________________
न हि इमाः कल्पना अप्रतिसंविदिता
[प्र० वा० स्व० टी० पृ० १२७]
७ सिद्धिविनिश्चयटीकायामुद्धृताः श्लोकादयः
६२।२१; ११६।२९; २८४ । १७ ९०।१६
२२/१ १८८/२४
नाकारणं विषयः
५९ | १८ |
नाक्रमात् क्रमिणो [प्र० वा० १/४५ ] १९४।२०; २४१।६; ५११।११; ५७४।३; ७२८७ नागृहीतविशेषणा १३३।२६; १६८।२२
नातः परोऽविसंवादः
७९/६ ४९०/१०
नात्मादितत्त्वम् नान्यत् किञ्चनेन्द्रियादिकं
[शावरभा० १|१|२] नान्योऽनुभाव्यो बुद्धयाऽस्ति [प्र० वा० २।३२७]
१११।१४; १८१।५; २२१।२२; २७५/१९;
नर्थे शब्दाः सन्ति
नाभ्यामर्थं परिच्छिद्य
पक्षो धर्मी अवयवे समुदायो
[हेतुवि० पृ० ५२]
३७७/९
३३३/१३
२७७।२२
३९२/१७
पञ्चावयवोपपन्नः [न्यायसू० १/२/१] ५४८ | १४ |परपर्यनुयोगपराणि बृहस्पतेः परमार्थाविकल्पेन सांवृतत्वं [ प्रज्ञाकर ] परस्मै परार्थानुमानम् [ न्यायबि० टी० २ २] ६६।२ परस्य अनुकूलेष्वनुकूलाभिमानपरार्थं तु अनुमानं स्वदृष्टार्थ[प्र० वार्त्तिकाल० ४|१] २०६।२; परिव्राट् कामुकशुनामेकस्यां
२५८/२२
५२०|१९०; ६५६।२६; ७८२।१६०; ७४३।१२ Sarari कारणानि [प्र० वा० स्ववृ० १/६६ ] २५९।२५ नाविषयीकृताद् विनिवृत्तिसिद्धिः
२४४।२
नित्यं सत्त्वमसत्त्वं वा [ प्र० वा० ३।३४]
३२०/१७ १२१/१५
४५९/१८
नित्यः सन्मान देहः विविध
परोक्षा हि नो बुद्धि: [शाबरभा० १|१|५ ] ९८ /१५ ८९।१४ पर्यायार्हर्णोत्पत्तौ [जैनेन्द्र० २३ ९२] पश्यन्नयमशब्दमर्थं पश्यति
६६२।२४
६४५/८
९०/२७
नित्यः शब्दार्थ - [वाक्यप० १ २३] नित्यादुत्पत्तिविश्लेषात् [ प्र० वा० १९] ४०७।१० निःस्वभावाः सर्वे भावाः [विग्रह० वृ० इलो० १७ ]
४५/८
४६/१९
पाण्यवयवे चलति न शरीरं चलति पाण्याकाशयोर्विभागात्तत्संयोगनाशः पाण्याकाशविभागात् शरीराकाशपुनर्विकल्पयन् [प्र० वा० २।१३५]
४११।२१
४६।१८
६३२/३
नियतकार्यदर्शनात् निरालम्बना: सर्वप्रत्ययाः [ प्र० वार्तिकाल० ३।३३१]
पुरुष एवेदं [ऋक् ०१०/९० २]
१८/८; ७२/१५; १५८/१९; २७५/१९; ६८०/१२ निरालम्बना इति कोऽर्थः
[प्र० वार्तिकाल० पृ०३६५] निरुध्यमानं कारणं निरुद्धम् [ शान्तभद्र ] निवृत्ते तत्पटे अवस्थितनिश्चयारोपमनसोः [प्र० वा० १५० ]
निश्चितान्वयवचनादेव सामर्थ्याद् नीलादि ज्ञानं चक्षुरादिव्यापारानीलादि ज्ञानं प्रतिभासनीलादिरपि ज्ञानस्य ग्राहकः नीलादिशरीरादिव्यति
नीलादिश्च विज्ञाने [ प्र० वा० २२२०] वा [जैनेन्द्र०२।२।१०५] स्वतन्त्र साधनमपि तु [ प्रज्ञाकरगुप्त ]
Jain Education International
७७९
नो चेद् भ्रान्तिनिमित्तेन [ प्र० वा० ३।४३] २१।१; ३१।२; १४६ । २०; २३३ | १३; ६०३ | १५; ६०६।२२ नोदनविशेषात् उदसनविशेषः
५१/२०
[वैशे० सू० ५|१|१०] न्यायपरिणायपर्यायः [जैनेन्द्र० २।३।३६ ] ६६२।२५ पक्षधर्मः [हेतु बि० इलो० १] ६४८।२८, ६४९/२९ पक्षधर्मता निश्चयः प्रत्यक्षाज्जायते [अर्चट ] १०६।१३ पक्षधर्मतानिश्वयः क्वचित् [ हेतु बि० टी० पृ० २०]
२०१६
६०७/१३
१९७/११
७४०/१३
४३।२२
४३/५; ४४|७; ७४८।२५ २२१७; २९१।२९; ३०६।२०; ४६३।२४; ४६४ । ११; ४६७|१; ४७४|१८
६७५/२
२१२।४
पुरुषबहुत्वं [सांख्यका० १८ ] पूर्वं कार्यमुत्तरं कारणम्
पूर्वं पूर्वं प्रमाणं स्यात् फलं स्यादुत्तरोत्तरम्
[[ लघी० श्लो०७]
५५/२३
१३०१६;
१६७/२९
१९१।१३ पूर्वमविभागबुद्ध्यात्मनो दर्शनं पुनः
१६२/२३
[प्रज्ञाकर ]
१३।२३ पूर्ववत् शेषवत् [ न्यायसू० १|१|५ ] २७६।३ पूर्ववत् शेषवत् सामान्यतो दृष्टं च [ न्यायसू० १|१|५] पूर्ववत् सामान्यतो दृष्टं च
६०८/१५
६५/९
[ न्यायसू० १ १ ५ ] पूर्वापरावस्थानिर्णयेऽपि स्वयम
For Personal & Private Use Only
२२५/२
२०१।१०
• ३५७/१५
३५७/२२
३५७/१९
१३०/१२
www.jainelibrary.org