 / 91] sa ca saGke to vyavahArijanAyattaH, vyavahAriNa eva jAnanti kiM tatra bhavataH prayAsena ? tadanusAri - NA kevalaM bhavatA bhAvyaM [ vya] vahAre atya (adhya) kSAdicintApi dUrotsAritA syAt yadi bhavadanusAriNo vyavahAriNaH, te ca zAbda ubhayathA dRzyante iti yatkiMcidetat / 7 syAdetat jAtyAdidvAreNa vizeSe zabdanikSepaH kinnAmA syAt ? 'sthApanAnAmA' iti, anyazabdasya anyatrAropAd arhacchabdasya asadbhAvasthApanAvat / ata eva nAmAnantaraM sthApanAnirdezaH / (1) nAma kriyate / (2) nimittAntaram / (3) ajIvasya / (4) gotvajAtiH / (5) daNDadgavyam / (6) pacanakriyA / (7) "tadaMzo hI taddharma eva / " - hetubi0 / For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ 123 ] nikSepanirUpaNam 741 nAmAnantaraM sthApanAbhedamAhaha - sthApanA ityAdinA / kutaH ? ityAha- sadbhAva ityAdi / sadbhAvasthApanA(nAM) vyAcaSTe tatra ityAdinA / kimanayA prayojanam anya yAtti (thApti) tayA iti saugataH ; so'yaM ghoTakArUDho'pi vismRtaghoTako jAtaH / svayaM bahirartha sadRze jJAne 'tadvyavahArapravarttanAt / asadbhAvasthApanAmAha - 'ato'nyA' ityAdinA / vikalpAkAre arthasadRze arthavyavahAraM pravarttayan yadi 'mAmanarthikAM brUyAt tathaiva pariharttavyaH / dravyanikSepamAha-dravya ityAdinA / kaH ? ityAha - [ 574 ] vivakSitazcAsau asAmpratikosargataH paryAyavizeSazca tatra sthitiryasya sa tathoktaH / dRzye prApyasamApaM kurvan pratyakSamAnatA / nimittaM dravyanikSepaM kaH kSeptuM kSamate janaH // tadbhedamAha-Agama ityAdinA / bhAvanikSepamAha-tathopayoga ityAdinA / tathaiva vivakSitaprakAreNaiva upayogo vyApAraH pariNAmo lakSaNaM yasya sa tathoktaH 'AgamanoAgamaprabheda:' iti anuvarttate bhAvanikSepa iti / kiM catvAra eva bhedA nikSepasya ? na, ityAdi (tyAha - ) sa nikSepo vyAsato'nantavikalpaH pratipattavyaH / kutaH ? ityAha- tadbheda ityAdi yataH / etadapi kutaH ? ityAha- cetanetara ityAdi / punarapi kutaH ? ityAha-sakala ityAdi / etadeva anantaraM darzayannAha - bhAva ityAdi / [tra: paryAyArthikasya zeSA dravyArthikAstrayaH / prastutavyAkriyArthaH kriyante [ tattvadarzibhiH ] // 3 // paryAyamAtra',*** tathA dravyArthikasya pratyetavyaH nAma sarvathA zuddhasya azuddhasya ca dravyasyaivopalabdhiH |] (1) artha vyavahAra / (2) sthApanAm / ( 3 ) pratyakSapramANatA / ( 4 ) " nAmaM ThavaNA davie ti esa davvadviyassa nikkhevo / bhAvo u pajjavaTThiassa parUvaNA esa paramattho // " - sanmati 0 16 / (5) dravyArthikaH / 10 I bhAvaH bhAvanikSepaH [paryAyArthikasya ] zeSA nikSepAH dravyArthika (kAH) kriyante / [kati ?] ityAha- trayaH / kutaste'bhyupagamyate (nte ) ? ityAha- prastuta ityAdi / kArikAM vivRNvannAha-paryAyamAtram ityAdi / rAjapathIkRtametadanekadhA / tathA tena prakAreNa dravyArthikasya pratyetavye (vyaH ) nikSepaH / kutaH ? ityAha- nAma ityAdi / nahi paryAyamAtre tatsaMbhavaH / na khalu dravyamasti, anupalabdheH kharaviSANavat, tatkathaM tadvAn nayaH, yasya 25 nAmAdinikSepaH syAditi cet; atrAha - sarvathA ityAdi / sarveNa pratyakSAnumAnaprakAreNa bahirantaHprakAreNa bhrAntetarapratyayAkAraNe (kAraNa) dravyasyaiva upalabdhiH / kiMbhUtasya ? ityAhazuddhasya nirvizeSaNasya azuddhasya savizeSaNa [sya ] [ 575ka] / tadupalabdhi darzayannAha - avikalpa (lpya ) ityAdi / For Personal & Private Use Only 15 20 Page #389 -------------------------------------------------------------------------- ________________ 742 30 siddhivinizcayaTIkAyAm svasmAt ''svapnAdau vizeSaviplave'pi sanmAtre viplavamapazyatAM zuddhadravyagrahaH / jJAne arthavati sakRt svArthasvabhAvaprakAzana bhrAntirapi syAt / bhrAntijJAnaM punaH tanna 5 tathA avagrahAdibhiH vikalpayan avazyaM svaparasvabhAvavivekI / tanna sarvathA / ] avikalpA ( a ) vicchidya / kim ? ityAha- svam AtmAnam / kutaH ? ityAha- anyasmAt / kiMbhUtAt ? ityAha- acetana ityAdi, sasmAnmad (tasmAt, yat ) avikalpe (i) ti ca draSTavyam / sattAmAtraM pazyan darzanena viSayIkurvan AtmA 'zuddhasya' iti darzitam / tathAhi - yasya vizeSasya yadgrahaNaM tat tatsAmAnyagrahaNapUrvakaM 10 yathA sthANupuruSatvavizeSAvAyadva [ya] grahaNaM tadUrdhvatA sAmAnyagrahaNapUrvakam, sAmAnyavizeSagrahaNaM 'ca avagrahajJAnam, tataH tadapi tatsAmAnyagrahaNapUrvakam / na ca sattAto'paraM sAmAnyam, yato'navasthA syAt / nApi tadgrahaNaM vizeSagrahaNam ; yato hetorvyabhicAraH / saH pazyan kiM karoti ? [iti] Aha-vijAnAti dravyAdi viziSTaM dravyaM jAnAti / kaiH ? ityAha- matibhedaireva (kha) grahAdibhiH / kiM kurvan ? vikalpayan vyavasyan / anena 'azuddhasya' iti 15 kathitam / 1 [avikalpya svamanyasmAt sattAmAtramacetanAt / pazyan vijAnAti dravyAdi matibhedairvikalpayan // 4 // svasmAdi[tyA] di nA kArikArthamAha / nanu viSasyA (vizeSasyA ) grahaNe kathaM dravyasya grahaNaM ta'yorbhedaprasaGgAditi cet; atrAha - viplave'pi ityAdi / svapnAdau Adizabdena taimirakAdidazAparigrahaH, tatra, yo vizeSeSu svazarIrAdikRsTa (kRza) tvAdibhedeSu viplavaH anyathAgrahaH tasminnapi, na kevalamavilave sAti (sati ) siddhaH / kaH ? ityAha- zuddhadravyagrahaH / keSAm ? 20 ityAha-viplavamapazyatAm / kSe (ka ? i) tyAha- sanmAtre iti / etaduktaM bhavati - yathA sthaulyAdigrahaNaviplave svazarIrAdikAdya (s) grahaNe putaNat (?) tathA vizeSAgrahaNe'pi sanmAtragrahaNamiti / svapnAdau yadyarthagrahaNaM kathaM [ 575kha ] viplavasaMbhavaH yataH tannirAsArtha pramANalakSaNapraNayanamiti cet ? atrAha - jJAne / kiMbhUte ? arthavati / sakRdekahelayA | svArthayoH svArthasya vA svabhAvAH kAryAdayaH teSA prakAzanaM tasya bhrAntirapi na kevalam abhrAntiH 25 syAt / tathAhi-ariSTe bAhusthaulyadarzinaH tatkAryamapazyanto'pi bAhuM pazyanti, tadadarzane vA nAriSTadarzanaM viparItadarzanAbhAvAt 'madIyo'yaM bAMhu : ' avisaMvAdazca na syAditi / zeSaM cintitamatra | [ 12 nikSepa siddhiH " bhavatvevaM [ta]taH kim ? ityAha - bhrAntijJAnam ityAdi / svapnetyAdiviplavajJAnaM punaH / zeSaM pUrvaM vyAkhyAtam / upasaMharannAha - tanna ityAdi / tathA tena bhrAntijJAnaprakAreNa avagrahAdibhiH vikalpayan vA avasyan nAvazyaM svaparasvabhAvavivekI / tanna ityAdi atropasaMhAraH / kutaH ? ityAha - sarvathA ityAdi / (1) vizeSa - dravyayoH / For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ 743 12 / 6-7 ] na kSaNikasvalakSaNasya pratibhAsaH 743 pazyan svalakSaNameva pazyatIti cet ; atrAha-svatazca ityAdi / [svatazca kAryato'rthAnAM saMvittiH sampratIyate / dravyAtmanAM vA'zuddhAnAM zuddhAnAM na cAnyathA // 5 // na hi pratyeyam / bahirantazca katham ?] svataH svarUpeNa kAryataH phalarUpeNa ca arthAnAM saMvittiH saMvedanaM sambandhi saMpra- 5 tIyate / kiMbhUtAnAma ? ityAha-dravyAtmanAm dravyasvabhAvAnAm / punarapi kiMbhUtAnAm ? azuddhAnAM zuddhAnAM vA naca naiva anyathA anyathAtmanAM saMvittiH saMpratIyate / anena svabhAvakAryopalabdhi (bdhi) darzayati / 'nahi' ityAdinA 'na cAnyathA' iti vyAcaSTe, 'pratyeyam' iti paryantena / zeSaM vivRNvannAha-bahirantazca ityAdi / kathamiti prazne; avIkSya ityAdi uttaram / [avIkSya pArimaNDalyaM sthUlAkRtIkSaNAt / tathA kSaNakSayaM vArthaM vIkSeran dravyatattvataH // 6 // pudgalAnAM pArimaNDalyAdibhedAn pazyanta eva tatsAmAnyamekaM sthUlaM svabhAvaM prati- . kSaNaM pazyanti / pratyakSabuddhau [tathA pratibhAsanAt tadatikrame tathA tatkSaNakSayAdivize-15 SamadRSTvaiva ubhayatra dravyatattvaM pazyantyeva avizeSAt / / __ avIkSya / kim ? pArimaNDalyaM rUpam / kutaH ? ityAhA (ha)-sthUlAkRtIkSaNAt kAraNAt tathA kSaNakSayaM vA[s]vIkSya taita eva [576 kha kiM vIkSeran ? ityAhaartha vIkSeran / kena ? ityAha-dravyatattvato dravyarUpeNa / / ___ kArikAM vivRNvannAha-pudgalAnAm ityAdi / pudgalAnAM paramANurUpANAM pAri-20 maNDalyAdibhedAn pazyanta evjnaaH| kiM kurvanti ? pazyanti / kim ? ityAha-tad ityaadi| teSAM pudgalAnAM sAmAnyamekaM sthUlaM svabhAve (vam ) / kadA ? ityAha-pratikSaNam / kutaH ? ityAha-pratyakSabuddhau ityAdi / tadapi kutaH ? ityAha-tadatikrama ityAdi / tasya tathApratibhAsasya atikrama ityarthaH / tathA tena prakAreNa teSAM kSaNakSayAdivizeSamadRSTaiva(STrava) dravyatattvaM pazyantyeva / ka ? ityAha-ubhayatra bahirantazca / kutaH ? avizeSAt / 25 syAnmatam , tatsAmAnyaikasthUlasvabhAvasya ghanAditad (nAdivat) bahirantazca bhrAntatvenAyogAt , ato'nyadevAdvayaM jJAnatattvamiti; tatrAha-vijJAnam ityAdi / [vijJAnaM grAhyanirbhAsavaikalyAtmAnamAtmanaH / saMvidatsvaM kathaJciccedAtmAnaM dravyasAdhanam // 7 // (1) viparItasvarUpANAm / (2) sthUlAkRtIkSaNAdeva / (3) tathA pratibhAsanAt iti / (4) yathA dUraviralataruSu ekaM vanamiti pratyayo bhrAntyA bhavati, yathA vA ekaM ghanaM saghanamiti vA prtyyH| For Personal & Private Use Only Page #391 -------------------------------------------------------------------------- ________________ 744 siddhivinizcayaTIkAyAm [12 nikSepasiddhiH jJAnaM grAhyAkAraviviktamAtmasvabhAvamananubhavata sattAdhAkaramAtmano'nubhavat paryAyakAntakalpanAmastaMgamayet kSaNakSayAdi[pratibhAsAbhAvAt ] / tata eva svabhAvanairAtmyaM pratipadyamAnaH svAmeva vRttiM svavAcA viDambayati AptAgamavilopAt / pramANamantareNa tadabhAvapratipattau bhAvapratipattireva kinna syAditi yatkiJcidetat, prastutetara5 kathanAt / vijJAnaM dravyasAdhanam / kiMkurvat ? ityAha-saMvidat / kim ? ityAhagrAhyanirbhAsavaikalyAtmAnaM grAhyo nirbhAso grAhyAkAraH tasya vaikalyam abhAvaH tadeva AtmA svabhAvaH tam / kasya ? ityAha-AtmanaH / punarapi kiMkurvat ?. ityAha-kathaMcit saccetanAdiprakAreNa svam AtmAnaM saMvidat / evaM manyate-tatsAmAnyaikasthUlasvabhAvo 10 bahiriva jJAnasyApi yadi nAsti, jJAnaM tarhi tataH tattvato bhinnam , tadbhedaM ca Atmano yadi jAnAti; tadeva na taddhAntiH / nahi nIlajJAnaM pItAdbhinnam AtmAnaM pratipadyamAnaM tatra bhrAntam / atha tatsvabhAvaM pazyati, svaM ca tato bhinnaM tato'yamadoSaH; nirAkAradarzanam, *"nAnyo'nubhAvyo buddhyAsti" [pra0 vA0 2 / 327] ityAdi virodhazca / [576 kha] asata iva sato'pi bhinnasya vedanasaMbhavAd bahirarthasiddhiH / tatra ca vibhrame; tatra vibhAgaprasAdhanAt / atha 15 tato vivekamAtmano nAvaiti'; anekAntasiddhiriti / kArikArthamupadizati 'jJAnam' ityAdinA / jJAnama AtmanaH svabhAvam / kiMbhUtam ? grAhyAkAraviviktam ananubhavat satyatA(sattA)dyAkAramAtmano'nubhavat / kiM kuryAt ? ityAha-paryAyaikAnta ityAdi / itazca tatkalpanAmastu ga(staGga)mayet ; ityaah-kssnnkssyaadi| ityAdi / 'tarhi grAhyAkAraviviktaM (kta) svabhAvamiva sattAdyAkAramapi Atmano nAnubhavati' iti 20 zUnyavAdI ; tatrAha-tata eva ityaadi| tata eva anantaranyAyAt svabhAvanairAtmyaM sakala zUnyatvaM pratipadyamAnaH saugataH svAmeva vRttiM svaceSTitaM zUnyatAdyabhyupagamalakSaNaM svavAcA viDambayati vitsArayati, tatpratipAdakavacanAbhyupagame taidayogAt / nyAyAntaraM jJAtuM paraH pRcchati / kathamitaM(ti) ? taM pratyuttaramAha-AptAgama ityAdi / taMdvilopaH tattvata iSyate, saMvRtyA tadabhyupagamAditi cet ; atrAha-pramANamantareNa tadabhAva25 pratipattau teSAm AptAdInAm abhAvasaMvittau aGgIkriyamANAyAM bhAvapratipattireva AtmAdInAM kinna syAt bhavedeva[iti] yatkiJcidetat na kiMcidetat paramatam / kutaH ? ityAhaprastuterata (prastutetara) iityaadi| [etadanyatrAtidizannAha-zabda ityAdi / [zabdanirNayayoranyApohaikAntasamAzrayaH / pratipannaH saugatena prativyUDho'nayA dizA // 8 // (1) svasvarUpam / (2) iti cet / (3) pratibhAsAbhAvAt / (4) zakalazUnyatA'yogAt, vacanasya sadbhAvasvIkArAt / (5) AptAgamavilopaH / (6) 'kathanAt' iti / For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ 12 / 9 ] nikSepavicAraH 745 * na hi punaH etadapi tAdRgeva / zabdo nirNayo vA tattvApratyAyanAt kiM kurvANo'nyApohaM karoti ? pratipatrabhiprAyAnusaraNe'pi yathA anyApoho'rthaH tathaiva svArthapratyAyanamavizeSAt / anyathA - ] " zabdanirNa[ya] yoH sambandhI yaH / kaH ? ityAha- anyApohaikAntasamAzrayaH / kiMbhUtaH ? pratipannaH saugatena aGgIkRtaH / sa kim ? ityAha- prativyUDho [577ka] 5 nirastaH / kena ? ityAha- anayA dizA 'svAmeva vRttiM svavAcA' ityAdinA mArgeNa / kArakArthaM spaSTayati nahi ityAdinA / gatArthametat / savikalpaM tatsAdhayatIti cet ; atrAha - pura (puna) rityAdo (di / etadapi tAdyageva / nirviSayo vikalpaH, tathApi anyApohakaraNAt vyavahAropayogI iti cet; atrAha - kiM kurvANa ityAdi / kiM kurvANaH na kiMcitkurvan zabdo nirNayo vA anyApohaM karoti 10 ityucyate / evaM manyate - yadi saMH tattvaM viSayIkaroti ; tadaita bhUtvamanyato'smAt cAkkAdyAvRttamiti(tadA etattattvamanyataH anyasmAd vAkyAd vyAvRttamiti ) pratipadyamAnaH anyApohaM karoti ityucyate anyathA vacanamAtrakamiti / tadAha - tattvApratyAyanAditi / nanu paramArthato'nyApohakaro'pyasau na bhavati, kevalaM pratipatrabhiprAyavazAdevamucyate iti cet ; atrAha - pratipatrabhiprAya ityAdi / ' zabdAde [rva ]stuno nityAdivyAvRttireva anityAdi - 15 zabdanirNayAbhyAM kriyate, na vastu vidhirUpatayA viSayIkriyate ' iti yaH pratipattRRNAmabhiprAyaH tasyAnusaraNe'pi yathA anyApohaH zabdanirNayayorarthaH tathaiva svArthapratyAyanaM tadabhiprAyasya tatrApyavizeSAt / yuktibAdhanamubhayatra / tadanaGgIkaraNa (Ne) dUSaNamAha - anyathA ityAdi / evaM manyate - anyApohaH paryudAsarUpaH, prasajyarUpo vA syAt ? prathamapakSe taiyorvastuviSayatvam / anyatra ; anyathA ityAdi dUSaNamiti / 20 tadAha - nirvikalpAt ityAdinA / * [ nirvikalpAt kutaH siddhi: ? siddhizcennirNayAtmikA / savikalpAt kutaH siddhiH ? tattvaM cennAsya gocaraH || 9 || jIve ajIve vA paryAyatattvaM nikSipan saugato na pratyakSato nikSeptumarhati tad [anirNayAtmakatvAt ] samAropa [vyavacchedakatvAbhAvAt ] anyathA [ atiprasaGgAt ] 25 nApi vikalpataH ; tadbhAvAviSayatvAt vipakSAvizeSAcca / svalakSaNadarzane prabhavavikalpasyApi sarvathA mithyAtvAt kuta eva bhAvanikSepaH ? tadupekSitatattvAryaiH yathAvikalpapratibhAsanaM nikSepakaraNe dravyanikSepo'pi kinna syAt 1 ] (1) pR0 744 / (2) zabdo nirNayo vA / (3) zabdo'nityaH ityatra / ( 4 ) "tenAnyApohaviSayAH proktAH sAmAnyagocarAH / zabdAzca buddhayazcaiva vastunyeSAmasaMbhavAt // - anyApohaviSayA AcAryeNa proktAH / apohaH zabdaliGgAbhyAM pratipAdyate iti bruvatA / " - pra0 vA0, manoratha0 3 / 133 / ( 5 ) zabda nirNayayoH / (6) prasajyapakSe | 94 For Personal & Private Use Only Page #393 -------------------------------------------------------------------------- ________________ 746 siddhivinizcayaTIkAyAm [12 nikSepasiddhiH nirvikalpAt pratyakSAt kuto naiva siddhiH tattvapratipattiH[777kha] siddhizced yadi nirNayAtmikA savikalpAt kutaH siddhiH tattvaM cet tasya(nAsya)savikalpasya gocara iti svApAvizeSaprasaGgaH / kArikAM vivRNvannAha-paryAyatattvam ityAdi / jIve ajIve vA paryAyatattvaM nikSipan 5 yojayan saugataH na pratyakSato nikSeptuM yojayitumarhati / kutaH ? ityAha-tad ityAdi / tad ityanena pratyakSamavikalpakaM pratyavamRzati / tadapi kutaH ? ityAha-samAropa ityAdi / tadanabhyupagame dUSaNamAha-anyathA ityAdi / vikalpato nikSeptumarhati iti cet ; atrAhanApi ityAdi / kutaH ? ityAha-tadbhAvAviSayatvAt paryAyasattA'gocaratvAd vikalpasya / hetvantaramAha-vipakSa ityAdi / vipakSI dravyatattvaM tatra avizeSAcca tasya / atha anumAna10 vikalpAd (lpo) vastupratibandhena pramANam , tannikSeptumarhatItyucyate ; tatrAha-[sva]lakSaNa darzana ityAdi / svalakSaNamAtratattvamiti yadarzanaM mataM tasmin svalakSaNadarzane aGgIkriyamANe prabhavavikalpasyApi hetuphalanirNayasyApi na kevalaM tAdAtmyanirNayasya sarvathA mithyAtvAt kuta eva bhAvanikSepaH ? hetuphalabhAvo'pi vikalpasAdhyai (dhyo) nAvikalpasAdhya iti manyate / syAnmatam-bhavatu prabhavavikalpaH sarvathA mithyA, tathApi tata eva vyavahAraM(ra)bhaGgabhayAt 15 hetuphalabhAvaM pratipAdya anumAnAnumeyavyavahAraM pratiyanti saugatAH tato'numAnavikalpAt tannikSepa iti ; tatrAha-tadupekSita ityAdi / sa kSaNasthAyI niraMzaH [578ka] upekSito'vajJAtaH sattvArtho yaiH saugataiH taiH yathAvikalpapratibhAsanaM vikalpapratibhAsanAnatikrameNa nikSepakaraNe dravyanikSepo'pi kinna syAt ? taMtrApi kalpanayA hetuphalabhAvasya anumAnAdivyavahAranimittasya bhAvAditi bhaavH| 20 nanu paramArthato niraMzaM pratibhAsAdvaitatattvam anyat sarva mithyA vikalpabuddharupalava__mAtram , tadvazAt paryAyatattvanikSepa iti cet ; atrAha-mithyA ityAdi / [mithyAvikalpanikSepe saMgrahaH saMzrito varam / santAnAntaramutsRjya kSaNabhaGgamananvayam // 10 // sarvamekAtmakaM tattvaM kevalamavidyA Atmani vinirbhAsabhedAdasatAM janma darzayatIti 25 etAvatA sarva susthitam / nahi bhedalakSaNaM / svayaM 'na cAparam / tadazakyaH "nahi vyApAravyAhArAdinirbhAsajJAnaM svopAdAnaprakRterbhavitumarhati iti kiM kAraNAntarakalpanayA ? mithyakAnta] mithyAvikalpena nikSepe paryAyatattvayojane abhyupagamyamAne saMgrahasaMmRto (saMgrahaH saMzrito)varam / kiM kRtvA ? ityAha-kSaNabhaGgamutsRjya tyaktvA / kiMbhUtam ? (1) anirNayAtmakatvAt / (2) vyavacchedakatvAbhAvAt / (3) atiprasaGgAt / (4) vikalpataH / (5) paramparayA / (6) dravyanikSepe'pi / (7) advaitatattvasvIkArAt / For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ 747 12 / 11] nikSepavicAraH ananvayaM dRSTAntarahitam / athavA, dravyAnazyati rahita (dravyAnvayavirahitaM) santAnAntaraM ca utsRjy| ____ kArikA vyAcaSTe sarvam ityAdinA / nIlAdisukhAdinAna(jJAna) sarvam ekAtmakam ekasvabhAvaM tattvaM paramArtharUpam / kathaM citrapratibhAsa iti cet ? atrAha-kevalam ityAdi / avidyA vatI(kI)darzayati / kim ? ityAha-janma ityaadi| kiMbhUtA[nA]m ?asatAm / 5 ka ? ityAha-Atmani / kutaH ? ityAha-nirbhAsabhedAttadbhedamAzritya ityevam etAvatA sarva susthitam / syAdetat , pratibhAsabhedAt viruddhadharmAdhyAsAcca nAnAtvameva yuktamiti kathaM sarvamekAtmakamiti cet ? atrAha-nahi ityAdi' bhedalakSaNaparyantaM sugamam / kutaH ? ityAha svayam ityAdi / tato'nyadbhedalakSaNamiti cet ; atrAha-na cAparam ityAdi / prakRtaM nigamayannAhatadazakya ityaadi| nanu mAbhUdanvayaH, tathApi anyathAnupapattyA saMttvAdikaM kSaNabhaGgaM sAdhayati iti cet ; atrAha-nahi [578kha] ityAdi / sugamam / kathaM santAnAntaravyasanaM vAdinaH prekSAkAritAM vyAhanti iti cet ? atrAha-vyApAra ityAdi / vyApAravyAhArAdi] nirbhAsajJAnaM svopAdAnaM(na)prakRteravidyAprakRteH bhavitumarhati iti evaM hetorvA kiM kAraNAntarasya santAnAntaralakSaNasya kalpanayA ? kutaH ? ityAha-mithyakAnta ityAdi / tatsiddhaH santAnAntarasiddhi- 15 riti / evaM saMgrahamayAn (hanayAt ) kurva[ta]stannikSepamAha-vidyA ityAdinA / [vidyAvidyAvinirbhAsAt nityAnityatvasaMbhavAt / svArthasvarUpayoH siddhiH dvayarUpeti naigamaH // 11 // sAkalyena nityakSaNikaikAntayoH grAhyagrAhakabahirantarmukhapratibhAsa iti vyavasthA / 20 tatra svasaMvinmAtra nityaM tAvataH sarvatrAvizeSAt / zeSaM kAdAcitkam / etadukta ca *"abhinnaH saMvidAtmArthaH bhAti bhedIva saH punaH / pratibhAsAdibhede svApaprabodhAdau na bhidyte||" iti / bodhAkAreNa sarvatrAvizeSo'vipratipatteH / tadabhAve middhAderanupapatteH avasthAcataSTayAbhAvastadavastha eva / tathA tadAgantubhiH sukhAdinIlAdinirbhAsaiH bhedinImiva vRtti- 25 manubhavati / ] vidyA tattvajJAnam avidyA viplavajJAnaM tayorvinirbhAsAt pratIteH nityAnityatvasaMbhavo ya ekatra tasmAt svArthasvarUpayoH svasvarUpasya artha (artha) svarUpasya ca siddhiH niSpattiH nirNItirvA dvayarUpA nityAnityatvasvabhAvA ityevaM naigmH| sAkalyena ityAdinA kArikAM vyAcaSTe-sAkalyena anavayavena nityakSaNikaikAntayoH 30 (1) 'nahi' iti prArabhya / (2) hetuH| For Personal & Private Use Only Page #395 -------------------------------------------------------------------------- ________________ 748 siddhivinizcayaTIkAyAm [12 nikSepasiddhi nityaikAnte kSaNikaikAnte ca ayaM grAhyAkAro nIlAdisthUlAdyAkAraH ayaM grAhakAkAraH ayaM bahimukhapratibhAsaH ayamantarmukhapratibhAsaH ityevaM vyavasthA sthitiH / kiM kRtvA ? ityAhatatra ityAdi / tatra tasmittara (smin anantara)nyAye sati svasaMvinmAtram svazabdena parasaMvidaM nirAcaSTe' nityaM kAlAntarasthAyi / kutaH ? iha (etat ?) tAvataH svasaMvinmAtrasya sarvatra 5 svasantAnasukhAdau avizeSAt / zeSaM sukhAdi / kiMbhUtam ? kAdAcitkam anityameva / anya[trA]pyetaduktamiti darzayannAha-etaduktaM ca ityAdi / kathamuktamiti cet ? ucyateabhinno'khaNDaH / kaH ? ityAha-saMvidAtmA sa evArthaH saMvitsvabhAvo jIva ityarthaH / kimabhinna eva ? na, ityAha-[579 ka] bhedA(dI)va bhAti manAk bhedI pratibhAtItyarthaH / kutaH ? ityAha-pratibhAsAdibhedena AdizabdAt prayojanAdibhedo gRhyate / kuto[s]bhinnam ? 1. (nna: ?) ityAha-sa ityAdi / [saMH saMvidA]tmArthaH [punaH] svApaprabodhAdau Adizabdena janmamaraNAdiparigrahaH, na bhidyate santAnAntaraM (ra vat) nAnA na bhavati iti / etadeva vyAcaSTebodhAkAreNa cetanArUpeNa sarvatra svasukhAdAvavizeSo[s] bhedo jJAnasya / kutaH ? ityAhaavipratipatteH ityAdi / tadapi kutaH ? ityAha-svApa ityAdi / nanu svApe jJAnaM nAstyeva iti cet ; atrAha-tadabhAva [ityAdi / tadabhAve] jJAnasya asati middhAdeH anupapatteH 15 iti / middho nidrA Adiryasya mUrchAdeH tasyAnupapatteH maraNopapatteH avasthAcatuSTayAbhAvaH tadavasthA(stha) ev| punastatraive jJAnodayAt nAyaM prasaGga iti cet ; na; ahetukodayAyogAt / jAgrajjJAnahetukatvaM nirastam , ciravinaSTasya akAraNatvAt , itarathA antyacittaM punaH tatraiva zarIre citra (citta) kAraNamiti na maraNaM nAma iti / arthAMvedhakarmavazAt dehAntare tadArambhakamiSyate; na;. tadvayatirekeNa karmaNo'bhAvAt / tadeva viziSTaM karma iti cet ; na; viziSTasya 1. (vinaSTasya) kharaviSANovama (pama)sya kA viziSTatA nAma ? svakAle sarvasyApi sattvamiti na svapnAdidarzanam anarthakahetukaM syAt / tathAvyavahArAbhAvAt syAditi cet ; itaratra samAnam / tanna svapnAdau jJAnAbhAvaH / nanu ko'yaM middhAdirnAma ? jJAnAbhAvazcet ; svApAbhAvaH / tadabhAvazcet ; viruddho hetuH iti cet ; 'anupalakSitajJAnabhAvaH' iti pratipAditam / tadastitvaM 'sukhenAhaM suptaH' iti ... [579kha] punarvikalpodayAt *"punarvikalpayan kiMcita" [pra0 vA0 2 / 125] 'ityAdi vat" / tadanityatAM darzayannAha-tathA ityAdi / tena, svApaprabodhAdau caitanyAnatizayaprakAreNa / tadityAdi kacit pAThaH / taccaitanyam ityarthaH / [AgantubhiH kAdAcitkaiH sukhAdinIlAdini saiH sukhAdibhiH nIlAdinirmAsaiH tadanubhave bhedinImiva vRttimanubhavati jJAnamiti / () nirAkaroti / (2) pratau caturakSaramitaM sthAnaM riktamasti / (3) pratau aSTAkSaramitaM sthAnaM riktaM vartate / (4) jAgratsvamasuSuptimaraNalakSaNAvasthAcatuSTaya / (5) Atmani / (6) prabodhajJAnasya / (7) jAgrajjJAnasya / (6) AvedhaH saMskAraH / (9) svApAdau jJAnasattvam / (10) 'kiMcidAsInme klpneshii|' yathA vikalpAvasthAyA UvaM punarvikalpayan pumAn AsIt me kalpanedRzIti vetti |'-pr0 vA0 manoratha0 / (11) siddhamiti / For Personal & Private Use Only Page #396 -------------------------------------------------------------------------- ________________ 749 12 / 12] nikSepavicAraH tataH kiM siddham ityAha-yathA ityAdi / [yathA caitanyabhedo'yaM bhvedaagntukaistthaa| jAtibhedastatastattvaM pRthak ca nityAtmakam // 12 // . citrasaMvidaH saMbhAvyaniraMzasvabhAvasya sarvathAnupalabdhau nirupAkhyataiva syAt anavasthAprasaGgAt / na ca tasyAH pratipattiH pramANAbhAvAt / tadetena sa mba ndha parIkSA 5 prativyUDA / kathaM hi sambandhAbhAve bahirantarmukhAdipratibhAsaniyamaH kvacit pratIyeta ? nahi 'kutaH grAhyAdyAkAraNAM svabhAvabhedaH tadekatvahAneH iti nAmasthApanAdravyabhedAt nikSepastatraiva / ] yathA caitanyasya bhedo'yaM nAnAtvamidaM bhavet / kaiH ? ityAha-AgantukaiH anantaroktaH tathA jAtibhedaH santA[na]nAnAtvaM tataHtattvaM nityAtmakam / saMkaraH syAditi 10 cet ; atrAha-pRthaka parasparaM bhinnaM ca anena *"sarvasyobhayarUpatve" [pra0vA0 3 / 181] 'ityAdi nirastam / kArikAM vivRNvannAha-citra ityAdi / nanu citratA ekasyAH saMvido'pi neSyate *"kiM syAt sA citrataikasyAm" [pra0vA0 2 / 210] ityAdi vacanAt , kevalaM sA niraMzApi sAMzeva bhAti iti cet ; atrAha-saMbhAvya ityAdi / saMbhAvyaH saMvido yaH niraMzaH svabhAvaH 15 tasya sarvathA pratyakSAnumAnaprakAreNa anupalabdhau satya[ma]nupalabdhasvabhAvasya sabhedasya tathA virodhaprakAreNa saMbhAvanAyAm nirupAkhyataiva nairAtmyameva syAt / kutaH ? ityAha-anavasthAprasaGgAt / kacittattve avasthiterabhAvAnuSaGgAt *"mAyAmarIciprabhRtipratibhAsavadasattve'pyadoSaH" [pra. vArtikAla0 3 / 211] iti vacanAt iSyate eva taditi cet ; atrAha-na ca ityAdi / naiva tasyAH nirupAkhyatAyAH prtipttiH| [580ka] kutaH ? ityAha-pramANAbhAvAt / 20 svasaMvedanAdhyakSaM tatra pramANamityeke / vivattadekam (?) ityapare / tathA ca kiM jAtam ? ityAhatadetena ityAdi / tena etena saMvida ekasyAH citratApAdanena ca saMbandha parIkSA sambandhanirAkriyA dha ma kI rti sambandhinI prativyahA / kutaH ? ityAha-kathaM hiryasmAt sambandhAbhAve bahirantarmukhAdipratibhAsaniyamo grAhyagrAhakasaMvedanAkArANAM niyamaH niyatajJAnAyattatA kvacit pratIyeta ? tAdAtmyAnniyama iti cet ; atrAha-nahi ityAdi / kutaH svabhAvabhedo grAhyAdyA- 25 kArANAm / tathApi tAdAtmyaikAnte dUSaNamAha-tadekatva ityAdi / tattasmAt ekatvahAneH kAraNAt ityevaM nikSepaH / kutaH 1 ityAha-tatra va nigamanikSepa eva nAmasthApanAdravyabhedAt / vyavahAranayanikSepaM darzayannAha (1) tadvizeSa nirAkRteH / codito dadhi khAdeti kimuSTraM nAbhidhAvati // ' iti zeSaH / (2) 'na syAttasyAM matAvapi / yadIdaM svayamarthebhyo rocate tatra ke vayam // ' iti zeSaH / (3) etannAmakaM prakaraNaM dharmakIrtikRtam / iyaM prameyakamalamArtaNDe (pR7 509) saMpUrNA samuddhRtA / (4) 'vyavahAraH pravartate' iti smbndhH| For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ 750 siddhivinizcayaTIkAyAm [12 nikSepasiddhiH [syAcetanAdinikSepe vyavahArairvinA jagat / sarvathArthakriyA'yogo nityatve ca kSaNakSaye // 13 // kSaNikAkSaNikayoH anyo'nyApekSAyAM [vyavahAraH pravartate / ] syAd bhaved vyavahAraiH vinA jagat / kasmin ? ityAha-nityatve kSaNakSaye 5 ca cetanAdinikSepe kriyamANe / kutaH ? ityAha-sarvathA kramayogapadyaprakAreNa arthakriyA'yogo nityatve kSaNakSaye ca iti sambandhaH / ___ kArikArthamupadarzayannAha-kSaNika ityAdi / kasyAm ? ityAha-paraspara ityAdi / kSaNikAkSaNikayoH anyo'nyApekSAyAM satyAm / __ kathaM tarhi vyavahAranikSepaH pravartate ? ityAha-jIvAdi ityAdi / [jIvAdibhedamAzritya tatparyAyAMzca nikSipan / prasiddhaM hi vyavahArasya mithyAtvaM bhedasaMzritam // 14 // dravyaparyAyayorbhedaikAntamavalambyApi dravyasya paryAyAtmatA aGgIkartavyA / anyathA abhAvAvizeSAt / tathA ca kiM pRthak paryAyakalpanayA ? tAvatA yato vyavahArasiddhiH iti vyavahAranayastathaiva vinikSipet / jIva Adiryasya pudgalAdeH sa tathoktaH tasya bhedaM nAnAtvam Azritya tatparyAyAMzca jIvAdiparyAyAMzca Azritya nikSipan jIvAdInyapA (na paryA) yeSu paryAyAn [580kha jIvAdau yojayan 'vyavahAraH pravartate' ityupaskAraH / kutaH ? ityAha-prasiddhaM hi yasmAt mithyAtvaM vyavahArasya bhedasaMzritaM dravyaparyAyanAnAtvAzritam / / kArikArthaM kathayati dravyA(vyetyA) dinA ! dravyaparyAyayoH bhedaikAntamavalambyApi 20 vaizeSikAdibhiH dravyasya AtmAdeH paryAyAtmatA aparAparakAryotpAdakAparasAmarthyapariNAmAtmatA aGgIkartavyA / kutaH ? ityAha-anyathA ityAdi / anyathA tadanaGgIkaraNaprakAreNa abhAvAvizeSAta zazaviSANAdyavizeSAt dravyasya sA aGgIkartavyA iti / tadaGgIkaraNamastu iti cet ; atrAha-tathA ca tadaGgIkaraNaprakAreNa ca kiM pRthak paryAyakalpanayA ? kutaH ? ityAha tAvatA tatsAmarthyapariNAmamAtreNa vyavahArasiddhiryataH iti evaM vyvhaarnyH| tathaiva 25 tanaiva prakAreNa vinikSepe(vinikSipet ) dravyaparyAyAn ityadhyAhAraH / zabdAdinayAnAM nikSepaM darzayannAha-kAla' ityAdi / vyAkhyAtArthametat / (1) tulanA-"kAlakArakaliGgAnAM bhedAcchabdo'rthabhedakRt / abhirUDhastu paryAyaritthambhUtaH kriyAzrayaH // 44 // kAlabhedAt tAvadabhUt bhavati bhaviSyati iti, kArakabhedAt karoti kriyate ityAdi, liGgabhedAt devadatto devadattA iti, tathA paryAyabhedAt indraH zakraH purandara iti tathaitau shbdsmbhiruuddhau| kriyAzraya evambhUtaH, kurvata eva kArakatvam |"-lghii0svvR0shlo0 44 / For Personal & Private Use Only Page #398 -------------------------------------------------------------------------- ________________ 751 12 / 15-16] nikSepavicAraH kaal............................| ............... // 15 // na kevalam / liGgabhedAd vastusvabhAvabhede dhiSaNA' 'na kevalaM liGga 'yathA indraH / itthambhUtasya tadevam''] 'na kevalam' ityAdinA kArikArthamAha / liGgabhedAd vastusvabhAvabhede udAharaNamAha-5 dhiSaNA ityAdi / samabhirUDhaM darzayati / na kevalaM liGga ityAdinA / yathA indraH ityAdi 'nidarzanam atraiva / itthambhUtasya ityAdinA / zAstrArthamupasaMharannAha-tadevam ityAdi / zAstrAnte maGgalamAha-jIyAt ityAdi / [jIyAt..... ................. ...... // 16 // ] iti si ddhi vi ni zca ya TI kA yAm a na nta vI rya viracitAyAM nikSepasiddhiH dvAdazamaH prastAvaH samAptamiti (iti) ||ch| [ sa mA to'yaM granthaH] (1) udAharaNam / For Personal & Private Use Only Page #399 -------------------------------------------------------------------------- ________________ [dAtuH lekhakasya ca prazastiH ] zrautojjRmbhitabodhaniSThura [ 581 ka] nakhaiH mithyebhakumbhasthalam, " dhvastaM yena tukodbhavodbhavamRgo dRSTisvanaistrAsitaH / yazcAnu (Nu) vratabhUribandhurasaTATopairalaM bhrAjitaH rAjatyeSa kavIndrasaMstutaguNaH zrI zAnti kaNThIravaH // 1 // pAtreSveva karoti dattimatulAM satyaM vivekAdyadi. svAntAkalpitagocarAM bahutarAM chAyeddhakalpadra umaH hitvAneka kupAtradattimahitAM svairaM svayaM sarvathA, prApnotyeva tadopamAM jananutAM zrI zAnti bhavyAtmanaH ||2|| yo gotronnatabandhukairavavane saMpUrNacandrAyate, maH / svasvAntama (nte ca vi) zuddhizItalakarAkrAntI kRtAtmA varaH / yasya prorjitabhUrikIrttijaladhau DiNDIrapiNDAyate / madhyIbhUtamidaM jagattrayamasau zAnti guNI (ntirguNI ) bhrAjatAm || 3 || nANuvratadhAriNA guNabhRtA bhavyAtmanA zAnti nA " bhASyaM siddhivinizva yasya vizadaM saMlekhayitvA param / nirvANonnata mArakUTazikharaM sopAnamArohatAm / dattaM gaNi nAga de va yamine syAdvAdavidyAvide ||4|| * maMgalamahI zrI / saMvat 1662 varSe likhitaM viSNudAsenaM (na) / * zrI Arya rakSita guroH prasRte vizAle gacche lasanmunikule vidhipakSanAmni / sUrIzvarA guNanidhAnasunAmadheyA Asan vizuddhayazo (zaso) jagati prasiddhAH // 1 // tatpaTTarekataraNiH taraNirbhavAndhau zrI dharma mUrtiriti sUrivaro vibhAti / saubhAgyabhAgyasukhasadguNaratnaratnagotraH pavitracarito mahito vineyaiH // 2 // [581 kha] * .. zreyase jJAnabhANDAgAralikhite siddhivinizcayaTIkA vAcyamAnA cAnandatu / nAmaDAgotrajo ...girAH / sAdhuH zrI dhana rAjA ho granthamenamalIlikhat // 1 // For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ pariziSTA ni For Personal & Private Use Only Page #401 -------------------------------------------------------------------------- ________________ 1. siddhivinizcayamUlazlokArdhAnAmakArAdyanukramaH 2. siddhivinizcayavRttigatAH zlokAH 3. siddhivinizcayagatAni uddhRtavAkyAni 4. siddhivinizcayasya pAThAntarANi 5. siddhivinizcayagatA viziSTAH zabdAH 6. TIkAkAraviracitazlokArdhAnAmakArAdyanukramaH 7. TIkAntargatAni uddhRtavAkyAni 8. TIkAryAmuddhRtAni mUlavAkyAni zlokAzca 9. mUla-TIkAntargatA nyAyA lokoktayazca 10. mUle TIkAyAM ca gRhItanAmAno granthA granthakRtazca 11. TIkAgatA vizeSazabdAH 12. mUla-TIkA-TippaNyupayuktagranthAnAM saGketavivaraNam For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ zlokArdham akramaM kramajanmAthaiH akSajJAnairanusmRtya akSaravagRhNAi akSayyAvaraNa aGgIkRtAtmasaMvitteH atasmin tadgraho atyaktapArimaNDalya atyantamAtmani adRzyasyAnanumeyasya adRzyAnupalambhArekai addhA'nantacatuSTayasya anantairapi anapAyopajana anavasthAdi anAdinidhanaM dravyaaniSTasiddheH pArAya anIhaH sadRzasmRtyA anumAdyAtmA'vikalpenA anumAnabalAdadhyakSaanumeyaH kenacit anumeyasmRtiH anuruNaddhyeva anusyUtidhiyo na anekAntaM kutaH antarbahirmukhA antarbahizca tavedaM antarvyAptAvasiddhAyAM antyacittakSaNevAtmA amyato vinivRttA anyatra tadvilakSye'pi anyathA idaMtA anyathAnupapatyA anyathAnupapannatvaM heto anyathAnupapannatva anyathAnupapanno'yaM anyathAsprApyakAritvA 1. mUlailo kArdhAnAmakArAdyanukramaH zlokArdham anyathA saMvida prastAvaH 7/9 1 / 27 24 8/3 1 / 18 2 / 9 3 / 22 8/30 6 / 35 6 / 36 5/28 8|34 153 98 3 / 19 3 / 18 21 / 6 1 / 18 1 / 22 6 / 9 3 / 3 9/13 2 / 27 10/23 1 / 11 1 / 16 5/15 4 / 16 4|4 3/7 10 / 28 6 / 31 5/23 2 / 22 6 / 2 8Ara0o pR0 463 115 anyathaivopapadyeran 123 anyathaivopapadyeran 527 77 137 215 571 434 436 369 577 704 610 210 208 152 77 anyadvA pralapan anyayogavyava anyo'nyAkAra apyanyathAnupa aprAptakAryakAla aprAptakAryakAlasya aphalatvAdazaktezca abhidhvasteSveka abhinnamanyathA abhirUDho'stu abhedAt sadRzasmR abhrAntaJcAmuJcantI ayogaM yoga arthaH pratyakSaparo arthAH pratyavamarza - arthAkAraM samaM 92 383 176 617 168 atrikalpakadRSTeH 688 avikalpamasatka 65 |avikalpAprasiddhi 75 arthApattiriyaM cintA alakSayantaH kalpye avAcyaM kevalaM avikalpya svama 345 | avizeSAt 296 avIkSya pArimaNDalya 243 azakyadarzanaM rUpaM 184 azakya samayaM rUpaM 691 azabdAdivyavacchinnaM 427 asaMbhAvyAnanu 361 asaMskArapramoSe 159 asaGketitAnanta 372 580 asataH sadvyava asatAM sattAbhi For Personal & Private Use Only prastAvaH 10/24 4/19 7.17 5/1 9/35 11 / 22 68 3 / 12 10/25 9 / 22 5/28 9/39 11/31 16 4/5 9 / 32 6 / 29 9 / 19 11 / 21 3 / 6 8/19 11 / 29 2 / 14 11 / 29 11/7 12/4 2 / 21 12/6 9 / 23 9 / 23 11 / 15 9 / 44 1/7 9 / 30 28 10/9 pR0 689 300 482 310 650 727 383 195 689 633 369 655 736 34 244 647 424 628 725 182 554 734 147 734 706 742 159 743 635 635 716 660 35 644 134 673 Page #403 -------------------------------------------------------------------------- ________________ 756 prastAvaH 8118 11.20 725 554 680 11.30 820 10.14 6 / 37 211 3 / 11 120 194 442 499 819 7142 717 413 239 687 811 432 193 157 439 519 zlokArdham asahAnupalambhazcet asAdhanAGgavacanamadoSoasiddhaH siddhasenasya asti pradhAnaahaGkAramanoAtmano'tyantaAtmalAbhaM viduAtmasaMvedanaM bhrAntaraAtyantikI malaAdhattAM kSaNikaiAdhyAtmikaM yato Abhimukhyena tandreAyAsAdvA AvaraNAtizayaH iti vijJaptimAtre'pi iti vyAptI itthambhUtanayaH ityAgamAvisaMvAdi IzvarecchApravRttiH IhAnantarabhAvinA utpattau ca kSaNikasya utpAdasthitibhaGgAnAM udayodIraNasadbhAve udayodIraNAbhyAM upayogamAtmano upalabdhilakSaNaprApta ubhayaikAntAdiRjusUtranayo ekatve'pi ekalakSaNasAmarthyAt ekalakSaNasiddhirvA ekasya sarvato'nyaekAntagraharaktaekAntabhrAntasvabhAvAekArthasanikRSTAetatpUrvavadAdau ca etadvastubalAevakAraH svataH kathaM punaramUrtasya 1 mUlazlokArdhAnAmakArAdyanukramaH prastAvaH pR0 / zlokArdham 6 / 26 416 / kathaM bAdhakanivRttiH 5 / 10 334 | kathaM mithyAvikalpaiH 6 / 21 kathaJcidiSTaM 4119 300 / kathaJcidvRtti8139 581 kathaJcinnAnyathA 10.15 681 kathannAbhAvo'numA7/19 485 kalpyA Abhini1115 kAraNaM kAryabhedena 540 kArekAtra parIkSaNa kArya ca nAnumeyaJca 4 / 13 280 kAryakAraNatA nAsti 1027 115 kAryakAraNatA naiva 10113 kAryakAraNabhAvo kAryasvabhAvayozcaivaM 2019 kAryotpattiviruddhA 187 kAla" kutaH kA kaca 11131 ko'nyaH zaMsati 11128 734 kramAkramAbhyAM 7/15 480 843 krameNAnubhava587 krameNAntarvidvirteta 3 / 13 197 kramopalabdhiniyamAt 3115 202 kSaNazcitkSaNa4111 kSaNikatvaM kutaH 9 / 29 gandhavad vyavasIyeta 8139 gavi smRtiH pramANaM guNIti guNasamudAyaH gRhItagrahaNAnno cet 10 // 21 catvAro'tra ca 9 / 12 cittaM nirNetumanalaM 6 / 32 429 cittbhraanti5|22 cittarUparasantAna969 613 cittAnAM kSaNaGginAM 9.45 citpradhAnaprapaJcena 6 / 19 400 citrAbhaM dravyamekaM 11122 727 citsAmAnyavidA 5 / 22 cidAtmA pariNAmAtmA 9.45 661 cidra paM sarvato'bhinna 9 / 37 652 cintA'cintyAtmikeyaM 4 // 22 307 | cetanAcetanaM sarva 579 698 1022 6 / 34 3 / 10 12 / 15 6 / 39 7.30 4117 8.35 112 76 3121 6 / 68 11115 37 6.43 3 / 2 101 3 / 1 66 7 // 22 rA31 10.10 453 214 438 270 716 581 184 441 705 686 175 662 174 383 359 121 674 174 159 2 / 22 2 / 24 2 / 23 3 / 24 841 220 584 For Personal & Private Use Only Page #404 -------------------------------------------------------------------------- ________________ zlokArdham cetanAceta nAvetau cetano'cetanasya vA cetanohaM mama ceSTate cedyathA caitanyaM saMsAre caitrasyAyoge jaga sakalajJavaikalye janmAnantaviva jalpAkaH sAdhayannarthaM jAtibhedastatastattvaM jAtyantaraM tu jAtyA vyatiriktayA jIyAt jIvaH sukhAdiparyA jIvaccharIre prANAdi jIvasya saMvido jIvAdibhedamA jIvAnAmasahAya - jIvopayogayogyai jIvo yogakSemajJAturAvaraNodbhUteH jJAtRRNAmami jJAnaM jIvasya jJAnaM nirupamaM jJAnaM nIlena jJAnaM pramANaM jJAnaM yenAtmanA jJAnaM svArthabalodbhUtaM jJAnatattvaM vi jJAnatattvasya jJAnasyAtizayAt jJAnAdayaH kathanna jJAnAdikamajIvasya jJAnI yenAtizete jJAyate buddhiranyatra jyotirjJAnAdicintA jyotirjJAnAvisaMvAdaH taccedavastuviSaya tacchuddhibhidayA tajjanmasArUpya 1 mUlazlokArthAnAmakArAdyanukramaH prastAvaH 4/8 4|14 7 / 21 7 / 23 8/15 9/34 8/18 11 / 1 5/21 12 / 11 2 / 12 4/23 12 / 16 9 / 18 3 / 17 7/12 12 / 14 8/4 7/13 2/3 42 9019 4 / 21 18110 9 / 26 10/2 11 / 4 1 / 17 9/43 9 / 42 818 4 / 20 4/21 3 / 24 2 / 25 7/27 8/2 1 / 26 10/1 10 / 12 1 pR0 254 282 490 498 579 649 552 693 355 tatkarmAgantukaM 749 tattadvirudvAdizabda 143 tatpratibandha 308 tatpradezopacAre'pi 751 628 206 470 750 528 477 121 231 662 304 540 640 663 700 zlokArdham tajjanyavizeSaH kaH tajjJeyajJAnavai tata eva tatsaM tata evopAdhi tataH sattvAdivAdIva tataH syAtsarvahetUnAM tatazca vyavahAro 220 164 506 tatastatpratibandhasya tatpramANaM tato tatra bhede yathA mUla tatra sadbhiradbhizva tatreti dvedhA tattvaM cet sukhaduHkha tattvaM vastubalAgataM tattvaM zUnyaM tattvajJAnagirAmaGga tattvapratyAyanAd vAdI tattvamithyAgrahaikA tattvavityA vinA tatvArthajJAna tattvArthAbhinivezinI tatpratyanIkamAtmAnaM tatpramitoM'zaH 76 tatsaMjJAsaMjJisambandhe 660 658 tatsiddhayasiddhayoH 539 | tatsUcitena liGgena 303 tatsvArthAvAya 304 tathA kSaNakSayaM tathA cAtmA guNaiH tathANurapi madhyasthaH tathA dRSTamadRSTa vA 526 tathA bhrAntai 114 tathArthAnubhavaH 662 729 tathA'rtho'nanta tathArthApratibandhi For Personal & Private Use Only prastAvaH 6 / 4 8153 1018 9/8 5/12 8 / 5 10/20 9 / 19 7/12 hAr 8/37 8/33 1123 10/21 10/4 1 / 13 4 / 12 2/3 7/30 7/20 6 / 25 5/9 6 / 28 5 / 26 12 / 1 5/28 3 / 22 11 / 31 3/4 6/5 5/6 2 / 14 12/5 4/15 3 / 21 4 / 12 9 / 42 11/13 9 / 13 8/32 757 pR0 3.82 548 670 610 338 536 685 628 470 398 580 576 96 686 667 69 271 121 519 487 412 331 424 363 738 369 215 736 179 382 324 147 743 293 214 271 658 715 619 576 Page #405 -------------------------------------------------------------------------- ________________ 758 pR0 543 prastAvaH 8112 8 / 3 5 / 27 8142 6.39 14 7118 WG 383 483 538 3 / 12 674 314 179 202 693 212 668 27 zlokArdham tathA zabdArthabhedAH tathA sarvaH sattvAditathA sarvatra kinneti tathA spaSTAkSadhIH tathaiva kinnAnekAntaH tathaiva jyotiSAM tathaivArthAntaraiH kinna tadabhAve'pyavAcyatadayaM cetano jJAtA tadAtmasannikarSataduttaraM vA tatkAyaM tadetaJcittatadevamupamAvAkyataddhetUnAmasAmarthyAt tadbhedaH pratitada pAnukRtI tadvastu cintyante tadvizeSehayAvAyo tadvizeSo yathA tavaikalyamitIheta tadvaicitryAcca tavyatirekavataH tanna dRSTasya bhAvasya tanniyame'pi tannairAtmyamapItareNa tanvAdikaraNAt tayA tatsaMvidaH tarka tarkitagocaretaratalliGga lokataH tasyAzcejananAt tAdAtmyamatI tAdAtmyAdi tAbhyAmadhigamo tAvataivAvikalpateSAmanyena manasA teSAmeva prasajyeta teSvekatra samarthe'nye tyajet saMgrahatrikAlaviSayaM trikAlaviSayaM yasmAda 1 mUlazlokArdhAnAmakArAdhanukramaH prastAvaH pR0 / zlokAdham 9 / 31 646 | dazahastAntaraM vyomno 3 / 17 / 206 / duuraacchbdshruti6|27 421 | dUrAsannAdisAmagrI 2 / 8 dRzyadarzanayo1113 dRzyasvabhAva ekAnte 6 / 16 dRshyaadRshyaatm4||23 308 dRSTe dRSTasajAtIye 10119 684 dRSTairbhAvyaM svabhAvaiH 8137 580 dehAderIzvaro 8 // 23 563 doSavatkAraNAbhAvAt 195 dravyaM zuddhamazuddhaM 9/12 617 dravyANAmupalambhazca dravyAtirekAd 3 / 25 dravyAtmANumayaM 9 / 1 588 dravyAt svasmAdabhinnAzca zarapa 637 dravyArthikasya paryAyAH 9 / 14 621 dvedhA dravyamananta 133 dvedhA samantabhadrasya r dvaidhyaM mithyAkramaH cho21 490 dharmAdhikoktito vAdI 8122 563 dhIratyantaparokSe'rthe 824 563 dhIvarNapada9/9 dhvanibhyo vA dhyanivyaGgyaM 128 118 na kiJcit prati 480 9 / 17 627 na guNaistejo 225 na cAtmatvaM 7125 504 na caitad vyavasA102 na jJAyeta notpa67 383 na dRzyalakSaNa64. 441 na pazyAmaH 102 663 na bahirantarabhi118 na bhAvaH kRtakatvaM 8 / 24 naraH zarIrI vaktA 640 440 na syAtpramANaM 3 / 14 198 na syaatprvRtti10||18 na hi tatkartu83 na hi tttvop6|34 432 nAkArabhedona 1010 11116 8 // 25 '111 3 / 20 10.5 10.1 6 / 21 9 / 40 5113 dvAra 9.41 9 / 43 1115 81113 2 / 23 657 339 526 659 0 0 6 / 30 7 / 14 na kSaNAdUrdhva 702 542 349 719 563 41 112 .. 11 / 16 8 // 25 1125 9.49 6 / 33 2112 1110 5 / 17 8.16 1024 430 143 711 350 549 683 527 8111 337 542 682 1017 For Personal & Private Use Only Page #406 -------------------------------------------------------------------------- ________________ 1 mUlazlokArdhAnAmakArAdhanukramaH 759 prastAvaH 713 449 prastAvaH 9 / 39 9 / 13 5 / 19 1114 6 / 3 381 353 8 // 29 11124 8.41 584 327 8136 7 / 28 7119 392 ma 181 637 337 1119 8140 12 / 1 5/10 111 9 / 36 6 / 15 8 // 38 9/25 5 / 11 9 / 11 6 / 303 2028 105 47 12 / 4 6 / 31 425 173 668 225 742 119 3 / 14 2 / 16 8 // 29 152 zlokArdham nAkramaM sakrama nAnAtvamajahanAnekadUSaNasyoktau nAntastadeva pratyakSaM nAnyathaikAntikAH nAnyadeva tato nApyanayA mArganAbhAvaM nApyacaitanyaM nAmAdiyojanAjJAnaM nAvazyaMbhAvaniyamaH nAsti jJAnaM pradhAnanikSepo'nantakalpaH nigrahasthAnamiSTaM cet nityaM janmaparinityaM samantAd nityakSaNikanityatve'pi zabdAnAM nityaizca jAteSvartheSu nibodhaH sarvato'nyasya niraMzAtmANuniranvayAt kutaH nirAkArAvabodhena nirNayAtmakatvAt nirNItAsaMbhavadvAdhaH nirNItiryadi nirNIteH kSaNikAdinirvANaM ki nirvikalpakadRSTareva nirvikalpAt kutaH niSkarmANi vA nItA nairAtmya- . no cedbhavetkathaM no cennIlAntarANAM nopaneyaM vacit no veda bahistattvaM nyAsaH samAsato pakSaM sAdhitavantaM pakSadharmastadaMzena pakSanirNayaparyantaM pakSasthApanayA padamabhinna bhinnaH _zlokArdham paraM nizcAyayet parabhAge'vinAbhAvaparamANuvadiSTaM paramArthAvisaMvAdi parArthaM saGghAta579 paramArthaMkatAnatve 512 parasparAvinAbhUtau parikSINadoSA pariNAmAvinAbhAvAt 709 | parisamAptestAvataivAsya 583 parokSakSaNikA738 parokSatA pUrvarUpA334 parokSamapi dravyasya 693 | paryAyArthikasyApi pazyatyeva hi sAntaraM pazyan jAnAti pazyan jIvaH 198 pazyan svalakSaNApizAco nAhamasmIti punaH phalavikalpaH 457 puruSasya na vai puruSAtizayaH siddhaH 114 puruSAtizayo jJAtuM pUrva nazvarAcchakkAt paurvAparyeNa pratipattA tada487 pratipatturapekSyaM 139 pratipadyate yatastatvaM pratipannaM saugatena 309 pratibandhAntaraM 452 548 pratibhAsapratIti vA 640 pratibhAsabhidA pratibhAsaikyaniyame 402 pratibhAso yathA prativAdI kiM nigRhyeta 354 pratisaMkhyA'niro pratyakSaM kathaM pratyakSaM kiM tadAbhAsaM 31. pratyakSaM kSaNika vicitra654 / pratyakSaM taimiraM cAndra 2010 139 1126 583 546 498 193 86 537 112 112 7.20 2 / 10 1219 6.36 4110 8140 8114 7.23 3 / 10 2015 9/15 113 58 1218 9 / 21 110 W 330 744 631 61 8115 9 / 26 602 367 355 , 6 / 20 1rAra 5/20 62 5 / 2 1.10 5 / 27 5 / 21 1125 11121 2017 112 725 372 311 154 121 rAphe 9/38 1 / 15 For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ 760 731 / prastAvaH 8ra1 9 / 36 718 MSM. 000 537 61 145 463 660 550 244 593 164 480 481 118 1 mUlazlokArdhAnAmakArAdyanukramaH prastAvaH pR0 / zlokArdham rAra 121 / prAgasakalajJasya 1125 prAptaM nIlaM rA28 173 prAptavyaktatirobhAvaH 1119 prAmANyamakSabuddhezcet 6 / 37 prAyo nAlamalaM 9 / 27 prokte vyAkaraNe 8 // 31 573 phalAnumeyazaktyAtma11111 713 bahirantamukhAkAraiH 2 / 27 168 bahirantazca 9 / 6 609 bhirrtho'sty6|40 440 bAdhakAsaMbhavAt 1 / 14 buddhiH sItvA saditvA ca 6 / 17 397 buddhikAryo vishe9|10 614 buddhipUrvA kriyAM 5/25 362 buddhimAnanyathA 11028 buddhimAn yojayejantUn 9 / 20 639 buddhenAlamalaM 4 / 4 243 buddhyavasite cicchaktiH buddhyAtmA paramA1023 bodhAtmA cet 1128 118 pratyakSamabhrAntaM 6 / 19 bhAgIva bhAti cet 7126 505 | bhAvaM na karotIti 6 / 30 425 bhAvaH pryaayaarthi9|27 bhAvo yenAtmanA 11123 729 bhinatti cetkramAdhInaM 6 / 14 bhinnasya srvtoN2|29 173 bhinnau lakSaNato 8126 563 bhUtadoSaM samudbhAvya 8127 567 bhUtadoSaM samudbhAvya 8 // 23 bhUtamabhUtaM bhUtaM 8 // 34 577 bhUtAM bhavyAH sarve 544 bhedaprasaGgAt 312 bhedAH karmaphalAH 7 // 27 506 bhedAtmakastathA'bhedaH bhedaabhedaatm3|43 179 bhedAbhedAtmako 12 / 14 bhedAvAyamupetya 1213 741 | bhede sati prv10|19 684 | bhedaiH zabdArtha 2 / 13 7.9 1113 9.44 8117 4 // 5 92 2 / 25 7 / 14 7 / 16 1128 4120 811 2 / 11 122 1112 3116 12 / 3 1114 zlokArdham pratyakSaM na tato'nanvayapratyakSaM nizcayApratyakSaM yato dravyaM pratyakSaM vizadaM pratyakSaM vizvataH pratyakSaM sadasad papratyakSaM sarvapratyakSaM sarvatapratyakSa savikalpaM cet pratyakSaM svArthapratyakSatbamabhAvAnAM pratyakSamavibhAgaM cet pratyakSamekAntena pratyakSasya pUrvAparapratyakSasya sAdhya pratyakSAJcAnupratyakSAt kvacipratyakSAdIMstathA pratyakSAnmAnasAhate pratyakSetarayoraikyaM pratyakSe paramANavaH pratyakSaikasthirapratyakSakAntacittAnAM pratyakSo madhyarUpArvAgbhApratyabhijJA vitarkazca . pratyarthaniyatA pratyAsattyA yayaipratyekaM dvibahuSu pradezatadvatopradezatadvadaikyaM pradezatadvadvyatipradezAH santu mA vA pramANaM nityatA pramANamavisaMvAdAt pramANamavisaMvAdi pramANasya phalaM pramANAntaramanyatra prasiddhaM vyavahArasya prastutavyAkriyArthaH prAkRtAd bhidyate 215 522 .. 