SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ... सिद्धिविनिश्चयटीकायाम् [८ सर्वशसिद्धिः कारिका (कां)व्याख्यातुमाह-यथा इत्यादि । सुगमम् । कुतोऽस्य वैम्यम् (वैशद्यम्) इति चेत् ? अत्रकि (अत्राह-)दोष इत्यादि । निदर्शनमत्राह-निस्ति(मलहानेस्ति) मिर इत्यादि। स्यान्मतम्-'दोषावरणयोः[४२२ख]क्षयात् ।' इत्राएपि (इत्यत्रापि) नात्यन्तं क्षयोऽदर्शनात् क्वचित्तस्य इति चेत् ; अत्राह-माणिक्यादेरित्यादि । [माणिक्यादेर्मलस्यापि व्यावृत्तिरतिशयवती। आत्यन्तिकी भवत्येव तथा कस्यचिदात्मनः ॥९॥ न ह्यत्रातिशयाद्ध तोः क्वचिद् व्यभिचारः इति । चैतन्याभावोऽस्त्येव, अज्ञानाद् ''आशास्त्रविदः] माणिक्यादेः आदिशब्दा[त्सु]वर्णादेः अतिशयवती वृद्धिमती मलस्य किट्टि१० कालिकादेः व्यावृत्तिः आत्यन्तिकी भवत्येव कस्यचित् मलप्रतिपक्षोपयोगप्रकर्षवतो' यथा तथा आत्मनोऽपि सा तथाविधा' भवत्येव इति । ननु बुद्धिव्यावृत्तिरपि अतिशयवएववती (शयवती) दृश्यते इति सापि कचिद् आत्यन्तिकी स्यात् , इतरथा हेतोर्व्यभिचार इति चेत् ; अत्राह-नह्यत्रइत्यादि। न[हि] खलु अत्र आत्मनि[अति] शयादिति[हेतोर्व्यभिचारः]ततो यथा अचेतनस्य कर्मणः आत्मन्यभावः तथा आत्मनोऽपि १५ कचित् अचेतनो(नेs)भाव इति साध्यान्तःपातित्वान्न व्यभिचारः इति । एतदेव दर्शयन्नाह क्वचिद् इत्यादि । लोष्टादिरूपे पुद्गलादाव (दौ)चैतन्याभावोऽस्त्येव । कुतः ? इत्याह-अज्ञान इत्यादि । आ कुतः ? इत्याह-आशास्त्रविद इति । ननु जैनस्य न निदर्शनमात्रतो हेतुर्गमकः अपि तु विपक्षे सद्भावबाधकबलात् , न च विभुत्वाभावे ज्ञानातिशयबाधकम् इति चेत् ; अत्राह-ज्ञानम् इत्यादि । [ज्ञानं निरुपमं नो चेत् वेद सर्वगतं स्वतः। सर्वज्ञविकलान् लोकान् कुतो वेदानकृत्रिमान् ॥१०॥ कृतमेतत्-उत्पाद । अतो ज्ञानं द्रव्यं स्वभावं व्यामोत्येव । स्वविषये विपर्ययः परतः तिमिरादेः। प्रतिपक्षे सति रागाद्यपकर्षदर्शनात् , तत्प्रयोगातिशयवशात् दोषा वरणविमुक्तः कैवल्यसिद्धिः स्वभावोपलब्धिरेव न पुनः स्वभावातिक्रान्तिः । तन्न लङ्घ२५ नादिदृष्टान्तोऽपि ज्ञानस्वभावातिशयकाष्ठावाप्तिमुपरुणद्धि वैषम्यात् ।] ज्ञानं नो चेत् ]नास्ति यदि कां(किं) भूतम् ? इत्याह-निरुपमं मलोत्तरम् अतीन्द्रियं विशदमबाधम् । पुनरपि किंभूतम् ? इत्याह-सर्वगतं सर्वविषयपरिच्छेदनसमर्थम् , स्वतः स्वमहात्मा (स्वमाहात्म्यात्) नेन्द्रियाद्यपेक्षातः कुतः प्रमाणाद् वेद वेत्ति मीमांसको लौकायतिको वा लोकान् जगन्ति[४२३ क]किंभूतान् ? इत्याह-सर्वज्ञविक (१) शोधकोपायप्रयत्नप्रकर्षशीलस्य । (२) आत्यन्तिकी । (३) उदाहरणमात्रात् । (४) मलातीतम् निर्मलमित्यर्थः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy