SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ७५१ १२।१५-१६] निक्षेपविचारः काल............................। ............... ॥१५॥ न केवलम् । लिङ्गभेदाद् वस्तुस्वभावभेदे धिषणा' 'न केवलं लिङ्ग 'यथा इन्द्रः । इत्थम्भूतस्य तदेवम्''] 'न केवलम्' इत्यादिना कारिकार्थमाह । लिङ्गभेदाद् वस्तुस्वभावभेदे उदाहरणमाह-५ धिषणा इत्यादि । समभिरूढं दर्शयति । न केवलं लिङ्ग इत्यादिना । यथा इन्द्रः इत्यादि 'निदर्शनम् अत्रैव । इत्थम्भूतस्य इत्यादिना । शास्त्रार्थमुपसंहरन्नाह-तदेवम् इत्यादि । शास्त्रान्ते मङ्गलमाह-जीयात् इत्यादि । [जीयात्..... ................. ...... ॥१६॥] इति सि द्धि वि नि श्च य टी का याम् अ न न्त वी र्य विरचितायां निक्षेपसिद्धिः द्वादशमः प्रस्तावः समाप्तमिति (इति) ॥छ। [ स मा तोऽयं ग्रन्थः] (१) उदाहरणम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy