SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ७ सिद्धिविनिश्चयटीकायाम् उद्धृताः इलोकादयः ६०४।७ अकर्ता निर्गुणः शुद्धो २९९/२५; ४४६।५; ५८४ | २५ | अद्वयं यानमुत्तमम् अक्षज्ञानमनेकान्त-[प्रमाणसं ० १ ४ ] अधिगतिः फलम् अक्षणिकत्वे क्रमयौगपद्याभ्यामर्थ- ३८/३०:५९ / १२ अनभ्यासेऽपि पूर्वमतोऽनुमानं [ प्रज्ञाकर ] अग्निहोत्रं जुहुयात् [मैत्रा० ६ | ३६ | कृ० य० अनर्थाकारशङ्का [प्र० वा० २।३७१] अनादिनिधनं शब्द- [ वाक्यप० १1१] अनिराकृतः [न्यायबि० ३ | ४० ] अनिश्चयकरं प्रोक्तं [प्र० वा० २२९४ ] अनुभूते स्मरण काठक० ६।७ ] १८३/४; ४४८/७; ६५३।२५ अचीको यण [जैनेन्द्र० ४ | ३ | ६५ ] अज्ञातार्थप्रकाश वा [प्र० वा० १७] ६९४|१९ २४।१३; ४२/५,९; ४४|३; ६०८ / १९; ६५९/२९ अज्ञातार्थप्रकाश वा इत्येतल्लक्षणं परमार्थेन अनुभूते स्मृतिः अनुमानं सहकारिकारणं प्राप्य अनुमानानुमानिकम् [प्र० समु० ११८] अनुमेयेऽथ तत्तुल्ये अन्यत् सामान्यं सोऽनुमानस्य [ न्यायवि० १।१६, १७] अन्यथानुपपन्नत्वं यत्र [त्रिलक्षणकदर्थन ] [प्र०वार्तिकाल० २५] ९४ २०, २४५/२६; २७४|२१| अशो जन्तुरनीशो - [महाभा० वनप० ३० | २८ ] अणवो दूरविरलकेशवत् [प्र० वार्तिकाल० २९२] अणूनां स विशेष [प्र० वा० २ १९६ ] अतीतानागतावस्थानाम - [ प्रज्ञाकर ] अतीतानागतेऽप्यर्थे [प्र० वा० २३४ ] अतीतैककालानां गतिर्नानागतानाम् ४७४|१२; ६७५ /१९ अत्र प्रत्यक्षानुपलम्भसाधनः [हेतुवि० पृ० ५४ ] अत्र भगवतो हेतुफलसंपत्त्या [प्र० समु० वृ० १ १ ] अत्र भगवानेव धर्मादौ [प्र०वा०स्ववृ० १|१२] ३८७/१;३९४।१८,२१,२५ अतीन्द्रियप्रत्यक्षम् [लघी० स्व० इलो० ६१] ७।१ত अतीन्द्रियानसंवेद्यान् [ वाक्यप० १ ३८ ] ३००/१; ४६८/५, ५३४/१५ [प्र० वार्तिकाल० पृ० १] अथ गौरित्यत्र कः शब्दः [शाबरभा० १|१|५ ] अदुष्टकारणारब्धं अदृश्यानुपलम्भादात्मनो घटादिषु [प्र० वा० स्ववृ० १२०] अदेशाः चित्तचैतसिकाः अदृष्ट आत्ममनः संयोगजः अद्य आदित्योदयात् श्व आदित्य Jain Education International ६०४।१ ५९७/३ १६१/६ ५१९/२४ २१६।१४ ३९५/५ ६९४।२४ ५३८/१० २४२।८ २३१।२८ ५६४/२३ ३२१/७ २७५/२६; ४१३।१२ १००/८; ११४ । २५; ११८/१० ४०९/१६ १४१।१६ ५८८/१० ७८/११ ५३०/१० १७५/५ २७/६ ८२।२१ ६०६।२.४ ६५०।१९ ९१|१४; ४६५/१ ३७२/३ ६८।२७ यस्य भावस्य [० वा० २३५८ ] अन्यधियो गतेः १०२।१३ अन्येषां विरोधकार्यकारण - [ न्यायवि० २ ४७ ] ८१।२२ अन्वयव्यतिरेकनिबन्धनः [हेतु वि० टी० पृ० १७०] अन्वर्थसंज्ञः सुमतिर्मुनि[बृहत्स्व० ० २१] अपेक्षितपरव्यापारो हि भावः ४२६।२५ | अभिप्रायाविसंवादादपि भ्रान्तेः २४७/१४ ३४३।११ [ न्यायवि० ३ | १४ ] अपेक्ष्येत परः कार्यं [प्र० वा० ३ १८० ] १९७ १८ अप्रतिबद्धसामर्थ्यस्यैव कारणस्य ४३६/३ अप्रत्यक्षोपलम्भस्य १५९/१७; ४२४/१५ अप्राप्तकालत्वाविशेषेऽपि पूर्वोऽनन्तरमेव १९६/५ [प्र० वा० २५६ ] अभिलापवती प्रतीतिः १९३।१९ For Personal & Private Use Only ३१२/१ ५३५/११ ३७/९ अभिलापसंसर्गयोग्य - [ न्यायवि० १ ५ ] ६२/५, १९; १०८।२८; २०० | १८; ३८४।२८ अभ्यासे दर्शनमविकल्पकं [ प्रज्ञाकर ] २६।८ ३१/५ अभ्यासे प्रत्यक्षमनभ्यासे अभ्यासे भाविनि [ प्रज्ञाकरगुप्त ] २२|१; ११५ / २६; ४०९/१५ www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy