________________
८॥१४] सर्वशाभावज्ञानार्थ सर्वक्षता
५४७ इत्यनुक्तसमम् । यतः प्रा[ण] भृन्मात्रदर्शनेन यदि पदार्थसत्तामात्रं व्याप्यते तद्दर्शनं च स्मरणेन, युक्तमेतत् स्यात् , न चैवमिति । ।
स्यान्मतम्-सर्वज्ञस्याभावात् न सं वेदस्य कर्ता, तस्यधेयतो (अन्यस्य च इयतो) ग्रन्थप्रबन्धस्य परोक्षेऽर्थे प्रमाणभूतस्य करणाऽसामर्थ्यात् सिद्धा तेन्नित्यता, नैवं तदतिशयः, एवंविधा(धो) पायाभावादिति ; अत्राह-सर्वज्ञ(ज्ञा)भावसंवित्तेस्वा(स्त्व)न्यथानुपप- ५ त्तितः पुरुषातिशयः सिद्धः इति घनायमृदु (घटनात् । यत्तु) सर्वज्ञस्याभावानु(वान्न) स वेदस्य कर्ता इति, साकल्येन तदभावे निश्चिते सति, शङ्का[5]निवृत्तिरन्यथा' तन्निश्चयोऽपि सर्वज्ञाद् इति भावः।
कारिकां व्याख्यातुमाह-नित्यम् इत्यादि । नित्यं वेदं ब्रवतामपि न केवलमन्येषाम् सर्वज्ञो वीतदोषः सिद्धो वाक्यत्ववत् वक्तृत्वादेरपि सदोषत्वात् इति । युक्त्यन्तरं दर्शयितुं १० 'कुतः' इति पृच्छति । तदाह-सकलेत्यादि । अनेन सर्वज्ञ[:]सिद्ध इति दर्शयति, 'यथा समयम्' इत्यादिना वीतदोष इति च[४२८क] नित्यत्वादेवं वेदो[न]नास्तिक्यवचनादिकम् अनित्यम् अविशेषत इति चेत् ; अत्राह-कतरस्मरणाद् इत्यादि । वेदनास्तिक्यवचनाद्यो] नित्यत्वाविशेषात् । यदि वा, नित्यत्वाद् वेदः प्रमाणम् नान्यो विपर्ययात् ; तत्र हेतोः व्यभिचारं दर्शयन्नाह-नव (नच) इत्यादि । अनेन वेदवत् मातृविवाहादेरप्रमाणस्यापि नित्यत्वं १५ दर्शयति । प्रमाणं सोऽपि चेत् ; वेदार्थवद् अनुष्ठेयत्वम् । कर्ता तस्य स्मर्यत इति चेत् ; अत्राह-सर्वत्र इत्यादि । .
___ ननु भवतु सर्वज्ञः, सत्त्यसर्वज्ञोन (स तु असर्वज्ञेन)तज्ज्ञानज्ञेयविज्ञानरहितानेवा (रहितेनाव) गन्तुं न शक्यते । तदुक्तम्
__*"स[व]ज्ञोऽयमिति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥"
[मी० श्लो० चोदना० श्लो० १३४] सर्वज्ञेन ज्ञायते;तन्मतेन सर्वज्ञप्रसङ्गात् । एतदप्युक्तम्
*"कल्पनीयाश्च सर्वज्ञा भवेयुः बहवस्तव । - य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते ॥"
[मी० श्लो० चोदना० श्लो० १३५] इति । एतदेवाह-कथम् इत्यादि । मा ज्ञायता (तां) किं तेन ज्ञातेनेति चेत् ; अत्राह-यत इत्यादि । यतो यस्मावृद्वि (स्मात्तद्वि) ज्ञानात् प्रवृत्तिकामः तत्प्रवचनं सर्वज्ञप्रवचनं प्रतिपद्येत । तदुक्तम् *"सर्वज्ञो येन न ज्ञातः" [मी० श्लो० चोदना० श्लो० १३६]ईत्यादि । इति चेत् ; अत्राह-तद् इत्यादि । तत् परकीयचोद्यम् अन्यत्रापि परमतेऽपि समानम् । ३०
(१) सर्वज्ञः । (२) वेदनित्यता । (३) सर्वज्ञाभावे । (४) स्यादिति । (५) तदभावो यदि न निश्चितस्तदा । (६) साकल्येन सर्वज्ञाभावनिश्चयोऽपि । (७) वेदः प्रमाणम् । (८) "सर्वज्ञोऽनवबुद्धश्च येनैव स्यान्न तं प्रति । तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत् ॥"-मी० श्लो० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org