________________
७ सिद्धिविनिश्चयटीकायाम् उद्धृताः इलोकादयः
६०४।७
अकर्ता निर्गुणः शुद्धो २९९/२५; ४४६।५; ५८४ | २५ | अद्वयं यानमुत्तमम् अक्षज्ञानमनेकान्त-[प्रमाणसं ० १ ४ ] अधिगतिः फलम् अक्षणिकत्वे क्रमयौगपद्याभ्यामर्थ- ३८/३०:५९ / १२ अनभ्यासेऽपि पूर्वमतोऽनुमानं [ प्रज्ञाकर ] अग्निहोत्रं जुहुयात् [मैत्रा० ६ | ३६ | कृ० य० अनर्थाकारशङ्का [प्र० वा० २।३७१] अनादिनिधनं शब्द- [ वाक्यप० १1१] अनिराकृतः [न्यायबि० ३ | ४० ] अनिश्चयकरं प्रोक्तं [प्र० वा० २२९४ ] अनुभूते स्मरण
काठक० ६।७ ] १८३/४; ४४८/७; ६५३।२५ अचीको यण [जैनेन्द्र० ४ | ३ | ६५ ] अज्ञातार्थप्रकाश वा [प्र० वा० १७]
६९४|१९ २४।१३;
४२/५,९; ४४|३; ६०८ / १९; ६५९/२९ अज्ञातार्थप्रकाश वा इत्येतल्लक्षणं परमार्थेन
अनुभूते स्मृतिः
अनुमानं सहकारिकारणं प्राप्य अनुमानानुमानिकम् [प्र० समु० ११८] अनुमेयेऽथ तत्तुल्ये अन्यत् सामान्यं सोऽनुमानस्य
[ न्यायवि० १।१६, १७] अन्यथानुपपन्नत्वं यत्र [त्रिलक्षणकदर्थन ]
[प्र०वार्तिकाल० २५] ९४ २०, २४५/२६; २७४|२१|
अशो जन्तुरनीशो - [महाभा० वनप० ३० | २८ ]
अणवो दूरविरलकेशवत् [प्र० वार्तिकाल० २९२]
अणूनां स विशेष [प्र० वा० २ १९६ ] अतीतानागतावस्थानाम - [ प्रज्ञाकर ] अतीतानागतेऽप्यर्थे [प्र० वा० २३४ ] अतीतैककालानां गतिर्नानागतानाम्
४७४|१२; ६७५ /१९
अत्र प्रत्यक्षानुपलम्भसाधनः [हेतुवि० पृ० ५४ ] अत्र भगवतो हेतुफलसंपत्त्या [प्र० समु० वृ० १ १ ] अत्र भगवानेव धर्मादौ
[प्र०वा०स्ववृ० १|१२] ३८७/१;३९४।१८,२१,२५ अतीन्द्रियप्रत्यक्षम् [लघी० स्व० इलो० ६१] ७।१ত अतीन्द्रियानसंवेद्यान्
[ वाक्यप० १ ३८ ] ३००/१; ४६८/५, ५३४/१५
[प्र० वार्तिकाल० पृ० १] अथ गौरित्यत्र कः शब्दः
[शाबरभा० १|१|५ ] अदुष्टकारणारब्धं अदृश्यानुपलम्भादात्मनो घटादिषु
[प्र० वा० स्ववृ० १२०] अदेशाः चित्तचैतसिकाः
अदृष्ट आत्ममनः संयोगजः
अद्य आदित्योदयात् श्व आदित्य
Jain Education International
६०४।१
५९७/३
१६१/६
५१९/२४
२१६।१४
३९५/५
६९४।२४
५३८/१०
२४२।८
२३१।२८
५६४/२३
३२१/७
२७५/२६; ४१३।१२ १००/८; ११४ । २५; ११८/१०
४०९/१६
१४१।१६
५८८/१०
७८/११
५३०/१०
१७५/५
२७/६
८२।२१
६०६।२.४
६५०।१९
९१|१४; ४६५/१ ३७२/३
६८।२७
यस्य भावस्य [० वा० २३५८ ] अन्यधियो गतेः
१०२।१३
अन्येषां विरोधकार्यकारण - [ न्यायवि० २ ४७ ] ८१।२२ अन्वयव्यतिरेकनिबन्धनः
[हेतु वि० टी० पृ० १७०] अन्वर्थसंज्ञः सुमतिर्मुनि[बृहत्स्व० ० २१] अपेक्षितपरव्यापारो हि भावः
४२६।२५ | अभिप्रायाविसंवादादपि भ्रान्तेः
२४७/१४ ३४३।११
[ न्यायवि० ३ | १४ ] अपेक्ष्येत परः कार्यं [प्र० वा० ३ १८० ] १९७ १८ अप्रतिबद्धसामर्थ्यस्यैव कारणस्य
४३६/३ अप्रत्यक्षोपलम्भस्य १५९/१७; ४२४/१५ अप्राप्तकालत्वाविशेषेऽपि पूर्वोऽनन्तरमेव
१९६/५
[प्र० वा० २५६ ] अभिलापवती प्रतीतिः
१९३।१९
For Personal & Private Use Only
३१२/१
५३५/११
३७/९
अभिलापसंसर्गयोग्य - [ न्यायवि० १ ५ ] ६२/५, १९;
१०८।२८; २०० | १८; ३८४।२८
अभ्यासे दर्शनमविकल्पकं [ प्रज्ञाकर ]
२६।८ ३१/५
अभ्यासे प्रत्यक्षमनभ्यासे
अभ्यासे भाविनि [ प्रज्ञाकरगुप्त ] २२|१; ११५ / २६;
४०९/१५
www.jainelibrary.org