________________
४७८ सिद्धिविनिश्चयटीकायाम्
[७ शास्त्रसिद्धिः तथाविधम् आत्मनः कर्तारमनुमापयन्ति (ति)घटपटनगरारामादिवत् । अथ केनोच्यते-[ए]कस्य करणदर्शनाद् एकः प्रतीयते ? प्रतीयताम् यदि कार्ये तद्विज्ञानानुगमः स्यात् , न चैवम् शब्दह श्वननिधनत्यत्रापरा (चैवमिति । अत्रापरः) प्राह-सकलं जगद् एकोऽवयवी तस्य प्रासादवद्
अनेककतसंभवेऽपि [३७८ ख] सूत्रधारसमानेन एकेन सकलकारकग्रामवेदिना भवितव्यम् इति; ५ तदप्ययुक्तम् ; यतः एकस्यापि भागशः अनेकसूत्रधारसंभवात् ।
'वितनुका(क)रणस्य' इत्यादिना कारिकां व्याख्यातु (तुं) शरीरेन्द्रियेत्यादि पूर्वमुपचति (पूर्वपक्षमुपन्यस्यति) तन्वादिसङ्गमनुभवति(तः) संसारिण इत्यर्थः । स्वयम् आत्मना [न] ईश्वरादिना, उत्पत्तुः गतदि (कृत्यादि) संबन्धितया जायमानस्य । किंभूतस्य ? इत्याह-अनि
प्पनकायकरणस्य कथम् ? न कथञ्चित् , आत्मापयोग्य(आत्मोपभोग)योग्यनिष्पादन१० सामथ्र्य [म] । कुतः ? इत्याह-तत्परिग्रा(ग्रोहेत्यादि । नोत्पत्तुः तन्निष्पादनसामर्थ्यमपि तु
तद्विपरीतयोः पित्रोः इति चेत् ; अत्राह-निष्पन्नेत्यादि । मैथुने तद्व्यापारात् । न च तदेव तत्र व्यावृत्तिः (व्यापृतिः) प्रतिमैथुनमपत्योत्पत्तिप्रसङ्गात् इति भावः । कर्मणा (णां)तत्र व्यावृत्ति (पृति)रिति चेत्यादि (चेत् ; इत्याह-) तत्कृतिः शरीरेन्द्रियादिन संभाव्येत । कुतः कस्य
'सा संभाव्यत [इत्याह-पारिशेष्यात ] इत्यादि । प्रसक्तप्रतिषेधे अन्यसिद्धि[:] पारिशेष्यं १५ तस्माद् ईश्वरः कारणम् । तथाहि-शरीरे तिपादि(न्द्रियादि) कार्य कारणाविनाभावि, तस्य च
उक्तविधिना [ना]न्यत् कारणम् इति पारिशेषाद् (प्यात्) ईश्वरः इत्येवं वैशेषिकादयः । 'तत्त्वदूषकादयः । तत्त्वदूषणमाह-वितनुकरणस्य इत्यादि । वितनुकरणस्य 'ईश्वरस्य' इति विभक्तिपरिणामेन सम्बन्धः । पुनरिति वितर्के । इच्छया शरीरादिकरणं वाञ्छया कथं संभा
व्येत ? किम् ? इत्याह-जीवोपभोग इत्यादि । इतरथा[तथा]विधस्य स्वयमुत्पत्तः इच्छया २० तन्निष्पत्तिः संभाव्येत । तस्येच्छा तादृशी कुतोऽवगम्यते ? [३६९ क] ईश्वरस्य कुतः ?
कार्यनिष्पत्तेः ; अन्यत्र समानम् । 'जन्मोत्तरकालं तदिच्छातः कुतो न कार्यम्' इत्यपि नोत्तरम् ; ईश्वरेच्छा (च्छया) सर्वेक कार्यनियातं (सर्वैककार्यनिपातः स्यात) । तत्र प्रमाणाभा वाहयनिवारः (वोऽन्यत्राप्यनिवार्यः) संभाव्येत । सक्ष (साक्षा)दुत्पन्नेऽपि ततो जगत्कार्ये पुनस्तस्यामपि
तन्नोत्पद्यते । २५ स्यान्मतम्-आत्मनः शरीरादिसम्बन्धकरणे न कस्यचिद् इच्छा अस्ति, सती वा कथं
नेदानीं सर्वैः स्मर्यते इति ; [तन्न] सारम् ; यतः तस्यार्थस्यमरणे(तस्य अर्थस्मरणे) प्यनिवारणात् अस्मरणं मथापि (णमन्यत्राप्य) विशिष्टम् , सामर्थ्यम् उभयत्र सन्दिग्धमिति मन्यते । एतदेवाहतद् इत्यादि। स चासौ "उत्पत्ता वनेना(च तेना) विशेषाद् ईश्वरस्येति । यत एव विशेषोऽत एव वरमीश्वरण सिष्टः (रेण सृष्टः) एवं तदाराधनाद् धर्मसिद्धः इति चेत् ; ३. अत्राह-प्रतिषिद्धं च इत्यादि ।
। (१) तत्कृतिः । (२) 'तत्वदूषकादयः' इति पुनलिखितम् । (३) शरीरादिकरणरूपा । (४) उत्पद्यते इति उत्पत्ता।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org