SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्लोकार्थम् न जानीते न झोपदेशकरणे नत्वा टीकां न च सत्तादि न चान्ययात्म न दोषो जायते नवनिर्णयज्ञानं न विकल्पो नाप्यवि निमित्तं द्रव्यनिक्षेपं निरंशानेकविज्ञान नियमो लिङ्ग निरंशज्ञ, नसंवित्तौ निरस्ता ग्रन्थतो निर्णयेतरसंवित्तेः नृषु लभ्यं नेत्यपोद्धियते पूर्वोत्तरानुगभागे प्रत्यक्षं कल्पनापोढं प्रत्यक्षं च सदा प्रत्यक्ष बाधितः प्रत्यात्मवेद्यं प्रबोधस्यान्यथा प्रमाणबाधनात् प्रेक्षावतस्तथा प्रोक्तं हेतु परीक्षाया बत वदत विनाशे बहिर्थग्रहे ब्रह्मरूपं जलब्रह्मणा वेदनं तस्य ब्रह्मवद् वित्ति सद्भावः मानत्राणविनिर्मुक्तेः यद्येकस्मिन् तदद्वैत येनैवं सौगतो यस्याप्यहेतुकं Jain Education International ६ टीकाकाररचितश्लोकार्धानामकाराद्यनुक्रमः पृ० १ ४४८ " श्लोकार्धम् योगिनः प्रति योगिनः वञ्चकाः १ योगिनो न च युक्ताः ४९४ | लिङ्ग सत् योग्य ४६७ वासना कारणं २८४ विकल्पानुकृतेस्तस्य विद्याविद्याविभागोऽयं ६०७ 1 ६१२ विद्येतरात्मना विविधं ते यथा ७४१ ६२३ विषयाभिलाषः वेत्ति तस्मान्न ५०१ ४९५ | संभवानुमिति ६०७ | संभवानुमिति २८४ १ ४६७ ३९७ ३९ ६२३ ६२३ संवित्तिरविकल्पापि स चार्वाकश्विरं सन्दिग्धविषयं सममन्यच्च तेन समवायस्तथैकार्थ समवायस्य तेनैव सर्वज्ञरहितं सदोपलभ्यमाना हि सत इह सततं सर्वज्ञत्वं तथा सर्वदा भावा ३९ २८४ ६२७ ५०१ ५०२ २५० सारूप्यमन्यथा ६२३ सारूप्यं सौगते ४६७ | स्थाणुर्वा पुरुषो ४६८ ४६७ सर्वधर्मस्य सांख्यस्य योगिनः स्वभावहेतवे दत्तः स्वभावानुपलब्धिश्च स्वरूपं संविदन् ४३७ ३९७ स्वरूपेतरसंवित्तौ ३९६ | स्वरूपेऽप्यगृहीते ६२३ स्ववित्तिरहितं For Personal & Private Use Only ७७३ पृ० २४९ २५० २४९ ५०७ ६२३ ६०७ ४६७ ४६८ ५०१ ५०७ ६२३ ५०१ ५०१ २८५ ५२३ ५०१ ६२३ ४४४ ४९४ ५२३ २५० २५० २४९ २५० १ २४९ ६०७ ६२३ ५०१ ३९६ ५०७ ४९४ ६०७ ४९५ ४६७ www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy