________________
५२०
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः काले ; वर्तमानमपि (नेऽपि) तदनुषङ्गः, तस्याप्यने (प्यन्य) कालापेक्षयोऽतीतानाततत्रा (पेक्षया अतीतानागतत्वात् )। कथमेवं [४०८ख] सर्वज्ञ (सर्वज्ञाः)निर्विषयाः शब्दयत्नस्यः (ब्दवन्न स्युः) तेषामपि' सामान्य व्यक्तिर्वा विषयः । उभयत्रापि शब्दवत् प्रसङ्गः। अथान्यकाले ; स्वकाले तर्हि शब्दं (सत्)प्रसक्तमिति कथं तद्धर्मः सामान्यमसद्धर्मः ? अथातीतादेवर्तमानस्य (मानेs)५ सत्त्वात्तदसद्धर्म इत्युच्यते ; तर्हि चित्रैकज्ञाननीलाकारे अविद्यमानेषु पीतादिषु वर्तमानमसद्धर्मः स्यादिति दुस्तरम् । अथ अतीतादेः स्वरूपेण प्रतिभासने कथमतीतादि ? तदुयुक्तम् (तदप्युक्तम्-)
* "स्वरूपेण हि य वृष्टं (यद् दृष्टं) तदतीतादिकं कथम् ? नहि अदृश्याद् अतीतादि परं रूपादिभा(द्विभा)व्यते ॥"
[प्र. वार्तिकाल० ३।२४] इति चेत् ; न सत्यमेतत् ; यतः सर्वज्ञेषु स्वरूपेण प्रतिभासमानं कथम् अतीतादिकमति (कमिति)समानम् । न समानम् , तेषु प्रतिभासमानस्य सर्वस्य वर्तमानत्वादिति चेत् ; उक्तमत्र न तेषां किश्चित् कारणं स्यात् वर्तमानानां तदनभ्युपगमात् ।
किंच, सुगतश्चेत् स्वहेत्ववस्थानं (स्था न)प्रत्येति ; कथं सर्वज्ञः ? प्रत्येति चेत् स्वात्मना १५ वर्तमानतया ; कथमात्मनः तत्त्वाभ्यासदशां हेतुं जानीयाद् ब्रूयाद् वा ? अन्यथा समकालं
रूपं प्रतीयमानं रसस्य हेतुं जानीयादिति रसात् सामग्र्यनुमानं कुर्वती (ता)ध में की ति ता (ना)सुगतमतं न व्यज्ञायि । यदि पुनरात्मनः प्राग्भावितया ; न तर्हि स्वरूपेण प्रतिभासमानं न वर्तमानता (सनं न वा वर्तमानतया) । अथ सुगतः स्वरूपादन्यन्न पश्यति ; कुत एतेन (एतत् ?)
*"नान्योऽनुभाव्यो बुद्ध्यास्ति" [प्र०वा० २।३२७] इत्यादि वचनादि[ति]चेत् ; कथमे२० वम् आगमप्रामाण्यं निराकुर्वतो (ता) योगिनो[४०९ क]नतिप्रकृता (न निराकृताः ?) । तन्न
युक्तम्-*"भृतार्थभावनाप्रकर्ष योगिप्रत्यक्षम" न्यायबि० १।११] इति । स्वरूपमात्रदर्शिनो योगिन इति चेत् ; सर्वेऽपि स्युः अविशेषात् । कथं चैवं स्वरूपमात्रयस्यवसानं (मात्रपर्यवसाने) सर्वज्ञान (ज्ञत्व) कस्यचित् सिध्येद् इत्युक्तम् । प्रतिभा[सा]द्वैतं च चिन्तितम् । कस्य
चित् "तत्सिद्ध्यभ्युपगमे सुगतस्यापि तत्सिद्धिरनिवारिता इति सर्वज्ञा इव शब्दा अप्यतीता२५ दावप्रतिषिद्धप्रसंग (प्रसराः) इति सासक्तं (साधूक्तम्) सर्वज्ञः सहेति ।
ननु शास्त्रं चेद् अर्थे प्रमाणम् शब्देन्द्रियज्ञानयोरविशेषः तदुक्तम्-*सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः?". [प्र०वा० २।२४] "इति । यदि वा, "तत एव अर्थप्रतीतेः
. (१) सर्वज्ञानामपि। (२) सर्वज्ञज्ञानेषु । (३) सर्वज्ञज्ञानेषु । (४) सर्वज्ञज्ञानानाम् । (५) कारणत्वानभ्युपगमात् ,अनन्तरपूर्वस्यैव कारणत्वस्वीकारादित्यर्थः । (६)हेतुत्वेन । (७) तत्वाभ्यासदशाम् ।(6) 'तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥' इति शेषः । (९)योगिनः स्युः । (१०) सर्वज्ञान । (११)"सैव प्रत्यक्षाप्रत्यक्षाभासा भिन्नाभासा मतिः एकरूपात् शब्दादेः, आदिशब्दात् गन्धरसादेः कुतः ? एकरूपविषया च भिन्नाभासा चेति विरुद्धम् ।"-प्र. वा. मनोरथ० । (१२) शब्दादेव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org