________________
४१०
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः __अत्रोत्तरमाह नित्यवादी-न स्व (नन्व) क्षणिक इत्यादि । ननु इति सौष्ठवे [अ]क्षणिके या अर्थक्रिया क्रमाऽक्रमाभ्यां यदर्थकरणं तस्याः प्रत्यक्षमस्ति 'ग्राहकम्' इत्युपस्कारः। किंभूतम् ? इत्याह-सत्यम् अवितथम् अकल्पितं वा । तथाहि-पश्यन्नयम्' इन्द्रियैः कालत्रयानुयायिनमर्थं पश्यति अन्यथा क्षणस्थायिनमपि न (पि तत्) पश्येत् किं तर्हि तत्र अनुमानेन ? नहि ५ प्रत्यक्षानुमानमर्थं तद् (प्रत्यक्षमर्थमनुमातुं तत्) इति चेत् ; अत्राह-विप्रतिपत्तिस्तत्र गृणिके (क्षणिके) सौगतानां [अ]क्षणिकारोपलक्षणा निराक्रियते । कुतः ? इत्याह-अन्यथा क्षणिकत्वाभावप्रकारेण या अर्थक्रियाया अनुपपत्तिः तत्प्रयोगात् तत्प्रतिपादकवाक्योच्चारणादिति ।
इदमपरं व्याख्यानम्-'यत् सत् तत्सर्वं क्षणिकम्' इति सौगतः, अक्षणिकम् इति नित्यवादी, सत्त्वाद् इति गम्यते । उभयत्र अनेन एतत् कथयति-यथा 'अनित्यः शब्दः पक्षसपक्षा१० न्यतरत्वात्' इति कल्पितः तथा सद् इति रण्यकात (इष्यते) इति । विपक्षे बाधकं महा
(बाधकमाह) विपक्षे इत्यादि । क्षणिकापेक्षया अक्षणिकः तदपेक्षया इतरो विपक्षः। शेषं पूर्ववत् । तवयम् आचार्यः स्वयं दूषयन्नाह-अयुक्तम् इत्यादि । व्याख्यातमेतत् ।
ननु क्षणिके प्रत्यक्षवृत्तिरस्ति न ततो न परस्पराश्रयमिति चेत् ; अत्राह-चक्रकं पुनः पुनरुक्तस्य प्रवृत्तः इति । किमनेन वृत्तिरस्ति । येन लत्साधनेदं मदो मत्या (येन तत्साधनेनेदं स्या) १५ दित्यभिप्रायमान् परः पृच्छति-ननु अक्षणिके परणामभिन्येवस्तुत्य (अपरिणामिन्येव वस्तुन्य)
थक्रियायाः सबन्धि प्रत्ययक्ष सखि (प्रत्यक्षमस्ति १) नैवास्ति । ननु इत्यस्य (स्या) क्षेपार्थत्वात् । आचार्य उत्तरमाह-सत्यसि (मि) ति । यदुक्तम्-'अक्षणिके [३२८ख] अर्थक्रियायाः प्रत्यक्षमस्ति' इति तत् सत्यमवितथम् । हेतूपन्यासः तर्हि तत्र अनर्थक इति चेत् ; अत्राहविप्रतिपत्तिः इत्यादि ।
स्यान्मतम्-एकस्य अनेकस्वभावविरोधात् तत्रापि न तदिति चेत्; अत्राह-स्वभावे इत्यादि।
[स्वभावेऽविभ्रमे भ्रान्तः सविकल्पेऽविकल्पकः ।
संशयेऽसंशयो भावो नित्येनित्योऽनुबुध्यते ॥२३॥
नित्यं द्रव्यम् अनित्यस्वभावानुपपत्तेः । स्वसंवेदनं प्रत्यक्षमेकस्वभावमन्तरेण २५ भ्रान्तीतरादिस्वभावाः निःस्वभावाः स्युः स्कन्धान्तर' 'स्वभावभेदस्य भेदकत्वे किं
प्रतीतिविपर्यासकल्पनया?] . भावो ज्ञानलक्षणोऽन्यो वा चन्द्रादिः, स्वभावे स्वरूपे सति । किंभूते ? [अ]विभ्रमे विभ्रमविवेकनिर्मले सच्चेतनाधावल्यादिलक्षणो (णे) भ्रान्तः सविभ्रमो ग्राह्याद्याकारद्वित्वादिना,
तथा सविकल्पे अभिलापसंसर्गयोग्यप्रतिभासे 'स्वभावे' इत्यनुवर्तते विकल्पः (अवि३० कल्पकः) कल्पनारहितो 'भावः' इति पदघटना । यद्वा सविकल्पे सभेदे नीलादिनिर्भासवत्य कुल्पो भिन्नः (वति अविकल्पकः अभिन्नः) । तथा संशये स्थाणुः पुरुषः (षो वा)
(१) प्रतिपत्ता । (२) 'न' इति निरर्थकम् ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org