________________
७।२७ ]
स्याद्वादश्रुतमविसंवादि सुगतवत् सर्वोऽपि सर्वदर्शी स्यादिति चेत् ; न ; नियतशक्तित्वाद् भावानाम् । नहि एकस्य शक्तिरशेषस्य । नाप्येकस्यापि या एकत्व (त्र)शक्तिः सैवान्यत्र ; अन्यथा सकलस्य ग्रहणवत् ज्ञानमपि (जननमपि) सुगतस्य स्यादिति नेश्वरबाधनम् । इतरथा स्वसन्तानज्ञानजननधिगत (जननमपि न तस्य) स्यादिति कथं वस्तुत्वम् ? अथ तस्य ग्रहणशक्तिरेव सर्वत्रं', इतरां तु कचिदेव' ; यद्य (यद्येवम् ए) कस्यैव नानात्मनि नितराम् । एकस्य सर्वग्रहणेऽपि, अन्यत्र ५ विपर्ययात् । __नन्वे[व]म् एकस्य शक्तिद्वयात्मक[त्व]मिति चेत् ; अयं परस्य दोषोऽस्तु । न चाऽशेषग्रहणशक्तिरेव प्रतिनियतजननशक्तिः, सा” वा प्रकृता"; ग्रहणजनन]योरविशेषः (ष)प्रसङ्गात् । अनेकं वार्थ[म]नेकस्वभावेन प्रतियतः स्वात्मत (त्मन्य) नेकान्तः । एकस्वभावेन त्रिकालार्थग्रहणवत् यदि "तथाविधकार्यजननं निरालम्बनमिदम्
___ *"नाऽक्रमात् क्रमिणो भावः (वाः)" [प्र० वा० ११४५] इत्यादि ।। किंच, योग्यताबले[न] "तदर्थस्य ग्राहकम्"; प्रतिबन्धद्वयव्याघातेन लिङ्ग [४०२ख]"सङ्ख्यानियमवैयर्थ्यम् । तत उत्पत्तेश्चेत् ; न भाविनः चिरभूतस्य वा ग्रहणं तस्मादनुत्पत्तिः (त्तेः) । "उत्पत्तौ च; अपरतत्कार्यकाल एव तेन" भ (भा)व्यमिति "तन्नियतकालता ।
__ स्यान्मतम्-इतरजनापेक्षयार्थस्य वि[भिन्न]कालत्वं न सुगतापेक्षया, तस्य साक्षात् १५ रूपेण सर्वज्ञंना (सर्वम् आ)त्मनि प्रतिभासमानं वर्तमानमेव, F२ साक्षात्करणमेव वर्तमानमेव साक्षात्करणमेव वत्त्व सम (च ज्ञत्त्वम)र्थस्य न वर्तमानकालसम्बन्धित्वं तदभावादिति ; तदसारम् ; यतः तद पेक्षयतेः (तदपेक्षया) तज्जनकमपि न किञ्चित् स्याद् वर्तमानेषु तदयोगात् , अनभ्युपगमाच्च । इतरापेक्षया अर्थादुत्पत्तिः तस्य", समकालयोः परमार्थतः कार्यकारणभावं प्रतियत्(न्) स भ्रान्तः स्यात् । तद्बलेन सुगतस्य परग्रहणे सोऽपि तथाविधंइति २० न च वन्दनीयः । [एतेन] विभ्रमशून्यप्रतिभासाद्वैतपक्षाः निरन्ताः (निरस्ताः) । तन्न सुगतप्रत्यक्षमप्यत्र प्रमाणम् । अत एव नानुमानमपि तत्स्वार्थकत्त्वाधस्य (तत्पूर्वकत्वादस्य") । ततः स्थितम्-न चेत्यादि ।
____ ननु प्रत्यक्षम् अर्थसन्निकर्षमतो (र्षजम् , अतो) जन्मया (“जन्मताम)पेक्षते नागमः, ततः स एवात्र प्रमाणमिति चेत् ; अत्राह-श्रुतेः इत्यादि । श्रतः आगमस्य अतद्विषयत्वात २५ ज्योतिर्ज्ञानाद्यगोचरत्वात् , 'न चैकान्तवादिनामत्र प्रमाणमस्ति' इति सम्बन्धः । एवं मन्यते
(१) उत्पादकत्वमपि । (२) स्वयं सुगतस्य सृष्टिकर्तृत्वप्राप्तेः । (३) अर्थक्रियाकारित्वाभावात् । (४) सुगतस्य । (५) अर्थेषु । (६) जननशक्तिस्तु । (७) स्वसन्तानज्ञानजनन एव । (८) अस्तु । (९) बौद्धस्य । (१०) जननशक्तिः । (११) ग्रहणशक्तिः । (१२) जानानस्य । (१३) स्वस्वरूपे । (१४) कालान्तरवति । (१५) स्यात् तदा । (१६) ज्ञानम्। (१७) चेत् । (१८) तादात्म्यतदुत्पत्तिरूप । (१९) त्रित्वसङ्ख्या । (२०) चिरभूतात् भाविनश्चात् सुगतज्ञानोत्पत्तिस्वीकारे । (२१) सुगतेन । (२२) अपरकार्यकालतायाम् कालान्तरस्थायित्वं स्यादिति भावः । (२३) $ एतदन्तर्गतं पुनर्लिखितम् । (२४) कालाभावात् । (२५) ज्ञानस्य । (२६) भ्रान्तः। (२७) अनुमानस्य । (२८) उत्पत्तिमपेक्षते । (२९)
आगम एव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org