SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ [दातुः लेखकस्य च प्रशस्तिः ] श्रौतोज्जृम्भितबोधनिष्ठुर [ ५८१ क] नखैः मिथ्येभकुम्भस्थलम्, " ध्वस्तं येन तुकोद्भवोद्भवमृगो दृष्टिस्वनैस्त्रासितः । यश्चानु (णु) व्रतभूरिबन्धुरसटाटोपैरलं भ्राजितः राजत्येष कवीन्द्रसंस्तुतगुणः श्री शान्ति कण्ठीरवः ॥ १ ॥ पात्रेष्वेव करोति दत्तिमतुलां सत्यं विवेकाद्यदि. स्वान्ताकल्पितगोचरां बहुतरां छायेद्धकल्पद्र ुमः हित्वानेक कुपात्रदत्तिमहितां स्वैरं स्वयं सर्वथा, प्राप्नोत्येव तदोपमां जननुतां श्री शान्ति भव्यात्मनः ||२|| यो गोत्रोन्नतबन्धुकैरववने संपूर्णचन्द्रायते, मः । स्वस्वान्तम (न्ते च वि) शुद्धिशीतलकराक्रान्ती कृतात्मा वरः । यस्य प्रोर्जितभूरिकीर्त्तिजलधौ डिण्डीरपिण्डायते । मध्यीभूतमिदं जगत्त्रयमसौ शान्ति गुणी (न्तिर्गुणी ) भ्राजताम् || ३ || नाणुव्रतधारिणा गुणभृता भव्यात्मना शान्ति ना " भाष्यं सिद्धिविनिश्व यस्य विशदं संलेखयित्वा परम् । निर्वाणोन्नत मारकूटशिखरं सोपानमारोहताम् । दत्तं गणि नाग दे व यमिने स्याद्वादविद्याविदे ||४|| * मंगलमही श्री । संवत् १६६२ वर्षे लिखितं विष्णुदासेनं (न) । * श्री आर्य रक्षित गुरोः प्रसृते विशाले गच्छे लसन्मुनिकुले विधिपक्षनाम्नि । सूरीश्वरा गुणनिधानसुनामधेया आसन् विशुद्धयशो (शसो) जगति प्रसिद्धाः ॥ १ ॥ तत्पट्टरेकतरणिः तरणिर्भवान्धौ श्री धर्म मूर्तिरिति सूरिवरो विभाति । सौभाग्यभाग्यसुखसद्गुणरत्नरत्नगोत्रः पवित्रचरितो महितो विनेयैः ॥ २॥ [५८१ ख] * .. श्रेयसे ज्ञानभाण्डागारलिखिते सिद्धिविनिश्चयटीका वाच्यमाना चानन्दतु । नामडागोत्रजो ...गिराः । साधुः श्री धन राजा हो ग्रन्थमेनमलीलिखत् ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy