________________
३९२
सिद्धिविनिश्चयटीकायाम् [ ६ हेतुलक्षणसिद्धिः हि शो पीतज्ञानस्य पीतसम्बन्धार्थ (म्बन्ध्यर्थ)क्रियाविरहः तथा संस्थाने साधारणास्पष्टानुमानाकारार्थक्रिया[5]भावः अन्यथा सामान्यवस्तु (सामान्य वस्तु स्यात्') । व्यवहारी नैवं मन्यते इति चेत् ; पीतज्ञाने संस्थानप्रतिभासे सम (च समत्वम् ) । व्यवहारे तदैक्यमिति चेत् ; तत्रैव क्षणभङ्गादिखण्डनम् , परस्तु परमार्थोऽपि चिन्तितः। तदैक्ये किम् ? इत्याह-तया ५ प्रत्यासत्त्या स्वहेतुफलयोः ऐक्यम् । तत ऐक्यात् तत्त्वं त्रयात्मकम् उत्पादाद्यात्मकम् ।
प्रथमकारिकां व्यतिरेकमुखेन व्याख्यातुकाम आह-क्वचिद् इत्यादि । क्वचिद् बहिरन्तर्वा यद्वा विभ्रमे अन्यत्र वा व्यवहारे परमार्थे वा एकान्तसंभवे एकान्तस्य अशेषपरवादिमतस्य प्रमाणबलात् संभवे सति प्रतीतिः अयं [इयं] क्रियेत । किंभूता ? इत्याह-अनेकान्ता
इत्यादि । समस्ति (नास्ति) तत्संभवः ततस्तदपलाप इति; अत्राह-यावता इत्यादि । स्वार्थयोः १० संवेदनं ग्रहणं बुद्धेः खण्डशः स्वसंवेदनम् स यदि (सांतादि) रूपेण न विभ्रम-[३१५क] विवेकस्वरूपेण इति धर्मो त रा दिः । तथा ज्ञानरूपेण न उत्तरार्थक्रियासम्बन्धिना स्वभावेन *"द्विष्ठसम्बन्धसंवित्तिः" [प्र०वार्तिकाल ० २।१] इत्यादि वचनात् । इतरथा साधनज्ञानप्रतीतिकाले एव प्रमाणतायाः प्रतीतेः तत्परीक्षणं बालविलसितम् । यदि पुनः तत्सन्धिता (तत्स
म्बन्धिना) तद्वद्ग्रहणात् , गृहीतोपि (तापि) अर्थक्रिया दर्शने[न] न निश्चीयते; न तर्हि गृहीता । १५ नहि व्यवहारी गृहीतमनिश्चितं मन्यते । तदनुसारी च भवान् , परमार्थतः कार्ये (कार्य) कारणभावो (वा)भावेऽपि तदिच्छयाँ तदङ्गीकरणात् ,
*"परमार्थाविकल्पेन सांवृतत्वं विहन्यते । 'तद्ग्रहे सांवृतत्वे तु तद्ग्रहोऽस्तु विकल्पतः ॥” इति
प्रज्ञा क रः । तथा 'अर्थवेदनमपि नीलादितया न जातया (जडतया) इति सौत्रान्तिकः। २० द्रव्यादेः तद्र,पेण न सकल तजन्येकलंनक (तज्जन्यफलजनक)शक्तिरूपेण, तत्र अविवाद
प्रसङ्गात् , शक्तः ततो भेदैकान्तेऽपि उक्तम् , इति वैशेषिकादिः । भवत जायमानम् । किं करोति ? इत्याह-साकल्येन इत्यादि । तावद्वान्त्यविचंभणं (तावदन्ध्यविजम्भणं) तत्त्वपरीक्षायाम् मध्यस्थं यदि चेतः, तद्विज्ञभणे (तद्विजृम्मणे) तु नेति ।
द्वितीयां विवृण्वन्नाह-परस्पर इत्यादि । सर्वं सुगमम् । परमपि अन्यथानुपतत्ता (पपत्तेरु)दाहरणं दर्शयन्नाह-परस्पर इत्यादि ।
[परस्पराविनाभूतौ नामौन्नामौ तुलान्तयोः। - स्थाल्यादौ लिङ्गमीहक् चेत् सर्व कार्य न किं पुनः ॥१५॥
(१) अर्थक्रियाकारित्वात् । (२)"इह च रूपादौ वस्तुनि दृश्यमाने आन्तरः सुखाद्याकारस्तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो नीलादिः सातरूपो वेद्यते इति शक्यं वक्तुम् ; यतो नीलादिः सातरूपेणानुभयते इति न निश्चीयते ।"-न्यायबि० टी० १।१०। (३) प्रमाणतापरीक्षणम् । (४) व्यवहारिजनेच्छया । (५) तुलना-"तुलोन्नामरसादीनां तुल्यकालतया न हि। नामरूपादिहेतुत्वं न च तद्व्यभिचारिता ॥ तादात्म्यं तु कथञ्चित् स्यात् ततो हि न तुलान्तयोः।"-न्यायवि० २२३३८ । प्रमाणसं० पृ० १०५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org