0 0 : 641 0 391 1111 11111 418 254 337 331 563 280 187 563 8.13 SG 175 468 113 4|13 38 8 // 26 10 / 17 7111 10128 7111 2 / 1 1017 11131 460 120 683 For Personal & Private Use Only Page #408 -------------------------------------------------------------------------- ________________ 1 mUlazlokAnAmakArAdyanukramaH 761 pR0 715 267 prastAvaH 11113 4 / 10 6 / 11 419 6 / 43 389 255 512 6 / 12 441 389 722 11117 3111 119 7.25 9/45 504 661 451 kAra 714 543 212 661 zlokArdham bhedaikAnte'pi na vai bhedo'pi na paramArthaH bhedo'pyabhedabhoktati mataM mithyA bhrAnteradoSaH mantraM nityaM prAkRtAH malainisargAd mANikyAdina vai mANikyAderbhavamithyAkArairyathA mithyAjJAnaM visaMvAdAt mithyAtvaM niramithyAtvaM paratamithyAtvaM saMvidA mithyAdarzanajJAnAt mithyAdRSTidhiyo mithyAdoSAn mithyAnumA'sadAmithyArthanizcayaimithyArthAbhAsthiramithyAvikalpamithyaikAntakalamithyaikAntadhiyA mithyaikAntavividhamuktAtmano'pi dehAdiH muktvA svatattvaM maitryAdivizeSeNa yataH parasparAbhAvayataH svalakSaNaM yatastattvaM yatastApAd yathAkathancittasyAyathAkathAJcittasyAtmarUpaM yathA caitanyabhedo'yaM yathAtmA sambayathAnudarzanaM tattvayathA pratyakSabhedAH yathA yatrAvisaMvAdaH yathArtharUpaM buddhe yathArthavibhramaikAnto prastAvaH pR0 zlokArdham 463 yathArtho'nubhavaM 7 / 10 yathAsvaM kAlAdi 608 yathAsvaM na cet 4/15 293 yathAsvamAsravaizca 9 / 24 637 yadidaM pratIyamAnaM 7 // 28 yadi hetuphlaakA22 yaduktaM tatpatti122 307 yad yadA kAryamuripatsu 809 yad vyavasyati 9 / 40 yannopapadyate yasmAdvastu 1014 yuktyA tattvaM 5 / 24 yenAbhAvaH prameyaH 10118 yogyaH zabdo vikalpo 9 / 29 yojanAnAM sahasraM 4111 lakSyate'bhAgabuddhayAtmA 1016 682 lakSyante guNaparyAyAH loke'ymvdhey6|17 loke sApekSa11119 vakti vAgagocaraM 6125 12 / 10 746 vaktrabhiprAya442 vaco rAgAdimatkA varNamekamane 620 10.15 vrnnsNsthaanaadi7|16 vrnnaakRtiprimaannaadi2|19 157 varNAdipratyAbhijJAna7122 492 vAkyAnAmavizeSeNa 6 / 33 vaagksssNvidekaarth11|14 715 vAcAGga sUcyate 6042 441 vAco'saGketitaM 8142 585 vAcyavAcakasambandhaH 2 // 18- 156 vAcyAnAM vAcakeSu 2020 158 vAdino'nekahatUkto 12 / 15 749 vikalpavAsanA8132 vikalpe'narthanirbhAse 383 | vicAro nirnnyo9|31 vijJAtAn viSayAn 1119 78 | vijJAtAyAH kvacit 2121 159 | vijJAnAtizaye 9 / 13 619 | vijJaptimAtre 6 / 24 5 / 24 8112 1112 3120 9.45 10128 5 / 26 9 / 37 8113 1115 2 / 7 9 / 133 5/16 9 / 28 9/3 652 544 7/1 W 133 681 481 602 5 / 3 9 / 22 .9/30 12 / 1 5 / 19 2 / 6 2 / 17 1013 320 633 644 738 353 131 666 225 411 1020 84 11130 528 For Personal & Private Use Only Page #409 -------------------------------------------------------------------------- ________________ 762 pR0 593 714 prastAvaH 9 / 2 11112 1218 14 parapa 12 / 1 714 744 6.4 362 669 255 690 711 7.30 107 4 // 9 10 // 26 111 7 // 2 411 11126 rAphe 5 / 14 443 " 732 123 121 zlokArdham vijJAnaM grAhyavijJeyaM vidyamAnAvijJeyA durNayAzca vijJeyAnyavitanozcecchA vitteH viSayanirbhAvidyAvidyAvinirbhAvinAzI bhAva iti vA vinAzo yadyabhAvaH vipakSe'rthakriyA'yogAt vilutAkSA yathA viruddhAnaikAntikAvirodhAdvibhyatavivakSAprabhavaM vAkyaM vizeSaNavizevizeSAhitaphalaivizeSeNehayA'vaiti viSadarzanavadajJasya viSayaviSayibisaMvAdopalabdhivetti cedarthavedaH pramANaM vaitaNDiko nigRhNIyAt vaizayaM kvacit vaizayaM yadi vaizaghamata eva vyaktayaH santu vyaJjakAvyApRtau vyavacchinatti vyavasthAyAM kutavyavasAyAtmano dRSTaH vyApakavyApyavyApakAnupalabdhevyApakAcupalambhazca vyApakAvagrahavyApyAmarthakriyAM vyAsato'Ggazaktasya sUcikA zaktimAniva zapati krozati 1 mUlazlokAnAmakArAdyanukramaH prastAvaH pR0 / ilokArdham 12 // 10 743 | zabdaH pudgalaparyAyaH 10 / 14 680 zabdaH pratIyate .1028 691 zabdanirNayayo8143 587 shbdsNsrgyogye7|13 zabdAnAM cet svato 1120 shbdaarthprtyyaa12|" 740 zabdaizcedvaktrabhi5/15 345 zAstraM shkyprii3|13 203 zAstraM zakyavizeSa 417 | zuddhadravyArthikasyAsti 6127 zubhAzubhaizcetano 6.32 429 zUnyatA bahi1026 690 zrIvardhamAnamabhyarcya 324 zrutaM zreyaHpathaH 9.32 647 zrotrAdisamupetameva 6 / 13 391 SaNNAM dhiyAM rAka saMkalpAhitavAsanA1124 108 saMkSeptavyaM smaasaarth9|16 625 saMkhyAdipratipattizca 668 saMpazyatAmanekAntaM 8 // 31 573 saMbhAvyArthAkAraviraha 7 / 29 515 sNyogsmvaayaa5|20 354 saMvitteviSayAH 410 saMvittazcedabhrAntiH 2 // 2 121 saMvidAM vibhramaH saMvidAmAkAra1012 saMvidatsvaM katha11119 saMvRNotyeva 9.33 saMzaye'saMzayo 11111 saMsargAt paramANavaH 14 saMsArasukhasaMvitti206 131 saMskArA viniyamyaran 6 / 22 408 saMhatatvaM tathA sattvaM 9 / 2. 629 sa eva bheda2015 149 sakarmaNAM vA jantUnAM 39 190 sakRdbhAvaH prs12|2 sacetanAdinikSepe 227 sa tAmanuktvA 9/18 628 sattaNodyate 371 / sattAM bibhrate 315 6 / 18 31 8 // 28 1128 9 / 24 344 180 398 174 568 7/26 637 505 668 743 1016 127 6 / 13 6 / 23 91 7118 391 410 580 183 208 10113 677 48. 732 749 11 / 26 12 / 13 5.18 5 / 23 1012 352 677 For Personal & Private Use Only Page #410 -------------------------------------------------------------------------- ________________ 763 pR0 647 prastAvaH 9 / 34 12 / 13 10 // 25 190 676 689 344 129 212 8 // 20 8.15 9 / 6 1219 78 75 548 609 745 460 452 6 / 11 424 6 / 28 6 / 26 118 347 714 338 zlokArdham sattAM vyApnoti sattA sarvato'kSaNikAt sattAdravyatvasattvAdeva kSaNasthAne satsvAntaravaccettat satyaM kathaM syusatyapi svAnubhUtasatyAnRtavyavasthA satsamprayogajatvena sarasvabhAvopalabdhau sadasadbhiryathA sadasaddastubhedena sadAbhyAsAt smRtisazasvArthAbhilApAdisada paM sarvato vittaH santAnasamudAyAsantAnAntaramusantAnAntaravandAt sannidhAnetarAsannidherekAkSasamakSaM guNaparyAyasamadRSTervizeSehA samanantaramajJeyaM samarthavacanaM jalpaM samavAyivizeSaiH samavAyena kiM vRttisamAkSagrahayogyasamudAyyapi samyak sAmAnyasaMvit samyagvicAritA . sarvajJaM sarvatattvArthasarvajJaH karaNasarvajJaH sakalArthasarvajJaH syAttato sarvajJavikalAn sarvajJAbhAvasaMvisarvajJAbhAvasandehe sarvajJe'stIti sarvajaiH saha sarvataH sarveNa sarva 1 mUlazlokAnAmakArAdyanukramaH prastAvaH __ pR0 / ilokArdham 4117 _____ 297 / sarvathA caitratA 39 sarvathArthakriyA10111 sarvathA sarvadA 339 sarvanAmnA vinA rApa sarvasmAt parataH 2 / 18 156 sarvasyaiva sataH 8119 srvaatmjnyaanvijnyeyaa1ra8 sviklpmnskaardvArA savikalpAt kutaH 1019 sa svaapaadiprbodhaa9|38 654 | shkrmbhvaanyo9|14 621 sahakramavidAmekaM sahopalambhaniyamaH sahopalambhaniyamAt 2 / 24 163 sAkalyena kathaM 10120 685 sAkalyana gRhIte'pi 12 / 10 746 sAkalyenA dito 4 // 3 239 sAkalyenAvinAbhAve 11125 731 sAkSAtkRtamane11110 sAdRzyena vinA 47 253 sAdhakabAdhakAbhAvAt sAdhanaM sklvyaate9|21| sAdhyaM pazyadbhirajJeyaM 5 / 2 sAdhyavadUSya10111 sAdhyoktiH sAdhanaM 424 sAdhyopalabdheH pratyakSaM 1118 sApekSA nayAH 6142 sAmagrI prApya sAmagrI kAraNaM 54 sAmagrIbhedAd sAmagrIbhyo vicitrAbhyaH 8 / 38 sAmarthyAccApra8143 sAmAnyalakSaNaM siddhi8116 sAmAnyasamavAyA8110 540 sAmAnyasyAbhilApyA8114 sAmAnyAdyarthasama536 sAmAnyAbhAva 538 siddhaM yanna parApekSaM 7 / 30 519 siddhArtho ymupe2|11 142 | siddhizcedupalabdhi 11.12 33 5 / 12 11 // 3 9/15 8.17 55. 219 137 382 w 631 322 352 n w 327 . 298 WG 0 0 580 330 647 10 // 27 4118 018 6 / 10 58 9/33 1117 108 11.17 2 / 29 11118 1123 9/1 722 173 723 87 588 For Personal & Private Use Only Page #411 -------------------------------------------------------------------------- ________________ 764 689 prastAvaH 2 / 26 8136 3119 8130 6 / 29 6 / 3 pR0 167 579 210 571 424 381 0 6 / 9 335 1022 6 / 23 398 437 723 733 1 mUlazlokAnAmakArAdyanukramaH prastAvaH pR0 / zlokArdham 811 522 | svatazcet sarvathA siddhiH 76 svtstaadaatmy10||24 svato'nyato vivarteta 64 382 svato'satyaH 73 449 svapratyakSaparokSAtma72 svabhAvaM kAryahetuJca 9 / 35 650 svabhAvaviprakRSTatve 383 svabhAvAnanvaye 180 svabhAve'vibhrame 6 / 15 392 svAbhAvo vyavahAre'pi 7117 402 svalakSaNamadRzyArtha1102 698 svalakSaNamanizcaya1121 svalakSaNe'bhidhe11120 725 svalakSaNeSu punasteSu 68 383 svalakSaNopa1127 733 svaviSayaM vyaapnuyaa822 563 svavyaktasaMvRtAtmAnau 120 svazAstrakartuH 8143 svasaMcidgrAhya711 442 svhetuphlyo4|14 282 svahetuphalasantAno 9 / 11 615 svAkAravibhramAt 3 / 24 220 svaakuutojjh10||3 svArtha sAdhitavantaM 6 / 22 svArthasaMvitpratyakSaM 2020 svArthasiddhina 4 / 16 svArthasvarUpayoH 8 / 27 svArthasvalakSaNaM jJAnaM 1116 svaarthaavgrhniit9|4 svArthe'kSAdiva 10027 691 | svIkurvanti guNA5/28 369 sviikurvnmlinii6|10 388 hetuH krmvimokss11|24 hetumattve vinAzasya 608 hetorAtmA na 8128 heyAdeyaviveka1215 743 | heyopAdeyatattvaM vA 2126 167 heyopAdeyasiddhau zlokArdham siddho'rthaH sakalaH sukhaduHkhAdibhede'pi sukhotpAdasaivAnyathAnupapatteH / sopAyopepatattvasopAyopeyatattvArthaso'pi cet skandho'rvAgUla stryAdilakSaNazravaNAt sthAlyAdau liGgasthitvA pravRttisthUlamekaM sakRttasthUlamekAsadAkArasthUlasyaikasya jJAnasya sthUlairabhinnaiH spaSTasyAlAtasmRtInAM yugasmRtyA pratyabhijJAsyAt karaNasyAtkArazrutasyAtparyAyaH pRthivyAdeH syAtpratyakSasthiraisyAtpratyakSasmRtyabhijJAsyAtpramANAtmakasyAt sattA heturasyAdantaH satyAkAro syAdabhAvastatasyAd dravyaparyayasyAddha tuphalasyA do bahirarthasthAdvAdinAM vyavasyAdvAdena samastasvaM khaNDazazcet svakAraNasvalakSasvagrAhyAkArasvataH svabhAvasvatazca kAryasvatazcet sarvathA'siddhiH 11119 11118 1121 11127 8111 6 / 12 729 97 6 / 14 9 / 10 611 21 389 515 610 614 389 310 310 145 2 / 13 6 / 24 12 / 10 747 120 604 211 - 9 / 1 9497 61 819 522 985 197 3.13 61 7124 3 / 24 499 220 For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ azyAM saugatIM tatra ityasau vettu no vettu 2 siddhivinizcayavRttigatAH zlokAH 437; 438 | dadhyAdike tathA bhukta 437; 438 | dadhyAdau na pravarteta 3 siddhivinizcayagatAni udghRtavAkyAni atItaikakAlAnAM gatirnA 384|4; 394|11 717/22 [pra0 vA svavR0 1|12] abhinnaH saMvidAtmArthaH asAdhanAGgavacanamadoSo- [ vAdanyA0 pR0 2] 324|14 ArAmaM tasya [ bRhadA 0 4 | 3 |14] 87 / 23; 669 / 23 jalabudbudavajjIvAH * 283 / 7 tadaMzavat taddharmo na tadekadezaH doSavattve'pi vAdyuktadoSodbhAvanAyAM nAkAraNaM viSayaH pakSadharmastadaMzena [hetuvi0 zlo0 pazyannayamasAdhAraNameva pUrvasya kaivalyamaparasya vaikalyam 454/5 303 / 7 581 / 9 [hetuvi0 pR0 66 ] buddhyadhyavasitamarthaM puruSazcematiH smRtiH [ta0 sU0 1/13] 115 | 16; 427/25 madazaktivadvijJAnam 347/9 621 / 10 324 / 9 135/2; 149/27 92 / 15 [pra0 vA0 2209 ] yugapajjJAnAnutpattiH [ nyAyasU0 1|1|16 ] 560 / 23 yad yadbhAvaM prati [hetuvi0 pR0 143 ] 373|13 vijigISuNA ubhayaM karttavyaM vyAptirvyApakasya tatra bhAva eva 208/3 337/16 'kSaNo vA kSaNamadhyasthaH' iti ca pATho'sti 215/7 cakSurAdivRtterdarzanAt [ apare paThanti ] citrasyaiveti paThanti 582 / 27 57/3 tadityAdi kvacit pAThaH 748/27 27/4 dRSTe saMskAraH sajAtIye smRtiH [ anye ] dehAdiheturIzvaraH iti ca pATho'sti paramArthasiddhireva iti vA pAThaH pramANamekamadhyakSamagauNa -[ kvacitpustake cUrNi - prakaraNam ] yathAdarzanameveyaM [pra0 vA0 2 / 357 ] yathA yathArthAzcintyante [jainendra0 1|1|100 ] 283 / 7 | svArthamindriyANyAloca 4 siddhivinizcayasya pAThAntarANi 485/14 94 / 26 22019 [hetuvi0 pR0 53 ] zaktasya sUcakaM [pra0vA0 4|17 ] zabdAH kathaM kasyacit sAdhanam sarva evAyamanumAnAnumeyavyavahAro sarve [pra0vA0 3|19] svAbhAvikatvAdabhidhAnasya 143 / 20; 468 / 21 437; 438 437; 438 bahirantarabhedAt iti pAThe vyApakAdervikalpanA iti kvacit pAThaH For Personal & Private Use Only 373|14 320/10 320/9 322 / 8 73|19 652 / 16 581/8 680/20 294 / 2 538|4 325/18 25/5 zAstrAprAmANyAt iti paThanti [apare ] zrutiduSTAdeH iti pAThaH sAdhanAntarApekSyagocarasyeti pAThaH spaSTanirbhAsAnvayaikasvabhAve iti paThanti anye svaparavyApArApekSA iti pAThaH 125/26 343 / 13 Page #413 -------------------------------------------------------------------------- ________________ akiJcitkara akiJcitkarasaMzayaviparyaya 13/3 vyavaccheda akiJcitkarAdidarzanavat 152 / 16 123 / 15 akSadhI aGgapraviSTa zruta aGgabahiH zruta aNumana atyantAyoga advaya advaitavAda 739/8 739/8 569/10 647 / 16 73|18 108 / 23 134/27 13 / 4 214/3 576 / 1 425/30 121/4 610 / 27 92 / 12 92 / 19 anAdheyaprayAtizaya 197 | 23; 246 / 26 706 / 27 aniyogagraha anudbhUtavRtti 719/8 394/12 anumAnamudrA anumAnAnumeyavyavahAra 322|8 anekAntatattva 142 / 24 anaikAntavidviT 73 16, 25 anekAntasiddhi 75 | 19; 367/ 24; 411 / 28; 492 / 30; 733 / 28 anakSavikalpadhI anadhigatArthAdhigantR anantakSaNaprasaGga anantapradeza ananyavedyaniyama ananvayadhI anavasthAdidoSa, 5 siddhivinizcayagatA viziSTazabdAH 469 / 19 andhayaSTikalpa anyathAnupapatti 345/21; 404 / 1 anyathAnupapattinirNIta 430/1 anyathAnupapattivitarka 143 /20 anAtmajJa anAtmajJatA 430/3 anekAntAtmaka 39/2; 60/4 anaikAntika 430/2 antarga 129 / 11, 13; 355/29 antarjJeya 413 / 2; 424 / 11 antarvyApti 345/20;347/3 anyathAnupapannatva 159/22 anyayogavyavaccheda 649/16; 650/6 624/5; 745/2 anyApoha aparAdha 41/3 apariNAminI cicchakti 303 / 8 apratipatti aprApyakAritva aprApyakArin abhAvacatuSTaya abhinibodha abhirUDha 270 / 12 580/11 231 / 11 680/25 115/15 736 / 6 217/21 abhilApasaMsarga abhilApa saMsargayogyAyogya pratibhAsa abhilApasaMsargayogyapratibhAsA 37/1 amalAlIDhapada 371/4 ayogavyavaccheda 649 / 15 ayogavyavacchedAdi 647 / 21 ayonizo manaskAra 443 | 16; 500/3 282 / 24 182/1 381/5 733 / 25 742/5 avAya 65/20 araNyAdisaMyoga arthApatti arvAgbhAga alAtacakrAdi avagrahAdi avagrahAdimatismRti saMjJAcintAbhinibodhAtmaka 217/20 avasthAcatuSTayAbhAva 747/25 137/8 For Personal & Private Use Only avikalpa 77/13, 17; 108/11 avidyA 746 / 24 avinAbhAvaikalakSaNa 504 / 14 231/7 175/14, 16; avipratisAra avisaMvAda azeSaguNavaikalya azlIlamevAkulam azvakalpanA asaMskArapramoSa asaMskRta 35/25 487/14 asadbhAvasthApanA 739/92 asamIkSitatattvArtha 404 / 2 217/21 486 / 1 . 118/15 112 / 21 asAdhanAGgavacanAdoSo ktisaMkIrtana 310/7 asAdhAraNa 147/27 159 / 24 asAdhAraNaikAnta 38 / 25; 44|12; 147 / 27 430/3 13 / 23 asiddha ahampratyaya ahIkayati 135/6 AtmamanaH sannikarSAdi 254 / 19 AtmAtmIyagraha 443 / 15 AtmAtmatattva 491/1 395/1 282 / 27 391 / 11 744/3 231 / 12 itthambhUtanaya 736 7; 751/4 indriya Aditya Adyacitta AndhyavijRmbhaNa AptAgamavilopa AvaraNakSayopazama 115/9 indriyAyurnirodhamaraNa 165/4 iSTavighAtakRt 42124 Izvara 470|24; 477/8; 480/15; 483 / 29 IzvarecchApravRtti 480 | 14, 16 Page #414 -------------------------------------------------------------------------- ________________ 124/5 utpatti 246 / 24; 554/25 utpAda sthityAtmaka 210/10 utpAdahetu 203 / 22, 26 208/8 643 / 24 udAharaNasAdharmyavaidharmya 184 / 27 udbhUtarUpasparzAdipudgalavat utsu udayadIraNa vRt upakArakazakti upapluta upamAna upamAvAkyasaMskAra upalabdhilakSaNaprAptAnupalabdhi 555/6 719/7 610/20 272 / 6 432 / 16 upalabdhilakSaNaprApti 430|28 upalambhapratyayAntarasAkalya Uhana 184 / 20 179/1 430/28 upAdeyetarasthiti 505 / 10 upAdhitadvAn 610 / 16 upAdhiviziSTopAdAna 340/2 upekSitatattvArtha 745/27 ubhayaikAntAdidoSa 705/30 179/30 182/1 UhApohAbhiprAya 666 / 20 RjusUtra 685/20; 686/4 Rddhi 571|13 ekajJAnopalambhaniyama 416 / 13 ekaviSANI khaDDa ekAntaviSayopadarzanAnumAnAdika ekArthopanibaddhadRSTi 416 / 11 ekopalambha karaNaparyAyavyavadhAnAtivartidhI 217/22 425/29 turasmaraNa kartRtva karma 580/21 515/19; 546/20 253 / 10 490/23; 491/3 karmaphala sambandhatatkAraNAdika 504/15 siddhivinizcayagatA viziSTazabdAH 708/5 37/1 4.63 / 7 kArakajJApakasthiti kArakAdisvabhAva 736/5 kAmazokabhayonmAdAdivat kalpanA kAraNa kAraNazakti 1 dhUma kutarkavibhrama 487/19 193 / 7; 487 / 16 kArya kAryakAraNabhAva kAlAdisAmagrI kukkuTagrAmavAsita kuGkumacandanAgurujanita 133 / 8; 134 / 22 193 / 7; 478 / 16 658 / 1 kuzakAzAvalambana kRttikodaya kaivalya 381 / 25 567/8 678/5 394/8 490|24; 555/1 540/24 135/3 kaivalyasiddhi kozapAna garuDa garbha kramayaugapadyAbhyAmarthakriyA virodha 38 | 30; 297/2,3 kriyAsaGkarazaGkin 492/20 krIDana 481 / 19 267/27 691 / 6 kSaNikabhrAntaikAntacittasa 92 / 17 ntAnAntara kSaNikAntasvArtha saMvit 31 / 11 kSayopazama 270 / 10 kSAyopazamikabhAva 270 | 13; 643 / 26 208/8 210 / 10 282 / 21 543 / 27 637/30 637/29 161 / 23 212/18 khapuSpavat kharaviSANavat kharAdivivarta garbhapitrAdirUpa gADha nidrAkrAntavat guNaparyAya 173/3 guNa paryAyAtmaka guNapuruSAntarabhedatattva 443/7 For Personal & Private Use Only guNasthAna gosadRza gavaya cakrabhrAnti caturbhUtavyavasthA candrakAntamaNi candrAderarvAgbhAgadarzana 733 / 27 catuH satyabhAvanopAya 443 / 17 caturaGga 311 / 15 272/7,8 282 / 22 caramacitta cAturbhItika cittacaitasika 767 cittacaita cicchakti 300 / 21;674|14 239 / 24 cittasantati cittAntaropAdAnopAdeyabhUta citrapataGga citrabuddhi citrehana cidvRtti cintA cintAmayI prajJA caitanya caitramitra codanA 529/6 179/3 jaDa jaDadhI jaDAtmA jaya citra citrajJAna citradravya citra nirbhAsakSaNikajJAnavat 573 / 29 487/14 272/5 96 / 25 731 / 18 jayaparAjayavyavasthA jalpa jalpAka jAtyantara 282 / 27 38|28 195 / 22 402/23 628|14 121/3 443 / 11 115/15;182 / 1 700/17 168 / 16 529|7; 544|18 chalajAtinigrahasthAna 311 / 20 chAyAtapAdivat 593 / 26 421 / 22 519/13 184 / 24 332/3 619/6 487/17 161 / 20 726 / 14 311 / 15,20,21 355/20 143 / 15 Page #415 -------------------------------------------------------------------------- ________________ 2144 768 siddhivinizcayagatA viziSTazabdAH jinapatisamaya 691 / 24 dUradUratarAdivyApRtacakSuS nirNIti 6 / 13 jIva 452 / 12, 470116 87121 nirvANa 443 / 17, 19, 628 / 13 dUrAsannaikArthopalambha 602 / 2 46102, 476 / 1% jJasvabhAva 231110 dRzyavikalpya 633 / 9 487) 12,13,18 jJAnasannivezI 38.99 dRSTasajAtIyasaMskArasmRti- niSparyAya jyotirgaNa 58714 . prabodha 26 / 14; 309 nIlanirbhAsajJAnavat 4588 jyotirjJAnAdicintAsukhaduHkhAdya- devAnAMpriya 108 / 14,109 / 14; nIlasaroja 647 / 19 ___ dRSTavat 506 / 22 282 / 26,633 / 13 naigama 669 / 27, 674 / 12; jyotirjJAnAvisaMvAda 526 / 2 doSa 477 / 14 747119 tajjanmasArUpya 727 / 15; doSavatkAraNAbhAva 538 / 2 naiyAyika 443111 729 / 10 doSAvaraNa 540 // 3 naiyAyikI zemuSI 369 / 7 tattvasiddhi 32019 dravya 21018 nairantaryamAtra 45814 tattvAnyatvAcyatva drvykssetrkaalbhaavvishess203|27 723122 pakSa 37311 tathAgata 92112 dravyanikSepa 739 / 13 pakSadharmatvavacana 338115 tathAgataprajJa 633112 dravyaparyAyaviSaya 217 / 21 pakSanirNayaparyanta 311116 tathAgatarAga 338116 dravyaparyAyAtmaka 168118 pakSirATa 5431263 tadatakriyAvikala 202 / 11 dravyArthika 668 / 14; 669 / 54412 tadadhyavasAyahetutva 727116 19; 741118 paJcaskandhakadambakAbhAva 254119 tadadveSI tatkArI 617; 975 dvayAtmaka 604121 pathikAgni 282 / 29 taddhita 344 / 10 dvicandranirbhAsavat 421125 70216 56021 tapaHprabhAva dvicandrabhrAnti 70 / 19 paracitta 165/7 tarka 36116 dhanurdhara 647119 parapakSadUSaNa 337116 tApavimukti 5861 dharmanairAtmya 411027 parasparAzrayacakraka 40818 timirAbhyupahatacakSuSa 73 / 19 dhASTaya 56715 parabhAgAvinAbhAvasvabhAva tIrthakara 529 / 14 dhIvikalpAvikalpavat 212 / 18 38117 tulAnta 39331 naya 662 / 3, 663 / 12; parArthAnumAna 37311 tUSNIbhAva 33214; 334 / 16 6663 parikSINadoSAvaraNa 580 / 22 tejogavya 71948 nAnAvayavarUpAdyAtman 6 / 29; parimaNDala 59419 tailadazAnanadAhAdi 194127 38127; 44 / 19,24 parimaNDalAdi 271129 trilakSaNa 21011, 43013 nAma (nikSepa) 739 / 9 pariSadvala 311118 trilakSaNa (utpAdAdi) 4544 nAmasmRti 115.18 parIkSA 666 / 24, 667 / 19 dadhikSIrAdi 198 // 28 nAmAdiyojanA 181118 paryAyArthika 668 / 15; darzana 108111,14 nAmonnAma 3931 741 / 17 darzanAbhyasapATavaprakara nAza 554125 paryAyaikAntakalpanA 744 / / NAdi 26 / 14, 308 nAstikya 27011; 271 / 26 pATavAdi 71717 dazahastAntara 543 / 25,544 // nAstikyavacana 546/20 3081 dArA 646 / 13, 652 / 15 niHzreyasAdhigama 485/6 pArimaNDalyAdivat 145 / 19, digvibhAga 212020 nikSepa 7382 21, 150 / 1; 216 / 3; durNaya 666 / 12, 668028 nigrahasthAna 33214,3402 706 / 1% 722 / 15 669 / 23, 67028 nimittAntara . 739 / 10 743 / 12 674 / 13, 69115 niranvayanivRtti 206 / 11, pArtha 647119 pada pArArthya For Personal & Private Use Only Page #416 -------------------------------------------------------------------------- ________________ 5 siddhivinizcayagatA viziSTazabdAH 769 pitAputravat 698116 puNyapApabandha 255/19 puruSakaivalyArthA 585 / 29 puruSAtizaya 498119 546 / 17 pUrvavadAdi 359 / 6 pUrvAparakoTi 614 / 17 pUrvAbhyastasmRtyanubandha 282 / 28 pUrvAvadhiparicchinnavastusattA sambandhalakSaNa 246 / 24 prakRtasadRzasmRteriva . 3819 pracaNDabhUpatervA 36117 pracayabheda 212 / 21, 21415 prajJaptisat 270 / 26,28 prajJAparAdha 92118 prajJAsat 271126 pratijJA 347110 pratijJopanayavacana 338 / 15 pratipatrabhiprAya 730 / 10 pratisaMkhyAna 123 / 18 pratisaMkhyA'nirodhi 112 / 23 pratyakSaparokSakAtman 161121 pratyakSabuddhi 78 / 19 pratyakSasadRzArthAbhidhAnasmRti 36 / 29 pradIpAdi 194126 pradhAna 583 / 23, 585 / 28 pradhvaMsAbhAva 203 / 25 prabhavaniyama 45814,689 / 19 prabhavavikalpa 745 / 26 pramANa 217121, 663 / 12 pramANaprameyaphalavyavasthA 147 / 27; 149 / 20 pramANaprameyavyavasthA 283 / 10 pramANaphalavyavasthiti 150 / 3 pramiti 9619 prazastapaNDitavedanIya 504115 prastutavyAkriyArtha 73812; 741118 prahINatimirAkSendUpalambha 52214 prAkRtazakti 32011 / middhAdi 747124 prANAdi 206 / 16,17 muktAphalAdi 282 / 23 phala 1223 mUlanaya 667 / 17 bandhasantati 267 / 27 mUSikAlakaviSavikAravat bahirartha 267 / 28 bahirantarmukhanirbhAsAdi mRgatRSNAdijJAna 96 / 22 viruddhadharma 87120 meyAnyApohanohana 18211 bahirarthavibhramacetas 61 / 3 / maitryAdi 492119, 49312 bahiApti 345 / 20, 347 / 4 mokSa 443 / 9,15, 483 / 28; bahubahuvidhakSiprA- 115/10 485/27 bAdhakAsaMbhava 538 / 12 mohodreka 711125 buddha 118115, 425/28 mlecchavyavahAravat 515 / 27 buddhikaraNapATavahetuka 544 / 24 yamalakavat 725 / 27 buddhyasaMcAra 7058 yogakSemabhedabhRt 121129 bhAvanikSepa 739/13 yoganirmitendriyazarIra 571 / 12 bhAvanairAtmyavAdin 457 / 31 yogarUDha 652115 bhUtacatuSTayavAdin 439 / 17 rathyApuruSavat 529 / 20; bhUtacaitanyavAdin 43418 536 / 15, 537 / 4 bhedaikAnta razmi 2258 bhoktRtva 293 / 10 rAjapathIkRta 529/17 maNivat 4862 laGaghanAdidRSTAnta 540 / 24 mati 115/10,14; 12003 liGgabheda 750128 matijJAnaprabhedalakSaNa 217120 liGgaliGgisambandhasmRtivimatibheda 74212 tarkavat 131413 mattamUchitAdivat 23118 lokadvaita 683 / 11 mattavat 49112 vaktRtvAdi 529 / 21,54815 madazaktyAdidRSTAnta 283 / 8 vaktrabhiprAya 32417 madAdivat 47019 652 / 12,13 madirAdivat 471116 vaktrabhiprAyasUcana 311 // 22;. manovAkkAyakarma 255 / 18,19 363 / 29 mantrauSadhAdizakti 437127 vaktrabhipretavAcin 642 / 10 mastake zRGgaM 504 / 15 vaktrAkUtasUcana44316 mANikyAdivat 30717; vandhyAsutadarzanamiva 147126 54015 varNasaMsthAnAdivicitra 143320 mAnasapratyakSa 112 / 20 vardhamAna 1113 mAyAgolakavat 687121 vAdanyAya 35418,12 mAyAsuta 693 / 11 vAsanA 12114 mArgaprabhAvanA 311 / 16,17 vAsyavAsakatA 239/25 mithyAdarzana 270 / 11 vikalpa 71714 mithyAbhAvanA 487118 vikalpArUDhadharmadharminyAya ' mithyakAnta 32218 For Personal & Private Use Only Page #417 -------------------------------------------------------------------------- ________________ zruta saMjJA / sAvana 5 siddhivinizcayagatA viziSTazabdAH vicArabhaGguratva 69939 vaizadya 35 / 26,27,29; 12015, 443 / 5%, vicitrAbhisandhi 49820 1211 506121 vicchedAnupalakSaNa vaizeSika zrutArthApatti 732127 477192 649 / 8 vijJaptimAtra 15711,21413, vaizvarUpyakAraNa zruti 300118 545/13 vyAkavyApRti 735/26 71119 zrutiduSTAdi 32418 SaDaMzatApatti 212 / 20,59 / 2 vitanu 47719 vyaJjanaparyAya 7369 vitanukaraNa 477112 vyavabhiprAya 154 // 20 SaNNagarI 646 / 13; 652 / 15 saMkaravyatikaravyatireka 9744 vitarka 13120 373 / 18 saMkhyAdipratipatti 180128 vidUSaka 412129 vyavahAranaya 686 / 1; 750 / 14 saMgrahanaya 67812 vidhipratiSedhalakSaNavikalpadvaya vyastasamastaikAnekajIvAjIva 115 / 14 18212 viSayatA 739/10 saMjJAsaMjJisambandha vinAza 20219, 203128 vyAkaraNa 179 / 3; 693 / 3 184120 246 / 21, 23 vyAdhibhUtagrahendriyAdi 437126 saMplavapravartana 65/20 vinAzahetu 20217,9, vyApakAnupalambha 629 / 20 saMvRti 145 / 19, 20, 246 / 29 vyApAranyAhAranirbhAsavijJAna 231 / 13, 642113 viparItalakSaNaprajJa 108 / 14; 165 / 1, saMzayAdi 492 / 30 109 / 14; 184123 vyApti saMskAra 34413 viparItAropavicchedana 12112 vyApyavizeSAvAyajJAna 139 / 10 saMskAraprabodha 35 / 29 viparyastabuddhi 282 / 26 zabda 593126 saMhRtasakalavikalpAvasthA 38123 viprakRSTasaMzItivAdin 528 / 19 zabda (naya) sakalasantAnoccheda 443 / 17 vipratipatti 270 / 12 zabdapudgala 71718 584117 vipralambhazaGkAnubandha 498117 zabdayojanA 115 / 17 sajAtIyasmRti 71549 viplavAntaravat 678 / 4 zabdayojanArahita 90123 sajAtIyasmRtyabhilASAdi vibhramaikAnta 20216, 619 / 3 zabdavikalpavyabhicAracodanA 139/13 viruddha 4302 324414 satkArya 492 / 29 viruddhadharmAdhyAsa 613 zabdasaMyojita 12015 sattvakRtakatvAdi 206 / 99; vivakSAprabhava 32415 zabdAdiyojanAjJAna 181 / 25 29015 sattvAntaravat 129/11 vivekAnupalakSaNa 732122 zabdAnuzAsanadakSa 652117 viSadarzanavat 108111 zayanAdyaGgavat 584 / 18 satvotpattikRtakatvAdi 283 / 8 viSAdivat 2315 zazaviSANa-kharaviSANa 416 / 16 satyamithyAvyavasthA 61966 viSayAkAra 642111 139 / 15 zAkhA, vRkSa satyAnRtavyavasthA 16814 viSANAdiSu gauH 168 / 14 zAstra 498122 satsamprayogajatva 56019 visaMvAda 1378 sadRzapariNAmasAmAnya 722112 zAstraprAmANya 537118 vIryAntarAyakSayAtizaya 543 / 27 sadRzasmRti 34412 zilAplava 149 / 28 vRttipratyayasaGkara 672120 sdRshaaprotpttiviprlmbh31|13 zukrazoNita 282122 vRttivikalpAnavasthAdoSa zuddhodaniziSya santati 425 / 29, 492 / 25 519 / 13; 271128, 40019 santAnaniyama 239 / 26 528119 santAnabheda 121129 515/29 zUnya 487111 vedArthapratipatti santAnasamudAyAdi 685 / 19 512 / 11 zUnyavAdI 27212 santAnAntaravat 123323; 555 / 9 zauddhodani 92 / 17 126111, 239 / 25; vaitaNDika 3549 zauddhodaniziSyaka 56719 / 400 / 72, 427 / 27 saGghAta veda vaikalya For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ 5 siddhivinizcayagatA viziSTazabdAH 771 sannikarSAdivat 971 / sAmagrIvaza 197120 / smRti 115 / 14; 175 / 17 sannihitaviSayabalotpatti sAmagrIvaikalya 1377 smRtibIjaprabodha 3415 182 / 12 sAmAnya 168116 smRtiSaTka 569/7 saptaparNa viSamacchada 179 / 30 sAmAnyalakSaNa 76 / 12 syAdvAda 505/11 samanantara 631113 sAmAnyavizeSaviSaya 217 / 21 syAdvAdavidveSin 19814 samanantarapratyaya 142021 sAmAnyavizeSAtmaka 159 / 25 svaguNaparyAyAnvaya 245/1 samanantarapratyayatA 129 / 12 sAmAnyasamavAyAnavasthA168113 svapakSasAdhana 337116 samayAntarapraveza 87124 siddhi 9668, 412 / 2 svapakSasiddhi 33212 samavAya 168117 sItvA saditvA ca 244 / 27 svapnAdivat 142 / 22 samAnadeza 7.814 'sukhaduHkhamohavividhAkAraika- sphoTa 715 / 29 samAnArthadarzananAnaikasantAna _sAdhAraNa 12028 svabhAvanairAtmya 92113; 727116 sukhAdinIlAdivat 537 / 17 272 / 2, 74402 svabhAvaviprakarSin 165 / 4 samAropavyavaccheda 167 / 8 sunaya 667111% 6915 svabhAvavizeSa 430128 samAsagrahayogyatva 708 / 2 sunizcitAsaMbhavadvAdhakapramANatva syAtkAramudrAGkita 7367 sarAgAdivat 537117 498 / 11 syAdvAdarzasana sarvajJa 537 / 17, 538 / 12; 734 / 14 suptaprabuddhavat 31116 svalakSaNa 580110,21, 587111 38118, 90125%B suSuptavat 416 / 10 143120149 / 28; sarvatatvArthasyAdvAdanyAyasuSuptAdivat 96 / 31%3 438 / 187175 dezin 112 152 / 17 svAMzamAtrAvalambin 725 / 6 sarvapuruSArthasiddhi 96 / 12 sUryavaMzAdivat svApaprabodha 614 / 16, sarvavikalpAtIta 463 / 13 sopAnAdi 18029 747122 sahabhUtisaMvedana 121 // 30 sopAya 499 / 27 svArthavinizcaya 12 / 23 sahopalambhaniyama 198029; skandha 383 / 26 svArthasvalakSaNa 75/15 41616,11% 425/10,11%3 stambhAdyavayavirUpa 65418 svArthAnumAna 37311 45413 snyAdilakSaNa 180027 svopAdAnaprakRti 746 / 26 sahopalambhaniyamAbhAva sthApanA 739 / 11 harihara 498 // 23 .19 / 9,11 sthAvara 165/6 harSaviSAdAdyanekAkAravivarta sAkalyavyApti 347 / 4 sthAsnu 203 / 26; 21018 674119 hAnAdibuddhi sAdRzya 45817; 624130 sthiti 554025 hitAhitAptiparihAra sAdhakabAdhakAbhAva 550120 sthitihetu 203126 9744 sthitvApravRtti sAdhanadUSaNatadAbhAsaMvyavasthA 4301 477 / 14 hetvAbhAsa 4301 48216,8 311122 hemAdizyAmikAdivat sAdhanAntarapratIkSa 11411 sthUlaikacitrAkRti11813 25417,18, 617125 sApekSa 69115 spaSTAkSadhI 134128 heyopAdeyatattva 499 / 27; sAmagrI 298413 smArtajJAnavat 15014 50019 13 / 10 For Personal & Private Use Only Page #419 -------------------------------------------------------------------------- ________________ zlokAm akalaGkaM jinaM akalaGkavaco akalaGkavacaH acalanikhilabhAvA atha gatyantarA anamyAso navAbhyAso anizcitArthA anyatrApi hi anyathA nAzinaH anyasyApi tato anyena vedane anyena vedane tasya anyo'pi vetti apratItA tathA abhyupAye tathA avikalpakatA nAma avikalpAtmasaMvitti - avidyA kathaavidyAnirmitatve'sya avidyAnirmitoM avidyaiva mataH avedane kathaM siddhi ahaM pratyayato aheturanyaheturvA Agamasya tato AgamAdasya Agamena kRtatve AtmAnamanyathA AtmabhUtaiva AtmAnaM ghaTavat iti kapilamunIzaiH iti loke yato iSTAya bhAgyahInAya upalabhyAnupalambha eka eva svabhAvaH ekAnekavikalpAdi 6 TIkAkAra racitailo kArdhAnAmakArAdyanukramaH pR0 | zlokAm 1 ekaikasya na cecchaktiH kAdAcikI yato kAraNaM tadvadeva kAraNAt kAryakAryakAraNabhAvo'yaM kArye tatrottaraM 1 1 250 501 437 501 501 250 kovidaH syAt 467 kvacid dRSTasya gRhyante bahubhiH ghaTAdikamahaM kairikataistAH (?) kovidosatar 467 467 467 468 501 607 467 468 468 467 468 468 tanmithyAtvasya 623 tasyAtmavedanaM nityaM 285 tasyApi cArthasaMvitti - 168 467 467 |tenAsya vedane 467 te yadA tai teSAM tayA na nirNIti caturthaH paJcatAM jJAnavAn mRgyate jJAnAd bhinnastathA tatastattvaM pratIyeta tatra taddhetunA tadanarthakameva syAt tadanityatvataH tadddvayasyAstu tanna veyAtmanA tasyApi sarvato vittau tirohitA hyabhAvAste 467 467 teSAmasarvavidvArtA 250 dadAnaH puNyahInaH 623 |dRzye prApyasamAropaM 257 | devasyAnanta 507 502 623 dvayorekena dRSTizca dvitIye paralokasya dharmakIrtiH padaM For Personal & Private Use Only 20 601 501 501 501 285 501 250 612 612 507 1 623 627 448 444 494 495 467 601 467 607 467 623 495 249 468 249 607 249 257 741 1 623 501 1 Page #420 -------------------------------------------------------------------------- ________________ zlokArtham na jAnIte na jhopadezakaraNe natvA TIkAM na ca sattAdi na cAnyayAtma na doSo jAyate navanirNayajJAnaM na vikalpo nApyavi nimittaM dravyanikSepaM niraMzAnekavijJAna niyamo liGga niraMzajJa, nasaMvittau nirastA granthato nirNayetarasaMvitteH nRSu labhyaM netyapoddhiyate pUrvottarAnugabhAge pratyakSaM kalpanApoDhaM pratyakSaM ca sadA pratyakSa bAdhitaH pratyAtmavedyaM prabodhasyAnyathA pramANabAdhanAt prekSAvatastathA proktaM hetu parIkSAyA bata vadata vinAze bahirthagrahe brahmarUpaM jalabrahmaNA vedanaM tasya brahmavad vitti sadbhAvaH mAnatrANavinirmukteH yadyekasmin tadadvaita yenaivaM saugato yasyApyahetukaM 6 TIkAkAraracitazlokArdhAnAmakArAdyanukramaH pR0 1 448 " zlokArdham yoginaH prati yoginaH vaJcakAH 1 yogino na ca yuktAH 494 | liGga sat yogya 467 vAsanA kAraNaM 284 vikalpAnukRtestasya vidyAvidyAvibhAgo'yaM 607 1 612 vidyetarAtmanA vividhaM te yathA 741 623 viSayAbhilASaH vetti tasmAnna 501 495 | saMbhavAnumiti 607 | saMbhavAnumiti 284 1 467 397 39 623 623 saMvittiravikalpApi sa cArvAkazviraM sandigdhaviSayaM samamanyacca tena samavAyastathaikArtha samavAyasya tenaiva sarvajJarahitaM sadopalabhyamAnA hi sata iha satataM sarvajJatvaM tathA sarvadA bhAvA 39 284 627 501 502 250 sArUpyamanyathA 623 sArUpyaM saugate 467 | sthANurvA puruSo 468 467 sarvadharmasya sAMkhyasya yoginaH svabhAvahetave dattaH svabhAvAnupalabdhizca svarUpaM saMvidan 437 397 svarUpetarasaMvittau 396 | svarUpe'pyagRhIte 623 svavittirahitaM For Personal & Private Use Only 773 pR0 249 250 249 507 623 607 467 468 501 507 623 501 501 285 523 501 623 444 494 523 250 250 249 250 1 249 607 623 501 396 507 494 607 495 467 Page #421 -------------------------------------------------------------------------- ________________ 7 siddhivinizcayaTIkAyAm uddhRtAH ilokAdayaH 604 / 7 akartA nirguNaH zuddho 299/25; 446 / 5; 584 | 25 | advayaM yAnamuttamam akSajJAnamanekAnta-[pramANasaM 0 1 4 ] adhigatiH phalam akSaNikatve kramayaugapadyAbhyAmartha- 38/30:59 / 12 anabhyAse'pi pUrvamato'numAnaM [ prajJAkara ] agnihotraM juhuyAt [maitrA0 6 | 36 | kR0 ya0 anarthAkArazaGkA [pra0 vA0 2 / 371] anAdinidhanaM zabda- [ vAkyapa0 111] anirAkRtaH [nyAyabi0 3 | 40 ] anizcayakaraM proktaM [pra0 vA0 2294 ] anubhUte smaraNa kAThaka0 6 / 7 ] 183/4; 448/7; 653 / 25 acIko yaNa [jainendra0 4 | 3 | 65 ] ajJAtArthaprakAza vA [pra0 vA0 17] 694|19 24 / 13; 42/5,9; 44|3; 608 / 19; 659/29 ajJAtArthaprakAza vA ityetallakSaNaM paramArthena anubhUte smRtiH anumAnaM sahakArikAraNaM prApya anumAnAnumAnikam [pra0 samu0 118] anumeye'tha tattulye anyat sAmAnyaM so'numAnasya [ nyAyavi0 1 / 16, 17] anyathAnupapannatvaM yatra [trilakSaNakadarthana ] [pra0vArtikAla0 25] 94 20, 245/26; 274|21| azo janturanIzo - [mahAbhA0 vanapa0 30 | 28 ] aNavo dUraviralakezavat [pra0 vArtikAla0 292] aNUnAM sa vizeSa [pra0 vA0 2 196 ] atItAnAgatAvasthAnAma - [ prajJAkara ] atItAnAgate'pyarthe [pra0 vA0 234 ] atItaikakAlAnAM gatirnAnAgatAnAm 474|12; 675 /19 atra pratyakSAnupalambhasAdhanaH [hetuvi0 pR0 54 ] atra bhagavato hetuphalasaMpattyA [pra0 samu0 vR0 1 1 ] atra bhagavAneva dharmAdau [pra0vA0svavR0 1|12] 387/1;394 / 18,21,25 atIndriyapratyakSam [laghI0 sva0 ilo0 61] 7|1t atIndriyAnasaMvedyAn [ vAkyapa0 1 38 ] 300/1; 468/5, 534/15 [pra0 vArtikAla0 pR0 1] atha gaurityatra kaH zabdaH [zAbarabhA0 1|1|5 ] aduSTakAraNArabdhaM adRzyAnupalambhAdAtmano ghaTAdiSu [pra0 vA0 svavR0 120] adezAH cittacaitasikAH adRSTa AtmamanaH saMyogajaH adya AdityodayAt zva Aditya 604 / 1 597/3 161/6 519/24 216 / 14 395/5 694 / 24 538/10 242 / 8 231 / 28 564/23 321/7 275/26; 413 / 12 100/8; 114 / 25; 118/10 409/16 141 / 16 588/10 78/11 530/10 175/5 27/6 82 / 21 606 / 2.4 650 / 19 91|14; 465/1 372/3 68 / 27 yasya bhAvasya [0 vA0 2358 ] anyadhiyo gateH 102 / 13 anyeSAM virodhakAryakAraNa - [ nyAyavi0 2 47 ] 81 / 22 anvayavyatirekanibandhanaH [hetu vi0 TI0 pR0 170] anvarthasaMjJaH sumatirmuni[bRhatsva0 0 21] apekSitaparavyApAro hi bhAvaH 426 / 25 | abhiprAyAvisaMvAdAdapi bhrAnteH 247/14 343 / 11 [ nyAyavi0 3 | 14 ] apekSyeta paraH kAryaM [pra0 vA0 3 180 ] 197 18 apratibaddhasAmarthyasyaiva kAraNasya 436/3 apratyakSopalambhasya 159/17; 424/15 aprAptakAlatvAvizeSe'pi pUrvo'nantarameva 196/5 [pra0 vA0 256 ] abhilApavatI pratItiH 193 / 19 For Personal & Private Use Only 312/1 535/11 37/9 abhilApasaMsargayogya - [ nyAyavi0 1 5 ] 62/5, 19; 108 / 28; 200 | 18; 384 / 28 abhyAse darzanamavikalpakaM [ prajJAkara ] 26 / 8 31/5 abhyAse pratyakSamanabhyAse abhyAse bhAvini [ prajJAkaragupta ] 22|1; 115 / 26; 409/15 Page #422 -------------------------------------------------------------------------- ________________ 7 siddhivinizcayaTIkAyAm uddhRtAH zlokAdayaH ayamiti UrdhvatAsAmAnyaviziSTasya 63 / 21 | AtmavizeSaguNaH 3084 arthagrahaNaM buddhiH [nyAyabhA0 3 / 2 / 46] 494 / 21 | AtmavizeSaguNo dharmAdiH .308118 arthavat arthasahakAri pramANam 268 / 19 AtmA manasA yujyate [bRhatsaM0 74 / 3, nyAyama0 arthavat arthasahakArivyavasAyAtmakA- 97 / 21 255 / 12, 509 / 12 arthavaddhAturapratyayaH [pANini0 1 / 2 / 45] 703 / 14 | AtmaivedaM sarvam [chAndo0 7 / 25 / 2] 283 / 16 arthasahakArivyavasAyAdivizeSaNa ArAmaM tasya pazyanti [bRhadA0 4 / 3 / 14] 87 / 13; arthasyAsaMbhave'bhAvAt 1871 89 / 25, 669 / 23 arthAntarAbhisambandhAt [pra0 vA0 2 / 195] 597|3iH kAmadevaH [ekAkSarakozaH] 702 / 25 arthana ghaTayatyenAM [pra. vA0 2 / 305] 140 / 14, indrajAlAdiSu bhrAnti-[nyAyavi0ilo0 51] 266 / 6 510 / 27 | indriyajJAnena janitaM nyAyabi0 1 / 9] 665 / 16 arthopayoge'pi punaH 91123 | indriyajJAnena samanantara-nyAyabi0 119] 128 / 30 artho hyartha gamayati 323 / 11,22, 421 / 14 indriyamanasI [laghI0 sva0 zlo0 54] 7 / 17 avayaveSu karmANi tato vibhAgaH indriyANyarthamAlocayanti 99 / 11; 225 / 20; [praza0 bhA0 pR0 46] 54 / 12 303 / 10; 581 / 17 indriyArthasannikarpotpannam [nyAyasU0 1 / 114] 84 / 27 avikalpakamekaM ca [pra0 vA0 2 / 288] 72 / 19 uttarAkAzapANisaMyogAt 47/17 avicchinnA na bhAseta [a0 vA0 2 / 256] 597 / 7 udAharaNasAdhAt sAdhyaavinAbhAvaniyamAt hetubi0 zlo0 1] 373 / 13 nyAyasU0 111 / 34] 168 / 12; 310 / 23 avibhAgo'pi buddhayAtmA [pra. vA0 2 / 354] unmiSitamapi anekAnta 369/25 20123, 68 / 17, 87 / 16; 20027; upayogau zrutasya [laghI0 zlo0 62] 19 201 // 3,9, 366 / 20; 388124; 39014,17, upalabdhilakSaNaprAptAnupalabdhiH 401 // 28, 496 / 12, 655 / 20; 725 / 17 [hetubi0 pR0 64] 43212 avizeSAbhihite'rthe vaktura upalambhaH sattA [pra. vArtikAla0 345] 58 / 21; [nyAyasU0 zarA12] 317 / 14 188 / 13; 273 / 6,3141% 405 / 12, 641113 avedyavedakAkArA [pra0 vA0 2 / 330] 2018 upasthamUtrachidravat 490110 azakyasamayo hyAtmA [pra0 vA0 2 / 249] 62 / 8 | ubhayAntavyavadhisattA azaktaM sarva [pra. vA0 2 / 4] 497 / 24; 615/7 [nyAyavA0 pR0 284] 572 / 12 6909 | Uho matinibandhanaH azeSavidihekSyate [pAtrakesaristo0 zlo0 19] ta0 zlo0 1 / 13 / 99] 189/11 224136116 eka eva hi bhUtAtmA [ba0 vi0 111] 89 / 26; azvaM vikalpavato'pi 733 / 3 675/5 asadarthAbhidhAnAt . 54542 ekatantuvIraNasaMyogAt 49/2 asiddhAnaikAntikapratijJAdi, tadvacanaM ekatra viruddharmAdhyAsasaMbhave 243111 vAdanyAya pR0 66] 335 / 25 ekadravyamaguNaM saMyogavibhAgeSu asti hyAlocanAjJAnaM [mI0 zlo. pratyakSa0 [vaize0 sU0 1 / 1 / 15] 47114 zlo0 112] . 76 / 29 ekapratyavamarzasya [pra0 vA0 3 / 108] 624127 asthUlAnekApekSayA tat sthUlamekaM [prajJAkara] 39 / 16 ekavyaktidarzanakAle [arcaTAdi] 641118 AgamaH pratijJA [nyAyabhA0 1 / 1 / 1] 318 / 10 ekasAmagryadhInasya [pra0vA0 3 / 18] 102 / 17; AtmanA'nekarUpeNa [ nyAyavi0 129] 67 / 16; 240 / 22, 297 / 28, 38718; 488 / 14 654128 ekasya sarvaiH mUrtimadbhiH yugapat 577120 Atmani sati [pra0 vA0 1 / 221] 447 / 1 ekasyArthasvabhAvasya [pra0 vA0 3 / 42] 85 / 20; AtmamanaHsaMyogajaH 308 / 19 / 103 / 19, 160 / 13; 382 / 6; 431 / 11; 712 / 9 For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ 776 7 siddhivinizcayaTIkAyAm uddhRtAH zlokAdayaH 74|5 kicedriyaM yadakSANAM [pra0 vA0 2 / 296 ] 72/1; 112 / 29 ekAnekatvAdyazeSavikalpazUnyaM ekAvayavasaMyogavinAze pUrvadravyaetenaiva yadahIkAH [pra0 vA0 3 / 180] 53/17 - 448 / 16 372/22 54 / 6 evaM pratibhAso yaH [pra0 vArtikAla0 pR0 5] 21 / 12 5/16 138/21 kosnyo na dRSTo bhAgaH [pra0 vA0 3 / 44 ] 375 | 18 kohi bhAvadharmamicchan evaM sati adRzyAnupalabdhereva eSo'haM mama karma zarma [yaza0 u0 pR0 247 ] 267|16; 270118 aikAntikaparAjayAdvaraM [nyAyavA0 5/1/1] aupattistu zabdArtha - [bhI0 sU0 1|1|5] kartRkarmaNoH kRtiH [pANinisU0 2/3/65 ] 442/9 kalpanIyAzca [bhI0 zlo0 codanA0 0 135] 355/2 645/7 547/24; 548 / 17 679/4 kathaM bahirantaH pratibhAsabhede kathaM vyApyApratipattau [ prajJAkara ] 161/6 kathamekatra kramavittayo'vagamyante [ prajJAkara ] 238 / 22 kartRphaladAyI 564/24 karmaNA AtmasvarUpAkhaNDane tadavasthaM jainasya sarvasya karmANi bahUni yugapadekasmin dravye kalpanApoDhaM pratyakSam [pra0 samu0 pR0 8 ] kalpanApoDhamabhrAntaM [nyAyavi0 114] 154 / 27 23 / 24; 64 / 9; 75|24; 76 / 8; 680/9 kadAcidanyasantAne [pra0 vA0 2298 ] 72 / 9 kAraNaM na kAryasya svabhAvo vA [ prajJAkara ] 379/20 kAraNaM yadi tajjJAnaM [pra0 vArtikAla0 115 ] kAraNa saMyoginA kAryamavazyaM [praza0 bhA0 pR0 64 ] 49 4 40 4 kAraNasyAkSaye teSAM [nyAyavi0 1 103 ] 55/12; 472 / 8; 484 / 12 47/26 201 / 19 363/9 47 /15; kAryakAraNaguNayoH kacijjAtyantaratvakAryakAraNayoH [naiyAyikAdi ] kAryadarzanAt yogyatAsnumIyate yogyatAtaH kAryavirodhi karma [vaize0 sU0 1 1 14] 409/12 557/15 kAryavirodhI kartRphaladAyI 309/15 kAlaH pacati [mahAbhA0 Adipa0 1 / 173 ] 474 / 16 kiM syAtsAcitrataikasyAM [pra0 vA0 2210] 60/19; 67 / 21; 73|11; 75/12; 119/9; 403 / 24; 599/17; 749/15 kuDyAdibhyo vA dezanAH kurundArakossi kena tadavasarabhraMzAt (!) kRSIvalAdivat arthasandehAt 235/27 48/9 kSaNikasya svahetoH sa svabhAvaH yaH 37/14; kSaNikAH sarvasaMskArAH khaNDAdau gaugauriti jJAnaM gantA nAsti zivAya cAsti guNaH zabdaH niSidhyamAnaguNAnAM paramaM rUpaM [pra0 vA0 svavR0 2 / 193] kohi svaM kaupInaM [ nyAyabhA0 5|2| 21] kyaci [jainendra0 5 / 2 / 142] kramAdbhavantI dhIzceyaM [pra0 vA0 1/45 ] kriyayA sahIdito [pra0 vA0 4 190 ] kriyAvadguNavatsamavAyikAraNaM [vaize0 sU0 1|1|15] kacit dezavizeSe pratipatR [ nyAyavi0 TI02/13] kSaNikatvena nAzAt na tasya tatprAptiH kSaNikatve sAdhye na dRSTAntAbhAvo nIlAdeH [prajJAkara ] gRhItvA vastusadbhAvaM [mI0 zlo0 abhAva0 zlo0 27] grAhya - [ pra0 vA0 3 / 530 ] grAhyaM na tasya grahaNaM na tena grAhyagrAhakasaMvitti [pra0 vA0 2 / 354] X 342/9 316/8 740/14 56 / 12,695/5 195/3 651/13 For Personal & Private Use Only 695/2 89/12; 260/25 guNAvaguNAntaram [vaize0 sU0 1|1|10] 47/25; 56 / 15 80 / 23 83/18 207/18 199/21 111 / 14 673 / 9 698 9 218/14 65/3 419/18; 506 / 2; 575/9 68 5; 656 / 7 ghaTarUpAdyutpattau ghaTaH samavAyikAraNam cakSuHzrotramanasAmaprApyacakSurAderviSayapratiniyamaH catasRSvevaMvidhAsu [ nyAyabhA0 pR0 1] candradvayajJAnamindriyajam [dharmakIrti ] citrapratibhAsApyekaiva [pra0 vArtikAla0 3 / 220] 3 / 21; 65/13; 87 14; 101 / 24; 157/13; 174 /24; 196 / 20; 274 / 25; 655/15 56/17 227/28; 695/8 232/22 98/1 604/2 Page #424 -------------------------------------------------------------------------- ________________ 7 siddhivinizcayaTIkAyAm uddhRtAH zlokAdayaH 777 citraM citrameva 14 / 3 / tatra dRSTasya bhAvasya [pra0 vA0 3 / 44] 61013 citraM tadekamiti cet [pra0 vA0 2 / 200] 48 // 3; tatra yaH svabhAvo nizcayairna 7717,22 157112 tatrApi caitanyasyAbhAvaH anyathA [prajJAkara] 166 / 16 cicchaktiH [yogabhA0 112] 302 / 23 tatrApUrvArthavijJAnaM 178423537 / 11 cetanA karma [abhidha0 ko0 4 / 1] 225 / 25; | tathA kAraNayoH vaMzadalayoH vibhAgaH 50.25 425/16 tathA paTo'pi rUpAdInArabhya 55/25 caitanyaM puruSasya svarUpam yogabhA0 1 / 9] 305 / 28 | tathAvidhAyAstathAvidhaviSayasiddhiH duursthit444|26, 472 / 27, 675 / 1 [prajJAkaragupta 118127 codanA hi bhUtaM [zAbarabhA0 1 / 1 / 2] 523 / 19 tathedamamalaM [bRhadA0 bhA0 vA0 3 / 5 / 44] 464 / 3 chalajAtinigrahasthAnasAdhano tathaivAdarzanAteSAm [pra0 vA0 2 / 356] 68020 nyAyasU0 1 / 2] 312 / 28 tadaMzaH [hetubi0 pR0 53] 740 / 25 chedanAdikarma sakriyAvayavasya 53 / 20 | tadatadvastuvAgeSA [AptamI0 zlo0 110] 641 / 29 jaM sAmaNNaM [go0 jI0 gA0 481] 162 / 16 | tadavinAbhAvAt dhUmavizeSAvasAyaH 381 // 24 jagaddhitaiSitvAt zAstRtvam tadetannUnamAyAtaM [pra0 vA0 2 / 209] 73 / 13; [pra0 vA0 ma0pa0 pR0 521] 499 / 22 93 / 21; 126 / 4; 157 / 21, 402 / 11 jaDasya pratibhAsAyogAt 22215 | tadeva tatra nAsti tata eva tadabhAvasiddhiH jAgratstambhAdi jJAnaM 16216 dharmakIrti-vinizcaya 81114 jAtireva hi bhAvAnAM 290 / 17 | tadRSTAveva dRSTeSu [pra0vArtikAla0 pR0 24]107 / 10 jina eva parA bhaktiH 65118 | taddharmo na tadekadezaH [hetubi0 TI0 pR0 17]375 / 13 je saMtavAyadose sanmati0 350] 404 / 20 taddhi arthasAmarthyAdupajAyamAnaM jJAte tvanumAnAdavagacchati zAbarabhA0 zaza5] 99 / 1 / [pra. vArtikAla0 pR0 278] 9116 jJAnaM svato'rthAntareNaiva jJAnena 9813 | taddhi arthasAmarthyam (?) 43320 jJAnajo jJAnahetuzca 179 / 7, 566 / 23 taddhi satyasvapnajJAnamindriyAjJAnam AtmAnaM paricchanatti 155 [pramANasaMgraha] 550116 jJAnavAn mRgyate [pra0 vA0 1132] 448 / 10; tadbhAvahetubhAvau hi [pra0 vA0 3 / 27] 348 / 24; 499 / 3; 52114 50335 jJAne jJAnAntareNa vedya 99 / 20 tadvAkyAdabhidheyAdau dAra jJAnena arthasya tad pAyAH gRhIteH 276 / 5 tadvizeSAvadhAraNe iSyata eva 419/1 jJo jJeye kathamajJaH [yogabi0 zlo0 431] 5247 tadviSayasya paraM prati asi[prajJAkara] 36811 tato yato yato'rthAnAM [pra0 vA0 3 / 40] 62 / 25 tantavaH paTamArabhya paTena 55/13 tato yo yena dharmeNa pra0 vA0 3 / 41] 62 / 27 tamo nirodhi [laghI0 zlo0 56] 229/15 tatkalpanayA bahirarthe mAnasaM [zAntabhadra] 129 / 6 tayorniyamArthayogyatAyAM 362115 tatkArya kAraNe vA'pratipanne [prajJAkaragupta] 81 // 6 tasmAttatsaMsargAdace- [sAMkhyakA0 20] 494 // 3 tattvasaMvaraNAt saMvRtiH [pra0 vArtikAla0 pR0 377] | tasmAdapi SoDazakAt [sAMkhyakA0 21] 291 / 28 272 / 19 tasmAd dRSTasya bhAva- [pra. vA0 3 / 44] 716 / 25 tatvAdhyavasAyasaMrakSaNArthaM [nyAyasU0 4 / 2 / 50] tasya vyapohyavastuSu 638 // 22 31415 tasya zaktirazaktirvA [pra0 vA0 2 / 22] 3218 tatpramANe [ta0 sU0 1 / 10] 664 / 10 55/18 . tatra kAryAviSTe kAraNe karma utpanna tAM prAtipadikArtha [vAkyapa0 3 / 34] [praza0 bhA0 pR0 68] | tAyitvAt pramANo bhagavAn caturAya- 499 / 20 tatra digbhAgabhedena [nyAyavi0 1186] 313 / 23 | tAvadabhidhAnIyaM yAvat pratipAdyaH pratipadyate 334 // 25 98 For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ 7 siddhivinizcayaTIkAyAm uddhRtAH zlokAdayaH timirAzubhramaNa -[ nyAyavi0 1/6 ] 200 / 15 239/4 | dravye ca dravyANi ca tadantaratiSThantyeva parAdhInA [ pra0 vA0 1 201] 488/25 dvividho hyarthaH pratyakSaH parokSazca serhicit kiJcidupanayato [vinizcaya] 320 / 15 dvividhA bhrAntiH laukikI [ dharmottara ] tena svruupvdnyd3|5 | dviSThasambandhapratipattiH [ pra0 vArtikAla0 1 2] 654 / 1 22 / 113; 40/1; 130/10; 346 / 27; 392 / 12; 418/12 8/5 dve eva pramANe [pra0 vArtikAla0 3/62] 177/29; 178|1; 448 / 27 778 tenAgnihotraM juhuyAt [pra0 vA0 3 / 318] taijasaM cakSuH [praza0 vyo0 pR0 256 ] to sat [jainendra 22|105] tyajedekaM kulasyArthe [paJcata0mi01|117] 627 / 15 tripadArthasatkarI sattA 250 | 18; 564|7 |dve satye samupAzritya 740 / 16 trirUpAlliGgAt [nyAyabi0 2 3] 155/1; 177/22 trividhaM kalpanAjJAnaM [pra0 vA0 2288] 71122; 72/20 398 / 23 Atura liGgAni [ nyAyavi0 2 / 11] dadhi khAdeti coditaH [pra0 vA0 3|183] 172 / 7 darzanasya parArthatvAt [mI0 sU0 1|1|18] 377/19 dazahastAntaraM vyomni [ tattvasaM0 pR0 826 pUrvapakSa ] dAna hiMsAviraticetasAM svargaprApaNaduHkhajanmapravRttidoSa- [ nyAyasU0 1 1 2] duHkhe viparyAsamatiH [pra0 vA0 1183] dUraM pazyatu vA mA vA [ pra0 vA0 1 / 35 ] dUraviralakezavat dUrasthitaviralakezeSu 23/5 dUre yathA vA maruSu [pra0 vA0 2 / 356 ] 366 / 19 dUSaNAbhAsAstu jAtayaH [ nyAyavi0 3 | 140 ] 315/8 dRzyaprApyayorekatvAdhyavasAyinaM prati dRzyAtmanAmeva teSAM 29 / 19 431 / 26 375/18 604 / 11 83 / 18 devadattAdeH upalambhadazAyAM bhavatu [ prajJAkara ] 211 / 20 daivaraktAH kiMzukAH dRSTa evAkhilo guNaH [pra0 vA0 3 | 42 ] dRSTasmRtimapekSeta [pra0 vA0 2298 ] dRSTasya punaH prAptiravisaMvAdaH doSAvaraNayorhAniH [AtamI0 zlo0 4] dravyaM ca tadantaraM ca.." 'dravyaguNakarmasu artha: [vaize0 sU0 8|2| 3] 543/21 260 / 20 446 / 24 267/23; 488/20 448/22 612 / 11 dravyANi dravyAntaramArabhante [vaize0 sU0 | 1|1|10] dravyAzrayyaguNavAn saMyogavibhAgeSu [vaize0 sU0 1|1|16 ] 232/9 256 / 24 54 / 24 308 | 10; 564/6 54 / 23; 124 / 28 50/25; 56 / 10; 444/20 650/20 [ mAdhyamikakA 0 24/8 ] 57/19, 95 1,366/7 dvau putrau janayAMbabhUva dharmadharmitA [pra0 vA0svavR0 pR0 24 ] 375/19 dharmavikalpanirdeze artha sadbhAva [ nyAyasU0 1/2/14] dharmAntarapratikSepApratikSepI dharme codanaiva pramANaM yoge tyA [jainendra0 2|4|1] na ananukRtAnvayavyatirekaM kAraNaM na kevala prakRtiH 317/26 323/5 548 / 14 694 / 20 380/4 703/4 na cAyaM saGketaH svalakSaNe 635 / 11 na caitad bahireva kiM tarhi [ nyAyavinizcaya] 141 / 23 na tataH kiJcit kazcit pratipAdayati 321 / 1 na tadanumAnAdyarthavat 17/11 na tadAkAradarzanAd bahiH [ prajJAkara ] 626 / 20 na tAvadindriyeNaipA 54 / 26 73 / 2 105/8 [mI0 zlo0abhA0 zlo018] 182/28; 218 / 23 ash [jainendra0 1|1|18 ] na nIlAdisukhAdivyatiriktaM [pra0vArtikAla0 pR0454] 649/5 157 /15; 174 /23; 631 / 25 163/3 na nIlAdeH paraM grAhakam na prakRtirna vikRtiH [sAMkhyakA0 22] 303 / 26; 582/4 11 / 28 260 / 17 na pratibhAsA dvaitAt paraM [ prajJAkaragupta ] na mAMsabhakSaNe doSaH [manu0 5/56 ] narte tadAgamAt 534/9 [mI0 zlo0 codanA0 zlo0 142 ] vikalpAnuviddha- [pra0vA02/283] 35 / 24; 112 / 15 337/9 37/18 129 / 24 683 / 17 na na sAdhanAGgavacanAt asAdhanAGgavacanAt na so'sti pratyayo [ vAkyapa0 1|124] na smRtiliGgataH tadadhyakSasya [ prajJAkara ] na hi abhinnatattvasya For Personal & Private Use Only Page #426 -------------------------------------------------------------------------- ________________ na hi imAH kalpanA apratisaMviditA [pra0 vA0 sva0 TI0 pR0 127] 7 siddhivinizcayaTIkAyAmuddhRtAH zlokAdayaH 62 / 21; 116 / 29; 284 / 17 90 / 16 22/1 188/24 nAkAraNaM viSayaH 59 | 18 | nAkramAt kramiNo [pra0 vA0 1/45 ] 194 / 20; 241 / 6; 511 / 11; 574 / 3; 7287 nAgRhItavizeSaNA 133 / 26; 168 / 22 nAtaH paro'visaMvAdaH 79/6 490/10 nAtmAditattvam nAnyat kiJcanendriyAdikaM [zAvarabhA0 1|1|2] nAnyo'nubhAvyo buddhayA'sti [pra0 vA0 2 / 327] 111 / 14; 181 / 5; 221 / 22; 275/19; narthe zabdAH santi nAbhyAmarthaM paricchidya pakSo dharmI avayave samudAyo [hetuvi0 pR0 52] 377/9 333/13 277 / 22 392/17 paJcAvayavopapannaH [nyAyasU0 1/2/1] 548 | 14 |paraparyanuyogaparANi bRhaspateH paramArthAvikalpena sAMvRtatvaM [ prajJAkara ] parasmai parArthAnumAnam [ nyAyabi0 TI0 2 2] 66 / 2 parasya anukUleSvanukUlAbhimAnaparArthaM tu anumAnaM svadRSTArtha[pra0 vArttikAla0 4|1] 206 / 2; parivrAT kAmukazunAmekasyAM 258/22 520|190; 656 / 26; 782 / 160; 743 / 12 Sarari kAraNAni [pra0 vA0 svavR0 1/66 ] 259 / 25 nAviSayIkRtAd vinivRttisiddhiH 244 / 2 nityaM sattvamasattvaM vA [ pra0 vA0 3 / 34] 320/17 121/15 459/18 nityaH sanmAna dehaH vividha parokSA hi no buddhi: [zAbarabhA0 1|1|5 ] 98 /15 89 / 14 paryAyArharNotpattau [jainendra0 23 92] pazyannayamazabdamarthaM pazyati 662 / 24 645/8 90/27 nityaH zabdArtha - [vAkyapa0 1 23] nityAdutpattivizleSAt [ pra0 vA0 19] 407 / 10 niHsvabhAvAH sarve bhAvAH [vigraha0 vR0 ilo0 17 ] 45/8 46/19 pANyavayave calati na zarIraM calati pANyAkAzayorvibhAgAttatsaMyoganAzaH pANyAkAzavibhAgAt zarIrAkAzapunarvikalpayan [pra0 vA0 2 / 135] 411 / 21 46 / 18 632/3 niyatakAryadarzanAt nirAlambanA: sarvapratyayAH [ pra0 vArtikAla0 3 / 331] puruSa evedaM [Rk 010/90 2] 18/8; 72/15; 158/19; 275/19; 680/12 nirAlambanA iti ko'rthaH [pra0 vArtikAla0 pR0365] nirudhyamAnaM kAraNaM niruddham [ zAntabhadra ] nivRtte tatpaTe avasthitanizcayAropamanasoH [pra0 vA0 150 ] nizcitAnvayavacanAdeva sAmarthyAd nIlAdi jJAnaM cakSurAdivyApArAnIlAdi jJAnaM pratibhAsanIlAdirapi jJAnasya grAhakaH nIlAdizarIrAdivyati nIlAdizca vijJAne [ pra0 vA0 2220] vA [jainendr02|2|105] svatantra sAdhanamapi tu [ prajJAkaragupta ] 779 no ced bhrAntinimittena [ pra0 vA0 3 / 43] 21 / 1; 31 / 2; 146 / 20; 233 | 13; 603 | 15; 606 / 22 nodanavizeSAt udasanavizeSaH 51/20 [vaize0 sU0 5|1|10] nyAyapariNAyaparyAyaH [jainendra0 2 / 3 / 36 ] 662 / 25 pakSadharmaH [hetu bi0 ilo0 1] 648 / 28, 649/29 pakSadharmatA nizcayaH pratyakSAjjAyate [arcaTa ] 106 / 13 pakSadharmatAnizvayaH kvacit [ hetu bi0 TI0 pR0 20] 2016 607/13 197/11 740/13 43 / 22 43/5; 44|7; 748 / 25 2217; 291 / 29; 306 / 20; 463 / 24; 464 / 11; 467|1; 474|18 675/2 212 / 4 puruSabahutvaM [sAMkhyakA0 18 ] pUrvaM kAryamuttaraM kAraNam pUrvaM pUrvaM pramANaM syAt phalaM syAduttarottaram [[ laghI0 zlo07] 55/23 13016; 167/29 191 / 13 pUrvamavibhAgabuddhyAtmano darzanaM punaH 162/23 [prajJAkara ] 13 / 23 pUrvavat zeSavat [ nyAyasU0 1|1|5 ] 276 / 3 pUrvavat zeSavat sAmAnyato dRSTaM ca [ nyAyasU0 1|1|5] pUrvavat sAmAnyato dRSTaM ca 608/15 65/9 [ nyAyasU0 1 1 5 ] pUrvAparAvasthAnirNaye'pi svayama For Personal & Private Use Only 225/2 201 / 10 * 357/15 357/22 357/19 130/12 Page #427 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAmuddhRtAH zlokAdayaH prakRtermahAn [sAMkhyakA0 21] 301 / 21; 474 | 19; pramANamAtmasAtkurvan [ nyAyavi0 1/49] 329 / 22 pramANakavijJA 521 / 19; 675/12 pratibhAsa eva ekAnekatvAdi -[ prajJAkara ] 440 / 1 pratibhAsa eva kAryakAraNabhAvAdi -[ prajJAkara ] 276 / 24 pratibhAsaH pratibhAsa eveti 12 / 6 659 / 18 669 / 13 pramAtRprameyAbhyAmarthAntaraM 1886 780 pratibhAsamAnasya vibhramA - [ prajJAkara ] pratibhAsamAne'pi sukhAdinIla - [ prajJAkara ] pratibhAsAdvaitAdanyasyAbhAvAt [ prajJAkara ] pratiSedhAca kasyacit 188/2 pratyakSaM kalpanApoDhaM [pra0 vA0 2 123] 21 / 24 pratyakSaM kalpanApoDhaM pratyakSeNaiva pramANaM dvividhaM meyadvaividhyAt [pra0 vA0 21] pramANato'rthapratipattyA pravRtti [ nyAyabhA0 pR0 1] pramANanayairadhi- [ta0 sU0 116] 39 / 7, 22; 40/9 187 / 21 78/10 84 / 20 604 / 10 [pra0 vA0 2 / 123] pratyakSamanumAnaM ceti dve eva pratyakSAnumAnAgamabAdhitakarmanirdezApratyakSAnumAnopamAnazabdAH [ nyAyasU0 1 1 3 ] 98 / 27 pratyakSAsannavRtti - [pra0 vA0 2 290 ] pratyakSo'rthaH [zAbarabhA0 1 115 ] pratyabhijJA dvidhA [ nyAyavi0 250 ] 218 | 11; 17 prANAdimattvasya kvacit pradIpaH anAvaraNespi [ prajJAkara ] 237/29 pramANyaM cetAsAM svArtha pradIpAdayaH prameyA api 97 / 18 prAmANyaM vyavahAreNa [pra0 vA0 127 ] 23 / 20; prabhAsvaramidaM cittaM [pra0 vA0 1 / 210] 232 17; 262 / 24; 389/7 141 / 26; 156 / 14; 273|1; 363 / 21; 364 / 14; 402/9; 405 9; 41216; 607 / 17; 616 / 14; 623 / 25 bahiraGgArthataikAnte [AptamI0 zlo0 81] 17/14 buddheH kathaJcitpratyakSatvaM 160/13 buddhayadhyavasitamarthaM 303 | 15; 304|4 buddhayAdiH guNaH niSidhyamAnadravya karmabrAhmaNo na hantavyaH [kAThakasaM0] bhaviSyati AtmA sattvAt 556 / 1 260 / 15 [pramANasaM 0 pR0 104 ] bhAvini pravartakatvAt [ prajJAkara ] pramANaprameyasaMzaya- [nyAyasU0 1|1|1] pramANaphalayoH krama[ laghI0 sva0 zlo0 6 ] pramANabhUtAya jaga - [pra0 samu0 1 1 ] 73/7 188|24 4 / 19, 663 / 24; 666 / 7 pramANapaJcakaM yatra [ mI0 zlo0 abhAva0 zlo0 1] 531/16; 538|14 446 / 22 117/20 419 / 21; 499 / 22 pramANamavisaMvAdi jJAnam [ pra0 vA0 1 / 3] 23 / 23; 42 / 4, 9; 109 / 13; 110 / 28; 156 / 12, 14; 38018 pramANamavisaMvAdi jJAnamityAdi vyavahAreNa [pra0 vArtikAla0 pR0 30] 12/15; 19 / 18; 94 17; 156 / 14; 406 / 25 [mI0 lo0 arthA0 zlo0 1] pramANAdhInatvAt pramANe iti saMgrahaH [pramANasaM 0 zlo0 2] pramANetarasAmAnyasthite 397/3; 607/13 prameyadvaividhyaM pramAdvaividhya - [ prajJAkara ] 97/27; 98 / 2 605/9 prameyadvaividhyAt [ pra0 vArtikAla0 pR0 245 ] 61227 prameyAdarthAntaraM pramANam prayatnAnantarIyakasvabhAvamanityaM 97/22 [hetuvi0 TI0 pR074 ] prayogakAle dharmadharmisamudAyaH pakSaH pravartakaM pramANam [pra0 vArtikAla0 pR0 22, 151] prasiddhasAdharmyAt sAdhya 182/7 5/13 5/1 bhUtabhAvanAprakarSaM [ nyAyavi0 1|11 ] bhUtaSAM kriyA bhUtaikakAlAnAM gatiH bhUvAdayo dhuH [jainenu0 1/2/1] bhedajJAnAt pratIyete [ nyAyavi0 zlo0 114] bhedAnAM parimANAt [sAMkhyakA 15] bhrAntiH saMvRtisaj - [pra0 samu0 128 ] 351 / 29 376/6 [ nyAyasU0 1|1|6 ] 186 / 12 prAgasata AtmalAbha [ nyAyavi0 TI0 3 | 60 ] 343 / 10 66 / 24 104 / 18 For Personal & Private Use Only 103 / 13 292/6 22 / 19 520/21 191 / 26 504/6 740/15 205/16 585/8 72/25; 606 / 24 Page #428 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAmuddhRtAH zlokAdayaH bhrAntirapi sambandhataH pramA 82 / 6; 244 / 14; 365/1; 417/19 maNipradIpaprabhayoH [pra0 vA0 2 / 57] 233 / 24; 365/9; 606/15; 642 / 27 17/24 120/20 285/8 matipUrvaM zrutam [ta0 sU0 1 20] yathA avikalpAt svApAt matiH smRtiH saMjJA [ta0 sU0 1|13] 151 / 16; | yathAdarzanameveyaM [pra0 vA0 2 / 357 ] 68 / 22; 69 / 1; 117/13; 218/19 130 / 16 matizrutAvadhi [ta0 sU0 1/9] 20/21; 664 / 10 madhya kSaNadarzanenAnAgatakSaNadarzane manasoryugapadvRtteH [pra0 vA0 2 / 133] 21/3; 36/9; 155/29; 233/18; 604/5 manovikalpamantareNa 636 / 5 mantrAdyupaplutAkSANAM [pra0 vA0 2 / 355 ] 68 | 18; 200|29; 201 / 13, 366 / 18; 308/23; 401/27; 655/21 ' maivaM pratibhAsa [pra0 vArtikAla0 pR0 5 ] 87/3, 6, 7, 88 / 24; 148/25; 368 / 16; 602 / 20 malaviddhumaNervyaktirvyathA - [ laghI0 zlo0 57] 2364 mAyA marIciprabhRtipratibhAsavadasave [pra0 vArtikAla0 3 / 211] 3 | 19; 57 / 7; 73 / 12; 126 / 20; 157/23; 243 / 7; 245|15; 272 / 22; 342 / 20; 440/27; 608 / 17; 656 / 17; 749/18 mUlaprakRtiravikRtiH [sAMkhyakA0 3] 2111; 302 / 12 524 / 17 mRSyamANo yathA ya eva nityakSaNikAdayo [bRhatsva0 zlo0 61] yaH prAgajanako buddheH yaH pazyatyAtmAnaM [pra0 vA0 11219 ] 15/3 yathA sutIkSNo'pi asiH yadavabhAsate tajjJAnam [ prajJAkara ] 2/13; 15 10; 74 / 3; 80/14; 88/2; 157/25; 162/15; 167|14; 222 / 3; 274|19; 275/20; 327/17; 367/5; 404 / 1; 656 / 24; 700/3; 707 4 128 / 22 406 / 31 14 / 14 yadi avayava satkarma samAnakAlamavayavini 45/15 yadi cakSurAdijJAnaM svayamakramarUpaM yadi nityo mahezvaro bhAvini yadi nIlAdeH svabhAvayadi bhinnakAlo jJAnena artho gamyate yadi vizado'nyathA vA 210 / 23; | yadi SaDbhiH pramANaiH [mI0 zlo0 coda0 zlo0 110] 83/5 613 / 9 524/1 yattadornityaH sambandhaH yatraiva janayedenAM [dharmottara-prajJAkaraguptau ] yajAtIyaiH pramANaistu [mI0 zlo0 codanA0 zlo0 113] 550 /13 yata eva dRSTe pramANAntaravRttiH [ prajJAkaragupta ] 86/20 yato'bhyudayaniHzreyasa-[vaize0 sU0 1/2 2] 256 / 14 yato vAdinobhayaM kartavyaM yat sat tatsarvaM [vAdanyA0 pR0 6 ] yatkiJcidAtmAbhimataM [pra0vArtikAla0 pR0 35 ] 310/21; 312 / 11 448/6 134/20 100/14 781 - 2017; 43 / 14; 103 13; 104/23; 108|8; 109/1; 732/20 yat sat tatsarvaM kSaNikaM [ hetubi0 pR0 55 ] 488/19 93|12; 94/15; 144/23; 150 | 14; 468 / 23; 495/9; 699/27 yathA yathArthAzvintyante [pra0 vA0 2209] 92 /15 yathA vizuddhamAkAzaM [bRhadA0 bhA0 vA0 3|5|43] 90 1 464 / 1 668/1 43/9 67|1; | yad upalabhyate yadi samAnakAlasya yadi hetuprayogAt pUrvaM yadupalabdhilakSaNaprAptaM yatra devArthakriyAkAri [pra0 vA0 2 3] 79/21 yad grAhyatayA jJAnavapuSi yadyathA bhAsate jJAnaM [pra0 vA0 2 / 221] yathAvabhAsate [prajJAkara ] 2 / 12; 28|19; 65 | 11 29/16; 58/18; 66 19; 79 / 28; 125|10; 274 / 10; 341|1; 343/21; 367 / 6; 404 / 10 405/16; 535 / 7; 700|2; 707 / 3; 713 / 12 yadyadvaitena toSo [pra0 vArtikAla0 2 / 37 ] 2|14; 505/19 29 / 13 90 / 17 yadyapi dRzyasya sukhAdarzane 10|4;- | yad yatra nAsti tasminnavabhAsamAne 13 / 28 377/6 42 / 26 690/10 272 / 26 For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ 782 yasa kramavAvabhAsamAno'pi [ prajJAkaragupta ] 59/7 yadyekasmin kSaNe jAtaH yadvizadadarzanAvabhAsi na tat yannimittamasti ayaM grAhyAkAraH yayoH sahopalambha- [samantabhadra ] yasya yAvatI dezamAtrA [pra0 vArtikakAla0 74114; 94/5 75/3 42015 3 / 61] 188|18; 268/20; 450 | 11, 574 6 [pra0 vA0 1 / 236 ] 471 / 7 81/5 yasyAtmA vallabhaH siddhivinizcayaTIkAyAmuddhRtAH zlokAdayaH yo eka viSaya to na bhinnayaunapratibhAsau pratyayau yasyAdarzanamAtreNa [pra0 vA0 3 13 ] yA kalpanA yasmin kAle 43 / 2 [ nyAyasU0 1|2|19] yAvAn kazcit pratiSedhaH [pra0 vArtikAla0 pR0 638] vibhrame vibhrame teSAM [ nyAyavi0 154] 81 / 15 213/3 yuktyA yanna ghaTAmupaiti yugapaccitra pratipattivat krameNApi [ prajJAkara ] 215 / 23 ye paraskhalitanidrA: [ bRhatsva0 lo0 99] 406 / 1 yena vedyate tattato na bhidyate yathA viruddhAvyabhicArI syAt vivakSApratibaddhavivAdagocaramavikalpadarzanaM pratyakSaM vivAdagocarApanno grAhyAkAro'satyaH vivAdAspadaM sukhAdikaM saMsAriNaH vizeSaM kurute hetuH 226 / 25 yogijJAnaM vyAptijJAnaM [ prajJAkara ] 189/26 yo yadbhAvaM pratyanyAnapekSaH [tattvasaM 0 pa0 pR0 132] vizeSaNasya sAmAnyasya vyApakasya 246 / 16 vikalpAH zabda 290 / 21 | vikalpo'vastunirbhAso afaar bhrAntiH kezoDukAdipratItirUpA [dharmottarAdi ] 618 / 22 107/16; 323/19; 390/19; 448 / 27; 450/20 vijJAnaguNadoSAbhyAM [pramANasaM0 2 / 16 ] 362 / 23 vitaNDA AtmatiraskAraH 313 / 8 419/3 94/11 viduSAM vAcyo [pra0 vA0 3 / 26 ] |vidhUtakalpanAjAla - [pra0 vA0 11] vinAzaniyato bhAvaH taM vipratipattirapratipattizca nigrahasthAnam 202 / 1 368/8 368/7 rUparasagandhasparzavantaH [ta0 sU0 5 / 23] 301 / 19 269/5 rUpAdivad dharmAdharma saMskArAlakSaNakAle dharmI prayogakAle 348/13 lakSaNayukta bAdhAsaMbhave [pra0 vA0 sva vR0 pR0 66 ] 359/25; 616 / 10 82 / 6; liGgaliGgidhiyorevaM [pra0 vA0 2 / 82 ] _155/8; 327/23; 365/8 lokaH khalu akRtrimaH [mUlA0, Adipu0 4 | 15] 482/20 64 / 10 vacanavighAto'rthavikalpopapattyA [ nyAyasU0 1/2/10] vatsavivRddhinimittaM te cetanaM yathA vartamAnamAtravRttiH akSANAM vartamAne sadAkSANAM 149 / 6 328|22 [pra0 vArtikAla0 3 / 126] vastunyeSa vikalpaH syAdvidheH vastusvabhAvo'yaM yadanubhavaH vAgbuddhayoH pramANAbhAvena vAdinobhayaM kartavyam 35 15 266 / 12 312/11; 335/21 vikalpayonayaH zabdAH 319/25; 449/9; 620 / 1 315/7 675/18 727/2 [naiyAyikAdi ] vizeSaNaM vizeSyaM ca [pra0 vA0 2 145 ] vizvaH sanmAna dehaH [pra0 vArtikAla0 2 / 37 ] viSayajJAnatajjJAna - [pra0 samu0 1112] viSayAkArabhedAcca [pra0 vA0 16 ] vItarAmA api sarAgA iva ceSTa te 499/6502 / 25 vede vakturabhAvAttu 516 / 11 [mI0 zlo0 codanA0 zlo0 62] vyavahartrabhiprAyavazAd vikalpasya [ arcaTa ] 156 / 22 vyavahAramAtrakamidaM zabdAH saGketitaM [pra0 vA0 3 / 91] zabdAcca zabdaniSpattiH 315/8 74 / 21 205 / 28 449 / 18; 642/8 109 / 22 158 / 21 474/5 363 / 7 [vaize0 sU0 2/2/31] zabdAdarthapratItau 150/27 37/23 463 / 25 For Personal & Private Use Only vyAkhyAtAraH khalvevaM [pra0 vA0 sva0 1172] 155/20; 607/1 vyApakaM tadatanniSTaM 379/15 zabdaH svasamAnajAtIya 709 / 16 656 / 29 401 / 24 423 / 16 638 / 27; 740 / 26 709/23 613 / 1 701/21 zabdAdhAro dravyaM zabde doSodbhavastAvad - [mI0 zlo0 codanAsU0 zlo0 62] 516 / 9 Page #430 -------------------------------------------------------------------------- ________________ siddhivinizcayaTIkAyAmuddhRtAH zlokAdayaH 783 zabdenAvyApRtAkSasya 367 / 12; 7241 sandehAtpravRttau [prajJAkaragupta] zarIrapratyakSatve'pi na buddhiH 728120 santAnAntarasyAnabhyupagamAt tadasiddhina zAstrIyA ca sakalAlambanapratItiH [prajJAkara] 165/22. [dharmottarAMdi] 64 / 13 sannihitaM vartamAnaM ca 525/28 zuci naraziraHkapAlaM nyAyapra0 pR0 2] 212 / 5 | san sajAtIya eva 650125 zra(sthA)daH pratiSThAyAm 144 / 14 | sa pratipakSasthApanAhIno zrutamaspaSTatarkaNam [ta0 dalo0 pR0 237] 120 / 12 [nyAyasU0 1 / 2 / 3] 31314:354 / 15 zvetaM chAgamAlabheta svargakAmaH samAropavyavacchedA 9 / 23 [taitti0 saM0 2 / 1 / 1] 260 / 14, 2687 sambandhasyAvizeSe'pi na sambandhinaH 172 / 9, 16 saMcitAlambanAH paJca vijJAnakAyAH | samyagjJAnapUrvikA srv___39|5; 40 / 18; 75 / 29, 11821; 726 / 69 nyAyabi0 111] 100125 saMjJAsaMkhyAvizeSAcca sarUpayanti kiM [pra. vA0 2 / 321] 656 / 15 [AptamI0 zlo0 72 687 / 14 | sAdibhrAntivaccAsya saMpratiSTheta virodhavat 36415 | pra0 vA0 2 / 297] 72 / 5 saMprayoga [mI0 da0 1 / 1 / 4] 85 / 15; 539 / 12 | sarva duHkhamanityaM 49019 sabhavato'rthasya atisAmAnya sarva sarvatra vidyate 2111424615, 493416 nyAyasU0 1 / 2 / 23] 317119 sarva evAyam [dignAgaH] 6316 saMyogavibhAgAnAM karma sarvaH sadasadvargaH 77 vize0 sU0 111 / 20] 53 / 3,15 | sarvagata AtmA sarvatra 5431 saMvinmAtrasya sarvatrAvizeSAt 6316 sarvacittacaitasikAnAmAtma-nyAyabi0 1 / 10] saMhRtya sarvatazcintAM 103 / 10,384130 [pra0 vaa02|124] 42 / 23, 284 / 22 | sarvacittacaittAnAmAtmasaMvedanaM saH [jainendra0 113 / 2] 740 / 13 nyAyabi0 1210] 126, 61 / 13,23, sa evAkAro'spaSTaH [prajJAkara] 605/17 65 / 4, 66 / 13, 200 / 16; 244 / 13, sakalaviSayatve sati Atmano [prajJAkara] 524 / 10 / 389 / 6; 417121 sa tu sarvajJa ityapi tattvasaM0 zlo0 3230] 3 / 26 | sarvajJo'yamiti hyetat sattAyAM hi sAdhyAyAM [mI0 zlo0 codanA0 zlo0 134] 547 / 20 [pra. vA0 svavR0 1 / 193] 439 / 11 sarvajJo yena na jJAtaH satyaM tamAhurAcAryA [nyAyavi0 1138] 232 / 5 mI0 zlo0 codanA0 zlo0 136] 547 / 29 sattvasya vipakSAd vyAvRtteH kSaNikatvena 350 / 11 sarvamastIti vaktavyamAdau . 95 / 4 sattvaM zuddhAzuddhabhedena bhinnAbhinna- 340 / 15 sarvamAlambane bhrAntam [pra. vArtikAla0 3 / 196] sattvamarthakiyayA vyAptam sApi [arcaTa] 407 / 25 23 / 6; 64 / 14; 65 / 1; 66 / 12, 264 / 1 sattvAderanvayA'bhAve'pi vyApakAnupalabdhe- ' sarvavikalpAtItaM pratibhAsamAtraM 323 / 21 [arcaTa] sarvasya kSaNikatvena sAkalyavyAptigrahaNaM satsamprayoge yad buddhijanma [mI0 da0 1 / 1 / 4] 996 - [arcaTa 19019 sadasadvargaH kasyacideka- 85 / 7; 12218, 571 / 16 sarvasyobharUpatve [pra0 vA0 3 / 181] 124 / 27, 211124615 / 19, 749 / 11 sadRzadarzanaprabhavA sarvApi 137 / 21 sadRzApara 683 | sarve bhAvAH svabhAvena [pra. vaa03|39] sadeva sarva ko necchet 62 / 23, 32315,437110, 55816 [AptamI0 zlo015] . 558 / 3 / For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ 784 sarveSAmarthasiddhiH [AptamI0 zlo0 81] sahabhuvo guNAH [ nyAyavinizcaya ] sAtmakaM jIvaccharIraM siddhivinizcayaTIkAyAmuddhRtAH zlokAdayaH 174 // 19 407/8 113 / 18 18 / 22 sthavIyAn eko grAhyAkAro [ dharmottara ] sthitvA pravRttisaMsthAna - [pra0 vA0 120 ] smaraNAdika matItAdau pravartamAnaM [prajJAkara ] 227 / 25 66 / 23; 229/12 smRtizceddagvidhaM [pra0 vA0 2 / 374 ] svajJAnaM tadantareNaiva gRhyate svataH sarvapramANAnAM 140/1 99/17 [mI0 ilo0 sU0 2 zlo0 47] [ nyAyavA0 pR0 46 ] sAdhakabAdhakapramANAbhAvAttarhi [dharmakIrti ] sAdharmyavaidharmyAbhyAM pratyavasthAnaM [ nyAyasU0 1|2| 18 ] sAdhyamaprasiddham [ nyAyavi0 zlo0 172] 363 / 15 sAmAnyaM samavAya [AptamI0 zlo0 65] 672 / 27 sAmAnyapratyakSamantareNApi 138 / 25 178/26 138/17 sAmAnyaviSayA vyAptiH sAmAnyaSTau vizeSANAM sArUpyaM pramANam [ nyAyavi0 120 ] sa hi sarva vijJAnasAdhAraNI 551/15; 554/2 siddhAntadvayavedinaH siddhiranekAntAt [jainendra0 11111] sukhamAhlAdanAkAraM [nyAyavinizcaya ] sukhAdisvapnajJAnAni sugato yadi sarvajJaH [ tattvasaM 0 zlo0 pUrvapakSa 3149] summintaM padaM 118/11; 713/2 64 / 15 318/1,21 [jainendra0 1|2|103] suvivecitaM kAraNaM kAryaM na vyabhicarati svarUpeNa hi yaddaSTaM [pra0 vArtikAla0 3 / 24] 314|2|| svargakAmaH [maitrA0 6 / 36 ] svargApavargamArgasya 405/6 554|11 694|19; 703 / 11 svaSTArtha prakAzakam svayaM saiva prakAzate [pra0 vA0 2 / 327] svarUpameva janyaM janakaM ca svarUpasya svato gatiH [pra0 vA0 1/6 ] [pra0 vA0 svavR0 pR0 15] 330 / 22, 25 saivaikarUpAcchabdAdeH [pra0 vA0 2 / 24] 234 / 10; 512/4; 538/7 265/4 402 / 8; 411 / 20; 496 / 27; 495 7; 688 / 27; 699/29 113/20 447/16 14 / 12 [pra0 vArtikAla0 2 / 31] 57013 | svahetujanito'pyarthaH [ laghI0 zlo0 59] svAdAvadhe [jainendra0 1|2|106] 'svArthamindriyANyAlocasvAbhAvikatvAdabhidhAnasya [jainendra0 1|1|100 ] 703/8 583/7 262/7 389/9 212/7 For Personal & Private Use Only 520/8 513/25 652/16; 653/11 146 / 27 hetunA yaH samagreNa [pra0 vA0 36 ] hetvAbhAsAH tato'pare [hetuvi0 zlo0 1] 155/3 520/26 | heyopAdeyatatvasya [pra0 vA0 1 34] 448/20 Page #432 -------------------------------------------------------------------------- ________________ 8 TIkAyAmuddhRtA mUlagata-zlokAdayaH akSajJAnairanusmRtya [siddhivi 0 1 27 ] 27/16; 107/2; 12011; 281 / 7 aGgIkRtAtmasaMvitteH [siddhivi0 1119 ] 19/23; 105/2; 152 / 1; 707/12 542/3 anadhigata [siddhivi0 113] anadhigatArthAdhigantR [siddhivi0 1 3 ] anAdinidhanaM dravyam [siddhivi0 3 / 11] anupavanaM gatyApi mUrtaM [ siddhivi0 11 1] anumAne'pyevaM prasaGgAt [siddhivi0 ] antaHsvalakSaNasya [siddhivi0] anyataH pravRttau avisaMvAda[[siddhivi0 vR0 113] 42 / 4 abhedAt sadRzasmR [siddhivi0 17 ] 2018 31 / 8; 106 / 14; 130|4; 608/2; 715/14 avibhrame'saugataM [siddhivi0 ] asiddhaH siddhasenasya [siddhivi0 6 / 21] utpAdasthitibhaGgAnAm [siddhivi0 3 / 17] 137/19 326/5 247/8 4717; 247 9; 460|10 721 / 1 20/21 pratikSaNaM [siddhivi0] 110 / 17 | pratibhAsaikyaniyame [siddhivi0 1|11 ] unmiSatamapi anekAntamantareNa [siddhivi0] ekAntasya upalabdhilakSaNaprAptau [[siddhivi0 1|10] kAryaM ca nAnumeyaM ca [siddhivi0 7 24 ] kAryakAraNatA nAsti [siddhivi0 4 | 3 ] jJAnasyAtizayAt [siddhivi0 88 ] tathA ca sati svArtha- [siddhivi0 1 23] pratyakSatve viSayavat [ siddhivi0 115 ] tadetad dravyaparyAya [siddhivi0 2 24 ] tadbhedaH pratilabdha- [siddhivi0 7 1] na caikarUpeNa anekArthAnukaraNaM [siddhivi0 11 / 21] na caitad vyavasAyAtma- [ siddhivi0 125] na pazyAmaH kvacit [siddhivi0 2 / 12] nahi pUrvottara pariNAma [siddhivi0 ] nahi bahirantarvA jAtucidasahAya[[siddhivi0 1|10] 99 396/35 tasyAzcejjananAt [siddhivi0 1 2] 20 21 22/5 darzanapATavAdyavizeSe'pi [siddhivi0 ] 31/3 621 / 23; 253 / 26 529/27 110 / 16 90 / 6 234 / 6 654 / 8 | pratyakSaM kSaNikaM [ siddhivi0 2 3] 225/12; 232/2 pratyakSaM savikalpaM ca [siddhivi0 2 / 26] pramANamavisaMvAdAt [siddhivi0 2 24 ] pramANasya phalaM sAkSAt [ siddhivi0 1 3 ] 46 / 6 234 / 6 47; 149/22; 225|1 22 / 4 prameyavyavasAyaH svato [siddhivi0 1 4 ] bhUtA bhavyAH [ siddhivi0 3 / 8 ] 479/18, 630/3 manovAkkAyakarmabhirAsravaiH [ siddhivi0 4 / 9] 235 // 4 507/19 mantrauSadhAdizaktezca [ siddhivi0 6 / 37] malairnisargAd [siddhivi0 4 / 223] 89 / 23 431 / 20 235/6 mithyAjJAnaM visaMvAdAd [siddhivi0 4 / 2] yA kAryamutpatsu [siddhivi0 3 / 11] vakSye siddhivini- [siddhivi0 11] varNa saMsthAnasAmAnyaM [siddhivi0 2|7] varNasamudAyaH padamiti [siddhivi0 ] 699 / 23 125/16; 127/7 170 / 10 212 / 10 saMvitteH [siddhivi 0 1 27] padasamuccayasteSAm [siddhivi0 11 1 ] pazyatyeva hi sAntaram [ siddhivi0 4 / 1] pazyan svalakSaNAnyekam [siddhivi0 1|10] 89/21 | 21 / 16; 157/20; 227 / 2; 349 / 29 pUrvapUrva svagrahaNAnu- [ siddhivi0 2 / 15] 27/27; 128 / 24 497/24 127/2 702/17 85/13 9 / 15; 57/4; 83/19; 89 / 24; 106 / 26; 152 / 2; 210/20 452 / 19 270 / 22 459 / 25 10 / 12 128/21 703 / 6 205/3 vijJapteH [siddhivi0 3 | 14 ] vitarkAnugata [siddhivi0 26 ] vitterviSaya- [siddhivi0 1 / 20]] 69 / 25; 495/30; 13.8 / 27 559/12 For Personal & Private Use Only vyavasAyAtmano dRSTeH [siddhivi0 114] 21 / 10; 35/14; 107/13; 715/24 507/12 43 / 15 zubhAzubhaiH yathAsva- [siddhivi0 4|9] saMskArA viniyamyeran [siddhivi0 1/6 ] sato'tyantavinAzAsaMbhavAt [ siddhivi0 ] sadRzArthAbhilApAdi- [siddhivi0 118 ] 290/24 11818 Page #433 -------------------------------------------------------------------------- ________________ 9012 786 9.mUla-TIkoktA granthA granthakRtazca sadbhirasadbhirvA [siddhivi0 113] -2446, 85 / 6; 144 // 20; 242 / 6 samadRSTavizeSehA [saddhivi0 2 / 9] 593 / 5 syAtparyAyaH pRthivyAdeH [siddhivi0 4 / 14] 294 / 6 samyagvicAritA [siddhivi0 5 / 4] 135 / 24 syAtpramANAtmakatve'pi [siddhivi.] 4 // 23 sAkalyenAdito [siddhivi0 3 / 3] 42115 | svato'nyato vivarteta [siddhivi0 3 / 19] 453 / 6 siddhaM yanna parApekSyaM [siddhivi0 1124] 19 / 23;- | svabhAve'vibhrame [siddhivi0 6 / 23] 4142 9 mUla-TIkoktA granthA granthakRtazca akalaGka 12, 3, 6, 7,10, 89 / 19; 250 / 26; javarAzi 278114 260 / 12, 312 / 13 jIvasiddhiprakaraNa 2012, 21018 akSapAda 483126, 485 / 5, 13 jainendra vyAkaraNa 69419 . anantakIrti 234 / 24 jaimini 51126,28, 514 / 1,11; 529 / 20; anantavIrya 15; 31119, 119 / 16, 173 / 30; 530127, 536 / 16, 537 / 6; 55015 224 / 12, 309 / 16; 37016; 441022; tattvArthasUtrakAra 115/15, 11711 521121% 587 / 23, 661112; 69218 tattvArthasUtrakRt 6668 73715, 751114 tattvopaplava 278 / 14 apohavArtika 379 / 18 tattvopaplavakRt 277119 arcaTa 106 / 13, 156 / 22; 178 / 11; 19019; tittira (RSi) 693124 * 192 / 21, 206 / 13, 341 / 10; 350 / 11% trilakSaNakadarthana 371119, 37215 351129407 / 35, 409 / 22, 641118 dignAga 11822, 521112 aviddhakarNa 306 / 23 deva 115, 132115 AcArAdi 74019 devanandina 32615, 403 / 26, 404123 AcArya 3819, 15; 11414, 129/3, 138 / 18; devAgama 508110; 7016 141 // 28; 166 / 23, 167 / 19, 186 / 4, 16; dharmakIrti 1110; 65/8 8013; 812, 13, 18714; 192 / 1, 205 / 6; 259 / 14; 19416; 201 / 13, 17, 264 / 29, 323 / 23, 302 / 27, 349 / 8; 533125 AcAryAH (anye) 454128 375 / 13, 449 / 13, 498122, 499 / 16 ArAtIyAcArya 520116, 551 / 15, 552 / 10, 604 / 2 upavarSa 512114, 514 / 11, 12, 694 / 24 607 / 11, 656 / 14; 66118 749 / 23 kaNacara 312 / 5, 360 / 7, 483 / 26; 48414; | dharmottara 105, 6449,18; 105 / 8; 106 / 9; 485/19, 508 / 29, 642 / 20 174 / 19; 195 / 26; 196 / 11 kaNabhakSa 529 / 12, 533 / 28 nayapravezakaprakaraNa 73711 kathAtrayabhaGga 356 / 24 nyAyavinizcaya 55 / 11; 67 / 15;74 / 20; kaprila 512114; 514 / 12 113 / 18; 141123, 205 / 14; 232 / 5; karNaka 158024 329 / 22, 484 / 11; 654128 kallaka pANini 69417,10 159 / 14 kIrti (dharmakIrti) 375 / 17; 377 / 9; 386 / 14 pAtrakezarI svAmI 371119; 372 / 5,9,11 38717; 649 / 30, 653 / 28 piTakatraya 445 / 6; 467 / 2, 529 / 17; kumArila 183 / 15; 18413, 516 / 22, 56126 534 // 23,24, 25 gAdgalakIrti 45013 pUjyapAda 652 / 17; 653 / 12; 694 / 9 cUrNiprakaraNa 220 / 10% 295 / 27 | prajJAkara, prajJAkaragupta 6 / 2; 1015; 11128 For Personal & Private Use Only Page #434 -------------------------------------------------------------------------- ________________ 9 mUla-TIkoktA granthA granthakRtazca prazAkara 178,12; 22 / 19; 26 / 8; 39 / 16,25; | vArtika (pramANa vArtika) 375 / 23 43 / 22; 57 / 7; 65 / 13; 69 / 7; 70 / 3; 81 / 6; vArtikakAra (akalaGka) 312 / 13 86 / 20,94 / 17,107 / 23,115 / 27;118 / 27; vinizcaya (dharmakIrti) 81.14; 32015 126 / 20; 129 / 24; 157116, 21% 16105, vRtti 40 / 26411161126, 99 / 28; 152 / 28 162115; 16519; .166 / 16, 167 / 16; 16 // 27; 182 / 16; 232 / 12, 249 / 6; 174 / 23; 177 / 29; 1886; 189 / 26; 258 / 17, 28313; 301 // 3,4; 196 / 11, 201 / 10; 207 / 18, 211120; 338 / 25; 374 / 4, 513 / 14 214 / 16; 215 / 23; 227 // 25; 232 / 30; | vedazruta 445/6; 515/19, 20, 516 / 3 237 / 29,238 / 22; 274 / 21; 276 / 24, 28; 53111536 / 16 321111; 323 / 20; 329 / 18; 331 / 10; | vyAsa 51818 343 // 23,29, 368 / 11; 379 / 20; 392 / 19; zAntabhad 129/6; 197111 398 / 23; 409 / 11, 423 / 15, 44012; zAstrakRt 295/20 460021; 465 / 26, 500118 524 / 10; samantabhadrasvAmI 311125, 32616; 403127; 604 / 2; 605 / 8, 17; 607 / 11; 626 / 20; 405 / 10, 29, 42005, 672 / 26 669 / 12; 705 / 13, 726 / 20; 740123 sambandhaparIkSA 749 / 5 pratibhAsAdvaitasiddhi prakaraNa 69 / 7 | siddhasana siddhasena 326 / 5; 403 / 26, 404 / 17, 18; prabhAkara 181 / 16; 18414; 26016 429 / 20 pramANasaMgraha 29216; 399 / 1; 550117 siddhivinizcaya 113,13; 43557 pramANasaMgrahabhASya 815; 130 / 19; 483 / 20; siddhivinizcayaTIkA 119 / 17; 173 / 30; 224 / 13; 541027 309 / 17; 370 / 7; 441 / 22, 521123; pramANasaMgrahAdi 587123,661 / 12; 69218737 / 5; 75115 pramANasaMgrahAlaGkAra 10.18 sUtra 182 / 15, 303 / 4 bRhaspatisUtra 277122 sUtra (tattvArthasUtra) 117 / 14,15, 21019 bhartRhari 685/11 sUtra (nyAya) __357 / 16, 19, 22 bhArata 51817; 693122 sUtra (vaizeSika) 5025 bhASya (zAbara) 548 / 15 sUtrakAra (akSapAda) 483 / 30; 485 / 5, 11 bhASyakAra (nyAyabhASya) 318122 sUtrakAra (tattvArthasUtra) 427 / 26; 428 / 17 mUlasUtrakAra 372 / 11 sUri 141 / 1; 178 / 26; 188 / 11; 222 / 24; ravibhadra 119 / 16; 173 / 30; 224 / 12; 309 / 16; 248122; 260 / 21; 270 / 17; 312 / 13; 370 / 6, 521 / 22; 587 / 23, 661 / 12; 430 / 10; 582 / 18; 596 / 3 69218 svataHprAmANyabhaGga 23 424 laghIyastraya 19412; 117 / 20 hetubindu 341112,375 / 23, 433 / 13 5 / 1 For Personal & Private Use Only Page #435 -------------------------------------------------------------------------- ________________ 10 mUla-TIkAntargatA nyAyA lokoktayazca atinidrAyitaM jagat 436 / 21 | na hi devadattasya hantari hate devadattasya prAdurbhAvaH adhikArthinyAH patitaM tadapi ca yatpiJjane lagnam 247123 299 / 19, 329 / 16 / na hi mANavake agnitvaM kalpitaM zItaM vyavacchinatti anarthagata pravezyamAno'pi na cetayate 272 / 3 9 / 11 arke kaTukatvadarzanAt guDe'pi kinna sAdhyate 452 / 28 na himAlayo DAkinyA bhakSyate 86.25 arke kaTukimAnaM dRSTvA guDe yojayati 131 / 29; na hi vandhyAsuto gaganamAlayA sannAma 308 / 14 28317 nipAtAnAmanekArthatvAt 245/6 ardhavaizasanyAya 263123, 387123 pAyase ghRtaplavaH 7296 yadasataH samudAhRtam 476 / 17 aseH kozasya tIkSNatA 612 / 13 pUrvaH pUrvo hetuH paraM paraM phalamiti laukikI sthitiH 21214 AmrAn pRSTaH kovidArAnAcaSTe 312116 pratiSedhadvayana prakRtArthagateH 169 / 26 itaH saraH itaH pAzaH 10 // 3 kAkAkSagolakanyAyaH 607119 bhANDatyAge dugdhatyAgavat 42711 kAraNazaktaracintyatvAt 13348; 134 // 22 bhAvazaktaH acintyatvAt 543115 ko hi svaM kaupInaM vivRNuyAt 3168 maJcAH krozanti 317128 khAt patitA ratnavRSTiH 690114 mahatI prekSApUrvakAritA ! 483 / 24 gaGgAstrAnabhayAt karkaTIbhakSaNanyAyamanusarati 373 / 14 mAlavakAtasatailasaMparkAdiva udaramalabandhaH 259 / 26 gaNDUpadabhayAdajagaramukhapravezamanusarati 690121 mukhyAte upacArAbhAvAt 5/15 gardabhIkSIratApattiH 649 / 22 mRttvApi aGgIkartavyam 19309 ghoTakArUDho'pi vismRtaghoTako jAtaH 739/11 yasya bhojanaM khaNDazarAva iva 60021 citratvAd bhAvazaktInAm 237117 yAcitakamaNDananyAya 36 / 18 citratvAt bhAvasvabhAvAnAm 58211 yAdRzo yakSaH tAdRzo baliH 279 / 10, 327 / 19; tatkArI taveSI ceti upekSAmarhati 617; 97 / 5; 364 / 24 . 244 / 3 vaktraM vakrIbhavati 26017 tathAgatarAgaM parityajya cakSuSI nimIlya smunmiily| vA cintaya tAvat vandhyAsUnovikramAdiguNasampadvaktumupakramati 293 / 10 338116 tIrAdarzizakuninyAya 38130, 59 / 13, 190 / 10; vicitratvAd bhAvazaktaH 19616, 10 vicitrA hi pariNAmavRttiH 4072 719/17 duHkhaM batAyaM tapasvI svorastADaM krandato'pi vidhimukhapratiSedhaphalo hi niyamaH 4543 lokAnivRtta 393 / 4 viSayiNi viSayazabdApecArAt 31128, 76 / 24; durvidagdhabuddhiM tiraskarotyeveti atra nizcintayA, 2736 na cettamovijRmbhaNam viSopayogamRte zatrau na hi tadvayApAdanAya svalpadaivaraktA hi kiMzukAH 166; 232 / 9, 314120 capeTAdikaM yuJjate 315 / 17 dvirbaddhaM subaddhaM bhavati 315/17 vIcItaraGganyAyana 577111 dviSTe bhadrikAzabdavat 403 / 10 vyAghAtabhAramudvoDhuM samarthaH 449 / 27 dhAAd vijayate 43418 suvicAritaM tattvaM susthirataraM bhavati iti parIkSakana cANDAlyA darzanamicchAmi sparza vicchAmi 15/17 nyAyaH 666 / 14 na tasya hetubhistrANam utpatanneva yo hataH 415 / 4 svavadhAya zUlatakSaNam 243128 na dRSTe'nupapannaM nAma 4713, 241020 svAtmani kriyAvirodhAt 21118 na vai bhAvAH paryanuyogamarhanti / 373 / 12 svAmeva vRttiM svavAcA viDambayati 699/10 na sucitasya pAtrasya pravezo nirgamo vA 57 / 5 / 744|13 452 / 14 | viSApayAgata zatrAnAhata For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ 78 11 siddhivinizcayaTIkAgatA viziSTazabdAH akasmAt dhUmadarzana 84 / 16; anabhyAsa 10110 anvaya 193119 177 / 15 anarthakavikalpita 265 / 7 anvayavyatirekavAn 357 / 21 akAryakAraNa 35815 anaSTa 44125, 54121 apakarSAtizaya 2173 akRtaka 62110 anAdyananta 55812 apUrvArthavijJAna 178123 akRtrima . 482122 anAdyanantatA 548121 apoha 62446,641122 akrama 609 / 24 anAdyanantasantAnaprayojana apauruSeya 595/19 akramAnekAnta apratisaMvidita 39 / 13, 24 215/15 6021 anAdyantarvAsanA 718117 akSaNikasattva 192123 aprApyakAritva 227 / 29 akSasaMhati 592 / 13, 61331 anAvRta 44 / 25, 62 / 10 abAdhitatva 359 / 28, 3601 aniHsRta 116 / 20 agnihotra 18314, 653125 abhAva 18312 anityatA 572 / 13 abhAvapramANa aGgAra 21813 524 // aGgulisamUha anukta 116 / 20 abhAvAMza 182 / 30 aGgalyAkAzavibhAgavat 51 / 27 anupadezAliGgAvyabhicAri abhAvakAntavat 40412 708 / 24 acala 44 // 26; 45 / 21; abhijJA 22605 anupalabdhi parasambandhinI 47 / 24, 62 / 10 abhidheyAbhidhAnAdika 181 / 21 101110 abhinnayogakSema acetanatva 236 / 3 65 / 7,25, anupalabdhi svasambandhinI 122224; 123 / 2 acetanopAdAnatva 482 / 4 101110 abhinnavizeSaNa 343 / 10 ajJAnanivRtti 17614 anumAna 10711; 23818 abhilApasaMsargayogya 612 / 15 aJjanAdisaMskRtalocana 7 / 11 anuvAtaprativAta 695 / 10 abhedaikAnta 46635 aNusiddhi 21711 anekajIvaviSayatA 74012 abhyAsa 30118 atizayavattva 21015 anekAjIvaviSayatA 74016 abhyAsaja 5447 atisAmAnyayoga 317121 anekAntakArI abhyAsadazA 9 // 3, 103 / 17, atisUkSmekSikA 2759 anekAntadveSI 65/5 109 / 5; 11525 atIndriyajJAna 531113 antarAya 5448 amUrta-mUrta 254312 atyAsannAprakAzaka 229 / 10 antarjeyavAdimata 215/10 ayaskAntAdi 50002 aduSTakAraNArabdha 178124 antaryavanikA 235/30 ayutasiddha 236 / 26,567120 adRDhavAsanA . 17121 antarvAsanA 132 // 3 ayogolaka-pAvaka 305/19 adRzyaparacaitanyAdi 138 / 24 antarvyApti 29215:316 / 27 .62 / 10 adRzyamerumakarAkarabADavAgni 55335 arajina 4064 1167 antyA kAraNasAmagrI 20415 ariSTa 395 / 17; 41717, adRzyAnupalabdhi 438 / 22 andhamUka 118112 50116,504 / 15,27; adRzyAnupalambha 242 / 8 anyatarakarmaja' 564 / 10 639 / 18 advaita 46818 anyathAnupapatti 358118 ariSTakAla 729/24 adhipatipratyaya 32819 378 / 30; 379 / 5 arkasya kaTukimA 131 // 29 adhiSThAtRtva 47713 anyathAnupapanna va 359 / 7 arthakriyA 57127, 29718% anadhigatArthAdhigantR 25 / 11 anyayogavyavaccheda 549 / 5 29813,408 / 15,409 / 19; anantasukhasAdhana 36111 anyApoha 745/19 412 / 24, 553125 For Personal & Private Use Only Page #437 -------------------------------------------------------------------------- ________________ 790 arthakriyAkAritva arthagrahaNabuddhi artha nayasiddhi arthApatti 182 / 6; 184/5; 692 / 8 219 / 6; 493 / 23; 532|7; 541 / 9 26013 arhadvAkya arhan alAtacakrajJAna alAtAdi 636 / 16,20 aliGgaja vikalpajJAna 427/6 alpa paramANukAraNArabdha 216 / 18 avayava avayavibhedaikAntapratijJA 125/6 avayavarUpAdyaikyavat 400 / 28 avayavI 45/3,15,19; 49/15; 50/3, 12, 17; 406 / 11 681 / 12 52/2; 213 / 14; 598/8; 706 / 12; 720 / 15 avasthA avasthAcatuSTaya 553/12 734 / 1 avayavIndriyasannikarSa avAya avidyA - tRSNA avipratisAra avirati avAtAndhakArapUritApavaraka 721/4 147 / 31; 148|4 avaizadyavyavahAra azakyavivecana 48/19, 21 212 / 12 166 / 16; 242 / 10 500/10 225/11 267/6 83 / 24 65 | 14; 123 / 3; 243 / 17; 391 / 25 310/1 zabdayojana azucipUrNa gartta pravezavat 507 / 4 azeSasantAnanivRtti 210 / 18 228 / 12 azrAvaNa zabda azvaM vikalpayato gobuddhivat 264 / 9 aSTANukAdi 216 / 18, 20 11 TIkAgatA viziSTazabdAH asatkhyAti 18/5 asattvAkhyAtyAdivAda 200/22 79/10, 11 312 / 29 566 / 17; 709/20 asamavAyikAraNavinAza 52 / 19 83 / 29 aspaSTatAvyavahAra asmaryamANakartRka 516 / 13 583/9 100/26; 107/29 asattvajJApana asamarthavacana asamavAyikAraNa ahaGkAra ahita AkrozacapeTAdisamatva 315/13 AgamanoAgamaprabheda 741 / 12 AgamapATha Agantuka AgamAnusArin AcArya prasiddhi ATavya AtasAditailAdisaMparka Atura Adarzavat ArAma ArSa cakSu AvaraNa 570/17 474|4; 490/2 259 / 21 314/8 226 / 2 90/5,7 300/1 230/23; 231 / 18 234 / 29; 524 / 22; 709/7 utpatti 664 / 3 372/6 185/1 AvaraNatra hANa 525/9 avirbhAva tirobhAva 586 / 10 AvRta 44/25; 62 / 10 AvRtAnAvRta 49/11 52/14 AzuvRtti 53 / 20; 230 / 12; 577/13; 579/10 256 / 20 itaretarAbhAvavat 205 / 10 indudvayadarzanavat Asrava 25/3 indriyavRtti 85/16 indrotsava 518/3 itipratyaya 170/15 Izvara 474/15; 475/10; 476 / 3; 477 6; 478/17; 479/1; 480/9; 481 4; 483 / 15; 484 / 15; 485/16; 510 / 10; For Personal & Private Use Only 557/16; 567 / 22 IzvarajJAna 256 | 13; 268 / 22; 509/26; 561 / 6 509 / 21 Izvara Izvaravilasita 568 / 27 IzvarAdivikalpavat 113 / 25; 641 / 28 671 / 19 ucchvAsaprabodhAdi 59/17 uDuvizeSa utkarSAtizaya utkSepaNAdikriyA 217/3 47/10 250/22 253/3; 455/15 utpannamRtapratIti 405/23 utpalapatrazatavyatibhedavat 46 / 21; 230 / 12 202 / 12; 2049; 210/1 utpAda udakatApa udaya udIraNa 542/8 268 / 11 268 / 12 udbhUtAnudbhUtavRtti 721 / 20 317/26 339/8 185/4; 54118 113 / 18 upacArachala upanayavacana upamAna upayoga upalabdhilakSaNaprAptatva 6018, 15 upasthamUtrachidravat 490/10 upAdAna 439/5,8; 59149 upAdAnopamardana 590/15 upAdAnopAdeya kSaNaprabandha 429/5 upAdAnopAdeyabhAva 214 / 16; 687 / 16 Page #438 -------------------------------------------------------------------------- ________________ 226 / 21 ubhayAvasthAviziSTa UrdhvatA sAmAnyagrahaNa 742 / 10 Uhana 182/20 686 / 1; 691 / 19 RjusUtra RjusUtradurNaya 688/5 ekajIva viSayatA 740/11 29 / 19 675/4 403 / 17 589/7 359/23 240 /13; 243 / 16 740 / 15 2 / 16; 95 / 22 ekArthasamavAyin 385/21 ekArthasamavetAnantarajJAna ekatvAdhyavasAyin ekadaNDadarzana eka yogakSema ekavibhaktikatva ekazAkhAprabhavatva ekasantAnatva eka jIvaviSayatA ekAnekavikalpazUnya _493 / 23 eke (vyAkhyAkArAH ) 631 / 19 odanAdika 683 / 14 kajjala 407/15 kaNTakavat 503 / 22 kathaJcittAdAtmya 6 / 15 kanakaketakIkusumadala 229 / 9 915 kanakAkAra kapAlaghaTavat 568 / 13 kapila 210/25; 554|11 ; 581/19; 585/23; 586 / 17 250/6 kapilamunIza karituragAdizuklatadvezAdi 71/13 karka 437/9 karkaTIbhakSaNAdi 733 / 1 karNazaSkulyavaruddha 577/2 karNAbhighAta 594 / 24 kartRtva karpUrAdidravya karma karmabandha 473 / 2 590 /19 255/25 507/10 11 TIkAgatA viziSTazabdAH karma sambandha kalalArbudAdikrama kalpanA kalpanApoDha 285/28 38|3; 90/15; 91 / 19 39 / 7, 10; 609 / 11 kalpanAzilpikalpita 129/5 kAka kokilakulAdika 376 / 15 47114; 475/10 5/12 kAkadantavat kAcakAmalAdivibhrama 732 / 9 709 / 6 kAcapacya kAcAbhrapaTala 228|8 kApila 294 / 25; 302/27; 306/26; 445/22 kAmadeva 207/25 kAmalAdyupaliptacakSu- 239 / 7 kAmalAdyupahatendriyakezoNDuka kAmazokabhayonmAdAdyupluta kAminI kAmuka 421 / 27 490/2; 506 / 16; 524/13; 609/15; 637/2 kAmazokAdiviplava 143 // 8 kAmazokAdyupaplutadRSTakA minyAdivat 163 / 6; 447/15 kAmAdyupaplutajJAnavat 36 / 3; 188 / 23; 604 / 13 121 / 16 121 / 15 kArakAdibhedapratIti 464 / 15 kArya kArya (hetu) kAryakAraNabhAva kAraNa kAraNa (hetu) kArikAkhaNDa kArpAsa santAna kArpAsAdikusume lAkSAdirAga 195/26 358/4 180 13, 18 637/8 242 / 19 195/26 358/5 193 / 19 For Personal & Private Use Only kArye kAraNopacAra kAla kAlapracayavat kAlAtyayApadiSTa kiMzukarAgavat faralikAdi kASThavat kASThAdagniH kASThaplave zilAplavakalpanA kiNvAdi kuJcikAvivara 791 226 / 13 474 / 16 214/13; 599 / 16 99 19; 228 / 11 55/5 33013 235/2; 307/20 291 / 17 233 / 27; 325/4 kuDyAdika 499/13 kuNapa 121 / 16 kuNDabadara 172/9; 523 / 6 kuNDalAdiSu sarpavat 264 / 7 kunta 589/1, 2; kumbhastambhAdi 273 / 12 kusmAdirakta kArpAsAdi kusuma kUTastha nitya kRtaka kaimparya kokilaku kozapAna 150/15 488/3 241 / 22 294/8 62 / 10 kRtakatvazabdavat 254/14 kRtanAzAkRtAbhyAgamadoSa kRttikodaya 387/11; 473/12 374 / 2; 396/8; 569/15 kRSIvalAdivat 257/14 kevalavyatirekI 186 / 9; 357/18 kevalAnvayI 186 / 8; 357 /15 kezoNDuka 61/6, 21; kaupInapracchAdakavAsa 327/14; 328/20; 421 / 27; 665/7 699 / 16 225/17 52 / 6;476 / 21; 518/5 49 / 16 Page #439 -------------------------------------------------------------------------- ________________ 507 // 3 792 11 TIkAgatA viziSTazabdAH krama 609 / 23 / garbhAdimaraNaparyanta 461 / 26 / cArvAka 186427, 223 / 3; kramayogapadya 5813; galadrudhirAditacchidradarzana 23448260110,266 / 16; 190112; 4068 49015 273 / 15, 277119, 21% kramAkrama 19333 gavAzvavat 25413 278116; 29012, 26; kramAkramAnekAnta 5713 gADhanigaDanibaddhasAdhoriva 291130,500 / 14, 523 // kramAkramAnekAntacittAtman6714 21, 526 / 25; 531111%; kramAnekAnta 39 / 14,24 guDa 80110,132 / 1,291119 607112 krameNArthakriyA 544 guDagorasakArI 437 / 1 cikIrSAdiprabhavaniyama 165 / 20 kriyAhetuguNa 31824,319 / 3 guNa 213 / 1; 462 / 1 citra 4811,5,6; 157 / 13, krIDana 481123 215 / 224316 guNaparyAyaikAnta 212122 citragu - 589 / 15 krIDA 475/4; 481117 guNAntarAropa 3112,29 citracitta 67 / 5; 243 / 12 krodhAdivizeSa 532 / 32 grahIti 262115; 276 / 5 citrajJAna 87115, 158 / 4; kathitaphalavat 24519 gogavayasAdRzyavat 218121 174 // 24, 344 / 2; kSaNa 349 / 27 gopAlAdi 127 / 23 609 / 27; 610 / 13, 614 kSaNakSayadarzanavat 113 / 14 gomayAdi 631128 11; 662 / 16; 700 / 29 kSaNabhaGgAdivat golaka 22819, 229 / 23 citrapataGgAdi 73 / 23;74 / 9; kSaNika 191 / 6; 199 / 28 grahaNoparAgaprabaddhacArata phala 403 / 11 kSaNikasattva 19214 526 / 11 citrapANyAdivibhAga 50123 kSaNikA buddhiH 122 / 3 grAsAdivat 294118 citramecakAdi 628119 kSaNikaikAnta 58125 grAhyatA 26318 citrAkAracittasyeva 56126 kSipta 196120 ghaTakulAlavat 254 / 14 citrAkArA buddhi 65 / 13 kSIrAmbhaHpravivecanatuNDo haMsaH ghaTapaTanagarArAmAdivat 47811 citrAdvaita 3 / 1; 126 / 18; 219 / 17 ghanAvizadAkAra 602 / 17 61120, 26 kSurAdivyapAyipratyaya 290 / 23 ghATAlalATa-gaDulavat 1315 citraikAtmaka 6317 khaNDamuNDAdidarzin 625 / 30 visaMjJaH 106 / 20 citraikajJAna 14123; 21 // 25; khaNDAdi 43719 ghoTakArUDharAjavat 696 / 4 124115, 158 / 4 kharaviSANa 59 / 6; 226 / 7; cakSuH 22815, 229 / 1 citraikajJAnAdvaita 29 / 22; 455/13; 496 / 30 cakSurazmivat 577 / 10 162 / 21, 420120 citraikarUpa 1582 741025 catuHsatya 44716, citraikasaMvedana 22618, 5065 kharazRGgavat 211 / 11; __ 502 / 24,503 / 26,6447 candrakarasaMyoga cintAmayI 59016 296 / 19; 444 / 11 495 / 13 candrakAnta 697114 59016 cirantanasaugata 214415 khalavilAdivyavahitabIja candradvaya / 57 / 11 cetanAdhiSThita 477 / 1 239 / 17,41916,503 / 1 candraparvatayoH caitramaitradarzanAdhyAropa 623 // 3 46119 khArpaTikAgama 259 / 3 caurasamudAya 705/27 candramasA svAGgulim 4618 gaganakusumavat 222116 caurya 660 / 15 candrAdidvitvAdau 847 gaganatalavisarpiNI 214124 caramakSaNakathA 211115 chala (vividha) 317 // 13 gaganavat 211111 caramacitra 312129 chalAdi 4893 gaganAdivat 172 / 3; cala 44025,26,47 / 24, jaDa 80115,16,19,21; 251115, 290 / 24 62 / 10 81118, 82 / 2, 162 / 16 gaNadharaprabhRti 37118 calAcalasaMyuktAsaMyuktatva 48 / 16 jaDatA 612 / 27; 613123; gargAdi 740111 / cAkSuSatvAdivat 650114 614 // 3,6427 For Personal & Private Use Only Page #440 -------------------------------------------------------------------------- ________________ 11 TIkAgatA viziSTazabdAH 793 janmamaraNAvadhidazA 2825 japAkusuma 36 / 14 jayaghaNTAdizabda 594 / 23 jalacandravat 675/6 jalacandrAdi 331111 jaladapaTalavilaya 486 / 10 jalabudabudasannibha 228 / 16 jalpa 312 / 15; 31314 jalpasiddhi 370 / 7 jAgaraNaprabodhacetas 214 / 19; 240 / 17 jAgratghaTAdi / 413 / 10 jAgracittaprabodha 664 / 18) turI -41215, 43617 44118; 48014; 53217, 606 / 3; 626 / 12, 65218 654 / 24; 666 / 12, 688 // 23, 691 / 11 716 / 24; 725/2, 3 jainazAsana 236 / 28 jJAnadarzabhopayoga 254125 jJAnAntaravedyajJAnaikAnta 104115 jJAnAvaraNIyAdikarma' 23118 jyotiHzAstra 53012 Thaka 335 / 11; 337125 Davittha 740 / 12 DiNDikarAga 4119 Dittha 740112 tajjanmasArUpya 623 / 22 728117 tatputratva 3741855335 tattvAnyatvAnirvacanIya 388121 tatrotkalitatva 236 / 24 361119 tattvavivecanavikaTATavI 23 / 10 tatpratItipRthuvajranihataprajJAmUrti 214127 tathAgata 92 / 23, 255 / 26; 654117 tadAkAra 140018 tadutpattilakSaNa 153 / 26; 275 / 13 tandulAdeH odanAnumAnavat / 267113 tama 714, 252 / 21 tarka 107 / 1%; 221121,23; 2307 tAdAtmyatadutpatti 35818 tApatraya 5866 tAlvAdi 5913 tAyitva 395 / 11 jAgratsvapnasuptasuSuptamRtAvasthAcatuSTaya 10114 jAgratpratyaya 265 / 9 jaagrtstmbh2319,265|11,24 jAgratsvapramUrcchitAdi 100 / 22 jAgradvijJAna 59 / 4, 429 / 13 jAtaparitoSa 23329 jAti 3181 jAtyantara 39 / 11 jijJApayiSitavizeSa 374120 jinAdi 516315 jIrNakUpAdi 545 / 10 jIrNahemasUtavat 5907 jIva 461 / 29; 462020 jIva-karma 254112 jIvaccharIra 99 / 25 nIvasiddhi . 309 / 17 jaina 14 / 10; 40 / 12, 412 69 / 19, 108178 113 / 17; 13113; 147 / 31; 151113; 17112, 18015; 200199; 201119; 22314, 20, 24717; 255 / 10; 268 / 30; 269 / 2:273329,287123; 328110, 353 / 18; 100 tArAnikara 248112 tArAnikurumba 67635 timirabuddhi 86 / 12 timirAdi 54023 timirAdijJAna 86 / 9; 524 / 26 timirAdiprahANavat 525 / 10 timirAzubhramaNanauyAna- 61 / 14; 63116 timiropahatalocana 541126 tIrthakara 73714 tIvratvamandatvajAti 595 / 1 462 tUlAdivat 695/15 tRdyattA (truvyattA) 2018 29 / 1,4,6,10,15 taijasatva 229 / 2, 577 / 16 taimirika 7335; 85 / 17,28 200 / 14,234 // 3,604 / 15, 619 / 16; 742 / 17 taimirikakezAdivat 79 / 22; 80 / 4, 9416; 125 / 21; 328 / 26, 415 / 11% 469 / 3; 732 / 8 taimirikadRSTakezoNDukavat 273 / 1832713 taimirikopalabdhacandrAdi 87128 tridaNDimata 675 / 3 daNDabheryAdika 590 / 29 daNDI 169 / 24 daNDyagrahaNavat 279 / 26 darpaNa 30418; 44619, 582 / 19, 595/11 darzanapATavAbhyAsAdi 30 / 21; 31% 32 / 10; 121110 603 / 12 darzanapATavAdyabhAva 714 / 11 darzanapRSThabhAvI vikalpa 232 / 17 dazadADimAdi dasyu saugata 314 / 14 dAnahiMsAdicittAdika 26020 dAnAdicetas 100 / 2; 207 / 24, 593 / 11 tarka For Personal & Private Use Only Page #441 -------------------------------------------------------------------------- ________________ 794 dAyAda digAdibhrAntivat dIkSA duHkhaskandha durbhaNanAdimasva 490/7 506 / 7 51715 duSTAkaraprabhavatva 307/22 256 / 4 dustadIpAtamati dUrasthitaviralakezAdi 23 / 5; 41 / 22, 25; 118/30; 125/11; 597/12; 613 / 12; 626/30; 636 / 19 dRzyaprApya 2|10; 3 / 22; 10/16:21 / 15,17; 57/7; 103 / 18; 110192; 452/3 dRzyavikalpyaikIkaraNa 601 / 3 etyAnupalabdhi 385/8 dRzyetarAtmakatva 48/17 dezapracaya 214/13 599/16 dehAntarasaMcArAdi - 425/17 porterrambhakasaMyogavirodhi vibhAga 641 / 1 471 / 22 dravyArambhakasaMyogavirodhivibhAga 511, 5, 13, 18; 0316, 8, 9, 21 51/2 667 / 23 dravyArthika dravyArthikanayAbhAsa 669/16 534/5 dvAdazAGga dvicandradarzana 636 / 21 dvicandradarzitaimirikadvaya 643 / 12 dvicandrapratibhAsa 1148; 254/5; 123/21 dvicandrAdijJAna 71 / 26; 73 / 10; 74 / 1; 200 /15, 20; 192 / 16; 465/8; 525|1; 534 / 29; 588 20; 678 / 12; 680 / 10 dvija dviSTakAmitA dvIndriyagrAhya 119,10 dvicandrAdidarzana dvicandrabhrAnti 71 / 24; 72 / 3, 13; 201 / 15 513/5 361 / 27 601/3 11 TIkAgatA viziSTazabdAH dhanuSU 491 / 11 dharmadezanA 449 / 22 dhAtrIphala 396/4 176 / 19 dhArAvAhivizeSa dhRtyAdikArya karaNasvabhAva dhruva naktaJcara 8/4 na daNDadhAritam 196 / 11 nartakI 418/19; 419/5; 420130; 727/17 navakambalavattva 315/13; 317/16 45/25; 54|21 naSTamuSTyAdyupadeza 708/23 nAnAmuktAnAmekasUtrasambandha naSTa pratIti nAbhipradeza nAbheya nAyanarazmi nAlikeradvIpa 280 / 27 116 / 21 nikSepa nikSepasiddhi nigaDa 169 / 16 590/22 740/11 229/19; 727/10 374 / 10; 588 / 14 niHkalapuruSadarzanAnantarabhAvivikalpa 112 / 10 nikaSopalasamAnatva 314 / 11 739/15 nigamanavacana nigrahasthAna nigrahabuddhi 316 / 3 nitya 751/7 256 / 8 339/13 333|14 335/7 95/14 nityAnityasatyAsatyasvapara 95/8 nibandhanasthAna 6 / 8; 115/19; 739 / 6 niraMzakSaNika paramANulakSaNasvalakSaNaikAnta 57 | 16; 58/14 niraMzavijJAnasantAna 246 / 14 niraMzasvalakSaNadarzanAntarabhAvi vikalpa 112 / 9 For Personal & Private Use Only 343 / 23 niraMzAdvaitavAdin nirAkArajJAnavAdin 122/15; 404/26 19114 257/2 nirAsravacittotpatti 489/20 63 / 22 490/7 489/20 nizitanistriMzAdi 229|4 nizcita 178/23 niSThuravicAracatura 213 / 6 nIlanIlajJAna 416 / 18 nIlotpala nRtyato'vayavakarma naigama nirAtmaka nirAsrava nirNaya nirbIjIkaraNa nirvANa 455/23 53/8, 22 670 / 17; 671 / 6; 677/11 naigamAbhAsa 670/17; 676 / 20 naiyAyika 40 / 12; 77/19; 88|28; 100/18; 102 / 23; 106 / 1; 139/7 ; 141 / 1; 144 / 6; 146 / 24; 150 / 27; 159/10; 173 / 11; 178 / 26; 185/21; 186 | 16; 188/16; 201 / 19; 204 / 18; 211 / 24; 213/64; 219/17; 222 / 12; 234 / 8; 236 / 20; 245/29; 253 / 18; 294 / 25; 301 / 18; 315/11; 333 / 13; 352/25; 357/ 14; 359/9; 445/9, 23; 446 / 18; 462 / 11; 573 | 13; 574 24; 575|2; 584 / 7; 597/7; 626 / 12; 665/22; 671 / 9; 674 / 26; 720/16; 724/27; 733/8 Page #442 -------------------------------------------------------------------------- ________________ pada puNya nairantarya 214 / 25255 / 10; 609 / 26 nairAtmya 274 / 27; 402 / 18; 446 / 25, 500111% 502 / 19; 55416 modanavizeSa 51020 nyAyazAstra 3156 pakSadharmatA 178 // 12 pakSadharmavAdi 430118 pakSasapakSAnyataratva 41019 paJcaskandhavat 307117; 487121 prazcAnulavat 85% 122 / 5 paNDita 529 / 29, 535 / 26 703112 paJcavikAsakAraNabhAsvAn 48211 parakAmya 518120 paracittAdi 438123 paracaitanyAdi 526 // 2 // paramagahanametat 2013, 215 / 2 paramANu 590126 paramANu-pizAca 431124 paramArthakAla 164 / 17 paralokadevatAvizeSadharmAdharma pramANAntarAdi 22226 paralokavAdina 461127 parasparaparihArasthita 407 / 21 pazuyoSita 41827 parAjaya 31014 parArthasaMpatti 44815 pariNAma 5621 pariNAmavAdina 305 / 22 pariNAmikAraNa 52118 parimaNDala 103 / 26 parimalasmaraNasahAya 14949 parimANa 21713 parivATa-kAmuka-zvA 12 // 15 parokSajJAnagrAhya 99/15 paryanuyojyopekSaNa 31716 paryAya 213 / 1; 462 / 1; 662111 11 TIkAgatA viziSTazabdAH paryAyArthika 66 / 24 / pUrvAparabhAgaikyasthiratvaSat paryAyArthikanayAbhAsa 669 / 16 40028 paryudAsa 38112 pUrvottaradarzanasaMskArasmRti pazcimasamudra 277 26 / 22, 2012 pAMzurAzi 234131 pUrvottarAkAraparihArAvApti pAMzvAdivat 6968 24716 pAcaka 74019 pRthagupalambha 41711, 42118 pApa 266 / 30 paurandaramata 306 / 20 pAzArajjU. 22122, 352 / 14 prakRti 216 / 9; 259 / 12,28; pitari zuzrUtivyam 22419 581 / 30 pitAputra 698 // 18; 72015 prakRtipuruSasannikarSa 255 / 14 pittajvarI 626 / 24 prakRtipuruSAntaratattvajJAna pitRzarIra 728 / 17 4912 pitranurUpaputravat 284110 pracaNDanarapatidhana 243 / 19 pItazaGkhajJAna 391026 pracaNDanRpaticeSTita 266 / 24 pItasmaraNavat 127121 pracaNDabhUpateriva kIbena 267 / 1 35 // 25 pudgala 559/21 prajJAparAdha 9412, 13 pudgalAlpaparimANakASThAsiddhi praNAlikA (dravyanAza) 54118 217 / 4 pratikarmavyavasthA purudeva 693320, 74011 140 / 12,18,20 puruSa 216 / 10; 259 / 28; pratijJArthaMkadezAsiddha 109 / 29) 474118 287 / 19; 345 / 11 puruSatvAdi 63024 pratiniyatavyaJjaka 709/1 puruSAdvaita 57 / 26, 89 / 8,10; pratipatrabhiprAya 745 / 14 111123, 145 / 3; pratibandha 55/15 261126, 300 / 11 pratibandhavaikalyasaMbhavAzaGkA puruSAdvaitavAdI 69 / 19,145 / 1; 267 / 13, 501131 21117, 245 / 30; pratibhAsamAtra 1215 291129, 342116 pratibhAsAdvaita 9 / 13, 84 / 10; pUrvavaccheSavat 359 / 12 pUrvaccheSavatsAmAnyatodRSTa 101 // 24, 111115, 359 / 21 112 / 0% 178 // 3, pUrvavat-kAraNavat 360 / 6 18816; 189 / 17 pUrvatvakAryatvAdi 359 / 9 212 / 10; 232 / 30; pUrvavarasAmAnyanodRSTa 359 / 16 243321, 24435; pUrvasamudra 2717 366 / 9; 379 / 27 pUrvAkAraparityAgAjahavRttottarA 406 / 24% 438022; kAra 1137, 206 / 26 450 / 21505 / 18 pUrvAcArya 702 / 11 520123, 52 / 12 pUrSAcAryaprasiddhi 221124 746020 pUrvAparaparyAyaikatva 226 / 11 / pratibhAsAdvaitavAdin 165 / 23; For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ 796 -242 / 25; 397/1 ; 405/8; 599/25; 690 / 14 218 / 26 pratiyogin prativastUpamAlaGkAra 76 / 19; 77/1; 213 / 26; 227/18 pratisaMkhyA 113 / 1; 114/7 pratisaMkhyAna 223 / 11 pratyakSa 277/13 175 / 22 pratyakSatadAbhAsavat pratyakSAdipramANapaJcakazeSa 183 / 16 pratyakSasiddhi 119/8 pratyakSAbha 70 / 24; 71 / 23 pratyabhijJA 106 / 28; 227/9 pratyabhijJAna 175/7; 218 / 22; 219/8; 238|6 pratyaya saMkara 672 / 22 pratyayAntarasAkalya 6017; 431 / 17; 435/7 pratyAsatti 241 / 23 pratyAsattiviprakarSAbhAva 148 | 1 ; 328/9 229/2, 7; pradIpavat 407/14; 577/16 pradIpavyApAra 711 / 14 pradIpAdirazmivat 228 / 22 pradhAna 210/23; 234/8; 235/22; 237/22, 25; 300/13; 445/1; 582/6; 674|14 170/4 606 / 19 pradhvaMsa 205 / 10; 247/28; prabodha prabodhAdi 556/4 100 / 27; 283 / 22 59/4 121 / 15 pramadAtanu pramANa 97/19; 100/17 531/10 183 | 15 224 / 13 pradhAnAdivat pradhAnAdivikalpa pramANapaJcaka pramANaSaTkavAdI pramANAntarasiddhi 11 TIkAgatA viziSTazabdAH pramAtA pramAda pramAbhaGgavAdI pramiti prameya prameyadvaividhya prayatna 97/12 267/6 11 / 28 97113 97 / 13 381 / 22; 605/9; 612 / 7 508/7 340/9; 433|18 pravRttyanavasthA 107/21 prasaGgasAdhana 43 / 22; 44|1; 60 / 11; 78 / 23; 8013, 6 prasajyapratiSedha prayatnAnantarIyakatva 203 / 30; 204 / 2 212 / 6 215/6 prAgabhAva 204 / 17; 248|10; 497/1; 573 / 3 prAgabhAvAdicatuSTaya 680 / 21; 681 / 1 703/14 prasiddhibAdhana prAkRtabuddhi prAtipadikasaMjJA prAznika phakkikA bandha bAdhitapratyayagocaratva 314 / 2, 19 33 / 16 255/1 bAdhavarjita bAdhyabAdhakabhAva bahi bahu bahuvidha bahvavayavasaMsargekatva pariNAma sthaulyavat bAdhyamAnatva bAhyAdhyAtmika bAhyendriyatva bilvakapitthAdi 16/5 292/5 116 / 19 116 / 20 400 / 29 178 / 23 16 / 16; 718/13 79/9 272 / 12 228/3 39/19 bIjapUrakAdi 226 / 12,18 bIjapUrAdikANDAdi 241 / 23 bIjAGkuraprabandhavat 270 / 21 For Personal & Private Use Only 426 / 16; 427/2; 693 / 12; 698 / 12 buddhajJAna-tadvedya 425/22 buddhipratibimba 582/29 buddha buddhayadhyavasAya bodhisattva bauddha 111 / 11; 112 1; 124 / 22; 132 / 15; 156 6; 195/7; 242 / 25 253 / 23; 265/23;422 / 21 627|11;644 / 18; 679/6; 706 / 9 brahma 90 4, 12; 1*42/6, 7; 144 / 27; 215/5 22119, 17; 246 / 3; 463 / 26; 464 / 1; 467 / 3; 468/2; 496 / 11 260 / 15 494 / 13 brahmavadha brahmavAdin brAhmaNa 513 / 12; 514/23 brAhmaNacANDAlasamUha 598 / 12 515/3 121 / 16 202 / 12 693 / 20 304 / 1 438/9 brAhmaNya bhakSya bhaGga bharatAdi bhartRzrANahInA kulayoSit bhavAnta bhAnu bhAvagrAha bhAvazakti bhAvAMzavat bhAvAbhAvobhayadharma bhAvendriya bhAvaikAnta bhAsurarUpavattva bhinnakAla 223 / 23 506 / 13 486 / 10 pramANAdi 95/5 196 / 6 218 / 26 3015 570/28 404 / 12 229/3 262 / 24 bhinnayogakSema 122 / 20, 23, 25 bhinnavizeSaNa 343 / 12 bhImasena 589 / 12 bhUtacatuSTayaparacaitanyamukhyapratyakSa 223/7 Page #444 -------------------------------------------------------------------------- ________________ bhUmigRhavardhita 177/15 bhUyo'vayavendriyasannikarSa bhedadaNDa saMyoga bheruNDAdi bhaiSmarAtri bhoktRtva bhrAnta 57/10 105/8 bhrAnti (dvividha) maNiprabhAmaNijJAnavat 233 / 6; 535/1 maNyAdyantaritasUtrAdivat 84 / 2 mattamUcchitavat 270/30 madanakodravAdi 470/30 48 / 18, 21 709/21 544/4 721/3 472/20 madazakti 291 / 17 madirAdi 471 / 10; 472/2 manogaganasannikarSa 255/14 733 / 22 471 / 27 233 / 16 mantra . 508/5 512/25; 513/2 mantrAdyupaplutAkSa 68|18; 665|21; 669 / 3 mantrArtha sampradAya 513/15 mantrin 561 / 14 479/13 729 / 23 manojJAna manobhrAnti manovibhrama mayUra maraNAdi marIcikAcakra 68 / 14;69/20; 639 / 22 marIcikAjalajJAna 21 / 11; 364|30; 380|13;465/2; * 606 / 20; 626 / 3; 657 /11 marIcikAjalavat 92/25; 111|1; 137/23; 281 / 16, 24; 440 16; 450/20 marIcikAtoyAdivat 70 16; 233 / 9 masRNapASANamarditavastra mahadAdipariNAma 210/23, 24; 301 / 13 11 TIkAgatA viziSTazabdAH mahAkaruNA 488 / 21 mahAkulodbhava 490/13 mahezvara 483/5; 485/12 mahezvarapoSaka 222 / 12 mahezvaraprerita mAtari vartitavyam 256/7 1913; 224 / 9 547/15 mAtRvivAhAdi mAdhyamika 60 / 21; 73|13; 74/5; 75/12; 274 / 22 mAnasajJAna 181 |4; 219/4; 404 / 28; 612/1; 629 / 17; 665/20 mAnasI bhrAnti 239/15 mAyA (sugatajananI) 698 / 6 mAyAgolakavat 462 / 2 mAyAsuta 69819 mArjArAdicakSu 229 / 6 mithyAjJAna mithyAbhAvanA mithyAjJAna middhAdi mImAMsaka 231 / 23 490/3 559 / 24 mUrta mUrti 267/2,5 748 / 23 976; 99 15; 132/20; 178 / 22; 185|4; 218/13; 234 9; 238/18, 26; 257/7; 258/27; 260 / 14; 266 / 18; 416 / 1; 512 / 3; 524 / 27; 533 / 29; 535|4; 540 | 29; 548/9; 554|8; 589 | 17; 630/13, 16; 645|8; 653 / 28; 660 | 12:681 / 16; 694 / 22; 696 / 18; 707/31; 711/21; 713 / 22 559/26 muktAphalAdibhAva mukhyopacAravibhAga 170/13 mudgarAdi 202 / 18; 203 / 16; 205/9; 247/21;249 / 10 696 / 16 578/5; 595/5; 596 / 4 For Personal & Private Use Only mUrtAmUrta mRgatRSNAdijJAna 307/12 130/30; 104 / 2; 107 // 4 68 / 24 mRcchakalAdi mRtAdivyavahAroccheda 138|24 mRtpiNDazivakachatra kAdi 441 / 13 mRdukharAdipratyaya 594 / 22 mecakamaNi 32,17,20 meruparamANu 609 / 20 mokSa 444 / 3; 484|5; 487/5500 | 11; 503 / 19 yatrotkalita 473/9 yamalakavat 463 / 2; 632/2; 639/12; 687 / 21 yavaboja 475 | 30; 575/19 ya saH 143 / 12 491/25 36/9 yAvaddravyabhAvitva yugapadavRtti yUnaH kAntAsamAgama 927 85/3; 113 / 21 60 / 21; 66 / 3; 67/22; 73|11; 94 /7; 156 / 25; 158 / 14; 159 7, 9, 165/23; 167|19; 200/25; 215/22; 613 / 26; 620/13; 701 / 1, 27 yogAcAra yogijJAna yogipratyakSa 195/15 .629/17 573 | 30; 574/4 363|10; 432 / 6; 601 / 25; 645/26 140 / 22 yogyatAvizeSa yojamasahasratlavana 544/4 yoSidaGgAbhiratyabhilASavat yogI yogyatA 507/11 507/31 padArpaNa yoga 122 3, 7, 15; 125/6; 306 / 26; 571/9; 574/9; 581 / 3; 677/5 Page #445 -------------------------------------------------------------------------- ________________ 798 11 TIkAgatA viziSTazabdAH yogapadyenArthakriyA 589 | laukAyatikA 292 / 16; vAsanAdAAdAyaM 67912 'yogapadyopalambhaniyama 526 / 21, 540 / 29 vAsudevAdi .02119 416 / 18, 41719 vaMzadala 50 / 25,28,29; vAsyavAsakabhAva 241 / 15,27, raka 44025;62 / 10 5101,28, 53 / 12 242122 rajatabhrAntivat 233 / 12 vaMzAdisvaradhArA 579 / 14 vAsyAdivat 475/12 rajatAkAra 9114 vaktRtvAdi 82 / 1; 265/15; 476115 rajatAropa 39014 535 / 22, 630 / 14,24 vAhadohAdi 592 / 11 rajonIhArAdyantaritatarvAdi- vaktrabhiprAyasUcana 32014 vi (nAnArthaka) 419 jJAnavat 50716 vacanAdyapAlambhacchala 3103 vikaTasaMkaTapraveza 23 / 10 raNDAgarbha 195 / 29 vatsavivRddhinimitta 175118 vikalpa 730 rathyApuruSavat 80 / 21, 81126; vadhirAbhAva 91116 vikalpAnuviddha 35 / 24 52819, 587120; vanakusumAdi 433119 vicAracaturanadhI 215/18 630114, 24,708022 vanAdipratyayavat 144110 vijigISuviSaya razmi 22820; 23011 vanAdivat 60815,743325 vijJaptimAtra 162 / 21; rAjadaNDavArita 414120; vandhyAsuta 16016; 197183 16121, 261129; 571128 204 / 19; 250123; 264 // 3, 274123 rAjapathIkRta 25419, 741123 . 27617, 294120 328 // 21% B609 / 15 rAjaputra 241026 41214; 69819 vijJaptivAdin 206 / 16 rAddhAnta 581117 vandhyAstanandhaya 251120% vijJAnamahattvaparimANakASThArAmArjunAdivat 122120 586 / 15 siddhivat 217 // 3 rUparasAdivat 249 / 14 varanArIlocana 229 / 5 vijJAnavAdin 136 / 20 romAncakancukitatva 418126 varNasphoTa 591 / 17, 657 / 10 vijJAnendriyAyurnirodhalakSaNalakSitalakSaNA . 592 / 11 varNAdisphoTa 59 / 14 maraNa 101121 36 / 10 vardhamAna 1113,17, 212 vijJAnakAntavAdin 165 / 16 lAkSArasAvaseka 63718 3123 viTajanmA 5164 liGgaliGgivikalpa 32412 valAkAvat 225/17 vitaNDA 312 / 19 lUnapunarjAtanakhakezAdivat valAkA Ahosvit patAkA vidyAvidyAvibhAga 467 / 13 625 / 5 13418 186 / 13 loka vidhavAgarbhakArya 482020 vallIdAha 33109, 395 / 10 196 / 3, 242 / 328417 lokavyavasthAdi 3721 vallIdAha-parNakotha 687 / 23 vinAza 249 / 12, 45520 lokasaMvRtisatya 57 / 20; vAkchala 317114 vinAzahetu 205 / 19 55 / 2; 366 / 9 vAda 312 / 15,27 vineyasattva 92126, 9339 lokasammata 178124 vAdanyAya 31014, 3.1126; vindhya-sahya lokAntaprasarpaNa 312 / 12 671 / 24 595 / 15 viparItakhyAti lokAyata / bAdi-prativAdiprAznika 1721 233 / 13, 273 / 9 viparyaya lobha pariSadala 26717 313 / 12 24 // 1%; 642 1349 loSTavat 210 / 24, 319 / 3; vAyavIya zabda 590122; viprakarSa 609 / 25 540 / 16, 595 / 14; 59119 viplutAkSa 86422,24, 8718 695/5, 696 / 12 vAyu 6011 vibhAga 578 / 25579 / 6 lohalekhya vajra 55 / 5; vAsanA 14341, 256 / 1: vibhAgajavibhAga 45 / 21% 285123, 347118 500 / 23 / 46.10,56 / 9 For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ 11 TIkAgatA viziSTazabdAH vibhumyavizeSaguNatva 122 // 4 | .514 / 1; 516 / 5,517 / 15; vyavahAranaya 6837 vibhrama 63 / 13, 7414 51812, 527 / 28; vyavahAranayanikSepa 749 / 28 232 // 15, 245 / 16; 52816 vyavahitakAraNa 196 / 10 vedAnAditva 279 / 12 vyastajIvaviSayatA 740 / 10 54131 vibhramAkAraviveka 16105 vedAntavAdina 493 / 4; 496 / 1 vyastAjIvaviSayatA 740 / 13 vibhrametaraviveka 57112 vedyavedakabhAva 262126 vyAkaraNa 693121; 694 / 13 vibhrametarasaMzayetaradRzyetaragrAhye- vaidikavat 185 / 11 vyAkhyAna 35/11 taranIletarAkAra 213 / 8 vaidikazabdAnuzAsana 69415 vyApaka 379/15 vibhramaikAntavAdin 73 / 25; vaidhopamAna 180115,24 vyApakAnupalabdhi 81 // 25; 232 / 13, 413 / 20; vainateya 49013; 54413 199 / 29, 629 / 18 521017 vainateyAdidhyAnAdi 24 // vyApAravyAhArAdi 435 / 17 viralakeza 602 / 30; 603 / 30 vaiyadhikaraNyasaMzayAnavasthA'bhAva , vyApti (prAdezikI) 22 // 3 viruddhAvyabhicArI 205 / 28 69022 vyApti vyApakagatA 325 / 22, virodha vaiyadhikaraNyAdi 713 / 17 378123 virodhavaiyadhikaraNyAnavasthA'bhA vaiyAkaraNa 654 / 17, 22, 24; vyApti vyApyagatA 325 / 23, 703 / 4 vAdidoSa 353321 378123 virodhAdi 34109 vailakSaNyasaMkhyAdijJAna 21818 vyAptijJAna pratyakSa 8417 vivakSA 32419, 620120; vailakSaNyAnavadhAraNa 32119 vyApya 379/15 62118,21 vaizadya 2617,525 / 26 brAtya 31724 vizadadarzanamArgAvatAri vaizeSika 11 // 33, 63 / 21%B zakaTodaya 3742,519 / 15 264 / 17 78110; 105 / 17, 25; 54211854316 vizeSa 673 / 11 133120, 134 / 14 zakramUrdhA 33116 vizeSaNIbhAva 17118 163 / 27, 17015; zaGkha 162 / 25,20113; 20314; 24813; 17311% 21113; 232 / 1 249 / 20, 455 / 21%39 216 / 11, 22813, zabalaikarUpavat 48.15, 5012 456 / 1; 523 / 11 23218 255 / 21% zabda 58818; 59021%3B 568127 28216; 293119; 695/2, 6969 viSayApahAra 309 / 14; 31805 zabdanayasiddhi 73716 viSAdijanitatathAvidhajJAnavat 385 / 24; 392 / 26; zabdabrahma 588110 231124 393 / 27, 404 // 26; zabdavat 122 / 4 viSAdimUchitAdipratibodha 411 / 13, 453124; zabdazruta 117/25 24111 455 / 9, 457 / 23, zabdasiddhi 661114 viSApahArAdivat 100 / 27; 472 / 13, 493117; zabdaskandha 594120 49013 509 / 9, 560118; zabdAdinaya 750126 visadarzanadazA 18.6 599 / 36; 673322 visabhAga zabdAdiyojanAjJAna 181125 489/12 706 / 6 750122 vINAdizabda zayanAdi 585/15 594122 vyaJjaka 704 // 26, 71017; vItAdi 80110 358 / 6,359 / 12 zarkarAdika 71111 vIraNa 49/5 vyatikara 10815, 647 / 13 zazaviSANavat, 205 / 22 vRkSe zAkhA 522 / 23 vyatireka 193320 zazazRGga. . 