SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ७ सिद्धिविनिश्चयटीकायाम् उद्धृताः श्लोकादयः ७७७ चित्रं चित्रमेव १४।३ । तत्र दृष्टस्य भावस्य [प्र० वा० ३।४४] ६१०१३ चित्रं तदेकमिति चेत् [प्र० वा० २।२००] ४८॥३; तत्र यः स्वभावो निश्चयैर्न ७७१७,२२ १५७११२ तत्रापि चैतन्यस्याभावः अन्यथा [प्रज्ञाकर] १६६।१६ चिच्छक्तिः [योगभा० ११२] ३०२।२३ तत्रापूर्वार्थविज्ञानं १७८४२३५३७।११ चेतना कर्म [अभिध० को० ४।१] २२५।२५; | तथा कारणयोः वंशदलयोः विभागः ५०.२५ ४२५/१६ तथा पटोऽपि रूपादीनारभ्य ५५/२५ चैतन्यं पुरुषस्य स्वरूपम् योगभा० १।९] ३०५।२८ | तथाविधायास्तथाविधविषयसिद्धिः दूरस्थित४४४।२६, ४७२।२७, ६७५।१ [प्रज्ञाकरगुप्त ११८१२७ चोदना हि भूतं [शाबरभा० १।१।२] ५२३।१९ तथेदममलं [बृहदा० भा० वा० ३।५।४४] ४६४।३ छलजातिनिग्रहस्थानसाधनो तथैवादर्शनातेषाम् [प्र० वा० २।३५६] ६८०२० न्यायसू० १।२] ३१२।२८ तदंशः [हेतुबि० पृ० ५३] ७४०।२५ छेदनादिकर्म सक्रियावयवस्य ५३।२० | तदतद्वस्तुवागेषा [आप्तमी० श्लो० ११०] ६४१।२९ जं सामण्णं [गो० जी० गा० ४८१] १६२।१६ | तदविनाभावात् धूमविशेषावसायः ३८१॥२४ जगद्धितैषित्वात् शास्तृत्वम् तदेतन्नूनमायातं [प्र० वा० २।२०९] ७३।१३; [प्र० वा० म०प० पृ० ५२१] ४९९।२२ ९३।२१; १२६।४; १५७।२१, ४०२।११ जडस्य प्रतिभासायोगात् २२२१५ | तदेव तत्र नास्ति तत एव तदभावसिद्धिः जाग्रत्स्तम्भादि ज्ञानं १६२१६ धर्मकीर्ति-विनिश्चय ८१११४ जातिरेव हि भावानां २९०।१७ | तदृष्टावेव दृष्टेषु [प्र०वार्तिकाल० पृ० २४]१०७।१० जिन एव परा भक्तिः ६५११८ | तद्धर्मो न तदेकदेशः [हेतुबि० टी० पृ० १७]३७५।१३ जे संतवायदोसे सन्मति० ३५०] ४०४।२० तद्धि अर्थसामर्थ्यादुपजायमानं ज्ञाते त्वनुमानादवगच्छति शाबरभा० शश५] ९९।१ । [प्र. वार्तिकाल० पृ० २७८] ९११६ ज्ञानं स्वतोऽर्थान्तरेणैव ज्ञानेन ९८१३ | तद्धि अर्थसामर्थ्यम् (?) ४३३२० ज्ञानजो ज्ञानहेतुश्च १७९।७, ५६६।२३ तद्धि सत्यस्वप्नज्ञानमिन्द्रियाज्ञानम् आत्मानं परिच्छनत्ति १५५ [प्रमाणसंग्रह] ५५०1१६ ज्ञानवान् मृग्यते [प्र० वा० ११३२] ४४८।१०; तद्भावहेतुभावौ हि [प्र० वा० ३।२७] ३४८।२४; ४९९।३; ५२११४ ५०३३५ ज्ञाने ज्ञानान्तरेण वेद्य ९९।२० तद्वाक्यादभिधेयादौ દાર ज्ञानेन अर्थस्य तद् पायाः गृहीतेः २७६।५ तद्विशेषावधारणे इष्यत एव ४१९/१ ज्ञो ज्ञेये कथमज्ञः [योगबि० श्लो० ४३१] ५२४७ तद्विषयस्य परं प्रति असि[प्रज्ञाकर] ३६८११ ततो यतो यतोऽर्थानां [प्र० वा० ३।४०] ६२।२५ तन्तवः पटमारभ्य पटेन ५५/१३ ततो यो येन धर्मेण प्र० वा० ३।४१] ६२।२७ तमो निरोधि [लघी० श्लो० ५६] २२९/१५ तत्कल्पनया बहिरर्थे मानसं [शान्तभद्र] १२९।६ तयोर्नियमार्थयोग्यतायां ३६२११५ तत्कार्य कारणे वाऽप्रतिपन्ने [प्रज्ञाकरगुप्त] ८१॥६ तस्मात्तत्संसर्गादचे- [सांख्यका० २०] ४९४॥३ तत्त्वसंवरणात् संवृतिः [प्र० वार्तिकाल० पृ० ३७७] | तस्मादपि षोडशकात् [सांख्यका० २१] २९१।२८ २७२।१९ तस्माद् दृष्टस्य भाव- [प्र. वा० ३।४४] ७१६।२५ तत्वाध्यवसायसंरक्षणार्थं [न्यायसू० ४।२।५०] तस्य व्यपोह्यवस्तुषु ६३८॥२२ ३१४१५ तस्य शक्तिरशक्तिर्वा [प्र० वा० २।२२] ३२१८ तत्प्रमाणे [त० सू० १।१०] ६६४।१० ५५/१८ . तत्र कार्याविष्टे कारणे कर्म उत्पन्न तां प्रातिपदिकार्थ [वाक्यप० ३।३४] [प्रश० भा० पृ० ६८] | तायित्वात् प्रमाणो भगवान् चतुराय- ४९९।२० तत्र दिग्भागभेदेन [न्यायवि० ११८६] ३१३।२३ | तावदभिधानीयं यावत् प्रतिपाद्यः प्रतिपद्यते ३३४॥२५ ९८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy