Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/009659/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo नमः shriigurupremsuurye| पू.कलिकालसर्वज्ञ आचार्यदेवश्रीहेमचन्द्रसूरिविनिर्मितं श्रीत्रिषष्टिशलाकापुरुषचरितम् । भाग-6 (पर्व : 10) प्रेरकाः प.पू. वैराग्यदेशनादक्ष-आचार्य-श्रीमद्विजय हेमचंद्रसूरीश्वराः पू.पन्यास-कल्याणबाधिविजयगणिवरश्च । / प्रकाशक: श्री जिनशासन आराधना ट्रस्ट Page #2 -------------------------------------------------------------------------- ________________ श्रीत्रिषष्टिशलाकापुरुषचरितम् । प्रथमावृत्तिः । वि.सं. 2060 वीर सं. 2530 स.सं. 2004 कार्ग-दु (पर्व : 0) 1000 य्य: | मून्य . u00 (संपूर्ण सेटना) प्राप्तिस्थान (6698 श्री जिनशासन आराधना ट्रस्ट । श्री जिनशासन आराधना ट्रस्ट - च्लो. बी.सी. जरीवाला C/o. चंद्रकांतभाई संघवी, शोप नं. 5, बद्रीकेश्वर सोसायटी, दबी, अशोका कोम्पलेक्ष, marInaDrAIva, 'I' roDa, relve garanALA pAse, che मुंबई-400003. फोन : 22414360| पाटण (u.gu.) Page #3 -------------------------------------------------------------------------- ________________ द्रव्य सहायक श्रुतसर्जा सुकृतप्रशंसा जैन काव्यसाहित्यना अजोड ग्रंथरत्नसमा zrItriSaSTizalAkApuruSacaritaM'nA संपूर्ण 10 पर्वोना प्रकाशननो लाभ लेनार महानुभावो 1 1. श्री वर्धमान श्वे.मू.पू. जैन संघ, वालकेश्वर, मुंबई 2. श्री माटुंगा जैन श्वे.मू.पू. तपागच्छ संघ एन्ड चेरीटीझ (माटुंगा, मुंबई) (पू. मुनिराज श्री प्रशांतवल्लभविजयजी म.सा.नी प्रेरणाथी) . 3. शाह मंछालाल जगरूपजी सिरोहीवाळा परिवार तरफथी श्रुतभक्ति निमित्ते, जेथी केवळज्ञाननी प्राप्ति थाय. ह. शा. चंपालालजी, सुनील, श्रेयांस, प्रणय, शोभनाबेन, उषा, संगीत, निशा, श्रुति आदि बेटा पोता परिवार (पू. मुनिराज श्री धर्मरत्नविजयजी म.सा.नी प्रेरणाथी) Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय सुग्रहित नामधेय प.पू. कलिकाल सर्वज्ञ आचार्य भगवंत श्रीमविजयहेमचंद्रसूरीश्वरजी रचित * श्रीझिस्कृष्ठशलाकापुरु कर्यारेद्" महाकाव्य ग्रंथना दश पवन छ भागमां प्रकाशित करी संघना चरणे धरता ट्रस्ट अत्यंत आनंदनी अनुभूति करे छे. आ काव्यग्रंथमां 24 तीर्थकर भगवंतो, 12 चक्रवती, 9 वासुदेव, 9 प्रतिवासुदेव, 9 बळदेव आम कुल 63 शलाकापुरुषना जीवन चरित्रने अति अदभूत शैलीमां आलेखवामां आवेल छे. शलाकापुरुष एटले विश्वना श्रेष्ठ महापुरुषो... आ पूर्वे पण ट्रस्ट द्वारा पर्व 2-3-4-5-6 प्रकाशित करवामां आवेल छे. परंतु आ ग्रंथनी जेन संघमां अति जरूरियात होई दशे दश पवन सेट स्वरूपे पुनः प्रकाशित करवामां आवी रह्या छे. दशे दश पर्वनुं नवुं कंपोझ करवामां आवेल छे. सुंदर-टकाउ अने किंमती कागळ उपर तेनुं मुद्रण करवामां आवेल छे. जेथी वर्षो सुधी तेनी जीवंतता बनी रहे. | नवुं कंपोझ करी आ ग्रंथनुं पतुः प्रकाशित करवानुं काम घणुं ज कपरुं हतुं, परंतु पू. आचार्य भगवंतश्रीना शिष्यो मुनिश्री रतनबोधिविजयजी, मुनिश्री सौम्यरत्नविजयजी तथा मुनि श्री जिनप्रेमविजयजीनी चीवटपूर्वकनी महेनतथी आ कार्य सरळ बन्युं छे. मुनिराज श्री पद्मबोधिविजयजी अने मुनिराज श्री प्रशांतवल्लभविजयजी पण केटलाक पर्वोना प्रुफो तपासवामां सहायक बन्यां छे. | 'एम. बाबुलाल प्रिन्टरी' नां मालिक श्री कौतिभाईए पण प्रिन्टींग कार्यमां सखत जहेमत उठावी छे. भवितव्यतावश अधवच्चे ज तेओ दिवंगत थया. बाकीनुं कार्य श्री श्रेणिकभाई तथा श्री धवलभाईए सांगोपांग पार पाड्युं. तेओ पण धन्यवादने पात्र छे. | दरेक भागमां ग्रंथमां आवता बोधदायक बधा सुभाषितोनो संग्रह पण मुनिओए कर्यो छे जे वाचकवनि घणो ज उपयोगी थशे. आ काव्यना पठन-पाठन द्वारा सौ कोई सम्यज्ञानसंपन्न बने, परमात्मभक्तिसंपन्न बने, वैराग्यसंपन्न बने अने आत्मशुद्धिआ करी 'मोक्ष' प्राप्त करनारा बने. श्रुतभक्तिनो विशेष लाभ मळ्या करे ए ज श्रुताधिष्ठायिका श्री सरस्वती देवीने पुनः पुनः प्रार्थना... लि. चंद्रकुमारभाई जरीवाला, ललीतभाई कोठारी, पुंडरीकभाई e. शाह Page #5 -------------------------------------------------------------------------- ________________ प.पू. पंजाबदेशोद्धारक-आचार्यश्रीमद्विजयानंदसूरि म. (पू. आत्मारामजी m.)| प.पू. जिनभक्तिरसिक उपाध्यायश्रीवीरविजयगणीवराः । Page #6 -------------------------------------------------------------------------- ________________ प.पू. सकलागमरहस्यवेदिआचार्यदेव-श्रीमद्विजयदानसूरीश्वराः । प.पू. सिद्धांतमहोदधिआचार्यदेव-श्रीमद्विजयप्रेमसूरीश्वराः । Page #7 -------------------------------------------------------------------------- ________________ p.puu.nyaayvishaard-gcchaadhiptishriimdvijybhuvnbhaanusuuriishvraaH| प.पू. समतासागर-पंन्यासश्रीपद्मविजयगणिवराः । Page #8 -------------------------------------------------------------------------- ________________ // वंदना तेहने माहरी श्वास माहे सो वार ॥ दिव्यकुपा सुविशुद्ध संयभना अणे सेंडो सुविहित श्रमाया रत्नो- सन डरनारा प.पू. आथार्थ भगवंत श्रीभ6 विषय प्रेमसूरीश्वर महारा संघ, शासन मने सेंडडो शिष्योनी श्वामधारी वस्ये वर्धमान तधनी 108 मोणी डरनारा प.पू. आचार्य भगवंत श्रीभ6 विश्य भुवनमानुसूरीश्वर महाराष्श उन्सरनी घोर जिभारीभां पाश भासक्षभाशाहितधना आराध, तोऽसभताना धार प.पू. न्यासप्रवर श्री पद्मविश्य महारा शुभआशिष. शास्त्रनिष्ठा, व्यवहार इशणता अने पूर्ण प्रेम अने वात्सल्य भावना प्रणे विराट श्रभाश सभुघायन सण संथालन इरनारा गच्छाधिपति माथार्य भगवंत श्रीभ विश्य ज्यघोषसूरीश्वर महाराज प्रेरक-मार्गदर्शक वैराग्यभय देशना द्वारा अनेडोना हैयाने अरिहंतभय हरनारा प.पू. आयार्य भगवंत श्रीभ6 विश्य हमयंद्रसूरीश्वर महाराज Page #9 -------------------------------------------------------------------------- ________________ III. प्रशतावना अभुत कलाकृतिनी आछेरी झलक त्रिषष्टिशलाका पुरूष चरित्र" एटले वर्तमानमां उपलब्ध जैन साहित्यना नजराणानुं एक झळकतुं काव्यरत्न, तमाम साधु साध्वीजी भगवंतोनुं लाडीलुं काव्यरत्न, संस्कृतना प्रारंभिक अभ्यास पछी भाषा उपर विशेष प्रभुत्व प्राप्त करवा 'त्रिषष्टि काव्य' ए सर्वमान्य आधारस्तंभ समु काव्य छे. दश पर्वनुं सांगोपांग वांचन थता बुद्धिप्रतिभा-ज्ञानप्रतिभा अने वैराग्यप्रतिभा पूरबहारमां खीली ऊठे छे. कारण, आ काव्य बेजोड छे. तेमां कयो रस नथी ए ज सवाल छे. आ महाकाव्यना भ्रष्टा छे कलिकालसर्वज्ञ श्री हेमचंद्रसूरीश्वरजी महाराजा. काव्यनो विषय छे विश्वना सर्वश्रेष्ठ 'त्रेसठ" पुरूषोना जीवनचरित्रनो चितार.. कथाओनी रोचकता साथे व्यवहारिक जीवन प्रसन्नतापूर्वक केम जीववुं? तेना किमिया बतावाया छे. आध्यात्मिक विकास साधवानी मास्टर की बताडी छे. परमात्मभक्तिमां तरबोळ करी दे एवा भाववाही शब्दोना साथिया पूराया che, to संसार उपर फिटकार ऊभो थई जाय एवा वैराग्यरसना धोध पण काव्यमां वही रह्या छे. जीवननी दशा अने दिशाओ बदली नांखे एवी सूक्तिओनां भंडार भरेला che. to अज्ञानताना अंधकार उलेची जीवनमां ज्ञाननो झगमगाट पथराय एवा खजानानो पण तोटो नथी. बुद्धिने धारदार बनावे एवी तर्कसंगत वातोथी काव्यनी उपादेयता वधी che to हृदयने भीनुं भीनुं करी दे एवी आद्र वातोथी काव्यनी आकर्षकता वधी छे. काव्यकृतिनी कलासुंदरता तेना कर्ताना जीवनवैभव अने ज्ञाननी अगाधताने आभारी होय छे. नव-नव सैका पूर्वे थयेला हेमचंद्राचार्यनुं नाम आजे पण मात्र गुजरातना ज नहीं पण विश्वना खूणे-खूणे गुंजी रह्युं छे. कोऽक तेमने कलिकाल सर्वज्ञ kahe che, ko'ka Ocean of knowledge kahe che, to koi सरस्वतीनो शणगार कहे छे. 1162 थी 1229 सुधीनो काळ जाणे हमयुग ज बनी गयो हतो. III. Page #10 -------------------------------------------------------------------------- ________________ IRI. शुं एमनी दिव्य प्रतिभा हशे ! के गुर्जरेश्वरोना उन्नत मस्तको तेमने नमता होय, सरस्वतीना तट उपर सरस्वतीनो साक्षात्कार करावता जे सूरीश्वरना चरणोने मोटा राजराजेश्वरो स्वर्ण कमलथी पूजता होय, प्रकांड विद्वानो पण तेमनी बुद्धि प्रतिभा जोई पाणी पाणी थई जता होय. गुजरातनी धरा उपर एमणे जे उपकारो कर्या छे तेने शब्दस्थ करवा अशकय छे, घर-घरमां आजे पळाती अहिंसा अने जयणाना झरणानुं मूळ छे "कलिकाल सर्वज्ञ'. सरस्वतीनी साधना करी स्वयं ज्ञानसिद्ध बन्या अने ज्ञाननो धोध वहेवडावी अनेकोना मिथ्यांधकारोने दूर कर्या. सदाचार अने सुसंस्कारोना सिंचनथी गुजरातनी धरतीने गुणनिष्पन्न बनावी हती. सिद्धराज जयसिंह जेवा प्रतापी राजाओने प्रतिबोध करी तेमने जैन धर्मना रागी बनाव्या हतां. तेना द्वारा जैन शासननी जबरजस्त प्रभावनाओ करावी हती. आचार्यश्रीना उपदेशनुं पालन करी सिद्धराजे "सिद्धविहार', "रायविहार' जेवा उत्तुंग अने भव्य जिनालयोना सर्जन कर्या हता. सिद्धराजनी विनंतिथी "siddhahema'nAmanA शब्दानुशासननी रचना करी. आ दुष्कर सर्जनने पट्टहस्ती उपर स्थापी शोभायात्रा द्वारा आखा गाममां फेरवी आचार्यश्रीनी विद्वत्तानुं गौरव आसमाने पहोंचाडयुं. संस्कृत-प्राकृतशौरसेनी-मागधी-पिशाची-चूलिकापिशाची-अपभ्रंश वि. भाषाओनुं सांगोपांग बोध करावतुं आ व्याकरण विश्वनुं बेजोड सर्वमान्य राष्ट्रीय व्याकरण बन्युं. त्रणसो लहियाओ बेसाडी सिद्धराजे आ व्याकरणनी सेंकडो-हजारो नकलो लखावी गामेगाम मोकली. प्रजा सुखचेनथी रही शके अने राजा पण राज्यने सुराज्य बनावी शके एवा किमियाओनो प्रकाश पाथरतां "अहंनीति" जेवा ग्रंथोना सर्जनमां पण तेमणे क्यांय कचाश छोडी नथी. योगशास्त्र (मूळ 1200 श्लोक अने बार हजार श्लोक प्रमाण स्वोपज्ञ टीका सहित) जेवा ग्रंथो सर्जी योगसाधना अने ध्यान साधनानी दुनियामां दिव्य प्रकाश पाथर्यो. साधु अने श्रावक जीवननी आचारचर्याओने अभुत रीते तेमां वणी लीधी. IR II Page #11 -------------------------------------------------------------------------- ________________ I/रू II दश पर्वथी अलंकृत "त्रिषष्टि शलाका पुरूष चरित्र महाकाव्य" सर्जन करीने तो आ हेमचंद्राचार्ये खरेखर कमाल करी छे. | उक्त तमाम विषयोने अने भावोने जाणे आ एक काव्यमां समन्वित न कर्या होय !..!..! पदलालित्य!...शुं अद्भुत छंदरचना !केवी रोचक सूक्तिओ !केवी भाववाही प्रभु स्तुतिओ ! केवा मोहक कथारसना खळखळ वहेता रसझरणां ! कोना वखाण करवा ? कोने चढियाता कहेवा ? बधु ज रोचक-मोहक अने अद्भुत रससभर.... आ महाकाव्यना वांचनथी महापुरूषोना जीवन कवननो बोध तो थाय ज, साथे जीवन जीववानी कळा आत्मसात् थाय अने वैराग्यरसनी पुष्टि पण थाय. 'सिद्धराजनी विनंतिथी जेम "सिद्धहेम व्याकरणनी रचना हेमचंद्रसूरिजीए करी, तेम वीतराग स्तोत्र-योगशास्त्र अने त्रिषष्टि शलाका पुरुष चरित्र जेवा ग्रंथरत्नोना सर्जन मारा (जेवाना बोध) माटे कर्युं छे, एवी कुमारपाळनी वाचाने आचार्यश्री स्वयं त्रि.श.पु.मां शब्दस्थ करे छे. पूर्व पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याञ्चया सांगं व्याकरणं सुवृत्ति-सुगम चक्रुर्भवन्तः पुराः । मद्धेतोरथ योगशास्त्रममलं लोकाय च व्याश्रय छंदोऽलकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ लोकोपकारकरणे स्वयमेव यूयं, सज्जा स्थ यद्यपि तथाऽप्यहमर्थयेऽदः । मादृग्जनस्य प्रतिबोधकृते शलाका-पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः । / आचार्यश्रीना मुखमांथी सरस्वतीने प्रवाह खळखळ वहेतो, आठ/दश लहियाओ एक साथे बेसी तेने क्रमशः झीलता-आलेखता, तेओ परस्पर एवी समजूती के कळाथी ग्रंथ आलेखता के आखो ग्रंथ सहज सुंदर रीते संकलित थई जतो. अनेक ग्रंथोना नूतन सर्जन-पठन-पाठन, प्रतिलिपिकरण, ज्ञान प्रचार-प्रसार वि. ज्ञानवर्धक प्रवृत्तिओ द्वारा गुजरातने अने खास करीने गुजरातनी राजधानी पाटणने विद्यानुं धाम बनाव्युं. II3II Page #12 -------------------------------------------------------------------------- ________________ // 4 // कयो विषय तेमना माटे वणखेडयो हतो ? ए एक सवाल छे. शब्दानुशासन-लिंगानुशासन-काव्यानुशासन-छंदोनुशासन अने वादानुशासन आ पांच अनुशासनोनुं सर्जन विश्वना बेजोड सर्जन कही शकाय. शब्दानुशासन-लिंगानुशासन, धातु पारायण, उणादिगणपाठ, लघुवृत्ति, बृहवृत्ति, बृहन्यास वि.ना सर्जन करी शब्दशास्त्रने समृद्ध कर्युं. अभिधानचिंतामणि, देशीनाममाला, अनेकार्थ संग्रह, निघंटु शेष आ चार महाकोषो वि.ना सर्जन करी शब्दार्थशास्त्रनी गरिमा वधारी छे. काव्यानुशासन अने छंदोनुशासननी रचना करी छंदशास्त्र, अलंकारशास्त्र, अपभ्रंश साहित्यना खजानाने तरबतर करी दीधुं. कविओ अने साहित्यकारो माटे आ ग्रंथो तो जाणे प्राण करतां य मूल्यवान बनी गया. बे आश्रयवाळा चाश्रय जेवा महाकाव्यनी रचना तो एवी अद्भूत रीते करी छे के जेमां समस्त शब्दानुशासन, सिद्धराजनो दिग्विजय चौलुकयवंशनो अमर ईतिहास, पाटणनी प्रशस्ति अने गुजरातनी गौरवगाथा मूळराजथी मांडीने कुमारपाळ सुधीनो गुजरातनो ईतिहास वि. बधु एक साथे वणाई जाय अने काव्यनी दैदिप्यमानता सोळे कळाए खीली उठे. प्रमाणमीमांसा जेवा ग्रंथो सर्जी न्यायनुं सतल ऊंडाण खेड्युं, तो अन्ययोगव्यवच्छेद-अयोगव्यवद अने वीतरागस्तोत्र जेवा ग्रंथोना निर्माण करी न्यायनी कठण शैलीमां परमात्मभक्तिना भावोने गुंथी लीधा, न्यायनी कर्कश शैली अने भक्तिना भावोने क्यां तालमेळ मळे ? पण आ ज तो तेमनी भक्ति अने विद्वत्तापूर्ण सर्जनकळानो कसब हतो. आ थई तेमना साहित्यसर्जननी वात... श्री कलिकालसर्वज्ञए लाखोमां एक कही शकाय एवा गुर्जरेश्वर कुमारपाळ जेवा श्रावकरत्ननुं सर्जन-घडतर कर्युं. अढार देशमां अभयदाननी उद्घोषणा करी, राज्यमांथी सात व्यसनोने तिलांजली अपावी. अपुत्रीओनुं धन राजग्राह्य बनतुं अटकाव्युं. त्रिभुवन विहार-कुमारविहार जेवा 1444 गगनचुंबी जिनचैत्योथी पृथ्वीने मढी दीधी. निर्दोष पशुओना निर्मम बलीओ चढाववानी प्रथा जानना जोखमे बंध करावी, लगभग 21 जेवा विराट ज्ञानभंडारोना निर्माण कर्या, सम्यक्त्व 118 11 Page #13 -------------------------------------------------------------------------- ________________ सहित बार व्रत ग्रहण कर्या. अनेक जर्जरित जिनालयोना जीर्णोद्धार कराव्या, अनेक दानशाळाओ खोली, लगभग चौद करोड रूपियानो सव्यय करी निर्धन अने अल्पपुचवाळा साधर्मिक बंधुओनी कायापलट करी दीधी, प्रजा उपरना घणा आकरा करवेराओ माफ कराव्या. शत्रुंजय-गिरनारना cha'rI पालित संघो कढाव्या. योगशास्त्र-वीतराग स्तोत्र जेवा सूत्रो कंठस्थ कर्या. मोटी उंमरे धर्म पाम्या छतां शासनना एक एक अंगनी जबरदस्त आराधना करी लीधी. श्री कलिकालसर्वज्ञ आचार्य भगवंते आ एक परमाहत् श्रावकरत्ननुं सर्जन करी तेना द्वारा जगतभरमां अने विशेष करी गुजरातमां शासननी बेजोड प्रभावना करी जैन धर्मनो डंको वगाडी दीधो हतो. जाणवा मुजब आ श्री हेमचंद्रसूरिजीए पांत्रीस हजार जेटला मानवोने धर्मोपदेश द्वारा नवा जैन बनाव्या हता. आचार्य हेमचंद्रसूरिजीए ' शिष्यसर्जननुं कार्य पूरी चीवटथी कर्यु हतुं. A. बालचंद्रसूरि म., A. रामचंद्रसूरि म., A. महेन्द्रसूरि म, पं. वर्धमानगणि म., e. गुणचंद्रगणि म., e. यशश्चंद्रगणि म., e. उदयचंद्रगणि म. मुनि देवचंद्रजी, पं. उदयसागरगणि जेवा विद्वान, कवि, शास्त्रमर्मज्ञ शिष्योना सर्जन करी एक महान कार्य आचार्यश्रीए कर्यु. आचार्यश्रीना आ विद्वान शिष्यरत्नोए पण विविध विषयक अनेक ग्रंथोना सर्जन करी जैन साहित्य संग्रहने समृद्ध करवामां अनेरू योगदान आप्युं छे. विद्वत्ता साथे हेमचंद्राचार्यनी नम्रता पण गजब कोटीनी हती. "बधुं ज्ञानसंपादन गुरुनी पासे अने तेमनी कृपाथी ज थयुं छे." एवुं स्पष्ट तेमणे ज त्रि.श.पु.नी प्रशस्तिमां जणाव्युं छे. आचार्यो हेमचंद्रोऽभूत्तत्पदांभोजषट्पदः । तत्प्रसादादधिगत-ज्ञान-संपत्महोदयः ॥ | दिग्गज विद्वानो पण हेमचंद्राचार्यनी बहुमुखी प्रतिभाथी अत्यंत प्रभावित हता, तेमनी स्तुति करता थाकता न हता, आटली नानी जिंदगीमां आटलुं विराट सर्जन कार्य कई रीते करी शकया, ए बधा माटे आश्चर्यरूप हतुं. किं स्तुमः शब्दपाथोघेः हेमचंद्रयतेर्मतिम् । एकेनापि हि येनेदक कृतं शब्दानशासनम । / ईका Page #14 -------------------------------------------------------------------------- ________________ // "एकलपंडे आटलु सर्जन करनारनी शुं स्तुति करीए ?" एम कही बधा अटकी गया. माता पाहिणी अने पिता चाचिंगना कुळमां आवेल चांगाए संवत 1150मां पांच वर्षे दीक्षा ग्रहण करी सोमचंद्रमुनि बन्या. मुनि सोमचंद्रनुं जीवन निर्दोष अने पवित्र हतुं. तेमनी दृष्टि निर्मळ हती, कचरामां पण सोनाना दर्शन थता हता. एकदा गुरु साथे निर्धन बनेला श्रेष्ठिपुत्रना घरे गोचरी गया. खूणामां पडेल कचरानो ढगलो तेमने सोनानो देखायो, तेमने थयुं 'जेने घरे सोनाना ढगला छे ते आवो निर्धन !" चालाक श्रेष्ठिपुत्रए तुरंत बालमुनि सोमचंद्रने कचराना ढगला उपर बेसाड्या अने ते ब्रह्मचारीना नैष्ठिक संयम प्रभावथी कचरानो ढगलो सोनानो बनी गयो. त्यारपछी मुनि सोमचंद्र, सोमचंद्रने बदले 'हेमचंद्र' तरीके ख्यात थया. पाछळथी आचार्य बनेला मुनि हेमचंद्रए रैवतावतार तीर्थमां (खंभातमां) सरस्वतीदेवीनी साधना करी तेमने प्रत्यक्ष करी हती तेमनी अनहद कृपा वरदान मेळवी तेओ धन्य बन्या हता. वि.सं. 1166मां खंभातनगरे पूज्यश्रीनी आचार्यपदवी थै, त्यारे माता पाहिणीए पण दीक्षा ग्रहण करी हती. उत्तम संयम पाळी माता साध्वीए अंतसमये ज्यारे पाटणमां अणसण कर्युं त्यारे आचार्यश्रीए पण त्रण लाख श्लोक सर्जननुं पुन्यभेटणुं आपी अपार मातृभक्ति प्रदर्शित करी हती. गुरुकृपा अने सरस्वतीनी mahera, A be baLanA jore तेमणे दिग्गज जेवा गणाता दिगंबराचार्यने वादमां पछडाट आपी हती अने श्वेताम्बर संप्रदायनो जयजयकार फेलाव्यो हतो. आचार्यश्री बेजोड विद्वान तो हता ज, साथे अच्छा ज्योतिर्विद्-भविष्यवेत्ता पण हता, एक प्रतिष्ठा महोत्सवमां आचार्यश्रीए जाहेर कर्युं हतुं के "मारुं आयुष्य हवे मात्र छ महिनानुं ज बाकी छे अने मारा स्वर्गवास बाद छ महिना पछी कुमारपाळनुं पण मृत्यु थशे" अने अक्षरशः तेमज थयुं हतुं. 1229मां पाटणमां संघ समक्ष पोताना आज्ञांकित अने वफादार शिष्य A. रामचंद्रसूरिने पोतानी पाट सोंपी आचार्यश्री समाधिपूर्वक काळधर्म पाम्या हता, राजकवि सोमेश्वरदेवना मोढामांथी ते समये शब्दो सरी पडया : "वैदुष्य विपताश्रयं प्रितवत्ति श्रीदेमचंद्रे विवम्" A. हेमचंद्रसूरि देवलोक पाम्याथी विद्वता जाणे आश्रयवगरनी थई गई. ॥ 6 ॥ Page #15 -------------------------------------------------------------------------- ________________ आवा महापुरुष रचित त्रिषष्टि शलाका पुरुष चरित्र एक अद्भुत महाकाव्य छे. करूणरस, शौर्यरस, भक्तिरस, वैराग्यरस वि. बधा रसोनो श्रेष्ठ समन्वय छे. छंदो सुंदर छे. अलंकार अद्भुत छे, रचना मनोहर छे, शैली सरळ छे, भावो गहन छे, उपमाओ अलौकिक छे, कथाओ मनोहर छे, सूक्तिओ चोटदार che, stutio भाववाही छे, देशनाओ असरकारक छे, उपदेशो प्रेरक छे, पदलालित्य अनुपम छे. टुंकमां कहीए तो बधुं ज अभूत.. अभूत... अद्भुत छे. आ चरित्र दश पर्वमां विभक्त छे, प्रत्येक पर्वमां अनेक सर्गो छे, चरित्रमां कथानको साथे ईतिहासो, पौराणिक कथाओ, शास्त्र अने सिध्धांतनी वातो, गहन तत्त्वज्ञान अने कर्मसिद्धांतोनी वातो पण वणी लेवामां आवी छे. * पहेला पर्वमां आदीश्वर भगवान-भरत चक्रीना चरित्र * बीजा पर्वमां अजितनाथ भगवान-सगरचक्रीना चरित्र - त्रीजा पर्वमां संभवनाथ भगवानथी शीतलनाथ भगवान सुधीना 8 भगवानना चरित्रो. * चोथा पर्वमां श्रेयांसनाथ भगवानथी धर्मनाथ भगवान सुधीना पांच तीर्थकरो, पांच वासुदेवो, पांच प्रतिवासुदेवो, - पांच बळदेवो, मघवा अने सनकुमार चक्रवर्ती आम 22 महापुरुषोना चरित्र, * पांचमा पर्वमां शांतिनाथ भगवाननुं चरित्र (तेओ तीर्थकर अने चक्रवर्ती बंने हता, एटले बे चरित्र गणत्रीमां लेवाया छे.) * छठा पर्वमां कुंथुनाथ भगवानथी मुनिसुव्रतस्वामी सुधीना चार तीर्थकर, चार चक्रवर्ती, 2 वासुदेव, 2 प्रतिवासुदेव, 2 बळदेव आम 14 महापुरुषोना चरित्र. * सातमा पर्वमां नमिनाथ भगवान-10मां चक्री हरिषेण, 11मां चक्री जय, आठमां बळदेव-वासुदेव - प्रतिवासुदेवो क्रमशः राम-लक्ष्मण-रावण आ छना चरित्रो छे. आ चरित्र जैन रामायणना नामे प्रचलित छे. * आठमां पर्वमां नेमिनाथ भगवान, नवमा वासुदेव, बळदेव, प्रतिवासुदेव क्रमशः कृष्ण-बळभद्र अने जरासंघ आ चार महापुरुषना चरित्र छे. उपरांत-पांडवो अने कौरवोना चरित्रो पण छे. * नवमा पर्वमां पार्श्वनाथ भगवान अने ब्रह्मदत्त चक्री चरित्र छे. - दशमा पर्वमां महावीर चरित्र छे. बीजा पर्वो करतां आ पर्व मोटुं छे. 13 सर्ग छे. अंते ग्रंथकारनी प्रशस्ति छे. ईछा Page #16 -------------------------------------------------------------------------- ________________ ||8|| साथे साथे श्रेणिक, कोणिक, सुलसा, अभयकुमार, चेडाराजा, हल्ल-विहल्ल, मेघकुमार, नंदिषण, चल्लणा, दुर्गंधा, आर्द्रकुमार, ऋषभदत्त, देवानंदा, जमाली, शतानिक, चंडप्रद्योत, मृगावती, आनंद वि. दश श्रावक, गोशाळो, हालिक,प्रसन्नचंद्र, दुर्दरांक देव, गौतम स्वामी, पुंडरीक, कंडरीक, अंबड, दशार्णभद्र, धन्ना-शालिभद्र, रोहिणेय, उदायन, शतानिक पुत्र, कपिल केवली, कुमारनंदी, उदार्य, कुलवालक, कुमारपाळ वि. अनेक चरित्र खूब रोचक शैलीमां आलेखन थया छे. 36 हजार श्लोक प्रमाण आ कृतिमां तीर्थंकरोनी देशनाना माध्यमे अनेक शास्त्रीय सिद्धांतोनी अद्भूत विवेचना कराई छे. खळखळ वहेती सरिताना नीर जेवा मुलायम अने मधुर कथानकोनी साथे साथे कठण-कर्कश अने गहन एवा नय-प्रमाणना स्वरूपो, क्षेत्रसमास-जीवविचार-कर्मस्वरूप, आत्मसिध्धि-बार भावना जेवा विषयोने पण सरळ शैलीमां रजू करी आचार्यश्रीए पोतानी कामणगारी विद्वत्ताने छती करी छे. दशमां पर्वमां प्रदर्शित करेल कुमारपाळनुं भविष्यकथन अने अंतिम ग्रंथ सर्जन प्रशस्ति आ बे वस्तु घणी महत्त्वनी अने सूचक छे. आ एक महाकाव्यना वांचनथी, पठन-पाठनथी आत्मिक सुखोनी प्रज्ञा सोळे कळाए खीली उठे छे अने सर्वतोव्यापी बोध प्राप्त थाय छे ए निर्विवाद वात छे. त्रिष्टि ए जैन समाज अने सविशेष साधु-साध्वीजीओ माटे अतिलोकप्रिय काव्य छे. अध्ययन-अध्यापनना क्षेत्रे सविशेष तेनी उपयोगिता छे. कलिकालसर्वज्ञनी आ अजायब काव्यकृति आजे सेंकडो वर्ष पछी पण आपणने उपलब्ध थई छे ते आपणुं प्रकृष्ट पुख्य छे. हजु सुधी सेंकडो वर्षो सुधी आ सुकृतसर्जन सुरक्षित रहे ए शुभाशयथी प्रस्तुत प्रकाशन साकार थै रह्युं छे. अमारा पू. गुरुदेवश्री वैराग्यदेशनादक्ष आचार्य भगवंत श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराजानी प्रेरणाथी 'श्री जिनशासन आराधना ट्रस्ट' जिनशासनना साते क्षेत्रनी अनुपम भक्ति करी रह्युं छे. तेमां पण छेल्ला 15 वर्षथी ॥8॥ Page #17 -------------------------------------------------------------------------- ________________ III श्रुतभक्तिनो महायज्ञ आरंभायो छे. जीर्ण-शीर्ण थयेला लगभग 27पथी अधिक ग्रंथोना जीर्णोद्धार थया छे. अने भारतभरना ज्ञानभंडारोमां आ तमाम ग्रंथो भेट स्वरूपे मोकलाया छे. त्रिषष्टिनां दश दश पर्वना प्रकाशननी घणी ज आवश्यकता हती जे आजे परिपूर्ण थई रही छे. ते जैन संघ माटे अति आनंदनो विषय छे. आवा विराट प्रकाशनकार्य माटे घणुं मोटुं योगदान जरूरी होय छे. प.पू. मुनिराजश्री रत्नबोधिविजयजी म.सा. प.पू. मुनिराजश्री सौम्यरत्नविजयजी म.सा. प.पू. मुनिराजश्री जिनप्रेमविजयजी म.सा. आदि महात्माओए सखत परिश्रम लै प्रस्तुत प्रकाशनने साकार कर्युं छे. महात्माओनी आ श्रुतभक्ति खरेखर अनुमोदनीय छे. - प्रांते एक ज कामना के... प्रस्तुत काव्यरचनाना पठन-पाठनमांथी सौ कोई वैराग्यभावथी भावित बनो, प्रभुभक्तिमां लीन बनो... रागद्वेषथी मुक्त बनी, शीध्र मुक्तिगामी बनो.... एज लि. प.पू. वैराग्यदेशनादा आचार्य भगवंतश्री हेमचंद्रसूरीश्वरजी म.ना विनेय पंन्यास कल्याणबोधिविजयजी गणि सं. 2059 भादरवा वद 4 ता. 14-9-03 वडोदरा (100मी ओळी पारणा दिन) IIBIL Page #18 -------------------------------------------------------------------------- ________________ // सूरिप्रेमाष्टकम् ॥ ॥ 10 ॥ रचयिता : पन्यासश्रीकल्याणबोधिविजयगणी । (उपजातिः) प्रकृष्टशक्तावपि मुक्तवान् हि मुग्धीकृता दृक् चरितं निरीक्ष्य व्याख्यानदाने परसत्त्ववान् यः । गुणकपश्या-परिकुण्ठितापि । ब्रह्मैकनिष्ठामनुपालनाय यन्नामतो सिध्यति वाञ्छितं द्राक् पायात्स पापात् परमर्षि-प्रेमः ॥ 1 ॥ पायात्स पापात् परमर्षि-प्रेमः ॥ 5 ॥ मिष्टान्नभोज्यानि फलानि यो हि आयुःक्षयेण च्युतयोगयागः आम्रप्रमुखाण्यपि भुक्तवान्न । समागतश्चैव गतश्च से<<| मां जिह्मजिह्वाजडनागपाशात् prANA~zca दत्त्वा जिनशासनाय पायात्स पापात् परमर्षि-प्रेमः ॥ 2 ॥ पायात्स पापात् परमर्षि प्रेमः ॥ 6 ॥ आक्रोशसोदाऽनपराधकारी क्वासन्नसिद्धस्य पुनो मयाप्तिः ? स्वरक्षणे यस्य न काऽपि वाञ्छा । क्व तद्गुणाब्धे-र्लवलेशलब्धि ? अहो प्रशान्ति-नतमस्तकर्षिः तथापि याचे भवरागनागात् पायात्स पापात् परमर्षि-प्रेमः ॥ 3 ॥ पायात्स पापात् परमर्षि-प्रेमः ॥ 7 ॥ वृद्धेऽपि काये बहुरुग्निकाये यदीयसेवा इयमेव शिष्य न यस्य काङ्क्षा प्रतिकर्मणे हि । यदाशयस्य प्रतिपालनैव । अन्तोऽरियोद्धा भवभीतिधर्ता श्रीहैमचन्द्रप्सितमेकमेव पायात्स पापात् परमर्षि-प्रेमः ॥ 4 ॥ पायात्स पापात् परमर्षि-प्रेमः ॥ 8 ॥ ॥ 10 ॥ Page #19 -------------------------------------------------------------------------- ________________ // 11 // ||suuribhuvnbhaanvssttkm // रचयिता : पन्यासश्रीकल्याणबोधिविजयगणी । (वसंततिलका) सज्ज्ञानदीप्तिजननैक-सहसभानो ! गुणैर्महानसि गुरो ! गुरुताप्रकर्ष ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! दुष्कर्मभस्मकरणैकमनःकृशानो! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 1 / / भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 5 / / यो वर्द्धमानतपसामतिवर्द्धमान कल्लोलकृद्वर-कृपा भवतो विभाति भावेन भावरिपुभिः प्रतियुध्यमानः । विस्फुर्जते लसदनर्घ्यगुणाकरोऽन्तः । क्रुच्छद्मलोभरहितो गलिताभिमानो गम्भीरताऽतिजलधे! नयनिम्न्गाधे भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 2 / / भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 6 / / तेजः परं परमतेज इतो समस्ति सीमानमत्र न गता न हि सा कलाऽस्ति कुदृष्टिभिद्तदमिचंदनि चामिदृष्टिः । प्रक्रान्तदिक्सुगुणसौरमभाग्गुरोऽसि भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः दृष्यश्च दोषनिकरा दशमीदशायां भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 3 ॥ भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 7 ॥ तुभ्यं नमो भविकपकजबोधभानो! त्वद्पादपद्मभ्रमरेण देव! तुभ्यं नमो दुरितपङ्कविशोषभानो ! श्रीहेमचन्द्रोक्तिकृता सदैव । तुभ्यं नमो निबिडमोहतमोघ्नभानो ! भानो ! नुतोऽसि ननु भक्तिभावात् भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 4 ॥ | त्वत्संस्मृतिसाश्रुससम्भ्रमेण ॥ 8 ॥ (इन्द्रवजा) ॥ 11 ॥ Page #20 -------------------------------------------------------------------------- ________________ il99 II श्रतमद्वाइ भाणबाई नानजी गडा, मुंबई(प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी म.सा.ना उपदेशथी). शेठ आणंदजी कल्याणजी, अमदावाद. श्री शांतिनगर श्वेताम्बर मूर्तिपूजक जैन संघ, अमदावाद. (प.पू. तपसम्राट आचार्यदेव श्रीमद्विजय हिमांशुसूरि म.सा.नी प्रेरणाथी). श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबई(प.पू.गच्छाधिपति आचार्यदेव श्रीमद्विजय रामचंद्रसूरि म.सा.नी दिव्यकृपा तथा पू. आचार्यदेव श्रीमद्विजय मित्रानंद सु.म.सा.नी प्रेरणाथी). श्री लावण्य सोसायटी श्वेताम्बर मूर्तिपूजक जैन संघ, अमदावाद.(प.पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्यनी प्रेरणाथी). नयनबाळा बाबुभाई सी. जरीवाळा हा. चंद्रकुमार, मनीष, कल्पनेश (5.पू. मुनिराज श्री कल्याणबोधि विजयजी म.सा. प्रेरणाथी). केशरबेन रतनचंद कोठारी ह. ललितभाई (प.पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजनी प्रेरणाथी) श्री श्वेताम्बर मूर्तिपूजक तपगच्छीय जैन पौषधशाळा ट्रस्ट, दादर, मुंबई. श्री मुलुंड श्वेताम्बर जैन संघ, मुलुंड, मुंबई(आचार्यदेव श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी). श्री शांताक्रुझ व्हे. मूति. तपागच्छ संघ, शांताक्रुझ, मुंबई (आचार्यदेवश्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी). Page #21 -------------------------------------------------------------------------- ________________ ** * * * 11. श्री देवकरण मूळजीभाई जैन देरासर पेढी, मलाड (वेस्ट), मुंबई (5.पू. मुनिराजश्री संयमबोधि वि.म.सा.नी प्रेरणाथी). संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट,खंभात, (पू.सा.श्री वसंतप्रभाश्रीजी म. तथा पू.सा.श्री स्वयंप्रभाश्रीजी म. तथा पू.सा. श्री दिव्ययशाश्रीजी म.नी प्रेरणाथी मूळीबेननी आराधनानी अनुमोदनार्थे). बाबु अमीचंद पनालाल आदीश्वर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबई-400 006. (पू. मुनिराज श्री अक्षयबोधिविजयजी म.सा. तथा पू. मुनिराज श्री महाबोधिविजयजी म.सा. तथा पू. मुनिराजश्री हिरण्यबोधिविजयजी म.सा.नी प्रेरणाथी). 14. श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबई(पू. मुनिश्री हेमदर्शन वि.म. तथा पू. मुनिश्री रम्यघोष वि.म.नी प्रेरणाथी). 15. श्री जैन श्वेताम्बर मूर्तिपूजक संघ, मंगळपारेखनो खांचो, शाहपुर, अमदावाद.(प.पू. आचार्यदेव श्री रूचकचंद्रसूरि म.नी प्रेरणाथी). 16. श्री पार्श्वनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, संघाणी स्टेट, घाटकोपर (वेस्ट), मुंबई. (पू. कल्याणबोधिवि.म.नी प्रेरणाथी). 17. श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबई. (पू. मुनिराज श्री अक्षयबोधि वि.म.नी प्रेरणाथी). श्री घाटकोपर जैन श्वेताम्बर मूर्तिपूजक संघ, घाटकोपर (वेस्ट), मुंबई (वैराग्यदेशनादक्ष pU.A. श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी). श्री कल्याणजी सोभागचंद जैन पेढी पिंडवाडा (राज.) (सिद्धांतमहोदधि स्व. आचार्य श्री विजय प्रेमसूरीश्वरजी म.ना संयमजीवननी अनुमोदनार्थे). * * * * * * * Page #22 -------------------------------------------------------------------------- ________________ ||14 || 20. 21. 22. 23. 24. 25. 26. 27. 28. 29. 30. श्री आंबावाडी श्वेताम्बर मूर्तिपूजक जैन संघ, अमदावाद. (पू. मुनि श्री कल्याणबोधि वि. म.नी प्रेरणाथी). श्री जैन श्वेताम्बर मूर्तिपूजक संघ, वासणा, अमदावाद. (पू. आचार्य श्री नररत्नसूरि म.ना संयमजीवननी अनुमोदनार्थे पूज्य तपस्वीरत्न आचार्य श्री हिमांशुसूरीश्वरजी म.सा.नी प्रेरणाथी). श्री प्रेमवर्धक आराधक समिति, धरणीधर, देरासर, पालडी, अमदावाद. (पू. गणिवर्य श्री अक्षयबोधिविजयजी म.नी प्रेरणाथी). श्री महावीर जैन श्वे.मू.पूजक संघ, पालडी, अमदावाद. शेठ केशवलाल मूळचंद जैन उपाश्रय. (5.पू. आचार्यश्री राजेन्द्रसूरि महाराजनी प्रेरणाथी). श्री माटुंगा जैन श्वे. मूर्तिपूजक तपगच्छ संघ एन्ड चेरीटीझ, माटुंगा, मुंबई. श्री जीवित महावीरस्वामी जैन संघ, नांदिया. (राजस्थान) (पू. गणिवर्य श्री अक्षयबोधिविजयजी म.सा. तथा मुनिश्री महाबोधिविजयजी म.सा.नी प्रेरणाथी). श्री विशा ओशवाळ तपगच्छ जैन संघ, खंभात. (वैराग्यदेशनादक्ष प.पू. आचार्यदेव श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी). श्री विमलनाथ जैन देरासर आराधक संघ, बाणगंगा, वालकेश्वर, मुंबई-400 006. श्री पालीताणा चातुर्मास आराधना समिति. (परमपूज्य वैराग्य देशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराज साहेबना संवत 2053ना पालीताणा मध्ये चातुर्मास प्रसंगे थयेल ज्ञानद्रव्यनी उपजमांथी). श्री सीमंधर जिन आराधक ट्रस्ट, एमरल्ड एपार्टमेन्ट, अंधेरी(I.) मुंबई, (प्रेरक-मुनिश्री नेत्रानंदविजयजी). श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेताम्बर मूर्तिपूजक संघ, जैननगर, अमदावाद. ॥94॥ Page #23 -------------------------------------------------------------------------- ________________ 119411 31. 3र. 33. 34. 35. श्री कृष्णनगर जैन श्वेताम्बर मूर्तिपूजक संघ, सैजपुर, अमदावाद. (प.पू. आचार्य विजय हेमचंद्रसूरीश्वरजी म.सा.ना कृष्णनगर मध्ये संवत 2052ना चातुर्मास निमित्ते प.पू. मुनिराज श्री कल्याणबोधिविजय म.सा.नी प्रेरणाथी). श्री शंखेश्वर पार्श्वनाथ जैन श्वेताम्बर मंदिर ट्रस्ट, भवानी पेठ, पुना. (पू. मुनिराज श्री अनंतबोधिविजयजी म.सा.नी प्रेरणाथी). श्री रांदेर रोड जैन संघ, सुरत. (पू.पं. श्री अक्षयबोधि विजयजी म.सा.नी प्रेरणाथी) 36. श्री श्वेताम्बर मूर्तिपूजक तपागच्छ दादर जैन पौषधशाळा ट्रस्ट, आराधना भुवन, दादर, मुंबई(मुनिश्री अपराजित वि.म.नी प्रेरणाथी). श्री जवाहरनगर जैन श्वे. मूर्ति संघ, गोरेगाम, मुंबई. (pU.A. श्री राजेन्द्रसूरि म.सा.नी प्रेरणाथी). 38. श्री कन्याशाळा जैन उपाश्रय, खंभात (पू. प्रवर्तिनी श्री रंजनश्रीजी म.सा., पू. प्रवर्तिनी श्री ईंद्रश्रीजी म.सा.ना संयमजीवननी अनुमोदनार्थे प.पू. सा. श्री विनयप्रभाश्रीजी म.सा. तथा प.पू.सा. श्री वसंतप्रभाश्रीजी म.सा. 37. श्री बाबुभाई सी. जरीवाळा ट्रस्ट, निझामपुरा, वडोदरा-390 002. (प्रेरक - मुनिश्री कल्याणबोधि विजयजी म.) श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पूना. (पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी म.सा. तथा पू. मुनिराज श्री महाबोधिविजयजी म.सा.नी प्रेरणाथी). ॥9॥ Page #24 -------------------------------------------------------------------------- ________________ * * Hl9द्दा *i ***** * * * * *** तथा प.पू. साध्वीजी श्री स्वयप्रभाश्रीजी म.सा.नी प्रेरणाथी). 39. श्री माटुंगा जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ एन्ड चेरीटीझ, माटुंगा, मुंबई. (पंन्यास प्रवर श्री जयसुंदरविजयजी गणिवर्यनी प्रेरणाथी). श्री शंखेश्वर पाश्र्वनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, 60 फूट रोड, घाटकोपर (I.)(पू.पं. श्री वरबोधिविजयजी गणिवर्यनी प्रेरणाथी). श्री आदिनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, नवसारी. (5.pU.A. श्री गुणरत्नसूरि म.ना शिष्य पू. पंन्यासजी श्री पुण्यरत्नविजयजी गणिवर्यनी तथा पू.पं. यशोरत्नविजयजी गणिवर्यनी. 2. श्री कोईम्बतुर जैन श्वेताम्बर मूर्तिपूजक संघ, कोईम्बतुर. श्री पंकज सोसायटी जैन संघ ट्रस्ट, पालडी, अमदावाद. (5.pU.A. श्री भुवनभानुसूरि म.सा.नी गुरुमूर्ति प्रतिष्ठा प्रसंगे थयेल आचार्य पंन्यास-गणि पदारोह दीक्षा वगेरे निमित्ते थयेल ज्ञाननिधिमांथी). श्री महावीर स्वामी जैन श्वेताम्बर मूर्तिपूजक देरासर, पावापुरी,खेतवाडी, मुंबई(प्रेरक मुनिश्री राजपालविजयजी तथा पं. श्री अक्षयबोधि वि.म.). 5. श्री हीरसूरीश्वरजी जगद्गुरू श्वेताम्बर मूर्तिपूजक जैन संघ ट्रस्ट, मलाड(पूर्व), मुंबई. 46. श्री पार्श्वनाथ श्वे. मूर्तिपूजक जैन संघ, संघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई (प्रेरक गणि श्री कल्याणबोधिविजयजी म.). श्री मरीन ड्राईव जैन आराधक ट्रस्ट (मुंबई). 48. श्री सहस्रश्ना पार्श्वनाथ जैन देरासर उपाश्रय ट्रस्ट, बाबुलनाथ मुंबई (गणिवर्य अपराजित विजयजीना शिष्य मुनिश्री सत्त्वभूषणविजयजीनी प्रेरणाथी). * * * ** * *7 * Page #25 -------------------------------------------------------------------------- ________________ Il97 49. श्री गोवालिया टेंक जैन संघ मुंबई (पू. आचार्यदेवश्री हेमचंद्रसूरि म.ना शिष्य गणिवर्यश्री कल्याणबोधिविजयजी म.नी प्रेरणाथी). 50. श्री धर्मनाथ पोपटलाल हेमचंद जैन . मू. पू. संघ जैन नगर अमदावाद (पू. मुनि श्री सत्यसुंदर वि.नी प्रेरणाथी). रतनबेन वेलजी गाला परिवार, मुलुंड मुंबई (मुनिश्री रत्वबोधि वि.नी प्रेरणाथी). श्री विमलनाथ जैन देरासर आराधक संघ बाणगंगा, वालकेश्वर, मुंबई-6. (प्रेरक-pU.A. हेमचंद्रसूरि म.) श्री वाडीलाल साराभाई देरासर ट्रस्ट, प्रार्थना समाज, मुंबई (मुनि श्री राजपालविजयजी तथा पंन्यासजी श्री अक्षयबोधिविजयजी गणि). श्री प्रीन्सेस स्ट्रीट, लुहार चाल जैन संघ (प्रेरक-गणि कल्याणबोधि वि.म.) श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदीवली (I.), (प्रेरक : पू. मुनिश्री राजपालविजयजी म.सा., पू.पं. श्री अक्षयबोधिविजयजी म.सा.). पू.सा.श्री सूर्ययशाश्रीजी तथा पू.सा.श्री सुशीलयशाश्रीजीना पार्ला (ईस्ट) कृष्णकुंजमां थयेल चातुर्मासनी ज्ञाननिधिनी आवकमांथी. श्री प्रेमवर्धक देवास व्हे. मु.पू. जैन संघ (देवास-अमदावाद). 58. श्री पार्श्वनाथ जैन संघ, समारोड, वडोदरा. (प्रेरक : पं. श्री कल्याणबोधिविजयजी गणिवर्य). 59. श्री मुनिसुव्रत स्वामी जैन देरासर ट्रस्ट, लक्ष्मीपुरा जैन संघ, कोल्हापुर. (प्रेरक : pU.A.zrI जयसुंदरसूरिजी म.ना शिष्य मुनिश्री प्रेमसुंदरवि.) II97I Page #26 -------------------------------------------------------------------------- ________________ II18आआ 60. श्री धर्मनाथ पोपटलाल हेमचंद जैननगर ग्व. पू.पू. जैन संघ, नवा शारदामंदिर रोड, अमदावाद. (प्रेरक : पू. पुण्यरतिविजयजी म.) श्री दिपक जयोति जैन संघ, काला चोकी, परेल, मुंबई. (प्रेरक : पू.पं.श्री भुवनसुंदरविजयजी तथा श्री गुणसुंदरविजयजी). श्री पद्ममणि जैन श्वे. तीर्थ पेढी पाबल, जि. पुना. (5. कल्याणबोधि वि.म.नी वर्धमान तपनी 100 ओळीनी आराधनानी अनुमोदनार्थे). 5. विश्वकल्याण वि.म.नी प्रेरणाथी. 63. OMkArasUrIzvarajI आराधना भवन, सुरत. (प्रेरक पू. A.zrI गुणरत्नसूरिजीना शिष्य मुनिश्री जिनेशरत्न वि.म.). 64. श्री गोडी पार्श्वनाथ जैन श्वे. मू.पू. तप. संघ नायडु कोलोनी, घाटकोपर (इस्ट), मुंबई. श्री आदीश्वर श्वे. मू.पू. जैन संघ, गोरेगाम, मुंबई. श्री आदीश्वर जैन श्वे. ट्रस्ट, सालेम. प्रेरक पू. गच्छाधिपतिश्री जयघोषसूरिजी म. 67. श्री गोवालिया टेक जैन संघ, मुंबई. Il98 Page #27 -------------------------------------------------------------------------- ________________ |11|| (श्री जिनशासन आराधना ट्रस्ट-मुंबई) द्वारा प्रकाशित थयेला ग्रंथोनी सूचि 1 जीवविचार प्रकरण सटीक, दंडक |15 पुष्पमाळा (मूळ अनुवाद) 28 चैत्यवंदन भाष्य (संघाचार प्रकरण सटीक, कायस्थिति 16 महावीरचरियुं भाष्य सटीक) स्तोत्राभिधान सटीक 17 मल्लिनाथ चरित्र 29 वर्धमानदेशना पद्य 2 न्यायसंग्रह सटीक 18 वासुपूजय चरित्र (भाग-1 छाया साथे) 3 धर्मसंग्रह सटीक भाग-1 19 शांतसुधारस सटीक 30 वर्धमानदेशना पद्य 4 धर्मसंग्रह सटीक भाग-2 20 श्राद्धगुण विवरण (भाग-2 छाया साथे) 5 धर्मसंग्रह सटीक भाग-3 21 तत्त्वज्ञान तरंगिणी 31 व्यवहार शुद्धि प्रकाश 6 जीवसमास टीकानुवाद 22 त्रिषष्ठिशलाकापुरुष चरित्र पर्व । 3र अनेकान्त व्यवस्था प्रकरण 7 जंबुद्वीप संग्रहणी सटीक 3/4 33 प्रकरण संदोह 8 स्याद्वादमंजरी सानुवाद 23 त्रिषष्ठिशलाकापुरुष चरित्र पर्व 34 उत्पादादिसिद्धि प्रकरण सटीक 9 संक्षेप समरादित्य केवळी चरित्र । 5/6 35 अभिधान व्युत्पत्ति प्रक्रिया कोश 10 बृहत् क्षेत्रसमास सटीक 24 असहस्री तात्पर्य विवरण भाग-1 (चिंतामणि टीकानुं 11 बृहत् संग्रहणी सटीक रप मुक्तिप्रबोध अकारादि क्रमे संकलन) 12 बृहत् संग्रहणी सटीक 26 विशेषणवतीचंदन प्रतिक्रमण 36 अभिधान व्युत्पत्ति प्रक्रिया कोश 13 चेइयवंदण महाभास अवसूरी भाग-2 (चिंतामणि टीकानुं 14 नयोपदेश सटीक 27 प्रव्रया विधानकुलक सटीक अकारादि क्रमे संकलन) II98I Page #28 -------------------------------------------------------------------------- ________________ रो . 37 प्रश्नोत्तर रत्नाकर (सेनप्रश्न) | 54 विजयप्रशस्ति भाष्य 38 संबोधसप्तति सटीक (विजयसेनसूरि चरित्र) 39 पंचवस्तु सटीक 55 कुमारपाळ महाकाव्य सटीक 40 श्री जंबुस्वामी चरित्र (प्राकृतिद्वयाश्रय) 41 श्री सम्यकत्व सप्तति सटीक 56 धर्मरत्न प्रकरण सटीक भाग-1 42 गुरु गुण षत्रिंशत्पत्रिशिका । 57 धर्मरत्न प्रकरण सटीक भाग-2 सटीक 58 उपदेश पद भाग-1 43 स्तोत्र रत्नाकर pa9 उपदेश पद भाग-2 44 उपदेश सप्तति 60 श्राद्धदिनकृत्य भाग-1 45 उपदेश रत्नाकर 61 श्राद्धदिनकृत्य भाग-2 62 पार्श्वनाथ चरित्र 46 श्री विमलनाथ चरित्र 63 विचार रत्नाकर 47 सुबोधा समाचार 64 उपदेश सप्ततिका 48 शांतिनाथ चरित्र ग्रंथ 65 देवेन्द्र नरकेन्द्र प्रकरण 49 नवपद प्रकरण सटीक भाग-1 66 पुष्प प्रकरण माळा 50 नवपद प्रकरण सटीक भाग-2 67 गुर्नावली 51 नवपद प्रकरण लघु वृति 68 पुष्प प्रकरण पर श्राद्ध प्रकरण वृत्ति 69 नेमिनाथ महाकाव्य 53 श्री पार्श्वनाथ चरित्र 70 पांडव चरित्र भाग-1 71 पांडव चरित्र भाग-2 7र पार्श्वनाथ चरित्र गद्य 73 हीर प्रश्नोत्तराणि 74 धर्मविधि प्रकरण 75 सुपार्श्वनाथ चरित्र भाग-1 76 देवधर्म परीक्षादि ग्रंथो 77 सुपार्श्वनाथ चरित्र भाग-2-3 78 प्रकरणत्रयी 79 समताशतक (सानुवाद) 80 उपदेशमाळा-पुष्पमाळा 81 पृथ्वीचंद्र चरित्र 82 उपदेशमाळा 83 पाइयलच्छी नाममाला 84 दोढसो सवासो गाथाना स्तवनो 85 द्विवर्ण रत्नमाला 86 शालिभद्र चरित्र 87 अनंतनाथ चरित्र पूजाष्टक 88 कर्मग्रंथ अवसूरी 89 उपमिति भव प्रपंच कथा भा. 1 I/ra0I. Page #29 -------------------------------------------------------------------------- ________________ 90 धर्मबिन्दु सटीक 91 प्रशमरति सटीक 92 मार्गखाद्वार विवरण 93 कर्मसिद्धि 94 जंबुस्वामी चरित्र अनुवाद 95 चैत्यवंदन भाष्य सानुवाद 96 गुणवर्मा चरित्र सानुवाद 97 सवासो दोढसो गाथा स्तवनो 98 कात्रिशत्कात्रिशिका 99 कथाकोष 100 जैन तीर्थ दर्शन 101 जैन कथा संग्रह भाग-1 102 जैन कथा संग्रह भाग-2 103 जैन कथा संग्रह भाग-3 104 रयणसेहर निवकहा सटीक 105 आरंभसिद्धि 106 नेमिनाथ चरित्र गद्य 107 मोहोब्युलनम् (वादस्थानम् 108 श्री भुवनभानु केवळी चरित्र । 122 उपदेश सप्ततिका (टीकानुवाद) (अनुवाद) पुस्तक 109 श्री चंद्रप्रभस्वामी चरित्र (अनुवाद)| 123 प्रतिक्रमण हेतु (पुस्तक) 110 आपणा ज्ञानमंदिरो 124 जैन कुमारसंभव महाकाव्य 125 देवचंद्र स्वनावलि 111 प्रमालक्षण 126 आनंदकाव्य महोदधि भाग-1 112 आचार प्रदीप 127 श्री पर्यत आराधना सूत्र 113 विविध प्रश्नोत्तर (अवचूरी अनुवाद साथे) 114 आचारोपदेश अनुवाद 128 जिनवाणी (तुलनात्मकदर्शन 115 पट्टावली समुच्चय भाग-1 | विचार) 116 पट्टावली समुच्चय भाग-2 | 129 प्रश्नोत्तर प्रदीप ग्रंथ 117 रत्नाकरावतारिका अनुवाद 130 प्राचीन कोण? श्वेताम्बर के भाग-1 दिगम्बर (गुजराती) 118 रत्नाकरावतारिका अनुवाद 131 जंबूद्वीप समास (अनुवाद) भाग-2 132 सुमति चरित्र (अनुवाद). 119 चैत्यवंदन चोवीसी तथा 133 तस्वामृत (अनुवाद) 134 त्रिषष्ठिशलाका पुरुष चरित्र पर्व-1 प्रश्नोत्तर चिंतामणी 135 त्रिषष्ठिशलाका पुरुष चरित्र पर्व-2 120 दान प्रकाश (अनुवाद) 136 जैन कथा संग्रह भाग-4 121 कल्याण मंदिर लघुशांति सटीक (प्रताकार संस्कृत) /ra1 | Page #30 -------------------------------------------------------------------------- ________________ IRRIT 137 जैन कथा संग्रह भाग-5 (प्रताकार संस्कृत) 138 जैन कथा संग्रह भाग-6 (प्रताकार संस्कृत) 139 जैन धर्म भक्ति कंचनमाळा (सानुवाद) भाग-1 140 जैन धर्म भक्ति कंचनमाळा (सानुवाद) भाग-2 141 श्रीमोक्षपद सोपान (चौद गुणस्थानकनुं स्वरूप) 142 रत्नशेखर रत्नवती कथा (पर्वतिथि माहात्म्य पर) 143 षष्ठिशतकम् (सानुवाद) 144 नमस्कार महामंत्र (निबंध) 145 जैन गोत्र संग्रह (प्राचीन जैन इतिहास सहित) 146 नयमार्गदर्शन याने सातनयनुं स्वरूप 147 महोपाध्यायश्री वीरविजयजी महाराजा चरित्र 148 मुक्ति मार्गदर्शन याने धर्मप्राप्तिना हेतुओ 149 चेतोदूतम् 150 मूर्तिमंडन प्रश्नोत्तर 151 पिंडविशुद्धि अनुवाद 15र नंदिसूत्र (मूळ) 153 नंदिसूत्र सटीक (बीजी आवृत्ति) 154 नंदिसूत्र चूर्णि सटीक 155 अनुयोग द्वार सटीक 156 दशवैकालिक सटीक 157 दशवैकालिक सटीक 158 ओघनिर्युक्ति सटीक 159 पिंडनिर्युक्ति सटीक 160 आवश्यक सूत्रनी टीका भाग-1 161 आवश्यक सूत्रनी टीका भाग-2 162 आवश्यक सूत्रनी टीका भाग-3 163 आवश्यक सूत्रनी टीका भाग-4 164 आवश्यक सूत्रनी टीका भाग-1 165 आवश्यक सूत्रनी टीका भाग-2 166 आवश्यक सूत्रनी टीका भाग-3 167 आवश्यक सूत्रनी दीपिका भाग-1 168 आवश्यक सूत्रनी दीपिका भाग-2 169 आवश्यक सूत्रनी दीपिका भाग-3 170 उत्तराध्ययन सटीक भाग-1 171 उत्तराध्ययन सटीक भाग-2 172 उत्तराध्ययन सटीक भाग-3 173 जंबुद्रीप प्रज्ञप्ति भाग-1 174 जंबुद्रीप प्रज्ञप्ति भाग-2 175 जीवाजीवाभिगम सूत्र भाग-1 176 जीवाजीवाभिगम सूत्र भाग-2 177 राजप्रश्नीय । 178 आचारांग दीपिका IRRI Page #31 -------------------------------------------------------------------------- ________________ | (भावान, IFrU II 179 भगवती सूत्र भाग-1 198 कल्पसूत्र कौमुदि 216 श्री योगदृष्टिसमुच्चय 180 भगवती सूत्र भाग-2 199 आनंद काव्य महोदधि भाग-3 (भावानुवाद) 181 भगवती सूत्र भाग-3 200 श्री श्रुतज्ञान अमीधारा 217 नवस्मरण (ईग्लीश सार्थ 182 पन्नवणा सूत्र सटीक भाग-1 201 उत्तराध्ययन सूत्रमूळ अनुवाद) 183 पन्नवणा सूत्र सटीक भाग-2 202 उपधान विधि प्रेरक विधि 218 आठ दृष्टिनी सजझाय 184 ऋषिभाषितसूत्र 203 हीरस्वाध्याय भाग-1 219 आगमसार (देवचंद्रजी) 185 हरिभद्रीय आवश्यक टीप्पणक 204 हीरस्वाध्याय भाग-2 220 नयचक्रसार (देवचंद्रजी) 186 सूर्यप्रज्ञप्ति सटीक 205 चैत्यवंदनादि भाष्यत्रयी 221 गुरु गुणषत्रिशिका (देवचंद्रजी) 187 आचारांग दीपिका भाग-1 | (विवेचन) 222 पंचकर्मग्रंथ (देवचंद्रजी) 188 सूत्रकृतांग दीपिका 206 भोजप्रबंध 223 विचार सार (देवचंद्रजी) 189 ठाणांग सटीक भाग-1 207 श्री वस्तुपाल चरित्र (भाषांतर)| 224 श्री पयुषण पर्वादिक पर्वोनी 190 ठाणांग सटीक भाग-2 208 श्री योगबिंदु सटीक कथाओ 191 अनुयोगद्वार मूळ 209 गुरु गुण रत्नाकर काव्यम् । 225 विमळ मंत्रीनो रास 192 समवायांग सटीक 210 जगगुरु काव्यम् 226 बृहत् संग्रहणी अंतर्गत यंत्रोनो 193 आचारांग दीपिका भाग-2 211 योगदैष्टिसमुच्चय (अनुवाद). संग्रह 194 सूत्रकृतांग सटीक भाग-1 212 जैन जयोतिग्रंथ संग्रह 227 दमयंती संग्रह 195 सूत्रकृतांग सटीक भाग-2 213 प्रमाण परिभाषा 228 बृहत्संग्रहणी यंत्र 196 भगवती सूत्र 214 प्रमेय रत्नकोष 229 जैन स्तोत्र संग्रह 197 कल्पसूत्र प्रदीपिका 215 जैन स्तोत्र संग्रह भाग-2 230 यशोधर चरित्र IPrarU I Page #32 -------------------------------------------------------------------------- ________________ IR4|| 231 चद्रवा2शुभादि कथा चतुष्टयम् 232 विजयानंद अभ्युदयम् महाकाव्य |247 बधहेतुदयत्रिभंगी प्रकरणादि 248 धर्मपरीक्षा 249 आगमीय सूक्तावल्यादि 233 जैनधर्मवरस्तोत्र-गोधूलिकार्थ- 250 जैन तत्त्वसार सटीक सभाचमत्कारेति 234 अनेकार्थ रत्नमंजूषा 235 सिरिपासनाहचरिय 236 सम्यक्त्व कौमुदी (भाषांतर) 237 विमलनाथ चरित्र (अनुवाद) 238 जैन कथारत्नकोष भाग-1 (अनुवाद) 239 जैन कथारत्नकोष भाग-2 240 जैन कथारत्नकोष भाग-3 241 शत्रुंजय तीर्थोद्वार (अनुवाद) 242 जैन स्तोत्र तथा स्तवनसंग्रह साथे 243 वस्तुपाल चरित्र 244 सिद्धप्रामृत सटीक 245 सूक्तमुक्तावली 246 नलायनम् (कुबेरपुराणम्) 264 षस्थानकप्रकरण प्रत 265 सुव्रतऋषिकथानक- संवेगदुमकंदली 266 श्री शत्रुंजय महातीर्थोद्वार (मूळ) 267 जीवानुशासनम् 268 प्रबंध चिंतामणी (हिन्दी भाषांतर) 269 देवचंद्र भाग-2 251 न्यायसिद्धांतमुक्तावली 252 हैमधातुपाठ |253 नवीन पूजा संग्रह 254 सिद्धचक्राराधन विधि वि. संग्रह 270 भानुचंद्रगणित 255 नायाधम्मकहाओ (पुस्तक) 256 प्रमाणनयतत्वालोकालंकार 271 दिग्विजय महाकाव्य 272 विज्ञप्ति लेख संग्रह (साव.) 273 आबू भाग-1 257 तत्त्वार्थधिगमसूत्र (गुजराती) 274 आबू भाग-2 258 विचार सप्ततिका सटीक 275 आबू भाग-3 276 आबू भाग-4 277 आबू भाग-5 278 न्यायाप्रकाश -विचारपंचाशिका सटीक 259 अध्यात्मसार सटीक 260 लीलावती गणित 261 संक्रमकरण भा. 1 पुस्तक 262 संक्रमकरण भाग 2 पुस्तक 263 भक्तामरस्तोत्रम् प्रत |279 शोभनस्तुति 280 ऋषभपंचाशिका 281 कुमारविहारशतकम् 4646 ॥ 24 ॥ Page #33 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. I ॥ 25 ॥ 1-2 3-7 दशमपर्वणि विषयानुक्रमः । विषयः । प्रथमः सर्गः । नयसार भववर्णनम् । मरीचिभववर्णनम् । मध्यवर्तिनो भवाः । विश्वभूतिभववर्णनम् । त्रिपृष्ठभववर्णनम् । प्रियमित्रचक्रिमववर्णनम् । नन्दनराजभववर्णनम् । अन्तिमदेवभववर्णनम् । द्वितीयः सर्गः । देवानन्दाकुक्षौ प्रभोरवतरणम् । त्रिशलाकुक्षौ गर्भसंहरणम् । गर्भावस्थावर्णनं प्रभोरभिग्रहश्च । प्रभो-जन्म । प्रभोर्जन्माभिषेकः । सिद्धार्थनृपतिकृतोत्सवः । 9-10 11-16 16-17 19-22 23 ||25|| 25-26 27 28 29-30 31 14 Page #34 -------------------------------------------------------------------------- ________________ | 15 I // 26 // पृष्ठ क्र. 32 33 34-35 36 37 38-40 41-42 विषयः । नामस्थापनम् । आमलकी क्रीद्दा। प्रभोः पाणिग्रहणम् । मातापित्रोः देवलोकगमनम् । दीक्षार्थ नदिवर्धनानुज्ञा । प्रव्रज्याग्रहणम् । तृतीयः सर्गः द्विजाय अर्धवस्त्रदानम् । गोपेन कृतः प्रथम उपसर्गः । प्रभोः वर्णनम् । दुइज्जंततापसाश्रमे गमनं ततः विहारश्च । शूलपाणियक्ष-प्रसंगः । अच्छंदकवर्णनम् । चण्डकौशिकवृत्तान्तः । सुदाढासुरकृतोपसर्गः । पुष्पसामुद्रिकवृत्तान्तः । गोशालस्य मिल्न्म्। विविधोपसर्गवर्णनम् । 44-46 46-47 48-54 55-58 59-64 66-68 69-70 71 72-103 [IR6 // Page #35 -------------------------------------------------------------------------- ________________ // 27 // चतुर्थः सर्गः विषयः । संगमकस्य घोरा उपसर्गाः । अन्ये उपसर्गाः । चमरोत्पत्तिवर्णनम् । चन्दना-वृत्तान्तः । द्वादशी वर्षाचतुर्मासी । कर्णयोः कीलकक्षेपणम् । कीलककर्षणम् । प्रभोः त्पोग्न्न्ना। पञ्चमः srgH। प्रभोः केवलोत्पत्तिः । deshnaa। इन्द्रभूतेः shNkaa। इन्द्रभूतेः शंकानिरासः । अग्निभूत्यादीनां शंकानिरसनम् । संघस्थापना । षष्ठः सर्गः । श्रेणिकजन्म । पृष्ठ क्र. 104-115 116-120 121-126 127-136 137 137 138-140 141 142 143-145 146-147 148 149-154 155-156 | // 27 // 157-160 Page #36 -------------------------------------------------------------------------- ________________ // 28 // पृष्ठ क्र. 161-164 165-172 173-177 178-180 181-184 185-187 188-190 51 52 विषयः । सुलसावृत्तान्तः । श्रेणिकचरित्रम् । चेल्लणापहरणम् । कूणिकस्य ज्ञ्म्। सेचनकवृत्तान्तः । मेघकुमारचरित्रम् । नंदिषेणचरित्रम् । सप्तमः सर्गः । एकस्तंभप्रासादनिर्माणम् । आम्रफलस्तेनस्य वृत्तान्तः दुर्गन्धावृत्तान्तः आर्द्रकुमारचरितम् । अष्टमः सर्गः । देवानन्दाऋषभदत्तयोः प्रव्रज्याः । जमालिवृत्तान्तः । सुरप्रिययक्षचित्रकृच्छतानीकचित्रसभाना वृत्तान्तः । चण्डप्रद्योतस्य शतानीकोपरि आक्रमणं मृगावत्याः कौशल्यं च । या सा सा सा वृत्तान्तः । 191-196 197-200 201-204 205-218 56 57 59 | // 28 // 219-220 221-226 227-230 231-233 234-235 62 Page #37 -------------------------------------------------------------------------- ________________ // 29 // क्र. 63 64 65 66 67 68 69 70 8 6 0 2 0 0 9 71 72 73 74 75 76 77 विषयः । मृगावत्याः दीक्षा । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । चन्द्रसूर्ययोः मूलविमानेनावतरणम् । श्रीमहावीरोपरि गोशालकमुक्ततेजोलेश्यावर्णनम् । गोशालस्य पश्चात्तापः । गोशालस्य मृत्युः । गोशालस्यागामिभवाः । गोशालस्य पूर्वभवः । नवमः सर्गः । हालिकवृत्तान्तः । प्रसन्नचन्द्रचरित्रम् । दर्दुरांकदेवचरित्रम् । श्रेणिकभावितीर्थंकरत्ववर्णनम् । पञ्चदशशततापसानां प्रतिबोधः । पुण्डरीककण्डरीकचरित्रम् । पञ्चदशशततापसानां प्रतिबोधः । पृष्ठ क्र. 236 237-244 245 246-252 253 254 255-257 258-261 262-263 264-266 267-272 273 - 274 275 - 276 277-279 280 - 281 // 29 // Page #38 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. 282-286 ॥ 