________________
४९०
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः मिथ्याभावनायां मिथ्या परस्य सर्वस्यम् (सर्वस्य क्षणिकत्वा) नुमानं तस्य भावनायां सत्याम्। नहि मिथ्याज्ञा ना]भ्यासात् तत्त्वज्ञानं कामशोकभयोन्मादादिवत् ।
अपर आह-यथा आत्मन्यवैनतेयेऽपि 'वैनतेयोऽहम्' [३८७क] इति, मिथ्याभावनायामपि विषापहारः तथा प्रकृतायामपि दोषापहार इति चेत् ; न ; आत्मादिभावनायामपि ५ तत्प्रसङ्गात् ], निदर्शनस्य चोभयत्र समानत्वात् । वस्तुप्रतिबन्धात् मिथ्यात्वेऽपि न दोषः' इत्यपि न युक्तिम् , उ]क्तोत्तरत्वा[त् ] तदभावादिति । तन्निर्वाणमुपपन्नं न तत्कारणम्' इत्यनेन दर्शयति । स्वयं च निर्बा (बी)जीकरणदृष्टान्तेन दीक्ष (क्षा) या निर्वाणहेतुत्वं साधयन्तं निराकृत्यं विषापहारनिदर्शनेन मिथ्याभावनयाः तत्साधयति इत्ययुक्तकारी। .
ननु मिथ्यात्वाविशेषेऽपि *"सर्व दुःखमनित्यम्" इत्याद्युक्तेः विषयेषु वैराग्यम् १० *"उपस्थमूत्रछिः(छिद्र)वत्" इत्युक्ते[:] *"नात्मावि (दि) तत्त्वम्" इत्युक्ते [श्च] । ततो नैरा
म्यभावनैव मुक्त्यङ्गमिति चेत् ; अत्राह-[वैराग्य] मित्यादि । अत्रायमभिप्राय:-आत्मैकोऽना[दि]निधना (न)ज्ञानस्वभावः, तस्य आगन्तुका रागादयः, सची (शरी)रादयश्चेत्युक्तेऽपि तत्र तत्त्वविदो वैराग्यसंभवात् , यथा कस्यचित् महाद्भावस्य (महाकुलोद्भवस्य) कुतश्चिदकर्त्तव्ये
प्रवृत्तस्य पुनः कुलशौर्यादिवर्णने तत्र वैराग्यम् , अतत्त्वविदो मूत्रच्छिद्रम् इत्युक्तेऽपि न तत्र तत् । १५ गलंगधि (गलगु धि)रादितच्छिद्रदर्शनेऽपि "तस्य तत्र प्रवृत्तिदर्शनात , "विपरीतस्य "वराङ्गमित्युक्तेऽपि तदिति । "यदिति ।
यदि वा, मदीये पक्षे मिथ्याभावनायां निर्वाणं न संभवति आत्मवादिमते तु तदर्थमनुष्ठानमपि । तथाहि
*"यः पश्यता (त्या)त्मानं तत्रास्याहमिति शाश्वतस्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषास्तिरस्कुरुते ॥"
[प्र० वा० १॥ २१९] इति चेत् ; अत्राह-चेतनोऽहम् इत्यादि ।
[चेतनोऽहं मम ज्ञानं स्वरूपं कर्मणाऽरिणा।
- तद्वैकल्यमितीहेत कैवल्यार्थमुपायतः ॥२१॥ (७) बौद्धस्य । (२) गरुडभिन्नेऽपि । (३) गरुडोऽहम् । (४) "कामशोकभयोन्मादचौरस्वमाधुपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥"-प्र. वा० २।२८२ । (५) अनुमानस्य परम्परया वस्तुप्राप्तः । (६) "इदानीं नास्ति सामर्थ्य दीक्षादीनामजन्मने । यदि स्यान्मरणादूर्ध्वमिति नास्ति प्रमेदशी ॥...नि सातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः ॥२६७॥ दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः।" -प्र० वा०, प्र. वार्तिकाल० पृ० १६० । (७) "तस्माद् भूतमभूतं वा यद् यदेवाभिभाव्यते। भावनापरिनिष्पत्तौ तत् स्फुटाकल्पधीफलम् ॥"-प्र० वा० ३।२८६ । (८) जायते । (९) वैराग्यम् । (१०) अतत्वविदः । (११) तत्त्वज्ञस्य । (१२) श्रेष्ठमङ्गम् । (१३) वैराग्यम् । (१४) 'यदिति' निरर्थकमत्र । (१५) 'न संभवति' इति सम्बन्धः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org