________________
सिद्धिविनिश्चयटीकायाम् [८ सर्वशसिद्धिः विशेषे कथमन्योऽन्यं समयानां भेद इति चेत् ; अत्राह-न च (तच्च) ज्ञानपाटवं जीवादिज्ञानपाटवं स्वकार्य प्रवचन (न) परस्मात सुगतादिवचनात् विशेषयेत । दृश्यते हि तरज्ञाति (तत्त्वेतरज्ञानि)वचसां सत्येतरतया भेदः । तत्पाटवं नित्यं वाक्यं परस्माद् विशेषयेत् स्वकार्यम् इति
चेत् ; अत्राह-तन्नित्यवाक्यं तत्ततो [४२७क] [न]विशेषयेत् । कुतः ? इत्याह-व्याख्या५ विप्रतिपत्तेरभावप्रसङ्गात् । एवं मन्यते-यदि नित्यत्वं स्वयं स्वार्थ (थ) प्रतिपादयेत् , युक्तमेतत् , न चैवम् । तद्विप्रतिपत्त्यभावप्रधानतो वा निर्देशः, न नित्यत्वं वाक्यं परस्माद् विशेषयेत् । कुतः ? इत्याह-व्याख्यानता (व्याख्याविप्रतिपत्त्य)इत्यादि । तत्र यदुक्तम् 'वाक्यं बुद्धिपूर्वकमेव इति नियमः स्यात्' इति ; तन्न सुभाषितम् ! वैदिकवाक्यस्य अन्यथा भावादिति चेत् ;
अत्राह-चैतन्य इत्यादि । चैतन्यनान्तरीयकत्वं बुद्धिपूर्वकत्वं वाक्यं नराणाम् (वाक्यान्त१० राणाम् ) प्रवचनादिवाक्यानां कथं साक्यकल्पितानवयवत्वेनान (शक्यकल्पितम् अवयवत्वेनं न)
वेदवाक्यानां तन्नान्तरीयकत्वम् इत्येवं यः परेण स्वभावातिक्रमः कल्पितः सर्वज्ञवीतरागवादिनं प्रति स्वभावातिक्रमंदोष वदतापि स मा भूत् । कुतः १ इत्याह-तत्ते(तत् श्रुतेः इ) त्यादि। तत् सुप्तादौ इच्छाव (इच्छाऽव्यभि) चारि बुद्धिपूर्वकं कृत्वं (वक्तृत्व) श्रुतेः वेदस्य पौरुषेयत्वं सावयवत्वे च (साधयत्येव) यतः तत्साधने निःकलत्वात (?) ।
ननु वाक्यत्वं स्यात् न च श्रुतेः पौरुषेयत्वं साधयिष्यति, विपक्षव्यावृत्तेः सन्देहादहेतु[रित्याह-] पुरुषातिशयः सिद्धः इत्यादि ।
[पुरुषातिशयः सिद्धस्तथैवेत्यनुमीयते ।
सर्वज्ञाभावसंवित्तस्त्वन्यथानुपपत्तितः॥१४॥
नित्यं वेदं ब्रुवतामपि सर्वज्ञो वीतदोषः सिद्धः । कुतः ? सकल' 'यथासमयं.. २० कर्तुरस्मरणात् वेदनास्तिक्यवचनाद्योः नित्यत्वाविशेषात् । न च सर्वत्र । कथं [सर्वज्ञोऽसर्वज्ञैः ज्ञायते] यतः प्रवृत्तिकामस्तत्प्रवचनं प्रतिपद्येत । तदन्यत्रापि समानम् ।]
तथैव इति श्रवणात् यथैव इत्यनुमीयते यत्तदोर्नित्यसम्बन्धात् । ततोऽयमर्थःयथैव चान्यत्वा (वचनत्वाऽ)विशेषेऽपि आगमस्य वेदस्य नित्यता न परस्य, वक्तृत्वाद्यविशेषेऽपि
पुरुषस्यातिशयः सर्वज्ञवीतरागादिलक्षणः सिद्धः तथैव, अन्यथा तेन्नित्यतापि[४२७ख]माभूद२५ विशेषात् । नाविशेषे (षः)वेदे नित्यतानिबन्धनस्य प्रामाण्यस्य॑ भाषात् ] पुरुषे त्वतिशयनिबन्ध
नस्य विपर्ययादिति चेत् ; न; अस्य (आगमस्य) तदतिशयनिबन्धनत्वेन प्रतिपादयिष्यमाणत्वात् अत्रैव । 'कञभावः तन्नित्यत्वनिबन्धनम्' इत्यपि ताडगेव । नहि सकलदेशकालकलापव्यापी व्यामीश (कलापव्यापी सँ:) तंदतिशयमन्तरेण प्रत्येतुं शक्यः । तमन्तरेणात् (ण तत् )प्रतीयते
(१) शास्त्राणाम् । (२) भागशः । (३) चैतन्यनान्तरीयकत्वम् । (१) मीमांसकेन। (५) वेदनित्यतापि । (६) प्रामाण्यान्यथानुपत्तेः नित्यो वेद इति। (७) वेदनित्यत्व । (6) कब्रभावः । (९) पुरुषा. तिशयमन्तरेण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org