SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ७ सिद्धिविनिश्चयटीकायाम् उद्धृताः श्लोकादयः अयमिति ऊर्ध्वतासामान्यविशिष्टस्य ६३।२१ | आत्मविशेषगुणः ३०८४ अर्थग्रहणं बुद्धिः [न्यायभा० ३।२।४६] ४९४।२१ | आत्मविशेषगुणो धर्मादिः .३०८1१८ अर्थवत् अर्थसहकारि प्रमाणम् २६८।१९ आत्मा मनसा युज्यते [बृहत्सं० ७४।३, न्यायम० अर्थवत् अर्थसहकारिव्यवसायात्मका- ९७।२१ २५५।१२, ५०९।१२ अर्थवद्धातुरप्रत्ययः [पाणिनि० १।२।४५] ७०३।१४ | आत्मैवेदं सर्वम् [छान्दो० ७।२५।२] २८३।१६ अर्थसहकारिव्यवसायादिविशेषण आरामं तस्य पश्यन्ति [बृहदा० ४।३।१४] ८७।१३; अर्थस्यासंभवेऽभावात् १८७१ ८९।२५, ६६९।२३ अर्थान्तराभिसम्बन्धात् [प्र० वा० २।१९५] ५९७।३इः कामदेवः [एकाक्षरकोशः] ७०२।२५ अर्थन घटयत्येनां [प्र. वा० २।३०५] १४०।१४, इन्द्रजालादिषु भ्रान्ति-[न्यायवि०इलो० ५१] २६६।६ ५१०।२७ | इन्द्रियज्ञानेन जनितं न्यायबि० १।९] ६६५।१६ अर्थोपयोगेऽपि पुनः ९११२३ | इन्द्रियज्ञानेन समनन्तर-न्यायबि० ११९] १२८।३० अर्थो ह्यर्थ गमयति ३२३।११,२२, ४२१।१४ इन्द्रियमनसी [लघी० स्व० श्लो० ५४] ७।१७ अवयवेषु कर्माणि ततो विभागः इन्द्रियाण्यर्थमालोचयन्ति ९९।११; २२५।२०; [प्रश० भा० पृ० ४६] ५४।१२ ३०३।१०; ५८१।१७ इन्द्रियार्थसन्निकर्पोत्पन्नम् [न्यायसू० १।११४] ८४।२७ अविकल्पकमेकं च [प्र० वा० २।२८८] ७२।१९ उत्तराकाशपाणिसंयोगात् ४७/१७ अविच्छिन्ना न भासेत [अ० वा० २।२५६] ५९७।७ उदाहरणसाधात् साध्यअविनाभावनियमात् हेतुबि० श्लो० १] ३७३।१३ न्यायसू० १११।३४] १६८।१२; ३१०।२३ अविभागोऽपि बुद्धयात्मा [प्र. वा० २।३५४] उन्मिषितमपि अनेकान्त ३६९/२५ २०१२३, ६८।१७, ८७।१६; २००२७; उपयोगौ श्रुतस्य [लघी० श्लो० ६२] १९ २०१॥३,९, ३६६।२०; ३८८१२४; ३९०१४,१७, उपलब्धिलक्षणप्राप्तानुपलब्धिः ४०१॥२८, ४९६।१२, ६५५।२०; ७२५।१७ [हेतुबि० पृ० ६४] ४३२१२ अविशेषाभिहितेऽर्थे वक्तुर उपलम्भः सत्ता [प्र. वार्तिकाल० ३४५] ५८।२१; [न्यायसू० शरा१२] ३१७।१४ १८८।१३; २७३।६,३१४१% ४०५।१२, ६४१११३ अवेद्यवेदकाकारा [प्र० वा० २।३३०] २०१८ उपस्थमूत्रछिद्रवत् ४९०११० अशक्यसमयो ह्यात्मा [प्र० वा० २।२४९] ६२।८ | उभयान्तव्यवधिसत्ता अशक्तं सर्व [प्र. वा० २।४] ४९७।२४; ६१५/७ [न्यायवा० पृ० २८४] ५७२।१२ ६९०९ | ऊहो मतिनिबन्धनः अशेषविदिहेक्ष्यते [पात्रकेसरिस्तो० श्लो० १९] त० श्लो० १।१३।९९] १८९/११ २२४१३६११६ एक एव हि भूतात्मा [ब० वि० १११] ८९।२६; अश्वं विकल्पवतोऽपि ७३३।३ ६७५/५ असदर्थाभिधानात् . ५४५४२ एकतन्तुवीरणसंयोगात् ४९/२ असिद्धानैकान्तिकप्रतिज्ञादि, तद्वचनं एकत्र विरुद्धर्माध्याससंभवे २४३१११ वादन्याय पृ० ६६] ३३५।२५ एकद्रव्यमगुणं संयोगविभागेषु अस्ति ह्यालोचनाज्ञानं [मी० श्लो. प्रत्यक्ष० [वैशे० सू० १।१।१५] ४७११४ श्लो० ११२] . ७६।२९ एकप्रत्यवमर्शस्य [प्र० वा० ३।१०८] ६२४१२७ अस्थूलानेकापेक्षया तत् स्थूलमेकं [प्रज्ञाकर] ३९।१६ एकव्यक्तिदर्शनकाले [अर्चटादि] ६४१११८ आगमः प्रतिज्ञा [न्यायभा० १।१।१] ३१८।१० एकसामग्र्यधीनस्य [प्र०वा० ३।१८] १०२।१७; आत्मनाऽनेकरूपेण [ न्यायवि० १२९] ६७।१६; २४०।२२, २९७।२८, ३८७1८; ४८८।१४ ६५४१२८ एकस्य सर्वैः मूर्तिमद्भिः युगपत् ५७७१२० आत्मनि सति [प्र० वा० १।२२१] ४४७।१ एकस्यार्थस्वभावस्य [प्र० वा० ३।४२] ८५।२०; आत्ममनःसंयोगजः ३०८।१९ / १०३।१९, १६०।१३; ३८२।६; ४३१।११; ७१२।९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy