________________
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्रसिद्धिः
ननु स्वशरीरकरणसंचरणकरणं' प्राणभृतो वितनुकरणस्यैव सर्वस्य दृष्टम्, तत्सं चरणकरणे अपरतनुकरणादेरभावात्, तत्तेन दृष्टव्यतिक्रम इति चेत्; उच्यते - स्वापाद्यवस्थस्य विचेतनस्यापि न दृष्टव्यतिक्रमः। नहि तस्यामवस्थायां परेण चेतनाऽभ्युपगम्यते यतस्तदा चेतनः पुरुषः स्यात् । अन्यदा ससाप्य (*सत्यप्य) नुपयोगिनी । जैनोपगमा [त्] तदा तदस्तित्वे तदुपगमादेव सर्वस्य ५ शरीरान्तरं कार्म्मणं तत्संचरणकारणं सिध्येत् । अथेश्व [रः ] तदवस्थस्य तत्संचरणकारणं ततोऽयमदोषः ; तर्हि स एव सतनुकरणप्राणभूतः तत्संचरणकारणमिति नातनुकरणस्य तत्संचरणहेतुत्व (त्वं) दृष्टं कुतः विचेतनाता ( तनता त ) त्प्रेरकस्य ? तथादर्शनात्; सतनुकरणस्यापि । ततो न कश्चिदे (किञ्चिदे ) तत् ।
४८०
अत्राह परः-नेश्वरस्य जन्महेतवो [ दो ]षाः, तद्रहितस्यापि च संसारनिमित्त [त्व ] म् इति; १० तत्राह तत्त्वाद् (तन्वादि ) इत्यादि ।
१५
मुक्तात्मनां तनुकरणादिदुःखोपयोगमकुर्वतः स्वयं स्वप्रेरकं कर्म ईश्वरोऽवश्यमपेक्षते यतः तदिच्छामात्रं सन्निधापयति तत एव देहादिकं निष्पादयेत् किमीश्वरेच्छया ? तद्वरमीश्वर एव ]
२५
[तन्वादिकरणात् सत्त्वान् भवक्लेशेन योजयेत् । बुद्धिमानन्यथा कस्मात् स्वयं द्रोहमकुर्वतः ॥ १४ ॥ सकर्मणां वा जन्तूनां हेतुर्देहादि कर्मणि । ईश्वरेच्छाप्रवृत्तिः किं प्राणिस्थन्नेश्वराद्विना ॥ १५ ॥
[३८० ख] तच्चादी (तन्वादी) नां करणाद् भवक्लेशेन संसारदुःखेन कस्मात् कुतः कारणात् न कुतश्चित् योजयेत् सत्त्वान् प्राणिनः स्वयम् आत्मना द्रोहम् २० अपराध मकुर्वतः ईश्वरः, सर्वस्यात्मनो बुद्धिमत्त्वाऽव्यभिचारा [त् ] । बुद्धिमानिति वचना[त्] निर्दोषया सकलविषयया बुद्ध्या तव्यात् (तद्वान् ) गृह्यते जन्तुभिः इत्यादिना । अथापराधमकुर्वतोऽपि " तान् तैर्योजयति ; तत्राह्यन्य ( तत्राह - अन्य) था अपराधम् (म) कुर्वतोऽपि "योऽपि योजयति इत्यन्यथाशब्दार्थः, प्रेक्षापूर्वकारितानुपपत्तिः । तत्र यद्यसौ ” तांस्तैर्न योजयति संसाराभावः स्यादि [ति ] संसारप्रवृत्त्यर्थं तैस्तान् योजयतीति चेत् ; अत्राहभवक्लेश इत्यादि । तादृशेन प्रेक्षापूर्वकारिणा न भवक्लेशहेतुना इति भावः ।
यदि पुनर्मतम् - नाऽकृतापराधतान् (धकान् ) स्वयमीश्वर [:] संसारददुः खैर्जन्तून् योजयति, अपि [तु] भूतैरेव तादृशांनि कर्माणि कृतानि यः (यैः) प्रेर्यमान ( णः ) तैः तद्योजने क्षमय्यौ
(१) परलोकशरीरान्तरसंचरणम् । (२) प्राग्भवीयशरीरादिरहितस्य । (३) बौद्धेन । (४) सती अपि । (५) स्वापाद्यवस्थायाम् । (६) यतः आत्मा परलोके शरीरान्तरं प्रति संचरति । (७) शरीरान्तरसंचरण । (८) दोषरहितस्य शरीरादिरहितस्य वा । ( ९ ) " अद्रोहकृत्सु तन्नायं निग्रहस्तेन योजयेत् । कर्तुं बुद्धिमता देवैरिदमन्यत्र भाषितम् ॥ तन्वादिकरणात् .." - न्यायवि० वि० द्वि० पृ० २३१ । (१०) सवान् । (११) ईश्वरः । ( १२ ) ईश्वरः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org