250 / 15 vRttisaMkara 672 / 21 vyavasAyahetutva 715/21 zAkyazAsana 444017 veda 259 / 2, 513 / 18 vyavahArakAla 164117 / zAkhA-candramas 23019 zakti For Personal & Private Use Only Page #447 -------------------------------------------------------------------------- ________________ 800 zAkhAdimAn 219 / 16 zAkhApradeze candraH 577/13 zAlibIja 575/18 zAlUkAdi 266 / 14; 631 / 28; 679 / 26 475/30 61 / 26 521 / 23 75119 751/8 zAlyaGkura zAstrakAra zAstrasiddhi zAstrAntamaGgala zAstrArthopasaMhAra zikSAlApAdi 570/24 433|15 ziMzapA ziMzapAdhyavasAyavat 233 / 21 zirastADaM krandataH 345/14 zivakAdi 4016; 55|4; 213 / 2 269 / 25 zuklapadmabIja zuklazaGkha 63 / 13;86 / 22H 88/3; 155 | 16; 538/21; 606 / 27; 626 / 23 zuddhasattva 340|14 zUdra 512 / 26, 30; 515/6 zUnyavAdin 276 / 16 zRGgagrAhikA 684 / 29 zeSavat kAryaMvat 360/13 zraddhAkutUhalotpAda 63 zruta zruti zrotRpravRttyarthaM zrotra zrotra aprApyakAri zrotriya 220|4; 310 / 1 90/2 5/16 zrotriyamata 99/9; 257/10 zrotriyonmatta 71818 zvamAMsabhakSaNa zvA 709/12 228|1 533 / 25; 539/7; 715/27 SaDaMza saMkara 121 / 15; 653 / 28 SaTparamANumadhyavartin 215/13 213 / 23 108|5; 647/12 515/15; 654 / 2 11 TIkAgatA viziSTazabdAH saMgrahanaya saMgrahAbhAsa saMbhUtacakSuH 677/25 683 / 7 708 / 12 saMyuktavizeSaNIbhAva 572 / 8 saMyuktasamavetavizeSaNIbhAva saMyuktasamavetasamavetavizeSaNIbhAva 572 / 9 saMyuktasamavetasambandha 11 / 27 569 / 23 saMyoga saMyogaja saMyoga 46 / 1, 10; 56 / 10 54|17 321/4; 326 / 10 saMviniSTha 342/15 saMvRti 10 / 1963 | 3,82/23; 86/17; 272/18; 380/2; 631/5 saMvRtivikalpa 22 / 16 saMvRtisan 605/4 saMvRtisiddha 341/16 saMzaya 24/7 ; 63 / 22; 134/9; 410/31 saMyogavirodhitva saMyogyAdi liGga 572/9 saMzayapakSa 271 / 13 438 / 22 saMzayahetu saMzayetarasvabhAvajJAnavat 269 / 4 saMzIti 138/4 saMskAra 36 / 2, 17; 106 / 27; 566 / 22 264 / 20 saMhatatva saMhRtasakalavikalpAvasthA 42 / 19,28; 43 / 2,4; 4418, 14; 284 / 21; 472 / 3; 608 / 24; 656 / 14 saGghAta 585/3 saccetananIlAdirUpa 103 / 16; 148 / 11 sacce tanasvargaprApaNAdisAmarthya 66 / 15 For Personal & Private Use Only sattAdi sattAsambandha 674 / 1 251/2; 289|28; 553/26 sattAsambandhalakSaNA 250/27 350/11 sattvaguNAdhikAdi 4984,8 savAdi zuddhAzuddhasvabhAva sattva 206 / 24 85/6 665/15 524 / 24; 525/2 716; 85/7,9; 122|8; 542 / 16 sadRzasmRtyAhitavAsanA 35/4 zAparadarzana 33/5 sadRzAparotpatti 4622 santAna 693 / 24 santAnAntarapratipatti 164 / 14 santAnAntara 40 / 19; 212/13; 624/12 satyasvapnajJAna satyasvapnadazA satyasvamAdivat sadasadvarga sandigdhavipakSavyAvRttika 196 / 7 sannikarSAdi 71,2; 11 / 23; 456/5 489 / 12 sabhAga sabhApati sukumAraprajJa 314 / 21 262 / 11 samakAla samagrAsamagra 49/17;5018 samanantara 128 / 27 samandhakArAdyantarAvizada vRkSAdijJAna 238 / 26 samabhirUDha 751/3 samavAya 168 / 22; 169 / 18; 172 / 2; 309 7; 444 / 10; 494 / 26;522 / 16 samavAyAnavasthA samavAyikAraNa samavAyikAraNatA samastajIvaviSayatA 170/25 473 / 9; 522|14 473/7 740 / 10 Page #448 -------------------------------------------------------------------------- ________________ samastAjIva viSayatA 740 / 14 samAnendriyagrahaNayogya samAnendriyagrAhya samAropakSaNa samAropa vyavaccheda 8 23, 24, 25 925 sambandhasambandha samAropavyavacchedakaraNa 82 19 samudraghoSavat 60124 84 / 23; 85/10; 190 6; 230/2 sambandhAbhidheyaprayojana 5/7 samyagdarzanAdi 708/20 712/7 32 / 14 444 / 4; 541/24 sarasI- tArAnikara 20 / 19 1/2 sarasvatI sarpAdibhrAntivat 72/3,5,7 532/1; 533 / 2 15/13 sarvajJa sarvajJajJAnavat sarvajJatva sarvajJasiddhi sarvavikalpAtIta 223 / 25 587/24 29 / 24 11 TIkAgatA viziSTazabdAH -495/30; 571 / 2; 5813,7, 28; 582/11; 583 / 16, 30; 584 / 6; 596 / 12; 611 / 15; 674 / 11; sAkalyavyApti 721 / 12 223 / 28; 347/12 sAkArajJAnavAdin 122 / 15 sAkAra smRti 140 11, 12 sAdRzyasAmAnya sAdharmyApamAna 628|4 180/24 177/21 297/27 sAmagrIvizeSAnumAna 386 / 10 sAmAnAdhikaraNya 588/23; 589/5 317/19 sAdhya sAmagrI sAmAnyachala sAmAnyatodRSTa- akArya kAraNa 360/18 sAmAnyAnavasthA 170/24 sArameyamAMsabhakSaNa 513/27 sAlokAdipradezavat 48 / 24 sitAdizaGkhAdi 636 / 10 257/2 295/7 181/4 siddhi 96 / 3; 114 / 19 sImandharabhaTTAraka 372 / 1 sukhasAdhana 27 / 18; 28 / 11 sukhAdi sukhAdipratipattivat sukhAdisaMvedanavedana 85/4 sugata 80 / 20; 93 / 11,28; 94 2,9; 200 26; 297 / 27; 395|11; 403/14; 405/19; 419/15; 42617; 429|2; 448|4; 449/22; 450 /1; 451/9; 498 / 15,22; 508/28; 510 / 22; 5111 ; 520114; sarvavibhrama 18/19 sarvAtmakatva 404 / 14; 558 / 1 savikalpaka siddhi siddha 173 / 31 savikalpetarAtmaka 63 / 8 savyetaragoviSANavat 211 / 6; 459/2 sarvapa |39|19; 228|13 sahabhAvadarzana 18 / 24 sahAnavasthAna 407/19 sahopalambhaniyama 416 / 22; 420|7; 421 / 10; 423 / 21;426 / 11; 445|1;496 / 14 sahyavindhyavat 255/8 sAMkhya 80/3; 85/16; 97 6; 200 11; 208 / 16; 212/23; 225|20; 236 / 28; 237/23; 245/30; 2464, 5 249/30; 260 / 23; 264/28; 281 / 20; 282 / 6; 287/16; 293/19; 300 | 14; 303/17; 305/17; 306 / 18; 364 / 23; 444 / 27; 445/1, 9; 457/21; 472/13; 493 / 3; 101 525/19,14; 539/22; 549 | 17; 550/5; 554|11 ; 630 / 14,24; 642/20, 24; 661/5; 693 / 12; 698 9 609 / 20 35/11; 69 | 18; 87/13; 142/30; sugatajJAna sugama For Personal & Private Use Only 801 - 146 / 21; 158/24; 179/25; 191 / 13; 196/5; 323/2; 348|8; 384 / 22; 388 / 14; 432 / 26; 451 / 17; 498|11 ; 543/19; 58714; 666 / 3; 668 / 22; 688/19; 707/27; 722 / 26; 724 / 20; 7478,12 sunirNItAsaMbhavaddbAdhakapramANatva 532/8 sUkSmAdRzyabhUtavizeSa 269 / 28 sUcIdravyavat sUtakAdi-guTakAdipariNAma 230 / 16 286/5 478|4 479 / 24 479 / 22 sUtradhAra sUpakAra sUpAdivat 471 / 2 sUryagrahaNa sezvarasAMkhyavAdin 482/21 saugata 4 / 11; 10 | 2; 12 / 10; 39/4,12; 40/12, 14; 41 / 1,9; 57/17,21; 67|10; 69 / 19; 74 // 24; 76 / 27; 77/7, 19; 78/3; 80/2; 82/16, 17; 86/8; 88/9, 27; 89/8, 9, 19, 21; 90/25; 92 / 6; 94 / 25; 100/18, 27 105/13, 23; 106 / 2; 108 7; 114 / 21; 122/15; 126 / 25; 129|4; 131 / 25; 132/21; 133 / 28; 135/12; 136 / 15; 141 / 29; 142/5; 144 / 14; 145/2; 146 / 24; 150 11; 154 / 15; 156/17; 161 / 26; 164 / 24; 166 / 8; 173 / 11; 175/3; 179 / 25; 186 / 16, 19; 18713,19; 188 / 15; 189/16; 191 / 22; 194 / 14; 196 / 29; 198/5; 204 / 16, 18; Page #449 -------------------------------------------------------------------------- ________________ 802 sau 205/9; 297 / 24; 221 / 10; 227 / 22;281 232/24; 238 28, 29; 243 / 13; 246 / 7; 2534, 18; 255/25; 257 / 8; 260 / 20; 262 / 2; 263 / 25; 264 / 3, 29; 268 / 30; 272/15; 273 / 9; 278/5, 15; 290 / 15; 295 | 18; 296 / 13; 329 / 92; * 332 / 12; 341 | 4; 342 / 27; 352 / 20; 353|18; 359/9; 364 / 10; 368 / 14; 385/30; 386 / 10; 387|3; 390 / 11; 406 7; 410 / 6,8; 412|4; 413 / 23; 415/16; 422 / 14; 433/5; 435/20; 436 / 24; 439/27; 443/17; 445/8; 446 / 18; 447/5; 455/9; 458| 14; 462|11; 469/5; 486 / 14; 493 / 3, 14; 495/3; 502 / 10; 526 / 22; 527/8; 530 / 12; 554/8; 559/7; 573|13; 50417, 25; 581 / 3; 582 / 21; 596 | 14; 601 / 2; 605/29; 615/17; 617 / 16; 62017; 623 / 25; 625|3; 631 / 3; 639/3; 644 / 7, 13, 15; 648 / 22; 654/16,22; 655/30; 658|29; 660/2, 15; 664/3; 665/22; 666 12; 677 /11; 679/4, 31; 681 / 22; 682 / 2; 11 TIkAgatA viziSTazabdAH -683 / 7; 688 / 14; 697/11, 23; 701 / 28; 711 / 21, 26; 712 / 1, 18; 713 / 1, 22; 716 / 22, 24, 717/18; 722 / 6; 725|1; 729 / 6; 732 / 19; * 733 / 8; 734 / 23; 739 / 11; 744 /21; 745|24; 746 / 15 saugatakA kulacarvita 330 / 26 sautrAntika 60 / 21; 67 / 21; 941,4,29; 158 / 18; 167|19; 200/23; 215/22; 231 / 24; 616 / 2; 617 / 17 ; 620 / 17; 640 / 24; 688 / 26; 700 / 27; 701 /27; stambhajJAna 404 sthAsapariNAmavat 281/9 sthAsazivakAdibheda 668 / 16 sthiti 202/13 sphoTa smaraNa 657/24; 659/23; 702 / 22; 703/20; 704/14 238 / 6 smaraNaviSaya-kSaNika 175/10 smRti 106 / 28; 176 / 8, 25 syAtkAralAJchana svataH pramANa 506 / 21 234/9 svatantrasAdhana 43 / 22; 60/11 svaparadAtRgRhItRbadhyabadhakAdi 466 / 30 vyavahAra svapnadRSTarAjAdisvabhAvavat 400/19 svapnavat 63 / 4; 142 / 11 ; 143 / 9; 159 | 10:219 / 22 svapnAntikazarIra citta 429|17;465/25; 639|19; 664 / 23,68018 svamAntikazarIravAdin 165 /19 svapnaMtara grAhyAkArayoriva 83 | 16 svamopalabdha mataGgajAdika 264/17 For Personal & Private Use Only 715/27 sphoTavAdI svabhAva nairAtmya 93 / 19 svabhAvavizeSa 60 | 7;431 / 17 svamatasamarthanamadavahalAvalepApannagajA iva 260 / 10 svamAtRvivAharahitadeza 541 / 6 svayambhUvyAkaraNa (paJcazatAdhyAya) 693 / 21 svayUthya svaruciviracita 6 / 3404 / 18 53/5 svarUpApahAra 16 / 67919 svarUpAlambana 74/7 174 // 17 svargAdiprApaNAdika svargaprApaNasAmarthya 100/2 strasamavAyikAraNasamaveta 709/22 svApa 100/27 189/25; 214 / 21; 241 / 21; 283 / 20; 461 / 17; 616 // 4 svApamadagarbhANDamUrchita 100/21 svAbhidhAna saMsRSTa 36 / 23 svArambhakAvayavasannivezaviziSTa 482|4; 567/21 448/4 svArtha saMpatti svecchAviracitadarzanapradazanamAtra sveSTighaTitapadArthaprapaJca 83/4 kathanamAtra 251/12 89/7 svairaceSTita hariharahiraNyagarbha 642 / 19 harSavipAdAdyanekAkAravivarta 493/8 258 / 27 hastiprati hastinyAya 354|16 hastihastamAtra sannikarSa 228 / 18 hiMsAdyanuSTAna hiMsAdyanuSThAnarata 258/5 hita 100/26; 107/29 hiraNyagarbhAdi 1 516/17; 517/10; 518/8, 10 hIna sthAnaparigraha 473 / 26; 488/19 267 / 21 252/9 hI sthAnasaMkrAnti hetu (trividha) hetuphalalakSaNaprabandha 698 / 16 tulakSaNasiddhi 441/23 Page #450 -------------------------------------------------------------------------- ________________ 12 mUla-TIkA-TipaNyupayuktagranthasaGkatavivaraNam saGketaH akalaGkagra0 akalaGkagra0 Ti. anuyoga0 anekAntajaya0 pra0 anekAntajaya0 dvi0 anyayogavya0 apohasi0 abhidha0 ko abhidha0 ko0 TI0 avayavini0 aSTaza0 aSTasa0 Atmatattvavi0 AtmAnu0 A0ni0 A0ni0 malaya0 Aptapa0 AptamI0 upAyaha0 vivaraNam prakAzanasthAnam akalaGkagranthatrayam siMghI jaina sIrIja bhAratIya vidyAbhavana, bambaI akalaGkagranthatrayaTippaNam anuyogadvArasUtram Agamodaya samiti sUrata anekAntajayapatAkA prathamo bhAgaH oriyaNTala sIrIja bar3odA , ,, dvitIyo bhAgaH anyayogavyavacchedadvAtriMzatikA rAyacandra zAstramAlA bambaI apohasiddhiH eziyATika sosAiTI kalakattA abhidharmakozaH jJAnamaNDala presa kAzI abhidharmakozaTIkA 'nAlandA' jJAnamaNDala presa kAzI avayavinirAkaraNam eziyATika sosAiTI kalakattA aSTazatI [aSTasahasyantagartA] nirNayasAgara bambaI aSTasahasrI nirNayasAgara presa bambaI AtmatattvavivekaH cokhambA sIrIja kAzI AtmAnuzAsanam pra0 pannAlAla jaina bhadainI kAzI [prathamagucchakAntargatam] AvazyakaniyuktiH devacandralAlabhAI phaNDa sUrata AvazyakaniyuktiH malayagiriTIkA AptaparIkSA vIra sevAmandira dariyAgaMja dillI AtamImAMsA [aSTasahasyantargatA nirNayasAgara bambaI upAyahRdayam oriyaNTala sIrIja bar3audA RgvedaH vaidika saMzodhana maNDala pUnA ekAkSarakozaH nirNayasAgara bambaI kRSNayajurvedIya kAThakasaMhitA gommaTasArajIvakANDam rAyacandra zAstramAlA bambaI catuHzatakam vizvabhAratI zAntiniketana carakasaMhitA nirNayasAgara bambaI chAndogyopaniSad nirNayasAgara bambaI jayadhavalATIkA-prathamabhAgaH di0 jaina saMgha mathurA jainatarkabhASA siMghI jaina sIrIja bhAratIya vidyAbhavana bambaI jainatarkavArtikam jainatarkavArtikavRttiH jainendra vyAkaraNam bhAratIya jJAnapITha kAzI caukhambA sIrIja kAzI jJAnabinduH siMghI sIrIja bhAratIya vidyAbhavana bambaI tattvacintAmaNiH anumAnakhaNDam rAyala eziyATika sosAiTI kalakattA tattvabinduH annamalaya yUni0 sIrIja annamalaya ekAkSarako kR0 yaju0 kAThaka. go0 jIva0 catuza caraka0 chAndo0 jayadha0pra0 jainatarkabhA0 jainatarkavA0 jainatarkavA. vR0 jainendra0 jaimini0 zAnabi0 tattvaci0 anu0 tattvabi0 jaiminisUtram For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ 804 tattvasaM0 tattvasaM0 pa0 tattvAnu0 tattvArthasA0 tattvArthAdhiga0 bhA0 rAjavA0 ta0 vA0 * ta0 zlo0 ta0 sU0 tattvopa0 tantra raha0 tantravA0 tarkabhA0 mo0 tA0 pa0 ti0 pa0 tri0 pra0 taittiri0 saM0 tri0 tA0 dharmo0 pra0 dharmasaM0 vR0 nayacakra vR0 nayacakrasaM0 nayapra0 nayavi0, nayaviva0 nayavi0 nayopa0 nyAyakali0 nyAkakusu0 nyAya kumu0 nyAyakumu0 Ti0 nyAyadI0 nyAyapra0 nyAyapra0 vR0 nyAyapra0 vR0 pa0 nyAyabi0 nyAyavi0 TI0 nyAyavi0 TI0 Ti0 nyAyavi0 dharmo0 | nyAya bi0 dha0 nyAyabhA0 nyAyama0 pramA0 nyAyama0 prameya0 12 granthasaGketa vivaraNam tatva saMgrahaH tattvasaMgrahapaJjikA " " tattvAnuzAsanam mANikacandra granthamAlA bambaI tattvArthasAraH [ prathamagucchakAntargataH ] pra0 pannAlAla jaina kAzI ! tattvArthAdhigamabhASyam devacandra lAlabhAI phaMDa sUrata, bhAratIya jJAnapITha kAzI tattvArthavArtikam tattvArthazlokavArtikam tatvArthasUtram nirNayasAgara presa bambaI sarvArthasiddhyantargatam oriyaNTala sIrIja bar3audA oriyaNTala sIrIja bar3audA tattvopaplavasiMhaH caukhambA sIrIja kAzI oriyaNTala sIrIja bar3audA tantra rahasyam tantravArtikam tarkabhASA mokSA karaguptakRtA tAtparya parizuddhiH tiloyapaNNattI trilokaprajJaptiH taittirisaMhitA tripurAtApinyupaniSat dharmottara pradIpaH dharmasaMgrahiNIvRttiH nayacakravRttiH nayacakrasaMgrahaH nayapradIpaH nayavivaraNam nayavivekaH nayopadezaH nyAyakalikA nyAyakusumAJjaliH nyAyakumudacandraH nyAya kumudacandra TippaNam nyAyadIpikA nyAyapravezaH nyAyapravezavRttiH nyAyapravezavRttipaJjikA nyAyabinduH nyAyabinduTIkA nyAyabinduTIkATippaNI nyAbindudharmottarapradIpaH nyAyabhASyam nyAyamaJjarI pramANa prakaraNam nyAyamaJjarI prameyaprakaraNam oriyaNTala sIrIja bar3audA 1 rAyala eziyA0 so0 kalakattA jIvarAja granthamAlA solApura " 35 nirNayasAgara bambaI nirNayasAgara bambaI kAzIprasAda jAyasavAla iMsTITyUTa paTanA Agamodaya samiti sUrata munijambuvijayasampAditA mANikacandra granthamAlA bambaI yazovijaya granthamAlA bhAvanagara prathamagucchakAntargatam, kAzI madrAsa yUni0 sIrIja madrAsa jainadharmaprasArakasabhA bhAvanagara sarasvatI bhavana kAzI caukhambA sIrIja kAzI mANikacandra granthamAlA bambaI ,, "" vIra sevA mandira dillI oriyaNTala sIrIja bar3audA " "" "" kA0 jAyasavAla sIrIja paTanA " "" "" biblothikA buddhikA raziyA jAyasavAla sIrIja paTanA For Personal & Private Use Only gujarAtI presa bambaI caukhambA sIrIja kAzI "" " Page #452 -------------------------------------------------------------------------- ________________ 12 granthasaGketavivaraNam nyAyalI0 nyAyalIlAvatI caukhambA sIrIja kAzI nyAyavA0 . nyAyavArtikam caukhambA sIrIja kAzI nyAyavA0 tA0 TI0 nyAyavArtikatAtparyaTIkA nyAyavi0 nyAyavinizcayaH siMghI jaina sIrIja bhAratIya vidyAbhavana [akalaGkagranthatrayAntargataH] bambaI nyAyavi0vi0pra0 nyAyavinizcayavivaraNam bhAratIya jJAnapITha kAzI prathamo bhAgaH nyAyavi0vi0 dvi0 . dvitIyA bhAgaH " nyAyasA0 nyAyasAraH eziyATika sosAiTI kalakattA nyAyasAtA0 TI0 nyAyasAratAtparyadIpikA TIkA nyAyasU0 nyAyasUtram caukhambA sIrIja kAMzI nyAyAvatA0 nyAyAvatAraH siMghI jaina sIrIja bhAratIya vidyAbhavana [nyAyAvatAravartikavRttyantargataH] bambaI paJcata0 mi0 paJcatantram mitrabhedaH oriyaNTala buka ejeMsI pUnA paJcAstika paJcAstikAyaH rAyacandra zAstramAlA bambaI paJcAsti0 TI0 paJcAstikAyaTIkA paramalaghu0 paramalaghumaJjUSA caukhambA sIrIja kAzI parI0 mu0 parIkSAmukham [prameyaka mArtaNDAntargatam] nirNayasAgara bambaI pANini0 sU0 pANinisUtram caukhambA sIrIja kAzI pAta0 mahAbhA0 pAtaJjalamahAbhASyam caukhambA sIrIja kAzI pAtrakesari0 pAtrakesaristotram kAzI [prathamagucchakAntargatam] praka0 pa0 prakaraNapaJcikA caukhambA sIrIja kAzI pramANanaya0 pramANanayatattvAlokAGkAraH AItatprabhAkara kAryAlaya pUnA / [ syAdvAdaratnAkarAntargataH] pra0ni0 pramANanirNayaH mANikacandra granthamAlA bambaI pramANapa0 pramANaparIkSA jainasiddhAnta prakAzinI saMsthA kalakattA prabhAkaravi0 prabhAkaravijayaH kalakattA pra0 mI0 pramANamImAMsA siMghI jaina sIrIja bhAratIya vidyAbhavana baMbaI pra0 ratnamA0 prameyaratnamAlA paM0 phUlacandra zAstrI kAzI pramANavArtikam vihAra ur3IsA risarca so0 paTanA pra0 vA mano. pramANavArtika manorathanandinI TIkA pra0vA0 ma0pa0 pramANavArtikamanorathanandinI TIkApariziSTam pra0vA0 svavR0 pramANavArtika svavRttiH kitAba mahala alAhAbAda pra0vA.svavR0 hindU vizvavidyAlaya vArANasI pra0 vA0 svavR0 TI0 pramANavArtikasvavRttiTIkA kitAbamahala ilAhAbAda pra0 vArtikAla. pramANavArtikAlaGkAraH kA0 jAyasavAla iMsTITyUTa paTanA pra0samu0 pramANasamuccayaH maisUra yUni0 sIrIja maisUra pra0 samu0vR0. . pramANasamuccayavRttiH pra0 samu0 vR0 ja0 pramANasamuccayavRttiH jambUvijayamunisamuddhRtA pra0vA. For Personal & Private Use Only Page #453 -------------------------------------------------------------------------- ________________ 12 granthasaGketavivaraNam bRha0pa0 bRhatsaM0TI0 pramANasaM0 pramANasaMgrahaH siMghI jaina sIrIja bhAratIya vidyA [akalaGkagranthatrayAntargataH] __ bhavana bambaI prameyaka0 prameyakamalamArtaNDaH nirNayasAgara bambaI praza0 ka0 prazastapAdabhASyakandalITIkA vijayanagaraM sIrIja kAzI prazaki0 prazastapAdabhASya-kiraNAvalI TIkA caukhambA sIrIja kAzI praza0 bhA0 prazastapAdabhASyam caukhambA sIrIja kAzI praza0 vyo prazastapAdabhASya-vyomavatI TIkA praza0 setu prazastapAdabhASya-setuTIkA " " bRhatI0 zAbarabhASya-bRhatI TIkA madrAsa yUni0 sIrIja madrAsa zAbarabhASya-bRhatIpaJjikA bRhatka0 bhA0 bRhatkalpabhASyam AtmAnandasabhA bhAvanagara bRhatsaM0 bRhatsaMhitA caukhambA sIrIja kAzI bRhatsaMhitA TIkA bRhatsa0 bRhatsarvajJasiddhiH mA0 granthamAlA bambaI bRhatva bRhatsvayambhUstotram kAzI [prathamagucchakAntargatam] bRhadA0 bRhadAraNyakopaniSad nirNayasAgara bambaI bRhadA0bhA0vA0 bRhadAraNyakabhASyavArtikam AnandAzrama pUnA bodhica0 bodhicaryAvatAraH eziyATika sosAiTI kalakattA bodhica0 50 bodhicaryAvatArapaJjikA brahmabi0 brahmabindUpaniSad nirNayasAgara bambaI brahma sU0 brahmasUtram caukhambA sIrIja kAzI brahma sU0 zA0 bhA0 brahmasUtrazAGkarabhASyam nirNayasAgara bambaI brahma0 zA0bhA0bhA0 brahmasUtrazAGkarabhASyabhAmatI TIkA bhagavadgI0 bhagavadgItA AnandAzrama pUnA bhATTadI0 bhAdIpikA caukhambA sIrIja kAzI bhu0 laukikanyA0 bhuvanezalaukikanyAyasAhasrI veGkaTezvara presa bambaI madhyA0 madhyAntavibhAgasUtraTIkA vizvamAratI zAnti niketana manu0 manusmRtiH nirNayasAgara bambaI mahAbhA0 mahAbhAratam nirNayasAgara bambaI mA0 gau0 zA0 bhA0 mANDUkyopaniSadgauDapAdazAGkarabhASyam caukhambA sIrIja kAzI mAdhyamika kA0 mAdhyamikakArikA biblothikA buddhikA raziyA mAdhyamikavR0 mAdhyamikavRttiH biblothikA buddhikA raziyA mii0e0| mImAMsAdarzanam caukhambA sIrIja kAzI mI0 sU0 mI0 zlo0 mImAMsAzlokavArtikam mI0 zlo0 abhAva0 ,,, abhAvaparicchedaH mI0 zlo0 codanAsU0 ,, codanAsUtram mI0 zlo0 pratijJAsU0 ,, pratijJAsUtram mI0 zlo0 tA0 mImAMsAzlokavArtikam tAtparyavRttiH madrAsa yUni0 sIrIja madrAsa muktA, nyAyamuktA0 muktAvalI kArikAvalI nirNayasAgara bambaI For Personal & Private Use Only Page #454 -------------------------------------------------------------------------- ________________ " 12 granthasaGketavivaraNam 807 muktA0 di0 muktAvalI dinakarI TIkA nirNayasAgara bambaI mUlAcA mUlAcAraH mANikacandra granthamAlA bambaI mUlA0 maitrA0 maitrAyaNyupaniSad nirNayasAgara bambaI yaju0 yajurvedaH yaza0 u0 yazastilakacampU-uttarArdham nirNayasAgara bambaI yuktya nu0 yuktyanuzAsanam maNikacandra granthamAlA bambaI yuktyanuzA0 TI0 TIkA yoga vi0 yogabinduH jainadharma prasAraka sabhA bhAvanagara yoga sU0 yogasUtram caukhambA sIrIja kAzI yogada0 / yogabhA0 yogada0 vyaasbhaa0|| yogadarzanavyAsabhASyam caukhambA sIrIja kAzI yogabhA0 tattvai0 yogabhASyasya tattvavaizAradI TIkA ratnaka0 ratnakaraNDazrAvakAcAraH maNikacandra granthamAlA bambaI ratnAkarAva0 ratnAkarAvatArikA yazovijaya granthamAlA bhAvanagara lakAvatAra laGkAvatArasUtram Kyato jApAna laghI0 laghIyastrayam siMdhI jaina sIrIja bhAratIya vidyA bhavana bambaI laghI0svavR0 laghIyastrayasvavRttiH [akalaGkaanyatrayAntargatA ] laukikanyA0 laukikanyAyAJjaliH nirNayasAgara bambaI vAkyapa0 vAkyapadIyam caukhambA sIrIja kAzI vAkyapa0 TI0 vAkyapadIyaTIkA vAdanyA0 vAdanyAyaH mahAbodhi sosAiTI sAranAtha vAdanyA0 TI0 vAdanyAya-TIkA , , vigrahavyA0 vigrahavyAvartinI bihAra ur3IsA risarca sosAiTI paTanA vigrahavyA0 vR0 vigrahavyAvartinIvRttiH vijJa vizi0 vijamimAtratAsiddhiH viMzikA vijJaptimAtratAsiddhiH viMzikA perisa vidhivi0TI0 vidhivinyAyakaNi vidhAna vidhiviveka TIkA nyAyakaNikA lAjarasa presa kAzI visuddhima0 visuddhimaggo bhAratIya vidyAbhavana bambaI vaiyAkaraNabhU0 vaiyAkaraNabhUSaNam caukhambA sIrIja kAzI vaize0 sU0 vaize0 da0 / vaizeSikasUtram caukhambA sIrIja kAzI vaize0 upa0 vaizeSikasUtrasya upaskAraH zAbarabhA0 zAbarabhASyam AnandAzrama pUnA zAstradI0 zAstradIpikA nirNayasAgara bambaI zAstradI0 yuktisnehapra0 zAstradIpikAyuktisnehaprapUriNITIkA ,, ,, zAstravA0 zAstravArtAsamuccayaH devacandra lAlabhAI sUrata zAstravA0 TI0 zAstravArtAsamuccayaTIkA " " zikSAsamu0 zikSAsamuccayaH biblothikA buddhikA raziyA zvetA0 zvetAzvataropaniSad nirNayasAgara bambaI For Personal & Private Use Only Page #455 -------------------------------------------------------------------------- ________________ 12 granthasaGketavivaraNam SaDda0 bRhaka SaDdarzanasamuccayabRhadvRttiH AtmAnanda sabhA bhAvanagara sanmati0 sanmatitarkaH gujarAta vidyApITha ahamadAbAda . sanmatiTI0 sanmatitarkaTIkA saptapa0 saptapadArthI vijayanagaraM sIrIja kAzI sarvada0 sarvadarzanasaMgrahaH bhANDArakara iMsTITyUTa pUnA sarvArthasi0 sarvArthasiddhiH bhAratIya jJAnapITha kAzI sAMkhyakA0 sAMkhyakArikA caukhambA sIrIja kAzI sAMkhyatattvako , tattvakaumudI sAMkhyakA0 mATharavR0 , mATharavRttiH si0 kau0 siddhAntakaumudI nirNayasAgara bambaI . siddhivi0 siddhivinizcayaH prastutasaMskaraNam siddhivi0TI0 siddhivinizcayaTIkA siddhivi00 siddhivinizcayasvavRttiH sUtrakRtA0 sUtrakRtAGgam Agamodaya samiti sUrata sUtrakRtA0 TI0 sUtrakRtAGgaTIkA sphaTArthA abhidharmakozavyAkhyA biblothikA buddhikA raziyA sphoTaca. sphoTacandrikA [sphoTasiddhipariziSTe uddhRtA] madrAsa yUni0 sIrIja madrAsa sphoTa ta0 sphoTatattvam [sphoTasiddhipariziSTe samuddhRtam] sphoTa nyA sphoTasiddhinyAyavicAraH trivendrama sIrIja sphoTa0 pra0 sphoTapradIpaH sphoTabhA0 sphoTasiddhiH bhAratamizrakRtA trivendrama sIrIja sphoTasi0 sphoTasiddhiH madrAsa yUni0 sIrIja madrAsa syA0 ma0 syAdvAdamaJjarI rAyacandra zAstramAlA bambaI syA0 ratnA0 syAdvAdaratnAkaraH ArhatprabhAkara kAryAlaya pUnA hetubi0 hetubinduH oriyaNTala sIraja bar3audA hetubi0 TI0 hetubindu TIkA hetubiSTIkAlo hetubinduTIkAlokaH sphuTArthA0 " pari0 kA0 gA0 kArikA gAthA TippaNam TIkA paGktiH paJjikA paricchedaH pRSTham prastAvaH vRttiH zlokaH sUtram For Personal & Private Use Only Page #456 -------------------------------------------------------------------------- ________________ EGIONS BHARATIYA INANA PITH dicants