________________
५०२
सिद्धिविनिश्चयटीकायाम् [.७ शास्त्रसिद्धिः किं कारण[३९५क]कल्पनयेति चेत् ; कारणस्य गमकत्वे किं स्वभावहेतुना इति समानम् ? किंवा (किञ्च),
प्रोक्तं हेतुपरीक्षायामुत्तरं ह्यत्र सुन्दरम् ।
एक एव स्वभावः स्याद्धेतुस्तस्माद्विचारणात् ॥ ५ अपर आह-तच्चित्तं भाव्यम (व्यनु)सन्धानकार्य (य) तदव्यभिचारात् अर्थान्तरत्वे सति, भावि च कारणम् , कथमन्यथा अरिष्टादेर्मरणाद्यनुमानम् , ततोन (ऽनु)सन्धाने (नं) कार्य (य) हेतुरिति ; स न युक्तकारी ; यतः पूर्वजन्मान्त्यचित्तानुमानाभावः स्यात् , तच्चित्तस्य आद्यमैहिकं चित्तं कारणम् अर्थान्तरत्व (त्वे) सत्यव्यभिचारात् , अन्यथा कथं भावि कारणम् ?
कारणत्वेनाप्यभिमतस्यापि भाविनः तस्मा (तस्या) पेक्षया ऐहिकत्वात् ।। १० किं च, अ[ना]द्यनन्तसंसारवादिनः सौगतस्य न भावी भवः, तदतीतकर्मविप्रतिपत्ति
वादिशून्य (?) ततस्तं प्रति कथमतीतजन्मानुमान (न) कारणात् कार्यानुमितिप्राप्तः । अथ तजन्म तद्भवाप्य (घ) चेतसः कारणमिष्यते, नान्त्यचेतसो भाविभवानुमानं कारणात् कार्यप्रतिपत्तिप्रसङ्गात् । अन्योऽन्यहेतुत्वेऽप्युक्तम्-अन्योऽन्यसंश्रयान्नैकस्यापि सिद्धिरिति । तन्न परस्य
हेयतत्त्वप्रतिपत्तिः । एतेन उपादेयमोक्षतत्त्वप्रतिपत्तिर्नास्ति इति दर्शितम् , उपायाभावात् । १५ तैदप्रतिपत्तौ च कथं मोक्षार्थी तदुपाये प्रवर्तेत ?
ननु किमुच्यते उपायाभावादिति, यावता किल नैरात्म्याद (त्म्या) भ्यासः तदुपार्यः । तथाहि- यो यत्कारणमविकलमनुतिष्ठति स तत्फललाभी दृष्टः, यथाऽगेन्यथो रूप स माकारण (यथा रोगी व्याध्युपशमकारण) मविकलमनुतिष्ठन् [३९५ख] तदुपशमफललाभी, अनुतिष्ठति
च कश्चिन् मोक्षकारणमविकलं नैरात्म्यदर्शनाभ्यासमिति चेत् ; उच्यते-युक्तमेतद् यद्यधिवि २० (यद्यवि) कलकारणायं (णादवश्यं कार्य) [प्र]सर्वः । तथाभ्युपगमे ततः कार्यानुमानं केन
वायेंत ? कार्यादर्शने तदपि ज्ञातुं न शक्यते, तद्दर्शने किं तत्रानुमानेन इति चेत् ? तर्हि मोक्षकार्यानुमानं त [ न स्यात् तद]दर्शने जगति कस्यचित्तदविकलकारणानुष्ठानस्य ज्ञातुमशक्यत्वात् , सर्वत्र प्रतिबन्धवैकल्याशङ्काऽनिवृत्तः । तद्दर्शनात्तत्प्रतीतिरिति चेत् ; न ; तद्दर्शनाभावात् । चतुरार्यसत्योपदेशात्तत्प्रतीतिश्चेत् ; सिद्धमाप्तोपदेशादागमप्रमाण्यम् । इदं २५ त्वसिद्धम्-*"वीतरागा अपि सरागा इव चेष्टन्ते" इत्यादि । ततस्तत्सिद्ध (द्धि)मभ्युपगच्छतो न तेंदुपदेशात्तत्प्रेतिपत्तिरभ्युपगन्तव्येति न तदुपायानुष्ठानम् ।।
किंच, [क]थं कारणादर्शने कार्यप्रतीतिः, यतः ततस्तदनुमीयेत ? पूर्वदृष्टकार्यसाधादिति चेत् ; पूर्वदृष्टकारणसाधर्म्यात् कारणप्रतीतिरपि तथास्तु ।
अथ मतम्-अन्त्यकारणदर्शनात् पूर्वतत्स्मरण (णं) तथाप्रतीति (ते)नेतरथा, तथा सति ३० तत्स्मरणकाल एव कार्य (य) प्रत्यक्षीभवतीति किमनुमानेन इति ; तदसत्यम् ; कार्यात् पूर्वकाल
(१) भाविकारणवादी प्रज्ञाकरः । (२) भाविमरणकार्यभूतात् । (३) मोक्षाप्रतिपत्तौ च । (४) मोक्षोपायः । (५) कार्योत्पत्तिः । (६) कारणात् । (७) अविकलकारणत्वम् । (८) आप्तोपदेशात् । (९) मोक्षप्रतीतिः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org