SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ सिद्धिविनिश्चयटीकायामुद्धृताः श्लोकादयः प्रकृतेर्महान् [सांख्यका० २१] ३०१।२१; ४७४ | १९; प्रमाणमात्मसात्कुर्वन् [ न्यायवि० १/४९] ३२९।२२ प्रमाणकविज्ञा ५२१।१९; ६७५/१२ प्रतिभास एव एकानेकत्वादि -[ प्रज्ञाकर ] ४४०।१ प्रतिभास एव कार्यकारणभावादि -[ प्रज्ञाकर ] २७६।२४ प्रतिभासः प्रतिभास एवेति १२।६ ६५९।१८ ६६९।१३ प्रमातृप्रमेयाभ्यामर्थान्तरं १८८६ ७८० प्रतिभासमानस्य विभ्रमा - [ प्रज्ञाकर ] प्रतिभासमानेऽपि सुखादिनील - [ प्रज्ञाकर ] प्रतिभासाद्वैतादन्यस्याभावात् [ प्रज्ञाकर ] प्रतिषेधाच कस्यचित् १८८/२ प्रत्यक्षं कल्पनापोढं [प्र० वा० २ १२३] २१।२४ प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव प्रमाणं द्विविधं मेयद्वैविध्यात् [प्र० वा० २१] प्रमाणतोऽर्थप्रतिपत्त्या प्रवृत्ति [ न्यायभा० पृ० १] प्रमाणनयैरधि- [त० सू० ११६] ३९।७, २२; ४०/९ १८७।२१ ७८/१० ८४।२० ६०४।१० [प्र० वा० २।१२३] प्रत्यक्षमनुमानं चेति द्वे एव प्रत्यक्षानुमानागमबाधितकर्मनिर्देशाप्रत्यक्षानुमानोपमानशब्दाः [ न्यायसू० १ १ ३ ] ९८।२७ प्रत्यक्षासन्नवृत्ति - [प्र० वा० २ २९० ] प्रत्यक्षोऽर्थः [शाबरभा० १ ११५ ] प्रत्यभिज्ञा द्विधा [ न्यायवि० २५० ] २१८ | ११; १७ प्राणादिमत्त्वस्य क्वचित् प्रदीपः अनावरणेsपि [ प्रज्ञाकर ] २३७/२९ प्रमाण्यं चेतासां स्वार्थ प्रदीपादयः प्रमेया अपि ९७।१८ प्रामाण्यं व्यवहारेण [प्र० वा० १२७ ] २३।२०; प्रभास्वरमिदं चित्तं [प्र० वा० १।२१०] २३२ १७; २६२।२४; ३८९/७ १४१।२६; १५६।१४; २७३|१; ३६३।२१; ३६४।१४; ४०२/९; ४०५ ९; ४१२१६; ६०७।१७; ६१६।१४; ६२३।२५ बहिरङ्गार्थतैकान्ते [आप्तमी० श्लो० ८१] १७/१४ बुद्धेः कथञ्चित्प्रत्यक्षत्वं १६०/१३ बुद्धयध्यवसितमर्थं ३०३ | १५; ३०४|४ बुद्धयादिः गुणः निषिध्यमानद्रव्य कर्मब्राह्मणो न हन्तव्यः [काठकसं०] भविष्यति आत्मा सत्त्वात् ५५६।१ २६०।१५ [प्रमाणसं ० पृ० १०४ ] भाविनि प्रवर्तकत्वात् [ प्रज्ञाकर ] प्रमाणप्रमेयसंशय- [न्यायसू० १|१|१] प्रमाणफलयोः क्रम[ लघी० स्व० श्लो० ६ ] प्रमाणभूताय जग - [प्र० समु० १ १ ] Jain Education International ७३/७ १८८|२४ ४।१९, ६६३ । २४; ६६६।७ प्रमाणपञ्चकं यत्र [ मी० श्लो० अभाव० श्लो० १] ५३१/१६; ५३८|१४ ४४६।२२ ११७/२० ४१९ / २१; ४९९।२२ प्रमाणमविसंवादि ज्ञानम् [ प्र० वा० १।३] २३।२३; ४२।४, ९; १०९।१३; ११०।२८; १५६।१२, १४; ३८०१८ प्रमाणमविसंवादि ज्ञानमित्यादि व्यवहारेण [प्र० वार्तिकाल० पृ० ३०] १२/१५; १९।१८; ९४ १७; १५६ । १४; ४०६ । २५ [मी० लो० अर्था० श्लो० १] प्रमाणाधीनत्वात् प्रमाणे इति संग्रहः [प्रमाणसं ० श्लो० २] प्रमाणेतरसामान्यस्थिते ३९७/३; ६०७/१३ प्रमेयद्वैविध्यं प्रमाद्वैविध्य - [ प्रज्ञाकर ] ९७/२७; ९८।२ ६०५/९ प्रमेयद्वैविध्यात् [ प्र० वार्तिकाल० पृ० २४५ ] ६१२२७ प्रमेयादर्थान्तरं प्रमाणम् प्रयत्नानन्तरीयकस्वभावमनित्यं ९७/२२ [हेतुवि० टी० पृ०७४ ] प्रयोगकाले धर्मधर्मिसमुदायः पक्षः प्रवर्तकं प्रमाणम् [प्र० वार्तिकाल० पृ० २२, १५१] प्रसिद्धसाधर्म्यात् साध्य १८२/७ ५/१३ ५/१ भूतभावनाप्रकर्षं [ न्यायवि० १|११ ] भूतषां क्रिया भूतैककालानां गतिः भूवादयो धुः [जैनेनु० १/२/१] भेदज्ञानात् प्रतीयेते [ न्यायवि० श्लो० ११४] भेदानां परिमाणात् [सांख्यका १५] भ्रान्तिः संवृतिसज् - [प्र० समु० १२८ ] ३५१।२९ ३७६/६ [ न्यायसू० १|१|६ ] १८६।१२ प्रागसत आत्मलाभ [ न्यायवि० टी० ३ | ६० ] ३४३ । १० ६६।२४ १०४।१८ For Personal & Private Use Only १०३।१३ २९२/६ २२।१९ ५२०/२१ १९१।२६ ५०४/६ ७४०/१५ २०५/१६ ५८५/८ ७२/२५; ६०६।२४ www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy