________________
६९२
सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः इत्याह-सापेक्षवृत्त्या । किंभूते ? इत्याह-अर्थमात्रालंबा(मात्रावलम्बे अर्थमात्रम् उपलक्षणमेतत् , तेन [५३८ क] पर्यायमात्रग्रहणम् , तदवलम्बान (लम्बे न) केवलं नयो(नया) दुर्णयाश्च स्युः । किंभूताः ? इत्याह-क्रमति (कुमति) इत्यादि । पूर्वेण विषयः
अनेन हेतुः निर्दिष्टः । नयाः दुर्णयाश्च विज्ञयाः कोविदानां कोविदः पण्डितैः ५ इत्यर्थः । तत्प्रयोजनमाह-मान इत्यादि । अन्यथा नयाभावप्रकारेण को नु विदधीत न कश्चित् । कथम् ? इत्याह-इदन्तया । कम् ? इत्याह-मान इत्यादि ॥छ॥ इति र वि भ द्र पादोपजीवि-अ न न्त वीर्य विरचितायां सि द्धि वि निश्च
य टी का याम् अर्थनयसिद्धिः दशमः प्रस्तावः । .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org