30 // 287-290 291-300 विषयः । सुल्सास्म्य्क्त्व्प्रीक्स्सा। दशमः सर्गः । दशार्णभद्रचरित्रम् । शालिभद्रधन्ययोः चरित्रम् । एकादशः सर्गः । रौहिणेयचरित्रम् । चण्डप्रद्योतस्य श्रेणिकोपरि आक्रमणं पलायनं च । अभयकुमारस्य अपहरणम् । अभयकुमारस्य बुद्धिः मुक्तिश्च । चण्डप्रद्योतस्यापहरणं मोचनं च । उदायननृपतिचरित्रम् । द्वादशः सर्गः । भाविकुमारपालदेवचारित्रम् । अभयकुमारस्य प्रव्रज्या । कुणिकेन कृतः श्रेणिकस्य कारागृहे रोधः । श्रेणिकस्य मृत्युः । कुणिकस्य शोकः । 301-309 310-311 312-313 314-322 323 324-348 349-355 356 357-360 361 // 30 // 362 Page #39 -------------------------------------------------------------------------- ________________ // 31 // क्र. 92 93 94 95 96 97 98 99 100 101 102 103 विषयः । चेटकेन सह कुणिकस्य युद्धम् । चेटकस्य पराजयः । कुणिकस्य मृत्युः । प्रभोः परिवारवर्णनम् । त्रयोदशः सर्गः । भगवतोऽन्तिमा देशना । पुण्यपालमण्डलेशस्याष्टौ स्वप्नाः तेषां फलं च । भाविभावानां वर्णनम् । प्रभोः निर्वाणम् । अन्तिमसंस्कारः । गौतमस्य विलापः केवलं च ॥ गौतमस्य मुक्तिः । प्रशस्तिः । पृष्ठ क्र. 363-377 378 379 - 380 381-382 383-384 385-388 389 - 398 399-400 401-402 403 404 405-409 // 31 // Page #40 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. 25 ॥ 32 ॥ दशमपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । प्राच्यं कर्माऽन्यथा कर्तुं यद्वाऽर्हन्तोऽपि नेशते । गुरूणां किल संसर्गाद्गौरवं स्याल्लघोरपि । अर्हज्जन्म हि मोक्षाय भवभाजां भवादपि । परिग्रहो हि दारादेर्भवभ्रमणकारणम् । राज्ञां हि वचसाऽर्थः स्यान्मनसा धुसदामिव । रम्या स्यादर्धकथिता कथा । धिक् प्रतिष्ठाच्युतं नरम् । पूज्यः सर्वत्र पूज्यते । स्वदर्यामेव शौर्य हि गोमायोर्न पुनर्बहि । सुवर्णेनापि किं तेन कर्णच्छेदो भवेधतः । ही विपाकः कुकर्मणाम् । क्रोधस्तीव्रानुबन्धो हि सह याति भवान्तरे । महानपि मरुमेरुं किं कम्पयितुमीश्वरः ? परेषामुपकाराय महतां हि प्रवृत्तयः । वैरं हि ऋणवत्पुंसां जन्मान्तरशतानुगम् । स्नेहे ह्य्द्वैत्मानिता। सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते । | 10 11 12 4 // 14 // 32 // Page #41 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. 73 78 ॥ 33 ॥ सुभाषितम् । महान्तः क्व न वत्सलाः ? शुभध्यानं हि कामधुक् । क्वेदृशां (पापानां) देवदर्शनम् । वाचंयमा हि बधिरा इव । महान्तो हि न कुप्यन्ति क्षम्यन्ते त्वात्मशकितै । प्राणात्ययेऽपि जन्तूनां प्रकृतिः खलु दुस्त्यजा । भृत्यानामपराधे हि भर्तुर्दण्ड इति स्थितिः । आकंठमात्राहारो यदाचामेऽप्यलसायते । स्वौजःफलं हि गृह्णान्ति संसारसुखगृध्नवः । सर्वस्यापि हि लोकस्य न प्राणेभ्योऽपरं प्रियं । अन्यपुत्रोऽप्यपुत्राणां भवत्यत्यन्तवल्लभः । अज्ञा हि पशुवज्जनाः । यंत्रेऽपि बहुशः क्षिप्तं श्वपुच्छंन ऋजु भवेत् । अत्यन्तघृष्टाद्दहनश्चन्दनादपि जायते । पुंसां समानशीलानां सद्यो भवति सौहृदम् । भवादपि हि मुच्यन्ते भव्याः स्वामिप्रसादतः । कुलाचलश्चलति किं गजैः परिणतैरपि । नाऽकृत्यान्तो दुरात्मनाम् । 101 103 ॥ 33 // 106 106 Page #42 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. 121 121 130 140 // 34 // 146 सुभाषितम् । न स्थास्यत्युदिते ह्यर्के न तेजांसि तमांसि च । पुण्याधीनो हि विभवः । / बलीयसाऽवरुद्धानां त्राणं नान्यत्पलायनात् । विपद्यपि हि नाऽर्हन्तः परोपद्रवकारिणः । देशाचारो हि न हिये । तपोवृद्धौ हृष्यन्ति हि महर्षयः । अदातुर्हि प्रियालापोऽन्यत्र लाभान्तरायकृत् । अर्हदाराधनैवैका सर्वकार्येषु कामधुक् । नान्यथा भ्वित्व्य्ता। किं हि दुःसाध्यं सुधियां धियः । अग्निर्हि न स्वः कस्याऽपि विप्रवत् । पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः । समये मुखरागो हि नृणामाख्याति पौरुषम् । धिमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः । मायिभिः को न वञ्च्यते ? कौतुकिनः सेनांगेषु हि भूभुजः । 159 159 161 163 165 165 166 167 169 169 // 34 // 170 181 183 Page #43 -------------------------------------------------------------------------- ________________ // 35 // पृष्ठ क्र. 183 188 188 192 192 193 196 सुभाषितम् । किमसाध्यं मनुष्याणामभेद्यमिव पाथसा ? नाकाले फलति क्रिया । नाऽलं भोग्यफलं कर्माऽमुक्त्वा क्षेप्तु जिना अपि । निद्रा हि प्रिर्ण्भ्विघ्त्त्त्त्नी। दासीव वश्या प्रायेण निद्रा ह्यक्षुद्रचेतसाम् । प्रियजानिरकुहनो न कदापि सचेतनः । नदीपूर इवासह्य कोपो हि प्रथम प्रभोः । अधिकाः किंकरेभ्योऽपि वाग्बद्धा देवयोनयः । गुरौ विनयभाजा हि विद्या स्फुरति नाऽन्यथा । नीचादप्युत्तमा विद्यां गृह्णीयात्प्रथितं ह्यदः । कर्म बलीयः कीदृगौषधम् ? समानपुण्यपापानां प्रीतिः प्रायेण देहिनाम् । स्यान्मैत्री चैक्स्व्भाव्जा। अवश्यमेव भोक्तव्यं भोग्य तीर्थकुतामपि । भोजनेनापि किं तेन यद्भुक्तमपि वम्यते । सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् । / भावि नाऽन्यथा । 200 200 202 AAAAAAAAA% 206 206 210 // 35 // 71 213 Page #44 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. 215 222 ॥ 36 // सुभाषितम् । बलीयसी हि नियतिर्नियतेरपि पौरुषम् । शिष्याः कुर्वन्ती गुर्वाज्ञां राजाज्ञामिव सेवकाः । कुर्वन्ति विक्रमाऽऽसाध्यं साध्यं बुद्धयैव धीधनाः । किं किं करोति न पुमानाशापाशवशीकृतः ? आदत्तेऽब्धावप्युदंको भरणं निजमेव हि । जगद्बोधं विना नाऽन्यो ह्यर्थश्चंक्रमणे रवेः । लाभाल्लोभो हि वर्धते । सन्तः शक्तौ परस्यापि मात्सर्य न हि बिभ्रति बलीयानपि खिन्नः सन्नखिन्नेनाभिभूयते मदाय विभवः खलु करकोऽब्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः । पुंसा राजप्रसादो हि वितनोति महाद्यताम् । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः । न्यंगितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् । पुंसां वपुर्विशेषोत्थाः शृंगारो जन्मभूमिषु । सर्वसाधारणी गंगा न हि कस्यापि पैतृकी । भावना हि फलत्येव विनानुष्ठानमप्यहो । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः । 230 232 240 240 248 251 268 268 269 269 269 269 270 272 272 274 // 36 // Page #45 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. 288 291 ॥ 37 // 291 295 301 305 305 सुभाषितम् । वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् । कुक्षिजातमपत्यं हि व्यसनेष्वपि दुस्त्यजम् । अनुरुपा ह्यसौ (पशुचारण) रोरबालानां मृदुजीविका । श्रीमतां किं न सिद्ध्यति । अपास्य क्रव्यं क्रव्यादा भक्ष्यैस्तृप्यन्ति नापरैः । चौराणामपि केषांचिच्चित्रमायतिचिन्तनम् । दंभस्य सुकृतस्याहो ब्रह्माप्यन्तं न गच्छति । वञ्च्यन्ते वञ्चनादक्षैर्दक्षा अपि कदाचन । 98 हतं सैन्यं ह्यनायकम् । आदिमा मद्यपानस्य निद्रा सहचरी खलु । 100 जीवन् हि नरो भद्राणि पश्यति । स पुमान् यो हि कालवित् । 102 मनोऽधीनं हि चेष्टितम् । 103 यन्मनसि प्रायस्तद्धि वचस्यपि । 104 प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः । 105 बलीयान् स्त्रीगृहः खलु । 106 मृत्योर्हि विषमा गतिः । 107 कीदृगन्वयो योग्यतां विना । 307 311 313 317 9 101 317 317 319 // 37 // 324 332 332 336 Page #46 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. 336 ॥ 38 ॥ 336 338 343 343 344 344 344 क्र. सुभाषितम् । 108 मन्दभाग्यानामसुखे रोदनं सखा । 109 शोकः संक्रामति ह्याप्ते दर्पणे प्रतिबिम्बवत् । 110 स्त्रीसन्निधानं यूनां हि मन्मथद्रुमदोहदम् । 111 धीहि क्र्मानुसारिन्नी। 112 दंभोऽपि सुप्रयुक्तो न निष्फलः । 113 स्मरति व्यसने प्राप्ते को वा नैवेष्टदेवताम् । 114 विनाऽप्यन्नेन जीव्येत जीवनीयं विना न तु । 115 का प्रतिज्ञा बलीयसि? 116 निवसन्ति हि राजानो यत्र तत्रापि पत्तनम् । 117 परप्रेर्यस्य का मतिः ? 118 व्याधयो हि विजृम्भन्ते छलमासाद्य भूतवत् । 119 अभिमानवतां श्रेयान् विदेशो हि पराभवे । 120 विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः । 121 दुरपत्यं हि गृहजातो विषद्रुमः । 122 दन्तावलः समर्थोऽपि वारीबद्धः करोतु किम् ? 123 बुभुक्षालक्षणो रोगो विनान्नं खलु मृत्यवे । 124 स्त्रीणामापन्नसत्त्वानां यथागर्भ हि दोहदाः । 125 सर्व पथ्यं बलीयसाम् । 346 My My my my my 333 358 358 358 // 38 // 360 160 Page #47 -------------------------------------------------------------------------- ________________ ||ahm // कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मितं श्रीत्रिषष्टिशलाकापुरुषचरितम् । / PORAN PARY श्रीमहावीरजिनचरितम् । Page #48 -------------------------------------------------------------------------- ________________ // 39 // क्र. 126 127 128 129 130 131 132 133 134 135 136 137 138 139 सुभाषितम् । सिद्धिर्वचसा हि महीभुजाम् । स्त्रीगृहः खलु मत्कोटग्रहादपि विशिष्यते । श्रियः सर्वत्र दोष्मताम् । सिंहा इव पराक्षेपं न सहन्ते महौजसः । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ? प्रतिज्ञया पौरुषं हि दोष्मतां भृशमेधते । लघुकर्मणि शिष्ये हि प्रभवन्ति गुरोर्गिरः । आपदः प्रायः प्रभवन्ति न धीमति । रसवीर्यविपाको हि द्रव्याणां जातु नान्यथा । स्त्रीसंगे हि कियत्तपः ? नारीणां किंकर इव कामान्धः किं करोति न ? सुखप्रतार्यः प्रायेण सर्वोऽपि व्यसनार्दितः । पुण्यैः किं नाम दुर्लभम् ? वचनं ह्यर्हतां जातु नान्यथा । पृष्ठ क्र. 363 363 364 365 267 372 334 374 375 376 376 377 380 380 | // 39 // Page #49 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 1 ॥ (प्रथमः स्र्ग्:| श्रीमहावीरचरितम् । दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिन र चरितम् । नयसारभववर्णनम् । नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥ 1 ॥ अथास्य देवदेवस्य देवासुरनरार्चितम् । चरितं कीर्तयिष्यामः पुण्यवारिसरोवरम् । / 2 / / अस्यैव जम्बूद्वीपस्य प्रत्यग्विदेहभूषणे । विजयेऽस्ति महावप्रे जयन्ती नामतः पुरी ॥ 3 ॥ दोर्वीर्येण समुत्पन्न इव नव्यो जनार्दनः । महासमृद्धिस्तत्रासीन्नृपतिः शत्रुमर्दनः ॥ 4 ॥ तस्य ग्रामे तु पृथिवीप्रतिष्ठानाभिधेऽभवत् । स्वामिभक्तो नयसाराभिधानो ग्रामचिन्तकः ॥ 5 ॥ ॥ 9 ॥ Page #50 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 2 ॥ साधुसम्बन्धबाह्योऽपि सोऽकृत्येभ्यः पराङ्मुखः । दोषान्वेषणविमुखो गुणग्रहणतत्परः । / 6 / / सोऽन्यदा वरदारुभ्यः पृथिवीपतिशासनात् । सपाथेयो महाटव्यामादाय शकटानगात् ॥ 7 ॥ तस्य च्छेदयतो वृक्षान्मध्यन्दिनमुपाययौ । जठरेऽग्निरिव व्योम्नि दिदीपे तपनोऽधिकम् ॥ 8 ॥ भृतकैर्नयसारस्य सारा रसवती तदा । समयज्ञैरुपनिन्ये मंडपाभतरोरधः ॥ 9 ॥ क्षुधितस्तृषितो वापि यदि स्यादतिथिर्मम । तं भोजयामीति नयसारोऽपश्यदितस्ततः ॥ 10 ॥ क्षुधितास्तृषिताः श्रान्ताः सार्थान्वेषणतत्पराः । घर्माम्भः प्लुतसर्वांगाः साधवश्चाययुस्तदा ॥ 11 ॥ साध्वमी साधवो मेऽन्नातिथयः समुपस्थिताः । चिन्तयन्निति नत्वा तान् सोऽब्रवीद् ग्रामचिन्तकः ॥ 12 ॥ भगवन्तो भवन्तोऽस्यामटव्यां कथमागताः । एकाकिनः शस्त्रिणोऽपि पर्यटन्ति न खल्विह ॥ 13 ॥ तेऽप्यभ्यधुर्वयं स्थानात् सार्थेन प्रस्थिताः पुरा । ग्रामे प्रविष्टय भिक्षायै ययौ सार्थस्तदैव हि । / 14 / / अनात्तभिक्षाश्चलिताः सार्थस्यानुपदं वयम् । आगच्छन्तो महाटव्यामस्यां निपतितास्ततः । / 15 / / नयसारोऽब्रवीदेवमहो ! सार्थोऽतिनिष्कृपः । अहो पापादप्यभीरुरहो विश्वस्तघातकः । / 16 / / यत्सहप्रस्थितान् साधून् सार्थप्रत्याशया स्थितान् । * अनागमय्य प्रययौ निजकार्यैकनिष्ठुरः । / 17 / / टि. अप्रतीक्ष्य । दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । नयसार भववर्णनम् । IR II Page #51 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 3 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीर जिन चरितम् । मत्पुण्यै!यमायाता वनेऽत्रातिथयो मम । इत्युक्त्वा भोजनस्थानं स निन्ये तान्महामुनीन् ॥ 18 ॥ स्वार्थोपनीतैः पानान्नैः स मुनीन् प्रत्यलाभयत् । अन्यत्र गत्वा विधिना तेऽप्यमुअत साधवः । / 19 / / ग्रामायुक्तोऽपि हि भुक्त्वा गत्वा नत्वाऽवदन्मुनीन् । चलन्तु भगवन्तोऽद्य पूर्मार्ग दर्शयामि वः । / 20 / / ते तेन सह चेलुश्च प्रापुश्च नगरीपथम् । तरोरधश्वोपविश्य धर्म तस्याचचक्षिरे । / 21 ॥ स प्रत्यपादि सम्यक्त्वं धन्यंमन्यः प्रणम्य तान् । वलित्वा दारुणि राज्ञे प्रैषीद् ग्रामे स्वयं त्वगात् । / 22 / / अथाभ्यस्यन् सदा धर्म सप्ततत्त्वानि चिन्तयन् । सम्यक्त्वं पालयन् कालमनैषीत् स महामनाः ॥ 23 / / विहिताराधनः सोऽन्ते स्मृतपञ्चनमस्कृतिः । मृत्वा बभूव सौधर्मे सुरः पल्योपमस्थितिः ॥ 24 ॥ इतश्चात्रैव भरते विनीतेत्यस्ति पूर्वरा । पुरा युगादिनाथस्य कृते सुरवरैः कृता । / 25 / / तत्र श्रीऋषभस्वामिसूनुर्नवनिधीश्वरः । चतुर्दशरत्नपतिर्भरतश्चक्रवर्त्यभूत् ॥ 26 ॥ ग्रामचिन्तकजीवः स च्युत्वाऽभूत्तस्य नन्दनः । मरीचीन् विकिरंस्तेन मरीचिरिति विश्रुतः ॥ 27 ॥ आद्ये समवसरणे ऋषभस्वामिनः प्रभोः । पितृभ्रात्रादिभिः सार्धं मरीचिः क्षत्रियो ययौ । / 28 ॥ महिमानं प्रभोः प्रेक्ष्य क्रियमाणं स नाकिभिः । धर्म चाकर्ण्य सम्यक्त्वलब्धधीव्रतमाददे ॥ 29 ॥ मरीचिभववर्णनम् । Page #52 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते प्रथमः 4 ॥ सर्गः श्रीमहावीरजिनचरितम् । सम्यग्ज्ञातयतिधर्मः स्वशरीरेऽपि निःस्पृहः । त्रिगुप्तः पञ्चसमितिर्निष्कषायो महाव्रती ॥ 30 ॥ स्थविराणां पुरोऽङ्गानि पठन्नेकादशापि हि । ऋषभस्वामिना साधं मरीचिळहरच्चिरम् । / 31 ॥ युग्म्म्॥ सोऽपरेधुर्गीष्मऋतावुष्णांशुकरदारुणे । प्रतिमार्ग पान्थपादनखंपचरजश्चये ॥ 32 ॥ स्वेदार्टीभूतसर्वाङ्गमललिप्तांशुकद्वयः । तृष्णार्ताऽचिन्तयदिति चारित्रावरणोदयात् । / 33 ॥ युग्म्म्॥ न श्रामण्यगुणान्मेरुसमभारान् दुरुद्वहान् । निर्गुणोऽहं भवाकाङ्क्षी वोढुं प्रभुरतः परम् ॥ 34 ॥ किं त्यजामि व्रतं लोके तत्त्यागे लज्ज्यते खलु । लब्धो वाऽयं मयोपायो व्रतं येन क्लमो न च ॥ 35 ॥ श्रमणा भगवन्तोऽमी त्रिदण्डविरताः सदा । अस्तु दण्डैर्निर्जितस्य त्रिदण्डी मम लांछनम् । / 36 / / केशलोचादमी मुण्डाः क्षुरमुण्डः शिखी त्वहम् । महाव्रतधराश्चामी स्यामणुव्रतभृत्त्वहम् । / 37 / / निष्किञ्चना मुनयोऽमी भूयान्मे मुद्रिकादि तु । अमी विमोहा मोहेन च्छन्नस्य छत्रमस्तु मे ॥ 38 ॥ उपानद्रहिताश्चामी सञ्चरन्ति महर्षयः । पादत्राणनिमित्तं मे भवतामप्युपानही । / 39 ॥ सुगन्धयोऽमी शीलेन दुर्गन्धः शीलतस्त्वहम् । सौगन्ध्यहेतोर्भवतु श्रीखण्डतिलकादि मे ॥ 40 ॥ अमी शुक्लजरद्वस्त्रा निष्कषाया महर्षयः । भवन्तु मे तु वासांसि *काषायाणि कषायिणः । / 41 / / टि.-* कषायवर्णरक्तानि । मरीचिभववर्णनम् । ॥ 4 ॥ Page #53 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 5 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । त्यजन्त्यमी जलारम्भं बहुजीवोपमर्दकम् । स्नानं पानं च पयसा मितेन भवताच्च मे । / 42 ॥ एवं विकल्प्य स्वधिया लिङ्गनिर्वाहहेतवे । पारिव्राज्यं प्रत्यपादि मरीचिः क्लेशकातरः । / 43 / / तादृग्वेषं च तं दृष्टवाऽपृच्छद्धर्म जनोऽखिलः । साधुधर्म समाचख्यौ सोऽपि तेषां जिनोदितम् । / 44 ॥ किं त्वं स्वयं नाचरसीत्य युक्तः पुनर्जनैः । मेरुभारं न तं वोढुमीशोऽस्मीति शशंस सः ॥ 45 / / धर्माख्यानप्रतिबुद्धान् स तु भव्यानुपस्थितान् । शिष्यान् समर्पयामास स्वामिने नाभिसूनवे । / 46 / / इत्याचारो विजहार मरीचिः स्वामिना सह । स्वामी च समवासार्षीद्विनीतायां पुनः पुरि । / 47 / / तत्र प्रभुनमस्कृत्य पृष्टो भरतचक्रिणा । भाविनोऽर्हच्चक्रिविष्णुप्रतिविष्णुबलाअगौ ॥ 48 ॥ पुनः पप्रच्छ भरतः किं कश्चिदिह पर्षदि । भाव्यत्र भरतक्षेत्रे नाथ ! त्वमिव तीर्थकृत् । / 49 / / मरीचिं दर्शयन्नाख्यत् स्वामी सूनुरयं तव । पश्चिमस्तीर्थकृद्वीरो नाम्ना भावीह भारते । / 50 ॥ भाव्याद्योऽत्र त्रिपृष्ठाख्यः शाह्मभृत्पोतने पुरे । मूकापुर्यां विदेहेषु प्रियमित्रश्च चक्रभृत् । / 51 ॥ तच्छुत्वा नाथमापृच्छ्य मरीचिं भरतो ययौ । त्रिश्च प्रदक्षिणीकृत्य वन्दित्वैवमवोचत । / 52 / / स्वामिनोक्तं चरमस्त्वं भाव्यर्हन्निह भारते । आदिश्च वासुदेवस्त्वं त्रिपृष्ठः पोतनेश्वरः ॥ 53 / / मरीचिभववर्णनम् । ॥ 5 ॥ चरमः । टि. * पृष्टः । 1आद्यश्च Page #54 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 6 ॥ चक्री विदेहमूकायां प्रियमित्रोऽभिधानतः । पारिव्राज्यं न ते वन्द्यं भाव्यर्हन्निति वन्द्यसे । / 54 ॥ तमित्युक्त्वा चक्रवर्ती प्रणम्य स्वामिनं पुनः । विनीतात्मा प्रविवेश विनीतां मुदितः पुरीम् । / 55 / / तदाकर्ण्य मरीचिस्त्रिरास्फोट्य त्रिपदीं मुदा । इत्युवाचोच्चकैर्विष्णुर्भविष्यामि यदादिमः ॥ 56 ॥ मूकानगर्यां मे चक्रवर्तित्वं च भविष्यति । भाव्यहं चरमश्चार्हन् पर्याप्तमपरेण मे ॥ 57 ॥ आद्योऽहं वासुदेवानां पिता मे चक्रवर्तिनाम् । पितामहस्तीर्थकृतामहो मे कुलमुत्तमम् ॥ 58 ॥ एवं जातिमदं कुर्वन् भुजावास्फोटयन्मुहुः । नीचगोत्राभिधं कर्म मरीचिः समुपार्जयत् । / 59 / ऋषभस्वामिनिर्वाणादूर्ध्वं सार्धं स साधुभिः । विहरन् प्रबोध्य भव्यान् प्राहिणोत् साधुसन्निधौ ॥ 60 ॥ व्याधिभिश्चान्यदा ग्रस्तोऽसंयमीति स साधुभिः । अपाल्यमानो ग्लानः सन्मनस्येवं व्यचिन्तयत् ॥ 61 ॥ अहो अमी साधवो धिनिर्दाक्षिण्याः कृपोज्झिताः । स्वार्थमात्रोद्यता लोकव्यवहारपराङ्मुखाः । / 62 ॥ यन्मां परिचितं स्निग्धमप्येकगुरुदीक्षितम् । विनीतमपि नेक्षन्ते दूरेऽस्तु मम पालनम् । / 63 / / यद्वा दुश्चिन्तितं मेऽदो यदमी स्वतनोरपि । परिचर्यां न कुर्वन्ति भ्रष्टस्य तु कथं मम ॥ 64 ॥ अनेन व्याधिना मुक्तस्तत् स्वस्य प्रतिचारकम् । कञ्चिच्छिष्यं करिष्यामि स्वलिङ्गेनामुनैव हि ॥ 65 ॥ टि. * पश्चात् । दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिन चरितम् । मरीचि - भववर्णनम् । ॥ 6 ॥ Page #55 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते दशमं पर्व प्रथमः सर्गः श्रीमहावीर 17 ॥ जिन चरितम् । एवं ध्यायन् विधिवशान्मरीचिरभवत् पटुः । अन्यदा मिलितश्चास्य कपिलः कुलपुत्रकः । / 66 / / धर्मार्थी ज्ञापितस्तेन कपिलो धर्ममार्हतम् । किं स्वयं न करोषीति सोऽपृच्छि कपिलेन च । / 67 ॥ मरीचिरवदद्धर्म नैनं कर्तुमहं क्षमः । कपिलोऽप्यब्रवीत् किं त्वन्मार्गे धर्मो न विद्यते ? ॥ 68 ॥ जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन् स तं जगौ । मार्गे जैनेऽपि धर्मोऽस्ति मम मार्गेऽपि विद्यते । / 69 / / तच्छिष्यः कपिलोऽथाभून्मिथ्याधर्मोपदेशनात् । मरीचिरप्यब्धिकोटिकोटीसंसारमार्जयत् ॥ 70 ॥ मरीचिस्तदनालोच्य विहितानशनो मृतः । ब्रह्मलोके दशोदन्वत्प्रमितायुः सुरोऽभवत् ॥ 71 ॥ शिष्यान् विधायासूर्यादीन् स्वाचारानुपदिश्य च । विपद्य च ब्रह्मलोके कपिलोऽप्यमरोऽभवत् । / 72 / / स प्राग्जन्मावधेर्ज्ञात्वा मोहादभ्येत्य भूतले । स्वयं कृतं सांख्यमतमासूर्यादीनबोधयत् । / 73 ॥ तदाम्नायादत्र सांख्यं प्रावर्तत च दर्शनम् । सुखसाध्ये ह्यनुष्ठाने प्रायो लोकः प्रवर्तते । / 74 / / च्युत्वा मरीचिजीवोऽपि कोल्लाके सन्निवेशने । कौशिकाख्यः पूर्वलक्षाशीत्यायुर्ब्राह्मणोऽभवत् । / 75 / / स सदा विषयासक्तो द्रव्योपार्जनतत्परः । हिंसादिषु च निःशूकः कालं भूयांसमत्यगात् । / 76 / / सोऽन्ते त्रिदण्डी भूत्वा च मृत्वा भ्रान्त्वा बहून् भवान् । स्थूणाख्ये सन्निवेशेऽभूत् पुष्पमित्राभिधो द्विजः ॥ 77 ॥ मरीचिभववर्णनम् । | 19 ॥ Page #56 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरित दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । ॥ 8 ॥ च्युत्वा चाऽभूत् स सुत्रिदण्डयभूत् प्रान्तीभवति भूत्वा त्रिदण्डीकः पूर्वलक्षद्वासप्ततिप्रमम् । अतीत्यायुः स सौधर्मे सुरोऽभून्मध्यमस्थितिः । / 78 ॥ च्युत्वा चैत्ये सन्निवेशेऽग्न्युद्योतः स द्विजोऽभवत् । पूर्वलक्षचतुःषष्ट्यायुष्कः प्राग्वत्रिदण्ड्यभूत् । / 79 ॥ मृत्वैशाने मध्यमायुः सोऽभूद्देवस्ततश्च्युतः । मन्दिरे सन्निवेशेऽभुदग्निभूतिरिति द्विजः । / 80 ॥ षट्पञ्चाशत्पूर्वलक्षायुष्कः सोऽपि त्रिदण्ड्यभूत् । मृत्वा सनत्कुमारे च मध्यमायुः सुरोऽभवत् । / 81 / / च्युत्वा च श्वेतवीपुर्यां भारद्वाजोऽभवद् द्विजः । चतुश्चत्वारिंशत्पूर्वलक्षायुः स त्रिदण्ड्यभूत् । / 82 / / / मृत्वा माहेन्द्रकल्पेऽभूत् स सुरो मध्यमस्थितिः । च्युत्वा भ्रान्त्वा भवं राजगृहेऽभूत्स्थावरो द्विजः । / 83 ॥ चतुस्त्रिशत्पूर्वलक्षायुष्कः सोऽपि त्रिदण्ड्यभूत् । विपद्य च ब्रह्मलोके मध्यमायुः सुरोऽभवत् । / 84 ॥ ब्रह्मलोकात्परिच्युत्य स बभ्राम बहून् भवान् । भवो ह्यनन्तीभवति स्वकर्मपरिणामतः । / 85 ॥ इतश्चाभूद्राजगृहे विश्वनन्दी महीपतिः । पल्यां प्रियंगौ विशाखनन्दी तस्याभवत्सुतः । / 86 ॥ विशाखभूतिर्युवराड् राज्ञस्तस्यानुजोऽभवत् । युवराजस्य तस्याभूद्धारिणी नामतः प्रिया । / 87 ॥ मरीचिजीवः प्राग्जन्मोपार्जितैः शुभकर्ममिः । विशाखभूतेर्धारिण्यां विश्वभूतिः सुतोऽभवत् । / 88 / / उद्यौवनो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तःपुरो देवकुमार इव नन्दने । / 89 / / विशाखनन्दी क्रीडेच्छू राट्पुत्रोऽस्थात्तु तद्बहिः । पुष्पाद्यर्थं गता दास्यो ददृशुस्तौ तथास्थितौ ॥ 90 / / मध्यवर्तिनोभवाः । ॥8 ॥ Page #57 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 9 ॥ दशमं पर्व प्रथमः उर्ग: श्रीमहावीरजिनचरितम् । ताभ्यो ज्ञात्वा प्रियंगुस्तत् कोपउकः कुपिता ययौ । तदीप्सितार्थं राजापि यात्राभेरीमवादयत् । / 91 ॥ उवृत्तः पुरुषसिंहः सामन्तस्तज्जयाय तत् । यास्यामीति सभामध्ये मायया चावदन्नृपः । / 92 ॥ तच्च श्रुत्वा विश्वभूतिरृजुरेत्य वनात्ततः । भक्त्या निवार्य राजानं प्रयाणमकरोत् स्वयम् । / 93 ॥ गतश्च पुरुषसिंहं दृष्टवाऽऽज्ञावर्तिनं पुनः । ववले तत्र च ययौ वने पुष्पकरण्डके । / 94 ॥ विशाखनन्दी मध्येऽस्तीत्युक्तो द्वाःस्थेन तत्र सः । अचिन्तयन्माययाऽहं कृष्टः पुष्पकरण्डकात् । / 95 / / क्रुद्धः कपित्थं मुष्ट्याहस्तत्फलैः पतितैर्भुवम् । छादितां दर्शयन्सोऽथ जगाद द्वारपालकम् । / 96 ॥ पातयामि शिरांस्येवं सर्वेषां भवतां पुनः । ज्यायसि ज्यायसी ताते न चेद्भक्तिर्भवेन्मम । / 97 ॥ भोगैरीदृग्वञ्चनाद्यैर्ममालमिति स ब्रुवन् । संभूतमुनिपादान्ते गत्वा व्रतमुपाददे । / 98 ॥ तं च प्रव्रजितं श्रुत्वा राजा सावरजोऽप्यगात् । नत्वा च क्षमयित्वा च राज्यार्थयते च । / 99 / / विश्वभूतिमनिच्छन्तं ज्ञात्वा भूपोऽगमद् गृहम् । ततो व्यहार्षीदन्यत्र स पुनर्गुरुणा सह । / 100 / / स गुर्वनुज्ञयैकाकिविहारेण तपःकृशः । विहरन्नेकदागच्छन्नगरी मथुराभिधाम् । / 101 / / तदा विशाखनन्द्यागादुद्वोढुं तन्नृपात्मजाम् । विश्वभूतिश्च मासान्ते पारणायाविशत्पुरीम् । / 102 ॥ टि. * उद्धतः । विश्वभूतिभववर्णनम् । ॥ 9 ॥ Page #58 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 10 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीर जिनचरितम् । विशाखानन्दिनः सोऽथ शिबिराभ्यर्णमागतः । विश्वभूतिः कुमारोऽसावित्यदर्यत पूरुषैः । / 103 / / विशाखानन्दी तं सद्यः प्रेक्ष्य द्विषमिवाकुपत् । गवैकया विश्वभूतिः पर्यस्तश्च तदाऽपतत् । / 104 / / कपित्थपातनं स्थाम क्व ते चेत्यहसच्च सः । धृत्वा गां शृंङ्गयोर्विश्वभूतिश्चाभ्रमयक्रुधा । / 105 ॥ भूयिष्ठवीर्यो भूयासं मृत्यवेऽस्य भवान्तरे । अनेन तपसोग्रेण निदानमिति सोऽकरोत् । / 106 ॥ संपूर्य कोटिवर्षायुरनालोच्य च तन्मृतः । विश्वभूतिर्महाशुक्रे प्रकृष्टायुः सुरोऽभवत् ॥ 107 / / इताश्चात्रैव भरते नगरे पोतनाभिधे । अभूद्रिपुप्रतिशत्रुर्नाम राजा महाभुजः ॥ 108 ॥ तस्य भद्रेति पल्यासीत्तस्यां सूनुरजायत । चतुर्भिः सूचितः स्वप्नैर्बलभद्रोऽचलाभिधः ॥ 109 / / मृगावतीति नाम्नाऽभूत् पुत्री च मृगलोचना । सोद्यौवना रुपवती प्रणन्तुं पितरं ययौ ॥ 110 / / जातानुरागस्तां प्रेक्ष्य निजोत्सगं न्यधत्त सः । तत्पाणिग्रहणोपायं विचिन्त्य व्यसृजच्च ताम् । / 111 ॥ पौरवृद्धानथाहूय पप्रच्छेदं महीपतिः । यदत्र जायते रत्नं तत्कस्य ब्रूत निर्णयम् ? ॥ 112 ॥ तवेति ते समाचख्युस्त्रिरुपादाय तद्वचः । मृगावतीं परिणेतुं तत्र चानाययन्नृपः ॥ 113 ॥ जग्मुस्ते लज्जिताः सर्वे पार्थिवोऽपि मृगावतीम् । गान्धर्वेण विवाहेन स्वयमेव युपायत ॥ 114 ॥ लज्जाक्रोधाकुला भद्रा देवी मुक्त्वा महीपतिम् । सहाचलेन निर्गत्य प्रययौ दक्षिणापथे ॥ 115 ॥ पुरी माहेश्वरी तत्र विरचय्याचलो नवाम् । मातरं तत्र संस्थाप्य जगाम पितुरन्तिके । / 116 ॥ 1 छन्दःपूर्त्यर्थं पू:' दीर्घः । / HASKRISHABHARASHRSHASHALA विश्वभूतिभववर्णनम् । ॥ 10 ॥ Page #59 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1199 11 तत्पितापि स्वप्रजायाः पतित्वेनाखिलैर्जनैः । प्रजापतिरिति प्रोचे बलीयः कर्म नाम हि । / 117 / / विश्वभूतिश्च्युतः शुक्रान्मृगावत्या अथोदरे । सप्तस्वप्नसमाख्यातविष्णुभावः समागमत् । / 118 ॥ तया च काले सुषुवे सूनुः प्रथमशार्ङ्गभृत् । त्रिकरंडकपृष्ठत्वात् त्रिपृष्ठ इति संज्ञितः ॥ 119 ॥ अशीतिधनुरुत्तुंगो रममाणोऽचलेन सः । अधीतसकलकलः क्रमेण प्राप यौवनम् । / 120 / / विशाखनन्दिजीवोऽथ भवं भ्रान्त्वा मृगाधिपः । जातस्तुंगगिरौ शंखपुरदेशमुपाद्रवत् । / 121 / / तदानीमश्वग्रीवेण भूभुजा प्रतिविष्णुना । मम मृत्युः कुत इति पृष्टो नैमित्तिकोऽवदत् ॥ 122 ॥ हन्ता स ते चंडवेगं यो दूतं धर्षयिष्यति । मारयिष्यति यस्तुंगगिरिसिंहं च हेलया । / 123 / / अश्वग्रीवस्ततः शंखपुरे शालीनवापयत् । तद्रक्षार्थं चादिदेश वारकेण महीपतीन् । / 124 ॥ सोऽश्रौषीच्च महावीर्यौ पुत्रौ राज्ञः प्रजापतेः । तस्मै द्रुतं चंडवेगं प्रैषीच्चार्थेन केनचित् । / 125 / प्रजापतेः कारयतः संगीतं निजपर्षदि । अकस्मात्प्राविशच्चंडवेगः स्वामिबलोन्मदः । / 126 ॥ आगमाध्ययनस्येवाकालविद्युत्समुद्गमः । स विघ्नभूतो गीतस्याभ्युत्तस्थे तेन भूभुजा । / 127 / / मंत्रिणश्च कुमाराभ्यां पृष्टा आख्यन् पुमानयम् । प्रधानभूतोऽश्वग्रीवमहाराजस्य दोष्मतः । / 128 / / यदा व्रजत्ययं दूतो ज्ञापनीयस्तदा हि नौ । इति स्वकीयानचलत्रिपृष्ठावूचतुर्नरान् ॥ 129 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीर जिनचरितम् । त्रिपृष्ठ भववर्णनम् । 1199 11 Page #60 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 12 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । स प्रजापतिनान्येधुर्विसुष्टोऽभ्यर्च्य गौरवात् । ययौ कुमारयोराशु ज्ञापितश्च निजैनरैः । / 130 ॥ गत्वा कुमारौ मार्गार्धे तमकुट्टयतां भटैः । पलायांचक्रिरे सद्यस्तत्सहायास्तु काकवत् । / 131 ॥ तत्प्रजापतिना ज्ञात्वा भीतेनानायितो गृहे । सत्कृत्य चाधिकं चंडवेग एवमभाष्यत । / 132 ॥ कुमारयोर्दुर्विनयं मा स्माख्यः स्वामिनः खलु । अज्ञानजाद् दुर्विनयान्न कुप्यन्ति महाशयाः । / 133 / / ओमित्युक्त्वा ययौ दूतस्तत्पौंस्नात्त्वग्रतो गतात् । विदाञ्चकाराश्वग्रीवस्तद्धर्षणमशेषतः ॥ 134 / / तद्विदं च हयग्रीवं ज्ञात्वा दूतो यथातथम् । स्वधर्षणं तदाचख्यावलीकाख्यानकातरः । / 135 / / अश्वग्रीवेण शिष्ट्वाऽन्यः प्रहितो ना प्रजापतिम् । गत्वावोचद्रक्ष सिंहाच्छालीनाज्ञा प्रभोरियम् ॥ 136 / / प्रजापतिः सुतावूचे युवाभ्यां कोपितः प्रभुः । प्रददौ यदवारेऽपि शासनं सिंहरक्षणे । / 137 / / इत्युक्त्वा प्रस्थितं भूपं कुमारौ प्रतिषिध्य तौ । प्रजग्मतुः शंखपुरं सिंहयुद्धसकौतुकौ । / 138 ॥ अन्येऽरक्षन्नृपाः सिंहं कथंकारं कियच्चिरम् । इति पृष्टस्त्रिपृष्ठेन शशंसुः शालिगोपकाः । / 139 / / चतुरंगचमूवप्रं कृत्वाऽरक्षन् क्षमाभुजः । आशालिग्रहणमहो वर्षवारक्रमागताः । / 140 ॥ ऊचे त्रिपृष्ठस्तानेवं स्थास्यतीयच्चिरं हि कः । तद्दर्शयत मे सिंह यथैकाकी निहन्मि तम् । / 141 / / ततस्तेऽदर्शयत् सिंहं तुंगाचलगुहागतम् । जग्मतुश्च रथारुढी तां गुहां रामशाङ्गिणौ । / 142 / / टि. * तस्य चंडवेगस्य पुरुषसमूहात् । त्रिपृष्ठभववर्णनम् । ॥ 12 ॥ Page #61 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 13 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । चक्रुः कलकलं चोच्चैस्तद्गुहापार्श्वयोर्जनाः । तं श्रुत्वा निर्ययौ जृम्भादीर्णवक्त्रः स केसरी । / 143 / / रथिकोऽहमसौ पत्तिरित्याजिन समाऽऽवयोः । इति त्रिपृष्ठः फलकासिधरोऽवातरद्रथात् । / 144 / / दंष्ट्राकरजशस्त्रोऽयं फलकासिधरस्त्वहम् । नैतदयप्युचितमिति चर्मासी व्यमुचद्धरिः ॥ 145 ॥ तत्प्रेक्ष्य केसरी जातजातिस्मृतिरचिन्तयत् । एकं dhAya'maho एको यदागान्मगुहामसौ । / 146 ॥ अन्यद्रथादुत्तरणं तृतीयं शस्त्रमोचनम् । दुर्मदं तन्निहन्म्येष मदान्धमिव सिन्धुरम् । / 147 / / विचिन्त्यैवं क्षणं व्यात्ताननः पञ्चाननाग्रणीः । दत्वा फालामुत्पपातोपत्रिपृष्ठं पपात च । / 148 / / एकेन पाणिनोओष्ठमपरेणाधरं पुनः । धृत्वा त्रिपृष्ठस्तं सिंह जीर्णवस्त्रमिवादृणात् । / 149 ॥ पुष्पाभरणवस्त्राणि ववृषुर्देवता हरौ । लोकाश्च विस्मयस्मेराः साधु साध्विति तुष्टुवुः ॥ 150 ॥ अहो कथमनेनाहं कुमारेणाद्य मारितः । इत्यमर्षात् स्फुरंस्तस्थौ द्विधाभूतोऽपि केसरी ॥ 151 / / गणभृगौतमजीवोऽन्त्याहज्जीवस्य शाङ्गिणः । तदानीं सारथिः सिंह तं स्फुरन्तमदोऽवदत् । / 152 ॥ नृष्वेष सिंहः पशुषु त्वं तु तन्मारितोऽमुना । मुधाऽपमानं किं धत्से न हीनेन हतोऽसि यत् । / 153 ॥ सुधयेव तया वाचा प्रीतो मृत्वा स केसरी । चतुर्थ्यां नरकावन्यां नारकः समजायत । / 154 / / तच्चर्मादाय कुमारौ चलितौ स्वपुरं प्रति । ग्राम्यानित्युचतुर्वाजिग्रीवस्यैतद्धि कथ्यताम् । / 155 / / शालीन खाद यथेष्टं त्वं विश्वस्तस्तिष्ठ संप्रति । असौ हृदयशल्यं ते केसरी यन्निपातितः । / 156 ॥ त्रिपृष्ठभववर्णनम् । 19 Page #62 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 14 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । इत्युक्त्वा पोतनपुरे तौ कुमारावुपेयतुः । ग्रामीणास्तेऽपि गत्वाऽऽख्यन् हयग्रीवस्य तत्तथा । / 157 / / हयग्रीवोऽपि साशंको जिघांसुर्माययापि तौ । अनुशिष्यादिशद् दूतं प्रजापतिनृपं प्रति । / 158 / / गत्वा स दूतस्तं स्माहोपस्वामि प्रेषयात्मजौ । राज्यं यदनयोः स्वामी प्रदास्यति पृथक् पृथक् । / 159 / / प्रजापतिर्बभाषेऽहं यास्यामि स्वामिनं स्वयम् । कृतं मम कुमाराभ्यां गताभ्यां तत्र सुन्दर! ॥ 160 ॥ दूतो भूयोऽवदत्पुत्रौ न चेत्त्वं प्रेषयिष्यसि । तत्सज्जीभव युद्धाय मा वादीः कथितं न यत् । / 161 ॥ इत्युक्तवन्तं तं दूतं तौ कुमारावमर्षणौ । धर्षयित्वा निजपुरान्निरवासयतां क्षणात् ॥ 162 ॥ दूतो गत्वा तदाचख्यौ हयग्रीवाय धर्षणम् । हयग्रीवोऽपि कोपेन हुताशन इवाज्वलत् । / 163 / / हयग्रीवः ससैन्योऽपि त्रिपृष्ठश्चाचलोऽपि च । युयुत्सवः समभ्येयू रथावर्तमहागिरौ ॥ 164 ॥ मिथो युयुधिरे सैन्याः पक्षयोरुभयोरपि । सांवर्तिका इवाम्भोदा आस्फलन्तः परस्परम् ॥ 165 ॥ क्षीणक्षीणेषु सैन्येषु सैन्ययुद्धं निषिध्य तौ । अश्वग्रीवस्त्रिपृष्ठश्चायुध्येतां रथिनौ स्वयम् ॥ 166 ॥ मोघीकृतास्त्रोऽश्वग्रीवोऽरिग्रीवोच्छेदलम्पटम् । त्रिपृष्ठायामुचच्चक्रं हाहाकारिजनेक्षितम् ॥ 167 / / त्रिपृष्ठोरःस्थले चक्रं तुम्बेन निपपात तत् । शरभो रभसोद्भ्रान्त इव पर्वतसानुनि ॥ 168 ॥ वीरप्रेष्ठस्त्रिपृष्ठोऽथ तेन चक्रेण लीलया । चकर्त हयकंठस्य कंठमभोजनालवत् । / 169 / / अचलश्च त्रिपृष्ठश्च प्रथमौ हलिशाह्मिणौ । इत्याघोषि सुरैयाम्नि पुष्पवृष्टिपुरस्सरम् । / 170 / / त्रिपृष्ठभववर्णनम् । 1 ॥ 14 ॥ Page #63 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरि 119411 तयोः सर्वेऽपि राजानः सद्योऽपि प्रणतिं ययुः । ताभ्यां चासाधि भरतक्षेत्रयाम्यार्धमोजसा । / 171 / / शिला कोटिशिलां दोष्णोत्पाट्य मूर्ध्यातपत्रवत् । प्रथमः पुंडरीकाक्षो धारयामास लीलया । / 172 / / विक्रमाक्रान्तभूचक्रः स पोतनपुरं ययौ । अभिषिक्तश्चार्धचक्रिपदे देवैर्नृपैरपि । / 173 ॥ यद्यद्रत्नं दूरतोऽपि त्रिपृष्ठं तत्तदाश्रयत् । रत्नीभूता गायनेषु तमेयुः केऽपि सुस्वराः । / 174 / / एकदा तेषु गायत्सु शय्यापालं हरिर्निशि । ऊचे मयि शयानेऽमी विस्रष्टव्यास्त्वया खलु । / 175 / / ओमेत्यूचे तल्पपाल आगान्निद्रा च शार्ङ्गिणः । तद्गीतलुब्धो व्यस्राक्षीद्गायनान्सोऽपि तान्न हि । / 176 / / तेषु गायत्सु चोत्तस्थौ विष्णुरुचे च ताल्पिकम् । त्वया विसृधः किं नामी सोऽप्यूचे गीतलोभतः । / 177 / / तच्छ्रुत्वा कुपितो विष्णुः प्रभाते तस्य कर्णयोः । अक्षेपयत्त्रपु तप्तं शय्यापालो मृतश्च सः । / 178 ॥ त्रिपृष्ठः कर्मणा तेन वेद्यं कर्म न्यकाचयत् । प्रभुत्वादन्यदप्युग्रं कर्माऽबध्नाद् दुरायति ॥ 179 ॥ अहिंसादिष्वविरतो महारम्भपरिग्रहः । चतुरशीत्यब्दलक्षीं प्राजापत्योऽत्यवाहयत् ॥ 180 ॥ मृत्वा च सप्तमावन्यामुदपद्यत नारकः । तद्वियोगात्प्रव्रजितोऽचलो मृत्वा शिवं ययौ । / 181 ॥ त्रिपृष्ठजीवो narakAduddhRtya'jani केसरी । केसर्यपि विपन्नः संश्चतुर्थं नरकं ययौ । / 182 ॥ सोऽथ तिर्यङ्मनुष्यादिभवान् बभ्राम भूरिशः । लब्ध्वा च मानुषं जन्म शुभं कर्मैकदाऽऽर्जयत् ॥ 183 ॥ ततोऽपरविदेहेषु मूकायां पुरि भूपतेः । धनंजयस्य धारिण्याः पल्याः कुक्षाववातरत् । / 184 / / दशमं पर्व प्रथमः सर्गः श्रीमहावीर । जिन चरितम् । त्रिपृष्ठभववर्णनम् । 119411 Page #64 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 119&11 चतुर्दशमहास्वप्नाख्यातचक्रधरर्द्धिकः । काले तया च सुषुवे सूनुः संपूर्णलक्षणः । / 185 / / प्रियमित्र इति नाम पितरौ तस्य चक्रतुः । पित्रोर्मनोरथैः सार्धं क्रमेण ववृधे च सः । / 186 ॥ अथ संसारनिर्विण्णो धनञ्जयमहीपतिः । प्रियमित्रं सुतं राज्ये निधाय व्रतमाददे । / 187 / / प्रियामिव भुवं पातुः प्रियमित्रस्य भूपतेः । चतुर्दश महारत्नान्युदपद्यन्त च क्रमात् ॥ 188 ॥ षट्खंडं विजयं जेतुं चक्रमार्गानुगोऽचलत् । गत्वा च पूर्वाभिमुखं मागधं तीर्थमासदत् । / 189 / / कृत्वाऽष्टमतपस्तत्र चतुरङ्गचमूवृतः । चतुर्थान्ते रथारूढः किञ्चिद्गत्वाऽग्रहीद्धनुः । / 190 / / मागधतीर्थकुमारं समुद्दिश्य महाभुजः । कंकपत्रं स्वनामांकं गरुत्मन्तमिवाक्षिपत् । / 191 / / योजनानि द्वादशेषः स लंघित्वा विहायसा । पुरो मागधदेवस्य पपातोत्पातवज्रवत् । / 192 / / मुमूर्षणा के क्षिप्त इत्यभिचिन्तयन् । मागधेशो रुषोत्थाय तं जग्राह शिलीमुखम् ॥ 193 ॥ चक्रिनामाक्षरश्रेणीं वीक्ष्य शान्तीभवन् क्षणात् । उपायनान्युपादाय प्रियमित्रं स आययौ । / 194 ॥ आज्ञाधरस्तवास्मीति जल्पन् व्योमस्थितो नृपम् । पूजयामास विविधोपायनैः स उपायवित् । / 195 / / तं सत्कृत्य विसृज्याथ वलित्वा पारणं व्यधात् । चक्री मागधदेवस्य चक्रे चाष्टानिकोत्सवम् ॥ 196 / / ततो जगाम याम्यायां कर्कस्थित इवार्यमा । वरदामानममरं नृपः प्राग्वदसाधयत् । / 197 ॥ गत्वा प्रतीच्यां प्रभासतीर्थेशमपि चक्रभृत् । विधिना साधयामास प्रति सिन्धुं जगाम च । / 198 / दशमं पर्व प्रथमः सर्गः श्रीमहावीर जिनचरितम् । प्रियमित्रचक्रिभव वर्णनम् । 119 & 11 Page #65 -------------------------------------------------------------------------- ________________ दशमं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥ 17 ॥ सर्गः श्रीमहावीरजिनचरितम् । कृताष्टमस्य प्रत्यक्षीभूय सिन्धुर्महीपतेः । रत्नभद्रासने दिव्ये प्रददौ भूषणानि च । / 199 / / तां विसृज्य स वैताढ्यं चक्ररत्नानुगो ययौ । वैताढ्याद्रिकुमारं चासाधयद्विहिताष्टमः । / 200 / / गतस्याभितमिस्रं चाष्टमस्थस्य महीपतेः । कृतमालः स्त्रीरत्नाईमन्यच्चाभरणं ददौ । / 201 / / उत्तीर्य चर्मणा सिन्धु सेनानीश्चक्रिशासनात् । लीलया साधयामास सिन्धोः प्रथमनिष्कुटम् । / 202 ॥ भूयोऽप्यभ्येत्य सेनानीः प्रियमित्रस्य शासनात् । कृताष्टमो दंडघातात्तमिस्रामुदघाटयत् । / 203 / / चक्रयारुढो गजरलं तत्कंभे न्यस्य दक्षिणे । मणिरत्नं प्रकाशाय तमिस्रां प्राविशद् गुहाम् । / 204 ॥ काकिण्या मंडलान्यर्कमंडलाभानि पार्श्वयोः । लिखन् गुहायां द्योताय चक्री चक्रानुगो ययौ ॥ 205 ॥ पद्ययोन्मग्नानिमग्ने नद्यौ तीर्वा महीपतिः । स्वयमुद्वटितेनोदग्द्वारेण निरंगागिरेः । / 206 / / आपातनाम्नः किरातानजैषीत्तत्र चक्रभृत् । असाधयच्च सेनान्या द्वितीयं सिंधुनिष्कुटम् । / 207 / / चक्रानुगो निवृत्याथ भूपो वैताढ्यमभ्यगात् । वशीचक्रे द्वयोः श्रेण्योस्तत्र विद्याधरांश्च सः । / 208 ॥ साधयित्वा स सेनान्या गांगं प्रथमनिष्कुटम् । स्वयमष्टमभक्तेन गंगादेवीमसाधयत् । / 209 ॥ खंडप्रपातया सेनान्युद्धाटितकपाटया । वैताढ्यानेर्निर्जगाम ससैन्योऽपि महीपतिः । / 210 / / अथाष्टमतपःस्थस्य प्रियमित्रस्य चक्रिणः । नवापि निधयोऽभूवन्नैसर्पाद्या वशंवदाः । / 211 / / 1रंगा प्रियमित्रचक्रिभववर्णनम् । ॥ 17 ॥ Page #66 -------------------------------------------------------------------------- ________________ दशमं पर्व प्रथमः त्रिषष्टिशलाकापुरुषपरिते ॥ 18 ॥ सर्गः श्रीमहावीरजिनचरितम् । सेनान्या साधयित्वा च द्वितीयं गांगनिष्कुटम् । जितषखंडविजयश्चक्री मूकां पुरी ययौ । / 212 ॥ चक्रभृत्त्वाभिषेकोऽस्य चक्रे द्वादशवार्षिकः । अमरैर्नृवरैश्चापि महोत्सवपुरःसरम् । / 213 ॥ नीत्या पालयतस्तस्य पृथिवीं पृथिवीपतेः । एकदा पोट्टिलाचार्य उद्याने समवासरत् । / 214 ॥ धर्म तदन्तिके श्रुत्वा राज्ये न्यस्य स्वमात्मजम् । स प्रवव्राज तेपे च वर्षकोटीं तपः परम् ॥ 215 / / पूर्वलक्षचतुरशीत्यायुः संन्यासपूर्वकम् । मृत्वा शुक्रे स सर्वार्थविमाने त्रिदशोऽभवत् । / 216 / / च्युत्वेह भरते छत्रायां पुर्या जितशत्रुतः । भद्रादेव्यां सोऽजनिष्ट नन्दनो नाम नन्दनः । / 217 / / तं न्यस्योद्यौवनं राज्ये जितशत्रुर्महीपतिः । संसारवासनिर्विण्णः परिव्रज्यामुपाददे । / 218 ॥ लोकानां हृदयानन्दो नन्दनोऽपि वसुन्धराम् । यथाविधि शशासैना पाकशासनशासनः । / 219 / / चतुर्विंशत्यब्दलक्षी जन्मतोऽतीत्य नन्दनः । विरक्तः पोट्टिलाचार्यसमीपे व्रतमाददे । / 220 / मासोपवासैः सततैः श्रामण्यं स प्रकर्षयन् । व्यहार्षीद् गुरुणा सार्धं ग्रामाकरपुरादिषु । / 221 / / उभाभ्यामपध्यानाभ्यां बन्धनाभ्यां च वर्जितः । tribhida~Daiauravaizca शल्यैश्च रहितः सदा । / 222 / / प्रक्षीणचतुष्कषायश्चतुःसंज्ञाविवर्जितः । चतुर्विकथारहितश्चतुर्धर्मपरायणः । / 223 / / चतुर्विधैरुपसगैरपरिस्खलितोद्यमः । व्रतेषु पञ्चसूधुक्तो द्वेषी कामेषु पञ्चसु । / 224 / / पञ्चप्रकारस्वाध्यायप्रसक्तः प्रतिवासरम् । बिभ्राणः समितीः पञ्च जेता पञ्चेन्द्रियाणि च । / 225 ॥ प्रियमित्रचक्रिभववर्णनम् । ॥ 18 ॥ Page #67 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥19 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । षड्जीवनिकायत्राता सप्तभीस्थानवर्जितः । विमुक्ताष्टमदस्थानः स नवब्रह्मगुप्तिकः ॥ 226 ॥ दधद्दशविधं धर्म सम्यगेकादशाङ्गभृत् । तपो द्वादशधा कुर्वन् द्वादशप्रतिमारुचिः । / 227 / / दुःसहामपि सहिष्णुः परीषहपरंपराम् । निरीहो नन्दनमुनिवर्षलक्षं तपोऽकरोत् । / 228 ॥ ॥स्प्त्भिः कुलकम् । / अर्हद्भक्त्यादिभिः स्थानैर्विंशत्यापि महातपाः । दुरर्जमर्जयामास तीर्थकृन्नामकर्म सः ॥ 229 ॥ स निष्कलंकं श्रामण्यं चरित्वा मूलतोऽपि हि । आयुःपर्यन्तसमये व्यधादाराधनामिति ॥ 230 ॥ ज्ञानाचारोऽष्टधा प्रोक्तो यः कालविनयादिकः । तत्र मे कोऽप्यतीचारो योऽभून्निन्दामि तं त्रिधा । / 231 ॥ यः प्रोक्तो दर्शनाचारोऽष्टधा निःशंकितादिकः । तत्र मे योऽतिचारोऽभूत्रिधापि व्युत्सृजामि तम् ॥ 232 / / या कृता प्राणिनां हिंसा सूक्ष्मा वा बादरापि वा । मोहाद्वा लोभतो वापि व्युत्सृजामि त्रिधापि ताम् । / 233 / / हास्यभीलोभक्रोधाद्यैर्यन्मृषा भाषितं मया । तत्सर्वमपि निन्दामि प्रायश्चित्तं चरामि च ॥ 234 ॥ अल्पं भूरि च यत्क्वापि परद्रव्यमदत्तकम् । आत्तं रागादथ द्वेषात्तत्सर्वं व्यत्सृजाम्यहम् ॥ 235 ॥ तैरश्चं मानुषं दिव्यं मैथुनं मयका पुरा । यत्कृतं त्रिविधेनापि त्रिविधं व्युत्सृजामि तत् । / 236 ॥ बहुधा यो धनधान्यपश्वादीनां परिग्रहः । लोभदोषान्मयाऽकारि व्युत्सृजामि त्रिधापि तम् । / 237 / / नन्दनराजभववर्णनम् । | ॥ 19 ॥ Page #68 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 20 ॥ दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । पुत्रे कलत्रे मित्रे च बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं यत्तत्सर्वं व्युत्सृजाम्यहम् । / 238 / / इन्दियैरभिभूतेन य आहारश्चतुर्विधः । मया रात्रावुपाभोजि निन्दामि तमपि त्रिधा । / 239 / / क्रोधो मानो मया लोभो रागो द्वेषः कलिस्तथा । पैशून्यं परनिर्वादोऽभ्याख्यानमपरं च यत् । / 240 / / चारित्राचारविषयं दुष्टमाचरितं मया । तदहं त्रिविधेनापि व्युत्सृजामि समन्ततः । / 241 ॥ यस्तपःस्वतिचारोऽभूबाह्येष्वाभ्यन्तरेषु च । त्रिविधं त्रिविधेनापि निन्दामि तमहं खलु ॥ 242 / / धर्मानुष्ठानविषये यद्वीर्यं गोपितं मया । वीर्याचारातिचारं च निन्दामि तमपि त्रिधा । / 243 / / हतो दुरूक्तश्च मया यो यस्याऽहारि किञ्चन । यस्याऽपाकारि किंचिद्वा मम क्षाम्यतु सोऽखिलः । / 244 / / यश्च मित्रममित्रो वा स्वजनोऽरिजनोऽपि वा । सर्वः क्षाम्यतु मे सर्वं सर्वेष्वपि समोऽस्म्यहम् । / 245 / / तिर्यक्त्वे सति तिर्यञ्चो नारकत्वे च नारकाः । अमरा अमरत्वे च मानुषत्वे च मानुषाः । / 246 / / ये मया स्थापिता दुःखे सर्वे क्षाम्यन्तु ते मम । क्षाम्याम्यहमपि तेषां मैत्री सर्वेषु मे खलु । / 247 ॥ जीवितं यौवनं लक्ष्मीः रुपं प्रियसमागमः । चलं सर्वमिदं वात्यानर्तिताब्धितरंगवत् । / 248 / / व्याधिजन्मजरामृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्मं शरणं कोऽपि नापरः । / 249 / / सर्वेऽपि जीवाः स्वजना जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि ॥ 250 / / एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको दुःखान्यपि स एव हि ॥ 251 / / नन्दनराजभववर्णनम् । & ॥ 20 ॥ Page #69 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 21 ॥ दशमं पर्व । प्रथमः सर्गः श्रीमहावीरजिनचरितम् । अन्यद्वपुरिदं तावदन्यद्धान्यधनादिकम् । बन्धवोऽन्येऽन्यश्च जीवो वृथा मुह्यति बालिशः । / 252 / / वसारुधिरमांसास्थियकृद्विपमूत्रपूरिते । वपुष्यशुचिनिलये मूर्छा कुर्वीत कः सुधीः । / 253 ॥ अवक्रयात्तवेश्मेव मोक्तव्यमचिरादपि । लालितं पालितं वाऽपि विनश्वरमिदं वपुः । / 254 / / धीरेण कातरेणापि मर्तव्यं खलु देहिना । तन्नियेत तथा धीमान्न म्रियेत यथा पुनः ॥ 255 / / अर्हन्तो मम शरणं शरणं सिद्धसाधवः । उदीरितः केवलिभिर्धर्मः शरणमुच्चकैः । / 256 / / जिनधर्मो मम माता गुरुस्तातोऽथ सोदराः । साधवः साधर्मिकाश्च बन्धवोऽन्यत्तु जालवत् । / 257 / / ऋषभादीस्तीर्थकरान्नमस्याम्याखिलानपि । भरतैरावतविदेहार्हतोऽपि नमाम्यहम् ॥ 258 ॥ तीर्थकृद्भ्यो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः स बोधिलाभाय चोच्चकैः । / 259 / / सिद्धेभ्यश्च नमस्कारं भगवद्भ्यः करोम्यहम् । कर्मधोऽदाहि यइआनाग्निना भवसहस्रजम् । / 260 ॥ आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमो नमः । यैर्धार्यते प्रवचनं भवच्छेदे सदोद्यतैः । / 261 / / श्रुतं बिभ्रति ये सर्व शिष्येभ्यो व्याहरन्ति च । नमस्तेभ्यो महात्मभ्य उपाध्यायेभ्य उच्चकैः । / 262 ॥ शीलव्रतसनाथेभ्यः साधुभ्यश्च नमो नमः । भवलक्षसन्निबद्धं पापं निर्नाशयन्ति ये ॥ 263 ॥ सावधं योगमुपधि बाह्यमाभ्यन्तरं तथा । यावज्जीवं त्रिविधेन त्रिविधं व्युत्सृजाम्यहम् ॥ 264 / / नन्दनराजभववर्णनम् । ॥ 21 ॥ Page #70 -------------------------------------------------------------------------- ________________ दशमं पर्व । प्रथमः त्रिषष्टिशलाकापुरुषचरिते IR2 ॥ सर्गः श्रीमहावीरजिनचरितम् । चतुर्विधाहारमपि यावज्जीवं त्यजाम्यहम् । उच्छ्वासे चरमे देहमपि हि व्युत्सृजाम्यहम् । / 265 / / दुष्कर्मगर्हणां जन्तुक्षमणां भावनापि च । चतुःशरणं च नमस्कारं चानशनं तथा । / 266 / / एवमाराधनां षोढा स कृत्वा नन्दनो मुनिः । धर्माचार्यानक्षमयत् साधून साध्वीश्च सर्वतः । / 267 / / षष्टि दिनान्यनशनं पालयित्वा समाहितः । पञ्चविंशत्यब्दलक्षपूर्णायुः सोऽममो मृतः ॥ 268 ॥ अथाधिप्राणतं पुष्पोत्तरनामनि विस्तृते । विमाने स उपपेदे शय्यायामुदपद्यत । / 269 / / अन्तर्मुहूर्तान्निष्पन्नः स तु देवो महर्द्धिकः । अपनीय देवदूष्यमुपविष्टो व्यलोकयत् । / 270 ॥ विमानं देवसंपातं देवर्द्धिं च विलोक्य ताम् । दध्यौ स विस्मितः प्राप्त केनेदं तपसा मया । / 271 / / सोऽपश्यच्चावधेः पूर्वभवं तच्च व्रतावनम् । अहो प्रभावोऽर्हद्धर्मस्येति चेतस्यचिन्तयत् । / 272 ॥ अत्रान्तरे सुराः सर्वे तमुत्पन्नं सुरोत्तमम् । संभूय बद्धाञ्जलयो जगदुर्मुदिता इति । / 273 / / स्वामिञ्जय जगन्नंद जगद्भद्र चिरं जय । त्वं नः स्वामी जितं त्रायस्वाजितं विजयस्व च । / 274 / / इदं विमानं भवतो वयमाज्ञाकराः सुराः । अमून्युपवनान्युच्चैरमूर्मज्जनवापयः । / 275 / / इदं च सिद्धायतनं सुधर्मेयं महासभा । मज्जनौकोऽलंकुरुष्वाभिषेकं कुर्महे यथा । / 276 ॥ टि.- * व्रतपालनम् । नन्दनराजभववर्णनम् । &| ॥ 22 ॥ Page #71 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुष ॥ 23 ॥ एवं तैरमरैरुक्तः स गत्वा मज्जनौकसि । सिंहासने सांघ्रिपीठे निषसादामराग्रणीः । / 277 ॥ दिव्येन पयसा तत्राभिषिक्तः कुंभपाणिभिः । निन्ये च किंकरसुरैः सोऽलंकारनिकेतनम् ॥ 278 ॥ देवदूष्ये न्यधादंगे वाससी तत्र सोऽमरः । अंगरागं भूषणानि किरीटप्रभृतीनि च । / 279 / / व्यवसायसभां गत्वाऽवाचयत्पुस्तकं च सः । पुष्पादिपूजामादाय सिद्धालयमियाय च ॥ 280 ॥ अष्टोत्तरार्हत्प्रतिमाशतं स्नपयति स्म सः । आनर्च च ववन्दे च तुष्टाव च समाहितः । / 281 / / गत्वा सुधर्मामास्थानीं संगीतकमकारयत् । विमाने तत्र भोगांश्च भुञ्जानोऽस्थाद्यथारुचि । / 282 / / कल्याणकेष्वर्हतां स विदेहादिषु भूमिषु । अगाञ्जिनान् ववन्दे च सम्यक्त्वगुणभूषणः । / 283 / / आयुर्विंशतिसागरोपममितं सोऽपूरि देवाग्रणीः, पर्यन्तेऽपि विशेषतः प्रतिकलं देदीप्यमानः श्रिया । मुह्यन्ति परे त्रिविष्टपसदः षण्मासशेषायुषः, क्वाप्युच्चैर्न तु तीर्थकृद्दिविषदोऽत्यासन्नपुण्योदयः ॥ 284 ॥ 1 वीरचरिते pU0 ॥ ॥ ॥ ॥ // इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमे पर्वणि श्रीमहावीरपूर्वभववर्णनो नाम प्रथमः सर्गः । दशमं पर्व प्रथमः सर्गः श्रीमहावीर जिनचरितम् । अन्तिमदेवभववर्णनम् । ॥ 23 ॥ Page #72 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 24 ॥ द्वितीयः सर्गः ////// इतश्च जंबूद्वीपेऽस्मिन् क्षेत्रेऽस्ति भरताभिधे । ब्राह्मणकुंडग्रामाख्यसंनिवेशो द्विजन्मनाम् । / 1 / / तत्र चर्षभदत्तोऽभूत् 'कौडालसकुलो द्विजः । देवानन्दा च तद्भार्या जालन्धरकुलोद्भवा । / 2 / / च्युत्वा च नन्दनो हस्तोत्तरर्क्षस्थे निशाकरे । आषाढस्य श्वेतषष्ठयां तस्याः कुक्षाववातरत् । / 3 / / देवानन्दा सुखसुप्ता महास्वप्नांश्चतुर्दश । ददर्श प्रातराख्यच्च पत्ये सोऽपि व्यचारयत् ॥ 4 ॥ चतुर्णां छन्दसां पारदृश्वा परमनैष्ठिकः । सूनुर्भवत्या भविता स्वप्नैरैभिर्न संशयः । / 5 / / देवानन्दागर्भगते प्रभो तस्य द्विजन्मनः । बभूव महती ऋद्धिः कल्पद्रुम इवागते । / 6 / / तस्या गर्भस्थिते नाथे द्वयशीतिदिवसात्यये । सौधर्मकल्पाधिपतेः सिंहासनमकंपत ॥ 7 ॥ ज्ञात्वा चावधिना देवानन्दागर्भगतं प्रभुम् । सिंहासनात् समुत्थाय शक्रो नत्वेत्यचिन्तयत् ॥ 8 ॥ त्रिजगद्गुरवोऽर्हन्तो नोत्पद्यन्ते कदाचन । तुच्छकुले रोरकुले भिक्षावृत्तिकुलेऽपि वा ॥ 9 ॥ 1 ख्यः । 2 कोडा' / दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । देवानन्दा कुक्षौ प्रभोः अवतरणम् । ॥ 24 ॥ Page #73 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 25 ॥ | द्वितीयः सर्गः श्रीमहावीरजिनचरितम् । इक्ष्वाकुवंशप्रभृतिक्षत्रवंशेषु किं त्वमी । जायन्ते पुरुषसिंहा मुक्ताः शुक्त्यादिकेष्विव । / 10 / तदसंगतमापन्नं जन्म नीचकुले प्रभोः । प्राच्यं कर्मान्यथा कर्तुं यद्वार्हन्तोऽपि नेशते । / 11 ॥ मरीचिजन्मनि कुलमदं नाथेन कुर्वता । अर्जितं नीचकैर्गोत्रकर्माद्यापि ह्युपस्थितम् । / 12 / कर्मवशान्नीचकुलेषूत्पन्नानहतोऽन्यतः । क्षेप्तुं महाकुलेऽस्माकमधिकारोऽस्ति सर्वदा । / 13 / / कोऽधुनास्ति महावंश्यो राजा राज्ञी च भारते । यत्र संचार्यते स्वामी कुन्दाद् भंग इवांबुजे ॥ 14 / / ज्ञातमस्तीह भरते महीमंडलमंडनम् । क्षत्रियकुंडग्रामाख्यं पुरं मत्पुरसोदरम् । / 15 / / स्थानं विविधचैत्यानां धर्मस्यैकं निबन्धनम् । अन्यायैरपरिस्पृष्टं पवित्रं तच्च साधुभिः । / 16 / / मृगयामद्यपानादिव्यसनाऽस्पृष्टनागरम् । तदेव भरतक्षेत्रपावनं तीर्थवद् भुवः । / 17 / / तत्रैक्ष्वाको ज्ञातवंश्यः सिद्धार्थोऽस्ति महीपतिः । धर्मेणैव हि सिद्धार्थं सदाऽऽत्मानममस्त यः । / 18 / / जीवाजीवादितत्त्वज्ञो न्यायवर्तीमहाध्वगः । प्रजाः पथि स्थापयिता हितकामी पितेव सः । / 19 / / दीनानाथादिलोकानां समुद्धरणबान्धवः । शरण्यः शरणेच्छूनां स क्षत्रियशिरोमणिः । / 20 ॥ तस्यास्ति त्रिशला नाम सतीजनमतल्लिका । पुण्यभूरग्रमहिषी महनीयगुणाकृतिः । / 21 / / निसर्गतो निर्मलया तत्तद्गणतरंगया । तया पवित्र्यते धात्री मन्दाकिन्येव संप्रति । / 22 / / 1ज्यं त्रिशलाकुक्षौ गर्भसंहरणम् । IR5 ॥ Page #74 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 26 ॥ दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । मायया स्त्रीजन्मसहचारिण्याप्यकलंकिता । सा निसर्गऋजुर्देवी सुगृहीताभिधा भुवि । / 23 ॥ सा चास्ति सांप्रतं गुर्वी कार्यः संचारणाद् द्रुतम् । तस्या देवानन्दायाश्च गर्भयोर्व्यत्ययो मया । / 24 / / विमृश्यैवं शतमखः समाहूय झगित्यपि । आदिदेश तथा कर्तुं सेनान्यं नैगमेषिणम् । / 25 / / विदधे नैगमेषी च तथैव स्वामिशासनम् । देवानन्दात्रिशलयोर्गर्भव्यत्ययलक्षणम् । / 26 ॥ देवानन्दा ब्राह्मणी सा शयिता पूर्ववीक्षितान् । मुखान्निःसरतोऽद्राक्षीन्महास्वप्तांश्चतुर्दश । / 27 / / उत्थाय वक्ष आघ्नाना निःस्थामा ज्वरजर्जरा । केनापि jar3e मे गर्भ इति चुक्रोश सा चिरम् । / 28 ॥ कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते । स देवस्त्रिशलागर्भे स्वामिनं निभृतं न्यधात् । / 29 ॥ गजो वृषो हरिः साभिषेकश्रीः सक् शशी रविः । महाध्वजः पूर्णकुंभः पद्मसरः सरित्पतिः । / 30 / / विमानं रत्नपुंजश्च निधूमोऽग्निरिति क्रमात् । ददर्श स्वामिनी स्वप्नान्मुखे प्रविशतस्तदा । / 31 ॥ इन्द्रैः पत्या च तज्ज्ञैश्च तीर्थकृज्जन्मलक्षणे । उदीरिते स्वप्नफले त्रिशला देव्यमोदत ॥ 32 ॥ दधार त्रिशलादेवी मुदिता गर्भमद्भुतम् । अप्रमत्तं विहरन्ती लीलासदनभूष्वपि । / 33 / / गर्भस्थेऽथ प्रभौ शक्राऽऽज्ञया जुंभकनाकिनः । भूयो भूयो निधानानि न्यधुः सिद्धार्थवेश्मनि । / 34 / / सर्व ज्ञातकुलं भूरिधनधान्यादिऋद्विभिः । गर्भावतीर्णभगवत्प्रभावाद्ववृधेतराम् । / 35 ॥ 1-2 नेगदेग् 3 व्य त्रिशलाकुक्षौ गर्भसंहरणम् । I26 Page #75 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 27 ॥ सिद्धार्थस्यापि नृपतेर्दर्पादप्रणताः पुरा । प्रणेमुर्भूभुजोऽभ्येत्य स्वयं प्राभृतपाणयः । / 36 / / मयि पस्पन्दमानेऽत्र मातुर्मा वेदना स्म भूत् । इत्यस्थान्निभृतः स्वामी गर्भवासेऽपि योगिवत् ॥ 37 ॥ स्वामी संवृतसर्वांगव्यापारोऽस्थात्तथोदरे । नालक्ष्यत यथा मात्राप्यन्तस्तिष्ठति वा न वा ॥ 38 ॥ तदा च त्रिशला दध्यौ किं गर्भो गलितो मम । केनाप्यपहृतः किं वा विनष्ट स्तंभितोऽथवा ? / / 39 / / यद्येतदपि सञ्जातं तदलं जीवितेन मे । सह्यं किम्मृत्युजं दुःखं गर्भभ्रंशभवं न तु । / 40 / / इत्यार्त्तध्यानभाग्देवी रुदती लुलितालका । त्यक्तांगरागा हस्ताब्जविन्यस्तमुखपंकजा । / 41 / / त्यक्ताभरणसंभारा निःश्वासविधुराधरा । सखीष्वपि हि तूष्णीका नाशेत बुभुजे न च ॥ 42 ॥ तत्तु विज्ञाय सिद्धार्थमहीपतिरखिद्यत् । तत्पुत्रभांडे च नन्दिवर्धनोऽथ सुदर्शना । / 43 / / पित्रोर्विज्ञाय तद् दुःखं ज्ञानत्रयधरः प्रभुः । अंगुलिं चालयामास गर्भज्ञापनहेतवे । / 44 / / मद्गर्भोऽक्षत एवेति ज्ञात्वा स्वामिन्यमोदत । अमोदयच्च सिद्धार्थं गर्भस्पन्दनशंसनात् ॥ 45 ॥ अचिन्तयच्च भगवान्मय्यदृष्टेऽपि कोऽप्यहो । मातापित्रोर्महान् स्नेहो जीवतोरनयोर्यदि ॥ 46 ॥ प्रव्रजिष्याम्यहं स्नेहमोहादेतौ तदा ध्रुवम् । आर्तध्यानगतौ कर्माशुभं बह्वर्जयिष्यतः ॥ 47 ॥ ॥ युग्मम् ॥ अथैवं सप्तमे मासि जग्राहाभिग्रहं प्रभुः । उपादास्ये परिव्रज्यां न पित्रोर्जीवतोरहम् ॥ 48 ॥ दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । गर्भावस्थावर्णनम् - प्रभोः अभि ग्रहश्च । ॥ 27 ॥ Page #76 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 28 ॥ अथ दिक्षु प्रसन्नासु स्वोच्चस्थेषु ग्रहेषु च । प्रदक्षिणेऽनुकूले च भूमिसर्पिणि मारुते । / 49 / / प्रमोदपूर्णे जगति शकुनेषु जयिष्वलम् । अर्धाष्टमदिनाग्रेषु मासेषु नवसूच्चकैः । / 50 / / शुक्लचैत्रत्रयोदश्यां चन्द्रे हस्तोत्तरागते । सिंहांकं काञ्चनरुचिं स्वामिनी सुषुवे सुतम् । / 51 / / ॥ त्रिभिर्विशेषकम् ॥ षट्पञ्चाशद्दिक्कुमार्योऽभ्येत्य भोगंकरादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे । / 52 / / शक्रोऽप्यासनकंपेन तत्कालं सपरिच्छदः । विज्ञाय स्वामिनो जन्म सूतिकागृहमाययौ । / 53 ॥ अर्हन्तमर्हदम्बां च दूरतोऽपि प्रणम्य सः । उपसृत्यागतो देव्यांश्चावस्यापनिकां ददौ । / 54 / देव्याः पार्श्वे च भगवत्प्रतिरुपं निधाय सः । विचक्रे पञ्चधाऽऽत्मानमतृप्तो भक्तिकर्मणि । / 55 / / एकः शक्रः स्वपाणिभ्यां भगवन्तमुपाददे । उपरि स्वामिनश्छत्रं द्वैतीयिकस्त्वधारयत् । / 56 ॥ स्वामिनः पार्श्वयोर्द्वी तु बिभ्रतुश्चारुचामरे । वज्रमुल्लालयन्नन्यो नृत्यंश्च पुरतो ययौ । / 57 / / गत्वा मेरावतिपांडुकंबलामासदच्छिलाम् । तत्र सिंहासनं भेजे शक्रोऽङ्कारोपितप्रभुः । / 58 / तदानपयितुं नाथं त्रिषष्टिरपरेऽपि हि । एयुरिन्द्रा आभियोग्यैस्तीर्थाऽऽनायितवारयः । / 59 ॥ इयन्तं वारिसंभारं कथं स्वामी सहिष्यते । इत्याशशंके शक्रेण भक्तिकोमलचेतसा ॥ 60 ॥ 1 ग्रतो । 2 श्चापस्वा । दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । प्रभोः janma । is ॥ 28 // Page #77 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिनचरितम् । ॥ 29 ॥ तदाशङ्कानिरासाय लीलया परमेश्वरः । मेरुशैलं वामपादाऽङ्गुष्ठाग्रेण न्यपीडयत् । / 61 ॥ शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् । तदन्तिकमिवायातुमचलंश्च कुलाचलाः । / 62 / / अतुच्छमुच्छलन्ति स्म स्नात्रं कर्तुमिवार्णवाः । विवेपे सत्वरं तत्र नर्तनाभिमुखेव भूः । / 63 ॥ किमेतदिति संचिन्त्यावधिज्ञानप्रयोगतः । लीलायितं भगवतो विदाञ्चक्रे बिडौजसा ॥ 64 ॥ स्वामिन्ननन्यसामान्यं सामान्यो मादृशो जनः । विदांकरोतु माहात्म्यं कथंकारं तवेदृशम् । / 65 ॥ तन्मिथ्यादुष्कृतं भूयाच्चिन्तितं यन्मयान्यथा । इतीन्द्रेण ब्रुवाणेन प्रणेमे परमेश्वरः । / 66 / / सानन्दं वादितातोद्यं चक्रे भर्तुः सुरेश्वरैः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः । / 67 ॥ अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वांगीणं च परिचिक्षिपुः । / 68 / / प्रभुस्नात्रजलालीढा वन्दनीया मृदप्यभूत् । गुरुणां किल संसर्गाद्गौरवं स्याल्लघोरपि । / 69 / / निवेश्येशाननाथांके सौधर्मेन्द्रोऽप्यथ प्रभुम् । स्नपयित्वार्चयित्वाथ कृत्वाऽऽरात्रिकमस्तवीत् । / 70 / / नमोऽर्हते भगवते स्वयंबुद्धाय वेधसे । तीर्थकरायादिकृते पुरुषेषूत्तमाय ते ॥ 71 / / नमो लोकप्रदीपाय लोकप्रद्योतकारिणे । लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥ 72 / / नमस्ते पुरुषवरपुंडरीकाय शंभवे । पुरुषसिंहाय पुरुषैकगन्धद्विपाय ते ॥ 73 / / चक्षुर्दायाभयदाय बोधिदायाध्वदायिने । धर्मदाय धर्मदेष्ट्रे नमः शरणदायिने । / 74 / / प्रभोः जन्माभिषेकः । | I29 ॥ Page #78 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरि ॥ 30 ॥ धर्मसारथये धर्मनेत्रे धर्मैकचक्रिणे । व्यावृत्तच्छद्मने सम्यग्ज्ञानदर्शनधारिणे । / 75 / / जिनाय ते जापकाय तीर्णाय तारकाय च । विमुक्ताय मोचकाय नमो बुद्धाय बोधिने ॥ 76 ॥ सर्वज्ञाय नमस्तुभ्यं स्वामिने सर्वदर्शिने । सर्वातिशयपात्राय कर्माष्टकनिदिने ॥ 77 ॥ तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्याद्वादवादिने वीतरागाय मुनये नमः ॥ 78 ॥ पूज्यानामपि पूज्याय महद्भ्योऽपि महीयसे । आचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः । / 79 / / नमो विश्वंभुवे तुभ्यं योगिनाथाय योगिने । पावनाय पवित्रायानुत्तरायोत्तराय च ॥ 80 ॥ संप्रक्षालनाय योगाचार्याय प्रवराय च । अग्राय वाचस्पतये मंगल्याय नमोऽस्तु ते ॥ 81 ॥ नमः परस्तादुदितायैकवीराय भास्वते । OM भूर्भुवः स्वरितिवाक्स्तवनीयाय ते नमः ॥ 82 ॥ नमः सर्वजनीनाय सर्वार्थायामृताय च । उदितब्रह्मचर्यायाप्ताय पारगताय ते ॥ 83 ॥ नमस्ते दक्षिणीयाय निर्विकाराय तायिने । वज्रऋषभनाराचवपुषे तत्त्वदृश्वने ॥ 84 ॥ नमः कालत्रयज्ञाय जिनेन्द्राय स्वयंभुवे । ज्ञानबलवीर्यतेजः शक्त्यैश्वर्यमयाय ते ॥ 85 ॥ आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने । नमस्तुभ्यं महेशाय ज्योतिस्तत्त्वाय ते नमः । / 86 / / तुभ्यं सिद्धार्थ राजेन्द्रकुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः ॥ 87 ॥ 1 मांग । 2 पारंग दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । प्रभोः जन्मा भिषेकः । 113011 Page #79 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 31 ॥ इति स्तुत्वा गृहीत्वेशं मातुः पार्श्वे निधाय च । संहृत्य तत्प्रतिच्छंदमवस्वापनिकामपि ॥ 88 ॥ निधायोच्छीर्षके क्षौमं कुंडले चोपरि प्रभोः । श्रीदामगंडकं शक्रः कृत्वा चागात्स्वमाश्रयम् ॥ / 89 / / ॥ युग्मम् । तदेन्द्रादिष्टधनदप्रेरिता जृम्भकामराः । ववृषुः स्वर्णमाणिक्यवसुधारा नृपउकसि । / 90 / / काराभ्योऽमोचयज्जन्तून् सूनोर्जन्मोत्सवे नृपः । अर्हज्जन्म हि मोक्षाय भवभाजां भवादपि । / 91 / / तृतीये दिवसे सूनोश्चंद्रमार्तंडबिंबयोः । दर्शनं पितरौ प्रीतौ कारयामासतुः स्वयम् ॥ 92 ॥ षष्ठेऽहन्यविधवाभिः कलमंगलगीतिभिः । सकुंकुमांगरागाभिरनल्पाकल्पचारुभिः । / 93 / / कंठालंबितमाल्याभिः कुलस्त्रीभिरनेकशः । राजा राज्ञी चाकृषातां रात्रिजागरणोत्सवम् । / 94 / / ॥ युग्मम् ॥ सिद्धार्थत्रिशलादेव्यौ प्राप्त एकादशे दिने । निवर्तयामासतुश्च जातकर्ममहोत्सवम् । / 95 / / दिने तु द्वादशे राजा सिद्धार्थः सिद्धवांछितः । आजूहवत्समस्तान्स्वाञ्ज्ञातिसंबन्धिबान्धवान् । / 96 / / 'मंगलोपायनकरान् सच्चक्रे तान्महीपतिः । यथोचितप्रतिदानव्यवहारपरो हि सः ॥ 97 ॥ सिद्धार्थस्तानुवाचैवं गर्भस्थेऽस्मिन् सुते मम । गृहे पुरे मंडले च व्यवर्धिष्ट धनादिकम् । / 98 / / 1 माण्ग्ल्यो"| दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । सिद्धार्थ नृपतिकृत उत्सवः । ॥ 31 ॥ Page #80 -------------------------------------------------------------------------- ________________ दशमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 32 ॥ सर्गः श्रीमहावीरजिनचरितम् । वर्धमान इत्यभिख्या सूनोरस्य तदस्तु भोः । प्रत्यभाषि प्रमुदितैरेवमस्त्विति तैरपि । / 99 / / / / युग्म्म्॥ महोपसगैरप्येष न कंप्य इति वज्रिणा । महावीर इत्यपरं नाम चक्रे जगत्पतेः । / 100 / / सोऽहंपूर्विकया भक्तैः सेव्यमानः सुरासुरैः । दृशा पीयूषवर्षिण्या सिञ्चन्निव वसुन्धराम् । / 101 ॥ अष्टोत्तरसहस्रेण लक्षणैरुपलक्षितः । निसर्गेण पुण्यैर्वृद्धो वयसा ववृधे क्रमात् । / 102 / / राजपुत्रैः सवयोभिः समं न्यूनाष्टवत्सरः । वयोऽनुरुपक्रीडाभिः सोऽन्यदा क्रीडितुं ययौ । / 103 / / तदा ज्ञात्वाऽवधिज्ञानान्मध्येसुरसभं हरिः । धीरा अनुमहावीरमिति वीरमवर्णयत् । / 104 ॥ क्षोभयिष्यामि तं वीरमेषोऽहमिति मत्सरी । आजगामामरः कोऽपि यत्र क्रीडन्नभूद्विभुः । / 105 ॥ कुर्वत्यामलकी क्रीडां राजपुत्रैः सह प्रभौ । सोऽधस्तस्थौ विटपिनो भुजगीभूय मायया । / 106 ॥ तत्कालं राजपुत्रेषु वित्रस्तेषु दिशो दिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥ 107 ॥ सव्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽप्यागात् सर्वेऽप्यारुरुहुस्तरुम् । / 108 ॥ पादपाग्रं कुमारेभ्यः प्राप प्रथमतः प्रभुः । यद्वा कियदिदं तस्य यो लोकाग्रं गमिष्यति । / 109 / / शुशुभे भगवांस्तत्र मेरुशृंग इवार्यमा । लम्बमाना बभुः शाखास्वन्ये शाखामृगा इव । / 110 ॥ जिग्ये भगवता तत्र कृतश्चासीदयं पणः । जयेद्य इह स ह्यन्यान् पृष्टमारुह्य वाहयेत् । / 111 / / आरुह्यावाहयद्वाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठं प्रष्ठो महौजसाम् । / 112 ॥ नामस्थापनम् । ॥ 32 ॥ Page #81 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 33 ॥ द्वितीयः सर्गः श्रीमहावीर जिन चरितम् । ततः करालं वेतालरुपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्धितुं सुरः । / 113 ॥ पातालकल्पे तस्यास्ये जिह्वया तक्षकायितम् । पिंगैस्तुगे शिरःशैले कैशैर्दावानलायितम् । / 114 / / तस्यातिदारुणे दंष्ट्रे अभूतां क्रकचाकृती । जाज्वल्यमाने अङ्गारशकट्याविव लोचने । / 115 / / घोणारंध्रे महाघोरे महीधरगुहे इव । भूकुटीभंगुरे भीमे महोरग्याविव ध्रुवौ । / 116 / / स व्यरंसीद्वर्धनान्न यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठे स्वामिना वामनीकृतः । / 117 ॥ एवं च भगवद्धैर्य साक्षात्कृत्येन्द्रवर्णितम् । प्रभुं नत्वाऽऽत्मरुपेण निजं धाम जगाम सः ॥ 118 / / पित्रा साग्राष्टवर्षस्यारब्धेऽथाध्यापने प्रभोः । सिंहासनं क्षणेनापि कम्पते स्म बिडौजसः । / 119 ॥ अवधिज्ञानतो ज्ञात्वा पित्रोरार्जवमद्भुतम् । AH सर्वज्ञस्य शिष्यत्वमितीन्द्रस्तमुपास्थितः । / 120 / / उपाध्यायासने तस्मिन् वासवेनोपवेशितः । प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ । / 121 / / इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छुत्वा लोकेष्वैन्द्रमीतिरितम् ॥ 122 / / सप्तहस्तोच्छ्रितवपुः क्रमात्प्राप च यौवनम् । वनद्विप इव स्वामी लीलागमनभूषणः । / 123 / / रुपं जगत्त्रयोत्कृष्टं प्रभुत्वं त्रिजगत्यपि । यौवनं च नवं भर्तुर्विकारोऽभूत्तथापि न । / 124 / / राजा समरवीरोऽथ यशोदां कन्यकां निजाम् । प्रदातुं वर्धमानाय प्राहिणोन्मत्रिभिः सह ॥ 125 / / 1देग्स्थित्। आम्ल्कीक्रीद्दा। ॥ 33 ॥ Page #82 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरि ॥ 34 ॥ ते मंत्रिणोऽथ सिद्धार्थं नत्वोचुर्नः क्षमापतिः । प्रदातुं वर्धमानाय यशोदां प्राहिणोत्सुताम् । / 126 ॥ अग्रेऽपि भवतो भृत्योऽस्मत्स्वामी स विशेषतः । सम्बन्धेनामुना भूयात् प्रसीदानुगृहाण नः । / 127 / / ऊचे सिद्धार्थराजोऽपि त्रिशलाया ममापि च । मनोरथो भृशमस्ति कुमारोद्वाहलक्षणः । / 128 / / परं कुमारः संसारविरक्तो जन्मतोऽपि हि । न शक्यते वक्तुमपि विवाहादिप्रयोजने । / 129 ॥ तथापि ह्युपरोधाद्वस्तत्तद्वचनभंगिभिः । ब्रूमस्तन्मित्रमुखेन विवाहायाद्य नन्दनम् ॥ 130 ॥ इत्युक्त्वा त्रिशलादेवीमापृच्छ्य च महीपतिः । प्रैषीदुपवर्धमानं तद्वयस्यान् महामतीन् ॥ 131 ॥ तेऽपि गत्वा सविनयं नमस्कृत्याचचक्षिरे । वर्धमानकुमाराय सिद्धार्थनृपशासनम् । / 132 / / भगवानप्युवाचैवं यूयं मदनुगा अपि । मम भावं ने जानीथ गृहवासपराङ्मुखम् । / 133 / / तेऽप्यूचुस्त्वां भवोद्विग्नं मन्महे सर्वदापि हि । आज्ञा पित्रोरलंघ्या ते विद्मः परमदोऽपि च । / 134 ॥ किं च नः प्रणययाञ्चां कदाचिन्नावमन्यसे । कथमेकपदे सर्वानस्मानद्यावमन्यसे । / 135 / / अथो बभाषे भगवान्मूढाः को वोऽयमादरः । परिग्रहो हि दारादेर्भवभ्रमणकारणम् । / 136 / / मा स्म भूज्जीवतोर्दुःखं मत्पित्रोर्मद्वियोगजम् । इति हेतोर्नाधुनैव प्रव्रजाम्युत्सुकोऽपि हि । / 137 ॥ एवं प्रभौ भाषमाणे विवाहाय नृपाज्ञया । स्वामिनी त्रिशलादेवी स्वयं तत्र समाययौ । / 138 / / 1 इति । 2 तु । दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिन चरितम् । प्रभोः पाणि ग्रहणम् । ॥ 34 ॥ Page #83 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 35 ॥ दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिनचरितम् । अभ्युत्तस्थौ जगन्नाथो गौरवेण स्वमातरम् । रत्नसिंहासने चोच्चैरासयित्वेत्युवाच च ॥ 139 / / दिष्ट्या मातस्त्वमायासीः किमागमनकारणम् ? / आहूतोऽप्यहमायामि सद्यो युष्माकमाज्ञया ॥ 140 / / उवाच त्रिशलादेवी सदने नस्त्वमागमः । अस्मत्पुण्यैर्न खल्वल्पैरनल्पोदयकारणम् । / 141 ॥ भवन्तं वीक्षमाणानां न तृप्तिर्जगतामपि । त्वदर्शनमहाद्रव्यतद्धनानां किमङ्ग नः ॥ 142 ॥ जानीमश्च सदैवेदमस्माकमनुकम्पया । भववासविरक्तोऽपि गृहवासेऽत्र तिष्ठसि । / 143 / / अकार्षीर्दुष्करमिदं स्वमनोवृत्तिबाधया । एतावता न तृप्यामो वयं ते विनयालय ! / / 144 / / वधूयुक्तं यथाद्य त्वां पश्यामस्त्वं तथा कुरु । राजपुत्री यशोदाख्यां समायातां समुद्वह । / 145 ॥ उत्कंठितस्ते पितापि त्वद्विवाहोत्सवेक्षणे । कुरुष्व दुष्करमदोऽप्यावयोरुपरोधतः । / 146 / / भगवानप्यथो दध्यौ किमापतितमद्य मे । साग्रहेयमितो माता भवभ्रमणभीरितः । / 147 / / गर्भेऽपि संवृताङ्गोऽस्थां मातृदुःखाभिशंकया । स्थास्यामि गृहवासेऽपि तन्मनोवृत्तिबाधया । / 148 / / कर्म भोगफलं चास्ति मान्यौ च पितरौ मम । एवं विचिन्त्य भगवांस्तन्मेने मातृशासनम् । / 149 ॥ गत्वा च त्रिशलादेवी स्वयं सिद्धार्थभूभुजे । विवाहानुमति सूनोराचचक्षे प्रमोदभाक् । / 150 ॥ पुण्येऽहनि महीनाथो जन्मोत्सवसमोत्सवम् । विवाहं कारयामास महावीरयशोदयोः । / 151 ॥ 1 svmdeg| 1देग्वृत्त्यबा प्रभोः पाणिग्रहणम् । ॥ 35 ॥ Page #84 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 36 ॥ दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिनचरितम् । त्रिशलासिद्धार्थराजौ तत्पश्यन्तौ वधूवरम् । धन्यंमन्यौ मुमुदाथे पीतामृतरसाविव । / 152 ॥ समं यशोदया देव्या स्वामी वैषयिकं सुखम् । अनासक्तोऽनुबभूव पित्रोर्नेत्रनिशाकरः । / 153 ॥ कालेन गच्छता भर्तुर्यशोदायामजायत । नामतो रुपतश्चापि दुहिता प्रियदर्शना । / 154 / / महाकुलो राजपुत्रो महर्द्धिर्नवयौवनः । जमालिः परिणिनायोद्यौवनां प्रियदर्शनाम् । / 155 / / अष्टाविंशे जन्मतोऽब्दे स्वामिनः पितरावथ । विहितानशनौ मृत्वा जग्मतुः कल्पमच्युतम् । / 156 / / सिद्धार्थराजत्रिशलाजीवावच्युततश्च्युतौ । क्षेत्रेऽपरविदेहाख्ये प्राप्स्यतः पदमव्ययम् । / 157 / / पित्रोः कृतेऽङ्गसंस्कारे तत्रातीते च वासरे । सान्तःपुरं शोकमग्नं स्वाम्यूचे नन्दिवर्धनम् । / 158 ॥ सदा सन्निहितो मृत्युर्जीवितं नश्वरं सदा । उपस्थिते वास्तवेऽस्मिन्न हि शोकः प्रतिक्रिया ॥ 159 / / धैर्यालंबनपूर्वं च धर्मानुष्ठानमेव हि । युज्यते न तु शोकादि भ्रातः ! कापुरुषोचितम् । / 160 ॥ स्वामिना बोधितश्चैवं स्वस्थोऽभून्नन्दिवर्धनः । पित्र्यं राज्यमलंकर्तुं सोऽभ्यर्थयत च प्रभुम् ॥ 161 / / पित्र्यं राज्यं यदा वीरो भवोद्विग्नो न शिश्रिये । राजा चक्रे तदाऽमात्यैः साग्रहैनन्दिवर्धनः ॥ 162 ॥ चिरेप्सितपरिव्रज्याग्रहणायाथ सादरः । आपप्रच्छे महावीरो भ्रातरं नन्दिवर्धनम् । / 163 ॥ शोकस्खलितवाग्नन्दिवर्धनोऽप्यभ्यधादिति । अद्यापि पितरौ भ्रातर्गच्छतो विस्मृतिं न हि । / 164 / / 1देग्मयं । 2 वास्रे। मातापित्रोः देवलोकगमनम् । ॥ 36 ॥ Page #85 -------------------------------------------------------------------------- ________________ दशमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 37 ॥ सर्गः श्रीमहावीरजिनचरितम् । सर्वोऽप्यहमिवाद्यापि स्वजनः शोकपूरितः । क्षते क्षारं निक्षिपसि स्ववियोगेन किं मयि ॥ 165 / / एवं च ज्यायसो भ्रातुः सशोकस्योपरोधतः । जगत्पतिर्भावयतिरलंकारैरलंकृतः । / 166 ॥ कायोत्सर्गधरो नित्यं ब्रह्मचर्यपरायणः । स्नानांगरागरहितो विशुद्धध्यानतत्परः । / 167 / / एषणीयप्रासुकान्नप्राणवृत्तिर्महामनाः । वर्षमेकं कथमपि गृहवासेऽत्यवाहयत् । / 168 ॥ तीर्थं प्रवर्तयेत्युक्तस्ततो लोकान्तिकामरैः । यथाकामितमर्थिभ्यो दानं स्वाम्याब्दिकं ददौ । / 169 / / देवैः शक्रादिभिर्नन्दिवर्धनाद्यैश्च पार्थिवैः । दीक्षाभिषेको विदधे श्रीवीरस्य यथाविधि । / 170 ॥ भ्रातुर्विरहदुःखेन राहुणेन्दुरिवाकुलः । स्वानादिदेशेति तदा कथंचिन्नन्दिवर्धनः । / 171 / / सुवर्णवेदिकास्तंभां धुसदास्थानिकामिव । सेतारकामिव दिवं मुक्तास्वस्तिकलाञ्छिताम् । / 172 / / स्वर्णसिंहासनगां सार्का मेरुतटीमिव । प्रक्वणत्किंकिणीमाला पालकस्यानुजामिव । / 173 ॥ समुच्छलद्ध्वजपटां गंगामिव महोर्मिकाम् । पञ्चाशद्धनुरायामां षट्त्रिंशद्वनुरुन्नताम् । / 174 ॥ पञ्चानविंशतिधनुर्विस्तृतां शिबिकोत्तमाम् । चन्द्रप्रभाख्यां कुर्वन्तु श्रीवीरस्यासनोचिताम् । / 175 ॥ ॥च्तुर्भिः कलापकम् । / त्वरितं कारयामासुः शिबिकां तां तथैव ते । राज्ञां हि वचसाऽर्थः स्यान्मनसा घुसदामिव । / 176 / / 1"कामीनम' / 1 स्तारि'| दीक्षार्थ नन्दिवर्धनानुज्ञा । ॥ 37 ॥ Page #86 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 38 ॥ दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिन चरितम् । तादृशीमेव शिबिकां तदा शक्रोऽप्यकारयत् । युग्मजाते इवाऽभातां यथोभे तुल्यया श्रिया । / 177 ॥ प्रथमायां शिबिकायां द्वितीयशिबिका तदा । देवशक्त्यान्तर्बभूव नद्यामिव नदी क्षणात् । / 178 ॥ ततः प्रदक्षिणीकृत्य शिबिकामधिरुह्य च । सिंहासनमलंचक्रे सांहिपीठं जगत्प्रभुः । / 179 ॥ मांगल्यश्वेतवसनः सचन्द्रिक इवोडुपः । विभुर्बभौ भूषणैश्च कल्पद्रुम इवापरः ॥ 180 ॥ प्रभौ प्राङ्मुखमासीने शुचीभूताः सुवाससः । विचित्ररत्नालंकाराः सर्वा दक्षिणपार्श्वगाः । / 181 / / प्रालंबैः शाखिन इव शोभिता हस्तशाटकैः । निषेदुरेकमनसस्तदा कुलमहत्तराः ॥ 182 / / / / युग्म्म्॥ बभार मुक्तालंकारा विमलांशुकभृद्विभोः । मूर्धन्येकाङ्गना छत्रं ज्योत्स्नेव रजनीकरम् । / 183 ॥ धारयामासतुढे तु पार्श्वयोश्चारुचामरौ । सर्वांगहेमाभरणे मेरुतट्यामिवोडुपौ । / 184 / / तस्थौ वायव्यदिश्येका रुप्यशृंगारपाणिका । दिशि दक्षिणपूर्वस्यां तालवृन्तधराऽपरा । / 185 / / पृष्ठे वैडूर्यदंडानि पांडुच्छत्राण्यधारयन् । अष्टाग्रसहस्रस्वर्णशलाकान्यमरेश्वराः ॥ 186 / / पार्श्वयोः शिबिकायास्तु सौधर्मेशानवासवौ । तोरणस्तंभसदृशौ तस्थतु तचामरौ ॥ 187 / / सहस्रवाह्यामुद्दधुः शिबिकामादितो नराः । ततः शक्रेशानबलिचमराद्या दिवौकसः । / 188 / / दक्षिणेनोपरिष्टात्तु शिबिकां शक्र आददे । उपरिष्टादुत्तरेण त्वीशानाधिपतिः स्वयम् ॥ 189 / / 1 ते तुल्य तु । 2 ज्यात्स्नाव । 3 भरण । 4 "तट्याविवा" प्रव्रज्याग्रहणम् । ॥ 38 ॥ Page #87 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 39 ॥ दधतुश्चमरबली दक्षिणोत्तरयोरधः । अन्ये भुवनपत्याद्या दधिरे तु यथोचितम् ॥ 190 ॥ तदानीं गच्छदागच्छद्देवैरजनि संकुलम् । दिनान्ते पक्षिभिरिवान्तरिक्षमधिकत्वरैः । / 191 / / तया शिबिकया स्वामी त्रिदशैरुह्यमानया । ज्ञातखंडवनं नाम ययावुपवनोत्तमम् ॥ 192 ॥ प्रियस्येव हिमऋतोरागमे कोरकच्छलात् । रोमाञ्चिताङ्गीभिरिव लवलीभिर्मनोरमम् । / 193 / / कुसुंभरक्तवासोभिरिव न्यस्तैर्वनश्रिया । नागरङ्गवनैः पक्वफलमालिभिरंकितम् ॥ 194 ॥ कृष्णेक्षूणां मिथः पत्राश्लेषसांराविणैः सदा । पथिकानाह्वयदिव तदुद्यानं विवेश सः । / 195 / / / / त्रिभिर्विशेषकम् । / शिबिकायाः समुत्तीर्य भूषणान्यत्यजत्प्रभुः । देवदूष्यं देवराजः स्कन्धे च निदधे प्रभोः । / 196 ॥ मुष्टिभिः पञ्चभिः केशानुद्दधे त्रिजगद्गुरुः । प्रतीक्ष्य दूष्ये तान् शक्रश्चिक्षेप क्षीरनीरधौ ॥ / 197 / / तेनागत्य निषिद्धेऽथ तुमुले त्रिजगत्प्रभुः । कृत्वा सिद्धनमस्कारं चारित्रं प्रत्यपद्यत । / 198 / / 1 प्रतीष्य । दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । प्रव्रज्याग्रहणम् । ॥ 39 ॥ Page #88 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते वर्षत्रिंशति जन्मतोऽथ समतीतायां सहे मासि च । श्यामायां दशमीतिथौ हिमकरे हस्तोत्तरासु स्थिते । / यामेऽह्नश्चरमे तु षष्ठतपसः साक्षात्रिलोक्याः प्रभो- / श्चारित्रेण समं तदा समभवज्ज्ञानं मनःपर्ययम् । / 199 / / दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिनचरितम् । I40 ॥ प्र्व्र्ज्याग्र्ह्न्न्म्। | इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते । महाकाव्ये दशमपर्वणि श्रीमहावीरजन्मप्रव्रज्यावर्णनो नाम द्वितीयः सर्गः । SHRISHABHASHARABHASHASHAHARASS 40 // * मृगशिर्ष - भाषायां मागसर Page #89 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । त्रिषष्टिशलाकापुरुषचरिते ॥ 41 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिन चरितम् । द्विजाय अर्घवस्त्रदानम् । ततश्च त्रिजगन्नाथः सोदयं नन्दिवर्धनम् । आपप्रच्छेऽन्यतो गन्तुं ज्ञातवंश्यान् परानपि ॥ 1 ॥ चारित्ररथमारुढं विहारप्रस्थितं प्रभुम् । वृद्धः पितृसुहृद्विप्रः सोमो नत्वेत्यभाषत । / 2 / / स्वामिन् ! संवत्सरदानमदाः स्वान्यानपेक्षया । अदरिद्रं जगज्जज्ञे विना मां मन्दभाग्यकम् । / 3 / / अहं हि जन्मतो नाथ ! महादारिद्रयविद्रुतः । परान् प्रार्थयितुं ग्रामाद् ग्रामं भ्राम्याम्यहर्निशम् । / 4 / / सहे निर्भर्त्सनं क्वापि ग्रीवायां ग्रहणं क्वचित् । क्वचिदप्युत्तरादानं मुखमोटनकं क्वचित् । / 5 ॥ धनाशया तदाप्युच्चैर्बहिर्भमत एव मे । अजानतो वात्सरिकं त्वद्दानं निष्फलं गतम् ॥ 6 ॥ संप्रत्यपि कृपां कुर्वन् जगन्नाथ ! प्रयच्छ मे । निर्भय' प्रेषितः पल्या स्वामिन्नस्मि त्वदन्तिके ॥ 7 ॥ स्वाम्यप्युवाच कारुण्यात्त्यक्तसंगोऽस्मि संप्रति । तथाप्यंसस्थितस्यास्य वाससोऽधं गृहाण भोः ! ॥ 8 ॥ सोऽपि वासोऽर्धमादाय हृष्टो निजगृहं ययौ । दशाबन्धकृते तुन्नवायस्यादर्शयच्च तत् ॥ 9 ॥ 1देगितश्च । ॥ 41 ॥ Page #90 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 42 ॥ त्वया क्वेदं प्राप्तमिति तुन्नवायेन भाषितः । शशंस श्रीमहावीरादवाप्तमिति स द्विजः ॥ 10 ॥ बभाषे तुन्नवायस्तं द्वितीयमपि वाससः । अस्यार्धमानय मुनेस्तस्यानुपदमभ्यट । / 11 / / मुनेः पर्यटतस्तस्य लगित्वा कंटकादिषु । तत्पतिष्यति वासोऽर्धं सोऽनीहो न ग्रहीष्यति ॥ 12 ॥ तदादायाऽत्रानयेस्त्वं योजयित्वा दले उभे । अहं पूर्णीकरिष्यामि शुक्लपक्ष इवोडुपम् ॥ 13 ॥ दीनारलक्षं मूल्येऽस्य भविष्यति विभज्य तत् । अर्धमर्धं ग्रहीष्यावो भ्रातरौ सोदराविव । / 14 / / आमेत्युक्त्वा प्रभुमगात् स द्विजः प्रभुरप्यथ । ईर्यासमितिमान् सायं कूर्मारग्राममासदत् । / 15 / / नासाग्रन्यस्तनयनः प्रलम्बितभुजद्वयः । प्रभुः प्रतिर्मया तत्र तस्थौ स्थाणुरिव स्थिरः । / 16 / / तदा च गोपः कोऽप्येको वाहयित्वा दिनं वृषान् । ग्रामसीमन्युपस्वामि प्राप्त एवमचिन्तयत् ॥ 17 ॥ अत्रैव मे चरन्त्वेते वृषभा ग्रामसीमनि । अहं करिष्ये ग्रामान्तर्गत्वा दोहं पुनर्गवाम् ॥ 18 ॥ ध्यात्वैवं सोऽविशद् ग्रामं चरन्तस्तद्वृषाः पुनः । अटवीं विविशुर्गोपं विना तिष्ठन्ति ते न हि ॥ 19 ॥ स ग्रामात्त्वागतो गोपो मम क्व वृषभा इति । पप्रच्छ स्वामिनं स्वाम्यप्यवोचन्न हि किंचन ॥ 20 ॥ तूष्णीके तु प्रभौ नैष किंचिद्वेत्तीति चिन्तयन् । उक्ष्णो मृगयमाणः स्वान् गोपोऽतीयाय तां निशाम् ॥ 21 ॥ कायोत्सर्गेण । दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिन चरितम् । द्विजाय अर्ध वस्त्र दानम् । ॥ 42 ॥ Page #91 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 43 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । भ्रान्त्वा तेऽपि बलीवर्दाः पुनरेयुरुपप्रभु । निषध तस्थू रोमन्थायमानाः स्वस्थचेतसः । / 22 / / भ्रान्त्वा सोऽप्यागतो गोपो वृषान् दृष्ट्वेत्यचिन्तयत् । प्रभाते नेतुकामेन नूनं गावोऽमुना हृताः । / 23 ॥ एवं विचिन्त्य रभसा समुत्पाट्य च दामनीम् । प्रभुं हन्तुमधाविष्ट सकोपो गोपपांसनः ॥ 24 / / तदा चाचिन्तयच्छक्रः किं स्वामी प्रथमेऽहनि । विदधातीत्यथाऽपश्यत्तं गोपं हन्तुमुद्यतम् ॥ 25 ॥ स्तम्भयित्वाथ तं शक्रस्तत्रैत्यैवमतर्जयत् । किं नामुं वेत्सि रे पाप ! सिद्धार्थनृपनन्दनम् ॥ 26 / / ततः प्रदक्षिणीकृत्य त्रिमूर्ना प्रणिपत्य च । इति विज्ञपयाञ्चक्रे प्रभुः प्राचीनबर्हिषा । / 27 / / भविष्यति द्वादशाब्दान्युपसर्गपरंपरा । तां निषेधितुमिच्छामि भूत्वाऽहं पारिपार्श्वकः । / 28 / / समाधि पारयित्वेन्द्रं भगवानूचिवानिति । नापेक्षांचक्रिरेऽर्हन्तः परसाहायकं क्वचित् । / 29 ॥ नैतद् भूतं भवति वा भविष्यति च जातुचित् । यदर्हन्तोऽन्यसाहाय्यादर्जयन्ति हि केवलम् । / 30 ॥ केवलं केवलज्ञानं प्राप्नुवन्ति स्ववीर्यतः । स्ववीर्येणैव गच्छन्ति जिनेन्द्राः परमं पदम् ॥ 31 / / बालेन तपसोत्पन्नं व्यन्तरेषु तदामरम् । नाथस्य मातृष्वनीयं सिद्धार्थं मघवाऽऽदिशत् । / 32 ॥ OM विदधात्युपसर्ग यः स्वामिनो मारणान्तिकम् । प्रतिषेध्यः स भवता स्वामिनः पार्श्ववर्तिना । / 33 / / 1 सुस्थचे । 2 हायिकं । 3देग्णात्मकम् । * इन्द्रेण । + कायोत्सर्गम् । गोपेन कृतः प्रथम उपसर्गः । ॥ 43 ॥ Page #92 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 44 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । प्रभोः इत्युक्त्वागाद्धरिस्तस्थौ सिद्धार्थः प्रतिपद्य तत् । स्वामी षष्ठपारणाय कोल्लाकेऽगान्निवेशने ॥ 34 ॥ तत्र द्विजातेर्बहुलाभिधस्य सदने प्रभुः । चक्रे सिताज्यमिश्रेण परमान्नेन पारणम् । / 35 ॥ वसुधाराप्रभृतीनि द्विजातेस्तस्य सद्मनि । पञ्च दिव्यान्याविरासन् कृतानि दिविषद्गणैः ॥ 36 / / ततो जगद्गुरुः शीतलेश्यः शीतमयूखवत् । तपस्तेजोदूरालोकोऽधिपतिस्तेजसामिव । / 37 / / शौण्डीर्यवान् गज इव सुमेरुरिव निश्चलः । सर्वस्पर्शसहिष्णुश्च यथैव हि वसुन्धरा । / 38 ॥ अम्भोधिरिव गंभीरो मृगेन्द्र इव निर्भयः । मिथ्यादृशां दुरालोकः सुहूतो हव्यवाडिव । / 39 / / खड्गिशृंगमिवैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म इवाहिरिवैकान्तदत्तदृक् ॥ 40 ॥ निरञ्जनः शंख इव जातरुपः सुवर्णवत् । विप्रमुक्तः खग इव जीव इवास्खलद्गतिः ॥ 41 / / भारंड इवाप्रमत्तो व्योमेव च निराश्रयः । अंभोजिनीदलमिवोपलेपपरिवर्जितः । / 42 ॥ शत्रौ मित्रे तृणे *स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहाऽमुत्र सुखे दुःखे भवे मोक्षे समाशयः ॥ 43 ॥ निष्कारणैककारुण्यपरायणमनस्तया । मज्जद्भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् । / 44 ॥ प्रभुः प्रभञ्जन इवाऽप्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्यां विजहार वसुन्धराम् ॥ 45 ॥ ॥न्व्भिः कुलकम् । / 1 तादिमिदेग् । 2 भारुण्ड । टि.-'स्त्रीसमूहे । + वायुः । वर्णनम् । SARASHARASHARE ||44 // Page #93 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 45 ॥ तृतीयः सर्गः श्रीमहावीरजिनचरितम् । दीक्षाक्षणे च यच्चक्रे विभोर्देवैर्विलेपनम् । भंगास्तत्सौरभाकृष्टास्तमागत्योपदुद्रुवुः ॥ 46 ॥ गन्धयुक्तिमयाचन्त ग्रामीणतरुणाः प्रभुम् । अंगसंगं तरुण्यस्तु स्मरज्वरभरौषधम् । / 47 / / दीक्षादिनात् प्रभृत्येवं साग्रं मासचतुष्टयम् । उपसर्गाजगन्नाथः सेहे गिरिरिव स्थिरः । / 48 / / अन्यदा विहरन् स्वामी मोराके सन्निवेशने । ययौ दूइज्जन्तकाख्यतापसवातसंकुले । / 49 / / पितृमित्रं कुलपतिस्तत्र नाथमुपास्थितः । पूर्वाभ्यासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः । / 50 ॥ प्रार्थितः कुलपतिना तत्रैकामवसन्निशाम् । प्रतिमयैकरात्रिक्या श्रीमान् सिद्धार्थनन्दनः । / 51 / / विजिहीर्षु भगवन्तमूचे कुलपतिः प्रगे । वर्षाकालस्त्वया कार्यों विविक्तवसताविह । / 52 ॥ नीरागोऽपि वचस्तस्य "प्रतिश्रुत्योपरोधतः । निरञ्जनः शंख इव प्रययौ प्रभुरन्यतः । / 53 / / वायुरिवाप्रतिबद्धो निर्लेपः पद्मपत्रवत् । सर्वत्र विहरन् ग्रीष्मकालं स्वाम्यत्यवाहयत् । / 54 / / सिद्धार्थसुहृदस्तस्य स्मरन् कुलपतेर्वचः । स्वामी प्रावृषमत्येतुं मोराकं पुनरभ्यगात् । / 55 / / वर्षत्युद्गर्जितं मेघे खस्थधारागृहोपमे । स्वस्वस्थानाय गच्छत्सु पथिकेष्वपि हंसवत् । / 56 / / प्रभोर्धातृव्यतास्नेहसम्बन्धमधुराशयः । गृहमेकं कुलपतिस्तृणाच्छादितमार्पयत् । / 57 / / / / युग्म्म्॥ 1देग्ख्ये । 2 "पास्थित । पस्थितः । 3 'ख्ण्द्द्धा। टि.-+ रागरहितः । अंगीकृत्य । / %ARAHASRAHABHARASHAR प्रभोः वर्णनम् । ॥ 45 ॥ ASHRS0465 Page #94 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 46 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । आजानुलम्बितभुजो जटावानिव पादपः । नियंत्रितमनास्तत्र तस्थौ प्रतिमया प्रभुः । / 58 ॥ भीष्मग्रीष्मर्तुमाहात्म्यान्निःशेषिततॄणे वने । अनुद्यन्नूतनतॄणे नवत्वात्प्रावृषोऽपि च । / 59 / / अधावन् खादितुं गावस्तापसानां तृणोटजान् । निर्दयास्तापसास्ते गास्ता यष्टिभिरताडयन् । / 60 ॥ ॥युग्म्म्॥ तैस्ताड्यमाना गावस्तास्तृणौकः स्वाम्यधिष्ठितम् । चखादुः स्तंभनिभृते प्रभौ तासां कुतो हि भीः ॥ 61 / / तापसा अपि तत्प्रेक्ष्याऽक्रुध्यन्नेवं प्रभुं प्रति । रक्षामो वयमुटजान् स्वं न रक्षत्यसौ पुनः ॥ 2 ॥ अहो कुलपतेः कोऽयमतिथिर्यस्य पश्यतः । चखादुर्गाव उटजमहो स्वार्थकनिष्ठता । / 63 / / किं कुर्महे स्व आत्मेव प्रियः कुलपतेरयम् । तद्भयादेव परुषं न वक्तुमिह शक्यते । / 64 ॥ तापसास्तेऽन्यदा नाथे प्ररुढप्रौढमत्सराः । गत्वा कुलपतेः पार्वे सोपालंभमदोऽवदन् । / 65 / / आश्रमे श्रमणः कोऽयमानीतो निर्ममस्त्वया । उटजस्यापि नाशोऽभूद्यदस्मिन्निह तस्थुषि । / 66 ॥ अकृतज्ञ उदासीनो निर्दाक्षिण्योऽलसश्च सः । गोभ्योऽपि रक्षति न यः खाद्यमानं स्वमाश्रमम् । / 67 ॥ मुनिमन्योऽथवा नैष गा रक्षति समत्वभृत् । गुरुदेवार्चकास्तत्कि वयं न मुनयो मुने ! ॥ 68 ॥ ततः कुलपतिरगादुपनाथं ददर्श च । कृतपक्षं खगमिव छदिवर्जितमाश्रमम् । / 69 ॥ 1देग्स्तेऽपि ता य । दूइज्जंततापसाश्रमे गमनं ततः विहारश्चः । ॥ 46 ॥ Page #95 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 47 ॥ दशमं पर्व तृतीयः । सर्गः श्रीमहावीरजिन। चरितम् । निर्मत्सराः सत्यगिरस्तापसा इति चिन्तयन् । स नाथमूचे किं तात ! त्रातोऽयं नोटजस्त्वया ? ॥ 70 / / त्वत्पित्रा रक्षिताः सर्वे यावज्जीवं किलाश्रमाः । दुष्टशासनरुपं हि तवापि व्रतमर्हति । / 71 ॥ आत्मानमिव रक्षन्ति स्वनीडं नीडजा अपि । विवेकिना त्वया हन्त किमाश्रम उपेक्षितः ? / / 72 / / स्वविवेकोचितां शिक्षा स दत्त्वा जीर्णतापसः । स्वमाश्रमं ययौ भूयः स्मरन् सिद्धार्थसौहृदम् । / 73 / / दध्यौ चैवं विभुरेषामप्रीतिर्मन्निबन्धना । तदत्र स्थातुमुचितं न मे सर्वहितैषिणः ॥ 74 / / एवं च चिन्तयन् स्वामी वैराग्यमधिकं दधत् । अभिग्रहानिमान् पञ्च जग्राह करुणानिधिः । / 75 / / नैवाऽप्रीतिमतो गेहे वसनीयं कदाचन । स्थातव्यं च शरीरेण कायोत्सर्गजुषा सदा । / 76 / / स्थेयं मौनेन च प्रायो भोक्तव्यं पाणिभाजने । गृहस्थस्य च विनयो न कार्य इति पञ्च ते ॥ 77 ॥ अभिग्रहान् गृहीत्वामूनर्धमासादनन्तरम् । ग्रामं नाम्नाऽस्थिकग्रामं ययौ प्रावृष्यपि प्रभुः । / 78 ॥ तत्र चैकस्य यक्षस्य शूलपाणेनिकेतने अधिवस्तुं जगन्नाथो ग्रामीणानन्वजिज्ञपत् । / 79 / / ऊचुर्गाम्या न यक्षोऽयं वस्तुं दत्तेऽत्र कस्यचित् । यक्षस्यामुष्य हि कथा महती सा निशम्यताम् । / 80 ॥ ग्रामोऽयमभवत्पूर्व वर्धमानोऽभिधानतः । नद्यस्ति वेगवत्यत्र पंकिलोभयकुलभूः ॥ 81 ॥ तत्र भाण्डभृतैरागादनसां पञ्चभिः शतैः । धनदेवो वणिक् तस्य चाभूदेको महावृषः । / 82 / / तं महोक्षं धुरि कृत्वा सर्वाणि शकटानि सः । नद्या उत्तारयामास विषमाया अपि क्षणात् । / 83 ॥ | दूइज्जततापसाश्रमे गमनं ततः विहारश्चः । ॥ 47 ॥ Page #96 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषारते । / 48 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । अतिभाराकर्षणेन मुखेन रुधिरं वमन् । स महोक्षः पपातोया तेजवाजीव सात्विकः । / 84 / / संभाष्य च वणिग्ग्राम्यानुवाच वृषसाक्षिकम् । पाल्योऽयं वृषभो नगासीकृतजीवितवन्मम । / 85 / / वृषस्य तृणपानीयनिमित्तं च धनं बहु । ग्राम्याणामर्पयामास स्वामिधर्मो ह्ययं खलु । / 86 / / ततो वणिक् स्वयमपि चारिपानीयढौकनात् । "प्रियाकृत्य महोक्षाय सासदृक् परतो ययौ । / 87 ॥ धनमादाय ते ग्राम्यास्तृणवार्यादिना वृषम् । प्रतिचक्रुर्न तं पापाः कुवैद्या इव रोगिणम् । / 88 ॥ संजातहृदयत्रोटः क्षुत्पिपासाकदर्थितः । चर्मकीकसमात्रागः स गौरवमचिन्तयत् । / 89 ॥ अहो ! निष्करुणो ग्रामः पापिष्ठो निष्ठुराशयः । चांडालनिर्विशेषोऽयमशेषोऽप्यतिवञ्चकः ॥ 90 ॥ दूरे स्वयं करुणया दीनस्य मम पालनम् । मत्स्वामिदत्तमप्येभिर्जग्धं चार्यादिवेतनम् ॥ 91 ॥ क्रुद्धोऽकामनिर्जरावान् स gauma'tvodapadyata / व्यन्तरः शूलपाण्याख्यो ग्रामेऽत्रैव पुरोवने । / 92 / / सोऽथाज्ञासीद्विभंगेन पूर्वजन्मकथां निजाम् । ददर्श गोवपुस्तच्च ग्रामायास्मै चुकोप च । / 93 / / व्यकार्षीद्वयंतरो मारिं स मारेरिव दैवतम् । मार्यमाणैरमी ग्राम्यैरभूवन्नस्थिसंचयाः । / 94 ॥ अपृच्छंश्चतुरा ग्राम्या मुहुर्योतिर्विदादिकान् । चक्रुः शान्त्यै तदाज्ञां च वैद्याज्ञामिव रोगिणः ॥ 95 ॥ 1 संभूष्य । 2 पुरावने । पुरातने । 3 देग्धानामि । टि.-*प्रियं कृत्वा । शूलपाणियक्षप्रसंगः । I48 ॥ Page #97 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 49 ॥ विदधुर्गृहदेवीनां स्नानपूजादिकं मुहुः । नोपशान्तिरभून्मारेस्तथापि हि मनागपि । / 96 / / ग्रामान्तराण्ययुग्रम्या व्यन्तरः स तु कोपनः । युवराजो यमस्येवामारयत्तांस्तथापि हि । / 97 / ग्राम्या व्यचिन्तयश्चैवं कोऽप्यस्माभिर्विरोधितः । देवो दैत्योऽथवा यक्षः क्षेत्रपालोऽपरोऽपि वा । / 98 / / यामस्तत्रैव तद्ग्रामे तत्प्रसादनहेतवे । एवं विमृश्य ते भूयः संभूयेह समाययुः । / 99 / / ते स्नाताः श्वेतवसना उत्तरासंगधारिणः । मुक्तकेशाश्चत्वरेषु त्रिकेषूद्यानभूमिषु । / 100 / / भूतगेहेष्वथान्यत्र क्षिपन्तः परितो बलिम् । ऊर्ध्वाननाः प्राञ्जलयो दीनास्या एवमूचिरे ॥ 101 / / / / युग्म्म्॥ भोः ! सुरा असुरा यक्षरक्षः किंपुरुषादयः । यत्प्रमादान्मदाद्वागस्तन्नः क्षाम्यन्तु सर्वथा ॥ 102 ॥ कोपः प्रणामावधिको महतां हि महानपि । तत्प्रसीदतु यः कश्चिदस्त्यस्माभिर्विरोधितः । / 103 / / व्यन्तरः सोऽन्तरिक्षस्थोऽथाब्रवीद्रे दुराशयाः ! / लुब्धा लुब्धकसंकाशाः ! क्षमणं कुरुताधुना ॥ 104 ॥ तदानीं वृषभस्य क्षुत्तृषाक्रान्तस्य तस्य तु । वणिग्दत्तधनेनापि दत्तं नाम्भस्तृणादि यत् । / 105 / / समृत्वा वृषभोऽभूवं शूलपाणिरहं सुरः । तेन वैरेण वः सर्वान्मारयामि स्मरन्तु तत् । / 106 ॥ तच्छ्रुत्वा ते पुनस्तस्मै धूपोत्क्षेपणतत्पराः । लुठन्तो भूतले दीना भूयोऽप्येवं बभाषिरे । / 107 / / अपराद्धमदोऽस्माभिस्तथापि क्षाम्य शाम्य च । शरणं त्वां प्रपन्नाः स्मो ह्यनन्यशरणा वयम् ॥ 108 ॥ 1 पतः । 2 राधि । 3 राधि । दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । शूलपाणियक्षप्रसंग: / ॥ 49 ॥ Page #98 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 50 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिन । चरितम् । तद्वाचा व्यन्तरः किञ्चिदुपशान्तोऽब्रवीदिति । अमूनि मानुषास्थीनि पुजीकुरुत संप्रति । / 109 / / तस्योपरि कुरुध्वं चायतनं तस्य चान्तरे । ममोक्षरुपानुगतां मूर्ति स्थापयतोच्चकैः । / 110 ॥ एवं कृते प्राणितं वः प्रदास्ये नान्यथा पुनः । तथैव तद्वचस्तेऽपि ग्राम्या विदधुरादृताः 111 ॥ पूजाकरं शूलपाणेरिन्द्रशर्माणमाख्यया । ग्रामः समादिशत्तस्मै कल्पितानल्पवेतनः । / 112 / / अत्रास्थिसंचयोऽस्तीति ग्रामोऽसावस्थिकाह्वयः । तदाप्रभृति लोकेऽभूद्वर्धमानाभिधोऽपि सन् । / 113 ॥ श्रान्ताः कार्पटिका रात्रौ वसन्त्यायतनेऽत्र ये । तद्रात्रावेव तान् हन्ति शूलपाणिः कृतान्तवत् । / 114 ॥ स्थित्वा लोको दिनं ह्योन्द्रशर्मा च तदर्चकः । सायं स्वसदने याति तद्वस्तुं तेऽत्र नोचितम् ॥ 115 ॥ इत्युक्त्वा ते पृथगपि स्वामिने वसतिं ददुः । प्रतीयेष न तु स्वामी यक्षौकस्तत्त्वयाचत । / 116 ॥ अथ ग्राम्यैरनुज्ञातो बोधार्ह व्यन्तरं विदन् । तदायतनैककोणे तस्थौ प्रतिमया प्रभुः । / 117 ॥ सायं कृत्वा धूपवेलामिन्द्रशर्मा तदर्चकः । निःसार्य पथिकान् सर्वान् भगवन्तमदोऽवदत् । / 118 ॥ अयि देवार्य ! निर्याहि त्वमप्यायतनादतः । अयं हि व्यन्तरः क्रूरो भावी ते निशि मृत्यवे ॥ 119 / / तस्थौ च स्वामी तूष्णीको व्यन्तरः सोऽप्यचिन्तयत् । अहो मुमूर्षुः कोऽप्येष ममायतनमागमत् । / 120 ॥ ग्रामेण वार्यमाणोऽपि मुहुर्मत्पूजकेन च । दृप्तः कोऽयमिहावात्सीदर्पमस्य हरामि तत् । / 121 ॥ 1 हि । 2 देग्दि। शूलपाणियक्षप्रसंगः । ॥ 50 ॥ Page #99 -------------------------------------------------------------------------- ________________ | दशमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 51 ॥ श्रीमहावीर जिन चरितम् । देवार्चके ततो यातेऽस्तमिते च दिवाकरे । कायोत्सर्गस्थिते नाथेऽट्टहासं व्यन्तरोऽकरोत् । / 122 / / पुस्फोटेव नभोभाण्डं तुत्रोटेवोडुमंडलम् । तेनाट्टहासशब्देनातिरौद्रेण प्रेसर्पता । / 123 / / ग्रामलोकोऽपि तं शब्दं श्रुत्वाऽवोचत्परस्परम् । नूनं देवार्यकः सोऽद्य व्यन्तरेण निहन्यते । / 124 / / नाम्ना तत्रोत्पलः पार्श्वतीर्थसाधुवरस्तदा । परिव्राडष्टांगमहानिमित्तज्ञानपण्डितः । / 125 / / लोकाद्देवार्यवृत्तान्तं श्रुत्वाऽधादधृति हृदि । अपश्चिमस्तीर्थकरो मा स्म भूदिति शंकया । / 126 / / / / युग्म्म्॥ अट्टहासस्वरेणापि न चुक्षोभ यदा प्रभुः । हस्तिरुपं तदा घोरं व्यन्तरो विचकार सः । / 127 / / स्वामिना हस्तिरुपे चावज्ञाते सति निर्ममे । पिशाचरुपं सोऽप्युच्चै रोदसीमानदण्डवत् । / 128 / / तेनाप्यक्षुभिते नाथे सर्परुपं भयंकरम् । विचकार स दुष्टात्मा यमपाशायुधोपमम् । / 129 / / प्रभुं स सर्पो दन्धिओ भोगेनावेष्टयद् दृढम् । ददंश दशनैर्बाढममोघविषनिर्झरः । / 130 / / चक्रे सपइ मुधाभूते भूतराट् सप्त वेदनाः । शिरोनेत्रश्रवोनासादन्तपृष्ठनखे प्रभोः । / 131 / / एकापि वेदना मृत्युकारणं प्राकृते नरे । अधिसेहे तु ताः स्वामी सप्तापि युगपद्भवाः । / 132 / / कृत्वा कृत्वेत्युपसर्गान्निर्विण्णो व्यन्तरः स तु । नत्वा विज्ञपयामास प्रभुमेवं कृताञ्जलिः । / 133 / / मया दुरात्मना नाथ ! तव शक्तिमजानता । नितान्तमपराद्धं यत्तत्क्षमस्व दयानिधे! ॥ 134 / / 1देग्सर्पिणा । 2 महाघो । 3 सुधा । शूलपाणियक्षप्रसंगः । ॥ 51 ॥ Page #100 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 52 ॥ तदा च सिद्धार्थसुरः स्वकार्यव्यग्रमानसः । स्वामिसान्निध्यविषयमस्मार्षीच्छक्रशासनम् । / 135 / / साटोपमेत्य चेत्यूचे शूलपाणे ! सुराधम ! / अप्रार्थितप्रार्थक ! भोः ! किमेतद्भवता कृतम् ॥ 136 ॥ तीर्थकरं भगवन्तं सिद्धार्थनृपनन्दनम् । जगत्त्रयस्यापि पूज्यं किं न जानासि दुर्मते ! ॥ 137 ॥ यदि त्वच्चरितं शक्रः स्वामिभक्तोऽद्य वेत्स्यति । तदा तत्कुलिशधाराक्षोदपात्रीभविष्यसि । / 138 / / शूलपाणिस्ततो भीत्या पश्चात्तापेन चाकुलः । पुनरक्षमयन्नाथं नान्यदौपयिकं तदा । / 139 ॥ तं प्रशान्तं च सिद्धार्थः सानुकंपोऽभ्यधादिदम् । अहो तत्त्वानभिज्ञेओऽसि श्रृणु तत्त्वं यथातथम् ॥ 140 ॥ वीतरागे देवबुद्धिर्गुरुबुद्धिश्च साधुषु । धर्मे जिनोदिते धर्मबुद्धिरित्यात्मसात् कुरु । / 141 / / प्राणिष्वतः परं पीडां मा कार्षीरात्मनीव भोः ! / निन्देर्हिश्च सर्वाणि पूर्वदुश्चरितानि च । / 142 / / अप्येकदाऽऽचरितस्य हन्त तीव्रस्य कर्मणः । कोटीकोटिगुणं दुःखविपाकं जन्तुरश्नुते । / 143 / / शूलपाणिस्तदाकर्ण्याऽनेकप्राणिक्षयं कृतम् । स्मरन्मुहुर्निनिन्द स्वं पश्चात्तापाधिवासितः । / 144 / / सम्यक्त्वभृद्भवोद्विग्नः सोऽर्चित्वा चरणौ प्रभोः । आगोमलक्षालनाम्भः संगीतमुपचक्रमे । / 145 / / तद्गीतशब्दमाकर्ण्य ग्राम्या एवमचिन्तयन् । मन्ये व्यापाद्य देवार्यं देवः क्रीडति संप्रति ॥ 146 ॥ नाथोऽपि चतुरो यामान् किञ्चिदूनान् कदर्थितः । श्रमान्निद्रामधिगतोऽपश्यत् स्वप्नानमून् दश । / 147 / / 1 कोटि । कोटा । दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । शूलपाणियक्षप्रसंग: / ॥ 52 ॥ Page #101 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 53 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । वर्धिष्णुस्तालपिशाचः स्वयं व्यापादितः किल । कोकिलौ श्वेतचित्रौ च सेवमानौ स्वसन्निधौ । / 148 / / दामद्वयं च गन्धाढ्यं गोवर्गः सेवनोद्यतः । पद्माचितं पद्मसरो दोभ्यां तीर्णश्च सागरः । / 149 / / उद्रश्मिकं चार्कबिम्बमथाद्रिर्मानुषोत्तरः । निजान्त्रैर्वेष्टितः स्वेनारुढं मेरुशिरोऽपि च । / 150 / / एवं प्रेक्ष्य दश स्वप्नान् प्राबुद्ध त्रिजगद्गुरुः । उदियाय च मार्तंडो विवन्दिषुरिव प्रभुम् । / 151 ॥ तदा चागज्जनः सर्व इन्द्रशर्मोत्पलोऽपि च । अक्षतांगं पूजितं च प्रभुं प्रेक्ष्य मुदं ययौ । / 152 / / साश्चर्याः प्रभुमभ्यर्च्य पुष्पप्रभृतिभिश्च ते । सिंहनादं विदधिरे धीरा इव जिताहवाः । / 153 / / सिंहनादमुखास्ते तु परस्परमदोऽवदन् । देवार्येणाधुना दिष्ट्योपाशामि व्यन्तरश्चिरात् । / 154 ॥ उत्पलोऽपि परिज्ञाय भगवन्तमवन्दत । निषसाद च तत्पादपद्मान्ते शिष्यलेशवत् । / 155 ॥ कायोत्सर्गावसाने च प्रभुं नत्वोत्पलः पुनः । ज्ञानसामर्थ्यतो ज्ञातप्रभुस्वप्नोऽब्रवीदिदम् । / 156 ॥ स्वामिन्निशान्ते युष्माभिः सुस्वप्नाः प्रेक्षिता दश । तत्फलानि स्वयं वेत्सि भक्त्याख्यामि तथाप्यहम् ॥ 157 / / हतस्तालपिशाचो यत्तन्मोहं निहनिष्यसि । यच्छ्वेतः कोकिलः शुक्लध्यानमारोक्ष्यसीश! तत् । / 158 / / यच्चित्रः कोकिलस्तद् द्वादशांगी प्रथयिष्यसि । गोवर्गो यत्तु तभावी संघस्तव चतुर्विधः । / 159 ॥ यत्तु पद्मसरो देवनिकायः सेवकस्ततः । यत्तु सागरमुत्तीर्ण उत्तरिष्यसि तद्भवम् ॥ 160 ॥ 1 पारा । र्तु। शूलपाणियक्षप्रसंगः ॥ 53 ॥ Page #102 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचारते ॥ 54 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । यच्चार्कः केवलज्ञानं तत्समुत्पत्स्यते तव । यच्चान्त्रैर्वेष्टितोऽद्रिस्तत्सप्रतापं यशस्तव । / 161 / / यन्मेरुशृंगमारुढस्त्वं तत्सिंहासनस्थितः । धर्म वक्ष्यसि यद्दाम्नी तयोर्वेद्मि फलं न हि ॥ 162 ॥ अथाचचक्षे भगवान् दामद्वयफलं त्वदः । गृहस्थानां यतीनां च वक्ष्ये धर्म द्विधापि हि ॥ 163 / / अथ नत्वा जगन्नाथं ययौ स्वस्थानमुत्पलः । विस्मयप्रमदोन्मुद्रमनसोऽथापरेऽप्ययुः । / 164 ॥ तत्रार्धमासक्षपणैश्चतुर्मासीमतीत्य ताम् । निरगादस्थिकग्रामाद्विहर्तुं प्रभुरन्यतः । / 165 ॥ अनुगच्छन् शूलपाणिः प्रभुं नत्वाऽभ्यधादिदम् । स्वसौख्यनिरपेक्षस्त्वमिहागा मेऽनुकम्पया । / 166 / / न पापो मत्समः कोऽपि यस्त्वय्यप्यपकारकृत् । न "सार्वस्त्वत्समः कोऽपि यो मय्यप्युपकारकृत् ॥ 167 / / अद्य यावदार्जयिष्यं कामहं नरकावनिम् । नाबोधयिष्यस्त्वं चेन्मां विश्वोपकृतिकर्मठ ! / / 168 ॥ इत्युदित्वा भक्तिगर्मो भगवन्तं प्रणम्य च । शूलपाणिर्निववृते शान्तो द्विप इवामदः ॥ 169 / / दीक्षादिनादतीतेऽब्दे मोराकं सन्निवेशनम् । गत्वा तद्बहिरुद्याने स्वाम्यस्थात् प्रतिमाधरः । / 170 / / तस्मिन्नच्छन्दको नाम पाखंडी सन्निवेशने । ज्योतिष्कमंत्रतंत्रादिकरणेन स्म जीवति । / 171 / / तस्यासहिष्णुर्माहात्म्यं स्वाम्यर्चा चाभिलाषुकः । सिद्धार्थव्यन्तरः कृत्वा संक्रमं स्वामिवमणि । / 172 / / 1 साधुस्त्व । svaarystv। 2deggarbha / 3 ssNddii| Ti.- *sarvebhyo हितः । शूलपाणियक्षप्रसंगः । ॥ 54 ॥ Page #103 -------------------------------------------------------------------------- ________________ दशमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 55 ॥ सर्गः श्रीमहावीर जिनचरितम् । यान्तमाहूय गोपालमूचे भो ! भुक्तवानसि । कंगुकूरं ससौवीरं वृषांस्त्रातुं च गच्छसि । / 173 ॥ आगच्छंश्चाहिमद्राक्षीः स्वप्नेऽरोदीश्च निर्भरम् । तदेतत्संवदति किं सत्यमाख्याहि गोपक! / / 174 / / सत्यमेवेति तेनोक्ते सिद्धार्थस्तस्य भूरिशः । भूयस्तत्तत्समाचख्यौ प्रत्ययोत्पत्तिकारणम् । / 175 / / गोपः सविस्मयो ग्रामे गत्वाऽऽख्यद्यद्बहिर्वने । देवार्योऽस्ति त्रिकालज्ञः सोऽपूरि प्रत्ययान्मम । / 176 / / तच्छुत्वा कौतुकापूर्णस्तूर्णं ग्रामजनोऽखिलः । पुष्पाक्षतादिपूजाभृदाययौ स्वामिसन्निधौ । / 177 ॥ सिद्धार्थः स्वामिसंक्रान्तो ग्रामीणानब्रवीदिदम् । द्रष्टुं मेऽतिशयं यूयं सर्वे स्थ किमिहागताः ? ॥ 178 ॥ ग्राम्यैरामेत्यभिहिते यत्तैर्दृष्टं कृतं श्रुतम् । उक्तं च प्राक् तदानीं च सिद्धार्थस्तदचीकथत् । / 179 ॥ सिद्धार्थो भावि चाचख्यौ श्रुत्वा लोकस्ततोऽकरोत् । प्रभोः पूजां वन्दनां च महामहिमपूर्वकम् । / 180 / / एवं च प्रत्यहं लोकेष्वापतत्सु पतत्सु च । सिद्धार्थव्यन्तरस्याभून्मनःप्रीतिर्गरीयसी । / 181 / / ऊचुस्तत्रान्यदा ग्राम्याः स्वामिन्नच्छन्दकाभिधः । ग्रामे परिवसत्यस्मिन् सोऽपि वेत्ति भवानिव ॥ 182 / / सिद्धार्थस्तानभाषिष्ट न स जानाति किञ्चन । ऋजुन् प्रतार्य भवतः करोत्युदरपूरणम् । / 183 / / ते गत्वाऽच्छन्दकं स्माहुर्न त्वं जानासि किञ्चन । सर्वं जानाति देवार्यो भावि भूतं भवच्च यत् । / 184 / / स्वप्रतिष्ठाभ्रंशभीरुर्बभाषेऽच्छन्दकोऽप्यदः । स वः पुरो वेत्ति परं परमार्थमजानताम् । / 185 ॥ 1 तु । स्थः । स्व । SHARABHASHASASHASANS अच्छंदकवर्णनम् । ॥ 55 ॥ Page #104 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । ॥ 56 ॥ पुरो मम यदि ज्ञाता मन्ये ज्ञाता तदा हि सः । गत्वा तस्याऽज्ञतामाविष्करोम्येषोऽद्य पश्यत । / 186 ॥ इत्युक्त्वाऽच्छन्दकः क्रुद्धो वृतो ग्राम्यैः सकौतुकैः । कायोत्सर्गस्थितं नाथं द्रुतं द्रुतमुपाययौ । / 187 ॥ करांगुलीभिः स तृणं गृहीत्वोभयपार्श्वयोः । ऊचे नाथं तृणमिदं किं मया छेत्स्यते न वा ? ॥ 188 ॥ भावस्तस्याभवच्चायं देवार्यो यद्वदिष्यति । तत्प्रतीपं करिष्यामि स्याद्यथाऽनृतवागसौ ॥ 189 / / आचचक्षे च सिद्धार्थो न छेत्स्यत इदं तृणम् । अच्छन्दकोऽपि तच्छेत्तुमारेभे सज्जितांगुलिः । / 190 / / दध्यौ शक्रस्तदा स्वामी विहरत्यधुना कथम् । दत्तोपयोगश्चापश्यत्तदच्छन्दकचेष्टितम् । / 191 / / मा भूत्स्वामिमुखोद्गीर्णा गीरसत्येति वज्रभृत् । वज्रेण चिच्छेद दशाप्यच्छन्दककरांगुलीः । / 192 / / वीक्षापन्नस्तृणाच्छेदाद्धस्यमानोऽखिलैर्जनैः । अच्छन्दकोऽन्यतोऽगच्छदुन्मत्त इव मूढधीः । / 193 ॥ सिद्धार्थोऽथावदद् ग्राम्यास्तस्करोऽच्छन्दको ह्ययम् । ग्राम्याः प्रत्युचिरे स्वामिन् ! किं कस्यानेन चोरितम् । / 194 / / सिद्धार्थोऽप्यब्रवीदत्र वीरघोषोऽस्ति कर्मकृत् । तच्छुत्वा वीरघोषोऽपि प्रणम्य स्वमदर्शयत् । / 195 ॥ आदिशेति च तेनोक्ते सिद्धार्थः पुनरभ्यधात् । भाजनं ते दशपलं नष्टपूर्व निकेतनात् ? ॥ 196 / / आमेत्युक्ते च घोषेण सिद्धार्थः स्माह तत्खलु । हृतं पाखण्डिनानेन प्रत्ययोऽत्र निरीक्ष्यताम् । / 197 / / 1 त्रिकालज्ञस्तदा । अच्छंदकवर्णनम् । ॥ 56 ॥ Page #105 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 57 ॥ दशमं पर्व । तृतीयः सर्गः श्रीमहावीरजिनचरितम् । पश्चान्निजौकसः प्राच्यां दिशि 'शिग्रमहीरुहः । हस्तमात्रमधः क्षिप्तमस्ति गत्वा गृहाण तत् । / 198 / / उत्कौतुकैर्वृतो लोकैर्वीरघोषस्तदालये । भाजनं तत्तथाख्यातं गृहीत्वा पुनराययौ । / 199 / / ग्राम्यानुत्तुमुलान् भूयः सिद्धार्थः प्रोचिवानिति । भूयोऽपि श्रूयतामिन्द्रशर्मेत्यत्रास्ति किं गृही ॥ 200 / / अस्तीत्यभिदधे लोक इन्द्रशर्माप्युपस्थितः । आज्ञापयायमस्मीति वदन् प्राञ्जलिरग्रतः । / 201 / / सिद्धार्थोऽभिदधे भद्र नष्टः किं ते पुरा हुडुः ? / एवमेतदित्यवोचदिन्द्रशर्मा सविस्मयः । / 202 ॥ सिद्धार्थः स्माह हत्वा स भक्षितो भिक्षुणामुना । बदर्या दक्षिणे पार्श्वेऽवकरेऽस्थीनि तस्य तु । / 203 ॥ लोकाश्च कौतुकाद्गत्वा तदस्थीनि व्यलोकयन् । सन्तीत्यभिदधानास्तु भूयस्तत्र समाययुः । / 204 / / सिद्धार्थः पुनरप्यूचे तृतीयमपि चेष्टितम् । अस्यास्ति तदस्तु परं कथयिष्यामि न ह्यहम् । / 205 / / आख्याहि सर्वथा तन्नः प्रसीदेति पुनः पुनः । ग्राम्यास्तमब्रुवन् रम्या स्यादर्धकथिता कथा । / 206 / / अथाभाषिष्ट सिद्धार्थो नाख्यास्यामि तथाप्यहम् । कौतूहलं चेत्तद्भार्यां गत्वा पृच्छत तद्गृहे । / 207 ॥ तद्वेश्मनि ययौ लोकः स्वभार्या तेन तद्दिने । कुट्टितामर्षवत्येवं साम्सद्दक् चिन्तयन्त्यभूत् । / 208 / / सुष्ठु जातं यदेतस्य करांगुल्यो निकर्तिताः । nykkRtshcaakhilailokairlokH संप्रत्युपैति चेत् । / 209 / / अस्य दुश्चरितं सर्वं तदा प्रकटयाम्यहम् । यथैष लभते पापो मत्कुट्टनभवं फलम् । / 210 ॥ TI.- 'शिग्रु:-'सरगवो' इति गुर्जरभाषायाम् । अजः । अच्छंदकवर्णनम् । ॥ 57 ॥ Page #106 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाका तृतीयः पुरुषचरिते सर्गः श्रीमहावीर ॥ 58 ॥ जिन चरितम् । अथाययौ ग्रामजनोऽपृच्छत्तच्चेष्टितं च ताम् । साऽवोचत् कोऽस्य नामापि गृह्णीयात् पापकारिणः । / 211 / / यदसावात्मनः स्वना समं वैषयिकं सुखम् । भुंक्ते धिक्कर्मचंडालो न मामिच्छति जातुचित् । / 212 / / एवं श्रुत्वा कलकलं कुर्वाणा ग्रामवासिनः । ययुर्निजनिजं गेहमच्छन्दकविगर्हिणः ॥ 213 ॥ सर्वत्र पाप पापेति bhaya'mAnaH स भिक्षुकः । भिक्षामप्याप न क्वापि धिक प्रतिष्ठाच्युतं नरम् । / 214 ॥ श्रीवीरं विजने गत्वा नत्वा दीनो जगाद सः । भगवन्नन्यतो याहि पूज्यः सर्वत्र पूज्यते । / 215 ॥ अत्रैवार्योऽस्मि नान्यत्र नामापि ज्ञायते मम । स्वदर्यामेव शौर्यं हि गोमायोर्न पुनर्बहिः । / 216 / / अजानता दुर्विनयो यो मयाऽकारि नाथ ! ते । संप्राप्तं तत्फलं संप्रत्यनुकम्पस्व मामतः । / 217 / / अप्रीतिमत्परीहाराभिग्रही भगवानथ । चचालोत्तरचावालं सन्निवेशं प्रति प्रभुः । / 218 / / दक्षिणश्चोत्तरश्चेति चावालौ द्वौ तदन्तरे । सुवर्णवालुका रुप्यवालुका चेति निम्नगे । / 219 / / दक्षिणादुत्तरे यातश्चावालेऽथालगत्प्रभोः । कंटके देवदूष्याधं सुवर्णवालुकातटे ॥ 220 / किञ्चिद्गत्वा प्रभुर्मा भूभ्रष्टमस्थंडिले ह्यदः । इति तद्वीक्ष्य वस्त्रार्धं गन्तुं प्रववृते ततः । / 221 / / पृष्ठलग्नस्त्रयोदशमास्यन्ते ब्राह्मणस्तु सः । तद्वस्त्रार्धमुपादाय वन्दित्वा च प्रभुं ययौ ॥ 222 ॥ अच्छंदकवर्णनम् । 1मा ततः । Page #107 -------------------------------------------------------------------------- ________________ त्रि.विपछि चालनका पुरुषासिते । दशमं पर्व तृतीयः सर्गः श्रीमहावीर ॥ 59 ॥ जिनचरितम् । तुन्नवायस्य तस्यैव हृष्टो विप्रस्तदार्पयत् । सोऽपि ते देवदूष्यार्धे अयोजयदसंधिवत् ॥ 223 / / दीनारलक्षं तन्मूल्यं बन्धू इव विभज्य तौ । अर्धमधु जगृहतुस्तुन्नवायो द्विजश्च सः । / 224 / / इतश्च भगवान् वीरः समीरण इवाऽस्खलन् । श्वेतव्यभिमुखं गच्छन्नित्यूचे गोपदारकैः । / 225 ॥ देवार्यायमृजुः पन्थाः श्वेतवीमुपतिष्ठते । किं त्वन्तरेऽस्य कनकखलाख्यतापसाश्रमः । / 226 / / स हि दृग्विषसर्पणाधिष्ठितो वर्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि । / 227 / / विहाय तदमुं मार्ग वक्रेणाप्यमुना व्रज । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ॥ 228 ॥ तं चाहिं प्रभुरज्ञासीद्यदसौ पूर्वजन्मनि । क्षपकः पारणका) विहर्तुं वसतेरगात् । / 229 ॥ गच्छता तेन मंडूकी पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा । / 230 / / सोऽथ प्रत्युत मंडूकीर्दर्शयन् लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र ! किमेता अपि मारिताः ? / / 231 ॥ तूष्णीकोऽभूत्ततः क्षुल्लोऽमस्त चैवं विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति । / 232 / / आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावद्विस्मृताऽस्य विराधना । / 233 / / अस्मारयच्च तां भेकीमालोचयसि किं न हि । क्षपकोऽपि क्रुधोत्थाय क्षुल्लं हन्मीति धावितः । / 234 / / कोपान्धश्च ततः स्तंभे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केषूपपद्यत । / 235 ॥ चण्डकौशिकवृत्तान्तः । ॥ 59 ॥ 10स्फल्य । Page #108 -------------------------------------------------------------------------- ________________ दशमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 60 ॥ श्रीमहावीरजिनचरितम् । स च्युत्वा कनकखले सहस्रार्धतपस्विनाम् । पत्युः कुलपतेः पल्याः पुत्रोऽभूत् कौशिकाह्वयः । / 236 / / तत्र कौशिकगोत्रत्वादासन्नन्येऽपि कौशिकाः । अत्यन्तकोपनत्वाच्च स ख्यातश्चंडकौशिकः । / 237 ॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत । / 238 / / मूर्छया वनखंडस्य सोऽन्तर्धाम्यन्नहर्निशम् । अदात्कस्यापि नादातुं पुष्पं मूलं फलं दलम् । / 239 / / विशीर्णमपि योऽगृह्णाद्वने तत्र फलादिकम् । उत्पाट्य परशुं यष्टि लोष्टुं वा तं जघान सः । / 240 / / फलाद्यलभमानास्तु सीदन्तस्ते तपस्विनः । पतिते लगुडे काका इव जग्मुर्दिशो दिशम् । / 241 / / अन्येधुर्वाटिकाहेतोः कौशिके बहिरीयुषि । अभांक्षुर्मक्षु राजन्याः श्वेतव्या एत्य तद्वनम् । / 242 ॥ अथ व्यावर्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद्भज्यते भज्यते तव । / 243 / / जाज्वल्यमानः क्रोधेन हविषेव हुताशनः । अंकुठधारमुद्यम्य कुठारं सोऽभ्यधावत । / 244 ॥ राजपुत्रास्ततो नेशुः श्येनादिव शकुन्तयः । स्खलित्वा च पपातायं यमवक्त्र इवावटे । / 245 / / पततः पतितस्तस्य संमुखः परशुः शितः । शिरो द्विधा कृतं तेन ही विपाकः कुकर्मणाम । / 246 / / स विपद्य वनेऽत्रैव चंडोऽहिर्दृग्विषोऽभवत् । क्रोधस्तीवानुबन्धो हि सह याति भवान्तरे । / 247 / / अवश्यं चैष बोधार्ह इति बुद्ध्या जगद्गुरुः । आत्मपीडामगणयन्नृजुनैव पथा ययौ । / 248 / / 1देग्धुः कटि । चण्डकौशिकवृत्तान्तः । TEO Page #109 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 61 ॥ अभवत्पदसञ्चारसुषमीभूतवालुकम् । उदपानावहत्कुल्यं शुष्कजर्जरपादपम् । / 249 / / जीर्णपर्णचयास्तीर्णं कीर्णं वल्मीकपर्वतैः । स्थलीभूतोटजं जीर्णारण्यं न्यविशत प्रभुः ॥ 250 ॥ ॥ युग्मम् ॥ तत्र चाथ जगन्नाथो यक्षमंडपिकाऽन्तरे । तस्थौ प्रतिमया नासाप्रान्तविश्रान्तलोचनः । / 251 / / ततो दृष्टिविषः सर्पः सदर्पो भ्रमितुं बहिः । बिलान्निरसरज्जिह्वा कालरात्रिमुखादिव । / / 252 / / भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । स्वाऽऽज्ञालेखामिव लिखन्नीक्षाञ्चके जगद्गुरुम् ॥ 253 ॥ अत्र मां किमविज्ञाय किमवज्ञाय कोऽप्यसौ । AH प्रविष्टो निराशंकं निष्कंपः शंकुवत्स्थितः ॥ 254 ॥ तदेनं भस्मसादद्य करोमीति विचिन्तयन् । आध्मायमानः कोपेन फटाटोपं चकार सः । / 255 / / ज्वालामालामुद्वमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशाऽपश्यत् स्फारफूत्कारदारुणः । / 256 ॥ दृष्टिज्वालास्ततस्तस्य ज्वलन्त्यो भगवत्तनौ । विनिपेतुर्दुरालोका उल्का इव दिवो गिरौ ॥ 257 ॥ प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः । महानपि मरुन्मेरुं किं कम्पयितुमीश्वरः ? / / 258 / / दारुदाहं न दग्धोऽसावद्यापीति क्रुधा ज्वलन् । दर्शं दर्शं दिनेश द्विर्दृग्ज्वालाः सोऽमुचत्पुनः । / 259 / / टि. - * 'हवाडो' इति गुर्जरभाषायाम् । 1 त्रिर्दृ । 2 हि 60 / दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । चण्ड कौशिक वृत्तान्तः । ॥ 61 ॥ Page #110 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । ॥ 62 ॥ संपन्नासु प्रभौ वारिधाराप्रायासु तास्वपि । ददंश दन्दशूकः स निःशूकः पादपंकजे ॥ 260 / / दष्ट्वापचक्राम स्वविषोद्रेकदुर्मदः । पत्पतन्मद्विषाक्रान्तो मृदुनीयादेष मामपि । / 261 ॥ दशतोऽप्यसकृत्तस्य न विषं प्राभवत्प्रभौ । गोक्षीरधाराधवलं केवलं रक्तमक्षरत् । / 262 / / ततश्च पुरतः स्थित्वा किमेतदिति चिन्तयन् । वीक्षांचक्रे जगन्नाथं वीक्षापन्नः स पन्नगः ॥ 263 / / ततो निरुप्य रुपं तदसरुपं जगद्गुरोः । कान्तसौम्यतया मंक्षु विध्याते तद्विलोचने । / 264 ॥ *उपसन्नं च तं ज्ञात्वा बभाषे भगवानिति । चंडकौशिक ! बुध्यस्व बुध्यस्व ननु मा मुहः । / 265 / / श्रुत्वा तद्भगवद्वाक्यमूहापोहं वितन्वतः । पन्नगस्य समुत्पेदे स्मरणं पूर्वजन्मनाम् । / 266 / / ततः प्रदक्षिणीकृत्य स त्रिस्त्रिभुवनेश्वरम् । निष्कषायः स्वमनसाऽनशनं प्रत्यपद्यत । / 267 ॥ कृतानशनकर्माणं निष्कर्माणं महोरगम् । प्रशमापन्नमज्ञासीदन्वज्ञासीच्च तं प्रभुः । / 268 / / कुत्राप्यन्यत्र मा यासीद् दृष्टिर्मे विषभीषणा । इति तुण्डं बिले क्षिप्त्वा पपौ स समताऽमृतम् । / 269 ॥ तस्थौ तथैव तत्रैव स्वामी तदनुकंपया । परेषामुपकाराय महतां हि प्रवृत्तयः । / 270 / / भगवन्तं तथा दृष्ट्वा विस्मयस्मेरलोचनाः । गोपाला वत्सपालाश्च तत्रोपससपुर्दुतम् । / 271 / / वृक्षान्तरे तिरोभूय यथेष्टं ग्रावलेष्टुभिः । प्रणिजघ्नुरनिघ्नास्ते पन्नगस्य महात्मनः ॥ 272 / / टि.- *शान्तम् । चण्डकौशिकवृत्तान्तः । ॥62 ॥ Page #111 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 63 ॥ | दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । तथाप्यविचलं ते तं वीक्ष्य विश्रम्भभाजिनः । यष्टिभिर्घट्टयामासुर्निकटीभूय तत्तनुम् । / 273 ॥ आख्यज्जनानां तद्गोपास्ततस्तत्रागमज्जनाः । ववन्दिरे महावीरमहंश्च तं महोरगम् । / 274 / / घृतविक्रयकारिण्यो गच्छन्त्यस्तेन वर्त्मना । नागं हैयंगवीनेनाम्रक्षयन् पस्पृशुश्च तम् । / 275 / / आगत्य घृतगन्धेन तीक्ष्णतुण्डाः पिपीलिकाः । चक्रिरे "तितौप्रायमहेस्तस्य कलेवरम् । / 276 / / मत्कर्मणां कियदेतदित्यात्मानं विबोधयन् । वेदनामधिसेहे तां दुस्सहां सोऽहिपुंगवः । / 277 / / वराक्यो मा स्म पील्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदंगं न मनागपि महोरगः । / 278 / / सिक्तः कृपासुधावृष्ट्या दृष्ट्या भगवतोरगः । पक्षान्ते पंचतां प्राप्य सहस्रारदिवं ययौ । / 279 / / एवं कौशिकनागायोपकृत्य निरगाद्वनात् । प्राप चोत्तरचावालसन्निवेशं जगद्गुरुः । / 280 ॥ पक्षान्ते पारणार्थं च भ्रमन् गोचरचर्यया । गृहिणो नागसेनस्य सदने प्रययौ प्रभुः । / 281 ॥ तत्राहनि द्वादशाब्दया गृहिणस्तस्य नन्दनः । अचिन्तितस्तदाऽभ्यागाद्धर्षदोऽनभ्रवृष्टिवत् । / 282 ॥ उत्सवो नागसेनेन तेनाकारि स्ववेश्मनि । भोजितः स्वजनोऽशेषः स्वाम्यायातश्च वीक्षितः । / 283 ॥ दूरात्स्वामिनमालोक्य प्रमोदमधिकं वहन् । नागसेनोऽपि पयसा भक्तिमान् प्रत्यलाभयत् । / 284 / / तत्रामरैरहो दानं सुदानमिति भाषिमिः । वसुधाराप्रभृतीनि पंच दिव्यानि चक्रिरे । / 285 ॥ पट.-"चाळणा' इआत गुजरभाषायाम् । / चण्डकौशिकवृत्तान्तः । ॥ 63 ॥ Page #112 -------------------------------------------------------------------------- ________________ दशमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचारते ॥ 64 ॥ सर्गः श्रीमहावीरजिनचरितम् । पारयित्वा प्रभुरपि श्वेतवीं नगरी ययौ । प्रदेशिना नरेन्द्रेण जिनभक्तेन भूषिताम् । / 286 / / पौराऽमात्यचमूपायैः प्रदेशी परिवारितः । प्रघवेवापरोऽभ्येत्य जगन्नाथमवन्दत । / 287 ॥ प्रदेशी स्वपुरेऽथागात् स्वामी च विहरन् क्रमात् । नगरं सुरभिपुरं तपःसुरभिरभ्यगात् । / 288 / / मेदिन्या इव *संव्यानं प्रतिमानमिवाम्बुधेः । गंगा तरंगिणीमुच्चतरंगामासदत् प्रभुः । / 289 / / / तां तितीर्घः सिद्धदत्तनाविकप्रगुणीकृताम् । आरोहद्भगवान्नावं पथिका अपरेऽपि हि । / 290 ॥ दण्डाभ्यां चाल्यमानाभ्यां पक्षाभ्यामिव पक्षिणी । त्वरितं गन्तुमारेभे नौरभ्युद्यतनाविका ॥ 291 ॥ वाशितं कौशिकेनोच्चैस्तदानीं तटवर्तिना । क्षेमिलाख्यः शकुनज्ञोऽवोचत्क्षेमं न खल्विह । / 292 / / प्राप्तव्यमचिरात् सर्वैर्व्यसनं मारणान्तिकम् । महर्षेरस्य महिम्ना तस्मान्मोक्ष्यामहे परम् । / 293 / / ब्रुवाण एव तत्रैवं नौरगाधं जलं ययौ । सुदाढो नागकुमारस्तत्रस्थं चैक्षत प्रभुम् । / 294 / / स्मृत्वा प्राग्जन्मवैरं स क्रुध्यन्नेवमचिन्तयत् । सोऽयं येन त्रिपृष्ठत्वे सिंहोऽहं निहतस्तदा । / 295 / / एतद्देशातिदूरस्थे गिरौ निवसता मया । नापराद्धं तदा किंचित्रिपृष्ठस्य सतोऽस्य हि ॥ 296 / / निजदोर्वीर्यदर्पण कुतूहलचिकीर्षया । गुहामध्ये निलीनोऽहं तदानीं निहतोऽमुना ॥ 297 ॥ चण्ड HARSHABHARASHRSHASHRSHASIRFORE कौशिक वृत्तान्तः । ॥ 64 ॥ टि.- *वस्त्रम् ॥ 1देग्दन्त । Page #113 -------------------------------------------------------------------------- ________________ दशमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 65 ॥ सर्गः श्रीमहावीरजिनचरितम् । दिष्ट्यैष गोचरे दृष्ट्यो वैरं स्वं साधयाम्यहम् । वैरं हि ऋणवत्पुंसां जन्मान्तरशतानगम् । / 298 / / आसन्नमप्यवसानं मम खेदाय नाधुना । प्राग्वैरसाधनादद्य कृतार्थीकृतजन्मनः । / 299 ॥ एवं विचिन्त्य सामर्षः सुदाढो विकटेक्षणः । एत्योपवीरं व्योमस्थश्चक्रे किलकिलारवम् ॥ 300 ॥ are re ! kutra यासीति विब्रुवन् विचकार सः । संवर्तकमहावातं संवर्तानिलभीषणम् ॥ 301 ॥ निपेतुस्तरवस्तेन पर्वताश्च चकम्पिरे । गांगमुच्छलति स्मोच्चैर्जलमभ्रंलिहोर्मिकम् । / 302 / / सा च गांगइस्तरंगइअउः समुत्पातिनिपातिभिः । उदच्यते न्यच्यते स्म द्विरदोपात्तरुपवत् । / 303 ॥ निर्भग्नः कूपकस्तम्भः शीर्णः सितपटोऽपि च । आत्मेव नावो मुढोऽभूत् कर्णधारो भयातुरः ॥ 304 ॥ आरेभे देवताः स्मर्तुं मर्तुकामः समाकुलः । यमजिह्वाग्रवर्तीव नौवर्ती सकलो जनः ॥ 305 ॥ इतश्च मथुरापुर्यां जिनदासो वणिक् पुरा । श्रावकोऽभूत्तस्य भार्या साधुदासीति विश्रुता ॥ 306 / / प्रत्याख्यातां धार्मिकौ तौ चतुष्पदपरिग्रहम् । दध्यादिकं चिक्रियतुश्चाभीरीपार्श्वतोऽन्वहम् ॥ 307 / / आभीरी काचिदन्येधुरानिन्ये प्रवरं दधि । क्रीत्वा च साधुदासीति तामुवाच प्रसन्नवाक् । / 308 / / त्वया नान्यत्र नेतव्यं दुग्धदध्यादिकं निजम् । अहमेव ग्रहीष्यामि मूल्यं दास्ये तवेप्सितम् । / 309 ॥ 1"चरा दृष्ट्याः स्व वर । 2 च । 3 तादत्युवाच । तामत्युवाच । सुदाढासुरकृत उपसर्गः । ॥ 65 ॥ Page #114 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 66 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीर। जिनचरितम् । तथैव प्रत्यहं चक्रे साभीरी प्रीतमानसा । तां *वेषवारदानेन सच्चक्रे साधुदास्यपि । / 310 ॥ द्वयोः प्रववृते स्नेहः स्वस्रोरिव तयोर्महान् : आभीर्याः सदने तस्या विवाहोऽभवदन्यदा । / 311 ॥ निमन्त्रितौ तयोद्वाहे श्रेष्ठिनावेवमूचतुः । आवामक्षणिकौ भद्रे ! नागन्तुं तत्र शक्नुवः ॥ 312 ॥ यत्तु वस्तु विवाहाहं तद् गृहाणास्मदालयात् । इत्युक्त्वा ददतुर्वस्त्रधान्यालंकरणादिकम् । / 313 / / तद्दत्तैर्वस्तुभिस्तस्या विवाहः शोभनोऽभवत् । सर्वस्वजनगोपानामेकं शृंगारकारणम् । / 314 ॥ गोपाः प्रीता रुपवन्तौ द्वावुक्षाणौ त्रिहायणौ । नाम्ना कंबलशबलौ श्रेष्ठ्यर्थमुपनिन्यिरे । / 315 / / श्रेष्ठिनोऽनाददानस्याप्युक्षाणौ ते बलादपि । द्वारे बद्ध्वा ययुर्गोपा गोपानां स्नेह ईदृशः । / 316 / / अथ दध्यौ जिनदासो मुच्येते यद्यमू वृषौ । हलादौ योजयिष्येते तदा हि प्राकृतैनरैः । / 317 / / इह चानुपकारित्वाद् दुष्पालौ किं करोमि हा । कीदृशे पातितोऽस्म्येष मूर्खः स्नेहेन संकटे । / 318 ॥ इति ध्यात्वा कृपापूर्णः श्रेष्ठी तावपुषद् वृषौ । तृणादिना प्रासुकेन पयसा गलितेन च ॥ 319 ॥ श्रेष्ठ्यष्टम्यां चतुर्दश्यामुपवास्यात्तपौषधः । अवाचयद्धर्मशास्त्रपुस्तकं शृण्वतोस्तयोः । / 320 ॥ जज्ञाते भद्रकौ तौ च धर्माकर्णनतोऽन्वहम् । श्रेष्ठी यत्राह्नि नाभुंक्त नाभुजातां च तत्र तौ । / 321 ॥ टि- 'वस्त्रादिदानेन ॥ 1देग्वर्तते । 20र्ख्स्ने। सुदामसुरकृत उपसर्गः । TIEE II Page #115 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 67 ॥ तृणादिकं दीयमानमपि तत्र दिने यदा । न वृषौ बुभुजाते तौ तदा श्रेष्ठीत्यचिन्तयत् । / 322 / / मयानुकम्पया पुष्टावियत्कालं वृषाविमौ । अतः परं पोषणीयौ बन्धू साधर्मिकाविति ॥ 323 ॥ तयोर्वृषभयोरेवं बहुमानं विशेषतः । चक्रे दिने दिने श्रेष्ठी न हि तौ तद्धिया पशू ॥ 324 ॥ भंडीरवणयक्षस्य जज्ञे यात्रोत्सवोऽन्यदा । वाहनानां वाहकेली चारेभे ग्रामदारकैः ॥ 325 ॥ वयस्यो जिनदासस्य कौतुकी तौ वृषावुभौ । अनापृच्छ्य गृहीत्वाऽगात् स्नेहे ह्यद्वैतमानिता । / 326 ॥ कुक्कुटाण्डाविव श्वेतौ सदृक्षौ युग्मजाविव । कन्दुकाविव वृत्तांगौ चामरोपमवालधी । / 327 ॥ उत्पतिष्णू इवौद्धुर्याद्वेगाद्वायोरिवात्मजौ । शकट्यां योजयामास तौ वृषौ श्रेष्ठिनः सुहृत् ॥ 328 ॥ ॥ युग्मम् ॥ तत्सौकुमार्यमविदन् प्राजनाराभिरीरयन् । चित्रीयमाणो लोकानां सोऽकृपस्ताववाहयत् ॥ 329 ॥ वाहकेलीकृतपणान् पौरान् सर्वाञ्जिगाय सः । ताभ्यामद्वैतरंहोभ्यां वृषभाभ्यां क्षणादपि ॥ 330 ॥ आराच्छिद्रोच्छलद्रक्तप्लावितांगौ च तौ वृषौ । जातत्रोटयै श्रेष्ठिगृहे भूयो बद्ध्वा जगाम सः । / 331 / / भोजनावरे श्रेष्ठी स्वयं यवसपूलभृत् । तयोर्वृषभयोः पार्श्वे ययौ तनययोरिव ॥ 332 ॥ व्यात्तास्यौ निःसौ सास्रौ बहुश्वासौ सवेपथू । आरक्षतक्षरद्रक्तौ प्रेक्ष्य तावित्युवाच सः । / 333 ॥ 1 आरा। दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । सुदाढासुरकृत उपसर्गः । ॥ 67 ॥ Page #116 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 68 ॥ एतौ पापात्मनोक्षाणौ प्राणेभ्योऽपि प्रियौ मम । मामनापृच्छ्य नयता नीतौ केनेदृशीं दशाम् । / 334 / / श्रेष्ठिनो मित्रवृत्तान्तमाख्यत् परिजनोऽखिलम् । खेदं श्रेष्ठ्यपि सोदर्यविपदीवासदद् भृशम् । / 335 / / तौ वृषावप्यनशनं कर्तुकामौ विवेकिनौ । न मनाग्जघ्रतुरपि श्रेष्ठिदत्ते तृणाम्भसी । / 336 / / ततश्चाढौकयच्छ्रेष्ठी स्थालमाढ्यान्नपूरितम् । संभावयामासतुस्तद् दृशापि हि न तौ वृषौ । / 337 / / भावं ज्ञात्वा तयोर्भक्तप्रत्याख्यानमदत्त सः । तावपि प्रतिपेदाते साभिलाषौ समाहितौ ॥ 338 ॥ तयोश्च कृपया श्रेष्ठी स्वयं त्यक्तान्यकर्मकः । नमस्कारान् ददत्तस्थौ बोधयंश्च भवस्थितिम् । / 339 / / शृण्वन्तौ तौ नमस्कारान् भावयन्तौ भवस्थितिम् । समाधिना मृतौ नागकुमारेषु बभूवतुः । / 340 ॥ अथ कंबल शबलाववधेस्तावपश्यताम् । क्रियमाणं सुदाढेन स्वामिनस्तमुपद्रवम् । / 341 / / कृतमन्येन कृत्येन कृत्यमेतद्यदर्हतः । उपसर्गं निषेधावो ध्यात्वैवं तावुपेयतुः ॥ 342 ॥ एकः प्रववृते योद्धुं सुदाढेनाहिना सह । द्वितीयः पाणिनोत्पाट्य निन्ये नावं नदीतटे । / 343 ॥ महर्द्धिकोऽपि सुदाढ आयुः प्रान्ते गलद्बलः । ताभ्यां नूतनदेवत्ववैभवाभ्यामजीयत । / 344 ॥ नंष्ट्वा सुदंष्ट्रः प्रययौ तौ च नागकुमारकौ । नत्वा प्रभौ ववृषतुः पुष्पगन्धोदके मुदा । / 345 / / नद्या इवापदोऽमुष्या उत्तीर्णास्त्वत्प्रभावतः । इति ब्रुवाणा नौलोका भक्त्या वीरं ववन्दिरे । / 346 ॥ प्रभुं नत्वेयतुर्नागौ तर्या उत्तीर्य च प्रभुः । यथावदैर्यापथिकीं प्रतिक्रम्यान्यतोऽचलत् । / 347 / / दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । सुदाढासुरकृत उपसर्गः । ॥68 ॥ Page #117 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । ॥ 69 ॥ सूक्ष्मान्मृत्तिके गंगासैकते पदपद्धतिः । चक्रादिलाञ्छिता भर्तुरभूद् भूभूषणं स्फुटा । / 348 / / सामुद्रलक्षणाभिज्ञः पुष्पो नाम ददर्श ताम् । एवं च दध्यौ कोऽप्येष एकाकी चक्रवर्त्यगात् । / 349 ॥ अद्याप्यप्राप्तराज्यो वा हृतो वा केनचिच्छलात् । मन्ये संप्रत्यसौ याति तं सेवे सेवकैषिणम् । / 350 ॥ असावस्यामवस्थायां सेवितः फलदः खलु । सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते ॥ 351 / / ध्यात्वेत्यनुपदं सोऽगात् स्थूणाके सन्निवेशने । अधोऽशोकस्य चापश्यत्प्रभुं प्रतिमया स्थितम् । / 352 ॥ श्रीवत्सलाञ्छितं वक्षः शिरोऽप्युष्णीषलाञ्छितम् । चक्रादिलाञ्छितौ पाणी भुजौ 'भुजगराण्निभौ । / 353 / / दक्षिणावर्तगंभीरशुषिरं नाभिमंडलम् । लोकोत्तराणि लक्ष्माणि प्रभोरेवं ददर्श सः । / 354 / / एवं चाचिन्तयत् पुष्पो यथाऽयं पादलक्षणैः । लोकोत्तरस्तथान्यैरप्यसौ चक्रीति सूच्यते । / 355 / / अप्येभिर्लक्षणैरेष भिक्षुरित्यस्मि विस्मितः । धिङ् मे शास्त्रश्रमं धिङ्मामस्मिन्नाशाविधायिनम् ॥ 356 ॥ प्रतारणाय विश्वस्य स्वस्य कौतूहलाय वा । अनाप्तैरैव शास्त्राणि विहीतानीति मन्यते । / 357 ॥ तेषां वाचा निबद्धाशो धावितोऽस्मि मुधैव हि । मृगतृष्णाजलायेव हरिणो मरुमंडले ॥ 358 ॥ एवं विमृश्य पुष्पोऽधाद्विषादमधिकं हृदि । तदा चाचिन्तयच्छकः कथं विहरति प्रभुः । / 359 ॥ अपश्यच्चावधिदृशा स्थूणाके स्वामिनं स्थितम् । तं च नैमित्तिकं पुष्पं विषादाच्छास्त्रदूषकम् ॥ 360 / / टि.! *भगवतः मस्तकोपरि द्वादशांगुलः उच्चः प्रदेशः । * शेषनागः । / पुष्प। सामुद्रिकवृत्तान्तः । ॥69 ॥ Page #118 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 7 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । अथ द्रुतमुपैत्येन्द्रो जिनेन्द्रं प्रतिमास्थितम् । अवन्दत महाऋद्धया तस्य पुष्पस्य पश्यतः । / 361 / / शक्रः पुष्पं बभाषे च किं नु शास्त्राणि निन्दसि । तत्कारकांश्च किं तैर्हि न मृषा भाषितं किल । / 362 / / बाह्यान्येव हि जानासि लक्षणान्यान्तराणि तु । स्वामिनः क्षीरधवले अविने मांसशोणिते । / 363 / / मुखपंकजनिःश्वासः पंकजामोदसोदरः । निरामयं मलस्वेदवर्जितं च प्रभोर्वपुः । / 364 / / अयं हि त्रिजगन्नाथो धर्मचक्री जगद्धितः । विश्वाभयप्रदः स्वामी वीरः सिद्धार्थनन्दनः ॥ 365 / / इन्द्राश्चतुःषष्टिरपि स्वामिनोऽस्य पदातयः । कियन्मात्रं चक्रिणस्ते येभ्यः फलमभीप्ससि । / 366 / / दत्त्वाऽसौ वार्षिकं दानं तितीर्घर्भवसागरम् । त्यक्तराज्यः परिव्रज्य विहरत्येवमश्रमः । / 367 / / शास्त्राणि संवदन्त्येव मा विषीद मनागपि । ददाम्यभीप्सितं ते च न मुधा स्वामिदर्शनम् । / 368 / / इत्युक्त्वाऽभीप्सितं तस्मै दत्वा च त्रिदशेश्वरः । नमस्कृत्य जगन्नाथं यथास्थानं पुनर्ययौ । / 369 / / कायोत्सर्ग पारयित्वा विहरन् भगवानपि । पादन्यासैः पुनानः मां प्राप राजगृहं पुरम् । / 370 ॥ पुरस्यादूरतस्तस्य नालंदाया बहिर्भुवि । विशाला स्वाम्यगाच्छालां तन्तुवायस्य कस्यचित् । / 371 ॥ तन्तुवायमनुज्ञाप्य वर्षा वस्तुं जगद्गुरुः । शालाया एकदेशेऽस्थान्मासक्षपणमाश्रितः । / 372 / / इतोऽभून्मंखलिमखो भद्रा तस्य च गेहिनी । उभौ विजहतुः पृथ्वीं दधानौ चित्रपट्टिकाम् ॥ 373 / / टि.- *चित्रफलकेन यः स्वां आजीविकां करोति । पुष्पसामुद्रिक वृत्तान्तः । & 70 ॥ Page #119 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 71 ॥ तृतीयः सर्गः श्रीमहावीरजिनचरितम् । प्राप्ते शरवणग्रामे सुभद्राऽसूत चान्यदा । द्विजाते!बहुलस्य गोशालायां तनूरुहम् । / 374 / / स गोशालाप्रसूतत्वाद्गोशाल इति संज्ञितः । क्रमादुद्यौवनो मंखशिल्पमभ्यस्तवान्निजम् । / 375 / / निसर्गतः कलिकरः पित्रोरप्यवशंवदः । निर्लक्षणो जन्मतोऽपि सोऽभूत्कूटविचक्षणः । / 376 ॥ पितृभ्यां कलहं कृत्वा गृहीत्वा चित्रपट्टिकाम् । भ्राम्यन् भिक्षां स एकाकी ययौ राजगृहेऽन्यदा । / 377 / / स्वामिनाऽलंकृते शालाकोणे तत्रानुमान्य तम् । गोशालोऽप्यवसत्सिहसन्निधाविव जम्बुकः । / 378 ॥ नाथोऽपि मासक्षपणपारणस्य विधित्सया । विजयश्रेष्ठिनो वेश्म प्राविशत्पाणिभाजनः । / 379 / / भक्त्या महत्या विजयश्रेष्ठी श्रेष्ठमतिः स्वयम् । सम्यग्भोजनविधिना स्वामिनं प्रत्यलाभयत् । / 380 / / अहो दानं सुदानं चेत्युच्चैराघोषिणोऽमराः । रत्नवृष्ट्यादिदिव्यानि तद्गृहे पञ्च चक्रिरे । / 381 / / आकर्ण्य तत्तु गोशालोऽचिन्तयद्यदयं मुनिः । न सामान्योऽस्यान्नदातुर्गृहे श्रीर्यदभूदियम् । / 382 / / विहाय चित्रफलकपाखण्डं तदमुं निजम् । अस्य शिष्यीभवाम्यद्य निःफलो नेदृशो गुरुः । / 383 / / तत्रैवं चिन्तयत्येव पारियत्वा जगद्गुरुः । एत्य तत्रैव शालायामस्थात्प्रतिमया प्रभुः । / 384 / / गोशालः स्वामिनं नत्वोवाच वाचंयमस्य ते । मया प्रभावो नाज्ञायि विज्ञेनापि प्रमादतः । / 385 ॥ शिष्यस्तेऽहं भविष्यामि त्वमेकं शरणं मम । इत्युक्त्वा स तथा चक्रे तूष्णीकोऽस्थात्प्रभुः पुनः ॥ 386 ॥ गोशालस्य मिलनम् । 71 ॥ 1 मेकः । Page #120 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 72 ॥ गोशाल भिक्षया प्राणवृत्तिं कुर्वन् दिवानिशम् । नामुञ्चत् स्वामिनः पार्श्वं स्वबुद्ध्या शिष्यतां गतः ॥ 387 ॥ द्वितीयम सक्षपणे स्वामी वेश्मन्युपागतः । आनन्देन गृहस्थेन खाद्यकैः प्रत्यलाभ्यत । / 388 ॥ तृतीयमासक्षपणे सुनन्दगृहिणा प्रभुः । सर्वकामगुणाख्येनाहारेण प्रत्यलाभ्यत । / 389 / / गोशालकोऽपि भैक्षेण कुक्षिपूरणतत्परः । भगवन्तं महावीरमसेवत दिवानिशम् । / 390 / / प्राप्तायामूर्जराकार्यां गोशालो हृद्यचिन्तयत् । ज्ञान्येष श्रूयत इति परीक्षे ज्ञानमस्य हि । / 391 / / जायमाने प्रतिगृहं वार्षिकेऽस्मिन् महोत्सवे । भिक्षायां किमहं लप्स्ये स्वामिन्नाख्याहि मेऽधुना । / 392 / / सिद्धार्थः स्वामिसंक्रान्तो बभाषे भद्र ! लप्स्यसे । धान्याम्लं कोद्रवकूरमेकं कूटं च रुपकम् ॥ 393 ॥ तदाकर्ण्य च गोशालो दिनारम्भात्प्रभृत्यपि । विशिष्टभोजनाभ्यर्थी श्वेवाभ्राम्यद् गृहे गृहे ॥ 394 ॥ तथापि कुत्रचित् किंचिन्न कथञ्चिदवाप सः । श्रान्तोऽपराह्ने केनापि निन्ये कर्मकृता गृहे । / 395 / / धान्याम्लकोद्रवकूरे दत्ते तेनापि सोऽपि ते । बुभुजेऽतिक्षुधा लेभे दक्षिणायां च रुपकम् ॥ 396 ॥ परीक्षिते रुपकेऽपि कूटे सति स लज्जितः । यद्भावि तद्भवतीति नियतिवादमग्रहीत् । / 397 / / दीक्षातः प्रावृषं स्वामी द्वितीयामतिगम्य ताम् । नालन्दाया निरीयाऽगात् कोल्लाके सन्निवेशने । / 398 / / तदा च बहुलो नाम विप्रो विप्रानभोजयत् । महादरेण स्वगृहे भिक्षार्थी चाययौ प्रभुः । / 399 ॥ टि. * 'खाजा' इति गुर्जरभाषायाम् । एतन्नामकेन आहारेण । ** कार्तिकस्य पूर्णमास्याम् । दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । विविधोपसर्ग वर्णनम् । / / 72 / / Page #121 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 73 ॥ | दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । सशर्कराज्यक्षरेय्या स प्रभुं प्रत्यलाभयत् । चक्रुश्च पञ्च दिव्यानि तदोकसि दिवौकसः । / 400 ॥ चतुर्थमासक्षपणणरणं व्यधित प्रभुः । संसारतारणं दातु: श्रद्धातुरपि जन्मिनः । / 401 ॥ इतश्च सायं गोशालः शाला हीणोऽविशच्छनैः । अपश्यन् स्वामिनं लोकान् क्व स्वामीत्यन्वयुक्त सः । / 402 / / स्वाम्युदन्तं न कोऽप्याख्यत् सोऽन्वेष्टुं स्वामिनं ततः । पर्याट सुचिरं दीनो नालन्दासन्निवेशने ॥ 403 / / भूयो वराक एकाकी जातोऽस्मीति विचिन्त्य सः । मुण्डयित्वा शिरस्त्यक्तवस्त्रो निरगमत्ततः । / 404 / / गतश्च कोल्लाकेऽऔषीद्धन्योऽयं बहुलो द्विजः । मुनौ दानाद्यस्य गृहे रत्नवृष्टिः सुरैः कृता । / 405 / / तच्छुत्वाऽचिन्तयत् सोऽपि प्रभावस्तस्य हीदृशः । मद्गुरोरेव नान्यस्य नूनमत्र स तिष्ठति । / 406 / / एवं विमृश्य सोऽन्वेष्टुं भ्राम्यन्निपुणया दृशा । ऐक्षिष्ट स्थितमेकत्र कायोत्सर्गधरं प्रभुम् । / 407 ॥ स प्रणम्य प्रभुं स्माह नाहं दीक्षोचितः पुरा । वस्त्रादिसंगादभवं त्यक्तसंगोऽस्मि संप्रति । / 408 ॥ प्रतिपद्यस्व मां शिष्यं यावज्जीवं गुरुर्भव । त्वां विनेषदपि स्थातुं न क्षमः परमेश्वर! / / 409 / / नीरागे त्वयि कः स्नेहो नैकहस्ता हि तालिका । स्वामिन्मन्मनः किं तु बलात्त्वामनुधावति ॥ 410 / / त्वयाभ्युपगतं स्वं तु जानाम्येष तथापि हि । स्मेरारविन्दसध्रीच्या दृशा मां यन्निरीक्षसे । / 411 ॥ नीरागोऽपि भाव्यनर्थं तद्भवं च विदन्नपि । तद्वचः प्रत्यपादीशो महान्तः क्व न वत्सलाः ? ॥ 412 / / गोशालेन समं स्वर्णखलाख्यं सन्निवेशनम् । प्रत्यचालीत्प्रभुर्मार्गे युगमात्रप्रदत्तदृक् । / 413 ॥ | उपसर्गवर्णनम् । ॥ 73 ॥ Page #122 -------------------------------------------------------------------------- ________________ | दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते 74 ॥ तृतीयः सर्गः श्रीमहावीरजिनचरितम् । मार्गे गोपइ राध्यमानं पायसं प्रेक्ष्य मखसूः । ऊचेऽतिक्षुधितोऽस्म्येहि कुर्मः पायसभोजनम् । / 414 ॥ सिद्धार्थः स्माह निष्पति नेदं यास्यति पायसम् । गोशालोऽप्येत्य गोपालान् दुष्टधीरित्यभाषत । / 415 ॥ देवार्योऽयं त्रिकालज्ञ आख्याति यदसावुखा* / स्फुटिष्यत्यर्धनिष्पन्नपायसैवामभांडवत् ॥ 416 ॥ भीता वंशदलैः स्थाली बबन्धुस्तां च गोपकाः । भूयिष्ठैस्तंडुलैः क्षिप्तैर्विकसद्भिश्च साऽस्फुटत् । / 417 ॥ आदाय कर्पराण्यादुर्गापास्तदपि पायसम् । तदलाभे च गोशालोऽत्यन्तं नियतिमग्रहीत् । / 418 ॥ स्वाम्यगाद् ब्राह्मणग्रामे द्वौ स्तस्तत्र च पाटकौ । तयोर्नन्दोपनन्दाख्यौ स्वामिनौ भ्रातरावुभौ । / 419 ॥ षष्ठपारणके स्वामी प्राविशन्नन्दपाटके । स दध्युषितकूरेण नन्देन प्रत्यलाभि च । / 420 / / गोशालः पाटकेऽन्यस्मिन् प्रविष्टः प्रेक्ष्य वेश्म च । उत्तुंगमुपनन्दस्य ययौ भिक्षार्थमादृतः ॥ 421 / / उपनन्दाज्ञया दासी कूरं तस्योषितं ददौ । तच्चानिच्छन्नुपनन्दमाचुक्रोश स दुष्टधीः ॥ 422 ॥ उपनन्दोऽवदद्भक्तं नैष गृह्णाति चेत्तदा । अस्य मूर्ध्नि क्षिप क्षिप्रं सापि चक्रे तथैव हि । / 423 ॥ गोशालः कुपितोऽवोचन्मद्गुरोरस्ति चेत्तपः । तेजो वा तर्हि सद्योऽपि दह्यतामस्य मन्दिरम् । / 424 / / मा स्वामिनामग्रहणाद्वन्ध्यः शापोऽपि भूदिति । तत्रस्थव्यन्तराः सद्माधाक्षुस्तत्तृणपुंजवत् ॥ 425 ॥ टि.- * 'हांडली' इति गुर्जरभाषायाम् । 1देग्रामदेग् । 2 देग्पूल । उपसर्गवर्णनम् । 74 ॥ Page #123 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 75 / / स्वामी च प्रययौ चम्पां वर्षारात्रं तृतीयकम् । तत्र चाऽस्थात् प्रतिज्ञातद्विमासक्षपणद्वयः । / 426 / / कायोत्सर्गेणोत्कटिकादिभिस्तैस्तैरथासनैः । तस्थौ मुक्त इवेहापि स्वामी सम्यक्समाधिभृत् ॥ 427 ॥ बहिः पुर्या द्वितीयं द्विमासक्षपणपारणम् । कृत्वा स्वामी सगोशालः कोल्लाकेऽगान्निवेशने ॥ 428 ॥ नक्तं तत्र गृहे शून्ये तस्थौ प्रतिमया प्रभुः । तद्द्वारेऽस्थातु गोशालो लीत्वा कपिरिवाऽस्थिरः । / 429 / / तदा ग्रामेशतनयः सिंहोऽभिनवयौवनः । विद्युन्मत्या समं दास्या रिरंसुस्तत्र चाविशत् । / 430 ॥ सोऽवोचदुच्चकैरेवं योऽत्रास्ति श्रमणो द्विजः । पान्थो वापि स आख्यातु यामो येनान्यतो वयम् ॥ 431 ॥ कायोत्सर्गप्रपन्नत्वात्तूष्णीकः स्वाम्यभूत्तदा । तत्तु श्रुत्वापि गोशालः कपटान्नोत्तरं ददौ ॥ 432 ॥ अलब्धप्रतिवाक् सिंहश्चित्रं रेमे तया सह । क्षणं स्थित्वा च निर्गन्तुं प्रावर्तत ततो गृहात् । / 433 / / गोशालो द्वारदेशस्थः प्रकृत्या दुर्मतिश्चलः । विद्युन्मतीं विनिर्यान्तीं दासीं पस्पर्श पाणिना । / 434 ॥ स्वामिन् ! स्पृष्टास्मि केनापीत्युच्चकैर्व्याजहार सा । वलित्वा कुपितः सिंहो धृत्वा गोशालमब्रवीत् ॥ 435 ॥ are re छद्मना छन्नः स्थित्वाऽनाचारमावयोः । पश्यन्नस्था भाषितोऽपि तदा नादास्त्वमुत्तरम् ॥ 436 ॥ इत्युक्त्वा कुट्टयित्वा तं सिंहः स्वस्थानमभ्यगात् । गोशालः स्वामिनं स्माह पश्यतां वो हतोऽस्म्यहम् ॥ 437 ॥ सिद्धार्थोऽथावदच्छीलमस्मद्वत्किं न रक्षसि । आचरंश्चापलं चैवं द्वारस्थः किं न कुट्यसे ? / / 438 ॥ 15 / दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । उपसर्गवर्णनम् । ॥ 75 ॥ Page #124 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 76 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिन चरितम् । निष्क्रम्य स्वाम्यगाद् ग्रामे पत्रकालेऽभिधानतः । प्राग्वच्चास्थाच्छून्यगृहे निशायां प्रतिमाधरः । / 439 / / भयान्निलीय गोशालः कोणेऽस्थात्तत्र वेश्मनि । रन्तुं दन्तिलया दास्याऽऽगात् स्कन्दो ग्रामणीसुतः ॥ 440 ॥ सिंहवढ्याहरत् सोऽपि न च कोऽप्युत्तरं ददौ । क्रीडित्वा निर्ययौ स्कन्दो गोशालोऽहसदुच्चकैः । / 441 / / छन्नः पिशाचवस्थित्वा हसत्युच्चैस्तु कोऽन्विति । जल्पस्तं कुट्टयामास स्कन्दोऽगादथ वेश्मनि ॥ 442 / / गोशालोऽप्यब्रवीन्नाथं स्वामिधर्मः किमेष ते । निर्दोषं हन्यमानस्य त्राणं मे कुरुषे न यत् ? ॥ 443 / / सिद्धार्थः पुनरुचे तं भो मूर्खवमनेकशः । अनर्थं मुखदोषेण त्वं तित्तिरिरिवाश्नुषे । / 444 / / कुमारसन्निवेशेऽगाद्भगवानथ तत्र च । चंपकरमणीयाख्योद्यानेऽभूत् प्रतिमाधरः । / 445 / / तत्र चासीद्धनधान्यऋद्धः कूपनयाह्नयः । कुलालः प्रियमदिरो मदिराकीटवत्सदा । / 446 / / तच्छालायां पार्श्वनाथशिष्यः शिष्यगणावृतः । बहुश्रुतो मुनिचन्द्राचार्य आसीत्तदा स्थितः । / 447 / / शिष्यं गच्छे स्थापयित्वा स सूरिर्वर्धनाभिधम् । जिनकल्पप्रतिकर्म विदधेऽत्यन्तदुष्करम् । / 448 / / तपःसत्त्वसूत्रैकत्वबलानां तुलनाभिदाम् । भावयन् स्वं द्वितीयया सोऽन्यदाऽस्थात्समाहितः । / 449 ॥ इतश्चोवाच गोशालो नाथं मध्यन्दिनक्षणे । समयो वर्तते यामो भिक्षायै ग्राममध्यतः । / 450 ॥ सिद्धार्थोऽथाब्रवीदद्य वर्तामहे उपोषिताः । गोशालस्त्वविशद् ग्रामे भिक्षाहेतोर्बुभुक्षितः । / 451 ॥ उपसर्गवर्णनम् । 76 ॥ Page #125 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1199 ॥ सोऽपश्यत्पार्श्वशिष्यांस्तान् विचित्रवसनावृतान् । पात्रादिधारिणः के नु यूयमित्यन्वयुक्त चं ॥ 452 / / निर्ग्रन्थाः पार्श्वशिष्याः स्मो वयमित्यूचिरेऽथ ते । गोशालोऽपि हसन्नूचे धिग्वो मिध्याभिभाषिणः । / 453 / / कथं नु यूयं निर्ग्रन्था वस्त्रादिग्रन्थधारिणः । केवलं जीविकाहेतोरियं पाखंडकल्पना । / 454 ॥ वस्त्रादिसंगरहितो निरपेक्षो वपुष्यपि । धर्माचार्यो हि यादृङमे निर्ग्रन्थास्तादृशाः खलु । / 455 / / ते जिनेन्द्रमजानन्तः प्रत्युचुर्यादृशो भवान् । धर्माचार्योऽपि ते तादृगात्तलिंगः स्वयं किमु । / 456 / / क्रुधा चुक्रोश गोशालो मम धर्मगुरोर्यदि । तपस्तेजोऽस्ति तदयं दह्यतां व उपाश्रयः । / 457 / / तेऽप्यब्रुवंस्त्वद्वचनान्न हि दह्यामहे वयम् । गोशालोऽपि विलक्षः सन् गत्वा स्वामिनमभ्यधात् ॥ 458 ॥ दृष्टा मयाऽद्य सग्रन्था निन्दन्तो वस्तपस्विनः । दह्यतामाश्रमोऽसावित्याक्रुष्टं च रुषा मया । / 459 / / तथापि नाश्रयस्तेषामदह्यत मनागपि । तत्र किं कारणं ? स्वामिन्नाख्याहि परमार्थतः । / 460 ॥ सिद्धार्थोऽप्यवदच्छिष्याः श्रीपार्श्वस्वामिनो हि ते । तेषामुपाश्रयो हन्त त्वद्गिरा दह्यते कथम् ? ॥ 461 / / अत्रान्तरे निशा जज्ञे मुनिचन्द्राख्यसूरयः । उपाश्रयाद्धिर्भूत्वा तस्थुः प्रतिमया तदा । / 462 / / स च कूपनयः श्रेणिभक्ते पीतसुरो बहिः । मत्तो घूर्णन् समागच्छन्नाचार्यांस्तानुदैक्षत । / 463 ॥ आचार्यांश्चौरबुद्ध्या तान् गृहीत्वा निर्दयं गले । निरुच्छ्वासीचकाराशु कुम्भकारो दुराशयः । / 464 / / 1 सः । दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । उपसर्ग वर्णनम् । 119011 Page #126 -------------------------------------------------------------------------- ________________ दशमं पर्व । तृतीयः त्रिषष्टिशलाकापुरुषचरिते 78 ॥ सर्गः श्रीमहावीरजिनचरितम् । शुभध्यानादचलिता वेदनां तां सहिष्णवः । सद्यो जातावधिज्ञाना मृत्वाऽऽचार्या दिवं ययुः ॥ 465 / / तेषामुपरि पुष्पाणि प्रत्यूषपवना इव । प्रवर्षन्तो महिमानमासन्नव्यन्तरा व्यधुः ॥ 466 ॥ इतोऽपि स च गोशालो विद्युन्मालामिवाम्बरे । तेजोरुपां देवपंक्तिं दृष्ट्वाऽऽचख्यौ इति प्रभोः । / 467 ॥ स्वामिस्त्वत्प्रत्यनीकानां दह्यते किं प्रतिश्रयः । व्योम्ना ज्वालाकुलेनानुमीयतेऽदः प्रदीपनम् । / 468 ॥ सिद्धार्थोऽप्यभ्यधान्मैवमभ्यधास्ते हि सूरयः । दिवं गताः शुभध्यानाच्छुभध्यानं हि कामधुक ॥ 469 ॥ तेषां कर्तुं महिमानमेते तेजोमयाः सुराः । यैस्ते प्रदीपनभ्रान्तिरुत्पन्ना स्वल्पमेधसः ॥ 470 / / तद् द्रष्टुं कौतुकात्तत्र गोशालः प्रययौ द्रुतम् । स्वस्थानं च ययुर्देवाः क्वेदृशां देवदर्शनम् । / 471 ॥ पुष्पगन्धाम्बुवृष्टि स तत्र दृष्ट्वा प्रमोदभाक् । गत्वा प्रतिश्रये सुप्तांस्तच्छिष्यानभ्यधादिति । / 472 / / किं भवन्तो दुष्टशिष्या मुण्डा भिक्षां यदृच्छया । भुक्त्वा दिने निशां सर्वां शेरतेऽजगरा इव ॥ 473 ॥ न हीदमपि जानीथ यत्सूरिः प्राप पञ्चताम् । गुरुषु प्रतिबन्धोऽयमहो वः कुलजन्मनाम् । / 474 / / उत्तस्थुस्तेऽपि तच्छब्दात् पिशाच इव को न्वसौ । एवं शब्दायत इति चिन्तयन्तो महर्षयः । / 475 / / तेऽथ जग्मुरुपाचार्यमाचार्य प्रेक्ष्य तं तथा । चिरं निनिन्दुरात्मानं कुलीना इव नन्दनाः ॥ 476 / / तान् गोशालोऽपि निर्भय' स्वेच्छालापविदूषकः । इयाय नाथं नाथोऽपि चोराकेऽगान्निवेशने ॥ 477 ॥ उपसर्गवर्णनम् । 78 ॥ 10भिघा। Page #127 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 79 ॥ प्रतिचक्रभयात्तत्रारक्षैश्चौरगवेषिभिः । कायोत्सर्गस्थितः स्वामी सगोशालोऽप्यदृश्यत ॥ 478 ॥ ब्रूहि कोऽसीति तैः पृष्टः स मौनाभिग्रहः प्रभुः । न किञ्चिदभ्यधाद्वाचंयमा हि बधिरा इव । / 479 ॥ कस्यापि हेरिको ह्येष नूनं यन्मौनभागसौ । स्वामिनं ते सगोशालं जगृहुः क्रूरबुद्धयः । / 480 / गोशालं शाकिनीवत्ते बद्ध्वा कूपे निचिक्षिपुः । मुहुर्घटीवद्विदधुर्यंचनोदंचनानि च । / 481 / / पार्श्वशिष्ये उत्पलस्य जामी सोमाजयन्तिके । साधुवर्यौ परिव्राजौ चोराकेऽवसतां तदा । / 482 / / ग्रूप नरौ कचित् क्षेपणोत्क्षेपणैर्जले । आरक्षैः पीड्यमानौ स्तस्ते इत्यश्रृणुतां जनात् । / 483 / / छद्मस्थश्चरमतीर्थकरोऽसौ नु भवेदिति । उपेत्य ते क्षणान्नाथं तथावस्थमपश्यताम् । / 484 / / आरक्षानूचतुश्चैवं किं रे मूर्खा मुमूर्षवः ! / न जानीथ प्रभुममुं सिद्धार्थनृपनन्दनम् । / 485 / / ते भीताः स्वामिनं मुक्त्वा नत्वा चाक्षमयन्मुहुः । महान्तो हि न कुप्यन्ति क्षम्यन्ते त्वात्मशंकितैः ॥ 486 ॥ दिनानि कतिचित्तत्रातिवाह्य परमेश्वरः । तुर्यां प्रावृषमत्येतुं पृष्ठचम्पां पुरीं ययौ । / 487 ॥ चर्तुमासक्षपणकृद्विविधप्रतिमाधरः । चतुर्मासी जगन्नाथस्तत्र तस्थाववस्थितः । / 488 / / चतुर्मास्यन्तदिवसे पारयित्वा बहिः कवचित् । जगाम त्रिजगन्नाथो नगरं कृतमंगलम् ॥ 489 ॥ दरिद्रस्थविराभिख्याः सारम्भाः सपरिग्रहाः । सकलत्राः ससन्तानास्तत्र पाखण्डिनोऽवसन् । / 490 / / मध्ये तत्पाटकस्यासीदेकं देवकुलं महत् । तेषां कुलक्रमायातदेवताप्रतिमांकितम् ॥ 491 / / sh दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । उपसर्गवर्णनम् । / / 79 / / Page #128 -------------------------------------------------------------------------- ________________ | दशमं पर्व त्रिषष्टिशलाका । तृतीयः पुरुषचरिते ॥80 ॥ | सर्गः श्रीमहावीर। जिनचरितम् । तस्य देवकुलस्यैककोणे तस्थौ समाहितः । तत्स्तम्भ इव निष्कम्पः कायोत्सर्गधरः प्रभुः । / 492 / / माघमासे तदा रात्रौ शीतमासीत् सुदुस्सहम् । तेषां पाखण्डिनां देवकुले चाभून्महोत्सवः ॥ 493 ॥ ते पुत्रादिपरीवारास्तस्मिन्नायतने मुदा । तदा संभूय ननृतुर्जगुः परिजजागरुः । / 494 / / हसन्नूचेऽथ गोशालः पाखण्डाः केऽप्यमी बत । येषां पल्यो मद्यपानं गीतनृत्तादि चोच्चकैः । / 495 / / तच्छुत्वा कुपितास्तेऽपि सारमेयमिवालयात् । कण्ठे गृहीत्वा गोशालं तत्कालं निरसारयन् । / 496 / / शीतसंकुचितांगोऽस्थाद्गोशालोऽथ हकारवत् । वादयन्दन्तपंक्तिं च वैणिको वल्लकीमिव । / 497 ॥ गोशालं सानुकम्पास्ते तत्र प्रावेशयन् पुनः । सोऽपशीतो मुहूर्तेन तथैव पुनरभ्याधात् । / 498 ॥ स तैर्निःसारितो भूयो भूयश्चापि प्रवेशितः । एवं कोपकृपाभ्यां ते तस्य त्रिरिति चक्रिरे । / 499 / / तुर्यवारेऽथ गोशालः प्रविष्येऽप्यब्रवीदिति । सद्भूतार्थाभिधानेऽपि को वः कोपोऽल्पमेधसाम् । / 500 ॥ निजाय दुश्चरित्राय पाखण्डाः किं न कुप्यथ ? | स्फुटार्थवादिनेऽमुष्मै मह्यं द्रुह्यथ किं मुहुः । / 501 ॥ उत्तिष्ठतोऽथ पाखण्डयूनस्तत्कुट्टनेच्छया । निवारयन्तस्तवृद्धा एवमभ्यधुरुच्चकैः । / 502 / / देवार्यस्य तपोराशेः कोऽप्यमुष्य महात्मनः । पीठधारश्छत्रधारोऽपरो वा स्यादुपासकः ॥ 503 ॥ अनेन भाषितेनाऽलं भाषतां स्वेच्छयाप्यसौ । श्रोतुं चेन्न क्षमास्तद्भोः कुरुध्वं वाद्यवादनम् । / 504 ॥ तथैव चक्रिरे तेऽपि जातेऽथ तपनोदये । श्रावस्ती स्वाम्यगात्तस्थौ बहिश्च प्रतिमाधरः ॥ 505 ॥ उपसर्गवर्णनम् । I coll Page #129 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 81 ॥ भोजनावसरे प्राप्ते गोशालः प्रभुमभ्यधात् । भिक्षार्थं भगवन्नेहि जन्मसारं हि भोजनम् । / 506 ॥ सिद्धार्थः प्राग्वदित्यूचे हंहो वयमुपोषिताः । गोशालोऽपृच्छदथ स्यान्ममाहारोऽद्य कीदृशः ॥ 507 ॥ सिद्धार्थोऽप्याख्यदधुना नृमांसं भक्षयिष्यसि । गोशाल ऊचे तद्भोक्ष्ये मांसगन्धोऽपि यत्र न । / 508 ॥ एवं निश्चित्य भिक्षायै श्रावस्तीं सोऽविशत्पुरीम् । इतश्च तस्यां नगर्यां पितृदत्तोऽवसद् गृही । / 509 / / श्रीभद्रा तत्प्रिया *निन्दुर्नैमित्तं शिवदत्तकम् । अपत्यं मे कथं जीवेदित्यपृच्छत् कृतादरा । / 510 / / सोऽप्याचख्यौ जातमृतं पिष्ट्वा सासृक्पलं शिशुम् । क्षीरेण पायसीकृत्य सर्पिर्मधुसमन्वितम् । / 511 / / यद्युद्धूलितपादाय भोक्तुं दत्से सुभिक्षवे । तज्जीविष्यन्त्यपत्यानि नूनं नश्यत्प्रसूतिके ! / / 512 / / / / युग्मम् ॥ भुक्त्वा तत्र गते गेहद्वारं कार्यं त्वयान्यथा । ज्ञात्वा तद्भोजनं क्रुद्धो मा धाक्षीत्स गृहं तव ॥ 513 / / मृतार्थं पायसीचक्रे स्वं तथैव सुतार्थिनी । गोशालायागतायाऽदात्तदानीं भक्तितश्च सा । / 514 / / मुक्त्वा च गत्वा स्वाम्यग्रेऽवोचद्भ्रान्तश्चिरादसि । सिद्धार्थोऽप्याख्यदेतस्मै पायसं तत्तथा कृतम् ॥ / 515 / / वाम तत्तु गोशालो मुखे क्षिप्त्वा निजांगुलीम् । नखाद्यवयवांस्तत्र ददर्श च चुकोप च । / 516 / / ययौ तद्वेश्म चान्वेष्टुं तद्द्वारे त्वन्यथा कृते । नाज्ञासीत्तत्तु गोशालो गोपाल इव लक्षणम् । / 517 / / ततोऽप्युवाच गोशालस्तपस्तेजश्च मद्गुरोः । यदि तद्दह्यतामेष प्रदेशः सकलोऽपि हि । / 518 / / टि. *निन्दुः मृतापत्यजनयित्री * दशमं पर्व तृतीयः सर्ग श्रीमहावीर जिनचरितम् । | उपसर्गवर्णनम् । ॥ 81 ॥ Page #130 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 82 ॥ माऽन्यथा जिनमाहात्म्यं भूदिति व्यन्तरामराः । तत्र सन्निहिताः सर्वं प्रदेशमदहंस्तकम् । / 519 ॥ किंचित् स्थित्वा प्रभुरगाद् ग्रामं नाम्ना हरिद्रुकम् । बहिर्हरिद्रुवृक्षस्य तलेऽस्थात् प्रतिमाधरः । / 520 ॥ पत्रच्छायातपत्रस्य तले तस्यैव शाखिनः । तदाऽवात्सीन्महासार्थः श्रावस्ती नगरी गमी । / 521 / / स तु सार्थः शीतभीतो व्याघ्रभीत इवानलम् । नक्तमज्वालयत्प्रातरुत्थाय च ययौ पुरः । / 522 / / स प्रमादादशान्तोऽग्निर्व्याधिवत्प्रसरन् क्रमात् । आगादुपमहावीरमध्यंभोधीव वाडवः । / 523 / / एत्येष वह्निर्भगवन्नश्य नश्येत्यथ ब्रुवन् । काकनाशं प्रणश्यागाद्गोशालः शीघ्रमन्यतः । / 524 / / श्रुत्वापि तद्वचः स्वामी ध्यानानलमिवानलम् । तं कर्मेन्धनदाहाय मन्वानोऽस्थादतिस्थिरः । / 525 / / चरणौ स्वामिनस्तेन वह्निना श्यामलीकृतौ । हैमनेन तुषारेण पद्मकोशाविवाधिकम् । / 526 ॥ शान्ते वह्नौ सगोशालो ग्रामेऽगाल्लांगलाभिधे । स्वाम्यस्थाच्च प्रतिमया वासुदेवनिकेतने । / 527 ॥ क्रीडायातान् ग्रामडिम्भान् गोशालस्तत्र कौतुकी । प्रेतवद्विकृतं रुपं कृत्वाऽभीषयताभितः । / 528 / / भयात् केऽपि पतद्वस्त्राः स्फुटन्नासाश्च केचन । प्रस्खलद्गतयो नेशुर्ग्रामाभिमुखमर्भकाः । / 529 / / अभ्येत्य पितरस्तेषां गोशालं प्रेक्ष्य तादृशम् । अर्भान् किं त्रासयसीति जल्पन्तोऽकुट्टयन् भृशम् । / 530 ॥ तद्वृद्धाः स्वामिनं प्रेक्ष्य स्वानूचुर्मुच्यतामयम् । देवार्यस्यास्य संभाव्य एष शुश्रूषकः खलु । / 531 / / 1रं मध्यांभो । रं मध्येभो । 20 दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । Fa उपसर्गवर्णनम् । ॥ 82 ॥ Page #131 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरि ॥ 83 ॥ तन्मुक्त ऊचे गोशालः स्वामिन्नद्यापि किं नु माम् । उपेक्षसे हन्यमानं वज्रवन्निष्ठुरोऽसि हा । / 532 ॥ सिद्धार्थस्तमभाषिष्ट सुष्ट्वद्यापि निहन्यसे । व्याधिनेवांगोत्थितेन स्वभावेनामुनैव हि । / 533 / / कायोत्सर्गं पारयित्वा ग्राम आवर्तनामनि । गत्वा स्वामी बलदेवौकस्यस्थात् प्रतिमाधरः । / 534 ॥ डिम्भांस्तत्रापि गोशालो भीषयामास पूर्ववत् । तत्पितृभिः कुट्यते स्म चक्रीवानिव दुर्मदः । / 535 / / गतेषु तत्पितृष्वर्भान् पुनर्भीषयते स्म सः । प्राणात्ययेऽपि जन्तूनां प्रकृतिः खलु दुस्त्यजा । / 536 ॥ क्रुद्वास्तत्पितरोऽभ्येत्य परस्परमदोऽवदन् । वराकं बालकुट्टाकं कुट्टयित्वालमेतकम् । / 537 / / स्वाम्यस्य कुट्यतामेष य एनं न निषेधति । भृत्यानामपराधे हि भर्तुर्दण्ड इति स्थितिः । / 538 / / हित्वागस्यपि गोशालं शालावृकमिवाथ ते । उदस्तदण्डाः श्रीवीरमभ्यढौकन्त दुर्धियः । / 539 ॥ तत्रस्थव्यन्तरेणार्हद्गृह्येणाधिष्ठिता रुषा । साक्षात्सीरीव सीर्यर्योत्सीरोदस्थाच्च तद्गुहे । / 540 ॥ आशंकाविस्मयाकीर्णाः पतित्वा पादपद्मयोः । स्वामिनं क्षमयामासुस्ते ग्रामीणाः स्वनिन्दिनः । / 541 / / ततश्च प्रययौ स्वामी चोराके सन्निवेशने । तत्रैकत्र रहःस्थाने तस्थौ च प्रतिमाधरः । / 542 / / गोशालो नाथमित्यूचे गन्तव्यं चर्यया न वा ? / सिद्धार्थोऽभिदधेऽस्माकमुपवासोऽद्य वर्तते । / 543 ॥ गोशालः क्षुधितोऽविक्षद् ग्रामे भिक्षार्थमुत्सुकः । गोष्ठीभक्तं तदा तत्र राध्यमानं ददर्श च । / 544 ॥ 1 द्भक्तेनाधि । ////// दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । उपसर्गवर्णनम् । ॥ 83 ॥ Page #132 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 84 ॥ | दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । भिक्षाक्षणोऽभून्नवेति लीनो गोशाल ऐक्षत । तत्र ग्रामे तदानीं चाऽभवच्चौरभयं महत् । / 545 ॥ चौरोऽयं चौरचारो वा निलीनो यदुदीक्षते । एवं वितळ ते ग्राम्या गोशालकमकुट्टयन् ॥ 546 ॥ मम धर्मगुरोस्तेजस्तपो वा यदि तद् द्रुतम् । दह्यतां मण्डपोऽमीषामिति गोशालकोऽशपत् ॥ 547 ॥ व्यन्तरैर्भगवद्भक्तैरदह्यत स मंडपः । जगाम च जगन्नाथः सन्निवेशं कलम्बुकम् । / 548 / / तत्रोभौ भ्रातरौ मेघः कालहस्ती च शैलपौ । कालहस्ती तदा सैन्यैरधावच्चौरपृष्ठतः । / 549 / / गोशालसहितं नाथमागच्छन्तं ददर्श सः । चौरावित्याशशंके च तादृशामीदृशी हि धीः । / 550 / / कौ युवामिति सोऽपृच्छत् स्वामी मौनीत्युवाच न । केलिप्रियत्वाद्गोशालोऽप्यस्थान्मौनी प्लवंगवत् । / 551 ॥ गोशालं स्वामिनमपि स बद्ध्वा भ्रातुरार्पयत् । स्वामिनं दृष्टपूर्वी च मेघः सिद्धार्थसेवकः । / 552 / / क्षमयित्वाऽमुचन्मेघो नाथं नाथोऽपि चावधेः । ज्ञात्वाऽचिन्तयदद्यापि निर्जार्य बहु कर्म मे । / 553 / / कर्मासहायैस्तन्मन्ये न हि क्षय्य झगित्यपि । जय्यं महद् द्विषच्चक्रं विना न खलु सैनिकैः । / 554 / / आर्यदेशे विहरता सहाया दुर्लभा मया । तस्मादनार्यदेशेषु विहरिष्यामि संप्रति ॥ 555 / / एवं विमृश्य भगवान्निसर्गक्रूरपुरुषम् । विवेश लोढाविषयं यादोघोरमिवार्णवम् । / 556 / / 1 निजार्य , निजीय , निर्जयं । * लाय । लाट । उपसर्गवर्णनम् । ॥ 84 ॥ Page #133 -------------------------------------------------------------------------- ________________ दशमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 85 ॥ सर्गः श्रीमहावीरजिनचरितम् । मुण्ड इत्यहनन् केऽपि *स्पश इत्यपरेऽधरन् । बबन्धुर्दस्युरित्येके श्रीवीरं तत्र पुरुषाः । / 557 / / भषणान्मुमुचुः केऽपि प्रतिस्वामि कुतूहलात् । चक्रुः स्वरुच्या निशंकमन्येऽन्याश्च विडम्बनाः ॥ 558 / / अमोदतोपसर्गस्तैः कर्मणां क्षपणात्प्रभुः । अत्युग्रैर्भेषजै रोगी रोगनिग्रहणादिव । / 559 / / गोशालोऽप्यनुलग्नः सन् सेहे विविधवेदनाः । बन्धनताडनाद्युत्था वनानीत इव द्विपः । / 560 / / तत्रैवं भूरिशः कृत्वा कर्मनिर्जरणां प्रभुः । कृतकृत्य इवाचालीदार्यदेशस्य संमुखम् । / 561 ॥ यान्तं च स्वामिनं पूर्णकलशग्रामसन्निधौ । प्रवेष्टुकामौ लाढोया तस्करौ द्वावपश्यताम् । / 562 / / तावसौ दुःशकुनमित्युद्यतासी जिघांसया । प्रति प्रभुं दधावाते प्रेतावुत्कत्रिकाविव । / 563 / / वर्ततेऽद्य कथं स्वामीत्युच्चिन्तो वज्रभृत्तदा । ददर्शावधिना नाथं जिघांसू तौ च तस्करौ । / 564 / / तौ वजेणावधीद्वजी वज्रशैलक्षमौजसा । दन्तिक्षोदक्षमेणेव पाणिना हरिणौ हरिः । / 565 / / क्रमेण भद्दिलपुरे स्वाम्यगात्तत्र पंचमीम् । निन्ये वर्षाचतुर्मासी चतुर्मासीमुपोषितः । / 566 ॥ पारयित्वा बहिः क्वापि विहरंश्च प्रभुः क्रमात् । ग्रामे जगाम कदलीसमागम इतीरिते । / 567 / / तत्राथास्तारिकाभक्तं' दीयमानं तदाऽर्थिनाम् । विलोक्योवाच गोशालो स्वामिन्नेह्यत्र भुज्यताम् । / 568 ॥ सिद्धार्थोऽभिदधेऽस्माकमुपवासोऽद्य वर्तते । भोक्ष्येऽहमेकोऽपीत्युक्त्वा तत्र गोशालको ययौ ॥ 569 ॥ 1 लाये। टि-स्पशः गुप्तचरः । * सदाव्रभोजनम् । / उपसर्गवर्णनम् । ॥ 85 ॥ Page #134 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 86 ॥ तृतीयः सर्गः श्रीमहावीरजिनचरितम् । भुञ्जानस्तत्र गोशालः पिशाच इव नाऽतृपत् । ग्राम्याः स्थालं महत् सर्वान्नपूर्ण तस्य चार्पयन् । / 570 / / तद्भक्तमखिलं भोक्तुं गोशालो न ह्यभूत्क्षमः । आकंठमात्राहारो यदाचामेऽप्यलसायते । / 571 / / स्वाहारशक्तेरप्यज्ञः किं दुष्कालोऽसि मूर्तिमान् ? / इत्युक्त्वा चिक्षिपुर्भक्तस्थालं तन्मूर्ध्नि तज्जनाः ॥ 572 / / तुन्दं परामृशंस्तृप्त्या गोशालोऽगाद्यथागतम् । जम्बूखण्डाभिधं ग्रामं जगाम भगवानपि । / 573 ॥ प्रतिमास्थे प्रभौ तत्रास्तारिकाभक्तलिप्सया । गतो गोशालकः प्राग्वत्प्राप भोजनधर्षणे ॥ 574 / / क्रमेण प्रययौ स्वामी तुंबाके snniveshne। बहिश्चास्थात्प्रतिमया गोशालो ग्राममभ्यगात् । / 575 / / तत्र पार्श्वशिष्यान्नन्दिषेणान् वृद्धान् बहुश्रुतान् । परिवारभृतो मुक्त्वा गच्छचिन्तामशेषतः । / 576 / / जिनकल्पप्रतिकर्म प्रपन्नान्मुनिचन्द्रवत् । दृष्ट्वा जहास गोशालः स्वाम्यभ्यर्णमगात्पुनः । / 577 / / / / युग्म्म्॥ नक्तं चतुष्के ते तस्थुर्नन्दिषेणमहर्षयः । कायोत्सर्गभृतो धर्मध्यानस्थाः स्थाणुवस्थिराः ॥ 578 / / आरक्षेण च दृष्टास्ते चौरभ्रान्त्या च जनिरे । सद्यो जातावधिज्ञाना मृत्वा दिवमुपासदन् । 579 ॥ प्रेक्ष्य गोशालकस्तेषां महिमानं कृतं सुरैः । तच्छिष्याणामुपेत्याऽख्यदुच्चैर्भर्त्सनपूर्वकम् । / 580 ॥ अथाऽगाद्विहरन् वीरः कूपिकां सन्निवेशनम् । तत्रारक्षः सगोशालः स्पशभ्रान्त्या कदर्थितः ॥ 581 / / देवार्यो रुपवान् शान्तो युवारक्षैः स्पशभ्रमात् । निरागास्ताड्यमानोऽस्तीत्युल्लापोऽभूज्जनेऽखिले । / 582 / / 1देग्माना। उपसर्गवर्णनम् । | ॥ 86 ॥ Page #135 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 87 ॥ | दशमं पर्व । तृतीयः सर्गः श्रीमहावीरजिनचरितम् । पार्शशिष्ये च प्रगल्भाविजये प्रोज्झितव्रते । निर्वाहाय परिवाट्त्वं प्रपन्ने तत्र तिष्ठतः । / 583 ॥ वार्तामाकर्ण्य तां मा भूद्वीरोऽर्हन्निति शंकया । तत्रेयतुस्तथास्थं च भगवन्तमपश्यताम् । / 584 / / / / युग्म्म्॥ ते स्वामिनं ववन्दाते आरक्षांश्चेवमूचतुः । रे मूर्खा ! किं न जानीथ वीरं सिद्धार्थनन्दनम् । / 585 / / शीघ्रं मुञ्चत चेज्ज्ञाता शक्रो व्यतिकरं ह्यमुम् । पातयिष्यति वो मूर्जि वजं प्राणहरं तदा । / 586 / / अथ तैश्चकितैर्मुक्तः क्षमितश्च प्रभुः पुरीम् । वैशाली प्रति चचाल द्वौ मार्गों स्तस्तदन्तरे । / 587 ॥ तत्रावोचत गोशालो न यास्यामि त्वया समम् । मां हन्यमानमपि यत्त्वं तटस्थ इवेक्षसे । / 588 ॥ अन्यत्तवोपसर्गः स्युरुपसर्गा ममापि हि । यदग्नि: शुष्कसंसर्गाद्दहत्यामपि क्षणात् । / 589 / / अन्यच्च लोको मामादौ निहन्ति त्वां ततः खलु । क्लेशाद्भोजनवृत्तिश्च जायते वा न वा मम । / 590 ॥ ग्रावखंडे च रत्ने चारण्ये च नगरेऽपि च । आतपे मंडपे चापि वह्नौ च सलिलेऽपि च । / 591 जिघांसौ सेवके चापि निर्विशेषस्य ते ननु । सेवा को नाम कुर्वीत न योऽहमिव मूढधीः । / 592 / / ॥युग्म्म्)॥ त्वत्सेवा तालसेवेव मया भ्रान्तेन या कृता । सा स्मर्तव्याऽतः परं तां करिष्यामि न खल्वहम् । / 593 ॥ सिद्धार्थोऽथावदत्तुभ्यं रोचते यत्कुरुष्व तत् । इयमेव हि नः शैली सा भवेज्जातु नान्यथा ॥ 594 / / ततो जगाम भगवान् वैशालीगामिनाध्वना । प्रचचाल च गोशाल एको राजगृहाध्वना । / 595 / / गोशालोऽयान्महारण्यं चौरपंचशतान्वितम् । विवेश मूषक इव सर्पाकीणं महाबिलम् । / 596 ॥ 1देग्संपर्काइ । उपसर्गवर्णनम् । ॥87 ॥ Page #136 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुष ॥ 88 ॥ वृक्षारुढश्चौरपुमान् गृध्रवद् दूरतोऽपि तम् । ददर्शाख्यच्च चौराणां नग्नः कोऽप्यैत्यकिंचनः । / 597 / / तेऽप्यचिरे तथाप्येष न मोच्यः स्याच्चरोऽप्ययम् । किं चैष नः पराभूय यातीदमपि नोचितम् ॥ 598 ॥ एवं चाभ्यर्णमायातं गोशालं मातुलेहि भोः । वदन्तः पृथगिति तेऽध्यारुह्य तमवाहयन् । / 599 ॥ पृथक् पृथग्वाहनया तेषां गोशालकोऽभवत् । श्वासशेषवपुस्ते च चौराः प्रययुरन्यतः । / 600 / / अचिन्तयच्च गोशालो विपत्प्रथमतोऽप्यसौ । शुनेव स्वामिहीनेन मया लब्धाऽद्य दुःसहा ॥ / 601 / / भर्तुश्च विपदं घ्नन्ति देवाः शक्रादयोऽपि हि । तत्पादशरणस्थस्य ममापि विपदोऽत्यगुः । / 602 ॥ क्षमं स्वयमपि त्रातुमुदासीनं तु कारणात् । मन्दभाग्यो निधिमिव तं प्राप्स्यामि कथं पुनः । / 603 ॥ अन्वेष्यामि तमेवेति निश्चित्यातीत्य तद्वनम् । गोशालोऽश्रान्तमभ्राम्यत् प्रभुपाददिदृक्षया । / 604 / / स्वामी जगाम वैशाल्यां शालां कर्मारसंश्रिताम् । अनुज्ञाय जनांस्तत्स्थांस्तस्थौ च प्रतिमाधरः । / 605 / / कर्मारो रोगितश्चैकः षण्मास्या कल्यतां गतः । शुभेऽहनि स्वजनेन वृतः शालामियाय ताम् । / 606 ॥ तत्राग्रे स्वामिनं दृष्ट्वा सोऽचिन्तयदहो इदम् । प्रथमेऽप्यह्नि पाखण्डिदर्शनाशकुनं मम ॥ 607 ॥ इहैवामंगलमिदं पातयामीत्ययोघनम् । उत्पाट्य स्वामिनं हन्तुं सोऽधावत दुराशयः । / 608 / / क्व स्वामीति तदा ज्ञातुं प्रायुंक्त मघवाऽवधि । जिघांसुं तं च कर्मारमपश्यच्चाजगाम च । / 609 ॥ 1 " तुलैव भोः। " तुलो हि भोः । दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । उपसर्ग वर्णनम् । ॥ 88 ॥ Page #137 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 89 ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । तस्यैव तं धनं मूर्ध्नि स्वशक्त्याऽपातयद्धरिः । कथंचिद्रोगमुक्तोऽपि जगाम स यमालयम् । / 610 / / प्रणम्य स्वामिनं शक्रः कल्पं सौधर्ममभ्यगात् । स्वामी च विहरन् प्राप ग्रामाकं सन्निवेशनम् । / 611 ॥ बिभेलकाभिधानस्य तत्र यक्षस्य सद्मनि । बिभेलकोद्यानस्थेऽस्थात् कायोत्सर्गधरः प्रभुः । / 612 ॥ स यक्षः प्राग्भवस्पृष्टसम्यक्त्वोऽपूजयत्प्रभुम् । दिव्यैः पुष्पांगरागाद्यैरनुरागाधिवासितः । / 613 ॥ ग्रामेऽथ शालिशीर्षेऽगात्तत्र च त्रिजगत्प्रभुः । उद्यानेऽस्थात्प्रतिमया माघमासस्तदा त्वभूत् ॥ 614 ॥ वानमन्तरिका तत्र नामतः कटपूतना । त्रिपृष्ठजन्मनि विभोः पत्नी विजयवत्यभूत् । / 615 / / सम्यगप्रतिचरिता सामर्षेव सती मृता । भ्रान्त्वा भवान् सा मानुष्यं प्राप्य बालतपोऽकरोत् । / 616 / / सा तत्र व्यन्तरीभूता स्वामिनः पूर्ववैरतः । तेजोऽसहिष्णुळकरोत्तापसीरुपमग्रतः । / 617 / / जटाभृद्वल्कलधरा हिमशीतेन पाथसा । आर्द्रयित्वा वपुस्तस्थावुपरिष्टाज्जगत्प्रभोः । / 618 / / ततो वातं विकृत्याङ्गान्यधुनोच्छल्लकीव* सा । जिने पेतुः शलानीव' दुःसहाश्चाम्बुबिन्दवः । / 619 ॥ जटाग्राद्वल्कलाग्राच्च पतन्तस्तोयबिन्दवः । चिक्लिशु थमन्यश्चेद्भवेन्नूनं स्फुटेत्तदा । / 620 ॥ भर्तः शीतोपसर्ग तं सहमानस्य तां निशाम । विशेषात कर्मक्षपणं धर्मध्यानमदीप्यत । / 621 ॥ 1देग्मर्षा च । 2 स्मानु। टि.- "शाहुडी' इति भाषायाम् 'शल्लकीपिच्छानि । PRASTAHARASHTRA उपसर्गवर्णनम् । ॥89 ॥ Page #138 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 90 ॥ बभूव चावधिज्ञानं श्रीवीरस्वामिनोऽधिकम् । अनुत्तरस्थितस्येव सर्वलोकावलोकनम् । / 622 / / सहजं त्ववधिज्ञानं यावद्देवभवेऽभवत् । एकादशांगीसूत्रार्थभृत्त्वं च चरमार्हतः । / 623 / / शान्ता निशान्ते सा सानुतापा च कटपूतना । पूजयित्वा प्रभुं भक्त्या निजं स्थानमुपाययौ । / 624 ॥ अथ गत्वा भद्रिकायां पुर्यां तस्थौ तपः परः । दीक्षायाः प्रावृषं षष्ठीमतिवाहयितुं प्रभुः । / 625 / / गोशालस्तत्र मिलितः षष्ठमासाज्जगद्गुरोः । सेवां कुर्वन् प्राग्वदस्थात् प्रत्यहं प्रीतमानसः । / 626 ॥ विविधाभिग्रहपूर्वकं चतुर्मासक्षपणं तत्र च प्रभुः । कृत्वा वर्षारात्रनिर्गमे विदधे पारणकं पुरो बहिः ॥ 627 ॥ ////////// इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरप्रथमषड्वर्षछद्मस्थविहारवर्णनो नाम तृतीयः सर्गः । ॥ ॥ ॥ ॥ ॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । उपसर्गवर्णनम् । ॥ 90 ॥ Page #139 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः । दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 91 ॥ चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । उपसर्गवर्णनम् । अथ स्वामी महावीरो गोशालेनानुसेवितः । मासानष्टानुपसर्ग व्याहार्षीन्मगधावनौ ॥ 1 ॥ पुरीमालभिकां गत्वा सप्तमी प्रावृष प्रभुः । चतुर्मासक्षपणभृद्वीरस्वाम्यत्यवाहयत् ॥ 2 ॥ चतुर्मासावसाने च पारयित्वा बहिः प्रभुः । गोशालसंयुतोऽगच्छत् कुंडके सन्निवेशने ॥ 3 ॥ तत्र स्वामी वासुदेवायतनस्यैककोणके । तस्थौ प्रतिमया रत्नप्रतिमेव निवेशिता ॥ 4 ॥ निर्दीः प्रकृत्या गोशालश्चिरसलीनताऽऽतुरः । न्यस्य विष्णुप्रतिमाऽऽस्येऽधिष्ठानं समवास्थित । / 5 / / आयातश्चार्चको दृष्ट्वा तं तथास्थमचिन्तयत् । पिशाचः कोऽप्यसौ नूनं ग्रहात्तः कोऽपि वा भवेत् ॥ 6 ॥ एवं विचिन्त्यायतने प्रविष्टस्तं निरीक्ष्य सः । नग्नत्वाच्छ्रमणो मन्ये कोऽप्यसावित्यलक्षयत् ॥ 7 ॥ एवं च दध्यौ यद्येनं हनिष्यामि तदा जनः । वदिष्यत्यमुना दुष्टेनादोषो धार्मिको हतः । / 8 / / करोतु ग्राम एवास्योचितमाख्यामि तत्पुरः । इति गत्वा समानैषीग्रामं तद्दर्शनाय सः । / 9 / / / युग्म्म्॥ 1. कुंडाके । 2 देग्म्यास्त । टि.- "पुरुषचिह्नम् । Page #140 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 12 ॥ | सर्गः श्रीमहावीर जिनचरितम् । चपेटाभिर्मुष्टिभिश्च स जघ्ने ग्राम्यदारकैः । हत्वाऽमुंग्रहिलमलमिति वृद्धैरमोच्यत । / 10 ॥ कर्मारिमर्दनः स्वामी मर्दनाख्ये निवेशने । गत्वा चाऽस्थात्प्रतिमया बलदेवनिकेतने ॥ 11 ॥ लिंगं बलमुखे दत्त्वा गोशालोऽस्थाच्च पूर्ववत् । पूर्ववत् कुट्टितो ग्राम्यैः पूर्ववच्च विमोचितः । / 12 ॥ ग्रामेऽगाबहुशालाख्ये तपःशाली जगद्गुरुः । तत्र शालवनोद्याने तस्थौ च प्रतिमाधरः । / 13 / / शालाया नामतस्तत्र व्यन्तरी कारणं विना । क्रुद्धोपसर्गानकरोत् स्वामिनः कर्मघातकान् । / 14 ॥ सा श्रान्ता नाथमानर्च नाथोऽपि विहरन् ययौ । पुरं लोहार्गलं राज्ञाऽधिष्ठितं जितशत्रुणा । / 15 / / तस्य राज्ञोऽन्येन राज्ञा विरोधः समभूत्तदा । आयान् स्वामी सगोशालस्तत्पुंभिश्च पथीक्षितः । / 16 / / नोचे किंचिद्यदा स्वामी पृष्टस्तै राजपूरुषैः । तदानी हेरिक इति जितशत्रोः समर्पितः । / 17 / / पूर्वायातोऽस्थिकग्रामादुत्पलो नाथमैक्षत । ववन्दे च यथावस्थं जितशत्रोः शशंस च । / 18 ॥ राज्ञाऽपि वन्दितो भक्त्या विहरन् भगवान् ययौ । पुरे पुरिमतालाख्ये तत्र चेदं पुराऽभवत् । / 19 / / तत्रासीद्वागुरः श्रेष्ठी धनी भद्रा च तत्प्रिया । वन्ध्या श्रान्ता सुतकृते दत्तैर्देवोपयाचितैः ॥ 20 ॥ श्रेष्ठिनौ शकटमुखोद्याने तावन्यदा गतौ । चिरं चिक्रीडतुर्देवाविव पुष्पोच्चयादिना । / 21 ॥ भ्रमन्तौ क्रीडया तत्र जीर्णमायतनं महत् । दृष्ट्वा कौतूहलान्मध्येऽविशतां तावुभावपि । / 22 / / 1र्या । उपसर्गवर्णनम् । ॥ 92 ॥ RRES Page #141 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका दशमं पर्व चतुर्थः पुरुषचरिते ॥ 13 ॥ सर्गः श्रीमहावीरजिनचरितम् । प्रतिमा मल्लिनाथस्य सुधावर्तिनिभां दृशोः । अपश्यतां दम्पती तौ श्रद्धापूर्वं च नेमतुः । / 23 / / तावूचतुर्देव ! यदि त्वत्प्रसादाद्भविष्यति । सुतः सुता वा तच्चैत्यमुद्धरिष्यावहे तव । / 24 / / त्वद्भक्तौ च भविष्यावस्ततः प्रभृति सर्वदा । इत्युदित्वा जग्मतुस्तौ श्रेष्ठिनौ निजमन्दिरम् । / 25 / / तत्रासन्नार्हतव्यन्तर्यनुभावेन चाऽभवत् । भद्राया उदरे गर्भः श्रेष्ठिनः प्रत्ययप्रदः । / 26 / / गर्भाहादपि चारभ्य प्रारेभे वागुरो मुदा । तद्देवकुलमुद्धर्तुमात्मानमिव दुर्गतेः । / 27 / / तत्र गत्वा स्वयं मल्लिप्रतिमायाश्च वागुरः । त्रिसन्ध्यं विदधे पूजां गृहीताभिग्रहः सुधीः । / 28 / / तं ज्ञात्वा जिनभक्तं तु तद्वेश्मनि समाययुः । विहर्तुं साधवः साध्व्यः सोऽप्यानर्च सदैव तान् । / 29 / / साधूनां नित्यसंसर्गाच्छ्रेष्ठिनौ श्रेष्ठबुद्धिकौ । श्रावकत्वं प्रपेदाते विधिज्ञौ च बभूवतुः ॥ 30 ॥ इतश्च भगवान् वीरस्तस्थौ प्रतिमया स्थिरः । अन्तरे शकटमुखोद्यानस्य च पुरस्य च ॥ 31 ॥ तत्र वन्दितुमायात ईशानेन्द्रो जिनेश्वरम् । ददर्श वागुरं यान्तं मल्लिबिम्बार्चनेच्छया । / 32 / / ईशानो वागुरं चोचे किं प्रत्यक्षं जिनेश्वरम् । अतिक्रम्याग्रतो यासि तबिम्बार्चनहेतवे ? ॥ 33 / / अयं हि भगवान् वीरश्चरमस्तीर्थकृत्स्वयम् । छद्मस्थो विहरन्नत्र वर्तते प्रतिमास्थितः ॥ 34 ॥ मिथ्यादुष्कृतमित्युक्त्वा त्रिश्च कृत्वा प्रदक्षिणाम् । स ववन्दे विभुं भक्त्या कूर्मवत्संकुचत्तनुः । / 35 / / ईशानो वागुरश्चेशं नत्वा द्वावपि जग्मतुः । उष्णाकं सन्निवेशं च प्रत्यगाद्भगवानपि । / 36 / / उपसर्गवर्णनम् । ॥ 93 ॥ Page #142 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 14 ॥ सर्गः श्रीमहावीरजिनचरितम् । गच्छतः स्वामिनोऽभूतां संमुखीनौ वधूवरौ । तत्कालजातविवाहौ सर्वतो विकृताकृती । / 37 / / प्रेक्ष्य गोशालकोऽवोचदहो द्वावपि तुन्दिलौ । दन्तुरौ दीर्घचिबुकग्रीवौ चिल्लौ कुनासिकौ । / 38 / / अहो संयोजनौचित्यं विधातुर्यदिमावुभौ । कृतौ वधूवरत्वेन मन्ये सोऽपि कुतूहली । / 39 / / एवमग्रे तयोर्भूत्वा भूयो भूयो जगाद सः । अट्टहासं च विदधे वैहासिक इवासकृत् । / 40 ॥ वधूवरनराः क्रुद्धास्तं तस्करमिव द्रुतम् । बद्ध्वा मयूरबन्धेन चिक्षिपुर्वंशगह्वरे । / 41 ॥ गोशालोऽवोचत स्वामिन् ! किं मां बद्धमुपेक्षसे । कृपालुस्त्वं परजनेऽप्यसि किं न हि सेवके । / 42 / / तं बभाषे च सिद्धार्थो नित्यसिद्धा विपद्धि ते । निजदुश्चरितैरेव चपलस्य करिव । / 43 ॥ स्वाम्यप्यदूरे गत्वाऽस्थात्तत्प्रतीक्षणकाम्यया । वधूवरनरा नाथं प्रेक्ष्य चैवं व्यचिन्तयन् । / 44 / / पीठभृच्छत्रभूद्वासौ यद्वान्योऽप्यस्य सेवकः । देवार्यस्य तपोराशेर्यदेषोऽमुं प्रतीक्षते ॥ 45 ॥ एवं विचिन्त्य तेऽमुञ्चन् गोशालं स्वाम्यपेक्षया । समं तेन व्रजन् स्वामी क्रमाद्गोभूमिमासदत् ॥ 46 ॥ गोशाल ऊचे गोपालान्म्लेच्छा बीभत्समूर्तयः । व्रजशूरा व्रजत्येष क्व पन्थाः कथयन्तु भोः ॥ 47 ॥ प्रत्यूचिरे च गोपालाः किमस्मान् कारणं विना । आक्रोशस्येवमध्वन्य श्वशुर्यो नासि नः खलु । / 48 / / गोशालोऽप्यब्रवीद् भूयो दासेराः पशुपुत्रकाः । सहिष्यध्वे न चेयूयमाक्रोक्ष्याम्यधिकं तदा । / 49 ॥ स्वभावाख्यानमेतद्वो नाक्रोशोऽयं मया कृतः । किं यूयं म्लेच्छबीभत्सा इत्यलीकं मयोदितम् ? ॥ 50 ॥ उपसर्गवर्णनम् । 94 ॥ Page #143 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 95 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । ते क्रुद्धाः कुट्टयित्वा तं बद्ध्वा वंशवनेऽक्षिपन् । अमोचयंश्च पथिकास्तमन्ये करुणापराः । / 51 ॥ स्वामी राजगृहे गत्वा वर्षारात्रमथाष्टमम् । चतुर्मासक्षपणभूद्विविधाभिग्रहोऽकरोत् ॥ 52 ॥ चतुर्मासावसाने तु स्वामी बहिरपारयत् । निर्जार्य कर्म मेऽद्यापि बह्वस्तीति व्यचिन्तयत् । / 53 / / वज्रभूमिशुद्धभूमिलाढादिम्लेच्छभूमिषु । कर्मनिर्जरणायाऽगात् स्वामी गोशालकान्वितः । / 54 / / स्वच्छन्दं तत्र च म्लेच्छाः परमाधार्मिकोपमाः । नानाविधैरुपसर्गः श्रीवीरमुपदुद्रुवुः । / 55 / / जगहुः स्वामिनं केऽपि जहसुः केचिदुच्चकैः । सारमेयादिभिर्दुष्टसत्त्वैः केचिदवेष्टयन् ॥ 56 ॥ स्वामी कर्मध्वंसकत्वादुपसगइ हर्ष तैः । शल्यादित इव च्छेदैः शल्योद्धरणहेतुभिः ॥ 57 ॥ कर्मक्षयसहायांस्तान्म्लेच्छान् बन्धूनिव प्रभुः । मेने ततोऽधिकान् वापि कर्मरोगभिषक् स्वयम् । / 58 ॥ चकम्पे साचलो मेरुर्यत्पादांगुष्ठपीडनात् । कर्मभिः पीड्यमानः सोऽप्येवं वीरो व्यवर्तत । / 59 ॥ शक्रेणापन्निषेधाय यः सिद्धार्थो न्ययुज्यत । गोशालोत्तरवेलायां जजृम्भे सोऽपि नान्यदा । / 60 ॥ यत्पादाग्रे किंकरन्ति लुठन्ति च मुहुर्मुहुः । सुरेन्द्रास्तेऽपि हा सर्वे तत्पीडायामुदासते । / 61 / / यन्नाममंत्रमात्रेण द्रवन्ति दुरुपद्रवाः । सोऽप्युपद्रूयते क्षुद्रैः कस्य पूत्कुर्महे पुरः । / 2 / / धिक् सुकृतानि जगतो यैः स्वामिप्रभवैरपि । कृतघ्नैर्विघ्ननिघ्नात्मा स्वामी त्रातो न दुर्विधेः । / 63 ॥ 1 जेयं । देग्याज्यं । 2 लाटा । उपसर्गवर्णनम् । 95 ॥ Page #144 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषारते ॥ 16 ॥ | सर्गः HARIHARASHARA श्रीमहावीरजिनचरितम् । जगत्त्राणक्षयसहं न स्वौजोऽप्यादृत प्रभुः । स्वौजःफलं हि गृह्णन्ति संसारसुखगृध्नवः । / 64 / / अनाप्नुवन् वसतिमप्युष्णशीतादिभाजनम् । धर्मजागरिकां जाग्रत् षण्मासान् स्वाम्यवास्थितः । / 65 / / नवमी प्रावृषं तत्र धर्मध्यानपरायणः । शून्यागारे द्रुतले वा स्थितः स्वाम्यत्यवाहयत् । / 66 / / सगोशालस्ततः स्वामी सिद्धार्थपुरमाययौ । ततोऽपि प्राचलद् ग्रामं कूर्मग्रामाभिधं प्रति । / 67 ॥ मार्गे दृष्ट्वा तिलस्तम्बं गोशालः प्रभुमभ्यधात् । स्वामिन्नेष तिलस्तम्बः कच्चिन्निष्पत्स्यते न वा ? ॥ 68 / / ततो भवितव्यताया वशेन भगवानपि । त्यक्त्वा मौनं स्वयमाख्यद् भद्र निष्पत्स्यते ह्यसौ । / 69 ॥ सप्तापि पुष्पजीवास्तु परमस्मिन्नवस्थिताः । एकस्यामेव शिम्बायां तावन्तो भाविनस्तिलाः । / 70 ॥ तद्वचोऽश्रद्दधानेन गोशालेनोदखानि सः । तिलस्तम्बः समृत्पिडो मुमुचे चान्यतः क्वचित् । / 71 / / असत्या स्वामिवाङमा भूदित्यासन्नसुरैस्तदा । वारिवृष्टिर्विचक्रे द्राक् तिलस्तम्बोऽप्युदश्वसत् । / 72 ॥ तत्प्रदेशेन गच्छन्त्या गोराक्रान्तः खुरेण सः । प्रविष्ट: क्लिन्नभूमध्ये सुप्रतिष्ठोऽभवत्ततः । / 73 / / क्रमात्प्ररुढमूलोऽभूत् क्रमाच्चोद्भिन्नकंदलः । प्रावर्तन्त तिलस्तम्बे तानि पुष्पाणि वर्धितुम् । / 74 / / गोशालेनान्वीयमानो दुधिया भक्तमानिना । कूर्मग्रामाभिधे ग्रामे जगाम भगवानपि । / 75 / / इतश्चास्ति धनापूर्णश्चम्पाराजगृहान्तरे । नामतो गोबरग्रामो महीमण्डलमण्डनम् । / 76 / / 1 शम्बा । 2 गोर्वर । गोव्र्। उपसर्गवर्णनम् । ॥ 16 ॥ SIRSASRASE Page #145 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 97 ॥ सर्गः श्रीमहावीरजिनचरितम् । | कुटुंबी तत्र गोशंखी नामाभीराधिपोऽभवत् । वन्ध्या बन्धुमती नाम भार्या तस्यातिवल्लभा । / 77 / / ग्रामस्य तस्य चासन्नो ग्रामः खेटकनामकः । हतो दस्युभिरभ्येत्य बन्दा जगृहिरेऽपि च । / 78 / / तदा च वेशिका नाम तत्र स्त्री सुषुवे सुतम् । हते पत्यौ सुरुपति दस्युभिश्चालिता च सा ॥ 79 ॥ सा तु प्रसवरोगार्ता बालपाणिः शशाक न । गन्तुं तैर्वेगिभिश्चौरैऔर्दुर्दान्तवृषैरिव । / 80 ॥ अथ तामूचिरे चौरा यदि त्वं जीवितार्थिनी । तदेनं बालकं मुञ्च मूर्त व्याधिमिवात्मनः । / 81 / / साऽर्भ तरुतले मुक्त्वा भीताऽगाद्दस्युभिः समम् । सर्वस्यापि हि लोकस्य न प्राणेभ्योऽपरं प्रियम् । / 82 ॥ प्रभाते सह गोरुपैर्गोशंखी तत्र चागतः । ईक्षाञ्चके बालकं तं सुरुप इति चाऽग्रहीत् । / 83 ॥ निजपल्याः सुतत्वेन स तं बालकमर्पयत् । अन्यपुत्रोऽप्यपुत्राणां भवत्यत्यन्तवल्लभः । / 84 ॥ छागं निहत्य रक्तेन मिश्रं चक्रे स बालकम् । पल्या च सूतिनेपथ्यं ग्राहयामास बुद्धिमान् । / 85 ॥ मद्भार्या गूढगर्भाऽऽसीत् सा सुतं सुषुवेऽधुना । प्रावादीदिति लोके स चकार च महोत्सवम् । / 86 / / तन्माता वेशिका चौरैश्चम्पापुर्यां चतुष्पथे । अवास्थाप्यत विक्रेतुं क्रीता योग्येति वेश्यया । / 87 / / गणिकाव्यवहारं सा शिक्षिता वेश्यया तया । प्रसिद्धगणिका जज्ञे रुपावगणिताप्सराः । / 88 ॥ क्रमेण तरुणीभूतो गोशंखिकसुतोऽपि हि । विक्रेतुं घृतशकटं चम्पायां ससुहृद्ययौ । / 89 ॥ पौरान विलसतस्तत्र विदग्धरमणीवृतान् । सोऽपि दृष्ट्वा रन्तुमिच्छुर्गणिकापाटकं ययौ ॥ 90 ॥ उपसर्गवर्णनम् । ॥ 97 ॥ Page #146 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 98 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । ददर्श वेशिकां वेश्यामध्यस्थां स स्वमातरम् । तामेवैच्छद्रमयितुमज्ञा हि पशुवज्जनाः ॥ 91 ॥ अदापयद् ग्रहणकं तस्या एव तदैव सः । निशि स्नातविलिप्तांगस्तद्गृहाय चचाल च । / 92 / / पादः शकृति निर्मग्नो गच्छतस्तस्य वर्त्मनि । न सोऽज्ञासीत् क्वचिन्मग्न इति स्मरविमोहितः । / 93 ॥ तं प्रबोधयितुं सद्यस्तदीया कुलदेवता । विकृत्य गां च वत्सं चाऽन्तरा तस्थौ तदध्वनः । / 94 / / वत्से घर्षितुमारेभे यावत् soM'dhiM पुरीषिणम् । वत्सः स तावन्मानुष्या वाचा गामित्यवोचत । / 95 ॥ मातः पश्यायमहीकः पुंस्पशुधर्मवर्जितः । शकृल्लिप्तं निजं पादं मयि घर्षति निघृणः । / 96 ॥ गौरप्युवाच मा ताम्य नाकृत्यं किञ्चिदस्य हि । निजां यो जननी रन्तुं त्वरते कामगर्दभः । / 97 ॥ तच्छुत्वाऽचिन्तयत्सोऽपि गावो नरगिरा कथम् । वदन्त्यमुष्या वेश्यायाः सूनुरस्मि कथं नु वा । / 98 / / प्रक्ष्यामि वेश्यां तामेवेत्यालोच्याऽगात्तदोकसि । अभ्युत्थानादिना तस्य प्रतिपत्ति व्यधाच्च सा । / 99 / / निरुद्धकामव्यापारः साशंको गोगिराथ सः । स्थित्वा क्षणमवोचत्तां पारम्पर्य निजं वद । / 100 ॥ साउनाकर्णितकं कृत्वा हावभावानदर्शयत् । इदं हि पण्यनारीणां मुख्यं मन्मथशासनम् ॥ 101 / / सोऽप्यवोचत दास्यामि जल्पितद्विगुणं धनम् । स्वकीयं ब्रूहि सद्भावं स्वपित्रोः शपथश्च ते ॥ 102 ॥ एवं मुहुर्मुहुस्तेन पृष्टा साऽऽख्यद्यथातथम् । साशंकः सोऽपि चोत्थाय जगाम ग्राममात्मनः । / 103 / / 1देग्द्रक्ष्यामि , प्रक्षामि , प्रेक्षामि । | उपसर्गवर्णनम् । Ile Page #147 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाका चतुर्थः पुरुषचरिते ॥ 99 ॥ सर्गः श्रीमहावीरजिनचरितम् । सोऽपृच्छत् पितरौ तत्र युवयोरंगजोऽस्मि किम् । लब्धः क्रीतोऽथवान्यो वा कथ्यतां मे यथातथम् । / 104 / / आवयोरंगजोऽसीति यदा तौ हि जजल्पतुः । तदा सोऽनशितस्तस्थावयथाख्यानपीडितः । / 105 / / यथातथमथाऽऽख्यातां तत्प्राप्ति पितरावपि । अज्ञासीद्वेशिकां वेश्यां सोऽपि मातरमात्मनः । / 106 / / गत्वा चम्पां वेशिकायाः स्ववृत्तान्तं शशंस सः । सोऽपि तं स्वसुतं ज्ञात्वा रुरोद न्यग्मुखी ह्रिया । / 107 ॥ अमोचयच्च कुट्टिन्या द्रव्यं दत्वा स्वमातरम् । ग्रामे नीत्वा निजेऽमुञ्चद्धर्मे चास्थापयत् पथि । / 108 ॥ वेशिकासूनुरित्यासीत्स नाम्ना वैशिकायनः । तदैव विषयोद्विग्नश्चाददे तापसव्रतम् । / 109 / / स्वशास्त्राध्ययनपरः स्वधर्मकुशलः क्रमात् । कूर्भग्रामे स आगच्छच्छ्रीवीरागमनाग्रतः । / 110 ॥ तबहिश्चोर्ध्वदोर्दण्डः सूर्यमंडलदत्तदृक् । लम्बमानजटाभारो न्यग्रोधदुरिव स्थिरः । / 111 / / निसर्गतो विनीतात्मा दयादाक्षिण्यवान् शमी । आतापनां स मध्याह्ने धर्मध्यानस्थितोऽकरोत् । / 112 ॥ आदित्यकरतापेन यूका निपतिता भुवि । ग्राहं ग्राहं स चिक्षेप भूयो मूर्ध्नि कृपानिधिः । / 113 / / तं चावलोक्य गोशालः स्वामिपावाऽदुपेत्य च । ऊचे जानासि किं तत्त्वं यूकाशय्यातरोऽसि वा ? ॥ 114 ॥ योषिद्वा पुरुषो वासि सम्यग्विज्ञायसे न हि । इत्युक्तोऽपि तपस्वी स क्षमी नोवाच किञ्चन । / 115 ॥ भूयो भूयोऽपि गोशालस्तथैव तमभाषत । यंत्रेऽपि बहुशः क्षिप्तं श्वपुच्छं न ऋजु भवेत् । / 116 / / उपसर्गवर्णनम् । ॥ 99 ॥ Page #148 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 100 ॥ चतुर्थः सर्ग: श्रीमहावीरजिनचरितम् । तापसः स चुकोपाथ तेजोलेश्यां मुमोच च । अत्यन्तघष्टाद्दहनश्चन्दनादपि जायते । / 117 / / तस्या ज्वालाकरालाया भीतो गोशालको ययौ । अभि प्रभुं दवत्रस्तोऽभिनदीव वनद्विपः । / 118 ॥ त्रातुं गोशालकं स्वामी शीतलेश्यामथाऽमुचत् । तेजोलेश्या तयाऽशामि वारिणेव हुताशनः । / 119 ॥ तामृद्धि स्वामिनः प्रेक्ष्य विस्मितो वैशिकायनः । समुपेत्य महावीरं सप्रश्रयमदोऽवदत् । / 120 ॥ न ज्ञातो भवतामेष भगवन्नतिषज्जनः । तत्सहध्वमिहेदृक्षं प्रतीपाचरणं मम । / 121 ॥ एवमुक्त्वा गते तस्मिन् प्रभु गोशालकोऽवदत् । तेजोलेश्यालब्धिरियं जायते भगवन् कथम् ? / / 122 / / स्वाम्याख्यत्सर्वदा षष्ठं विदध्याद्यश्च पारयेत् । यमी सनखकुल्माषमुष्ट्यम्बुचुलुकेन च । / 123 ॥ तस्य षण्मासपर्यन्ते तेजोलेश्या गरीयसी । उत्पद्येतास्खलनीया प्रतिपक्षभयंकरा । / 124 / / कूर्मग्रामाच्च गोशालेनान्वितः परमेश्वरः । प्रतस्थे प्रतिसिद्धार्थपुराख्यं नगरोत्तमम् ॥ 125 ॥ संप्राप्ते तत्तिलस्तम्बदेशे गोशालकोऽवदत् । न निष्पन्नस्तिलस्तम्बो यः स्वामिभिरुदीरितः । / 126 ॥ स्वाम्याचख्यौ तिलस्तम्बो निष्पन्नः सोऽत्र विद्यते । गोशालोऽश्रद्दधत्तत्र तिलशिम्बां व्यदारयत् । / 127 ॥ तत्र सप्ततिलान्पश्यन्नेवं गोशालकोऽवदत् । जायन्तेऽङ्गे परावृत्य पुनस्तत्रैव जन्तवः ॥ 128 ॥ तेजोलेश्यां स्वाम्याख्यातां स साधयितुमन्यदा । स्वामिपादान् परित्यज्य श्रावस्ती नगरी ययौ । / 129 ॥ ॥x उपसर्गवर्णनम् । ॥ 10 ॥ 1shmbaaN| Page #149 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 101 ॥ दशमं पवे चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । स कुंभकारशालायां स्थितः षण्मासिकं तपः । अन्वतिष्ठद्यथाख्यातं तेजोलेश्या सिषेध च । / 130 ॥ तेजोलेश्यापरीक्षार्थं स गत्वा कूपकंटके । स्वस्य कोपकृते दास्याः कर्करेणाऽभिनद् घटम् । / 131 ॥ सा तमाक्रोष्टुमारेभे तेनापि मुमुचे धा । तेजोलेश्या तडिदिव च्युता दासी ददाह सा । / 132 / / संजातप्रत्ययश्चैवं कौतुकालोकनप्रियः । गोशालको वृतो लोकैर्विहर्तुमुपचक्रमे । / 133 ॥ श्री पार्श्वशिष्या अष्टांगनिमित्तज्ञानपण्डिताः । गोशालकस्य मिलिताः षडमी प्रोज्झितव्रताः । / 134 / / नाम्ना शोणः कलिन्दोऽन्यः कर्णिकारोऽपरः पुनः । अच्छिद्रोऽथाग्निवेशानोऽथार्जुनः पञ्चमोत्तरः । / 135 ॥ तेऽप्याख्युरष्टांगमहानिमित्तं तस्य सौहृदात् । पुंसां समानशीलानां सद्यो भवति सौहृदम् । / 136 / / तेजोलेश्याऽष्टांगमहानिमित्तज्ञानगर्वितः । अहं जिनोऽस्मीति वदन् वसुधा विजहार सः । / 137 / / नाथोऽपि सिद्धार्थपुराद्वैशाली नगरी ययौ । शंखः पितृसुहृत्तत्राभ्यानर्च गणराट् प्रभुम् । / 138 / / ततः प्रतस्थे भगवान् ग्राम वाणिजकं प्रति । मार्गे गंडकिका नाम नदी नावोत्ततार च । / 139 ॥ उत्तीर्णमात्रो भगवान् सैकते तप्तवालुके । अधारि नाविकैद्युत्तारणद्रविणार्थिभिः । / 140 / / तदा च शंखगणराड्जामेयश्चित्रनामकः । नौसैन्येनागतो दूतो निवृत्तः प्रभुमैक्षत । / 141 / / भर्त्सयित्वा नाविकांस्तान् भगवन्तममोचयत् । भक्त्या चाभ्यर्च्य परया चित्रो निजपुरं ययौ । / 142 / / 1 क्षणात् । 2 मंड', मंडि । 3 दौत्ये । दूत्ये । उपसर्गवर्णनम् । / / 101 ॥ Page #150 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 11903 11 अथ वाणिजकग्रामं जगाम भगवानपि । बहिश्च धर्मध्यानस्थस्तत्राऽस्थात् प्रतिमाधरः । / 143 ॥ तदा षष्ठतपास्तत्र नित्यमातापनापरः । आनन्दश्रावको जातावधिः प्रभुमवन्दत । / 144 / / स प्राञ्जलिर्बभाषे च भगवन्नतिदुस्सहान् । परीषहानसहिष्ठा उपसर्गांश्च दारुणान् । / 145 / / वज्रसारं शरीरं ते वज्रसारं च ते मनः । परीषहोपसर्गैरप्येभिर्यद्भज्यते न हि । / 146 / / इदानीं केवलज्ञानमासन्नं वर्तते प्रभो ! / इत्युदित्वा प्रभुं भूयो नत्वाऽऽनन्दो ययौ गृहम् । / 147 ॥ कायोत्सर्गं पारयित्वा श्रावस्त्यां पर्युपेत्य च । दीक्षातो दशमं वर्षाकालं स्वाम्यत्यवाहयत् । / 148 / / पारयित्वा बहिस्तत्र ग्रामेऽगात्सानुयष्टिके । भद्रां च प्रतिमां तत्र भगवान् प्रत्यपद्यत । / 149 / / तस्यां ह्यनशितः पूर्वं पूर्वाशाभिमुखः प्रभुः । एकपुद्गलविन्यस्तदृक् तस्थौ सकलं दिनम् । / 150 / / दक्षिणाभिमुखो रात्रिं पश्चिमाभिमुखो दिनम् । उत्तराभिमुखो रात्रिं षष्ठेन प्रतिमां व्यधात् । / 151 / / अपारितो महाभद्रां प्रतिमां शिश्रिये प्रभुः । तस्थौ चतुरहोरात्रीं तत्र पूर्वादिदिक्क्रमात् । / 152 / / दशमेन महाभद्रां कृत्वैवं प्रतिमां प्रभुः । प्रपेदे सर्वतोभद्रां द्वाविंशतितमेन सः । / 153 / / प्रत्येकमप्यहोरात्रं तस्थौ दिक्षु दशस्वपि । किं तु न्यध्यायदूर्ध्वाधोद्रव्याण्यूर्ध्वाधराशयोः । / 154 / / तिस्रोऽपि प्रतिमाः कृत्वा पारणाय जगद्गुरुः । आनन्दनाम्नो गृहिणः प्रविवेश निकेतनम् । / 155 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीर जिनचरितम् । उपसर्ग वर्णनम् । 11903 11 Page #151 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 11903 11 भाण्डानि क्षालयन्त्यासीद्बहुली तंत्र चेटिका । त्यक्तुकामोषितभक्तमपश्यत् प्रभुमागतम् । / 156 / / किं तुभ्यं कल्पत ? इति सा स्वामिनमभाषत । पाणि प्रासारयत् स्वामी भक्ताऽन्नं सापि तद्ददौ । / 157 / / स्वामिपारणकप्रीतैः पंचदिव्यानि नाकिभिः । चक्रिरे तत्र सदने मुमुदे च जनोऽखिलः । / 158 / / तदैव बहुली राज्ञा दासीभावादमोच्यत । भवादपि हि मुच्यन्ते भव्याः स्वामिप्रसादतः । / 159 / / पारयित्वा प्रभुस्तत्र विहरन् पृथिवीमिमाम् । दृढभूमिमनुप्राप बहुम्लेच्छकुलाऽऽकुलाम् । / 160 / / पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःकर्मा पोलासं चैत्यमाविशत् ॥ 161 ॥ जन्तूपरोधरहितमधिष्ठाय शिलातलम् । आजानुलंबितभुजो *दरावनतविग्रहः । / 162 / / स्थिरचेता निर्निमेषो रुक्षैकद्रव्यदत्तदृक् । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः । / 163 ॥ तदा शक्रः सुधर्मायां सभायां परिवारितः । सहस्रैश्चतुरशीत्या सामानिकदिवौकसाम् । / 164 / त्रयस्त्रिंशत्त्रायस्त्रिशैः पर्षद्भिस्तिसृभिस्तथा । चतुर्भिर्लोकपालैश्च संख्यातीतैः प्रकीर्णकैः । / 165 / / प्रत्येकं चतुरशीत्या सहस्रौरंगरक्षकैः । दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥ 166 ॥ सेनाधिपतिभिः सेनापरिवीतैश्च सप्तभिः । देवदेवीगणैराभियोग्यैः किल्बिषिकादिभिः । / 167 ॥ 1 नाम । 20 / 3 मावसत् । टि. *किंचित् नतशरीरः । दशमं पर्व चतुर्थः सर्गः श्रीमहावीर जिनचरितम् । उपसर्गवर्णनम् । 11903 11 Page #152 -------------------------------------------------------------------------- ________________ | दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 104 ॥ चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । तूर्यत्रयादिभिः कालं विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकार्धं शक्रसिंहासने स्थितः । / 168 ॥ अवधिज्ञानतो ज्ञात्वा भगवन्तं तया स्थितम् । उत्थाय पादुके त्यक्त्वोत्तरासंगं विधाय c। 169 ॥ जान्वसव्यं भुवि न्यस्य सव्यं च न्यंच्य किंचन । शक्रस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः । / 170 / / समुत्थाय च सर्वांगोदञ्चद्रोमाञ्चकञ्चुकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम् । / 171 / / भो भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः ! / श्रृणुत श्रीमहावीरस्वामिनो महिमाद्भुतम् । / 172 / / दधानः पञ्चसमितीर्गुप्तित्रयपवित्रितः । क्रोधमानमायालोभानभिभूतो निराश्रवः । / 173 / / द्रव्ये क्षेत्रे च काले च भावे चाऽप्रतिबद्धधीः । रुक्षकपुद्गलन्यस्तनयनो ध्यानमास्थितः । / 174 / / अमरैरसुरैर्यक्षरक्षोभिरुरगैनरैः । त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि । / 175 / / इत्याकर्ण्य वचः शाक्रं शक्रसामानिकः सुरः । ललाटपट्टघटितभृकुटीभंगभीषणः । / 176 / / कंपमानाधरः कोपालोहितायतलोचनः । अभव्यो गाढमिथ्यात्वसंगः संगमकोऽवदत् । / 177 ॥ मर्त्यः श्रमणमात्रोऽयं यदेवं देव वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् । / 178 / / देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभो ! / कथं धार्येत हृदये धृतं वा प्रोच्यते कथम् ? / / 179 ॥ रुद्धान्तरिक्षः शिखरैर्मूलै रुद्धरसातलः । यैः किलोदस्यते दोष्णा सुमेरुलोष्टुलीलया । / 180 ॥ संगमकस्य घोरा उपसर्गाः । / / 104 ॥ Page #153 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते । / 105 ॥ चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । सकुलाचलमेदिन्याः प्लावनव्यक्तवैभवः । येषामेष सुगंडूषंकरश्च मकराकरः । / 181 / / अप्येकभुजदंडेन प्रचण्ड छत्रलीलया । उदरन्ति सहानेकभूधरां ये वसुन्धराम् । / 182 / / तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासंपन्नसिद्धीनां मर्त्यमात्रं कियानयम् । / 183 ॥ एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात् । / 184 / / अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखंडितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः । / 185 / / ततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकृतिदुरालोको भयापसरदप्सराः । / 186 / / विकटोरःस्थलाघातपुञ्जितग्रहमण्डलः । स पापस्तत्र गतवान् यत्रासीत्परमेश्वरः । / 187 / / |युग्म्म्॥ निष्कारणजगबन्धुं निराबाधं तथा स्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥ 188 ॥ गीर्वाणपांसनः पांसुवृष्टिं दुष्टोऽतनिष्ट सः । अकांडघटितारिष्टामुपरिष्टाज्जगत्प्रभोः । / 189 / / विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांसुपूरेण सर्वांगीणं जगत्प्रभोः । / 190 ॥ समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांसुभिः । यथा समभवत् स्वामी निःश्वासोच्छ्वासवर्जितः । / 191 / / तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलश्चलति किं गजैः परिणतैरपि । / 192 / / अपनीय ततः पांशुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्वांगपीलिकाः ॥ 193 ॥ 1 सर्ग । स्ग्ण्द्दूक्क्। RSSIRAHASRASHRSHASHASASHASHA संगमकस्य घोरा उपसर्गाः । ॥ 105 ॥ Page #154 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1190 11 प्राविशन्नेकतोऽङ्गेषु स्वैरं निर्ययुरन्यतः । विध्यन्त्यस्तीक्ष्णतुण्डाग्रैः सूच्यो निवसनेष्विव । / 194 / निर्भाग्यस्येव वाञ्छासु मोघीभूतासु तास्वपि । स दंशान् रचयामास नाकृत्यान्तो दुरात्मनाम् । / 195 / / तेषामेकप्रहारेण रक्तैर्गोक्षीरसोदरैः क्षरद्भिरभवन्नाथः सनिर्झर इवाद्रिराट् । / 196 / / तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः । / 197 ॥ शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ताः समलक्ष्यन्त रोमालीव सहोत्थिता । / 198 / / ततोऽप्यविचलच्चित्ते योगवित्ते जगद्गुरौ । स महावृश्चिकांश्चक्रे ध्यानवृश्चननिश्चयी । / 199 / / प्रलयाग्निस्फुलिंगाभास्तप्ततोमरदारुणैः । तेऽभिन्दन् भगवद्देहं लांगूलांकुटकण्टकैः । / 200 / / तैरप्यानाकुले नाथे कूटसंकल्पसंकुलः । सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् । / 201 / / खिखीति रसमानास्ते दंष्ट्रामिर्भगवत्तनुम् । खण्डखण्डैस्त्रोटयन्तो मांसखण्डान्यपातयन् । / 202 / / तैरप्यकृतकृत्योऽसौ यमदोर्दण्डदारुणान् । अत्युत्कटफटाटोपान् कोपात्प्रायुंक्त पन्नगान् ॥ 203 ॥ आशिरः पादमत्यर्थं महावीरं महोरगाः । अवेष्टन्त महावृक्षं कपिकच्छूलता इव ॥ 204 ॥ प्रजह्रुस्ते तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि । / 205 / / उद्वान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स वज्रदशनानाशु मूषिकानुदपीपदत् ॥ 206 ॥ स्वाम्यंगं खनकाश्चख्नुर्नखैर्दन्तैर्मुखैः करैः । मोमूत्र्यमाणास्तत्रैव क्षते क्षारं निचिक्षिपुः ॥ 207 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिन चरितम् । संगमकस्य घोरा उपसर्गाः । 1190 11 Page #155 -------------------------------------------------------------------------- ________________ P दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 107 ॥ सर्गः श्रीमहावीरजिनचरितम् । तेष्वप्यकिञ्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुशलं हस्तिरुपं ससर्ज सः । / 208 / / सोऽधावत् पादपातेन मेदिनी नमयन्निव । उडून्युदस्तहस्तेन नभस्तस्त्रोटयन्निव । / 209 / / कराग्रेण गृहीत्वा च दुवरिण स वारणः । दूरमुल्लालयामास भगवन्तं नभस्तले । / 210 ॥ विशीर्य कणशोऽगच्छत्वसाविति दुराशयः । दन्तावुदस्य स व्योम्नः पतन्तं स्म प्रतीच्छति । / 211 ॥ पतितं दन्तघातेन विध्यति स्म मुहर्मुहुः । वक्षसो वज्रकठिनात्समुत्तस्थुः स्फुलिंगकाः । / 212 / / न शशाक वराकोऽसौ कर्तुं किंचिदपि द्विपः । यावत्तावत्सुरश्चक्रे करिणी वैरिणीमिव । / 213 ॥ अखण्डतुण्डदन्ताभ्यां भगवन्तं बिभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च । / 214 / / करेणो रेणुसाद्भूते तस्याः सारे सुराधमः । पिशाचरुपमकरोन्मकरोत्कटदंष्ट्रकम् । / 215 ॥ ज्वालाजालाकुलं व्यात्तव्यायतं वक्त्रकोटरम् । अभवद्भीषणं तस्य वह्निकुण्डमिव ज्वलत् ॥ 216 ॥ यमौकस्तोरणस्तम्भाविव प्रोत्तंभितौ भुजौ । अभूच्च तस्य जंघोरु तुंगं तालद्रुमोपमम् ॥ 217 / / स साट्टहासः फेत्कुर्वन् स्फूर्जत्किलिकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत् । / 218 ॥ तस्मिन्नपि हि विध्याते क्षीणतैलप्रदीपवत् । व्याघ्ररुपं क्रुधा ध्मातः शीघ्रं चक्रे स निघृणः ॥ 219 / / अथ पुच्छच्छटाच्छोटैः पाटयन्निव मेदिनीम् । बूत्कारप्रतिशब्दैश्च रोदसी रोदयन्निव ॥ 220 / / 1देग्मुंड । सुंड । 2 "हासके । संगमकस्य घोरा उपसर्गाः । RASANSA565 ॥ 107 // Page #156 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 11906 11 दंष्ट्राभिर्वज्रसाराभिर्नखरैः शूलसोदरैः । अव्यग्रं व्यापिपर्ति स्म व्याघ्रो भुवनभर्तरि । / 221 / / तत्र विच्छायतां प्राप्ते दवदग्ध इव द्रुमे । सिद्धार्थराजरूपं स विचक्रे विबुधाधमः ॥ 222 ॥ किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च माऽस्माकं प्रार्थनामवजीगणः । / 223 / / वार्धके मामशरणं त्यक्तवान्नन्दिवर्धनः । विकृता त्रिशला चैवं विललाप मुहुर्मुहुः । / 224 / / ॥ युग्मम् ॥ ततस्तयोर्विलापैरप्यलिप्तमनसि प्रभौ । आवासितं दुराचारः स्कन्धावारमकल्पयत् । / 225 / / तत्रानासाद्य दृषदं सूदः सादर ओदने । चुल्लीपदे प्रभोः पादौ कृत्वा स्थालीं न्यवेशयत् । / 226 / / तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्तुगिरिरिव दवानलः । / 227 ॥ तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्वणं दारुणक्वणम् ॥ 228 ॥ पक्वणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जंघयोश्च क्षुद्रपक्षिपंजराणि व्यलंबयत् । / 229 / / खगैश्चंचुनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा छिद्रशताकीर्णा तत्पञ्जरनिभाभवत् । / 230 ॥ तत्राप्यसारतां प्राप्ते पक्वणे पक्वपत्रवत् । उत्पादितमहोत्पातं खरवातमजीजनत् ॥ 231 ॥ अन्तरिक्षे महावृक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांशुविक्षेपं दिक्षु च ग्रावकर्करान् ॥ 232 ॥ सर्वतो रोदसीगर्भं भस्त्रापूरं च पूरयन् । उत्पाट्योत्पाट्य वातोऽसौ भगवन्तमपातयत् ॥ 233 ॥ ॥ युग्म्म्॥ 1 तावत् । 2 षदः । * चंडालं । दशमं पर्व चतुर्थः वर्गः श्रीमहावीर जिनचरितम् । संगमकस्य घोरा उपसर्गाः । 1190211 Page #157 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 109 ॥ सर्गः श्रीमहावीरजिनचरितम् । तेनापि खरवातेनाऽपूर्णकामो विनिर्ममे । धुसत्कुलकलंकोऽसौ द्राक् कलंकलिकाऽनिलम् । / 234 / / भूभृतोऽपि भ्रमयितुमलंकर्मीणविक्रमः । भ्रमयामास चक्रस्थमृत्पिडमिव स प्रभुम् । / 235 ॥ भ्रम्यमाणोऽर्णवावर्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि जहौ प्रभुः ॥ 236 ॥ वज्रसारमनस्कोऽयं बहुधापि कदर्थितः । न क्षुभ्यति कथमहं भग्नागूर्यामि तां सभाम् । / 237 / / तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ॥ 238 / / अह्नाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥ 239 ॥ पृथिवीं संपुटीकर्तुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः । / 240 / / ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः करालयत् । तत्पपात ज्ग्भ्र्त्योर्वान्ल् इवार्णवे । / 241 / / कुलक्षितिधरक्षोदक्षमस्यास्य प्रहारतः । ममज्जाऽऽजानु भगवानन्तर्वसुमतीतलम् । / 242 / / एवं भूतेऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् । / 243 / / कालचक्रहतोऽप्येष प्रपेदे पंचतां न यत् । अगोचरस्तदस्त्राणामुपायः क इहापरः ॥ 244 ॥ अनुकूलैरुपसगैः क्षुभ्येद्यदि कथंचन । इति बुद्ध्या विमानस्थः स पुरोऽस्थादुवाच च ॥ 245 ॥ + सद्यः प्रकाशमानाशं क्रोशत्खगकुलाकुलम् । प्रातःकालमकालेऽपि दर्शयामास दुष्टधीः ॥ 246 / / 1त्पाट्य । 2 सुरश्चक्रे तानाशु त्रिजगद्गुरोः । संगमकस्य घोरा उपसर्गाः । ॥109 ॥ Page #158 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते । / 110 ॥ सर्गः श्रीमहावीरजिनचरितम् । तां च दैवीमसौ मायां मन्यमानो महामनाः । न मुमोच विभुआनमभिग्रहकृताग्रहः । / 247 / / ताडंकहारकेयुरकिरीटद्योतिताम्बरः । तत्संहृत्य विमानस्थः स पुरोऽस्थादुवाच च । / 248 ॥ महर्षे ! तव तुष्टोस्मि सत्त्वेन तपसौजसा । प्राणानपेक्षभावेनारब्धनिर्वहणेन च । / 249 ॥ पर्याप्तं तपसाऽनेन शरीरक्लेशकारिणा । ब्रूहि याचस्व मा कार्षीः शंकां यच्छामि किं तव ? / / 250 / / इच्छामात्रेण पूर्यन्ते यत्र नित्यं मनोरथाः । किमनेनैव देहेन त्वां स्वर्ग प्रापयामि तम् ? / / 251 ॥ अनादिभवसंरुढकर्मनिर्मोक्षलक्षणम् । एकान्तपरमानन्दं मोक्षं वा त्वां नयामि किम् ? / / 252 / / अशेषमंडलाधीशमौलिलालितशासनम् । अथवाऽत्रैव यच्छामि साम्राज्यं प्राज्यमृद्धिभिः ? ॥ 253 / / इत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभौ । अप्राप्तप्रतिवाक् पापः पुनरेवमचिन्तयत् । / 254 / / मोघीकृतमनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्यद्येकं कामशासनम् । / 255 / / यतः कामास्त्रभूताभिः कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ॥ 256 / / इति निश्चित्य चित्तेन निर्दिदेश सुरांगनाः । तद्विभ्रमसहायान् षट् प्रायुंक्त स ऋतूनपि । / 257 ॥ कृतप्रस्तावना मत्तकोकिलाकलकूजितैः । कंदर्पनाटकनटी वसन्तश्रीरशोभत । / 258 / / मुखवासं सज्जयन्ती विकसन्नीपरेणुभिः । सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजृम्भत । / 259 / / 1देग्वाक्योऽयं पु। संगमकस्य घोरा उपसर्गाः । ॥ 110 ॥ Page #159 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 111 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । राज्याभिषेककामस्य मंगल्यतिलकानिव । सर्वांगं केतकव्याजात् कुर्वती प्रावृडाबभौ ॥ 260 / / सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसंपदमिवोद्दामां पश्यन्ती शुशुभे शरद् । / 261 / / जयप्रशस्ति कामस्य श्वेताक्षरसहोदरैः । हेमन्तश्रीर्लिलेखेव प्रत्यग्रैः कुन्दकुड्मलैः । / 262 / / गणिकेवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत । / 263 / / एवमुज्जृम्भमाणेषु सममेवर्तुषु क्षणात् । मीनध्वजपताकिन्यः प्रादुरासन् सुरांगनाः । / 264 / / संगीतमविगीतांग्यः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्रं मंत्रास्त्रमिव मान्मथम् । / 265 / / तत्राविसूत्रितलयं गान्धारग्रामबन्धुरम् । काभिश्चिदुदगीयन्त जातयः शुद्धवेसराः ॥ 266 / / क्रमव्युत्क्रमगैस्तानैर्व्यक्तैव्यंजनधातुभिः । प्रवीणाऽवादयद्वीणां काचित् सकलनिष्कलाम् । / 267 / / स्फुटत्तकारधोंकारप्रकारैर्मेनिस्वनान् । काश्चिच्च vAdayAmAsuma'daMgAMstrividhAnapi / / 268 // नभोभूगतचारीकं विचित्रकरणोद्भटम् । दृष्टिभावैर्नवनवैः काश्चिदप्यनरीनृतुः । / 269 ॥ दृढांगहाराभिनयैः सद्यस्त्रुटितकंचुका । बध्नन्ती श्लथधम्मिल्लं दोर्मूलं काऽप्यदीदृशत् । / 270 ॥ दंडपादाभिनयनच्छलात् काऽपि मुहुर्मुहुः । चारुगोरोचनागौरमूरुमूलमदर्शयत् । / 271 / / श्लथचंडातकग्रन्थिदृढीकरणलीलया । काऽपि प्रकाशयद्वापीसनाभि नाभिमंडलम् । / 272 / / 1देग्द्धचेतसः । संगमकस्य घोरा उप्स्र्गाः। ॥ 111 ॥ Page #160 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाका चतुर्थः पुरुषचरिते |112 ॥ सर्गः श्रीमहावीरजिनचरितम् । व्यपदिश्येभदन्ताऽऽख्यहस्तकाभिनयं मुहुः । गाढमंगपरिष्वंगसंज्ञां काचिच्च निर्ममे । / 273 / / संचारयन्त्यन्तरीय नीवीनिबिडनच्छलात् । नितम्बबिंबफलकं काचिदाविरभावयत् । / 274 / / अंगभंगापदेशेन वक्षः पीनोन्नतस्तनम् । सुचिरं रोचयामास काचिद्रूचिरलोचना । / 275 ॥ यदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् ? |शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः ? ॥ 276 / / दयालुर्यदि वाऽसि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान्न त्रायसे कथम् ? / / 277 / / उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किंचिन्मात्रं हि तद्युक्तं मरणान्तं न युज्यते । / 278 ॥ स्वामिन् ! कठिनतां मुंच पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्यूचिरे चिरम् ॥ 279 ॥ एवं गीतातोद्यनृत्तैर्विकारैरागिकैरपि । चाटुभिश्च सुरस्त्रीणां न चुक्षोभ जगद्गुरुः । / 280 / / एवं विंशत्युपसी तत्र रात्रौ सुराधमः । चक्रे संगमकः कायोत्सर्गस्थस्य जगद्गुरोः । / 281 / / प्रातः संगमकश्चैवमचिन्तयदहो अयम् । नेषदप्यचलद्धयानान्मर्यादाया इवार्णवः ॥ 282 ॥ तत्कि यामि दिवं भ्रष्टप्रतिज्ञो यामि वा कथम् । क्षोभयिष्याम्युपसर्गः स्थित्वाऽहं चिरमप्यमुम् । / 283 ॥ पथि सूर्यकरस्पृष्टे युगमात्रप्रदत्तदृक् । भगवान् वालुकाऽभिख्यं ग्राम प्रत्यचलत्ततः । / 284 ॥ सुराधमः संगमकः पंचचौरशती पथि । विचक्रे वालुकां चोच्चैर्वालुकार्णवसन्निभाम् । / 285 / / 1देग्देग् । 2 देग्न्त्युत्तरी । संगमकस्य घोरा उपसर्गाः । ॥ 112 ॥ Page #161 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते |113 ॥ सर्गः श्रीमहावीरजिनचरितम् । मातुल ! मातुलेत्युच्चैर्जल्पन्तो दस्यवः प्रभुम् । तथा सस्वजिरे गाढं यथा गिरिरपि स्फुटेत् ॥ 286 ॥ जगाम वालुकाग्राम प्रशमामृतसागरः । जानुदध्न्यां वालुकायां मज्जत्पादो जगद्गुरुः ॥ 287 / / निसर्गक्रूरधीरित्थमुपसर्गान् सुराधमः । पुरे ग्रामे वनेऽन्यत्राप्यनुगच्छन् प्रभोळधात् । / 288 ॥ उपसर्गकृतो जग्मुर्मासाः संगमकस्य षट् । अथाऽगागोकुले स्वामी तदाऽऽसीत्तत्र चोत्सवः ॥ 289 ॥ षडप्युपोषितो मासान् भगवानतिलंघ्य तान् । कर्तुकामः पारणकं भिक्षार्थं गोकुलेऽविशत् । / 290 ॥ यत्र यत्र गृहे स्वामी प्रययौ तत्र तत्र च । अनेषणां प्रविदधे पापधीः स सुराधमः । / 291 ॥ दत्तोपयोगो ज्ञात्वा तमनिवृत्तं सुराधमम् । स्वामी निवृत्त्य भिक्षायास्तस्थौ प्रतिमया बहिः ॥ 292 / / किं भग्नपरिणामोऽयमिति सोऽप्यवधेः सुरः । यावदैक्षिष्ट तावच्चापश्यदक्षुभितं प्रभुम् । / 293 ॥ स सुरोऽचिन्तयच्चैवं षण्मासी सन्ततः कृतैः । नोपसर्गः कम्पितोऽसौ सह्योऽर्णवजलैरिव ॥ 294 ॥ दीर्घेणाप्येष कालेन ध्यानान्न हि चलिष्यति । वृथा मे प्रक्रमोऽत्राभूगजस्येवाद्रिभेदने । / 295 / / स्वर्विलाससुखं हित्वा शापभ्रष्ट इवावनिम् । कियच्चिरं ह हाऽभ्राम्यं निजदुर्बुद्धिवञ्चितः ॥ 296 ॥ एवं विचिन्त्य स सुरः प्रणम्य च जगद्गुरुम् । कृताञ्जलिम्र्लानमुखो ह्रीणश्चैवमभाषत ॥ 297 ॥ यथा सभायां शक्रेण कीर्तितोऽसि तथा ह्यसि । तद्वचोऽश्रद्दधानेन मयाऽस्येवमुपद्रुतः ॥ 298 ॥ 1देग्दध्यं । द्न्। दज । संगमकस्य घोरा उपसर्गाः । ॥113 ॥ Page #162 -------------------------------------------------------------------------- ________________ दशमं पर्व । चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 114 ॥ सर्गः श्रीमहावीरजिनचरितम् । सत्यप्रतिज्ञस्त्वं भ्रष्टप्रतिज्ञोऽहमसौ पुनः । न व्यधायि मया साधु तत्क्षमस्व क्षमानिधे! ॥ 299 / / यां यास्याम्युपसन्नोऽहमुपसर्गपराङ्मुखः । व्रज त्वमपि निःशंको ग्रामाकरपुरादिषु । / 300 ॥ ग्रामेषु विश भिक्षायै भुक्ष्वाहारमदूषितम् । भिक्षादोषा अपि पुरा विहितास्ते मयैव हि ॥ 301 / / स्वाम्यवोचत नश्चिन्तां मुञ्च संगमकामर! / कस्याप्यधीना न वयं विहरामो निजेच्छया । / 302 / / इत्युक्तवन्तं श्रीवीरं प्रणम्य स सुराधमः । सानुतापः प्रचचाल पुरुहूतपुरी प्रति । / 303 / / इतश्च कालं तावन्तं सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा उद्विग्नाश्चावतस्थिरे । / 304 / / शक्रोऽपि मुक्तनेपथ्यांगरागोऽत्यन्तदुःखितः । संगीतकादिविमुखो मनस्येवमचिन्तयत् । / 305 / / इयतामुपसर्गाणां निमित्तमभवं ह्यहम् । मया स्वामिप्रशंसायां कृतायां सोऽकुपत्सुरः ॥ 306 / / अत्रान्तरे संगमकः पापपंकमलीमसः । प्रणष्टकान्तिप्राग्भारोऽम्भःस्पृष्ट इव दर्पणः । / 307 ॥ भ्रष्टप्रतिज्ञो *मन्दाक्षमन्दीभूताक्षिपंकजः । देवराजाधिष्ठितां तां सुधर्मामाययौ सभाम् ॥ 308 / / / / युग्म्म्॥ शक्रः संगमकं दृष्ट्वा सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः ! सर्वेऽप्याकर्णयत मद्वचः । / 309 / / संगमकस्य घोरा उप्स्र्गाः। ॥ 114 ॥ 1देग्तास्य्प्ण्। टि.- * मन्दाक्षः लज्जा Page #163 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥115 ॥ चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । अयं हि कर्मचण्डालः पापः संगमकामरः । दृश्यमानोऽपि पापाय तद् द्रष्टुं नैष युज्यते । / 310 / / बह्वनेनापराद्धं हि यत्स्वामी नः कदर्थितः । नास्मभ्यमपि किं भीतो भवाभीतो न यद्ययम् । / 311 / / अर्हन्तो नान्यसाहाय्यात्तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि नामुं पापमशिक्षयम् । / 312 / / अतः परमिह तिष्ठन्नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ कल्पादस्मात्सुराधमः । / 313 / / इत्युदित्वा वज्रपाणिर्वजेणेव शिलोच्चयम् । जघान वामपादेन सुराधमममर्षणः । / 314 / / पर्यस्यमानो विविधायुधैर्माघवनैर्भटैः । आक्रुश्यमानस्त्रिदिवस्त्रीभिर्मोटितपाणिभिः ॥ 315 / / सामानिकैर्हस्यमानो यानकाख्यविमानगः । स शिष्टैकार्णवायुष्को मेरुचूलां सुरो ययौ ॥ 316 / / ॥युग्म्म्॥ महिष्यः संगमकस्य शक्रमेवं व्यजिज्ञपन् । स्वनाथमनुगच्छामस्त्वदादेशो भवेद्यदि । / 317 / / अनुगन्तुं संगमकं दीनास्या अन्वमस्त ताः । अवारयत्परीवारमशेषमपि वासवः । / 318 ॥ द्वैतीयिकेऽथ दिवसे तत्र गोचरचर्यया । प्राविशद्गोकुलवरे पारणेच्छुर्जगद्गुरुः । / 319 ॥ तत्रैका भक्तितो वत्सपालकस्थविरा प्रभुम् । कल्पेन परमान्नेनोषितेन प्रत्यलाभयत् । / 320 / / चिराज्जातेन भगवत्पारणेन प्रमोदिनः । चक्रिरे पञ्च दिव्यानि तत्र सन्निहिताः सुराः । / 321 ॥ ततश्च विहरन् स्वामी पुरीमालभिकां ययौ । तस्थौ प्रतिमया तत्रालेख्यस्थ इव सुस्थिरः । / 322 ॥ संगमकस्य घोरा उपसगोः । ॥115 ॥ Page #164 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 116 ॥ चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । तत्र विद्युत्कुमारेन्द्रो नाम्ना हरिरिति प्रभुम् । एत्य प्रदक्षिणीकृत्य प्रणम्यैवमवोचत । / 323 ॥ उपसर्गास्त्वया नाथ ! ते सोढा यैः श्रुतैरपि । अस्मादृशा विदीर्यन्ते वज्रादप्यतिरिच्यसे । / 324 / / स्तोकेनाप्युपसर्गेण घातिकर्मचतुष्टयम् । हनिष्यस्यचिरादेव केवलं चार्जयिष्यसि । / 325 ॥ इत्युदित्वा भगवन्तं नमस्कृत्य च भक्तितः । हरिर्विद्युत्कुमारेन्द्रो ययौ निजनिकेतनम् । / 326 / / भगवानपि निर्गत्य नगरी श्वेतवीं ययौ । विद्युदिन्द्रो हरिसहस्तत्रैत्याऽवन्दत प्रभुम् । / 327 / / आख्याय सोऽपि हरिवज्जगाम निजमाश्रयम् । नाथोऽपि गत्वा श्रावस्त्यां तस्थौ प्रतिमया स्थिरः । / 328 / / तस्यां पुर्या दिने तस्मिन्महाविच्छर्दपूर्वकम् । प्रारब्धोऽभूज्जनैः स्कन्दरथयात्रामहोत्सवः । / 329 ॥ प्रतिमास्थमतिक्रम्य भगवन्तं पुरीजनाः । स्कन्दं प्रति ययुश्चैत्यपूजापटलिकाभृतः । / 330 ॥ स्नपयित्वा पूजयित्वा स्कन्दस्य प्रतिमा जनाः । रथमध्यारोपयितुमसज्जन्त यथाविधि । / 331 / / तदा चाचिन्तयच्छक्रः कथं विहरति प्रभुः । ददर्श चावधेर्वीरं तथास्थं तांश्च नागरान् ॥ 332 ॥ कथं नाथमतिक्रम्य निर्विवेको जनो ह्ययम् । स्कन्दपूजां करोतीति seya'statrAyayau हरिः । / 333 / / शक्रेणाधिष्ठिता स्कन्दप्रतिमा प्रतिमास्थितम् । भगवन्तं प्रत्यचालीयंत्रपांचालिकेव सा ॥ 334 ॥ अहो स्कन्दकुमारोऽयं रथमारोक्ष्यति स्वयम् । इत्यूचुर्नागरा यावत्तावत् सा स्वामिनं ययौ । / 335 / / सा त्रिः प्रदक्षिणीकृत्य भगवन्तं ननाम च । उपासितुं च प्रारेभे निषण्णा पृथिवीतले । / 336 / / अन्ये उप्स्र्गाः। ॥116 ॥ Page #165 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥117 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । अयमस्यापि देवस्य पूज्यः कोऽपीति सर्वथा । चक्रे न युक्तमस्माभिर्यदस्याऽतिक्रमः कृतः । / 337 ॥ इति ब्रुवाणास्ते पौरा विस्मयाऽऽनन्दधारिणः । महिमानं प्रभोश्चक्रुः कौशाम्बी च ययौ प्रभुः । / 338 / / तत्राऽर्केन्दू सविमानौ जिनेन्द्र प्रतिमास्थितम् । भक्त्याऽभ्येत्य ववन्दाते सुयात्राप्रश्नपूर्वकम् । / 339 ॥ क्रमाच्च विहरन् स्वामी ययौ वाराणसी पुरीम् । अभ्येत्य तत्र शक्रेण ववन्दे मुदितात्मना । / 340 ॥ ततो राजगृहे गत्वा स्थितं प्रतिमया प्रभुम् । ईशानेन्द्रोऽनमद्भक्त्या सुयात्राप्रश्नपूर्वकम् ॥ 341 ॥ गतोऽथ मिथिलापुर्यां स्वामी जनकभूभुजा । धरणेन्द्रेण चाऽपूजि प्रियप्रश्नविधायिना । / 342 ॥ ततो विहरमाणोऽगाद्वैशाली नगरी प्रभुः । तत्र चैकादशो वर्षाकालो व्रतदिनादभूत् । / 343 / / तस्यां च समरोद्याने बलदेवनिकेतने । चतुर्मासक्षपणभृत्तस्थौ प्रतिमया प्रभुः ॥ 344 / / भूतानन्दो नागराजस्तत्रेत्याऽवन्दत प्रभुम् । आसन्नं केवलज्ञानं समाख्याय जगाम च ॥ 345 ॥ परमश्रावकस्तत्र जिनदत्ताभिधोऽवसत् । दयावान् विश्रुतो जीर्णश्रेष्ठीति विभवक्षयात् । / 346 / / तत्रोद्याने बलदेवायतने स गतस्तदा । जिनदत्तो जिनपतिं ददर्श प्रतिमास्थितम् । / 347 / / छद्मस्थ एष सर्वज्ञोऽस्तीति निश्चित्य स प्रभुम् । भक्त्या ववन्दे परया चित्ते चैवमचिन्तयत् । / 348 ॥ उपोषितोऽसौ भगवानद्यास्ति प्रतिमाधरः । श्वः कर्ता पारणं चेन्मे मन्दिरे सुन्दरं तदा ॥ 349 ॥ अन्ये उप्स्र्गाः। ॥117 ॥ Page #166 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते । / 118 ॥ सर्गः श्रीमहावीरजिनचरितम् । नित्यमित्याशया नाथं चतुर्मासीमसेवत । तदन्त्याहे निमन्त्र्येशं स ययौ निजवेश्मनि । / 350 / / पूर्वसंसाधितान्यात्मनिमित्तं स महामनाः । प्रासुकान्येषणीयानि वरभोज्यान्यचिन्तयत् । / 351 / / जिनदत्तो जिनमार्गदत्तदृक् प्रांगणे स्थितः । दध्यावेतानि भोज्यानि दास्यामि स्वामिने खलु ॥ 352 / / / धन्योऽस्मि खलु यस्यौकस्यहन् स्वयमिहैष्यति । करिष्यति पारणं च संसारार्णवतारणम् । / 353 / / आगच्छतश्च नाथस्य गमिष्याम्येष संमुखम् । त्रिश्च प्रदक्षिणीकृत्य वन्दिष्ये तत्पदाम्बुजे ॥ 354 ॥ अपुनर्जन्मने जन्म मम चेदं भविष्यति । मोक्षाय दर्शनमपि किं पुनः पारणं प्रभोः ॥ 355 / / एवं च चिन्तयन् यावत्स तस्थौ शुचिमानसः । तावज्जगामाऽभिनवश्रेष्ठिनो धामनि प्रभुः । / 356 / / स श्रेष्ठी श्रीमदोद्ग्रीवश्चेटीं मिथ्यादृगादिशत् । दत्त्वा भिक्षामसौ भिक्षुर्मक्षु भद्रे ! विसृज्यताम् । / 357 ॥ दारुहस्तकहस्ता सा कुल्माषान् समुपानयत् । चिक्षेप च जगभर्तुः पाणिपात्रे प्रसारिते । / 358 ॥ ताडितो दुन्दुभिर्देवैश्वेलोत्क्षेपश्च निर्ममे । वसुधारा पुष्पगन्धाम्भसां वृष्टिश्च तत्क्षणात् । / 359 ॥ लोकैश्च पृष्टोऽभिनवश्रेष्ठी माय्येवमब्रवीत् । स्वयं मया पायसेन पारणं कारितः प्रभुः । / 360 ॥ अहो दानं सुदानं चेत्याकर्ण्य दिविषद्ध्वनिम् । लोको राजा चाभिनवश्रेष्ठिनं तुष्टुवुर्मुहुः ॥ 361 / / स्वाम्यागमनचिन्तावाञ्जीर्णश्रेष्ठी तथा स्थितः । दिविषदुन्दुभिध्वानमाकयैवं व्यचिन्तयत् । / 362 / / 1देग्दन्ताहे । 2 "द्मा। अन्ये उपसर्गाः । 1918 ॥ Page #167 -------------------------------------------------------------------------- ________________ ASS दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 119 ॥ सर्गः श्रीमहावीरजिनचरितम् । धिगहो मन्दभाग्योऽस्मि मुधा मम मनोरथः । यदतिक्रम्य मद्वेश्माऽन्यत्र प्रभुरपारयत् । / 363 / / पारियत्वा प्रभुरपि विहरन्नन्यतो ययौ । तत्रोद्याने पार्श्वशिष्यः केवल्यथ समाययौ । / 364 ॥ राजा लोकश्च तं गत्वा पप्रच्छ भगवन्निह । नगर्यां को महापुण्यसंभारोपार्जको जनः ? / / 365 / / जीर्णश्रेष्ठीति सोऽप्याख्यल्लोकोऽप्यूचे कथं ह्यसौ । न स्वामी पारितोऽनेनाऽभिनवेन हि पारितः । / 366 / / वसुधाराप्यभिनवश्रेष्ठिनो मन्दिरेऽपतत् । स कथं न महापुण्यसंभारोपार्जकः प्रभो! / / 367 / / केवल्याख्यद्भावतोऽर्हञ्जिनदत्तेन पारितः । tathopAya'cyute कल्पे जन्मानेन भवादितः । / 368 ॥ तादृग्भावस्तदाऽयं चेन्नाश्रोष्यद् दुन्दुभिध्वनिम् । तदा ध्यानान्तरगतः प्राप्स्यत्केवलमुज्वलम् । / 369 / / शुद्धभावविहीनेनाऽभिनवश्रेष्ठिना पुनः । प्राप्तमहत्पारणस्य वसुधारैहिकं फलम् । / 370 / / भक्त्यभक्तिविहीनं तदर्हत्पारणजं फलम् । आकर्ण्य विस्मितो लोकः स्थानं निजनिजं ययौ ॥ 371 / / इतश्च नगरग्रामाकरद्रोणमुखादिषु । विहरन् भगवान् वीरः सुसुमारपुरं ययौ । / 372 ॥ तत्रोद्यानेऽशोकखंडेऽधोऽशोकद्रोः शिलातले । कृताष्टमप्रभुर्भेजे प्रतिमामेकरात्रिकीम् । / 373 ॥ इतश्चात्रैव भरते विन्ध्यपादतलस्थिते । बिभेले सन्निवेशेऽभूद्धनवान् पूरणो गृही । / 374 ॥ निशीथे सोऽन्यदा दध्यौ नूनं पूर्वभवे मया । कृतं महत्तपो येन श्रीरियं मान्यता च मे ॥ 375 / / 1 बेभेले । अन्ये उप्स्र्गाः। ASARASHRSHRSHASHARE ||119 // Page #168 -------------------------------------------------------------------------- ________________ | दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 120 ॥ सर्गः श्रीमहावीरजिनचरितम् । फलं प्राक्कर्मणामत्र प्राप्यते हि शुभाशुभम् । सेव्यसेवकभावेन तज्जनेष्वनुमीयते ॥ 376 / / गृहवासं परित्यज्य स्वजनान्प्रतिबोध्य च । एष्यदभवे फलप्राप्त्यै चरिष्यामि तपो यतः । / 377 / / मासैरष्टभिरह्ना च पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण येनान्ते सुखमेधते । / 378 ॥ एवं विचिन्त्य स प्रातर्भोजयित्वा स्वकाञ्जनान् । आपृच्छ्य च व्रतकृते स्वपदे तनयं न्यधात् । / 379 ॥ स्वयं च नाम्ना प्राणामं ताप्स्व्र्त्माद्दे। चतुःपुटं दारुमयं भिक्षापात्रमथाग्रहीत् ॥ 380 ॥ आरभ्य तद्दिनादेव सदा षष्ठानि सोऽकरोत् । आत्मानमातापनया क्रशयामास चाऽन्वहम् । / 381 / / प्राप्ते च पारणदिने भाजनं तच्चतुःपुटम् । गृहीत्वा प्रययौ भिक्षाकृते मध्यंदिनक्षणे । / 382 ॥ क्षिप्तामाद्ये पुटे भिक्षां पान्थादीनामदत्त सः । द्वितीयपुटभिक्षां च काकादिभ्यः पुनर्ददौ । / 383 / / मत्स्यादिजलचारिभ्यस्तृतीयपुटगामदात् । रागद्वेषौ विनाऽभुक्तं चतुर्थपुटगां स्वयम् ॥ 384 ॥ एवं द्वादशवर्षाणि कृत्वा बालतपः स तु । बिभेलसन्निवेशस्यैशान्यामनशनं ललौ । / 385 ॥ मासं सोऽनशनं कृत्वा मृत्वा बालतपोवशात् । अभूच्चमरचंचायां चमरेन्द्रोऽर्णवस्थितिः । / 386 / / उत्पन्नमात्रो भुवनान्तराण्यवधिचक्षुषा । द्राक् पश्यन्नूर्ध्वमपि हि सौधर्मेन्द्रं ददर्श सः । / 387 / / स्थितं विमाने सौधर्मावतंसे वज्रधारिणम् । शक्रं महद्धिं स प्रेक्ष्य क्रुद्धोऽवोचदिति स्वकान् । / 388 ॥ 1तु। अन्ये उप्स्र्गाः। ॥120 ॥ Page #169 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 121 ॥ सर्गः श्रीमहावीरजिनचरितम् । अप्रार्थितप्रार्थकोऽयं को नु मे शिरसि स्थितः । दुरात्मा विलसत्येवं निर्लज्जः सुरपांसनः । / 389 / / सामानिकाधास्ते मूर्ध्नि निबद्धाञ्जलयोऽवदन् । अयं सौधर्मकल्पेन्द्रो महौजाश्चण्डशासनः । / 390 / / तच्छुत्वाऽभ्यधिकं क्रुद्धो भृकुटीभीषणाननः । नासासूत्कारपर्यस्तचामरश्चमरोऽवदत् । / 391 / / मद्विक्रमानभिज्ञाः स्थ तयूयं तं प्रशंसथ । एष वो दर्शयिष्यामि स्वबलं तस्य पातनात् । / 392 / / उच्चस्थानस्थितो दैवात् प्रभु तावताऽप्ययम् । गजशारीनिविष्टः किं काकोलो रथिकी भवेत् ? ॥ 393 ॥ यत् स्थितस्तत् स्थितोऽसौ भो मयि क्रुद्ध त्वतः परम् । न स्थास्यत्युदिते हर्के न तेजांसि तमांसि च ॥ 394 ॥ अथ सामानिकाः प्रोचुरयं पूर्वभवार्जितैः । पुण्यैर्दिविषदीशोऽभूदधिकद्धिपराक्रमः । / 395 / / त्वं स्वपुण्यानुमानेन प्रभुरस्मादृशामभूः । पुण्याधीनो हि विभवस्तदीआमिह मा कृथाः । / 396 ॥ विक्रमोपक्रमो ह्यस्मिन् क्रियमाणस्त्वया भवेत् । उपहासाय पाताय शरभस्याम्बुदेष्विव । / 397 ॥ तत्पशाम्य सुखं तिष्ठ भुक्ष्व भोगान् यथासुखम् । विनोदान पश्य विविधान सेव्यमानोऽस्मदादिभिः । / 398 / / अथ तांश्चमरोऽवोचधूयं तद्भीरवो यदि । ननु तत्तिष्ठतात्रैव यास्याम्येकोऽपि तद्युधि । / 399 ॥ सुराणामसुराणां च स्यादिन्द्रः सोऽथवाऽप्यहम् । प्रत्याकारे यदेकस्मिन् युगपन्न ह्यसिद्वयम् । / 400 / / इत्युर्जितं स गर्जित्वा समुत्पिपतिषुर्दिवि । किंचिज्जातविवेकः सन् भूयोऽप्येवमचिन्तयत् । / 401 ॥ 1 c। 2 घे चमरोत्पातवर्णनम् । ॥121 ॥ Page #170 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरित ॥ 122 ॥ 1 अमी सामानिकाः शक्रं शक्तमाचक्षते यथा । भविष्यति तथा किंचिन्न खल्वेते ममाहिताः । / 402 / / कार्यगतिर्विषमा च दैवाच्चेन्मे पराजयः । तदा कं शरणं यास्याम्यमुष्मादधिकौजसः । 403 ॥ एवं विचिन्त्य प्रायुंक्तावधि सोऽथ ददर्श च । सुंसुमारपुरे वीरस्वामिनं प्रतिमास्थितम् ॥ 404 ॥ निश्चित्य शरणीकार्यं श्रीवीरं चमरासुरः । उत्थायाऽगात् प्रहरणशालां तुंबालयाह्वयाम् । / 405 / / जग्राह तत्र परिघं मृत्योर्भुजमिवापरम् । द्विस्त्रिश्च चालयामास तिर्यगूर्ध्वं च स द्रुतम् । / 406 / / वीर इत्यसुरस्त्रीभिर्वीक्ष्यमाणः सकामनम् । उत्साह्यमानो भुवनपतिभिः कौतुकार्थिभिः । / 407 / / उपेक्ष्यमाणोऽज्ञ इति निजैः सामानिकासुरैः । पुर्याश्चमरचंचाया निर्ययौ चमरासुरः ॥ 408 ॥ ॥ युग्मम् ॥ क्षणाच्छ्रीवीरमासाद्य मुक्त्वा परिघमायुधम् । स त्रिः प्रदक्षिणीकृत्य नत्वा चैवं व्यजिज्ञपत् ॥ 409 / / भगवंस्त्वत्प्रभावेण शक्रं जेष्यामि दुर्जयम् । सोऽत्यन्तं बाधते मां हि मन्मूर्ध्नः उपरि स्थितः ॥ 410 ॥ इत्युक्त्वाऽऽदाय परिघमैशान्यामुपसृत्य च । सद्यो विचक्रे स्वं रूपं प्रमाणे लक्षयोजनम् । / 411 / / मूर्तीभूतमिव व्योम श्यामच्छविमहातेनुः । नन्दीश्वरमहाद्वीपाञ्जनाद्रिरिव जंगमः । / 412 / / दंष्ट्राक्रकचभीमास्यो विलोलश्यामकुन्तलः । वक्त्रकुंडोच्छलज्ज्वालाजालपल्लविताम्बरः । / 413 ॥ पृथुवक्षःस्थलाभोगस्थगितादित्यमंडलः । दोर्दंडप्रेंखणभ्रश्यद्ग्रहनक्षत्रतारकः । / 414 / / 1 चुपाल्। चुंपाल । 2 "तनु । दशमं पर्व चतुर्थः सर्गः श्रीमहावीर जिनचरितम् । चमरोत्पातवर्णनम् । 11933 11 Page #171 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥123 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । नाभीमंडलसंलीनफणिफूत्कारदारुणः । शैलचूलाग्रसंलग्नजानूज्जनितविस्मयः । / 415 / / पादावष्टंभविधुरीकृतभूमंडलोऽथ सः । समुत्पपात दन्धिः सौधर्माधिपति प्रति । / 416 ॥ ॥प्न्य्च्भिः कुलकम् । / ऊर्जितैर्गर्जितैः सर्वं ब्रह्माण्ड स्फोटयन्निव । व्यन्तरान् भीषयमाणो भीष्मोऽन्तक इवापरः । / 417 ॥ ज्योतिष्कांस्त्रासयन्नुच्चैः कुरंगानिव केसरी । क्षणात्प्रापातिसूर्येन्दुमंडलः शक्रमंडलम् । / 418 / / निलिल्यिरे किल्बिषिकास्तत्रसुश्चाभियोगिकाः । सेनान्योऽपि समं सैन्यैरकस्मादपि दुद्रुवुः । / 419 / / पलायन्ते स्म दिक्पालाः सोमवैश्रवणादयः । वेगेनापततस्तस्माद्भयंकरमहातनोः । / 420 / / आत्मरक्षरस्खलितो वेत्रिणाऽप्यनिवारितः । किमेतदिति संभ्रान्तैस्त्रायस्त्रिशैर्निरीक्षितः । / 421 / / सकोपविस्मयैर्दृष्टः सोऽथ sAmAnikaiya'dhAt / एकं क्रमं पद्मवेद्यां सुधर्मायामथापरम् । / 422 / / / / युग्म्म्॥ परिघेणेन्द्रकील त्रिस्ताडयित्वा स दुर्मदः । उत्कटां भ्रकुटिं बिभ्रच्छक्रमेवमवोचत । / 423 ॥ एवंविधानां वृन्देन षिड्गानामिव नाकिनाम् । ओजसा किं बिडोजस्त्वं ममोपर्यवतिष्ठसे ? ॥ 424 ॥ अधुना पातयामि त्वामधस्तादात्मनोऽपि हि । मुधा चिरं स्थितोऽसीह शैलाग्र इव मौकुलिः । / 425 ॥ पुर्याश्चमरचंचायाः स्वामिनं चमरासुरम् । किं मामपि न जानासि विश्वासह्यपराक्रमम् ॥ 426 / / केसरीव व्याधहक्कां तादृक्षं परुषं वचः । अनाकर्णितपूर्वीन्द्रः सिष्मियेऽथ विसिष्मिये । / 427 ॥ चमरोत्पातवर्णनम् । ॥ 123 ॥ Page #172 -------------------------------------------------------------------------- ________________ दशमं पर्व । चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥124 ॥ | सर्गः श्रीमहावीरजिनचरितम् । ज्ञात्वाऽवधेस्तं चमरं रे रे नश्येत्यथ ब्रुवन् । भूकुटीमिव दुर्दर्श शक्रो दंभोलिमुद्दधे । / 428 ॥ सारं कल्पानलस्येव विद्युतामिव संचयम् । वृन्दीभूतमिवौर्वाग्निज्वालेद्धं सोऽमुचत्पविम् । / 429 / / तडत्तडिति कुर्वाणं त्रस्तगीर्वाणवीक्षितम् । गीर्वाणपतिमुक्तं तच्चमरं प्रत्यधावत । / 430 ॥ अर्कतेज इवोलूको द्रष्टुमप्यक्षमः पविम् । वल्गुलीवोर्ध्वपादोऽधोमौलिर्बभ्रंश सोऽसुरः । / 431 ॥ भगवन्तं महावीरं प्रपित्सुः शरणं ततः । द्राक् पलायिष्ट चमरश्चमरश्चित्रकादिव । / 432 / / महाहेरिव मंडूक उरभ्र इव दन्तिनः । कुञ्जरः शरभस्येव गरुडस्येव पन्नगः । / 433 / / अनात्मः कथमरे युयुत्सुरसुराधमः । शक्रस्यास्फलित इति स नश्याहसेऽमरैः । / 434 / / / / युग्म्म्॥ योऽभूत्तादृग्महादेहो लघुदेहः क्षणेन सः । वाताहत इवाम्भोदस्त्वरितत्वरितं ययौ । / 435 ॥ तस्याणूकृतरुपस्य गोधाया इव पृष्ठतः । समापतन्नशोभिष्ट ज्वालाजालाकुलोऽशनिः ॥ 436 ॥ इतश्च वजे निर्मुक्तमात्रे वज्रीत्यचिन्तयत् । नासुराणामिहाऽऽगन्तुं शक्तिः संभवति स्वतः ॥ 437 / / अर्हन्तमर्हच्चैत्यं वा महर्षि कंचनाथ वा । मन्ये मनसिकृत्याऽसौ जातशक्तिरिहाययौ । / 438 / / विचिन्त्येत्यवधेः शक्रोऽज्ञासीत् स्वामिप्रभावतः । तत्राऽऽयातं चमरेन्द्र यान्तं स्वामिनं प्रति । / 439 / / हा हा हतोऽस्मीति वदन्निन्द्रः कुलिशवर्मना । द्रुतद्रुतमधाविष्ट त्रुटद्धारादिभूषणः । / 440 / / 1 शक्रेणोत्रासित इति । चमरोत्पातवर्णनम् । / / 124 ॥ Page #173 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 125 ॥ दशमं पर्व चतुर्थः । सर्गः श्रीमहावीरजिन चरितम् । अधस्तान्निजभूमित्वाच्चमरस्तत्र चाग्रतः । तत्पृष्ठतोऽगाद्दम्भोलिर्वजी तत्पृष्ठतः पुनः । / 441 / / पश्चात्प्रचलितोऽपीन्द्रो निजशक्त्याऽतिवेगवान् । करीव प्रतिकारस्य तयोर्निकटवर्त्यभूत् । / 442 / / आसन्नप्रायकुलिशः कथंचित्प्राप सोऽसुरः । प्रतिमास्थं महावीरं दवार्तद्विपवन्नदीम् । / 443 / / शरणं शरणमिति ब्रुवाणः स्वामिपादयोः । अन्तरे सूक्ष्मकीभूय कुन्थुवच्चमरोऽविशत् ॥ 444 ॥ चतुरंगुलमप्राप्त स्वामिपादारविन्दयोः । वजं मुष्ट्याऽग्रहीद्वजी सर्प गारुडिको यथा । / 445 ॥ प्रभुं प्रदक्षिणीकृत्य वन्दित्वा च पुरन्दरः । कृताञ्जलिरुवाचैवं भक्तिनिर्भरया गिरा ॥ 446 / / नाऽज्ञासिषं यथा स्वामिपादपद्मप्रभावतः । आगमच्चमरेन्द्रो मामुपद्रोतुं समुद्धतः । / 447 / / अज्ञानादमुचं वज्रं पश्चाच्चावधिनाऽबुधम् । अमुं त्वत्पादसलीनं सहस्वाऽऽग इदं मम । / 448 / / इत्युक्त्वा शक्र ऐशान्यां स्थित्वा वामांघ्रिणा भुवम् । रोषनाशाय भित्त्वा त्रिश्चमरेन्द्रमदोऽवदत् । / 449 / / / भो भोः ! साधु त्वया चक्रे यद्विश्वाभयदः प्रभुः । शिश्रिये शरणायाऽयं गुरुः सर्वगरीयसाम् ॥ 450 / / मया वैरं समुत्सृज्य मुक्तोऽसि चमरासुर! / गत्वा चमरचंचायां स्वऋद्धिसुखभाग्भव । / 451 ॥ एवं चमरमाश्वास्य भूयोऽपि परमेश्वरम् । नमस्कृत्य प्रतिययौ निजं स्थानं पुरन्दरः । / 452 / / गते शक्रे चमरेन्द्रः प्रभोः पादद्वयाऽन्तरात् । निरगादस्तमितेऽर्के गुहाया इव कौशिकः । / 453 / / 1देग्सुरः । चमरोत्पातवर्णनम् । & ॥ 125 ॥ Page #174 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥126 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । स प्रणम्य जगन्नाथमित्यूचे रचिताञ्जलिः । अशेषजीवजीवातो ! त्वमेव मम जीवदः । / 454 ॥ अनेकदुःखनिलयाद्विमुच्यन्ते भवादपि । त्वत्पादौ शरणं प्राप्ताः किं पुनः कुलिशादहम् । / 455 / / अहं पूर्वभवेऽप्यज्ञोऽकार्ष बालतपः प्रभो ! / अज्ञतासहितं प्रापमासुरेन्द्रयं च तत्फलम् । / 456 / / मया स्वयमनर्थोऽयमज्ञानादात्मनः कृतः । इदमेव कृतं सुष्ठु यत्त्वं शरणमाश्रितः । / 457 ॥ शरणं प्राग्भवेऽपि त्वामकरिष्यमहं यदि । प्राप्स्यमप्यच्युतेन्द्रत्वमहमिन्द्रत्वमप्यथ । / 458 ॥ यदि वा कृतमिन्द्रत्वैः सर्वं प्राप्तं मया प्रभो ! / जगत्रितयनाथ ! त्वं नाथः प्राप्तोऽधुनापि यत् । / 459 / / सश्रद्धमभिधायैवं नत्वा च परमेश्वरम् । पुर्यां चमरचंचायां जगाम चमरासुरः । / 460 ॥ तत्र सिंहासनाऽऽसीनश्चमरेन्द्रस्त्रपानतः । अवोचत स्वागतिकान्निजान सामानिकादिकान् ॥ 461 ॥ यथा हि मध्यस्थतया शक्रो युष्माभिरौच्यत । स तथैव परं मोहादज्ञायि न मया तथा । / 462 ॥ तत्सभामगम सिंहकन्दरामिव जंबुकः । उपेक्ष्यमाणस्तल्लोकैः कौतुकस्य दिदृक्षया । / 463 / / शक्रनिर्मुक्तकुलिशात् कृच्छ्रान्मुक्तो गतोऽस्म्यहम् । शरणं वीरचरणौ सुरासुरनमस्कृतौ । / 464 / / श्रीवीरशरणस्थोऽहं जीवन्मुक्तो बिडौजसा । इहाऽऽगच्छं चलत भो ! गत्वा वन्दामहे जिनम् । / 465 / / इत्युक्त्वा सपरीवारश्चमरः प्रभमाययौ । नत्वा चक्रे च संगीतं जगाम स्वां पूरी ततः ॥ 466 ॥ 1 अज्ञ्यान्स्। चमरोत्पातवर्णनम् । ॥ 126 ॥ Page #175 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 127 ॥ सर्गः श्रीमहावीरजिनचरितम् । प्रात थोऽपि संहृत्य प्रतिमामेकरात्रिकीम् । क्रमेण विहरन् प्राप पुरं भोगपुराभिधम् ॥ 467 ॥ माहेन्द्रक्षत्रियस्तत्र जिनेन्द्रं प्रेक्ष्य दुर्मतिः । खर्जूरीयष्टिमुद्यम्य प्रजिहीर्षुरधावत । / 468 / / चिरदर्शनसोत्कंठो द्रष्टुं च स्वामिनं तदा । आगात् सनत्कुमारेन्द्रस्तत्राऽपश्यच्च तं शठम् । / 469 / / निर्भय' च क्षत्रियं तमिन्द्रः प्रभुमवन्दत । भक्त्या सुखविहारं चाऽपृच्छत् स्वं च पदं ययौ । / 470 / / नन्दिग्रामं ययौ ग्राम विहरन् भगवानपि । नन्दिना पितृमित्रेण भक्तितस्तत्र चार्च्यत । / 471 / / ग्रामेऽथ मेण्ढकग्रामे भगवान् विहरन् ययौ । दधावे तत्र हन्तुं च गोपालो वालरज्जुभृत् । / 472 / / कूर्मारग्रामवत्तत्र घन्तमेत्य पुरन्दरः । गोपं निवारयामास ववन्दे च जगद्गुरुम् । / 473 / / ततो निष्क्रम्य भगवान् कौशाम्बी नगरी ययौ । राजा तस्यां शतानीकः परानीकभयंकरः । / 474 / / चेटकोर्वीशदुहिता तद्राज्ञी च मृगावती । श्राविका तीर्थकृत्पादपूजानिष्ठा सदैव हि । / 475 / / राज्ञस्तस्य च सचिवः सुगुप्तो नाम तत्प्रिया । नन्दा नाम श्राविकेति मृगावत्याः परा सखी । / 476 / / श्रेष्ठी धनावहो नाम्ना तत्र चाऽऽसीन्महाधनः । मूलाऽभिधाना तस्यापि गृहिणी गृहकर्मठा । / 477 / / तत्र स्वामी पोषमासबहुलप्रतिपद्दिने । दुराचरं दुर्ग्रहं च जग्राहैवमभिग्रहम् । / 478 ॥ अयोनिगडबद्धांघ्रिमुण्डिताऽनशिता सती । रुदती मन्युना राजकन्याऽपि प्रेष्यतां गता । / 479 / / 1degbhaya't kss| चन्दनावृत्तान्तः । ॥127 ॥ Page #176 -------------------------------------------------------------------------- ________________ त्रिष्टिशलाकापुरुषचरिते ॥ 128 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । देहल्यन्तःस्थितैकाघ्रिर्बहिःक्षिप्ताऽपरांघ्रिका । गृहात प्रतिनिवृत्तेषु सर्वभिक्षाचरेषु च । / 480 ॥ यदि मे शूर्पकोणेन कुल्माषान् संप्रदास्यति । चिरेणापि तदैवाऽहं पारयिष्यामि नान्यथा । / 481 / / ॥tribhirvishesskm // गृहीत्वाऽलक्ष्यमाणाभिग्रहं प्रतिदिनं प्रभुः । उच्चावचेषु गेहेषु भ्रमति स्म यथाक्षणम् । / 482 / / अभिग्रहवशाभिक्षां दीयमानामगृह्णति । स्वामिनि प्रत्यहं पौरास्ताम्यन्ति स्वात्मनिन्दिनः । / 483 / / अनात्तभिक्षः स्वाम्येवं द्वाविंशतिपरीषहीम् । सहमानोऽनयन्मासांश्चतुरः प्रहरानिव । / 484 ॥ भिक्षार्थमन्यदा स्वामी सुगुप्तामात्यवेश्मनि । प्रविवेश ददृशे च दूरादपि च नन्दया । / 485 ॥ अयमहन्महावीरो दिष्ट्या mad'gRhamAgataH / इति ब्रुवाणाऽभ्युत्तस्थौ नन्दाऽऽनन्देन पूरिता ॥ 486 / / कल्पनीयानि भोज्यानि साऽभिज्ञा समुपानयत् । स्वाम्यप्यभिग्रहवशात्तान्यनादाय निर्ययौ । / 487 / / धिगहं मन्दभाग्याऽस्मि न पूर्णो मे मनोरथः । इति खेदं दधारोच्चैर्नन्दा मन्दमनाः सती । / 488 ॥ तां सखेदां च दास्यूचे देवार्योऽयं दिने दिने । अनात्तभिक्षो निर्याति न खल्वद्यैव निर्गतः । / 489 / / एवमाकर्ण्य नन्दाऽपि बुबुधे यदभिग्रहः । विशिष्टः कोऽपि तन्नोपादत्तेऽसौ प्रासुकान्यपि । / 490 ॥ स्वामिनोऽभिग्रहो ज्ञेयः कथं न्विति विचिन्तया । निरानन्दैव नन्दाऽस्थात् सुगुप्तस्तां ददर्श च । / 491 ॥ च्न्द्नावृत्तान्त्ः। ॥128 ॥ 1तु। Page #177 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका दशमं पर्व चतुर्थः पुरुषचरिते ॥129 ॥ सर्गः श्रीमहावीरजिनचरितम् । सुगुप्तस्तामुवाचैवं किमुद्विग्नेव लक्ष्यसे । खंडिताऽऽज्ञाऽसि किं केनाप्यपराद्धं मयाऽथवा । / 492 / / साप्यूचे खंडिता नाज्ञा नापराधस्तवापि च । न पारयामि श्रीवीरमिति खेदाय किन्तु मे । / 493 / / भिक्षार्थी भगवान् वीरो नित्यमायाति याति च । अनात्तभिक्ष एवायमभिग्रहविशेषतः । / 494 / / जानीह्यभिग्रहं भर्तुर्न चेज्जानासि तन्मुधा । बुद्धिस्तव महामात्य ! परचित्तोपलक्षिणी । / 495 / / सुगुप्तोऽपि जगादैवं जगद्भर्तुरभिग्रहः । यथा विज्ञास्यते प्रातः प्रयतिष्ये तथा प्रिये! ॥ 496 / / तदैवाऽऽगान्मृगावत्या वेत्रिणी विजयाह्वया । तयोः श्रुत्वा तमालापं गत्वा देव्याः शशंस च । / 497 / / तथैव खेदं विदधे मृगावत्यपि तत्क्षणम् । संभ्रान्तश्च शतानीकोऽपृच्छत्तां खेदकारणम् । / 498 / / किंचिदुन्नमितभ्रूका व्याजहार मृगावती । अन्तर्विषादकालुष्योद्गारच्छुरितया गिरा । / 499 ॥ चराचरं जगदिदं चरैर्जानन्ति भूभुजः । त्वं तु स्वपत्तनमपि न वेत्सि ब्रूमहेऽत्र किम् । / 500 / / त्रैलोक्यपूज्यो भगवान् वीरश्चरमतीर्थकृत् । वसत्यत्रेति किं वेत्सि ? राज्यसौख्यप्रमद्वर । / 501 / / वेश्म वेश्मानुप्रवेशं भिक्षामपरिगृह्य सः । कुतोऽप्यभिग्रहाद्यातीत्येतज्जानासि किं ननु ? / / 502 / / धिङ्मा धिक् त्वाममात्यान् धिग्यदत्र परमेश्वरः । अज्ञाताऽभिग्रहोऽनात्तभिक्षस्तस्थावियच्चिरम् । / 503 / / प्रत्यभाषिष्ट भूपोऽपि साधु साधु शुमाशये! / प्रमादी शिक्षितोऽस्म्येष स्थाने धर्मविचक्षणे! / / 504 ॥ विज्ञायाभिग्रहं प्रातः कारयिष्यामि पारणम् । विश्वस्वामिनमित्युक्त्वा राज्ञा (जा) सचिवमाह्नत । / 505 ॥ च्न्द्नावृत्तान्त्ः। ॥129 ॥ Page #178 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 119 30 11 अमात्यमूचे नृपतिर्मत्पुर्यां त्रिजगद्गुरुः । अनात्तभिश्चतुरो मासांस्तस्थौ धिगत्र नः । / 506 / / ज्ञातव्योऽभिग्रहो भर्तुः संपूर्याऽभिग्रहं यथा । कारयामि पारणकं जगन्नाथं स्वशुद्धये ॥ 507 ॥ अमात्योऽप्यब्रवीद् भर्तुर्ज्ञायतेऽभिग्रहो न हि । इति खिद्येऽहमप्युच्चैरुपायः कोऽपि सूत्र्यताम् । / 508 / / अथ राजा समाह्वाय्य नामतस्तथ्यवादिनम् । उपाध्यायं धर्मशास्त्रविचक्षणमवोचत । / 509 / / आचाराः सर्वधर्माणां शास्त्रे तव महामते ! / कीर्त्यन्ते तत्समाख्याहि जिनभर्तुरभिग्रहम् । / 510 / / उपाध्यायोऽप्यभाषिष्ट बहवोऽभिग्रहाः खलु । महर्षीणां द्रव्यक्षेत्रकालभावविभेदतः । / 511 / अभिग्रहो भगवता गृहीतोऽयमिति ध्रुवम् । विना विशिष्टज्ञानेन ज्ञायते न हि जातुचित् । / 512 / / राजाऽथाघोषयत्पुर्यां यदभिग्रहिणः प्रभोः । अनेकधोपनेतव्या भिक्षा भिक्षार्थमेयुषः । / 513 / / राज्ञोऽथाज्ञया श्रद्धया च तथा चक्रे जनोऽखिलः । अपूर्णाभिग्रहः स्वामी भिक्षां जग्राह न क्वचित् । / 514 / / अम्लानांगस्तथाप्यस्थाद्विशुद्धज्ञानभाक् प्रभुः । व्रीडाखेदाकुलैः पौरैर्वीक्ष्यमाणो दिने दिने । / 515 / / इतश्च पूर्वं नौसैन्यैः शतानीको निशैकया । गत्वाऽरुणत् पुरीं चम्पां झंपासमसमागमः ॥ 516 ॥ चम्पापतिः पलायिष्ट ततश्च दधिवाहनः । बलीयसाऽवरुद्धानां त्राणं नान्यत्पलायनात् । / 517 / / * यद्ग्रहो घोषितस्तत्र शतानीकेन भुभुजा । तदनीकभटाश्चम्पां स्वेच्छ्या मुमुषुस्ततः । / 518 / / टि. यद् ग्रहीतव्यम् तद् गृह्णातु इति । दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिन चरितम् । चन्दनावृत्तान्तः । 1193011 Page #179 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरि 11939 11 दधिवाहनराजस्य धारिणीं नामतः प्रियाम् । वसुमत्या समं पुत्र्या तत्र कोऽप्यौष्ट्रिकोऽग्रहीत् । / 519 / / कृतकृत्यः शतानीकोऽप्यनीकैः परिवारितः । समाजगाम कौशाम्बीं वैरिकैरवभास्करः । / 520 ॥ औष्ट्रिकः सोऽपि धारिण्या देव्या रुपेण मोहितः । व्रजज्जगाद पुरतो जनानामिदमुच्चकैः । / 521 ॥ प्रौढा रुपवती चेयं मम भार्या भविष्यति । विक्रेष्ये कन्यकां त्वेतां नीत्वा पुर्याश्चतुष्पथे । / 522 ॥ तच्छ्रुत्वा धारिणी देवी मनस्येवमधारयत् । जाता महती वंशेऽहं शशांकादपि निर्मले । / 523 ॥ महावंशप्रसूतस्य दधिवाहनभूपतेः । पत्नी चास्मि परिणतजैनधर्माऽऽदितोऽपि हि । / 524 ॥ श्रुत्वैतान्यप्यक्षराणि धिग्जीवाम्यघभाजनम् । स्वभावलोल रे जीव ! किमद्याप्यवतिष्ठसे । / 525 ॥ न चेत् स्वयं निःसरसि तथापि हि बलान्मया । निस्सार्यसे सद्य एव नीडादिव विहंगमः । / 526 ॥ इति तद्भर्त्सनोद्विग्ना इव प्राणाः क्षणादपि । तस्या मन्युप्रस्फुटितहृदयाया विनिर्ययुः । / 527 ॥ औष्ट्रिकस्तां मृतां प्रेक्ष्य दध्यावेतां सतीं प्रति । धिग्धिङ्मयैतदुदितं यन्मे पत्नी भविष्यति । / 528 / / अंगुलीदर्शनेनेव कूष्मांडं दुर्गिरा मम । विपन्नेयं यथा तद्वत् कन्याप्येषा विपत्स्यते । / 529 ॥ एवं विमृश्य साम्ना तामालपन्ननयत् पुरि । कौशाम्ब्यां सोऽथ निदधे विक्रेतुं राजवर्त्मनि ॥ 530 / / दैवात्तत्रागतः श्रेष्ठी तामपश्यद्धनावहः । दध्यौ चेत्यनया मूर्त्या न हि सामान्यपुत्र्यसौ । / 531 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । चन्दना वृत्तान्तः । 119 39 11 Page #180 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 132 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । भ्रष्टा पितृभ्यां प्राप्तेयं निघृणेनामुनाऽधुना । यूथच्युता कुरंगवी लुब्धकेन दुरात्मना । / 532 / / विक्रेतुं पलवच्चेह स्थापिताऽनेन मूल्यतः । हस्ते हीनस्य कस्यापि हा यास्यति वराक्यसौ । / 533 / / दत्त्वार्थं बहुमप्यस्य गृह्णाम्येतां कृपास्पदम् । पुत्रीमिव निजां हीमां न क्षमोऽहमुपेक्षितुम् । / 534 ॥ विनाऽनर्थं मम गृहे तिष्ठन्त्याः क्रमयोगतः । अस्याः स्वजनवर्गेण भविता संगमोऽपि हि ॥ 535 / / धनावहो विमृश्यैवं दत्त्वा मूल्यं तदीप्सितम् । निन्ये वसमुती बालां सानुकंपः स्ववेश्मनि । / 536 / / सोऽपृच्छत् स्वच्छधीस्तां च वत्से ! कस्यासि कन्यका । को वा स्वजनवर्गस्ते मा भैषीर्दुहिताऽसि मे ॥ 537 ॥ महत्त्वेन समाख्यातुं स्वकुलं सापि चाऽक्षमा । न किंचिदूचेऽस्थात्सायं नलिनीव त्वधोमुखी । / 538 / / मूलां च श्रेष्ठिनीमूचे प्रियेऽसौ दुहिताऽऽवयोः । पाल्या लाल्या च तदियमतियत्नेन पुष्पवत् । / 539 / / एवं श्रेष्ठिगिरा तत्र गेहेऽवात्सित्स्वगेहवत् । बाला बालेन्दुलेखेव सा नेत्राऽऽनन्ददायिनी । / 540 ॥ तस्या विनयवाक्शीलै रञ्जितश्चन्दनोपमैः । चन्दनेत्यभिधां श्रेष्ठी ददौ परिजनैः सह । / 541 ॥ ईषच्च यौवनारम्भं करभोरुरवाप सा । राकारात्रिरिवाम्भोधेः श्रेष्ठिनो ददती मुदम् । / 542 / / निसर्गतो रुपवती यौवनेन विशेषतः । निरीक्ष्य चन्दनां मूला दध्यावेवं समत्सरा । / 543 ॥ पुत्रीवत्प्रतिपद्याऽपि यद्येतां रुपमोहितः । श्रेष्ठी परिणयेत्तर्हि जीवन्त्यपि मृताऽस्मि ॥ 544 / / च्न्द्नावृत्तान्त्ः। ॥132 ॥ 1भ्व्ता। Page #181 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥133 ॥ सर्गः श्रीमहावीरजिनचरितम् । एवं स्त्रैणसुलभेन तुच्छत्वेन दिवानिशम् । तदा प्रभृति ताम्यन्ती तस्थौ मूला दुराशया । / 545 / / ग्रीष्मोष्मार्तोऽन्यदा श्रेष्ठी वेश्मन्यागमदापणात् । तदाऽघ्रिक्षालको नासीत् कोऽपि दैवात् पुरःसरः । / 546 / / विनीता चन्दनोत्थाय श्रेष्ठिना वारिताऽपि हि । प्रावर्तत क्षालयितुं तत्पादौ पितृभक्तितः ॥ 547 / / केशपाशस्तदा तस्याः स्निग्धश्यामलकोमलः । निःसहांग्याः परिस्रस्तः क्ष्मातले जलपंकिले । / 548 ॥ वत्सायाः केशपाशोऽयं मा भूद् भूपंकभागिति । लीलायष्ट्योद्दधे श्रेष्ठी तमबध्नाच्च सादरः । / 549 / / तच्च मूला गवाक्षस्था निरीक्ष्यैवमचिन्तयत् । वितर्कः संवदति स यः पूर्वं कल्पितो मया । / 550 ॥ अस्याः स्वयं केशबन्धः पत्नीत्वस्य निबन्धनम् । प्रथम श्रेष्ठिनो नूनं नेदृशी हि पितुः क्रिया ॥ 551 / / उच्छेदनीया तदियं मूलाद्व्याधिरिवोत्थितः । इति निश्चित्य मूलाऽस्थाच्छाकिनीव दुराशया । / 552 / / क्षणं श्रेष्ठ्यपि विश्रम्य पुनरेव बहिर्ययौ । अमुंडयच्चन्दनां च मूलाऽप्याहूय नापितम् । / 553 / / पादयोर्निगडान् क्षिप्त्वा चन्दनां बह्वताडयत् । मूला वल्लीमिव वशा विवशा क्रोधरक्षसा । / 554 / / गृहैकदेशे दूरस्थे मूला न्यधित चन्दनाम् । कपाटसंपुटं दत्त्वा परिवारमुवाच च । / 555 / / श्रेष्ठिनः पृच्छतोऽप्येतत् कथनीयं न केनचित् । कथयिष्यति यः कोऽपि मत्कोपाग्नेः स आहुतिः । / 556 / / एवं नियन्त्रणां कृत्वा मूला मूलगृहं ययौ । श्रेष्ठी च सायमायातोऽपृच्छत् क्व ननु चन्दना ? ॥ 557 / / मूलाभयान्न कोऽप्याख्यच्छ्रेष्ठी चैवमबुध्यत । वत्सा मे रमते क्वापि यद्वाऽस्त्युपरि वेश्मनः । / 558 ॥ च्न्द्नावृत्तान्त्ः। 133 ॥ Page #182 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 11938 11 एवं रात्रावप्यपृच्छन्न कोऽप्याख्यत्तथैव च । प्रसुप्ता चन्दनाऽस्तीति चाज्ञासीदृजुधीः स तु । / 559 / / द्वितीयेऽप्यह्नि नापश्यत्तृतीयेऽपि तथैव ताम् । शंकाकोपाकुलः श्रेष्ठी प्रोचे परिजनं ततः । / 560 ॥ मेरे रे कथयत क्वास्ति चन्दना मम नन्दना ? / नाऽऽख्यास्यथ विदन्तश्चेन्निग्रहीष्यामि वस्तदा । / 561 ॥ श्रुत्वेदं स्थविरा तत्र काचिच्चेटीत्यचिन्तयत् । जीविताऽहं चिरतरं प्रत्यासन्ना मृतिर्मम ॥ 562 / / कथिते चन्दनोदन्ते किं मूला मे करिष्यति ? / एवं विचिन्त्य तामाख्यन्मूलाचन्दनयोः कथाम् । / 563 ॥ श्रेष्ठिनोऽदर्शयद्गत्वा चन्दनारोधवेश्म सा । द्वारं चोद्घाटयामास स्वयं श्रेष्ठी धनावहः । / 564 / / तत्र च क्षुत्पिपासात दवस्पृष्टां लतामिव । निगडैर्यन्त्रितामंयोर्नवात्तां करिणीमिव । / 565 / / परिमुण्डितमुण्डा च भिक्षुकीमिव चन्दनाम् । अश्रुपूरितनेत्राब्जामीक्षाञ्चक्रे धनावहः ॥566 ॥ ॥ युग्मम् ॥ विश्वस्ता भव वत्से ! त्वमिति जल्पन्नुदश्रुदृक् । तद्भोज्यार्थं रसवतीं ययौ श्रेष्ठी द्रुतद्रुतम् ॥ 567 / / विशिष्टं तत्र चाऽपश्यन् भोज्यं दैवाद्धनावहः । कुल्माषान् शूर्पकोणस्थांश्चन्दनायै समार्पयत् ॥ 568 / / भुञ्जीथास्तावदेतांस्त्वं यावत्त्वन्निगडच्छिदे । कर्मारमानयामीति जल्पित्वा श्रेष्ठ्यगाद्द्बहिः । / 569 ॥ चन्दनोर्ध्वस्थिता चैवमचिन्तयदहो क्व मे । तस्मिन् राजकुले जन्म क्व चावस्थेयमीदृशी । / 570 / / भवेऽस्मिन्नाटकप्राये क्षणाद्वस्त्वन्यथाभवेत् । स्वानुभूतमिदं मे हि किं संप्रति करोमि हा । / 571 ॥ षष्ठस्य पारणायामी कुल्माषाः सन्ति संप्रति । यद्यायात्यतिथिस्तस्मै दत्त्वा भुजेऽन्यथा न हि । / 572 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीर जिनचरितम् । चन्दना वृत्तान्तः । 11938 11 Page #183 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥135 ॥ श्रीमहावीरजिन चरितम् । एवं विचिन्त्य सा द्वारे ददौ दृष्टिमितस्ततः । तदा चाऽऽगान्महावीरो भिक्षायै पर्यटन प्रभुः ॥ 573 ॥ अहो पात्रमहो पात्रमहो मे पुण्यसंचयः । मुनिर्महात्मा कोऽप्येष भिक्षायै यदुपस्थितः । / 574 / / चिन्तयित्वेति साऽचालीद्बाला कुल्माषशूर्पभृत् । एकमङ्घि न्यधादन्तर्देहल्या अपरं बहिः । / 565 ॥ निगडैदेहली सा तु समुल्लचितुमक्षमा । तत्रस्थैवाऽऽर्द्रया भक्त्या भगवन्तमभाषत । / 576 ॥ स्वामिन्ननुचितं भोज्यं यद्यप्येतत्तथापि हि । परोपकारैकरत ! गृहाणानुगृहाण माम् ॥ 577 ॥ द्रव्यादिभेदसंशुद्धं ज्ञात्वा पूर्णमभिग्रहम् । तस्यै कुल्माषभिक्षायै स्वामी प्रासारयत् करम् । / 578 ॥ अहो धन्याऽहमेवेति ध्यायन्ती चन्दनापि हि । चिक्षेप शूर्पकोणेन कुल्माषान् स्वामिनः करे । / 579 / / स्वाम्यभिग्रहसंपूर्त्या प्रीतास्तत्राययुः सुराः । वसुधाराप्रभृतीनि पञ्च दिव्यानि च व्यधुः । / 580 ॥ तुत्रुटुर्निगडास्तस्यास्तत्पदे काञ्चनानि च । जज्ञिरे नूपुराण्यासीत् केशपाशश्च पूर्ववत् । / 581 / / सर्वांगीणं च तत्कालं रत्नालंकारधारिणी । श्रीवीरभक्तैर्विदधे विबुधैरथ चन्दना । / 582 ॥ उत्कृष्टनादं विदधू रोदःकुक्षिभरि सुराः । जगुश्च ननृतुश्चोचइ रंगाचार्या इवोन्मुदः । / 583 ॥ मृगावतीशतानीको सुगुप्तो नन्दया सह । तत्रैयुः सपरीवाराः श्रुत्वा तं दुन्दुभिध्वनिम् । / 584 / / आययौ देवराजोऽपि शक्रो मुदितमानसः । संपूर्णाभिग्रहं नाथं नमस्कर्तुं द्रुतद्रुतम् । / 585 / / 1देग्तद्रुतः । तं द्रुतं । च्न्द्नावृत्तान्त्ः। ॥135 ॥ Page #184 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 136 ॥ दधिवाहनराजस्य संपुलो नाम कंचुकी । चम्पावस्कन्द आनीतो राज्ञा मुक्तस्तदैव हि । / 586 / / तत्रायातो वसुमतीं दृष्ट्वा तत्पादयोर्नतः । विमुक्तकण्ठमरुदत् सद्यस्तामपि रोदयन् । / 587 / / किंरोदिषीति राज्ञोक्तः साश्रुः प्रोवाच कंचुकी । दधिवाहनराजस्य धारिण्याश्चेयमात्मजा । / 588 / / तादृग्विभवविभ्रष्टा पितृभ्यां रहिता च हा । इयं वसत्यन्यगृहे दासीवत्तेन रोदिमि । / 589 / / राजाऽप्यूचे न शोच्येयं संपूर्णाभिग्रहो यया । जगत्त्रयत्राणवीरः श्रीवीरः प्रतिलाभितः । / 590 ॥ मृगावत्यप्यभाषिष्ट धारिणी भगिनी मम । इयं तदुहिता बाला ममापि दुहिता खलु । / 591 / / पंचाहन्यूनषण्मासतपःपर्यन्तपारणम् । कृत्वा धनावहगृहान्निर्ययौ भगवानपि । / 592 / / वसुधारामथाऽऽदित्सुं लोभप्राबल्यतो नृपम् । व्याजहार शतानीकं सौधर्माधिपतिः स्वयम् । / 593 / नेह स्वस्वामिभावो यद्रत्नवृष्टि जिघृक्षसि । यस्मै ददाति कन्येयं स एव लभते नृप ! / / 594 / / गृह्णात्विक इत्युक्ता राज्ञा प्रोवाच चन्दना । अयं धनावहः श्रेष्ठी पिता हि मम पालनात् ॥ 595 / / जग्राह वसुधारां तां ततः श्रेष्ठी धनावहः । भूयोऽप्याखण्डलोऽवोचच्छतानीकनरेश्वरम् । / 596 ॥ बाला चरमदेहेयं भोगतृष्णापराङ्मुखी । भविष्यत्यादिमा शिष्योत्पन्ने वीरस्य केवले । / 597 / / आस्वामिकेवलोत्पत्ति रक्षणीया त्वया ह्यसौ । इत्युक्त्वा मघवा नाथं नत्वा च त्रिदिवं ययौ । / 598 ॥ 1 साश्रु । शास्त्रः । दशमं पर्व चतुर्थः सर्गः श्रीमहावीर जिनचरितम् । चन्दनावृत्तान्तः । ॥ 136 ॥ Page #185 -------------------------------------------------------------------------- ________________ शलाकापुरुषचरिते ॥137 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिन चरितम् । कन्यकाऽन्तःपुरे निन्ये शतानीकेन चन्दना । सा स्वामिकेवलोत्पत्तिं तत्र ध्यायन्त्यवास्थित । / 599 / / अनर्थमूलं मूला च प . निरवास्यत । अपध्यानवती साऽथ विपद्य नरकं ययौ । / 600 / / नाथोऽपि विहरन् प्राप ग्रामं नाम्ना सुमंगलम् । तस्मिन् सनत्कुमारेन्द्रेणाऽभ्युपेत्याऽभ्यवन्दत । / 601 ॥ ततो जगाम भगवान् सुक्षेत्रे सन्निवेशने । तस्मिन्माहेन्द्रकल्पेन्द्रेणैत्य भक्त्याऽनमस्यत । / 602 / / नाथोऽथ पालकग्रामे ययौ तत्र त्वदृश्यत । वणिजा वायलाख्येन यात्रायै चलता सता । / 603 ॥ अस... कुन भिक्षुः क्षिपाम्यस्यैव मूर्धनि । इति हन्तुं प्रभुं पापः स कृष्ट्वाऽसिमधावत । / 604 ॥ सिद्धार्थव्यन्तरस्तस्य स्वयमेवाऽऽच्छिदच्छिरः । स्वामी च विहरन् प्राप चम्पां नाम महापुरीम् । / 605 ॥ तत्राग्निहोत्रशालायां स्वातिदत्तद्विजन्मनः । तस्थौ वर्षाचतुर्मासी द्वादशी स्वाम्युपोषितः । / 606 / / पूर्णभद्रमाणिभद्रौ यक्षौ तत्र महर्द्धिको । रात्रौ रात्रौ समभ्येत्य पर्यपूजयतां प्रभुम् । / 607 ॥ स्वातिदत्तोऽचिन्तयच्च किमसौ वेत्ति किंचन । देवार्यो यदमुं देवाः पूजयन्ति प्रतिक्षपाम् । / 608 ॥ एवं विचिन्त्य जिज्ञासुरेत्य पप्रच्छ स प्रभुम् । देहे शिरःप्रभृत्यंगपूर्णे जीवः क उच्यते ? / / 609 ॥ स्वाम्यपि व्याहरज्जीवः स योऽहमिति मन्यते । स्वातिदत्तोऽप्युवाचैवं सोऽपि कश्छिन्धि संशयम् । / 610 ॥ भगवान श्रीमहावीरः प्रत्यभाषिष्ट भो द्विज! / शिरःकरप्रभृतिभ्यो विभिन्नः स हि सूक्ष्मकः । / 611 ॥ 1देग्माय । 2 वेत्ति तत्त्वं हि किंचन । द्वादशी वर्षाचातुर्मासी । ॥137 Page #186 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥138 ॥ सर्गः श्रीमहावीरजिनचरितम् । स्वातिदत्तद्विजोऽप्यूचे ब्रूहि सूक्ष्मोऽपि को नु सः ? | व्याजहार प्रभुरपि न गृह्येत य इन्द्रियैः । / 612 ॥ प्रश्नेनानेन विप्रः स ज्ञात्वा तत्त्वविदं प्रभुम् । भक्त्याऽऽनर्च प्रभुणापि स भव्य इति बोधितः । / 613 / / चतुर्मास्यत्यये स्वामी जृम्भकग्राममाययौ । तत्र नाट्यविधि शक्रो दर्शयित्वाऽब्रवीदिति ॥ 614 / / जगद्गुरो ! कतिपयैरद्य प्रभृति वासरैः । उत्पत्स्यतेऽत्रभवतः केवलज्ञानमुज्ज्वलम् । / 615 / / इत्युदित्वा सुनासीरो वीरं नत्वा ययौ दिवम् । श्रीवीरोऽप्यगमद् ग्रामे मेंढकग्रामनामनि ॥ 616 ॥ चमरेन्द्रस्तत्र चैत्ये भगवन्तमवन्दत । पृष्ट्वा सुखविहारं च जगाम भवनं निजम् । / 617 ॥ ग्रामं षण्मानिनामानं जगाम भगवानपि । बहिश्च कायोत्सर्गेण तस्थौ ध्यानपरायणः । / 618 / / वेद्यं कर्म तदोदीर्णं प्रभोर्विष्णुभवाऽर्जितम् । शय्यापालश्रवःक्षिप्ततप्तत्रपुनिबन्धनम् । / 619 / / शय्यापालस्य जीवोऽपि गोपालस्तत्र सोऽभवत् । स्वाम्यन्तिके वृषान्मुक्त्वा गोदोहादिकृते ययौ । / 620 ॥ चरन्तः स्वेच्छया ते च प्राविशन्नटवीं वृषाः । क्षणात्सोऽप्याययौ गोपोऽपश्यन्नुक्ष्णोऽवदत्प्रभुम् । / 621 ॥ देवार्य ! क्व ममोक्षाणः । किं न ब्रूषे मुनिब्रुव! |n श्रुणोषि वचः किं वा कर्णरन्ध्रे वृथैव तत् ॥ 22 ॥ अवादिनि प्रभावेवमत्यन्तकुपितोऽथ सः । अक्षिपत्काशशलाके स्वामिनः कर्णरन्ध्रयोः । / 623 ॥ शलाके ताडिते तेन तथा ते मिलिते मिथः । अखंडैकशलाकत्वं बिभरांचक्रतुर्यथा । / 624 / / कर्णयोः कीलकक्षेपणम् । ॥138 ॥ Page #187 -------------------------------------------------------------------------- ________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 139 ॥ सर्गः श्रीमहावीरजिनचरितम् । मा कृक्षत कीलकावेतौ कोऽपीति स्वधिया कुधीः । तत्कीलकबहिर्भागं छित्त्वा गोपालको ययौ ॥ 625 / / प्रणष्टमायामिथ्यादिशल्योऽपि श्रुतिशल्यभाग् । अकम्पितः शुभध्यानादपापां मध्यमां ययौ ॥ 26 / / पारणार्थं प्रभुस्तत्र सिद्धार्थवणिजो गृहे । जगाम भगवांस्तेन भक्त्या च प्रतिलाभितः । / 627 ॥ पूर्वायातस्तत्र वैद्यः सिद्धार्थस्य सुहृत्प्रियः । खरकाख्यः प्रभुं प्रेक्ष्य सूक्ष्मधीरब्रवीदिदम् । / 628 ॥ अहो भगवतो मूर्तिः संपूर्णा सर्वलक्षणैः । परं शल्यवती चेयं म्लानत्वेनोपलक्ष्यते । / 629 / / सिद्धार्थः संभ्रमादूचे यद्येवं तन्निरुपय । सम्यग्भगवतो देहे क्व शल्यं हन्त तिष्ठति ? ॥ 630 ॥ वैद्योऽपि निपुणं पश्यन्नखिलं स्वामिनो वपुः । ददर्श कर्णयोः कीलौ सिद्धार्थस्याप्यदर्शयत् । / 631 / / सिद्धार्थोऽथावदत् केनाप्यपवादादभीरुणा । नरकादप्यभीतेन चक्रेऽदः कर्म दारुणम् । / 632 / / कृतं वा तस्य पापस्य कथयाऽप्यनया सखे ! / नाथस्य शल्योद्धाराय प्रयतस्व महामते ! / / 633 ॥ स्वामिनः कर्णयोः शल्ये पीडा तु महती मम । विलम्बं न सहेऽत्रार्थे सर्वस्वमपि यातु मे । / 634 ॥ कर्णाभ्यां विश्वनाथस्योदधतयोरिह शल्ययोः । मन्ये भवमहाम्भोधेरावामेव समुद्धृतौ । / 635 ॥ वैद्योऽप्युवाच नाथोऽयं विश्वत्राणक्षयक्षमः । कर्मक्षयायोपैक्षिष्ट तं नाऽशक्त्याऽपकारिणम् । / 636 / / कथं चिकित्सनीयोऽयं निरपेक्षो वपुष्यपि । यः कर्मनिर्जरालुब्धो वेदनां साधु मन्यते । / 637 ॥ 1देग्लस्य b। कीलककर्षणम् । ॥139 ॥ Page #188 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 11980 11 सिद्धार्थोऽप्यवदत् केयं वाचोयुक्तिस्तवाधुना । न कालो वचसामेषां चिकित्स्यो भगवान् खलु ॥ 638 ॥ तयोर्बुवाणयोरेवं निरपेक्षः प्रभुर्ययौ । तस्थौ च बहिरुद्याने शुभध्यानपरायणः । / 639 / / सिद्धार्थखरकौ तौ च गृहीत्वा भेषजादिकम् । तत्रोद्याने त्वरावन्तौ भगवन्तमुपेयतुः । / 640 / तैलद्रोण्यां विनिवेश्य तैलेनाभ्यज्य च प्रभुम् । संवाहकैर्बलीयोभिस्तावमर्दयतामथ । / 641 / / श्लथेषु मर्दनात्संधिष्वोजस्विपुरुषैः प्रभोः । संदंशाभ्यामकृष्येतां युगपत्कर्णकीलकौ । / 642 / / कीद्वयं सरुधिरं निर्ययौ कर्णरन्ध्रयोः । अवशिष्टं वेदनीयं कर्म साक्षादिव प्रभोः ॥ 643 ॥ तथाऽभूद्वेदना कीलकर्षणेन यथा प्रभुः । ररास भैरवारावं वज्राहत इवाचलः । / 644 / / नाऽस्फुटत् स्वामिमाहात्म्यात्तेन नादेन मेदिनी । विपद्यपि हि नाऽर्हन्तः परोपद्रवकारिणः । / 645 / / संरोहण्या रोहयित्वा कर्णौ नाथं प्रणम्य च । क्षमयित्वा च सिद्धार्थखरकौ गृहमीयतुः । / 646 / / वेदनामपि तौ भर्तुः कृतवन्तौ शुभाशयौ । बभूवतुः सुरलोक श्रीभाजनमुभावपि । / 647 / / दुष्टाशयस्तु गोपालो विधाय स्वामिवेदनाम् । सप्तमावनिदुःखानां भाजनं समजायत । / 648 ॥ स्वामिनो भैरवारावान्महाभैरवमित्यभूत् । तदुद्यानं तत्र देवकुलं च विदधे जनैः । / 649 / / एवं श्रीवीरनाथस्योपसर्गेष्वखिलेष्वपि । जघन्येषूत्कृष्टं कटपूतनाशीतमुत्कटम् । / 650 / / कालचक्रं मध्यमेषूत्कृष्टेषूद्धरणं त्विदम् । गोपारब्धा उपसर्गा गोपेनैव च निष्ठिताः । 651 / / ॥ युग्मम् ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीर जिनचरितम् । कीलककर्षणम् । 1198011 Page #189 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥141 ॥ चतुर्मासक्षपणानि नव द्विमासिकानि षट् । मासिकानि द्वादशार्धमासिकानि द्विसप्ततिः । / 652 / / एकं पाण्मासिकं द्वे त्रिमासे द्वे सार्धमासिके । सार्धद्विमासिके द्वे च भद्रादिप्रतिमात्रयम् । / 653 / / महानगर्यां कौशाम्ब्यामभिग्रहसमन्वितम् । अहोभिः paMcabhiyU~namekaM पाण्मासिकं तथा । / 654 / / प्रतिमाश्चैकरात्रिक्यो द्वादशाष्टमभक्ततः । चरमायां विभावा~ कायोत्सर्गसमन्विताः । / 655 ॥ एकोनत्रिंशदधिके द्वे च षष्ठशते प्रभोः । नित्यभक्तं चतुर्थं च बभूव न कदाचन । / 656 / / प्रभोरेकोनपंचाशं पारणाहशतत्रयम् । व्रताहाच्चेत्यभूत् सार्धा द्वादशाब्दी सपक्षिका । / 657 ॥ कृत्वा तपो जलविहीनमशेषमित्थं छद्मस्थ एव विहरन् विजितोपसर्गः । स्वामी जगाम ऋतुपालिकया महत्या नद्या सनाथमथ जृम्भकसन्निवेशम् । / 658 ॥ दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् । प्रभोः त्पोग्न्न्ना। ॥141 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरद्वितीयसाग्रषड्वार्षिकछद्मस्थविहारवर्णनो नाम चतुर्थः सर्गः । Page #190 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः । त्रिषष्टिशलाकापुरुषचरिते ॥ 142 ॥ दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् । जगन्नाथोऽथ तत्र पालिकोत्तररोधसि । श्यामाकनानो गृहिणः क्षेत्रे शालतरोस्तले ॥ 1 ॥ अव्यक्तचैत्यस्यासन्ने षष्ठेनोत्कटिकासनी । मुहूर्ते विजये स्वामी तस्थावातापनापरः । / 2 / / / / युग्म्म्॥ शुक्लध्यानान्तरस्थस्य क्षपकश्रेणिवर्तिनः । स्वामिनो घातिकर्माणि तुत्रुटुर्जीर्णरज्जुवत् ॥ 3 ॥ वैशाखश्वेतदशम्यां चन्द्रे हस्तोत्तरागते । यामे चतुर्थेऽह्नो भर्तुरुदपद्यत केवलम् ॥ 4 ॥ विज्ञायाऽऽसनकंपेन केवलज्ञानमीशितुः । इन्द्राः सह सुरैस्तत्र समाजग्मुः प्रमोदिनः । / 5 ॥ केऽप्युत्पेतुः केऽपि पेतुर्ननृतुः केऽपि केऽपि च । जहसुः केऽपि च जगुडूच्चक्रुः केऽपि सिंहवत् । / 6 / / केऽप्यश्ववदहेषन्त बबूंहुः केऽपि हस्तिवत् । रथवत् केऽपि चीच्चक्रुः पूच्चक्रुः केऽपि नागवत् ॥ 7 ॥ स्वामिनः केवलोत्पत्त्या हृष्टात्मानोऽपरेऽपि हि । चतुर्विधा दिविषदो विविधं विचिचेष्टिरे ॥ 8 ॥ प्रतिवप्रं चतुरिं वप्रत्रितयभूषितम् । चक्रुः समवसरणं यथाविधि दिवौकसः ॥ 9 ॥ न सर्वविरतेरर्हः कोऽप्योति विदन्नपि । कल्प इत्यकरोत्तत्र निषण्णो देशनां विभुः ॥ 10 ॥ | तत्तीर्थजन्मा मातंगो यक्षः करिरथोऽसितः । बीजपूरं भुजे वामे दक्षिणे नकुलं दधत् ॥ 11 ॥ RASHARASIRSINHASHRSHASHRESS प्रभोः केवलोत्पत्तिः । ॥142 ॥ Page #191 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥143 ॥ | दशमं पर्व । पञ्चमः सर्गः श्रीमहावीरजिनचरितम् । सिद्धायिका तथोत्पन्ना सिंहयाना हरिच्छविः । समातुलिंगवल्लक्यौ वामबाहूच बिभ्रती ॥ 12 ॥ पुस्तकाऽभयदौ चोभौ दधाना दक्षिणी भुजौ । अभूतां ते प्रभोर्नित्याऽऽसन्ने शासनदेवते ॥ 13 ॥ ॥tribhirvishesskm // उपकाराऽर्हलोकानामभावात्तत्र च प्रभुः । परोपकारैकपरः प्रक्षीणप्रेमबन्धनः । / 14 / / तीर्थकृन्नामगोत्राऽऽख्यं कर्म वेद्यं महन्मया । भव्यजन्तुप्रबोधेनानुभाव्यमिति भावयन् ॥ 15 ॥ घुसन्निकायकोटीभिरसंख्याताभिरावृतः । सुरैः संचार्यमाणेषु स्वर्णाब्जेषु दधक्रमौ ॥ 16 ॥ स्फटे मार्गे दिन इव देवोद्योतेन निश्यपि । द्वादशयोजनाऽध्वानां भव्यसत्त्वैरलंकृताम् । / 17 ॥ गौतमायैः प्रबोधार्ह रिशिष्यसमावृतैः । यज्ञाय मिलितैर्जुष्टामपापामगमत्पुरीम् । / 18 ॥ ॥प्न्य्च्भिः कुलकम् ॥ तस्या अदरे पर्याश्च महासेनवनाभिधे । उद्याने चारुसमवसरणं विबुधा व्यधुः । / 19 ॥ सञ्जातसर्वातिशयः स्तूयमानः सुरासुरैः । पूर्वद्वारेण समवसरणं प्राविशत्प्रभुः । / 20 / / द्वात्रिंशद्धनुरुत्तुंगं रत्नच्छंदच्छविर्निभम् । ततः प्रदक्षिणीकृत्य चैत्यवृक्षं जगद्गुरुः ॥ 21 ॥ नमस्तीर्थायेत्युदित्वा पालयन्नाहतीं स्थितिम् । सपादपीठे न्यषदत्पूर्वसिंहासने प्रभुः ॥ 22 / / 1 स्वमानाद् द्वादशगुणं र । द्वाविंशद्धनु । 2 degcakre । deshnaa| ||143 // Page #192 -------------------------------------------------------------------------- ________________ त्रिषष्टि । दशमं पर्व शलाकापुरुषचरिते ॥144 ॥ | पञ्चमः सर्गः श्रीमहावीरजिनचरितम् । स्वामिनः प्रतिरूपाणि तन्महिम्नैव नाकिनः । विचक्रिरे भक्तिमन्तस्तिसृष्वन्यासु दिक्ष्वपि । / 23 ॥ यथाद्वारं प्रविश्याथ यथास्थित्यवतस्थिरे । पश्यन्तः स्वामिवदनं सर्वे सुरनरादयः । / 24 ॥ नमस्कृत्य जगन्नाथं घुसन्नाथः कृताञ्जलिः । रोमाञ्चितवपुर्भक्त्या स्तोतुमेवं प्रचक्रमे । / 25 ॥ लावण्यपुण्यवपुषि त्वयि नेत्राऽमृतांजने । माध्यस्थ्यमपि दौःस्थ्याय किं पुनद्वैषविप्लवः । / 26 ॥ तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्याऽपि किं जीवन्ति विवेकिनः ? ॥ 27 ॥ विपक्षस्ते विरक्तश्चेत् स त्वमेवाऽथ रागवान् । न विपक्षो विपक्षः किं खद्योतो द्युतिमालिनः ? / / 28 ॥ स्पृहयन्ति (ते) त्वद्योगाय यत्तेऽपि लवसत्तमाः । योगमुद्रादरिद्राणां परेषां तत्कथैव का । / 29 / / त्वां प्रपद्यामहे नाथ त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किं ब्रूमः किन्नु कुर्महे । / 30 ॥ स्वयं मलीमसाचारैः प्रतारणपरैः परैः । वञ्च्यते जगदप्येतत् कस्य पूत्कुर्महे पुरः । / 31 / / नित्यमुक्ताञ्जगज्जन्मस्थेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् । / 32 / / कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः । भवादृशान्निनुवते ह हा देवास्तिकाः परे । / 33 ॥ खपुष्पप्रायमुत्प्रेक्ष्य किंचिन्मानं प्रकल्प्य च । संमान्ति देहे गेहे वा न गेहेनर्दिनः परे ॥ 34 ॥ कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि । / 35 / / प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥ 36 ॥ deshnaa| 11144 // Page #193 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 145 ॥ दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् । तिष्ठेद्वायुवेदद्रिकृलेज्जलमपि क्वचित् । तथापि ग्रस्तो रागाद्यैर्नाप्तो भवितुमर्हति । / 37 / / इत्यभिष्टुत्य विरते बिडौजसि जगद्गुरुः । सर्वभाषाजुषा वाचा विदधे देशनामिति । / 38 / / अहो अपारः संसारः सरस्वानिव दारुणः । कारणं तस्य कर्मैव हन्त बीजं तरोरिव । / 39 / / कर्मणा स्वकृतेनैव विवेकपरिवर्जितः । कूपकार इवाधस्ताद्गतिमाप्तोति देहभृत् । / 40 / / अप्यूर्ध्वगतिमाप्नोति निजेनैव हि कर्मणा । प्रासादकारक इव शरीरी विशदाशयः । / 41 / / प्राणातिपातं नो कुर्यात् कर्मबन्धनिबन्धनम् । स्वप्राणवत् परप्राणपरित्राणपरो भवेत् । / 42 / / न मृषा जातु भाषेत किं तु भाषेत सुनृतम् । परपीडां परिहरन्नात्मपीडामिवांगवान् । / 43 ॥ अदत्तं नाददीतार्थं बाह्यप्राणोपमं नृणाम् । अर्थ हि हरता तेषां वध एव कृतो भवेत् । / 44 / / मैथुनं न विदध्याच्च बहुजीवोपमर्दकम् । ब्रह्मैव कुर्यात्तत्प्राज्ञः परब्रह्मनिबन्धनम् । / 45 / / परिग्रहं न कुर्याच्च परिग्रहवशेन हि । गौरिवाधिकभारेण विधुरो निपतत्यधः ॥ 46 ॥ एतान्प्राणातिपातादीन सूक्ष्मांस्त्यक्तुं न चेत्क्षमाः । त्यजेयुर्बादरांस्तर्हि सूक्ष्मत्यागेऽनुरागिणः । / 47 / / इत्थं च देशनां भर्तुः श्रृण्वन्तोऽवहिता जनाः । तस्थुरानन्दनिस्पन्दा आलेख्यलिखिता इव । / 48 / / इतश्च मगधे देशे गोवरग्रामनामनि । ग्रामे गोतमगोत्रोऽभूद्विसुन्द्रभूतिरिति द्विजः ॥ 49 ॥ 1degba deshnaa| ||145 // Page #194 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥146 ॥ | दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् । तस्येन्द्रभूत्यग्निभूतिवायुभूत्यभिधाः सुताः । पल्यां प्रथिव्यामभवंस्तेऽपि गोत्रेण गोतमाः । / 50 ॥ कोल्लाकेऽभूद्धनुर्मित्रो धम्मिल्लच द्विजस्तयोः । पुत्रौ व्यक्तः सुधर्मा च वारुणीभद्रिलाभवौ । / 51 / / धनदेवश्च मौर्यश्च मौर्याऽख्ये सन्निवेशने । द्वावभूतां द्विजन्मानौ मातृष्वनेयकौ मिथः । / 52 ॥ पल्यां विजयदेवायां धनदेवस्य नन्दनः । मंडिकोऽभूत्तत्र जाते धनदेवो व्यपद्यत ॥ 53 ॥ लोकाचारो ह्यसौ तत्रेत्यभार्यो मौर्यकोऽकरोत् । भार्यां विजयदेवां तां देशाचारो हि न हिये । / 54 ॥ क्रमाद्विजयदेवायां मौर्यस्य तनयोऽभवत् । स च लोके मौर्यपुत्र इति नाम्नैव पप्रथे । / 55 / / तथैव मिथिलापुर्या देवनानो द्विजन्मनः । अभूदकंपितो नाम जयन्तीकुक्षिजः सुतः । / 56 / / अभूच्च कोशलापुर्यां वसुनानो द्विजन्मनः । सूनुर्नाम्नाऽचलभ्राता नन्दाकुक्षिसमुद्भवः । / 57 / / वत्सदेशे तुंगिकाऽऽख्ये सन्निवेशे द्विजन्मनः । दत्तस्य सूनुर्मेतार्यो वरुणाकुक्षिभूरभूत् । / 58 ॥ तथा पुरे राजगृहे बलनामो द्विजन्मनः । प्रभासो नाम पुत्रोऽभूदतिभद्रोदरोद्भवः । / 59 / / एकादशापि तेऽभूवंश्चतुर्वेदाब्धिपारगाः । गौतमाद्या उपाध्यायाः पृथक् शिष्यशतैर्वृताः । / 60 ॥ विप्रः पुर्यामपापायां यष्टुमाढ्योऽथ सोमिलः । आनिनाय श्रद्धया तान् यज्ञकर्मविचक्षणान् । / 61 / / तदा च तत्र समवसृतं वीरं विवन्दिषून् । सुरानापततः प्रेक्ष्य बभाषे गौतमो द्विजान् । / 62 / / 1 मिलितापुदेग् । मिथुलापुदेग् । विमला पुदेग् । इन्द्रभूतेः shNkaa। ॥ 146 // Page #195 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते । / 147 / / 1 मंत्रेणास्माभिराहूताः प्रत्यक्षा नन्वमी सुराः । इह यज्ञे समायान्ति प्रभावं पश्यत क्रतोः । / 63 / त्यक्त्वा चण्डालवेश्मेव यज्ञवाटं सुरेषु तु । प्रति समवसरणं यात्सु लोकोऽब्रवीदिति ॥ 64 ॥ उद्याने समवसृतः सर्वज्ञोऽतिशयान्वितः । तं वन्दितुं सुराः यान्ति पौराश्चामी प्रमोदिनः । / 65 / / सर्वज्ञ इत्यक्षराणि श्रुत्वाऽऽक्रोशमिवोच्चकैः । इन्द्रभूतिः प्रकुपितः स्वानेवमवदज्जनान् ॥ 66 ॥ मां त्यक्त्वा किममी यान्ति पाखण्डिनममुं जनाः । त्यक्त्वा चूतमिवाऽविज्ञाः करीरं मरुमानुषाः । / 67 / ममापि पुरतोऽत्रास्ति सर्वज्ञ इति कोऽपि किम् । पञ्चाननस्य न ह्यग्रे भवत्यन्यः पराक्रमी । / 68 / / मनुष्या यद्यमी मूर्खा यान्त्येनं यान्तु तन्ननु । देवाः कथममी यान्ति दम्भः कोऽप्यस्य तन्महान् ॥ 69 ॥ यादृशो वैष सर्वज्ञो देवा अपि हि तादृशाः । यदि वा यादृशो यक्षो जायते तादृशो बलिः ॥ 70 ॥ अस्य सर्वज्ञतादर्पमसावपहराम्यहम् । देवानां मानवानां च पश्यतामेव संप्रति ॥ 71 ॥ सोऽहंकारादुदीर्यैवं शिष्यपंचशतीवृतः । ययौ समवसरणे वीरं सुरनरावृतम् ॥ 72 ॥ तत्रर्द्धिं स्वामिनः प्रेक्ष्य रुपं तेजश्च तादृशम् । किमेतदिति साश्चैर्य इन्द्रभूतिरैवास्थित ॥ 73 ॥ भो गौतमेन्द्रभूते ! किं तव स्वागतमित्यथ । सुधामधुरया वाचा तं बभाषे जगद्गुरुः ॥ 74 ॥ गौतमोऽचिन्तयन्मेऽसौ गोत्रं नाम च वेत्ति किम् ? / जगत्प्रसिद्धमथवा को जानाति न मामिह ॥ 75 ॥ 1 मानुषा । 20 / 3 देग्रिवा । दशमं पर्व पञ्चमः सर्गः श्रीमहावीर जिनचरितम् । इन्द्रभूतेः शंका । / / 147 / / Page #196 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् । ॥148 ॥ संशयं हृदयस्थं मे भाषते च छिनत्ति च । यद्यसौ ज्ञानसंपत्त्या तदाऽऽश्चर्यकरः खलु । / 76 / / इत्यन्तः संशयधरं तमूचे परमेश्वरः । अस्ति जीवो न वेत्युच्चैर्विद्यते तव संशयः । / 77 / / अस्त्येव जीवः स पुन यो गौतम ! लक्षणैः । चित्तचैतन्यविज्ञानसंज्ञाप्रभृतिभिः खलु । / 78 / / न जीवोऽवस्थितश्चेत्स्याद्भाजनं पुण्यपापयोः । यागदानादिकं तर्हि किंनिमित्तं तवाप्यहो ! ॥ 79 ॥ इति स्वामिवचः श्रुत्वा मिथ्यात्वेन सहैव सः । उज्झाञ्चकार सन्देहं स्वामिनं प्रणनाम च । / 80 ॥ ऊचे च त्वत्परीक्षार्थ दुर्बुद्धिरहमागमम् । उत्तुंगवृक्षमुधुक्तः प्रमातुमिव वामनः । / 81 / / बोधितोऽस्मि त्वया साधु दुष्टोऽप्येषोऽहमद्य तत् । भवाद्विरक्तं प्रव्रज्यादानेनानुगृहाण माम् । / 82 / / आद्यं गणधरं ज्ञात्वा भाविनं तं जगद्गुरुः । स्वयं प्रव्राजयामास पञ्चशिष्यशतीयुतम् । / 83 / / उपनीतं कुबेरेण धर्मोपकरणं ततः । त्यक्तसंगोऽप्याददानो गौतमोऽथेत्यचिन्तयत् । / 84 / / निरवद्यव्रतत्राणे यदेतदुपयुज्यते । वस्त्रपात्रादिकं ग्राह्य धर्मोपकरणं हि तत् । / 85 ॥ छद्मस्थैरिह षड्जीवनिकाययतनापरैः । सम्यक् प्राणिदयां कर्तुं शक्येत कथमन्यथा । / 86 / / यच्छुद्धमुद्गमोत्पादैषणाभिर्गुणसंयुतम् । गृहीतं सदहिंसायै तद्धि ग्राह्य विवेकिना । / 87 ॥ ज्ञानदर्शनचारित्राऽऽचारशक्तिसमन्वितः । आद्यन्तमध्येष्वमूढसमयार्थं हि साधयेत् । / 88 / / ज्ञानाऽवलोकहीनो यस्त्वभिमानधनः पुमान् । अस्मिन् परिग्रहाऽऽशंकां कुरुते स हि हिंसकः । / 89 / / इन्द्रभूतेः शंकानिरासः । | 11148 ॥ Page #197 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1198811 परिग्रहधियं धत्ते धर्मोपकरणेऽपि यः । बालानविदिततत्त्वान् स वञ्चयितुमिच्छति । / 90 ॥ जलज्वलनवायूर्वी तरुत्रसतया बहून् । जीवांस्त्रातुं कथमलं धर्मोपकरणं विना ॥ 91 ॥ गृहीतोपकरणोऽपि करणत्रयदूषितः । असंतुष्टः स आत्मानं प्रतारयति केवलम् ॥ 92 ॥ इन्द्रभूतिर्विभाव्यैवं शिष्याणां पञ्चभिः शतैः । समं जग्राह धर्मोपकरणं त्रिदशार्पितम् । / 93 / / तं च श्रुत्वा प्रव्रजितमग्निभूतिरचिन्तयत् । तेनेन्द्रजालिकेनेन्द्रभूतिर्नूनं प्रतारितः । / 94 / / गत्वा जयाम्यसर्वज्ञमपि सर्वज्ञमानिनम् । आनयामि भ्रातरं स्वं माययैव पराजितम् । / 95 / / सर्वशास्त्ररहस्यज्ञमिन्द्रभूर्ति महामतिम् । कोऽलं जेतुं विना मायां माया जैत्री त्वमायिषु । / 96 ॥ स चेन्मे संशयं ज्ञाता छेत्ता च हृदयस्थितम् । तदाऽहमपि तच्छिष्यः सशिष्योऽपीन्द्रभूतिवत् ॥ 97 ॥ अग्निभूतिर्विमृश्यैवं पञ्चशिष्यशताऽऽवृतः । ययौ समवसरणे तस्थौ चोपजिनेश्वरम् ॥ 98 ॥ तमालपत्प्रभुर्विप्राग्निभूते ! गोतमान्वय ! / अस्ति वा नास्ति किं कर्मेत्येष ते संशयो हृदि । / 99 / / प्रत्यक्षादिप्रमाणानामगम्यं कर्म मूर्तिमत् । कथंकारं स बध्नीयाज्जीवो मूर्तत्ववर्जितः । / 100 / / उपघाताऽनुग्रहाश्च कथं मूर्तेन कर्मणा । जीवस्य स्युरमूर्तस्येत्याशंका हि मुधैव ते । / 101 / / प्रत्यक्षं कर्माऽतिशयज्ञानिनां त्वादृशां पुनः । अनुमानाभिगम्यं तज्जीववैचित्र्यदर्शनात् । / 102 / / कर्मणामेव वैचित्र्याद्भवन्ति च शरीरिणाम् । सुखदुःखादयो भावास्तत्कर्मास्तीति निश्चिनु ॥ 103 ॥ दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिन-चरितम् । अग्नि भूत्यादीनां शंकानिरसनम् । / / 149 / / Page #198 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचारते ॥ 150 ॥ दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् । तथाहि स्युर्नृपाः केऽपि हस्त्यश्वरथवाहनाः । केचित्तत्र भवे पादचारिणो निरुपानहः । / 104 / / सहसकुक्षिभरयो भवन्त्येके महर्द्धयः । भिक्षया स्वोदरमपि पूरयन्त्यपरे पुनः । / 105 / / देशकालादितुल्यत्वेऽप्येकस्य व्यवहारिणः । भूयिष्ठो जायते लाभो मूलनाशोऽपरस्य तु । / 106 ॥ एवंविधानां कार्याणां ज्ञेयं कर्मैव कारणम् । न विना कारणं कार्यवैचित्र्यमुपजायते । / 107 ॥ मूर्तानां कर्मणां जीवेनामूर्तेन च संगमः । समीचीनः सोऽपि नूनमाकाशघटयोरिव । / 108 ॥ उपघाताऽनुग्रहाश्च नानाविधसुरौषधैः । अमूर्तेऽपि भवन्तीति निरवद्यमदोऽपि हि । / 109 / / एवं च स्वामिना च्छिन्नसंशयस्त्यक्तमत्सरः । अग्निभूतिः प्रवव्राज शिष्यपञ्चशतीयुतः । / 110 ॥ अस्मिन्नपि प्रव्रजिते वायुभूतिळचिन्तयत् । जितौ मे भ्रातरौ येन सर्वज्ञः खल्वयं ततः । / 111 ॥ तदेतस्य भगवतोऽभ्यर्हणावन्दनादिभिः । धौतकल्मषकालुष्यः स्यां छिनद्मि च संशयम् । / 112 / / एवं विचिन्त्य सोऽप्यागात् स्वामिनं प्रणनाम च । स्वाम्यप्युवाच जीवः स तद्वपुश्चेति ते भ्रमः ॥ 113 / / प्रत्यक्षाद्यग्रहणेन जीवो भिन्नस्तनोर्न हि । जलबुबुदवत्सोऽङ्गे मूर्च्छतीति तवाशयः ॥ 114 / / मिथ्या तद्देशप्रत्यक्षो जीवः सर्वशरीरिणाम् । तद्गुणानामीहादीनां प्रत्यक्षत्वात्स्वसंविदा । / 115 / / देहेन्द्रियातिरिक्तः स इन्द्रियाऽपगमेऽपि यत् । इन्द्रियार्थान् संस्मरति मरणं च प्रपद्यते ॥ 116 ॥ 1 रसौ । अग्निभूत्यादीनां शंकानिरसनम् । / / 150 ॥ Page #199 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 151 ॥ पञ्चमः Paa सर्गः श्रीमहावीरजिनचरितम् । इति स्वामिगिराच्छिन्नसंशयो विमुखो भवात् । पर्यव्राजीद्वायुभूतिः शिष्यपञ्चशतीयुतः । / 117 / / व्यक्तोऽप्यचिन्तयद्वयक्तं सर्वज्ञो भगवानयम् । इन्द्रभूत्यादयो येन जिता वेदा इव त्रयः ॥ 118 ॥ ममापि संशयं छेत्ता निश्चितं भगवानयम् । ततः शिष्यीभविष्यामि ध्यात्वैवं सोऽप्यगाप्रभुम् । / 119 ॥ युग्म्म्॥ तमप्युवाच भगवान् भो व्यक्त ! तव चेतसि । न हि भूतानि विद्यन्ते पृथ्व्यादीनीति संशयः ॥ 120 ॥ तेषां तु प्रतिपत्तिर्या सा भ्रमाज्जलचन्द्रवत् । सर्वशून्यत्वमेवैवमिति ते दृढ आशयः ॥ 121 ॥ तन्मिथ्या सर्वशून्यत्वपक्षे भुवनविश्रुताः । स्युः स्वप्नाऽस्वप्नगन्धर्वपुरेतरभिदा न हि । / 122 ॥ इत्थं च च्छिन्न संदेहो व्यक्तोऽपि व्यक्तवासनः । परिवव्राज शिष्याणां शतैः पञ्चभिरन्वितः । / 123 ॥ उपाध्यायः सुधर्माऽपि संशयच्छेदवाञ्छया । समाययौ महावीरमतुच्छालोकभास्करम् । / 124 ॥ तमप्यजल्पद्भगवान् सुधर्मस्तव धीरियम् । यादृगत्र भवे देही तादृक् परभवेऽपि हि । / 125 ॥ कार्य हि कारणास्यानुरुपं भवति संसृतौ । न युप्ते कलमबीजे प्ररोहति यवांकुरः । / 126 ॥ तन्न युक्तं यद्भवेऽस्मिन् यो मृदुत्वाऽऽर्जवादिभिः । नरः कर्म नरायुष्कं बध्नाति स पुनर्नरः ॥ 127 ॥ मायादियुक् पशुर्यस्तु स प्रेत्याऽपि पशुः खलु । कर्माधीना समुत्पत्तिस्तन्नानात्वं च जन्मिनाम् ॥ 128 ॥ सदृशं कारणस्यैव कार्यमित्यप्यसंगतम् । शृंगप्रभृतिकेभ्योऽपि शरादीनां प्ररोहणात् । / 129 / / 1 भ्वान्। *SHAHARASHARASHTRA अग्निभूत्यादीनां शंकानिरसनम् । / / 151 ॥ Page #200 -------------------------------------------------------------------------- ________________ | दशमं पर्व । पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥ 152 ॥ सर्गः श्रीमहावीरजिन चरितम् । इत्याकर्ण्य सुधर्माऽपि पञ्चशिष्यशतीयुतः । प्रव्रज्यामाददे पार्श्वे स्वामिपादारविन्दयोः । / 130 ॥ मंडिकोऽपि जगामाऽथ स्वामिनं संशयच्छिदे । स्वाम्यप्युवाच तं बन्धमोक्षयोस्तव संशयः ॥ 131 ॥ तदसद्बन्धमोक्षौ हि प्रसिद्धौ तत्र चात्मनः । मिथ्यात्वादिकृतः कर्मसंबन्धो बन्ध उच्यते ॥ 132 / / रज्जुबद्ध इव श्वभ्रतिर्यग्नृसुरभूमिषु । दुःखं तेनानुभवति प्राणी परमदारुणम् । / 133 ॥ ज्ञानदर्शनचारित्रप्रमुखइहेतुभिस्तु यः । वियोगः कर्मणां ज्ञेयः स मोक्षोऽनन्तशर्मदः । / 134 / / अप्यनादिमिथःसिद्धयोगानां जीवकर्मणाम् । ज्ञानादिना स्याद्वियोगोऽग्निना स्वर्णाश्मनामिव । / 135 ॥ इति स्वामिगिराच्छिन्नसंशयो मंडिकोऽपि हि । सार्धत्रिशत्या शिष्याणां सहितो व्रतमाददे ॥ 136 / / मौर्यपुत्रोऽपि संदेहच्छिदे स्वामिनमाययौ । स्वाम्यप्यूचे मौर्यपुत्र ! तव देवेषु संशयः । / 137 / / स मिथ्या पश्य नन्वेतान् प्रत्यक्षमपि नाकिनः । अस्मिन् समवसरणे शक्रादीन् स्वयमागतान् । / 138 ॥ संगीतकादिवैयग्रयान्मर्त्यगन्धाच्च दुःसहात् । नायान्ति शेषकालेऽमी तदभावो न तावता । / 139 / / अर्हज्जन्माभिषेकादावायान्ति यदमी भुवि । प्रभावः कारणं तत्र गरीयान् श्रीमदर्हताम् । / 140 ॥ इति स्वामिगिरा बुद्धो मौर्यपुत्रोऽपि तत्क्षणम् । परिवव्राज शिष्याणां साधं सार्धेःशतैस्त्रिभिः । / 141 / / ययावकंपितोऽपीशमीशोऽवोचदकंपित ! न सन्त्यदृश्यमानत्वान्नारका इति ते मतिः ॥ 142 / / तदसन्नारकाः कामं पारतंत्र्यवशादिह । आगन्तुमक्षमा गन्तुं च त्वादृशा अपि ॥ 143 ॥ अग्नि भूत्यादीनां शंकानिरसनम् । ॥152 ॥ Page #201 -------------------------------------------------------------------------- ________________ दशमं पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते । / 153 ॥ सर्गः श्रीमहावीरजिनचरितम् । प्रत्यक्षं नोपलभ्यास्ते युक्तिगम्या भवादृशाम् । प्रत्यक्षा एव ते सन्ति क्षायिकज्ञानिनां पुनः । / 144 / / क्षायिकज्ञानिनोऽप्यत्र नो सन्तीति स्म मा ब्रवीः । मयैव व्यभिचारोऽस्या आशंकायाः परिस्फुटः । / 145 ॥ इति श्रुत्वा प्रतिबुद्धोऽकंपितः स्वामिनोऽन्तिके । उपाददे परिव्रज्यां त्रिभिः शिष्यशतैः समम् । / 146 ॥ अथाऽऽगादचलभ्राता प्रभुं प्रभुरपि स्फुटम् । ऊचे तवाचलभ्रातः ! सन्देहः पुण्यपापयोः । / 147 ॥ मा कृथाः संशयं तत्र यत्फलं पुण्यपापयोः । प्रत्यक्षं दृश्यते लोके तथैव व्यवहारतः । / 148 ॥ दीर्घमायुः श्रियो रुपमारोग्यं जन्म सत्कृले । इत्यादि पुण्यस्य फलं विपरीतं तु पाप्मनः । / 149 ॥ इत्थं भगवता च्छिन्नसंशयः समुपाददे । प्रव्रज्यामचलभ्राता त्रिभिः शिष्यशतैः सह । / 150 ॥ मेतार्यः स्वामिनमगात् स्वाम्यूचे तव धीरियम् । भवान्तरप्राप्तिरुपः परलोको न विद्यते । / 151 / / भूतसंदोहरूपत्वाज्जीवस्येह चिदात्मनः । परलोकः कथं भूताऽभावे तस्याप्यभावतः । / 152 / / तदसत् खलु जीवस्य भूतेभ्यो हि स्थितिः पृथक् । पिण्डितेष्वपि भूतेषु चेतनानुपलम्भतः । / 153 / / भूतेभ्यश्चेतनाऽप्येवं जीवधर्मतया पृथक् । परलोकगतिस्तत्स्याज्जातिस्मृत्यादितोऽपि च । / 154 ॥ इत्थं प्रबुद्धो मेतार्यः समीपे स्वामिपादयोः । शिष्यत्रिशत्या सहितः परिव्रज्यामुपाददे । / 155 / / प्रभुमागात् प्रभासोऽपि तमूचे भगवानपि । निर्वाणमस्ति नो वेति प्रभास ! तव संशयः ॥ 156 ॥ मा संशयिष्ठा निर्वाणं मोक्षः कर्मक्षयः स तु । वेदात् सिद्ध कर्म जीवाऽवस्थावैचित्र्यतोऽपि च ॥ 157 / / अग्निभूत्यादीनां शंकानिरसनम् । ॥ 153 ॥ Page #202 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1194811 I क्षीयते कर्म शुद्धैस्तु ज्ञानचारित्रदर्शनैः । प्रत्यक्षोऽतिशयज्ञानभाजां मोघस्तदस्ति भोः ! / / 158 / / प्रतिबुद्धः प्रभासोऽपि स्वाम्युपन्यस्तया गिरा । दीक्षामादत्त सहितः खंडिकानां त्रिभिः शतैः । / 159 / / महाकुला महाप्राज्ञाः संविग्ना विश्ववंदिताः । एकादशाऽपि तेऽभूवन्मूलशिष्या जगद्गुरोः ॥ 160 ॥ इतश्च चन्दना तत्र शतानीकगृहस्थिता । पश्यन्ती यान्तमायान्तं दिविषज्जनमम्बरे । / 161 / / स्वामिनः केवलोत्पत्तिनिश्चयाद्व्रतकांक्षिणी । त्रिदशैरदवीयोभिर्निन्ये श्रीवीरपर्षदि । / 162 / / सा त्रिः प्रदक्षिणीकृत्य नत्वा चोपास्थित प्रभुम् । प्रव्रज्यार्थं नृपाऽमात्यपुत्र्यो बढ्योऽपरा अपि ॥ 163 ॥ चन्दनां धुरि कृत्वा ताः स्वयं प्राव्राजयत् प्रभुः । अस्थापयच्छ्रावकत्वे नृन्नारींश्च सहस्रशः । / 164 ॥ जा संघे चतुर्वैवं धौव्योत्पादव्ययात्मिकाम् । इन्द्रभूतिप्रभृतीनां त्रिपदीं व्याहरत् प्रभुः । / 165 ॥ आचारांगं सूत्रकृतं स्थानांगं समवाययुक् । पंचमं भगवत्यंगं ज्ञाताधर्मकथापि च । / 166 / / उपासकांतकृदनुत्तरोपपातिकाद्दशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमप्यथ । / 167 / / दृष्टिवादश्चेत्यंगानि तत्त्रिपद्या कृतानि तैः । पूर्वाणि दृष्टिवादान्तः सूत्रितानि चतुर्दश । / 168 ॥ तत्रोत्पादाऽऽग्रायणीये वीर्यप्रवादमित्यपि । अस्तिनास्तिप्रवादं च ज्ञानप्रवादनाम च ॥ 169 ॥ टि. *खण्डिकः शिष्यः । 1 स्थानकं । दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिन चरितम् । अग्नि भूत्यादीनां शंकानिरसनम् । 1194811 Page #203 -------------------------------------------------------------------------- ________________ दशमं पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥ 155 ॥ सर्गः श्रीमहावीरजिन चरितम् । सत्यप्रवादमात्मप्रवादं कर्मप्रवादयुक् । प्रत्याख्यानं च विद्याप्रवादकल्याणके अपि । / 170 ॥ प्राणावायाऽभिधानं च क्रियाविशालमित्यपि । लोकबिन्दुसारमथ पूर्वाण्येवं चतुर्दश । / 171 / / सूत्रितानि गणधरैरंगेभ्यः पूर्वमेव यत् । पूर्वाणीत्यभिधीयन्ते तेनैतानि चतुर्दश । / 172 / / एवं रचयतां तेषां सप्तानां गणधारिणाम् । परस्परमजायन्त विभिन्नास्तत्र वाचनाः । / 173 / / अकंपिताऽचलभ्रात्रोः श्रीमेतार्यप्रभासयोः । परस्परमजायन्त सदृक्षा एव वाचनाः । / 174 / / श्रीवीरनाथस्य गणधरेष्वेकादशस्वपि । द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव ॥ 175 ॥ सौगन्धिकरत्नचूर्णपूर्णमादाय भाजनम् । उत्थाय स्वामिपार्श्वेऽस्थात् समयज्ञोऽथ वज्रभृत् । / 176 ॥ तेऽपीन्द्रभूतिप्रमुखाः परिपाट्यावतस्थिरे । प्रतीच्छवः स्वाम्यनुज्ञां किंचिन्नमितमौलयः । / 177 / / द्रव्यैर्गुणैः पर्यायैश्चाऽनुज्ञातं तीर्थमित्यथ । जल्पन् स्वाम्यक्षिपत् पूर्व चूर्ण गौतममूर्धनि । / 178 / / अप्यन्येषां क्रमात् स्वामी चूर्णं चिक्षेप मूर्धसु । पुष्पवर्ष चूर्णवर्ष प्रीता देवाश्च चक्रिरे । / 179 ॥ चिरंजीवी चिरं धर्म द्योतयिष्यत्यसाविति । धुरि कृत्वा सुधर्माणमन्वज्ञासीद्गणं प्रभुः । / 180 ॥ साध्वीनां संयमोद्योगघटनार्थं तदैव च । प्रवर्तिनीपदे स्वामी स्थापयामास चन्दनाम् ॥ 181 / / पूर्णप्रथमपौरुष्यां देशनां व्यसृजत् प्रभुः । राजोपनीतस्तत्र प्राग्द्वारेण प्राविशद्बलिः ॥ 182 ॥ 1 पूर्व प्रा स्ण्घ्स्थाप्ना। ॥155 ॥ Page #204 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाकापुरुषचरिते । / 156 / / | उदस्तस्य बलेस्तस्य खेऽप्यर्थं जगृहुः सुराः । अर्धस्य पतितस्यार्धं राजा शेषं पुनर्जनाः ॥ 183 ॥ | अथोत्थाय जगन्नाथ देवच्छन्द उपाविशत् । स्वाम्यंघ्रिपीठे चाऽसीनो गौतमो देशनां व्यधात् ॥ 184 ॥ द्वितीयस्यां तु पौरुष्यां पूर्णायां गौतमोऽपि हि । देशनाया विरराम वृष्टेरिव नवाम्बुदः । / 185 / / तत्रातिगम्य कतिचिद्दिवसानि विश्वविश्वोपकारनिरतः प्रतिबोध्य लोकम् । स्वामी सुरासुरनरेश्वरसेव्यमान पादारविन्दयुगलो विजहार पृथ्व्याम् । / 186 ॥ ॥ ॥ // // // इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते । महाकाव्ये दशमपर्वणि श्रीमहावीरकेवलज्ञानचतुर्विधसंघोत्पत्तिवर्णनो नाम पंचमः सर्गः । दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिन चरितम् । संघस्थापना । 1194811 Page #205 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । त्रिषष्टिशलाकापुरुषचरिते ॥ 157 ॥ दशमं पर्व षष्टमः सर्गः श्रीमहावीरजिनचरितम् । shrennikjnm। इतश्चाऽत्रैव भरते कुशाग्रपुरपत्तने । कुशाग्रीयमतिरभूत् प्रसेनजिदिलापतिः ॥ 1 ॥ अलंकृताऽशेषदिक्कस्तस्यापारो यशोऽर्णवः । जग्रसे विद्विषां कीर्तिनिर्झरिणीः समन्ततः ॥ 2 ॥ तस्याऽभूत् केवलं राज्ये शोभायै सैन्यसंग्रहः । यत्प्रतापानलेनैव वैरिव्याघ्राननाशयत् । / 3 / / स्ख्ल्योऽद्रिणा वायुरपि दंभोलिरपि वार्द्धिना । आज्ञा तस्य पुनः पृथ्व्यामस्खल्यत न केनचित् । / 4 ॥ स प्रसारितपाणिभ्यो याचकेभ्यो ददद्वसु । तेषामिव स्पर्धया स्वं न पाणिं समकोचयत् । / 5 ॥ हित्वा स्वस्वपतीन् जातेऽन्धकारे रणरेणुभिः । तमालिलिंगुः सर्वांगं जयलक्ष्म्योऽभिसारिकाः ॥ 6 ॥ शुद्ध मनसि तस्याभूत्सदाचारशिरोमणेः । जिनधर्मः स्थिरः सान्द्रे केशपाशेऽधिवासवत् ॥ 7 ॥ श्रीमत्पार्श्वजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शनपुण्यात्मा सोऽणुव्रतधरोऽभवत् ॥ 8 ॥ राज्ञां कन्याभिरुढाभिस्तस्योर्वीशशिरोमणेः । अवरोधोऽभवद् भूयान् दिवीव दिविषत्पतेः ॥ 9 ॥ 1 वजिणा । 2 सार्दै । ॥157 ॥ Page #206 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 158 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । पाकशासनतुल्यस्य शासतस्तस्य मेदिनीम् । सूनवो बहवोऽभूवंस्तन्मूर्तय इवापराः । / 10 ॥ इतश्चात्रैव भरते वसन्तपुरपत्तने । यथार्थनामा समभूज्जितशत्रुर्महीपतिः । / 11 ॥ अमरीव भुवं प्राप्ता तस्य चाऽमरसुन्दरी । बभूव पट्टमहिषी गुणरत्नमहाखनिः । / 12 / / तयोः सुमंगलो नाम मंगलानां निवासभूः । सुतोऽभूद्रुपकन्दर्पः कलानां निधिरिन्दुवत् ॥ 13 ॥ सेनको नाम सवयास्तस्याभून्मन्त्रिपुत्रकः । अलक्षणानां सर्वेषामुदाहरणमादिमम् ॥ 14 ॥ स पिंगकेशो दावाग्निदीप्तशृंग इवाचलः । घूकवच्चिपिटघ्राणो मार्जार इव पिंगदृक् । / 15 ॥ उष्ट्रवल्लम्बकण्ठौष्ठ आखुवल्लघुकर्णकः । मुखकुन्दांकुराऽकारबहिर्भूतरदावलिः । / 16 / / जलोदरीवोदरिलो हस्वोरुआमकोलवत् । मंडलस्थानकेनेव वक्रजंघोऽतिशूर्पपात् । / 17 / / / / त्रिभिर्विशेषकम् । / संचचार दुराकारो वराको यत्र यत्र सः । जगाम तत्र तत्रापि हास्यमेकातपत्रताम् । / 18 ॥ दूरतोऽपि तमायान्तं राजपुत्रः सुमंगलः । जहास विकृताऽऽकारं विलोक्येव विदूषकम् । / 19 / / एवं च राजपुत्रेण हस्यमानो दिवानिशम् । वैराग्यं सेनको भेजेऽपमानद्रुमहाफलम् । / 20 ॥ अथ संजातवैराग्यो मन्दभाग्यस्ततः पुरात् । निरगाच्छून्यहृदय उन्मत्त इव सेनकः ॥ 21 / / सुमंगलकुमारोऽपि मन्त्रिपुत्रे निरीयुषि । कालेन कियताप्यात्मराज्ये पित्रा न्यवेश्यत । / 22 ॥ 1देग्खं कु। 2 रंब श्रेणिक ज्ञ्म्। ॥158 ॥ Page #207 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरि 1194811 सेनकोष्पि भ्रमन्नेकं दृष्ट्वा कुलपतिं वने । तत्पार्श्वे तापसो भूत्वा गृह्णाति स्मोष्ट्रिकाव्रतम् ॥ 23 ॥ तीव्रेण बालतपसा स्वमत्यन्तं कदर्थयन् । वसन्तपुरमेवाऽऽगादपरेद्युः स तापसः ॥ 24 ॥ मंत्रिसूस्तापसश्चेति तमानर्च जनोऽखिलः । वैराग्यकारणं पृष्टः कथयामास चेति सः ॥ 25 ॥ सुमंगलकुमारेण रुपमेतदहासि मे । वैराग्यं तेन मे जातं सत्यंकारस्तपः श्रियः ॥ 26 ॥ तच्छ्रुत्वा तं नमस्कर्तुं सुमंगलनृपोऽभ्यगात् । क्षमयित्वा पारणाय न्यमंत्रयत चाऽऽदरात् ॥ 27 ॥ सोऽपि राज्ञे प्रदत्ताशीरनुमेने तदर्थनाम् । कृतकृत्य इवागाच्च राजापि निजवेश्मनि ॥ 28 ॥ पूर्णेऽथ मासक्षपणे नृपतेः प्रार्थनां स्मरन् । शान्नात्मा राजभवनद्वारमाप स तापसः ॥ 29 ॥ शरीराऽसौष्ठवमभूत्तदा च पृथिवीपतेः । द्वारं च पिदधे द्वास्थः कस्तदा भिक्षुमीक्षते ॥ 30 ॥ स्खलितो द्वारदानेन सेतुनेव जलप्लवः । 'यथागतेनैव तपस्वी व्याजुघोट सः ॥ 31 ॥ निश्चित्य मासक्षपणं ययौ च पुनरुष्ट्रिकाम् । न चाकुप्यत्तपोवृद्धौ हृष्यन्ति हि महर्षयः ॥ 32 ॥ स्वस्थभूतो द्वितीयेऽह्नि भक्तो राजा तपस्विषु । गत्वा नत्वा क्षमयित्वा पुनरेवमुवाच तम् ॥ 33 ॥ निमन्त्रितोऽसि पुण्याय मयाऽघं पुनरर्जितम् । प्रायः पापनिवासानां पापमेवातिथीयते ॥ 34 ॥ तवान्यत्रापि भगवन्निषिद्धं पारणं मया । अदातुर्हि प्रियालापोऽन्यत्र लाभान्तरायकृत् ॥ 35 ॥ 1 तपसा नित्यं स्व । 2 यथा । 3 चीयदेग् । दशमं पर्व षष्ठमः सर्गः श्रीमहावीर जिनचरितम् । | श्रेणिक जन्म । 1194811 Page #208 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 160 ॥ तत्प्रसीद द्वितीयेऽपि मासक्षपणपारणे । मत्प्रांगणमलंकुर्याः कल्पशाखीव नन्दनम् ॥ 36 ॥ तथेति प्रतिपेदाने तापसेऽगान्नृपो गृहम् । गणयन्नङ्गुलस्तस्थौ तत्पारणदिनाय च ॥ 37 ॥ पूर्णे च मासक्षपणे स तपस्वी नृपउकसि । ययौ दैवादभूद्राज्ञः प्राग्वद्वपुरपाटवम् ॥ 38 ॥ तथैव पिहिते द्वारे व्याघुट्याऽगात्स उष्ट्रिकाम् । स्वस्थीभूतोऽथ तं राजा न्यमंत्रयत पूर्ववत् ॥ 39 ॥ पूर्णेऽथ मासक्षपणे तृतीयेऽपि स तापसः । तथैवाऽगात्तथैवाऽभूद्राज्ञः पुनरपाटवम् । / 40 / / राजकीयैरचिन्त्येष तपस्व्येति यदा यदा । तदा तदा भवत्यस्मत्स्वामिनोऽशिवमेव हि ॥ 41 ॥ ते चारक्षानथादिक्षंस्तपस्वी मन्त्रिसूरपि । प्रविशन्नप्यसौ सर्प इव निर्वास्यतामहो । / 42 / / कृते तथैवाऽऽरक्षैश्च निदानं तापसोऽकरोत् । भूयासमहमेतस्य वधाय नृपतेरिति ॥ 43 ॥ मृत्वा च तापसो जज्ञे सोऽल्पर्द्धिर्वानमन्तरः । राजाऽपि तापसो भूत्वा तामेव गतिमाप सः ॥ 44 ॥ च्युत्वा सुमंगलः सोऽथ प्रसेनजिदिलापतेः । सुतोऽभूच्छ्रेणिको नाम धारिणीकुक्षिसंभवः । / 45 / / इतश्च तत्रैव पुरे रथिको नाग इत्यभूत् । प्रसेनजिन्महीपालचरणाम्भोजषट्पदः । / 46 / / दयावानार्हतो दाता परनारीसहोदरः । वीरो धीरोऽधीतकलः स सर्वगुणभूरभूत् । / 47 / / नामधेयेन सुलानलसा पुण्यकर्मणि । बभूव गेहिनी तस्य पुण्यश्रीरिव देहिनी ॥ 48 ॥ I 1 क्षास्तथा । दशमं पर्व षष्ठमः सर्गः श्रीमहावीर जिनचरितम् । श्रेणिक जन्म । / / 160 / / Page #209 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित ॥161 ॥ पतिव्रतात्वसम्यक्त्वाऽऽर्जवप्रभृतयो गुणाः । तस्यां युगपदावात्सुः सपांशुक्रीडका इव । / 49 ॥ एकदा नागरथिकोऽपुत्रोऽचिन्तयदुच्चकैः । सनालनलिनाकारकरतल्पशयाननः । / 50 ॥ पुत्रमुल्लापयिष्यामि लालयिष्यामि चेति मे । अपुत्रस्याऽवकेशीव निष्फलोऽभून्मनोरथः ॥ 51 ॥ न बाल्याद् ब्रह्म विदधे पुत्रवत्रं च नैक्षि यैः । धिक् तेषां कामवैवश्यं लोकद्वितयवंचकम् । / 52 / / इति चिन्ताविवर्णास्यं पंकमग्नमिव द्विपम् । पति प्रोवाच सुलसा विनयाद्रचिताञ्जलिः । / 53 ॥ हस्तशय्या मुखस्यैवं चिन्तामाख्याति नाथ ! ते । किं चिन्तयस्यादिश मे मां चिन्ताभागिनीं कुरु । / 54 / / नागोऽप्याख्यदपुत्रोऽस्मि पुत्रकौतूहलं च मे । न किंचिदस्त्यौपयिकं पुत्रीयं पुत्रकाम्यतः । / 55 / / सुलसोवाच कन्यास्त्वं बह्वीः परिणयाऽपराः । पुत्रप्रसविनी तासु किमेकापि न भाविनी ? ॥ 56 ॥ नागोऽप्यूचे त्वयैवाहं जायावानिह जन्मनि । जायाभिः कृतमन्याभिस्तत्पुत्राणां तु का कथा । / 57 ॥ त्वदंगसंभवं पुत्रमिच्छामि प्रियदर्शने! / स आवयोः प्रीतिवल्ले: फलायेत चिरादपि । / 58 ॥ त्वं प्राणास्त्वं प्रतिवपुस्त्वं मन्त्री त्वं च मे सखा । तद्यतस्व सुतार्थेऽस्मिन्नुपयाचितकादिभिः । / 59 ॥ सुलसोचे करिष्येऽहमदाराधनां प्रिय ! / अर्हदाराधनैवैका सर्वकार्येषु कामधुक । / 60 ॥ आचामाम्लादिभिरथ तपोभिरतिदुस्तपैः । आजन्मापि पवित्रं स्वं पावयन्ती विशेषतः ॥ 61 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । HARSHASHASARASHTR सुल्सावृत्तान्त्ः। ॥161॥ 1 पुत्रार्थ । 2degnmAdi । 3degnmAtri / A Page #210 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 162 ॥ दशमं पर्व षष्ठमः सर्ग श्रीमहावीरजिनचरितम् । मितमौक्तिकालंकारा नवोत्फल्लेव मल्लिका । कौसुंभवसना संध्येवारुणाम्रा प्रगेतनी । / 62 / / वीतरागार्चनपरा ब्रह्मचर्यपरायणा । समाहितमनाः साऽस्थात्पतिदुःखार्द्रमानसा ॥ 63 / / / / tribhirvishsskm|| इतश्च शक्रः सदसि प्रशंसामिति निर्ममे । श्राविका उपसुलसां साम्प्रतं भरतावनी । / 64 / / एको देवस्तदाकर्ण्य विस्मयोत्कर्णिताननः । सुलसायाः श्राविकात्वं परीक्षितमुपाययौ । / 65 ॥ देवार्चनप्रसक्तायाः सुलसायाः स वेश्मनि । प्राविशत् साधुरुपेण विरचय्य निषेधिकाम् । / 66 ॥ सुलसापि हि तं दृष्ट्वाऽनभ्रवृष्टिवदागतम् । भक्त्या ववन्देऽपृच्छञ्च तदागमनकारणम् ॥ 67 / / स उवाच ममाख्यातं वैद्येन त्वद्गृहेऽस्ति यत् । लक्षपाकं महातैलं ग्लानार्थ तत्प्रदीयताम् । / 68 ॥ सफलस्तैलपाकोऽयं साधावुपकरिष्यते । इत्युदीर्य मुदा तैलकुम्भमभ्यानिनाय सा । / 69 ॥ स तैलकुम्भो देवेन स्वशक्त्या पातित करात् । द्राक् च त्रटिति पुस्फोट कुलायगलिताण्डवत् । / 70 ॥ तैलकुम्भो द्वितीयोऽपि तया पुनरढौक्यत । तथैव सोऽपि स्फुटितो न पुनर्विषसाद सा ॥ 71 / / तैलकुम्भस्तृतीयोऽपि तयाऽऽनीतस्तथाऽस्फुटत् । सा दध्यौ चाल्पपुण्याऽस्मि मोघयाञ्चेन साधुना ॥ 72 ॥ देवस्ततो निजं रुपं धृत्वेति निजगाद ताम् । भद्रे ! तव श्राविकात्वं प्रशशंस दिवस्पतिः ॥ 73 ॥ शक्रप्रशंसया चैष विस्मितः स्वर्गवास्यहम् । त्वत्परीक्षार्थमायातस्तुष्टोऽस्मि च वरं वृणु ॥ 74 / / 1 को यः सा। कः सः यः सा । 2 डिति । सुलसावृत्तान्तः । ॥ 162 ॥ Page #211 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 163 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । सुलसा श्राविकाऽप्यूचे यदि तुष्टोऽसि तन्मम । देहि पुत्रमपुत्राया नान्यदिष्टमतः परम् ॥ 75 / / द्वात्रिंशतं स गुटिका दत्त्वा देवोऽब्रवीदिदम् । क्रमेण भक्षयेरेतास्तावन्तः स्युः सुतास्तव ॥ 76 / / पुनः प्रयोजनवशात् स्मर्तव्योऽहं त्वयाऽनघे । एष्यामि भूय इत्युक्त्वा त्रिदशः स तिरोदधे । / 77 ॥ अचिन्तयच्च सुलसा क्रमेण गुटिकाऽदनात् । बहूनां बालरुपाणां मर्दिष्यति हि कोऽशुचिम् । / 78 / / तस्मात्प्राश्नाम्यहं सर्वा युगपद् गुटिका इमाः । यथैकोऽपि भवेत् पुत्रो द्वात्रिंशल्लक्षणान्वितः ॥ 79 ॥ इत्थं विमृश्य स्वधिया सा प्राश गुटिकाः समाः । तथा बुद्धिरियं जज्ञे नान्यथा भवितव्यता । / 80 ॥ उत्पेदिरे तदुदरे गर्भा द्वात्रिंशदप्यथ । तैर्गर्भरसहा साभूदल्लीव बहुभिः फलैः । / 81 ॥ सा गर्भान् धर्तुमसहा वज्रसारान् कृशोदरी । कायोत्सर्गस्थिता देवं सस्मार पुनरेव तम् । / 82 / / स्मृतमात्रोपस्थितेन सद्यस्तेनाऽमरेण सा । किं स्मृतोऽस्मीति pRSTa''khyattAM तथा गुटिकाकथाम् ॥ 83 ॥ देवोऽवदत् किं गुटिका युगपद् भक्षितास्त्वया ? / अमोघाः खल्विमास्तेन गर्भास्तावन्त एव ते । / 84 / / न साधु विदधे भद्रे ! त्वयेदमृजुचेतसा । पुत्रास्तुल्यायुषो ह्येवं द्वात्रिंशदपि भाविनः । / 85 / / मा विषीद महाभागे ! बलिष्ठा भवितव्यता । गर्भपीडापहारं तु करिष्ये सुस्थिता भव । / 86 / / सुलसाया गर्भपीडामपहृत्य स नाकसद् । जगाम साऽभूत्स्वस्था च गूढगर्भा च भूरिव । / 87 ॥ पूर्णे काले च सुलसा शुभेऽहनि शुभे क्षणे । द्वात्रिंशल्लक्षणान् पुत्रान् द्वात्रिंशतमजीजनत् । / 88 / / सुलसावृत्तान्तः । ॥163 ॥ Page #212 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 164 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । धात्रीभिर्लाल्यमानास्ते क्रमाद्ववृधिरे सुताः । कलमा इव विन्ध्याद्रावखण्डितसमीहिताः ॥ 89 / / प्रांगणे ते रुरुचिरे रममाणाः कुमारकाः । गृहलक्ष्मीविहंगम्याः क्रीडाक्षितिरुहा इव । / 90 / / उत्संगे नागरथिको ग्राहं ग्राहं कुमारकान् । स्नेहादस्नपयदिवाऽऽनन्दजैर्बाष्पवारिभिः ॥ 91 / / पादे क्रोडे शिरोदेशे लगमानैः कुमारकैः । विरेजे नागरथिकः सिंहपोतैरिवाचलः ॥ 92 / / सर्वेऽपि नागरथिनः सूनवो वयसा समाः । ते श्रेणिककुमारस्य बभूवुरनुयायिनः । / 93 / / अन्यदा च स्वपुत्राणां राज्यार्हत्वं परीक्षितुम् । एकत्र पायसस्थालान्यशनाय नृपोऽर्पयत् । / 94 ॥ ततो भोक्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याघ्रानिव व्यात्तवक्त्रान सारमेयान् स सारधीः । / 95 ॥ कुमारा द्रुतमुत्तस्थुरापतत्सु ततः श्वसु । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि । / 96 / / सोऽन्यस्थालात्पायसान्नं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे श्वानस्तावच्च बुभुजे स्वयम् । / 97 ॥ येन केनाप्युपायेन परानेष निरोत्स्यति । भोक्ष्यते च स्वयं पृथ्वी राजा तेनेति रञ्जितः ॥ 98 / / राजा पुनः परीक्षार्थं सुतानामन्यदा ददौ । मोदकानां करण्डांश्च पयस्कुंभांश्च मुद्रितान् । / 99 ॥ इमां मुद्रामभञ्जन्तो भुञ्जीध्वं मोदकानमून् । पयः पिबत मा कृढ्वं छिद्रमित्यादिशन्नृपः । / 100 / / विना श्रेणिकमेतेषां कोऽपि नाऽभुक्त नाऽपिबत् |बुद्धिसाध्येस्सु कार्येषु कुर्युसर्जस्विनोऽपि किम् ॥ 101 ॥ सुल्सावृत्तान्त्ः। ॥164 ॥ Page #213 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 165 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । चलयित्वा चलयित्वा श्रेणिकस्तु करंडकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥ 102 / / रुप्यशुक्त्या घटस्याधो गलद्वार्बिन्दुपूर्णया । स पयोऽपि पपौ किं हि दुःसाध्यं सुधियां धियः । / 103 / / एवं परीक्षानियूढं श्रेणिकं बुद्धिसंपदा । अमस्त राज्यार्हतया कुशाग्रनगरेश्वरः । / 104 / / कुशाग्रे चाभवच्छीघ्रं शीघ्रमनेरुपद्रवः । ततश्चाघोषणां राजा प्रसेनजिदकारयत् । / 105 / / उत्थास्यति पुरे वह्निर्यस्य यस्य गृहादिह । स स निर्वासनीयोऽस्मात् पुरान्मय इवाऽऽमयी ॥ 106 / / सूपकारप्रमादेन राज्ञ एवाऽन्यदा गृहात् । उदस्थादग्निरग्निर्हि न स्वः कस्यापि विप्रवत् । / 107 ॥ तस्मिन् प्रदीपने वृद्धिमुपेयुषि महीपतिः । यो यद् गृह्णाति मद्गेहात्तत्तस्येत्यादिशत् सुतान् । / 108 / / सर्वे कुमारा हस्त्यादि समादाय यथारुचि । निर्ययुः श्रेणिकस्त्वेकां भम्भामादाय निर्ययौ । / 109 / / किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिह्न भम्भेयं प्रथमं पृथिवीभुजाम् । / 110 ॥ अस्याः शब्देन भूपानां दिग्यात्रामंगलं महत् । रक्षणीया क्षमापालैः स्वामिंस्तदियमेव हि । / 111 / / ततश्चैवं महेच्छत्वप्रसन्नः पृथिवीपतिः । श्रेणिकस्य ददौ भम्भासार इत्यपराभिधाम् । / 112 ॥ इदं च न विसस्मार तदा राजा प्रसेनजित् । उत्तिष्ठेद्यद्गृहादग्निः स पुरे न वसेदिति । / 113 ॥ ततश्चाचितयन्नाऽहमात्मानमनुशास्मि चेत् । सर्वथा तर्हि पर्याप्तं परेषामनुशासनम् ॥ 114 ॥ RAHARASHRSSHRSHASHRSS श्रेणिकचरित्रम् । ॥165 ॥ 1-2 vl| Page #214 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 166 ॥ दशमं पर्व । षष्ठमः पसर्गः श्रीमहावीरजिनचरितम् । इति तत्याज नगरं तद्राजा सपरिच्छदः । क्रोशेनैकेन च ततः शिबिरं स न्यवेशयत् ॥ 115 ॥ सञ्चरन्तस्तदा चैवं वदन्ति स्म मिथो जनाः । क्व नु यास्यथ ? यास्यामो वयं राजगृहं प्रति । / 116 / / ततो राजगृहं नाम तत्रैव नगरं नृपः । चकार परिखावप्रचैत्यसौधाऽट्टबन्धुरम् । / 117 / / राज्यार्हमानिनो मैनं राज्याहं सूनवोऽपरे । ज्ञासिषुरित्यवाऽज्ञासीच्छ्रेणिकं पृथिवीपतिः ॥ 118 ॥ पृथक् पृथक् कुमाराणां ददौ देशान्नरेश्वरः । न किंचिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति । / 119 / / ततोऽभिमानी स्वपुरात् कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छद्रेणातटपुरं क्रमात् । / 120 / / तत्र च प्रविशन भद्राऽभिधस्य श्रेष्ठिनोऽथ सः । कर्म लाभोदयं मूर्तमिवोपाविशदापणे ॥ 121 / / तदा च नगरे तस्मिन् विपुलः कश्चिदुत्सवः । नव्यदिव्यदुकूलांगरागपौराऽऽकुलोऽभवत् । / 122 / / प्रभूतक्रायकैरासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यार्पयद्बद्ध्वा तत्पुटापुटिकादिकम् । / 123 / / द्रव्यं कुमारमाहात्म्याच्छ्रेष्ठी भूयिष्ठमार्जयत् । पुण्यपुंसां विदेशेऽपि सहचर्यो नन श्रियः । / 124 ॥ अद्याऽवितथपुण्यस्य कस्यातिथिरसीत्यथ । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत । / 125 ॥ नन्दायोग्यो वरो दृष्टः स्वप्नेऽद्य निशि यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् । / 126 ॥ सोऽभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिर्मम । असावलसमध्येन ननु गंगा समागता । / 127 / / 1 त्ध्वोपा। श्रेणिक चरित्रम् । ॥166 ॥ Page #215 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 11167 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । संवृत्याऽट्ट ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् । / 128 ॥ एवं च तिष्ठस्तद्गहे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दा नामेत्ययाच्यत । / 129 / / ममाऽज्ञातकुलस्यापि कथं दत्से सुतामिति । श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् । / 130 ॥ ततस्तस्योपरोधेनोदधेरिव सुतां हरिः । श्रेणिकः पर्यणैषीत्तां भवद्धवलमंगलम् । / 131 ॥ भुआनो विविधान् भोगान् सह वल्लभया तया । अतिष्ठच्छ्रेणिकस्तत्र निकुञ्ज इव कुञ्जरः ॥ 132 ॥ श्रेणिकस्य स्वरुपं तद्विवेदाऽऽशु प्रसेनजित् । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः । / 133 / / उग्रं प्रसेनजिद्रोगं प्रापाऽथान्तं विदन्निजम् । ततः श्रेणिकमानेतुं शीघ्रमादिक्षदौष्ट्रिकान् । / 134 / / औष्ट्रिकेभ्यो ज्ञातवार्तः पितुरत्यर्तिवार्तया । नन्दा सम्बोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः । / 135 / / वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आह्वानमंत्रप्रतिमान्यवराणीति चार्पयत् । / 136 ॥ माऽन्या तातस्य रोगार्तेर्मदर्तिभूदिति द्रुतम् । उष्ट्रीं श्रेणिक आरुह्य ययौ राजगृहं पुरम् ॥ 137 / / तं दृष्ट्वा मुदितो राजा हर्षनेत्राश्रुभिः समम् । राज्येऽभ्यषिञ्चद्विमलैः सुवर्णकलशाम्बुभिः ॥ 138 / राजाऽपि संस्मरन् पार्श्वजिनं पंचनमस्क्रियाम् । चतुःशरणमापन्नो विपद्य त्रिदिवं ययौ ॥ 139 / / विश्वं विश्वंभराभारं बभार श्रेणिकस्ततः । तेन गर्भवती मुक्ता गर्भ नन्दापि दुर्वहम् । / 140 ॥ श्रेणिकचरित्रम् । ॥167 ॥ 1 माज्ञाता तस्य रो। Page #216 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरि । / 168 / / तस्या दोहद इत्यासीद्गजारुढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि । / 141 / विज्ञपय्याऽथ राजानं तत्पित्राऽपूरि दोहदः । पूर्णे काले च साऽसूत प्राची रविमिवार्भकम् । / 142 ॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराभयकुमार इति मातामहोऽभिधाम् ॥ 143 ॥ स क्रमाद्ववृधे विद्या निरवद्याः पपाठ च । अष्टवर्षोऽभवद्दक्षो द्वासप्तत्यां कलासु च । / 144 / / सवयाः कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याऽहो पितापि ज्ञायते न हि । / 145 / / ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽभयम् । / 146 / / नन्दां प्रत्यभयोऽप्यूचे मातः को मे पितेत्यथ । अयं तव पिता भद्रश्रेष्ठी नन्देत्यचीकथत् ॥ 147 ॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुत्रेणेत्युदिता नन्दा निरानन्देदमब्रवीत् । / 148 ॥ देशान्तरादागतेन परिणीतास्मि केनचित् । मम च त्वयि गर्भस्थे तमापुः केचिदौष्ट्रिकाः । / 149 / रहः स किंचिदुक्त्वा तैः सहैव क्वचिदप्यगात् । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् । / 150 / स यान् किंचिदजल्पत्त्वामिति पृष्टाऽभयेन सा । अक्षराण्यर्पितान्येतानीति पत्रमदर्शयत् । / 151 / / तद्विभाव्याऽभयः प्रीतोऽब्रवीन्मम पिता नृपः । पुरे राजगृहे तत्र गच्छामो ननु संप्रति । / 152 / / आपृच्छ्य श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्देयो नन्दया सार्धं ययौ राजगृहं पुरम् ॥ 153 ॥ 1 दप्य । दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । श्रेणिक चरित्रम् । / / 168 / / Page #217 -------------------------------------------------------------------------- ________________ दशमं पर्व षष्ठमः त्रिषष्टिशलाकापुरुषचरिते ॥169 ॥ सर्गः श्रीमहावीर जिन चरितम् । मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । तत्र स्वल्पपरीवारः प्रविवेशाभयः पुरे ॥ 154 ॥ इतश्च मेलितान्यासंस्तदा श्रेणिकभूभुजा । शतानि पंचैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् । / 155 ॥ मन्त्रिपञ्चशती पूर्णां कर्तुं नरपतिस्ततः । लोके गवेषयामास कंचिदुत्कृष्टपूरुषम् । / 156 / / ततश्च तत्परीक्षार्थं शुष्ककूपे निजोर्मिकाम् । प्रचिक्षेप क्षितिपतिलोकानित्यादिदेश च । / 157 / / आदास्यते करेणैतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलक्रीती मदीया मन्त्रिधुर्यता ॥ 158 / / तेऽप्यूचुर्यदशक्यानुष्ठानमस्मादृशामिदम् । ताराः करेण यः कषेत्स इमामूर्मिकामपि ॥ 159 / / ततोऽभयकुमारोऽपि सम्प्राप्तस्तत्र सस्मितम् । ऊचे किं गृह्यते नैषा किमेतदपि दुष्करम् ? / / 160 / / तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः । समये मुखरागो हि नृणामाख्याति पौरुषम् । / 161 ॥ ऊचुस्ते तं गृहाणेमामूर्मिकां तत्पणीकृताम् । अर्धराज्यश्रियं पुत्री धुर्यतां चैषु मंत्रिषु । / 162 / / ततोऽभयकुमारोऽपि मुद्रिकां कूपमध्यगाम् । आर्द्रगोमयपिण्डेन निजघानोपरिस्थितः । / 163 / / प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूलकम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥ 164 ॥ नन्दाया नन्दनः शीघ्रं कारयित्वाऽथ सारणिम् । वारिणाऽपूरयत् कूपं विस्मयेन च तं जनम् । / 165 / / तद्गोमयं श्रेणिकसूः करेण तरदाददे । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? ॥ 166 / / तस्मिन् स्वरुपे चाऽऽरक्षैर्विज्ञप्ते जातविस्मयः । नृपोऽभयकुमारं द्रागाजुहावाऽऽत्मसन्निधौ ॥ 167 / / श्रेणिकचरित्रम् । है। ॥ 169 ॥ Page #218 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 170 ॥ अभयं श्रेणिकः पुत्रप्रतिपत्त्याथ सस्वजे । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः । / 168 ॥ दशमं पर्व षष्ठमः कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । आगतोऽस्मि पुराणातटादित्यभयोऽवदत् । / 169 / / सर्गः राजापृच्छद्भद्रमुख !' किं भद्र इति विश्रुतः । श्रेष्ठी तत्रास्ति ? तस्यापि नन्दानाम्नी च नन्दना ? / / 170 ॥ ॥5|| श्रीमहावीरास्त्येव सम्यगित्युक्ते तेन भूयोऽपि भूपतिः । ऊचे नन्दोदरिण्यासीत् किमपत्यमजायत ? ॥ 171 ॥ जिन चरितम् । अथाऽऽख्यत्कान्तदन्तांशुश्रेणिः श्रेणिकसूरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् । / 172 / / किंरुपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचेऽभयः स एवाहं स्वामिन्नस्मीति चिन्त्यताम् । / 173 ॥ परिष्वज्यांकमारोप्य तमाघ्राय च मूर्धनि । स्नेहात्स्नपयितुमिव राजाऽसिञ्चद् दृगंभसा । / 174 ॥ कुशलं वत्स ! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाञ्जलिपुटोऽभयः । / 175 ॥ अनुस्मरन्ती भुंगीव त्वत्पादाम्भोजसंगमम् । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति संप्रति । / 176 / / ततो नन्दां समानेतुममन्दानन्दकन्दलः । न्ययुङ्क्त सर्वसामग्रीमग्रेकृत्वा नृपोऽभयम् ॥ 177 ॥ ततः स्वयमपि प्राज्योत्कंठोल्लिखितमानसः । नन्दामभिययौ राजा राजहंस इवाब्जिनीम् । / 178 ॥ शिथिलीभूतवलयां कपोललुलितालकाम् । अनञ्जनाक्षी कबरीधारिणी मलिनांशुकाम् । / 179 ॥ 170 // तनोस्तनिम्ना दधतीं द्वितीयेन्दुकलातुलाम् । ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् । / 180 ॥ 1 suma / 2 kto| shrennikcritrm| Page #219 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 171 ॥ दशमं पर्व अष्ठमः बर्गः श्रीमहावीरजिन चरितम् । नन्दामानन्द्य नृपतिर्नीत्वा च स्वं निकेतनम् । पट्टराज्ञीपदेऽकार्षीत् सीतामिव रघूद्वहः ॥ 181 ॥ ततः स्वसुः सुसेनायाः पुत्रीं मंत्रिषु धुर्यताम् । राज्यस्यार्धं चाभयाय नृपतिः श्रेणिको ददौ । / 182 / / भक्तितः पितरि स्वस्य पदातिपरमाणुताम् । मन्वानः साधयामास दुःसाध्यान् भूभुजोऽभयः । / 183 ॥ इतश्च वसुधावध्वा मौलिमाणिक्यसन्निभा । वैशालीति श्रीविशाला नगर्यस्ति गरीयसी । / 184 / / आखण्डल इवाखण्डशासनः पृथिवीपतिः । चेटीकृतारिभूपालस्तत्र चेटक इत्यभूत् । / 185 / / पृथग्राज्ञीभवास्तस्य बभूवुः सप्त कन्यकाः । सप्तानामपि तद्राज्यांगानां सप्तेव देवताः ॥ 186 ॥ प्रभावती पद्मावती मृगावती शिवाऽपि च । ज्येष्ठा तथैव सुज्येष्ठा चेल्लणा चेति ताः क्रमात् । / 187 / / चेटकस्तु श्रावकोऽन्यविवाहनियमं वहन् । ददौ कन्या न कस्मैचिदुदासीन इव स्थितः । / 188 ॥ तन्मातर उदासीनमपि ह्यापृच्छय चेटकम् । वराणामनुरुपाणां प्रददुः पंच कन्यकाः । / 189 ॥ प्रभावती वीतभयेश्वरोदायनभूपतेः । पद्मावती तु चम्पेशदधिवाहनभूभुजः । / 190 ॥ कौशाम्बीशशतानीकनृपस्य तु मृगावती । शिवा तूज्जयिनीशस्य प्रद्योतपृथिवीपतेः । / 191 ॥ कुण्डग्रामाधिनाथस्य नन्दिवर्धनभूभुजः । श्रीवीरनाथज्येष्ठस्य ज्येष्ठा दत्ता यथारुचि । / 192 / / सुज्येष्ठा चेल्लणा चापि कुमार्यावेव तस्थतुः । रुपश्रियोपमाभूते ते द्वे एव परस्परम् । / 193 / / ते दिव्याकारधारिण्यौ दिव्यवस्त्रविभूषणैः । अवियुक्ते सदाऽभूतां तारे इव पुनर्वसू । / 194 / / श्रेणिकचरित्रम् । ॥171 ॥ Page #220 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥172 ॥ | दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । कलाकलापकुशले श्रुतार्थोपनिषद्विदौ । मूर्ती इव सरस्वत्या रेमाते ते परस्परम् । / 195 / / सममानर्चतुर्देवं धर्म शुश्रुवतुः समम् । चक्रतुः सममन्यच्च ते द्वे एकात्मिके इव । / 196 ॥ अपरेधुश्च सुज्येष्ठाचेल्लणाभ्यामलंकृतम् । कन्यान्तःपुरमभ्यागादेका स्थविरतापसी ॥ 197 ॥ सा च व्याख्यच्छौचमूलं धर्म पापविनाशकम् । उत्फुल्लगल्लमज्ञानपर्षदीव तयोः पुरः । / 198 ॥ सुज्येष्ठावोचदाः शौचमशुभाश्रवरुपकम् । अशुभश्चाश्रवः पापहेतुः पापच्छिदे कथम् । / 199 / / सुज्येष्ठैव गुणज्येष्ठा तस्या धर्म निराकरोत् । श्रुतकूपनिपानाभैर्वचोभिर्युक्तिवर्मितैः । / 200 ॥ ततो निरुत्तरीभूतां तां मुद्रितमुखामिव । शुद्धान्तदास्यो जहसुर्मुखमर्कटिकादिभिः । / 201 ॥ स्वस्वामिनीजयोन्मत्तास्तामन्तःपुरचेटिकाः । उत्तालतुमुलाः कण्ठे गृहीत्वा निरवासयन् । / 202 / / उपादातुं गता दातुं प्रतीतेवाथ तापसी । पूजार्थिन्यागता सैवं प्रत्युताऽनर्थमासदत् । / 203 ॥ यान्ती च तापसी दध्याविमा वैदग्ध्यगर्विताम् । भूयसीषु सपत्नीषु दुःखपात्रीकरोम्यहम् । / 204 / / सुज्येष्ठारुपमथ सा पिण्डस्थध्यानलीलया । कृत्वा मनस्यालिलेख पटेऽखिलकलापटुः । / 205 ॥ लिखितं तच्च तद्रूपं त्वरिता क्रूरतापसी । गत्वा राजगृहे राज्ञेऽदर्शयच्छ्रेणिकाय सा । / 206 ॥ तां दृष्ट्वा लिखितां नेत्रमृगैकमृगजालिकाम् । राजा राजगृहाऽधीशः सानुरागमवर्णयत् । / 207 ॥ 1 मुखिमी । श्रेणिकचरित्रम् । ॥172 ॥ Page #221 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 173 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीर। जिनचरितम् । यान्त्यस्याः केशदासत्वं ते कलापाः कलापिनाम् । मनोज्ञनयनं वक्त्रं निलीनालीव पंकजम् । / 208 / / पत्रावलम्बनं कम्बोः कुरुते कण्ठकन्दलः । क्रीडत्कोकं सर इव वक्षो वक्षोजभूषितम् । / 209 / / नितम्बः स्मरधानुष्कयोग्या भूरिव विस्तृतः । आलानविभ्रमहरावूरु च क्रमवर्तुलौ ॥ 210 / / बिसकाण्डविडम्बिन्यौ जंघे सरलकोमले । पादौ च ऋजुजंघाकावुन्नालनलिनोपमौ । / 211 ॥ अहो सौन्दर्यमद्वैतमहो लावण्यमुज्ज्वलम् । अहो अपरमप्यस्याः सर्वं रम्यं मृगीदृशः । / 212 / / अपृच्छच्च महाभागे ! किमियं स्त्रीमतल्लिका । अलेखि स्वप्रतिभया रुपदर्शनतोऽथवा ? ॥213 / / तापस्यूचे यथाशक्ति दृष्टं रुपमलेख्यदः । यादृक्तु वर्तते राजस्तादृक् स्याद्दर्पणे यदि । / 214 / / चित्रस्थामपि तां राजा प्रपश्यन् प्रेममोहितः । आलिलिगिषुरिवाभूच्चुचुम्बिषुरिवाथवा । / 215 / / ऊचे च मुक्तावलिववंशे कस्मिन्नभूदियम् ? / दिवं मृगांकलेखेव कां चालंकुरुते पुरीम् ? ॥ 216 / / धन्यस्य कस्य वा पुत्री लक्ष्मीः क्षीरोदधेरिव ? |यान्त्य्स्याः कानि वा पुण्यान्यक्षराण्यभिधानताम् । / 217 / / सरस्वत्याऽनुजग्रहे कलयेयं कया कया । अस्याः पुंस्पाणिना पाणिश्चुम्बितो यदि वा न वा ? ॥218 / / तापसी कथयामास वैशाल्यधिपतेः सुता । हैहयान्वयजातस्य चेटकस्य कुमार्यसौ । / 219 / / निधिः कलानां सर्वासां सुज्येष्ठा नामधेयतः । गुणरुपानुरुपेण तत्तामुद्वोढुमर्हसि ॥ 220 ॥ त्वयि सत्यपि चेदस्याः पतिरन्यो भविष्यति । तृतीयपुरुषार्थेन तर्हि त्वमसि वंचितः । / 221 ॥ चेल्लणाअपहरणम् । / / 173 ॥ Page #222 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 11908 11 विसृज्य तापसीं तस्थौ कथंचिदथ पार्थिवः । पक्षौ विधाय वैशाल्यां यियासुरिव तां स्मरन् । / 222 / / सुज्येष्ठाप्रार्थने दत्त्वा शिक्षां राजगृहेश्वरः । अन्येद्युः प्रेषयामास दूतं चेटकभूपतेः । / 223 / / दूतोऽपि सद्यो वैशाल्यां गत्वा नत्वा च चेटकम् । उवाच वाचिकपटुर्न यच्चटु न वा कटु । / 224 / / सुज्येष्ठां याचते त्वत्तो मत्स्वामी मगधाधिपः । न कन्याप्रार्थनं जातु लज्जायै महतामपि । / 225 ॥ चेटकोऽप्यब्रवीदेवमनात्मज्ञस्तव प्रभुः । वाहीककुलजो वाञ्छन् कन्यां हैहयवंशजाम् । / 226 ॥ समानकुलयोरेव विवाहो हन्त नान्ययोः । तत्कन्यां न हि दास्यामि श्रेणिकाय प्रयाहि भोः । / 227 ॥ दूतेन चागत्य तथाऽख्याते श्रेणिकभूपतिः । खेदमासादयामास जितो भट इवारिभिः । / 228 / / अभयोऽपि हि तत्रस्थः पितृपादाब्जषट्पदः । उवाच तात ! मा शोचीः करिष्ये वः समीहितम् ॥ 229 ॥ कलाकलापपाथोधिकुंभजन्माऽभयोऽपि हि । गृहे गत्वाऽलिखद्रूपं फलके मगधेशितुः । / 230 ॥ ततो गुटिकया वर्णस्वरभेदं विधाय सः । वणिग्वेशं गृहीत्वा च वैशालीं नगरीं ययौ । / 231 ॥ उपचेटकराजान्तःपुरं चाऽऽपणमग्रहीत् । तत्रान्तःपुरचेटीनां क्रेतव्यमधिकं ददौ । / 232 ॥ अभयश्चार्चयन्नित्यं श्रेणिकं लिखितं पटे । दासीपृष्टश्चाऽऽख्यदयं देवो मे श्रेणिको नृपः । / 233 ॥ दास्यश्च कथयामासुः सुज्येष्ठायै सविस्मयाः । रुपं तादृग्यथा दृष्टं श्रेणिकस्यातिदैवतम् ॥ 234 ॥ सुज्येष्ठाऽथ सखीप्रायां ज्येष्ठदासीं समादिशत् । द्रुतमानय तद्रूपं महत्कौतूहलं मम । / 235 / / दशमं पर्व षष्ठमः सर्गः श्रीमहावीर जिनचरितम् । चेल्लणाअपहरणम् । 11908 11 Page #223 -------------------------------------------------------------------------- ________________ दशमं पर्व षष्ठमः त्रिषष्टिशलाकापुरुषचरिते ॥ 175 ॥ सर्गः श्रीमहावीर जिनचरितम् । अभयादूपरोधेन तदुपादाय दास्यपि । स्वामिन्यै दर्शयामास रुपं श्रेणिकभूपतेः । / 236 ॥ रुपमत्यन्तसुभगं सुज्येष्ठा तु विलोक्य तत् । निष्पन्दनेत्रनलिना योगिनीव लयं ययौ ॥ 237 ॥ जगाद च क्षणं स्थित्वा गत्वा रहसि सत्वरम् । गूढाभिप्रायसर्वस्वनिधानवसुधां सखीम् । / 238 / / यस्येदं फलके रुपं धीमतीच्छामि तं पतिम् । तदेनं संघटयितुं विधिभट्टारकोऽस्तु कः ॥ 239 / / यद्ययं मे पतिर्न स्यात्तदानी हृदयं मम । पचेलिममिवैर्वारु द्विधा भावि न संशयः । / 240 / / तद्भद्रे ! क इहोपाय उपायो यदि वाऽस्त्ययम् । शरणं वणिगेवैष य एतद्रूपमर्चति । / 241 / / तं प्रसादय मत्कार्यधुर्ये ! तद्वाचिकं च मे । तूर्णमागत्य कथयेः स्वस्ति तुभ्यं यशस्विनि ! / / 242 / / गत्वा दास्या तयाऽत्यन्तमभयोऽभ्यर्थितोऽवदत् । पूरयिष्यामि न चिरात्त्वत्स्वामिन्या मनोरथम् । / 243 ॥ सुरंगां खानयिष्यामि तमानेष्ये सुरंगया । तत्कालमेवाधिष्ठेयस्त्वत्स्वामिन्याऽपि तद्रथः । / 244 / / त्वत्स्वामिनी च तत्कालं दृष्ट्वा श्रेणिकमागतम् । आलेख्यदृष्टतद्रूपसंवादान्मुदमेष्यति ॥ 245 ॥ स्थानेऽमुष्मिन् दिनेऽमुष्मिन् क्षणेऽमुष्मिन् सुरंगया । राजैष्यतीति संकेतं तन्मुखेनाभयो ददौ । / 246 ॥ दासी तस्यै तदाख्यायाऽऽगत्य चाभयमब्रवीत् । प्रमाणं त्वद्वच इति पुनश्चान्तःपुरं ययौ । / 247 / / अभयोऽपि हि संकेतकथाख्यापनपूर्वकम् । पितृप्रयोजनप्रह्न आह्वत् पितरमाश्वपि । / 248 / / टि-* ऐर्वारु-चीभडु इति गुर्जरभाषायाम् । चेल्लणाअपहरणम् । ॥175 ॥ Page #224 -------------------------------------------------------------------------- ________________ दशमं पर्व षष्ठमः त्रिषष्टिशलाकापुरुषचरिते ॥ 176 ॥ सर्गः श्रीमहावीरजिनचरितम् । सुज्येष्ठा तत्प्रभृत्येव स्मरन्ती श्रेणिकं नृपम् । प्रभूतां प्रापदरति रतिनाथवशंवदा । / 249 / / अन्यदा त्वह्नि निर्णीते श्रेणिकः सुलसासुतैः । द्वात्रिंशता सार्धमागात् सुरंगाद्वारसीमनि । / 250 ॥ रथस्थैः सुलसापुत्रैरन्वितोऽथ रथस्थितः । चक्रीव वैताठ्यगुहां सुरंगां श्रेणिकोऽविशत् । / 251 ॥ सुरंगानिर्गतं प्रेक्ष्य सुज्येष्ठा मगधेश्वरम् । चित्रदृष्टानुसाराच्चोपलक्ष्य मुमुदेतराम् । / 252 / / / साऽऽख्याय सर्व वृत्तान्तमापप्रच्छे च चेल्लणाम् । प्रत्यज्ञासीच्चेल्लणापि स्थास्यामि त्वदृते न हि ॥ 253 / / रथमारोपयदथ सुज्येष्ठाऽऽदौ हि चेल्लणाम् । स्वयं त्वगात् समानेतुं द्रुतं रत्नकरंडिकाम् । / 254 ॥ ऊचुश्च सुलसापुत्रास्तदा श्रेणिकपार्थिवम् । स्वामिन्न युज्यते स्थातुं सुचिरं वैरिवेश्मनि । / 255 / / आदाय चेल्लणां राजा प्रेरितः सुलसासुतैः । सुरंगयैव व्याघुट्य यथाऽऽयातस्तथा गतः । / 256 / / सुज्येष्ठाऽऽगादुपादाय यावद्रत्नकरंडिकाम् । नापश्यच्छ्रेणिकं तावदभ्रान्तर्भूतचन्द्रवत् ॥ 257 ॥ तदा चापूर्णकामत्वाद्भगिनीहरणादपि । ज्येष्ठाऽरटन्मुषिताऽस्मि हियते हन्त चेल्लणा ॥ 258 ॥ द्राक् चेटकं संनयन्तं रथी वीरंगकस्तदा । उवाच कोऽयमाक्षेपो मयि सत्यपि नाथ ! ते । / 259 / / ततो वीरंगकः सज्जीभूय युद्धाय दुर्धरः । सुरंगाद्वारमभ्यागात् कन्याप्रत्याजिहीर्षया । / 260 ॥ सुरंगया गच्छतश्च ततश्च सुलसासुतान् । वीरंगको महाबाहुरेकेनैवेषुणाऽवधीत् । / 261 / / संकीर्णत्वात् सुरंगायाः स रथी तद्रथानथ । यावदाकर्षयत्तावदूरेऽगान्मगधाधिपः । / 262 ॥ चेल्लणाअपहरणम् । | ॥176 ॥ Page #225 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरित ॥ 177 ॥ सर्गः श्रीमहावीरजिनचरितम् । ततोऽर्धजरतीयेन कृताकृतसमीहितः । वीरंगकस्तदखिलं चेटकाय व्यजिज्ञपत् । / 263 / / दुहितुर्हरणात्तेषां रथिकानां वधादपि । चेटको युगपद्रोषतोषाभ्यामभ्यपूर्यत । / 264 / / सुज्येष्ठाऽचिन्तयदहो धिग्धिग्विषयगृध्नुता । सुखकांक्षिभिरीदृक्षा यदाप्यन्ते विडम्बनाः ॥ 265 / / इत्थं विरक्ता सुज्येष्ठा स्वयमापृच्छ्य चेटकम् । समीपे चन्दनार्यायाः परिव्रज्यामुपाददे । / 266 / / श्रेणिकोऽपि हि सुज्येठे सुज्येष्ठे इति चेल्लणाम् । अभ्यालपदजानानाश्चेल्लणां तत्र तस्थुषीम् । / 267 ॥ चेल्लणाऽकथयत्तस्मै सुज्येष्ठा न समागता । सुज्येष्ठायाः कनिष्ठाऽहं चेल्लणेत्यभिधा मम ॥ 268 / / श्रेणिको व्याजहारैवं नायासोऽभून्मुधा मम । सुभ्र ! त्वमपि सुज्येष्ठा तस्या न खलु हीयसे । / 269 / / चेल्लणा पतिलाभेन भगिनीवञ्चनेन च । निकामं हर्षशोकाभ्यां समकालमलिप्यत । / 270 / / श्रेणिकः पवनेनेव रथेनासह्यरंहसा । शीघ्रमाप स्वनगरं पश्चात्तस्याभयोऽपि हि । / 271 / / गान्धर्वेण विवाहेन परिणीयाथ चेल्लणाम् । राजा नागसुलसयोर्गत्वाऽऽख्यत्तत्सुतान्मृतान् । / 272 ॥ तौ दंपती नृपाच्छुत्वा सुतोदन्तममंगलम् । मुक्तकंठं रुरुदतुर्विलापं चेति चक्रतुः । / 273 / / रे कृतान्त ! कृतान्तोऽसि पुत्राणां युगपत्कथम् । किमेकशृंखलत्वेन तवाऽभूवन् कदाप्यमी । / 274 / / पक्षिणामप्यपत्यानि भूयांस्यपि भवन्ति हि । क्रमेण तु विपद्यन्ते न ह्येवं युगपत्क्वचित् । / 275 / / चेल्लणाअपहरणम् । ॥177 ॥ 1देग्तदा भू। Page #226 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 178 ॥ दशमं पर्व षष्ठमः मर्गः श्रीमहावीरजिनचरितम् । स्नेहादेकतया किं नु मृताः स्थ युगपत्सुताः । ज्ञातौ किमावां निःस्नेही वञ्चितौ सह मृत्युना ॥ 276 / / इति तारं रुदन्तौ तावाचार्य इव तत्त्ववित् । अभयो बोधयामास श्रेणिकेन सहागतः । / 277 ॥ जन्मिनां prakRtima'tyurvikRtirjIvitaM पुनः । ततः स्वभावसिद्धेऽर्थे को विषादो विवेकिनौ ! ॥ 278 ॥ अभयेनेति दंपत्योस्तयोर्बोधितयोः सतोः । कृत्वा संभाषमुचितं श्रेणिकः सदनं ययौ ॥ 279 ॥ ततश्च चेल्लणादेव्या समं मगधभूपतिः । निर्विघ्नं बुभुजे भोगान् पौलोम्येव पुरंदरः । / 280 / / अतिवाह्य व्यन्तरायुरुष्ट्रिकाक्षपकोऽपि हि । पुत्रत्वेन चेल्लणायाः कुक्षाववततार सः ॥ 281 / / तस्य गर्भस्य दोषेण पतिमांसादनेऽभवत् । दुर्दोहदश्चेल्लणाया राक्षस्या अपि यो न हि ॥ 282 ॥ पतिभक्ता चेल्लणा तं नाऽऽख्यत्कस्यापि दोहदम् । अपूर्णदोहदत्वाच्च क्षीयते स्म दिवेन्दुवत् ॥ 283 स गर्भश्चेल्लणादेव्या दुर्दोहदविरक्तया । पापमप्युररीकृत्य पात्यमानोऽपि नापतत् । / 284 / / शुष्यदंगी च तां दृष्ट्वा वल्लीमसलिलामिव । पप्रच्छ कारणं राजा प्रेमबन्धुरया गिरा । / 285 ॥ मया किमभिभूताऽसि ? खंडिताऽऽज्ञासि वा क्वचित् ? / दुःस्वप्नदृश्वरी वासि ? भनकामासि वा ? प्रिये ! ॥ 286 / / एवं राज्ञा सोपरोधं पृच्छयमाना कथंचन । तत्तादृगाख्यदापीतविषेव स्खलदक्षरम् । / 287 ॥ दोहदं पूरयिष्यामीत्याश्वास्य नृपतिः प्रियाम् । कथं पूर्यो दोहदोऽयमित्यादिक्षदथाभयम् । / 288 ॥ कूणिकस्य ज्ञ्म्। ॥178 ॥ Page #227 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 179 ॥ षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । अभयोऽपि श्रेणिकस्योदरे शशकजंगलम् । तच्चर्माच्छादितं चक्रेऽथोत्तानं तमशाययत् । / 289 / / श्रेणिकस्यानुज्ञया च ततो रहसि चेल्लणा । जघास मांसमव्यग्रा रक्षसामिव देवता । / 290 / / तस्यां च मांसं खादन्त्यामेवमेव महीपतिः । अधीती नटविद्यायामिवामूर्छन्मुहुर्मुहुः ॥ 291 / / चिन्तयन्त्यां पतिं तस्याश्चकंपे हृदयं क्षणात् । गर्भ पुनश्चिन्तयन्त्याः क्षणादुल्लसति स्म च । / 292 ॥ एवं बुद्धिप्रयोगेण चेल्लणा पूर्णदोहदा । AH पतिघ्यस्मि पापाहमिति मोहमुपाययौ । / 293 / / राजापि राज्यै तत्कालं स्वमक्षतमदर्शयत् । तद्दर्शनादहृष्यच्च पद्मिनीवार्कदर्शनात् । / 294 / / गतेषु मासेषु नवस्वथ चेटकनन्दना । नन्दनं सा प्रसुषुवे मलयोर्वीव चन्दनम् । / 295 / / आदिदेशाथ सा दासीं पितुर्वैर्येष दारकः । तत्क्वापि त्यजतां दूरे पापः पन्नगपोतवत् । / 296 / / दास्याऽशोकवनं गत्वा परित्यक्तः स भव्यभात् । उपपादपदोत्पन्नगीर्वाण इव भासुरः । / 297 ॥ तत्र तं बालकं त्यक्त्वा दास्यायान्ती महीभुजा । अप्रच्छि क्व गताऽसीति तादृगेव च साऽब्रवीत् । / 298 / / अशोकवनिकां गत्वा राजाऽप्यालोक्य तं सुतम् । द्वाभ्यां जग्राह पाणिभ्यां प्रीतः स्वामिप्रसादवत् । / 299 / / आगत्य चेल्लणां चोचे कुलोत्पन्ने ! विवेकिनी ! किमकार्षीरकर्मेदमकृत्यं श्वपचैरपि ॥ 300 ॥ अपि दुश्चारिणी या स्यादधर्मज्ञातिकर्कशा । पुत्रं 'कुंडं **गोलकं वा साऽपि न ह्येवमुज्झति । / 301 ॥ टि- *मांसम् । कुंडो नाम पत्यौ मृते सति यः जारेण जायते । ** गोलकी नाम पत्यौ जीवति यः जारेण जायते । कुणिकस्य ज्ञ्म्। ॥179 ॥ Page #228 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 119 20 11 चेल्लणा स्माह ते नाथ ! पुत्ररुपेण वैर्यसौ । यस्मिन् गर्भस्थितेऽप्यासीद्दोहदो नरकावहः । / 302 ॥ जातोऽप्यत्याजि तेनायं कुलजानां हि योषिताम् । पत्युः क्षेमकांक्षिणीनां किं पुत्रेणापरेण वा । / 303 ॥ श्रेणिकोऽथान्वशाद्राज्ञीं ज्येष्ठं त्यक्ष्यसि चेत्सुतम् । तदा तवान्ये पुत्राः स्युर्न स्थिरा बुबुदा इव ॥ 304 ॥ एवं पत्युर्निर्देशेनानिच्छन्त्यपि हि चेल्लणा । स्तन्यदानादहिमिव तं बालकमपालयत् । / 305 / / कान्त्या चन्द्र इवाऽशोकवनिकायामदर्श्यसौ । अशोकचन्द्र इत्याख्यामिति तस्याऽकरोन्नृपः । / 306 ॥ तदा वनान्तस्त्यक्तस्यांगुलिस्तस्य कनिष्ठिका । अकाणि कुक्कुटीपिच्छेनाशोकदलकोमला । / 307 ॥ तदर्त्या रुदतस्तस्यांगुलीं पूतिमतीमपि । स्नेहान्मुखेऽक्षिपद्राजा स व्यरंसीच्च रोदनात् ॥ 308 ॥ रुढव्रणाऽपि सा तस्य कूणिताभवदंगुलिः । ततः सपांशुरमणैः सोऽभ्यधीयत कूणिकः । / 309 / / क्रमेण चेल्लणादेव्या हृदयाम्भोजभास्करौ । सुतौ हल्लविहलाख्यावभूतामपरावपि । / 310 / / ते त्रयश्चेलणापुत्रा नित्यं राज्ञोऽनुचरतुः । प्रभुत्वमंत्रोत्साहानां प्रत्यक्षा इव मूर्तयः । / 311 ॥ पितृद्विषे कूणिकायाम्बा प्रैषीद्गुडमोदकान् । मत्स्यण्डीमोदकान् हल्लविहल्लाभ्यां पुनः सदा । / 312 / श्रेणिकः कारयत्येवमिति प्राक्कर्मदूषितः । कूणिको विमृशन्नित्यं प्रपेदे मध्यमं वयः । / 313 ॥ श्रेणिकोऽपि स्नेहलात्मा महेन महताऽन्यदा । पद्मावतीं राजपुत्रीं कूणिकेनोदवाहयत् ॥ 314 ॥ 10 नुगा बभुः । दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । कुणिकस्य जन्म । 1192011 Page #229 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाका पुरुषचरिते ॥ 181 ॥ सर्गः श्रीमहावीरजिनचरितम् । श्रेणिकादथ धारिण्या सिन्धुरस्वप्नसूचितः । गर्भोऽभूज्जनयन्मेघवृष्टौ भ्रमणदोहदम् ॥ 315 / / राजाऽऽदेशात्सोऽभयेनापूर्यताऽऽराध्य देवताम् । ततो मेघकुमार इत्याख्ययाऽसूत सा सुतम् । / 316 ॥ इतश्चैकः पुरा विप्रः प्रारेमे यष्टुमध्वरम् । तत्र दासं न्ययुक्तै दासोऽप्येवं तमब्रवीत् ॥ 317 / / ददासि यदि मे शेषं तदा स्थास्यामि नान्यथा । विप्रोऽपि तत्प्रपेदेऽथ दासोऽस्थाद्यज्ञवाटके ॥ 318 ॥ शेषं लब्धं स दासोऽपि साधुभ्यः प्रददौ सदा । तत्प्रभावेण देवायुर्बद्ध्वा मृत्वा दिवं ययौ । / 319 / / दासजीवो दिवश्च्युत्वा श्रेणिकस्य सुतोऽभवत् । नन्दिषणः स विप्रस्तु बभ्रामानेकयोनिषु । / 320 ॥ इतश्चैकस्मिन्नरण्ये हस्तियूथे महीयसि । एकोऽभूधूथपः स्थाम्ना दिग्वारणकुमारवत् । / 321 ॥ मैष भूद्यौवनेऽमुष्य वशायूथस्य कामुकः । इति बुद्ध्या स कलभं जातं जातममारयत् । / 322 / / तथगाया एकस्याः करिण्या उदरेऽन्यदा । स विप्रजीवोऽवातारीद् गुर्विणी साऽप्यचिन्तयत् । / 323 / / पापेनानेन मे पुत्रा बहवोऽपि विनाशिताः । पुत्रं केनाप्युपायेन रक्षिष्याम्यधुना पुनः ॥ 324 / / इति निश्चित्य सा वातभग्नपादेव हस्तिनी । बभूव मायया कुण्टा मन्दं मन्दं चचार च ॥ 325 ॥ माऽन्ययूथपतेर्भोग्या भवत्वेषेति तां वशाम् । स्तोकं स्तोकं व्रजन् यूथनाथस्तां प्रत्यपालयत् । / 326 / / साऽतीव मन्दगा भूत्वा हस्तिनी तस्य हस्तिनः । अर्धयामेन यामेनामिलदह्ना व्यहेन वा । / 327 / / अशक्तैव वराकीयं मिलत्येव चिरादपि । इति हस्ती विशश्वास मायिभिः को न वञ्च्यते ॥ 328 ॥ सेच्न्क्वृत्तान्त्ः। ॥181 ॥ Page #230 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरित ॥ 182 / / साऽन्यथा दूरगे तस्मिन् यूथनाथे मतंगजा । तृणपूलं मूर्ध्नि कृत्वा प्रययौ तापसाश्रमम् ॥ 329 / / पादेषु निपतन्ती सा मस्तके न्यस्तपूलका । अज्ञायि तापसैरेषा वराकी शरणार्थिनी । / 330 / / विश्वस्ता भव वत्से ! त्वमिति तैरुदिते सति । तत्राश्रमे सुखं साऽस्थात् पितृधाम्नीव कन्यका ॥ 331 ॥ अन्यदा जातपुत्रा सा पुत्रं तत्राश्रमेऽमुचत् । स्वयं त्वरण्ये यूथान्तर्विचचार तथैव हि ॥ 332 ॥ सा स्तन्यं कलभायादादागत्यागत्य चान्तरा । शनैश्चाश्रमशाखीव ववृधे कलभोऽपि सः । / 333 ॥ पक्वनीवारकवलैः शल्लकीकवलैरपि । प्रेम्णा निजं पोतमिव तापसास्तमपोषयन् । / 334 ॥ अंके पर्यस्तिकां मूर्ध्नि जटामुकुटमुत्कटम् । स करेण व्यरचयत् पार्श्वे क्रीडंस्तपस्विनाम् । / 335 / / कलशैः सिषिचुर्वृक्षांस्तापसास्तान्निरीक्ष्य च । सिषेच सोऽपि पयसाऽऽपूर्यापूर्य निजं करम् । / 336 ॥ एवं चाश्रमजान् वृक्षान् सिञ्चतः प्रतिवासरम् । चक्रुः सेचनक इति नाम तस्य तपस्विनः । / 337 / / करसक्तोन्नतदन्तो मधुपिंगललोचनः । भूमिस्पृक्पुष्करकरः पूर्वासनसमुन्नतः ॥ 338 ॥ उच्चैःकुंभो लघुग्रीवः क्रमावनतवेणुकः । शुंडेषदूनलांगूलो विंशत्या शोभितो नखैः । / 339 / / 'अपराग्देशयोर्नीचैरुच्चकैर्गात्रदेशयोः । स सर्वलक्षणैर्व्यक्तः क्रमान्मदमुखोऽभवत् । / 340 / / / त्रिभिर्विशेषकम् ॥ तेनान्यदा पयः पातुं नदीतीरे प्रसर्पता । स पिता यूथपो दृष्टः कृत्वा युद्धममार्यत ॥ / 341 / / 1 अपरादे । 2 र्युक्तः । अ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । सेचनकवृत्तान्तः । / / 182 / / Page #231 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 183 ॥ दशमं पर्व षष्ठमः खर्गः श्रीमहावीरजिनचरितम् । स्वयं यूथपतिर्जज्ञे चिन्तयामास चेतसि । अमुस्मिन्नाश्रमे मात्रा छद्मना ह्यस्मि रक्षितः । / 342 ॥ रक्षितेन मयाऽकारि यत्पितुस्तन्ममापि हि । मा कार्षीदाश्रमेऽमुष्मितत्रानोऽपरो गजः ॥ 343 ॥ इति संचिन्त्य निःशेषं भक्त्वा तं तापसाश्रमम् । अकृताऽलक्ष्यसंस्थानं स नद्योघ इव स्थलम् । / 344 / / दास्यते नाश्रमे सौख्यं दुरात्मेति तपस्विनः । तं गजं श्रेणिकायाऽऽख्यन् राजाहं सर्वलक्षणैः । / 345 / / श्रेणिकोऽपि द्रुतं गत्वा तं बद्ध्वा करिकुञ्जरम् । समानयत् कौतुकिनः सेनांगेषु हि भूभुजः । / 346 / / प्रसह्यासह्यस्थामाऽपि स्तंभेऽबध्यत स द्विपः । किमसाध्यं मनुष्याणामभेद्यमिव पाथसाम् । / 347 ॥ निस्पन्दकरलांगूलकर्णतालः क्रुधा च सः । तस्थावालिखित इव त्रिपदीवर्जितोऽपि सन् ॥ 348 ॥ दिष्ट्याऽभूदाश्रमक्षेममिति ते प्रीतचेतसः । तापसा एत्य तं नागमालानितमतर्जयन् । / 349 / / लालितः पालितोऽस्माभिः पोषितो वर्धितोऽसि च । स्वस्थानघातको रे त्वमाश्रयाश इवाभवः । / 350 ॥ अस्मत्कवलदुर्मत्तेनाऽऽश्रमोऽभञ्जि यत्त्वया । तत्कर्मणः फलमिदं प्राप्तोऽस्यालानसौहृदम् । / 351 / / गजोऽपि चिन्तयामास नूनमेभिस्तपस्विभिः । उपायरचनां कृत्वा प्रापितोऽहमिमां दशाम् । / 352 / / अभांक्षीन्मक्षु स क्रुद्धः स्तंभं कदलीकाण्डवत् । अत्रोटयच्च त्रटिति बन्धनं बिसतन्तुवत् । / 353 / / सेचनकवृत्तान्तः । ॥183 ॥ 1degdli| Page #232 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 184 ॥ षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । सोऽभ्यरण्यं दधावेऽथाऽऽध्मातताम्रारुणाननः । विक्षिपन्नतिदूरेण तापसान्वमथूनिवः ॥ 354 ॥ श्रेणिकोऽपि तमानेतुं हयारुढः सुतैरगात् । मृगयाप्राप्तमृगवत् परिवेष्टयति स्म च । / 355 / / प्रलोभनां तर्जनं वा सादिनां स मतंगजः । बलवद्व्यन्तरग्रस्त इव मेने न किंचन । / 356 / / नन्दिषेणस्य तु वचो निशम्य तमुदीक्ष्य च । स शान्तोऽभूदवधिना जानन् प्राग्जन्म तत्तथा ॥ 357 / / नन्दिषेणोऽपि सपदि कक्षामालम्ब्य तं गजम् । अपरायां दत्तपादोऽध्यारोहन्मुष्टिभिस्त्रिभिः । / 358 ॥ नन्दिषेणस्य वचसा दन्तघातादिकाः क्रियाः । स कुर्वन् शिक्षित इवाऽऽलानगोचरतां ययौ । / 359 ॥ पट्ट विश्राणयामास श्रेणिकस्तस्य हस्तिनः । प्रसादपात्रीचक्रे च युवराजमिवाथ तम् ॥ 360 ॥ अपरेऽपि हि कालाद्याः पुत्रा प्रथितविक्रमाः । अभूवन् कुलपत्नीषु श्रेणिकस्य महीपतेः । / 361 / / इतश्च विहरन् भव्यावबोधाय जगद्गुरुः । सुरासुरपरीवारो ययौ राजगृहं पुरम् । / 362 ॥ तस्मिन् गुणशिले चैत्ये चैत्यवृक्षोपशोभितम् । सुरप्रकॢप्तं समवसरणं शिश्रिये प्रभुः । / 363 / / श्रुत्वा च समवसृतं श्रीवीरं श्रेणिको नृपः । ऋद्ध्या महत्या ससुतो वन्दितुं समुपाययौ । / 364 / / प्रभुं प्रदक्षिणीकृत्य नत्वा च श्रेणिको नृपः । निषध च यथास्थानमिति तुष्टाव भक्तिमान् । / 365 ॥ 1 सान्मधुपानि । टि.- *वमथूः करसीकरः (शुण्डानिर्गतबिन्दुः) सेचनकवृत्तान्तः । ॥ 184 ॥ Page #233 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 1192411 जगज्जैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्त्रयी ॥ 366 ॥ एवं च मेरुस्तृणतां नीतोऽब्धिर्गोष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोहितः । / 367 ॥ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्ते शासनसर्वस्वमज्ञानैर्नात्मसात्कृतम् ॥ 368 ॥ यस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्याऽलमिदं हि वा । / 369 / / त्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हतात्मनाम् ॥ 370 ॥ अनेडमूका भूयासुस्ते येषां त्वयि मत्सरः । शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥ 371 / / तेभ्यो नमोऽञ्जलिरयं तेषां तान्समुपास्महे । त्वच्छासनामृतरसैर्यैरात्मा' सिच्यतान्वहम् । / 372 / / भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् । / 373 / / जन्मवानस्मि धन्योऽस्मि कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः । / 374 / / इत्यभिष्टुत्य विरते श्रेणिके परमेश्वरः । पीयूषवृष्टिदेशीयां विदधे धर्मदेशनाम् । / 375 / / श्रुत्वा तां देशनां भर्तुः सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रावकधर्मं त्वभयकुमाराद्याः प्रपेदिरे । / 376 / / देशनान्ते जगन्नाथं प्रणम्य श्रेणिको नृपः । प्रीतः स्वामिगिरा प्रीतैः सुतैः सह ययौ गृहे । / 377 / / श्रेणिकं धारिणीं चाथ भक्त्या विरचिताञ्जलिः । कुमारो मेघकुमार उदारोक्तिर्व्यजिज्ञपत् ॥ 378 ॥ पालितो लालितश्चास्मि युवाभ्यां सुचिरं ह्यहम् । श्रमायैव ह्यभूवं वां प्रार्थये तु तथाऽप्यदः । / 379 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । मेघकुमारचरित्रम् । 1192411 Page #234 -------------------------------------------------------------------------- ________________ दशमं पर्व षष्ठमः त्रिषष्टिशलाकापुरुषचरिते । / 186 ॥ सर्गः श्रीमहावीरजिन चरितम् । अनन्तदुःखसंभारात्संसाराच्चकितोऽस्म्यहम् । संसारोत्तारकश्चाईन् स्वयमेवात्र तिष्ठति ॥ 380 / / तन्मामद्याऽनुमन्येथा प्रव्रजामि यथाऽधुना । संसारभीरुशरणश्रीवीरचरणान्तिके । / 381 ॥ तावप्येवं बभाषाते व्रतं नेषत्करं खलु । कुमार ! सुकुमारस्त्वं कथमेतच्चरिष्यसि । / 382 ॥ मेघोऽप्यूचे भवाभीतः सुकुमारोऽप्यहं व्रतम् । करिष्ये दुष्करमपि तदिदानी प्रसीदतम् । / 383 / / पित्रोरप्यंकतो मृत्युराच्छिनत्ति सुतादिकम् । स्वामिपादानुसरणात्तन्मृत्युं छलयाम्यहम् । / 384 / / अथ तं श्रेणिकोऽवोचद्भवोद्विग्नोऽसि यद्यपि । तथाप्यादत्स्व मे राज्य निर्वापय दृशौ मम ॥ 385 / / एवमस्त्वित्युक्तवन्तं मेघं राज्ये न्यधान्नृपः । भूयस्ते किं करोमीति हर्षावेशादुवाच च । / 386 ॥ मेघोऽभ्यधात्तर्हि तातानीयतां कुत्रिकापणात् । रजोहरणपात्रादि मह्यं दीक्षा जिघृक्षवे ॥ 387 / / राजापि स्ववचोबद्धस्तच्चक्रे विमना अपि । मेघोऽपि स्वामिपादान्ते गत्वा दीक्षामुपाददे । / 388 / / नक्तं मेघकुमारोऽथानुज्येष्ठं न्यस्तसंस्तरे । प्रसुप्तो गच्छदागच्छन्मुनिपादैर्व्यघट्यत । / 389 ॥ सोऽथ दध्यौ निर्विभवं पादइआ घट्टयन्त्यमी । सर्वत्र विभवाः पूज्याः प्रातस्त्यक्ष्यामि तद् व्रतम् । / 390 / / एवं विचिन्तयन् रात्रिं कथंचन निनाय सः । त्यक्तुकामो व्रतं प्रातर्जगाम स्वामिसन्निधौ । / 391 / / तद्भावं केवलाज्ज्ञात्वा सर्वज्ञोऽभिदधेऽथ तम् । भग्नः संयमभारात् किं स्मरसि प्राग्भवान्न किम् ? ॥ 392 / / मेघकुमारचरित्रम् । | ॥186 ॥ 1 च चि। Page #235 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 187 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । SARASHRSHASHASASARASHBHASHASTRA इतो भवे तृतीये त्वं हस्ती वैताढ्यभुव्यभूः । मेरुप्रभाख्यो दावार्तः पयः पातुं सरस्यगाः ॥ 393 ॥ तत्पंकमग्नो निःस्थामा प्रतीभेन हतस्ततः । सप्ताहान्ते मृतो विन्ध्ये गजोऽभूराख्यया तया ॥ 394 / / दृष्ट्वा दवानलं जाति स्मृत्वोन्मूल्य दुमादिकम् । नद्यां स्वयूथरक्षार्थमकार्षीः स्थण्डिलत्रयम् । / 395 / / अन्येधुर्खलिते दावे धावंस्त्वं स्थण्डिलान्यभि । तत्र द्वे स्थण्डिले पूर्णे पूर्वायातैमूंगादिभिः ॥ 396 ॥ ते व्यतीत्य तृतीयेऽयाः स्थण्डिले तत्र च स्थितः । गात्रकण्डूयनकृते चरणं समुदक्षिपः ॥ 397 ॥ अन्योऽन्यसत्त्वसंमर्दपर्यस्तस्तावकस्य तु । समुत्क्षिप्तस्य तस्यांप्रेरधस्ताच्छशकोऽपतत् । / 398 ॥ तथास्थं शशकं दृष्ट्वा करुणापूर्णमानसः । उत्क्षिप्तपाद एवास्थास्त्रिपदीभृन्मदादिव । / 399 / / सार्धाद् व्यहाद्दवे शान्ते जीवा जग्मुः शशादयः । त्वमपि क्षुत्तृषाऽऽक्रान्तः पानीयाय प्रधावितः । / 400 / / चिरोद्धरणखिन्नैकांघ्रित्वाच्च न्यपतः क्षितौ । क्षुत्तृष्णाक्लेशविवशस्त्र्यहान्मृत्युं त्वमासदः । / 401 ॥ शशानुकंपापुण्येनाधुना राजसुतोऽभवः । लब्धं कथंचिन्मानुष्यमिदं नयसि किं मुधा ? ॥ 402 ॥ अप्येकं शशकं त्रातुं कष्टमस्थास्तथा तदा । साध्वंघ्रिघट्टनात्कष्टात् प्रणष्येऽस्यधुना कथम् ? ॥ 403 / / एकजीवाभयदानफलमीदृक्षमासदः । सर्वजीवाभयदानं प्रतिपन्नोऽसि साधु तत् । / 404 / / पालय प्रतिपन्नं स्वं भवाम्भोधिं समुत्तर । मानुष्यं दुर्लभ हीदं तत्समुत्तारणक्षमम् ॥ 405 ॥ मेघकुमार चरित्रम् । | 11187 ॥ Page #236 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥188 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । इति स्वामिगिरा मेघकुमारोऽभूदु व्रते स्थिरः । चक्रे मिथ्यादुष्कृतं च तेपे च विविधं तपः । / 406 / / पालयित्वा व्रतं सम्यग्मृत्वाऽभूद्धिजये सुरः । ततश्व्युत्वा विदेहेषूत्पद्य पोक्षं स यास्यति । / 407 / / स्वामिदेशनयाऽन्येधुर्बुद्धो व्रतजिघृक्षया । आपप्रच्छे नन्दिषणः कथंचिच्छ्रेणिकं नृपम् ॥ 408 ॥ स पित्राऽनुमतोऽचालीद् व्रतादानाय वेश्मतः । ऊचे देवतया चैवमन्तरीक्षतलस्थया । / 409 ॥ किमुत्सुकायसे वत्स ! प्रव्रज्याग्रहणं प्रति ? / चारित्रावारकं भोगफलं कर्मास्ति यत्तव ॥ 410 ॥ किंचित्कालं प्रतीक्षस्व गृहे तत्कर्मणः क्षये । प्रव्रज्यां प्रतिपद्येथा नाकाले फलति क्रिया ॥ 411 ॥ चारित्रावारकं कर्म साधुसंगजुषो मम । करिष्यति किमित्युक्त्वा स ययौ स्वामिनोऽन्तिके ॥ 412 ॥ तथा निषिद्धो भाऽपि रभसेन भृशायितः । प्रत्यपादि परिव्रज्यां तत्पादकमलान्तिके ॥ 413 / / षष्ठाष्टमप्रभृतीनि तप्यमानस्तपांसि सः । व्यहार्षीत्प्रभुणा सार्धं ग्रामाकरपुरादिषु । / 414 / / स सूत्रमथ सूत्रार्थं नित्यमेव व्यभावयत् । निषण्णो गुरुपादान्ते सहमानः परीषहान् । / 415 ॥ भोग्यकर्मोदयाद्भोगेच्छां भवन्ती बलादपि । रो<< तपोभिः स्ववपुः क्रशयामास सोऽधिकम् । / 416 / / स इन्द्रियविकाराणां निकारायानुवासरम् । चकाराऽऽतापनां घोरां श्मशानादिषु भूमिषु । / 417 ॥ बलादपि विकारेषु भवत्स्विन्द्रियरोषणः । स्वमुद्बद्धं समारेभे प्रव्रज्याभंगकातरः ॥ 418 ॥ 1देग्येश्वरः । 2 देग्नः । मेघकुमारचरित्रम् । ॥ 188 ॥ Page #237 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 189 ॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । बन्धच्छेदं चकारास्य देवता व्रतवारणी । स्वमानानस्य शस्त्रेण शस्त्रं कुण्ठीचकार च ॥ 419 / / विषं मुमूर्षोरदतस्तस्यावीयं चकार सा । वह्नौ च विशतो वह्निमहायाऽकृत शीतलम् । / 420 ॥ आत्मानं सोऽथ शैलाग्रादपातयदथान्तरे । तं धृत्वा देवतोवाच न किं स्मरसि मद्वचः ? ॥ 421 ॥ नालं भोग्यफलं कर्माऽभुक्त्वा क्षेप्तुं जिना अपि । तत्प्रतीपं मुधैव त्वमेवमुत्तिष्ठसेऽन्वहम् । / 422 ॥ इत्युक्तः स तयैकाकिविहारपरिकर्मभृत् । भिक्षार्थं निर्जगामैकश्चिकीर्षुः षष्ठपारणम् । / 423 ॥ अथाऽनाभोगदोषेण वेश्यावेश्म विवेश सः । धर्मलाभ इति वाचमुवाच च महामुनिः । / 424 ॥ न नोऽर्थो धर्मलाभेन द्रम्मलाभोऽस्तु केवलम् । इति वेश्या सोपहासविकारा प्रत्युवाच तम् । / 425 ॥ असौ वराकी हसति किं मामिति विचिन्त्य सः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नराशिमपातयत् । / 426 ॥ द्रम्मलाभोऽयमित्युक्त्वा स तस्मान्निर्ययौ गृहात् । ससंभ्रमा साऽपि वेश्याऽनुधाव्येति तमभ्यधात् । / 427 ॥ तपो दुष्करमुज्झेदं भोगान् भुक्ष्व मया सह । त्यक्ष्यामि सर्वथा प्राणान् प्राणनाथाऽहमन्यथा । / 428 ॥ भूयो भूयस्तयेत्युक्तो भोगान् दुःखान् विदन्नपि । भोग्यकर्मवशात्तस्याः प्रत्यपादि वचोऽथ सः । / 429 ॥ दशाधिकान् वाऽनुदिनं बोधयिष्यामि नो यदि । तदाऽऽदास्ये पुनर्दीक्षां प्रतिज्ञामिति चाकृत ॥ 430 ॥ त्यक्तर्षिलिंगः सोऽवात्सीत्तद्गृहे चिन्तयन् सदा । दीक्षानिषेधिकां वाचं देवताया जिनस्य च ॥ 431 / / नन्दिषेणचरित्रम् । ॥189 ॥ 1 मेऽर्थो । 2 कार्ण्। 3 ती । Page #238 -------------------------------------------------------------------------- ________________ दशमं पर्व । षष्ठमः त्रिषष्टिशलाकापुरुषचरिते ॥ 19 ॥ सर्गः & भोगान् सह तयाऽमुंक्त सोऽन्वहं च जनान्दश । प्रबोध्य भव्यान् दीक्षार्थ प्रैषीदुपजिनेश्वरम् । / 432 ॥ क्षीणेऽन्यदा भोगफले तस्य बोधयतः सतः । नवाबुधज्जनाष्टक्कजातीयो दशमो न तु ॥ 433 ॥ तस्मिन्नबुध्यमाने सा वेश्या रसवती कृताम् । आचख्यौ नन्दिषेणाय समयज्ञा मुहुर्मुहुः ॥ 434 ॥ & सोऽपूर्णाभिग्रहो भोक्तुं नोत्तस्थौ किं तु सादरम् । तं टक्कंबोधयन्नस्थाद् गीर्भिर्विविधभंगिभिः ॥ 435 ॥ तदा चोवाब तं वेश्या प्राक्सिद्धान्नं विरस्यभूत् । भूयो निष्पन्नमस्त्यन्नं किं विलम्बयसि प्रभो! ॥ 436 ॥ नन्दिषेणोऽप्यवोचत्तां बोधितो दशमो न हि । अहमेवाद्य दशमः प्रव्रजिष्यामि तत्पुनः । / 437 / / इत्युक्त्वा तां नन्दिषेणो भुक्तं भोग्यफलं विदन् । निर्गत्य स्वामिनः पार्श्वे प्रव्रज्यां पुनराददे ॥ 438 ॥ आलोच्य तद् दुश्चरितं महात्मा । समं जिनेन्द्रेण स नन्दिषेणः । / कुर्वन्विहारं निशितं व्रतं च । प्रपालयन्देवभुवं जगाम । / 439 / / श्रीमहावीरजिनचरितम् । नन्दिषेणचरित्रम् । ॥ 19 ॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिपष्टिशलाकापुरुषचरिते ) महाकाव्ये दशमपर्वणि श्रेणिकसम्यक्त्वलाभमेघकुमारनन्दिषेणप्रव्रज्यावर्णनो नाम षष्ठः सर्गः । Page #239 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । त्रिषष्टिशलाकापुरुषचरिते ॥ 191 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । अथाक्रीडज्जलक्रीडादिभिश्वेलणया सह । श्रेणिकः प्रेमसूत्रेण मिथः स्यूतमना इव ॥ 1 ॥ श्रेणिकश्चेलणादेव्या रहसि प्रतिवासरम् । स्वौ करौ कंकतीकृत्य केशपाशममार्जयत् ॥ 2 ॥ स्वहस्तग्रथितैः सद्योऽनवद्यैः पुष्पदामभिः । तस्या बबन्ध धम्मिल्लं वालबन्ध इव स्वयम् । / 3 / / स्वयं घृष्टमृगमदद्रव्यैस्तस्याः कपोलयोः । लिलेख चित्रकृदिव विचित्राः पत्रवल्लरीः । / 4 / / आसने शयने याने भोजनेऽन्यत्र वा नृपः । तत्पावं नात्यजज्जातु सौविदल्ल इव स्वयम् ॥ 5 ॥ एकदा च प्रववृते शिशिरर्तुर्भयंकरः । हिमवैवधिकोटीच्यपवनो वनदाहकः । / 6 / / सन्निधिस्थहसन्तीकाः कश्मीरजविलेपनाः । श्रीमन्तो गर्भगेहस्थाः कालातिक्रमणं व्यधुः । / 7 / / गजदन्तीकृतकरा वेपमाना भयादिव । रोरार्भका गृहद्वारे दन्तवीणामवादयन् । / 8 / / पाणिपञ स्वभावोष्णप्रियावक्षसिजान्निशि । सालाबुवीणादण्डाभं युवानो नापसारयन् । / 9 / / टि.-* हसन्ती-सगडी इति गुर्जर भाषायाम् । एकस्तंभप्रासादनिर्माणम् । ॥ 191 ॥ Page #240 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 192 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । तदा च समवासार्षीत्तत्र श्रीज्ञातनन्दनः । सर्वातिशयसंपन्नः सेव्यमानः सुरासुरैः । / 10 ॥ देव्या चेल्लणया सार्धमपराहेऽन्यदा नृपः । वीरं समवसरणस्थितं वन्दितुमभ्यगात् । / 11 ॥ वन्दित्वा श्रीमदर्हन्तं वलितौ तौ तु दम्पती । जलोपान्ते ददृशतुः श्रमणं प्रतिमास्थितम् ॥ 12 / / निरुत्तरीयं तं शीतपरीषहसहं मुनिम् । तौ दम्पती ववन्दाते सपधुत्तीर्य वाहनात् । / 13 / / तं क्षमाश्रमणं भक्त्या सह पल्या महीपतिः । वन्दित्वा स्वं ययौ हयं पुण्यवार्ताः प्रपंचयन् । / 14 / / निर्दग्धागरुकर्पूरधूपधूमान्धकारिते । वासागारे ययौ राजा कृत्वा सायोचितां क्रियाम् । / 15 / / देव्या चेलणया गंडोपधानीकृतदोलतः । तद्वक्षसि न्यस्तकरः सुष्वाप श्रेणिको निशि । / 16 / / वामनीकृतवक्षोज गाढमालिंगितस्तया । राजा निद्रामुपेयाय राज्ञी निद्रायते च सा । / 17 ॥ निद्राभरे चेल्लणायाः प्रच्छदात् पाणिपल्लवः । बहिर्बभूव निद्रा हि परिरंभविघट्टनी । / 18 ॥ शीतेन दुःसहेनालिकंटकेनेव तत्करः । स्पृष्टश्च तद्वेदनया प्राबुध्यत च चेलणा । / 19 ॥ शीतार्ता कृतसीत्कारा सा पाणिकमलं निजम् । प्रच्छदान्तनुपहदि निजं मन इव न्यधात् । / 20 / / तदा निरुत्तरीयं तं महर्षि प्रतिमास्थितम् । स्मृत्वोवाचेदृशे शीते स कथं हा भविष्यति । / 21 / / साऽऽससाद पुनर्निद्रां तथैव सरलाशया । दासीव वश्या प्रायेण निद्रा ह्यक्षद्रचेतसाम् । / 22 / / एकस्तंभप्रासाद निर्माणम् । ॥ 192 ॥ Page #241 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । / 193 / / तस्याः सीत्कारमात्रेणाल्पनिद्रः पार्थिवोऽपि हि । प्रबुद्धस्तद्वचः श्रुत्वा चिन्तयामास चेतसि ॥ 23 ॥ नूनमस्या मनस्यन्यः प्रेयानस्ति रिरंसितः । शीताऽऽर्तिसंभावनया यमेवमनुशोचति ॥ 24 ॥ स ताम्यन्नीर्ष्यया चैवं तां निशां जाग्रदत्यगात् । प्रियजानिरकुहनो न कदाऽपि सचेतनः ॥ 25 ॥ अन्तरन्तःपुरं गन्तुं प्रातरादिश्य चेल्लणाम् । आहूयाभयमित्यूचे श्रेणिकश्चण्डशासनः । / 26 / / ज्ञातमन्तःपुरमभूद्रे दुराचारदूषितम् । तत्सर्वं ज्वाल्यतां मा भूर्मातृमोहादनीदृशः ॥ 27 ॥ इत्यादिश्याऽभयं राजा राजमानोऽद्भुतश्रिया । अर्हद्भट्टारकं वीरस्वामिनं वन्दितुं ययौ ॥ 28 ॥ अभयः सभयस्ताते स्वभावाच्च विमृश्यकृत् । मन्त्रविन्मन्त्रयाञ्चक्रे मनीषी मनसा सह । / 29 / / सतीमतल्लिकाः सर्वा मातरो मे स्वभावतः । तास्वहं कृतरक्षोऽस्मि तातस्याऽऽज्ञा च तादृशी ॥ 30 ॥ संभावितं त्वसंभाव्यं तातपादैः करोमि किम् । नदीपूर इवासह्यः कोपो हि प्रथमं प्रभोः । / 31 / / तथाऽपि चित्रमुत्पाद्य कालक्षेपः करिष्यते । कालक्षेपाद्यदि पुनः प्रभोः कोपो निवर्तते । / 32 / / शुद्धान्तसन्निधौ जीर्णेभकुटीरभयस्ततः । ज्वालयामास निर्दग्धः शुद्धान्त इति घोषयन् । / 33 / / इतश्च श्रेणिकोऽपृच्छत् समये परमेश्वरम् । एकपत्नी किमनेकपत्नी वा चेल्लणा प्रभो ! ॥ 34 ॥ टि. * अकुहनः अनीर्ष्यालुः । **** दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिन चरितम् । एकस्तंभप्रासाद निर्माणम् । 1198311 Page #242 -------------------------------------------------------------------------- ________________ दशमं पर्व सप्तमः त्रिषष्टिशलाकापुरुषचरिते |194 ॥ सर्गः श्रीमहावीरजिनचरितम् । स्वाम्याख्यद्धर्मपत्नी ते चेल्लणा हि महासती । तामन्यथा मा शशिष्टाः शीलालंकारशालिनीम् ॥ 35 ॥ इदं च श्रेणिकः श्रुत्वा पश्चात्तापमुपागतः । सपदि स्वामिनं नत्वा दधावे नगरं प्रति । / 36 / / तथा प्रदीपनं कृत्वाऽभ्यायान्तं चाभयं नृपः । अपृच्छदस्मदादेशो भवता किमनुष्ठितः ? ॥ 37 ॥ अभयोऽपि भयादूचे प्रणम्य रचिताञ्जलिः । स्वाम्यादेशोऽपरस्यापि प्रमाणं किं पुनर्मम । / 38 / / राजा प्रोवाच रे पाप! दग्ध्वा मातृजनं निजम् । जीवसि त्वं किमद्यापि किं नापप्तः प्रदीपने ? ॥ 39 ॥ अभयोऽप्यभ्यधाद्देव ! श्रुतार्हद्वचनस्य मे । पतंगमरणं नार्हमादास्ये समये व्रतम् । / 40 / / अभविष्यत्तदाऽऽदेशो यद्येवमपि मे प्रभोः । तदा पीतविष इव मूर्छयाऽऽलिङ्गि पार्थिवः ॥ 41 ॥ अकृत्यं madrAi'pyevaM किमकार्षीरिति ब्रुवन् । ततः पतंगमृतिमप्यन्वष्ठास्यं न संशयः ॥ 42 / / राजानमभयोऽसिञ्चत् स्वयं शिशिरवारिणा । स्वस्थीभूते च तत्रोचे क्षेममन्तःपुरे प्रभो! ॥ 43 / / मन्मातृणामप्रसादं प्रभो ! भाग्यविपर्यात् । अकार्षीर्निग्रहादेशादपराद्धं मया त्वदः । / 44 / / जीर्णाः करिकुटीस्तात ! शुद्धान्तस्यादवीयसीः । अधाक्षं युष्मदाज्ञामप्यविमृश्य करोमि न ॥ 45 ॥ राजोचे मम पुत्रोऽसि बुद्धिमानसि चाभय ! / समागच्छत्कलंको मे दूरं येनापसारितः ॥ 46 / / पारितोषिकदानेनाऽनुग्राह्याऽथाऽभयं नृपः । अत्युत्कश्चेल्लणादेवीदर्शने सदनं ययौ । / 47 ॥ 1 गच्छन् क्ः। एकस्तंभप्रासादनिर्माणम् । ॥194 ॥ Page #243 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 195 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । ततो नवनवेनवप्रेम्णा प्रतिदिनं नृपः । अरंस्त चेल्लणादेव्या श्रीदेव्येव वृषाकपिः ॥ 48 ॥ अन्येधुः पार्थिवो दध्यौ चेल्लणा प्रेयसी मम । कः कर्तव्योऽन्यराज्ञीभ्यः प्रसादोऽस्यां विशेषवान् । / 49 / / एकस्तंभं तदेतस्याः प्रासादं कारयाम्यहम् । तत्र स्थिता क्रीडतु सा विमानस्थेव खेचरी ॥ 50 ॥ उपायमिति निश्चित्य श्रेणिकोऽभयमादिशत् । एकस्तंभ कारयेथाः प्रासादं चेल्लणाकृते । / 51 ॥ अभयोऽपि स्तंभयोग्यदानियनहेतवे । आदिशद्वर्धकिं सोऽपि दार्वर्थमटवीं ययौ । / 52 / / पश्यन्नेकैकशो वृक्षानटव्यामथ वर्धकिः । वृक्षमेकमुदक्षिष्ट सर्वलक्षणलक्षितम् । / 53 ॥ दध्यौ च बहलच्छायोऽभ्रंलिहः पुष्पितः फलीः । महाशाखो महास्कन्धः सामान्योऽयं तरुन हि । / 54 ॥ यादृशं तादृशमपि स्थानं निर्दैवतं न हि । वृक्षराजः पुनरयं श्रियाऽपि व्यक्तदैवतः । / 55 / / आराध्यामि तपसा तदेतस्यादिदेवताम् । यथाऽमुं छिन्दतो न स्याद्विघ्नः सस्वामिनो मम । / 56 / / ततश्चोपोषितो भूत्वा वर्धकिस्तं महातरुम् । भक्त्याऽध्यवासयद्गन्धधूपमाल्यादिवस्तुभिः ॥ 57 ॥ तदाऽभयकुमाराय व्यन्तरस्तद्रुमाश्रयः । आख्यत्तदर्थसिद्धयर्थं रक्षार्थ स्वाश्रयस्य च । / 58 / / मदाश्रयगुर्नच्छेद्यस्तं निवारय वर्धकिम् । प्रासादमेकस्तंभं हि करिष्याम्यहमेव भोः । / 59 / / सर्वर्तुमंडितं सर्ववनस्पतिसमाकुलम् । उद्यानं नन्दनमिव करिष्ये च तदाश्रितम् ॥ 60 ॥ एकस्तंभप्रासाद निर्माणम् । ॥195 ॥ 1 प्य्पूज्य्। Page #244 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 196 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । भणितो व्यन्तरेणैवमभयो वर्धकिं वनात् । आह्वास्त सद्यः सिद्धं नः समीहितमिति ब्रुवन् । / 61 ॥ / प्रतिपन्नं व्यधात् सौधं व्यन्तरोऽपि तथैव तम् । अधिका: किंकरेभ्योऽपि वाग्बद्वा देवयोनयः । / 62 / / प्रासादमेकस्तंभ तं सर्वर्तुवनमंडितम् । अभयोऽदर्शयद्राज्ञे राजा प्रीतोऽब्रवीददः । / 63 / / इच्छतां केवलं सौधं सर्वर्तुवनमप्यभूत् । उपक्रान्ते क्षीरपाणे शर्करापतनं ह्यदः ॥ 64 / / मुमोच चेल्लणां तत्र प्रासादे मगधाधिपः । सोऽलंचक्रे तयाऽत्यन्तं पद्महद इव श्रिया । / 65 / / राज्ञी तु चेल्लणा तत्र सर्वत्थानसंभवैः । पुष्पैरानर्च सर्वज्ञमुच्चितग्रथितैः स्वयम् । / 66 / / सद्योऽवचित्य ग्रथितैः पुष्पैस्तैरेव चेल्लणा । सैरंध्रीव स्वयं पत्युः केशपाशमपूरयत् । / 67 ॥ एवं श्रीवीतरागार्थ पत्यर्थं चावचिन्वती । धर्मकामफलीचक्रे तद्वनप्रसवानि सा । / 68 ॥ चेल्लणोपवने तत्र सदापुष्पे सदाफले । श्रेणिकं रमयामास मूर्तेव वनदेवता । / 69 ॥ विद्यासिद्धस्य मातंगपतेस्तत्पुरवासिनः । पल्या अन्येधुरुत्पेदे माकन्दफलदोहदः । / 70 ॥ साऽवोचत्पतिमाम्राणि देहि पूरय दोहदम् । सोऽब्रवीदयि ! मूढा त्वमाम्राण्यसमये कुतः । / 71 / / मातंगपतिमित्यूचे भार्याऽर्यसुत ! विद्यते । फलितं चेल्लणोद्याने सहकारवनं सदा ॥ 72 ॥ तदैव चेल्लणोद्यानसमीपं समुपेयिवान् । अतितुंगान् स मातंगोऽद्राक्षीच्च तान सदाफलान् ॥ 73 ॥ 1 सौरंध्री । सैरिंधी । एकस्तंभ प्रासादनिर्माणम् । ॥196 ॥ Page #245 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचारेते ॥ 197 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । उत्पश्योऽपश्यदागत्य निश्याम्राणि पुनश्च सः । पचेलिमानि गणको नक्षत्राणीव भूस्थितः । / 74 ॥ क्षणादेवाऽवनामन्या विद्यासिद्धः स विद्यया । आम्रशाखां नमयित्वा स्वैरमाम्राण्युपाददे । / 75 / / प्रातर्नुनफलामाम्रवाटिकां राज्युदैक्षत । चित्रशालामिव भ्रष्टचित्रामरतिदायिनीम् ॥ 76 ॥ राज्ञी राज्ञे तदाचख्यौ राजाऽप्यभयमादिशत् । अदृष्टपदसंचारमाम्रचौरं गवेषय ॥ 77 ॥ दस्योर्यस्येदृशी शक्तिरतिशायिन्यमानुषी । वत्स ! संभाव्यते तस्मादप्यन्तःपुरविप्लवः । / 78 ॥ अवादीदभयोऽप्येवमर्पयिष्यामि तस्करम् । अचिरादेव तं देव ! दर्शनप्रतिभूरिव ॥ 79 ॥ इति प्रतिज्ञा निर्मायाभयस्तद्दिवसादपि । पुरेऽहर्निशमभ्राम्यत्तस्य दस्योर्दिदृक्षया । / 80 ॥ एकदा च पुरे भ्राम्यन्नभयो धीमतां वरः । कार्यमाणे पुरजनैः क्वापि संगीतके ययौ । / 81 ॥ पौरदत्ताऽऽसनाऽऽसीनोऽभयः पौरानभाषत । न यावदायान्ति नटास्तावदाकर्ण्यतां कथा । / 82 / / वसन्तपुरवास्तव्यो जीर्णश्रेष्ठ्यतिनिर्धनः । एकोऽभूत्तस्य च बृहत्कुमार्येका वरोचिता । / 83 ॥ वरवृन्दारकप्राप्त्यै देवं पूजयितुं स्मरम् । क्वाप्युद्याने चौरिकयोच्चिच्ये पुष्पाणि सान्वहम् । / 84 / / पुष्पचौरं धरिष्येऽहमद्येत्युद्यानपालकः । एकदाऽन्तर्हितो भूत्वा तस्थौ व्याध इव स्थिरः । / 85 / / प्राग्वदागत्य विभात्तां पुष्पाण्यवचिन्वतीम् । दृष्ट्वा रुपवती क्षोभमियायारामिकः स तु । / 86 / / 1णि विचिन्व्। आम्रफलस्तेनस्य वृत्तान्तः । / / 197 ॥ Page #246 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 198 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । तां धृत्वा बाहुनोद्यानपालको जातवेपथुः । सद्यो विस्मृतपुष्पापहारकोपो जजल्प च । / 87 / / रमयस्व रिरंसुं मामागतं वरवर्णिनि ! / अन्यथा त्वां न मोक्ष्यामि पुष्पक्रीता मया ह्यसि । / 88 / / तमूचे पुष्पलावी सा मा मा मां स्पृश पाणिना । कुमार्यस्मि न पुंस्पर्शमद्याप्यर्हामि मालिक ! / / 89 / / आरामिकोऽपि तामूचे त्वया तह ढमात्रया । प्रथमं मम संभोगपात्रीकार्यमिदं वपुः । / 90 ॥ तथेति तां प्रपेदानां बालामुद्यानपालकः । मुमोचाक्षतकौमारा साऽपि स्वसदनं ययौ । / 91 ॥ अन्येधुः परिणीता च सा वरेण वरीयसा । उवाच च पति रात्री वासागारमुपेयुषी । / 92 ॥ आर्यपुत्र ! मया मालाकारस्यास्ति प्रतिश्रुतिः । उदूढमात्रया तस्याभिगमः प्रथमं खलु । / 93 ॥ तस्मान्मामनुमन्यस्व वाग्बद्धा तं व्रजाम्यहम् । त्वत्सादपि भविष्यामि सकृत्तमभिजग्मुषी । / 94 / / अहो शुभाशया सत्यसंधेयमिति विस्मयात् । सा पत्याऽनुमता सद्यो निर्ययौ वासवेश्मतः । / 95 / / विचित्ररत्नाभरणा सा यान्ती पथि तथ्यवाक् । अरुध्यत धनायद्भिः पाप्मभिः पारिपन्थिकैः । / 96 / / सा तथा मालिककथामाख्यायोवाच तस्करान् । हे भ्रातरो ! व्याघुटन्त्या गृह्णीताऽऽभरणानि मे ॥ 97 / / स्वभावकथनात्तस्या मन्वानैः सत्यसन्धताम् । आगच्छन्तीं ग्रहीष्याम इति चौरैरमोचि सा ॥ 98 ॥ अग्रे च रक्षसैकेन बुभुक्षाक्षामकुक्षिणा । रुरुधे मृगनेत्रा सा मृगीव मृगवैरिणा ॥ 99 / / तस्याः स्वभावाऽऽख्यानेन विस्मितो राक्षसोऽपि हि । वलितां भक्षयिष्यामीत्याशयेन मुमोच ताम् ॥ 100 ॥ आम्रफलस्तेनस्य वृत्तान्तः । ॥198 ॥ Page #247 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 199 ॥ सा ययौ च तमाराममारामिकमुवाच च । पुष्पलाव्यस्मि सैषाहं नवोढा त्वामुपागता । / 101 / / अहो महासती सत्यप्रतिज्ञेयं महात्मिका । इति तां मातृवन्नत्वा मालिकोऽपि मुमोच सः । / 102 ॥ सा व्याघुटन्ती तत्रैव रक्षसस्तत्र तस्थुषः । मालिकेन यथा मुक्ता तथाऽऽख्यदखिलां कथाम् ॥ 103 ॥ मालिकादपि किं हीनसत्त्वोऽहमिति चिन्तयन् । मुमोच तां राक्षसोऽपि प्रणम्य स्वामिनीमिव ॥ 104 ॥ पश्यतां वर्त्म चौराणां सन्निधानमुपेत्य सा । जगाद भ्रातरः ! सर्वैः सर्वस्वं गृह्यतां मम ॥ 105 ॥ मालिकेन यथा मुक्ता यथा मुक्ता च रक्षसा । तत् साऽऽख्यदखिलं तेऽपि तदाकर्यैवमूचिरे ॥ 106 ॥ न वयं हीनसत्वाः स्मो मालिकात्कौणपादपि । तद्गच्छ भद्रे ! भद्रं ते वन्दिताऽसि भगिन्यसि । / 107 ॥ गत्वाऽऽचख्यौ च सा स्वस्मै वराय वरवर्णिनी । चौरराक्षसमालाकृत्कथामवितथां तथा । / 108 / / विभावरीं तामखिलां भुक्तभोगस्तया सह । सर्वस्वस्वामिनीं चक्रे तां पतिस्तपनोदये । / 109 ॥ विचार्य तद् ब्रूत जनाः कः स्याद् दुष्करकारकः । किं पतिस्तस्कराः किं वा ? किं रक्षो ? मालिकोऽथ किम् ? / / 110 / / तत्र चेर्ष्यालवः प्रोचुः पतिर्दुष्करकारकः । नवोढोऽनंगलग्नापि येन प्रैष्यन्यपुंस्कृते ॥ 111 ॥ ऊचे क्षुधातुरै रात्रिचरो दुष्करकारक: / येनातिक्षुधितेनापि प्राप्ता सा न हि भक्षिता । / 112 ॥ जारैरभिदधे मालाकारो दुष्करकारकः । न सा येनोपबुभुजे स्वयमेवाऽऽगता निशि ॥ 113 ॥ 1 मंग दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । आम्रफल स्तेनस्य वृत्तान्तः । ॥ 199 ॥ Page #248 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 200 ॥ चूतचौरेण च प्रोचे चौरा दुष्करकारकाः । अलुण्टितसुवर्णैव नवोढा यैरमोचि सा । / 114 ॥ अभयोऽपि परिज्ञाय तस्करं तमधारयत् । पप्रच्छ च कथं चूतापहारो विदधे त्वया ? / / 115 / / चौरोऽप्यकथयद्विद्याबलेनेति ततोऽभयः । राज्ञे तत्सर्वमाचख्यौ तं च चौरं समार्पयत् । / 116 / / श्रेणिकोऽप्यवदत्प्राप्तश्चौरो नान्योऽप्युपेक्ष्यते । शक्तिमान् किं पुनरयं तन्निग्राह्यो ह्यसंशयम् ॥ 117 ॥ अभयोऽप्यच्छलं प्रार्थ्य महीनाथं व्यजिज्ञपत् । विद्याऽस्माद् गृह्यतां देव ! पश्चाद्युक्तं करिष्यते ॥ 118 ॥ ततश्च मातंगपतिमुपवेश्यात्मनः पुरः । विद्यां पठितुमारेभे तन्मुखान्मगधाधिपः । / 119 / / राज्ञः सिंहासनस्थस्य सा विद्या पठतोऽपि हि । हृदि नावस्थितिं चक्रे वारि च्युतमिवोन्नते ॥ 120 ॥ ततश्च तर्जयामास चौरं राजगृहेश्वरः । कूटं किमपि ते विद्या न संक्रामति यन्मयि । / 121 / / अभयोऽप्यभ्यधादेव ! विद्यागुरुरयं हि वः । गुरौ विनयभाजां हि विद्या स्फुरति नान्यथा ॥ 122 ॥ आस्यतामेष मातंगो द्देव ! सिंहासने निजे । अस्याग्रे त्वञ्जलिं बद्ध्वा स्वयं भुव्युपविश्यताम् ॥ 123 ॥ तस्याथ प्रतिपतिं तां विद्याऽर्थी नृपतिर्व्यधात् । नीचादप्युत्तमां विद्यां गृह्णीयात्प्रथितं ह्यदः । / 124 / / उन्नामन्यवनामन्यौ विद्ये तद्वदनाच्छुते । राज्ञो हृद्यवतस्थाते दर्पणे प्रतिबिंबवत् । / 125 / / अभयोऽपि महीपालं प्रसाद्य रचिताञ्जलिः । विद्यागुरुत्वमापन्नं तं चौरं पर्यमोचयत् ॥ 126 ॥ अन्यस्मिन्नह्नि समवसृतं श्रीज्ञातनन्दनम् । नन्तुं गजघटाघण्टाटंकारैः पूरयन् दिशः । / 127 / / दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् । आम्रफलस्तेनस्य वृत्तान्तः । ॥ 200 ॥ Page #249 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 201 ॥ वार्तयद्भिरिव मिथो हेषाव्याजेन वाजिभिः । निरुन्धानोऽवनितलं वाह्यालीरंगनर्तकैः । / 128 / / अम्बरादवतरन्मेघमंडल श्रीविडम्बकैः । शोभमानचमूलोको मायूरातपवारणैः । / 129 / / वाहनस्य तुरंगस्य नृत्यतः स्पर्धया ध्रुवम् । प्रनृत्यद्रत्नताडंकः सहोद्गत इवासने । / 130 ॥ राकानिशाकरस्पर्द्धिधवलातपवारणः । जाह्नवीयमुनाकल्पवारस्त्री धुतचामरः । / 131 / / वैतालिकैः स्तूयमानः स्वर्णालंकारबन्धुरैः । भूमिष्ठ इव सुत्रामा जगाम मगधाधिपः । / 132 / / / / षड्भिः कुलकम् ॥ तदा च वर्त्मन्येकाऽभूज्जातमात्रोज्झिताऽर्मिका । पूत्यादिभ्योऽपि दुर्गन्धा नरकांश इवागतः । / 133 ॥ तद्गन्धं घ्रातुमसहाः सर्वे घ्राणमपूपुरन् । प्राणायामकृतः सायं गायत्रीजापका इव । / 134 ॥ किमेतदिति पृष्टश्च श्रेणिकेन परिच्छदः । कथयामास दुर्गन्धां जातमात्रोज्झितां च ताम् । / 135 / राजाऽप्यर्हन्मुखान्नित्यं श्रुतद्वादशभावनः । अजुगुप्साचरो बालां तां निरीक्ष्य ययौ स्वयम् । / 136 ॥ गत्वा समवसरणे वन्दित्वा परमेश्वरम् । दुर्गन्धाया कथां तस्याः पप्रच्छ समये नृपः । / 137 / / स्वाम्याख्यत्पर्यन्तदेशे शालिग्रामेऽभवद्धनी । धनमित्र इति श्रेष्ठी धनश्रीरिति तत्सुता । / 138 ॥ धनश्रियो विवाहे च प्रारब्धे श्रेष्ठिनाऽन्यदा । विहरन्तः समाजग्मुग्रष्मर्तौ केऽपि साधवः । / 139 / / प्रतिलाभय साधूनित्यादिदेश च तां पिता । सा सद्वृत्ता प्रवृत्ता च प्रतिलाभयितुं क्षणात् ॥ 140 ॥ महामुनीनां तेषां च स्वेदक्लिन्नांगवाससाम् । मलगन्धस्तया जघ्रे प्रतिलम्भयमानया । / 141 / / दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् । दुर्गन्धा वृत्तान्तः । ॥ 201 ॥ Page #250 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरि ॥ 202 ॥ सुगन्धचोक्षवसना नानालंकारधारिणी । अंगरागविलिप्ता सा दध्यौ शृंगारमोहिता । / 142 / / अर्हद्भिर्भाषितो धर्मोऽनवद्यः सकलोऽपि हि । स्नायेत प्रासुकाम्भोभिश्चेद्दोषः स्यात्तदा हि कः । / 143 / / मुनीनां मलदुर्गन्धजुगुप्सनसमुद्भवम् । दुष्कर्म तदनालोच्याप्रतिक्रम्य च सा मृता । / 144 / / मृत्वा राजगृहे राजञ्जगाम गणिकोदरे । अभून्मातुश्च सा गर्भस्थिताऽप्यरतिदायिनी । / 145 / / वेश्यया प्रत्यहं पीतैर्गर्भपातौषधैरपि । स गर्भो नापतत् कर्म बलीयः कीदृगौषधम् । / 146 / / सासू मां सुतां वेश्या दुर्गन्धां तेन कर्मणा । विष्टामिव च तत्याजोदरान्निपतितामपि । / 147 / / पप्रच्छ पुनरप्येवं श्रेणिकः परमेश्वरम् । सुखदुःखानुभवभाक् कथमेषा भविष्यति ? / / 148 / / स्वाम्याख्यदनया सर्वमपि दुःखमभुज्यत । यथा तु सुखभागेषा भविष्यति तथा श्रृणु । / 149 / / अष्टौ वर्षाण्यसावग्रमहिषी ते भविष्यति । अभिज्ञानमिदं चात्र तत्परिज्ञानकारणम् । / 150 / / शुद्धान्ते रममाणस्य तव पृष्ठे करिष्यति । या हंसलीलां जानीथास्तामिमां मगधाधिप ! / / 151 / / अहो आश्चर्यमेषा मे कथं पत्नी भविष्यति । चिन्तयन्निति राजाऽगाद् गृहे नत्वा जिनेश्वरम् । / 152 / / दुर्गन्धायाश्च गन्धोऽथ कर्मनिर्जरया ययौ । आभीर्या चैकया दृष्ट्वोपाददे साऽनपत्यया । / 153 / / आभीर्योदरजातेव पाल्यमाना क्रमेण सा । बभूव यौवनप्राप्ता रुपलावण्यशालिनी । / 154 / / दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । दुर्गन्धावृत्तान्तः । ॥ 202 ॥ Page #251 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 203 ॥ अन्यदा नगरे कौमुद्युत्सवोऽभून्मनोरमः । शृंगाररससर्वस्वनाटिकासुखसन्निभः । / 155 / / कुमारयुवतिर्मात्रा सहोत्सवदिदृक्षया । युवलोचनसारंगवागुरा सा समाययौ । / 156 / / शचिसंव्यानसंवीतसर्वांगौ श्रेणिकाभयौ । विवाहप्रस्थितवराविव तत्र समेयतुः । / 157 / / महत्युत्सवसंमर्दे श्रेणिकस्य करोऽलगत् । आभीरीदुहितुस्तस्या हृद्युन्नतकुचस्थले । / 158 / / राजा जातानुरागो द्राक् तस्या निवसनाञ्चले । निजां बबन्ध सम्भोगसत्यङ्कारमिवोर्मिकाम् । / 159 / / अभयं चादिशन्नाममुद्रा मे व्यग्रचेतसः । केनाप्यहारि तच्छोध्यस्त्वया तदपहारकः । / 160 / / रुरोध धीमतां धुर्यो रंगद्वाराण्यथाभयः । लोकानेकैकमारेभे क्रष्टुं शारानिवाक्षिकः । / 161 / / सर्वेषामपि वस्त्राणि केशपाशान् मुखानि च । अभयः शोधयामास धिषणाधनशेवधिः । / 162 / / आभीरीपुत्रिकायाश्च तस्या वस्त्रादि शोधयन् । स ददर्शाञ्चले बद्धां नृपनामाङ्किकतोर्मिकाम् । / 163 ॥ तामपृच्छच्च जगृहे त्वयेयं कथमूर्मिका ? / कर्णौ पिधाय साऽप्यूचे न जाने किंचिदप्यदः । / 164 ॥ तां च रुपवतीं दृष्टवा स दध्यौ धीमतां वरः । नूनं तातोऽनुरक्तोऽस्यामाभीरीदुहितर्यभूत् ॥ 165 ॥ अस्याः संग्रहणविधावभिज्ञानं निजोर्मिकाम् । राजा रागपरवशो बबन्ध नियतं स्वयम् । / 166 / / अभयश्चिन्तयन्नेवं तां निन्ये राजसन्निधौ । राजाऽप्यपृच्छत् किं प्राप्तो ? यशस्कर ! स तस्करः । / 167 / / 1 णि । दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् । | दुर्गन्धा वृत्तान्तः । ॥ 203 ॥ Page #252 -------------------------------------------------------------------------- ________________ | दशमं पर्व सप्तमः त्रिषष्टिशलाकापुरुषचरिते 204 ॥ सर्गः श्रीमहावीरजिनचरितम् । अभयोऽभिदधे देव ! सेयं चौरी यया प्रभोः । अचोरि चित्तं पर्याप्तमूर्मिकाकथया तया ॥ 168 / / स्मितं कृत्वा नृपोऽप्यूचे परिणेष्याम्यमूमपि । किं नाश्रौषीरुपादेयं स्त्रीरत्नं दुष्कुलादपि । / 169 / / इति सद्योऽनवधांगी राजा परिणिनाय ताम् । चकार चाग्रमहिषीमनुरागेण भूयसा । / 170 / / रेमेऽन्यदाऽक्ष राज्ञीभिर्नृपस्तत्रेत्यभूत् पणः । जितस्य पृष्ठेऽश्वस्येवाध्यारोहति जयी हि यः । / 171 ॥ राज्यः सर्वाः कुलोत्पन्ना व्यजयन्त यदा नृपम् । तदा न्यधुर्वस्त्रमात्रं तत्पृष्ठे जयसूचकम् ॥ 172 / / वेश्यासुता तु सा राज्ञी जिगाय नृपमन्यदा । आरुरोह च निःशंका तत्पृष्ठं कठिनाशया । / 173 / / जहास च नृपोऽकस्मात्तत्स्मृत्वा भगवद्वचः । साऽप्युत्तीर्य च पप्रच्छ हासकारणमादरात् । / 174 / / राजाऽपि स्वामिनाऽऽख्यातं तस्याः पूर्वभवादिकम् । पृष्ठारोहणपर्यन्तं वृत्तान्तं तमचीकथत् । / 175 / / तच्छ्रुत्वा द्राग्विरक्ता साऽनुज्ञाप्य पतिमादरात् । श्रीमहावीरपादान्ते परिव्रज्यामुपाददे । / 176 / / इतश्च मध्येऽम्भोराशि पातालभवनोपमः । आर्द्रको नाम देशोऽस्ति पुरं तत्राकाभिधम् । / 177 / / राजमानः श्रिया राजा राजेवानन्दको दृशाम् । तत्राभूदार्द्रक इति महिषी तस्य चाका । / 178 ॥ तयोरार्द्रककुमारोऽभवदामनाः सुतः । स प्राप्तयौवनी भोगान् भुञ्जानोऽस्थाद्यथारुचि । / 179 ॥ तस्य चाकराजस्य बभूव श्रेणिकस्य च । पारंपर्यागता प्रीतिस्तन्मनोनिगडोपमा । / 180 ॥ अन्यदा श्रेणिकः प्रैषीन्निजामात्यमुपार्द्रकम् । समर्प्य प्राभृतं प्राज्यं दोहदं स्नेहवीरुधः । / 181 / / दुर्गन्धावृत्तान्तः । I204 ॥ Page #253 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 205 ॥ स मन्त्री गतमात्रोऽपि तेनार्द्रकमहीभुजा । मूर्तिस्थं श्रेणिकाजर्यमिवादृश्यत गौरवात् । / 182 ॥ मन्त्रिणा चोपनीतानि प्राभृतान्याददे नृपः । सौवर्चलानिंबपत्रकम्बलादीन्यनेकशः । / 183 ॥ महत्या प्रतिपत्त्या तं संभाव्याऽऽर्द्रकभूपतिः । प्रपच्छ कच्चित्कुशलं मद्बन्धोर्मगधेशितुः । / 184 / / स्वस्वामिकुशलोदन्तैः सान्द्रैश्चन्द्रातपैरिव । तन्मनः कुमुदानन्दं सचिवेन्दुरदत्त सः । / 185 / / पप्रच्छाऽऽर्द्रककुमारस्तात ! को मगधाधिपः ? / तव येनेदृशी प्रीतिर्मधुनेव मनोभुवः । / 186 / / राजा प्रोवाच राजाऽस्ति श्रेणिको मगधाधिपः । पारम्पर्यागता मैत्री तत्कुले मत्कुलेऽपि च । / 187 / / द्रागार्द्रककुमारोऽपि प्रोन्मीलत्प्रेमकन्दलः । दृशा सुधातरंगिण्या पश्यन्मन्त्रिणमब्रवीत् ॥ 188 ॥ किमनूनगुणः सूनुस्त्वत्प्रभोरस्ति कश्चन । अमात्य ! कर्तुमिच्छामि तं सभाजनभाजनम् ॥ 189 ॥ मन्त्र्यूचेऽस्ति धियां धाम पञ्चमन्त्रिशताधिपः । वदान्योऽनन्यसामान्यकरुणारससागरः । / 190 / / दक्षः कृतज्ञः सकलकलाजलधिपारगः । अभयो नाम तनयः श्रेणिकस्य महीपतेः । / 191 / / ॥ युग्मम् ॥ बुद्धिविक्रमसम्पन्नं धर्मज्ञं भयवर्जितम् । अभयं विश्वविदितं न जानासि कुमार ! किम् ? ॥ / 192 / / गुणान केस्पि ते सन्ति येऽभये न कृतास्पदाः । जीवाकारा इवाम्भोधौ स्वयंभूरमणाभिधे ॥ 193 ॥ आर्द्रकेशोऽपि पुत्रं स्वमभये सौहृदार्थिनम् । उचे मन्मार्गसंलग्नः कुलीनो नन्दनोऽसि मे । / 194 / / द्वयोः समानगुणयोः समानकुलसम्पदोः । विवाहसम्बन्ध इव युज्यते वत्स सौहृदम् । / 195 / / | दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् । दुर्गन्धा वृत्तान्तः । ॥ 205 ॥ Page #254 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 206 ॥ अवाप्य पितुरादेशं स्वमनोरथसन्निभम् । जनान्तिकेन सचिव तमुवाचार्द्रकासुतः । / 196 / / मा यासीर्मामनापृच्छय श्रोतव्यं गच्छता त्वया । अभयं प्रति मे स्नेहद्रुमबीजनिभं वचः । / 197 ॥ मन्त्र्यप्येवमिति प्रोचे कुमारं सुकुमारगीः । राज्ञा विसृष्टश्च ययौ वेत्रिदर्शितमाश्रयम् । / 198 / अन्येद्युर्मौक्तिकादीनि प्राभृतान्यार्द्रकेश्वरः । अर्पयित्वा स्वपुरुषं व्यस्राक्षीन्मन्त्रिणं च तम् ॥ 199 ॥ अथार्द्रकुमारोऽपि हस्ते तस्यैव मन्त्रिणः । प्रैषीद्विद्रुममुक्तादिवस्तून्यभयहेतवे ॥ 200 ॥ स पुमान्मन्त्रिणा सार्धं गत्वा राजगृहे पुरे । प्राभृतान्यर्पयामास श्रेणिकायाभयाय च । / 201 / / अभयस्य समाचख्यौ वाचिकं चेति मन्त्रिराट् । स आर्द्रककुमारस्ते सख्यं सौभ्रात्रमिच्छति ॥ 202 ॥ अचिन्तयच्चेत्यभयः कुशलो जिनशासने । विराधितश्रामण्यत्वाज्जातोऽनार्येषु स ध्रुवम् ॥ 203 ॥ नूनमासन्नभव्यः स महात्मा राजपुत्रकः । अभव्यदूरभव्यानां न मया सख्यकामना । / 204 / / समानपुण्यपापानां प्रीतिः प्रायेण देहिनाम् । तेषां ह्येकः स्वभावः स्यान्मैत्री चैकस्वभावजा ॥ 205 / / तदुपायेन केनापि कृत्वा तं जिनधर्मिणम् । आप्तो भवामि स ह्यासौ योऽग्रेगूर्धर्मवर्त्मनि ॥ 206 ॥ तस्यार्द्रककुमारस्य तीर्थकृबिम्बदर्शनात् । उत्पद्यते यदि पुनर्जातिस्मरणमुत्तमम् ॥ 207 ॥ तत्प्राभृतच्छलेनार्हत्प्रतिमामहमुत्तमाम् । प्रेषयामि रत्नमयीं महाऽऽचार्यप्रतिष्ठिताम् ॥ 208 ॥ इत्यादिनाथदेवस्याप्रतिमां प्रतिमां न्यधात् । पेटामध्ये समुद्रस्थां श्रेयस्कामगवीं स्वयम् ॥ 209 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । आर्द्रकुमारचरित्रम् । ॥ 206 ॥ Page #255 -------------------------------------------------------------------------- ________________ दशमं पर्व सप्तमः त्रिषष्टिशलाकापुरुषचरिते 207 ॥ सर्गः श्रीमहावीर जिन चरितम् । ततश्च धूपदहनघंटिकादीनि तत्पुरः । मुमोच देवपूजोपकरणान्यखिलान्यपि ॥ 210 ॥ दत्त्वा च तालकं द्वारे ततः श्रेणिकराजसूः । मंजूषां मुद्रामास मुद्रया निजया स्वयम् । / 211 ॥ आर्द्रकेशपुमांसं तं प्रभूतैः प्राभृतैः सह । विससर्ज प्रियाऽऽलापपूर्वकं मगधाधिपः । / 212 ॥ अभयोऽपि हि तां पेटां तस्य हस्ते समर्पयन् । तमुवाचेति सत्कृत्य वाचा पीयूषसारया । / 213 ॥ एषाऽऽर्द्रककुमारस्य पुरः पेटोपढौक्यताम् । मदीयं तस्य मद्बन्धोर्वाच्यमेतच्च वाचिकम् । / 214 / / रहस्येकाकिना भूत्वोन्मुद्र्य पेटामिमां स्वयम् । तदन्तर्वस्तु संप्रेक्ष्यं दर्शनीयं न कस्यचित् । / 215 ॥ इति कर्तव्यमित्युक्त्वा स पुमान् स्वपुरं ययौ । उपायनान्यर्पयच्च स्वस्वामिस्वामिपुत्रयोः । / 216 / / तच्चाककुमारायाचख्यावभयवाचिकम् । ततो रहसि स स्थित्वा तां पेटामुदघाटयत् । / 217 ॥ ददर्श च तदन्तःस्थां तमस्युद्योतकारिणीम् । तामादिनाथप्रतिमां ज्योतिर्भिर्घटितामिव । / 218 ॥ दध्यौ च किमिदं किंचिदंगाभरणमुत्तमम् ? किमारोप्यं मूर्ध्नि कण्ठे हृदयेऽन्यत्र वा क्वचित् ? / / 219 ॥ दृष्टपूर्वमिवेदं मे क्वापीति प्रतिभासते । न तु स्मृतिपथं याति मन्दाभ्यासस्य शास्त्रवत् । / 220 / इत्याककुमारस्य भृशं चिन्तयतः सतः । मूर्छा जातिस्मृतिजनन्यजनिष्ट गरीयसी । / 221 / / उत्पन्नजातिस्मरणः स्वयमेवाप्तचेतनः । स एवं चिन्तयामास पूर्वजन्मकथां निजाम् । / 222 ॥ इतो भवात्तृतीयस्मिन् भवे मगधनीवृति । कुटुम्बी वसन्तपुरेऽभूवं सामायिकाभिधः । / 223 ॥ आर्द्रकुमारचरित्रम् । IR07 ॥ Page #256 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 208 ॥ भार्या बन्धुमती मेऽभूदश्रौषं च तया सह । यथावदार्हतं धर्म सुस्थिताचार्यसन्निधौ । / 224 / / धर्मं श्रुत्वा सभार्योऽपि प्रतिबुद्धस्तदन्तिके । गृहवासविरक्तोऽहं परिव्रज्यामुपात्तवान् । / 225 / / पत्तने चाहमेकस्मिन् गुरुणा विहरन्नगाम् । बन्धुमत्यपि तत्राऽऽगात् संयताजनमध्यगा । / 226 ॥ एकस्मिन्नह्नितां पश्यन् स्मरन् पूर्वरतान्यहम् । अनुरक्तोऽभवं तस्यां तदाख्यं चान्यसाधवे ॥ 227 ॥ सोऽप्याचख्यौ प्रवर्तिन्यै बन्धुमत्यै च सा पुनः । प्रवर्तिनीं च प्रोवाच विषण्णा बन्धुमत्यदः । / 228 / गीतार्थोऽप्येष मर्यादां लंघेत यदि का गतिः ? | मर्यादां पालयन्नब्धिरपि पृथ्वीं न लुंपति ॥ 229 ॥ देशान्तरमपि गतां यावच्छ्रोष्यति मामसौ । तावन्महानुभावश्च मयि रागं न हास्यति । / 230 ॥ तस्मादहं भगवति ! पपत्स्ये मरणं खलु । न चास्य नापि मे शीलखंडनं जायते यथा । / 231 / / इति साऽनशनं कृत्वा स्वमुद्बध्य च लीलया । निष्ठ्यूतवज्जहौ प्राणान् देवभूयमियाय च ॥ 232 ॥ तथा मृतां च तां श्रुत्वा मयाऽप्येतद्धि चिन्तितम् । महानुभावाऽमृत सा व्रतभंगभयात् खलु ॥ 233 ॥ भग्नव्रतः पुनरहं तदलं जीवितेन मे । कृत्वेत्यनशनमहं विपद्य त्रिदशोऽभवम् ॥ 234 ॥ ततश्च्युत्वाहमुत्पन्नोऽस्म्यनार्यो धर्मवर्जितः । प्रतिबोधयिता यो मां स बन्धुः स गुरुश्च मे । / 235 / / भाग्योदयेन केनापि बोधितोऽभयमंत्रिणा । अद्यापि मन्दभाग्योऽस्मि तं द्रष्टुं यदनीश्वरः । / 236 ॥ 1 "वोमय्यनुरागं । दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् । आर्द्रकुमारचरित्रम् । ॥ 208 ॥ Page #257 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 209 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । तदनुज्ञाप्य पितरमननुज्ञाप्य वाऽप्यहम् । आर्यदेशं गमिष्यामि यत्र मेऽस्त्यभयो गुरुः । / 237 ॥ इत्थं मनोरथं कुर्वन् प्रतिमामादिमार्हतः । पूजयन्नार्द्रकासूनुर्व्यतियाति स्म वासरान् । / 238 / / अन्येधुरार्द्रकासूनुर्नुपमेवं व्यजिज्ञपत् । ताताभयकुमारेण सममिच्छामि दर्शनम् । / 239 / / अवादीदाकशोऽपि न गन्तव्यं खलु त्वया । वत्स ! स्थानस्थितानां हि सौहृदं श्रेणिकेन नः । / 240 ॥ पित्राज्ञया विबद्धश्चोत्कंठितश्चाभयं प्रति । ततश्चाऽऽर्द्रककुमारो न तस्थौ न जगाम च । / 241 ॥ वर्षन्नश्रान्तमस्राम्भः स भाद्रपदमेघवत् । अभयोत्कठितस्तस्थावनुद्वानविलोचनः ॥ 242 ॥ आसने शयने याने भोजनेऽन्यक्रियास्वपि । अभयालंकृतामाशां दृशोरग्रे चकार सः । / 243 / / पारापत इवोड्डीय यियासुरभयान्तिके । न ह्याककुमारोऽगादतिं रोर इवामवान् । / 244 ॥ कीदृशो मगधो देशः ? कीदृग्राजगृहं पुरम् ? कस्कोऽध्वा तत्र गमने ? 'पृच्छदेवं च पार्श्वगान् । / 245 / / दध्यावाकराजोऽपि कुमारो मम निश्चितम् । यास्यत्यकथयित्वैव कदाऽप्यभयसन्निधौ । / 246 / / ततश्च पञ्च सामन्तशतान्यादिशदाकः । यदाककुमारोऽयं रक्ष्यो देशान्तरं व्रजन् ॥ 247 / / देहच्छायेव तत्पार्थ सामन्तास्तेऽत्यजन्न हि । बन्दे धृतमिवात्मानं कुमारोऽपि ह्यमस्त सः । / 248 ॥ आर्द्रकिर्हृदये कृत्वाऽभयोपगमनं सुधीः । प्रत्यहं कर्तुमारेभे वाह्याल्यां वाहवाहनम् ॥ 249 ॥ अश्वारुढाश्च पार्श्वेऽस्थुः सामन्तास्तेऽङ्गरक्षकाः । कुमारो वाहयन्नश्वं किश्चिद्गत्वा न्यवर्तत । / 250 ॥ आर्द्रकुमारचरित्रम् । | I209 ॥ Page #258 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 210 ॥ | दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । एवं च वाहयन्नश्वं स ययावधिकाधिकम् । पुनः पुनश्च व्याघुट्याययौ ते च विशश्वसुः । / 251 / / आर्द्रकासूनुरन्येधुः पुंभिः प्रत्ययितैर्निजैः । प्रगुणं कारयामास यानपात्रं पयोनिधौ ॥ 252 / / रत्नैश्च पूरयामास यानपात्रं तदाकिः । अग्रेऽप्यारोहयामास तत्रार्हत्प्रतिमां च ताम् । / 253 / / तदैव वाहयन्नश्वमदृशी(श्यो) भूय पूर्ववत् । तत्रारुह्य प्रवहणे स ययावार्यनीवृतम् । / 254 ॥ यानादुत्तीर्य संप्रेष्य प्रतिमामभयाय ताम् । सप्तक्षेत्र्यां धनान्युप्त्वा यतिलिंगमुपाददे । / 255 / / उच्चारयितुमारेभे यावत्सामायिकं च सः । आकाशस्थितया तावदूचे देवतयोच्चकैः ॥ 256 ॥ महासत्त्वो यद्यपि त्वं ग्रहीर्दीक्षा तथापि मा । अद्यापि ते भोगफलं कर्मास्त्यागमयस्व तत् । / 257 ॥ भुक्त्वा भोगफलं कर्माऽऽददीथाः समये व्रतम् । अवश्यमेव भोक्तव्यं भोग्यं तीर्थकृतामपि । / 258 ॥ महात्मंस्तद् व्रतेनालं यदात्तमपि हास्यते । भोजनेनापि किं तेन यद् भुक्तमपि वम्यते ॥ 259 ॥ अथाऽऽर्द्रककुमारोऽपि स्वमूरीकृत्य पौरुषम् । दैवीं वाचमनादृत्य प्रव्रज्यां स्वयमाददे । / 260 ॥ प्रत्येकबुद्धः स मुनिर्निशितं पालयन् व्रतम् । विहरन्नन्यदा प्राप वसन्तपुरपत्तनम् । / 261 / / बाह्यदेवकुले क्वापि तस्थौ प्रतिमया च सः । सर्वाऽऽधिपरिहारेण समाधिमधिजग्मिवान् । / 262 / / इतश्च तस्मिन्नगरे वरश्रेष्ठी महाकुलः । देवदत्तोऽभवत्तस्य पत्नी धनवती पुनः ॥ 263 ॥ 1क्स्स्य्। आर्द्रकुमारचरित्रम् । IR10 ॥ Page #259 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 211 ॥ स तु बन्धुमतीजीवश्च्युत्वाऽजनि सुता तयोः । सुरुपा श्रीमती नाम श्रीमतीनां शिरोमणिः ॥ 264 ॥ धात्रीभिर्लाल्यमाना च मालतीपुष्पदामवत् । पांशुक्रीडोचितां प्राप वयोऽवस्थां क्रमेण सा । / 265 / / तत्र देवकुलेऽन्येद्युः पौरबालाभिरन्विता । श्रीमती पतिरमणक्रीडया रन्तुमाययौ ॥ 266 ॥ भर्तारं वृणुतेत्यूचुस्तत्र सर्वाश्च बालिकाः । कयाऽपि कोऽपि सर्वाभिर्वरः स्वरुचि वव्रिरे । / 267 / / श्रीमत्युवाच सख्योऽसौ वृतो भट्टारको मया । साधु वृतं साधु वृतमिति चोवाच देवता । / 268 / / तन्वाना गर्जितं रत्नान्यवर्षत् सा च देवता । श्रीमती गर्जिभीता तु तस्य पादेऽलगन्मुनेः । / 269 / / सोऽचिन्तयत् क्षणं स्थित्वा ममाऽभूदिह तस्थुषः । उपसर्गोऽनुकूलोऽयं व्रतद्रुममहानिलः ॥ 270 ॥ इति ध्यात्वाऽन्यतः सोऽगान्महर्षीणां हि कुत्रचित् । आस्थान्यत्रापि न प्रायः सापायेषु तु का कथा । / 271 / / तामादातुं रत्नवृष्टिमाजगाम महीपतिः । अस्वामिकं धनं राज्ञोऽर्हतीति कृतनिश्चयः । / 272 ॥ तद् द्रव्यं संवुवूर्षन्तो ददृशू राजपूरुषाः । नागलोकद्वारमिव स्थानं तन्नागसंकुलम् ॥ 273 ॥ ऊचे च देवताऽमुष्यै दत्तं वरणके मया । द्रव्यमेतदिति श्रुत्वा विलक्षोऽपासरन्नृपः । / 274 / / ततश्च तद्धनं सर्वमाददे श्रीमतीपिता । स्थानं ययुश्च सर्वे स्वं तदा सायमिवाण्डजाः । / 275 / / अथोद्वोढुमढौकन्त श्रीमतीं बहवो वराः । वरं वृण्वति पित्रोक्ता जगाद श्रीमती त्वदः ॥ 276 ॥ 1 वृत्तं । वृत्तः । वृतः इति । दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् । आर्द्रकुमारचरित्रम् । ॥ 211 ॥ Page #260 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 212 ॥ वृतो मया यो महर्षिर्वरस्तात ! स एव मे । मम तद्वरणेऽदाच्च द्रव्यं तद्गृह्यदेवता । / 277 / / स्वरुच्याऽपि मया तावन्महर्षि स वृतो वरः । तद्द्रव्यमाददानेन त्वयाऽप्यनुमतं हि तत् ॥ 278 ॥ तत्तस्मै कल्पयित्वा मां नान्यस्मै दातुमर्हसि । किं न श्रुतं त्वया तात ! बाला अपि वदन्त्यदः । / 279 / / सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥ 280 ॥ श्रेष्ठ्यूचे स कथं प्राप्यो न ह्येकत्रावतिष्ठते । aeNlIva पुष्पं स स्थानमातिष्ठति नवं नवम् ॥ 281 ॥ किमायास्यति न वाऽऽयातोऽपि ज्ञास्यते कथम् । किं नाम तस्याभिज्ञानं ? कति नायान्ति भिक्षवः ॥ 282 ॥ श्रीमत्युचे मया तात ! तदा गर्जितभीतया । दृष्टं तदंड्रौ लक्ष्मास्ति वानर्येव विलग्नया ॥ 283 ॥ तस्मादतः परं तात ! तथा कुरु यथाऽखिलान् । यातायातपरान् साधून् पश्यामि प्रतिवासरम् ॥ 284 ॥ श्रेष्ठ्यब्रवीदिहायान्ति ये केचिदिह पत्तने । भिक्षां देहि स्वयं तेभ्यो महर्षिभ्यो दिने दिने ॥ 285 ॥ चक्रे च प्रत्यहमपि तदाद्यपि तथैव सा । दिदृक्षमाणा तल्लक्ष्मांड्रीन्मुनीनामवन्दत ॥ 286 ॥ द्वादशाब्दे च दिङ्मूढः स महामुनिरन्यदा । तदा तत्राऽऽगत उपालक्षि तल्लक्ष्मवीक्षणात् ॥ 287 ॥ तमृषि श्रीमती स्माह तत्र देवकुले तदा । मया वृतोऽसि त्वं नाथ ! त्वमेव हि वरो मम ॥ 288 ॥ तदा गतोऽसि मां मुग्धां निर्धूय स्वेदबिन्दुवत् । क्क यास्यस्यद्य तु प्राप्तस्त्वमृणं धारयन्निव ॥ 289 ॥ दृष्टनष्टये यदाऽभूस्त्वं तदाद्यपि हि नाथ ! मे । परासोरिव कालोऽगात्तत्प्रसीद भजस्व माम् ॥ 290 ॥ अलि (भ्रमरः ) इव । दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् । आर्द्रकुमारचरित्रम् । ॥ 212 ॥ Page #261 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । 213 ॥ एवं स्थितेऽपि नैष्ठुर्याद्यदि मामवमन्यसे । भूत्वा तदग्निसादास्ये स्त्रीहत्यापातकं तव । / 291 ॥ राज्ञा महाजनेनान्यैरप्युद्वाहाय सोऽर्थितः । सस्मार तां गिरं दिव्यां व्रतारम्भनिषेधिकाम् । / 292 / / तां स्मरन्दैवतीं वाचं निर्बन्धेनोदितश्च तैः । महात्मा पर्यणैषीत्तां श्रीमती भावि नान्यथा ॥ 293 ॥ भुजानस्य चिरं भोगान् श्रीमत्या सह तस्य तु । उत्पेदे क्रमयोगेण पुत्रो गार्हस्थ्यकीर्तनम् । / 294 ॥ क्रमेणासादयन् वृद्धिं विमुञ्चन् क्षीरकण्ठताम् । स वक्तुमुल्लसज्जिह्वो राजकीर इवाभवत् ॥ 295 ॥ पुत्रे तावति स प्रोचे श्रीमती मतिमद्वरः । अतः परं सहायस्ते पुत्रोऽस्तु प्रव्रजाम्यहम् । / 296 / / श्रीमती धीमती तत्रान्तरे ज्ञापयितुं सुतम् । सतूलपूलकं तर्कुमादायासन्युपाविशत् । / 297 ॥ सा तर्कुकर्म प्रारेभे पप्रच्छ च स बालकः । किमेतदम्ब ! प्रारब्धं कर्मेतरजनोचितम् । / 298 ॥ साऽवोचज्जात ! ते तातः प्रव्रज्यार्य गमिष्यति । गतेऽस्मिन् पतिहीनायाः शरणं तकुरव मे । / 299 ॥ बालकोऽप्यवदद्बाल्यादक्षरैर्लल्लमन्मनैः । बद्ध्वाऽहं धारयिष्यामि कथं यास्यति मे पिता ॥ 300 / / इत्युक्त्वा तर्कसूत्रेण लालयेवोर्णनार्भकः । आवेष्टयत् पितुः पादौ स मुग्धमधुराननः ॥ 301 / / उवाच चाम्ब ! मा भैषीः स्वस्था भव मया ह्यसौ । बद्धपादो द्विप इवेशीत यातुं कथं पिता ? ॥ 302 ॥ श्रीमतीपतिरप्येवमचिन्तयदहो शिशोः । स्नेहानुबन्धः कोऽप्येष मन्मनःपक्षिपाश्यभूत् । / 303 ॥ 1 पूलि। आर्द्रकुमारचरित्रम् । IR13 ॥ Page #262 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR14 ॥ | दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । तन्मदंयोः कृताः सन्ति यावन्तः सूत्रवेष्टकाः । तावन्त्यब्दानि स्थास्यामि पुत्रप्रेम्णा गृहस्थताम् । / 304 / / पादयोस्तन्तुबन्धाश्च गणिता द्वादशाभवन् । गार्हस्थ्ये द्वादशाब्दानि ततः सोऽप्यत्यवाहयत् । / 305 ॥ संधाऽवधौ च संपूर्णे वैराग्येणोररीकृतः । यामिन्या पश्चिमे यामे स सुधीरित्यचिन्तयत् । / 306 ॥ संसारकूपान्निर्गन्तुं व्रतमालम्बरज्जुवत् । मया प्राप्तं च मुक्तं च मग्नस्तत्रास्म्यहं पुनः । / 307 / / मनसैव व्रतं भग्नं प्राग्जन्मनि तथाऽप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि का गतिः स्यादतः परम् । / 308 ॥ भवत्विदानीमप्यात्तपरिव्रज्यस्तपोऽग्निना । अग्निशौचांशुकमिवात्मानं प्रक्षालयाम्यहम् । / 309 / / प्रातश्च श्रीमती पत्नीं स संभाष्यानुमान्य च । यतिलिंगमुपादाय निर्ममो निर्ययौ गृहात् ॥ 310 ॥ स प्रस्थितो राजगृहमन्तराले ददर्श ताम् । स्वां सामन्तपञ्चशती चौर्यवृत्तिपरायणाम् ॥ 311 ॥ उपलक्ष्य स तैर्भक्त्या ववन्दे सोऽवदच्च तान् । किमेषा जीविका पापहेतुर्युष्माभिरादृता ? ॥312 / / तेऽवोचन वञ्चयित्वाऽस्मान् पलायिष्ठ यदा प्रभो ! दर्शयामः स्म न तदाऽऽत्मानं भूमिपतेहिया ॥ 313 ॥ तवैवान्वेषणे लग्ना भ्रमन्तः सागराम्बराम् । चौर्यवृत्त्यैव जीवामः किमन्यन्निःस्वशस्त्रिणाम् । / 314 ॥ मुनिरप्यभ्यधाद्भद्राः ! कष्टमापतितं यदि । धर्मानुबन्धि तत्कार्य सफलं लोकयोद्धयोः । / 315 ॥ केनापि पुण्ययोगेन मानुष्यकमवाप्यते । प्राप्तस्य तस्य च फलं धर्मः स्वर्गापवर्गदः । / 316 ॥ 1 माल्बिर्|20 STA । आर्द्रकुमारचरित्रम् । IR14 ॥ Page #263 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 215 ॥ दशमं पर्व सत्तमः सर्ग: श्रीमहावीरजिनचरितम् । जीवेष्वहिंसा सत्योक्तिरस्तेयं ब्रह्मचारिता । अकिंचन्यं च धर्मोऽयमाईतोऽभिमतोऽस्तु वः । / 317 ॥ स्वामिभक्ताः स्थ हे भद्रा राजवत्स्वाम्यहं च वः । तन्ममैवामुमध्वानं प्रपद्यध्वं सुमेधसः ! / / 318 ॥ ते प्रोचुरग्रे स्वामी त्वं सांप्रतं गुरुरप्यसि । त्वया ज्ञापितधर्माः स्मो दीक्षयाऽनुगृहाण नः ॥ 319 / / इत्याककुमारस्तान् प्रव्राज्य सहितश्च तैः । वन्दितुं श्री महावीरमभिराजगृहं ययौ । / 320 / / गच्छतश्च मुनेस्तस्य गोशालोऽभिमुखोऽभवत् । अकृतप्रणयस्तस्मै विवादं च प्रचक्रमे । / 321 / / भूचराः खेचराश्चापि तत्रायाताः सहस्रशः । तस्थुः सामाजिकीभूय कौतुकोत्तानितेक्षणाः ॥ 322 / / गोशालोऽथावदत् कष्टं तपोमूलं वृथैव भोः । शुभाशुभफलानां हि कारणं नियतिः खलु । / 323 / / प्रत्यूचे स मुनिर्मा स्म मुखमस्तीत्यहो ब्रवीः । कारणं पौरुषमपि मन्यस्वानेन हेतुना । / 324 ॥ कारणं यदि सर्वत्र नियतिं ननु मन्यसे । तत्तवापीष्टसिद्ध्यर्थं प्रसज्जेरन वृथा क्रियाः । / 325 / / तथाहि नियतिनिष्ठः स्थानस्थः किं न तिष्ठिसि ? / भोजनार्थ प्रयतसे भोजनावसरे च किम् ? / / 326 ॥ एवं नियतिवत्साधु पौरुषं स्वार्थसिद्धये । नियतेरप्यर्थसिद्धौ पौरुषं त्वतिरिच्यते ॥ 327 / / तथाहि खात् पतत्यम्भो भूखातादपि तद्भवेत् । बलीयसी हि नियतिर्नियतेरपि पौरुषम् । / 328 / / एवं निरुत्तरीचक्रे गोशालं स महामुनिः । तुष्टुवे खेचराद्यैश्च कुर्वद्भिर्जयमंगलम् ॥ 329 ॥ 1भक्ता । 2 vcH। 3 sukha / आर्द्रकुमारचरित्रम् । | 215 ॥ Page #264 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । 216 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिन चरितम् । आद्रकर्षिर्ययौ हस्तितापसानामथाऽऽश्रमम् । उद्वानायातप्रक्षिप्तहस्तिमांसाकुलोटजम् । / 330 / / तत्रस्थास्तापसाश्चैकं सुमहान्तं मतंगजम् । हत्वा तन्मांसमश्नन्तो ते निन्युर्दिवसान् बहून् । / 331 / / ते चैवमूचुर्हन्तव्यो वरमेको मतंगजः । यस्यैकस्यापि मांसेन भूयान् कालोऽतिगम्यते । / 332 ॥ मृगतित्तिरमत्स्याद्यैर्वाऽऽन्यैर्वा बहुभिश्च किम् । तैरप्याहार एवार्थः पापं तत्रातिरिच्यते । / 333 ॥ तदा च ते दयाभासधर्मनिष्ठास्तपस्विनः । बबन्धुरिणायैकं महाकायं मतंगजम् । / 334 / / स भारशृंखलाबद्धो यत्र चाऽऽसीन्मतंगजः । तेनाध्वना स जगाम महर्षिः करुणार्द्रधीः । / 335 / / स च हस्ती महर्षि तं मुनिपंचशतीवृतम् । ईक्षामास वन्द्यमानं भूलुठन्मौलिभिर्जनैः । / 336 / / लघुकर्मा करी सोऽपि मुनिं दृष्ट्वेत्यचिन्तयत् । वन्दे यद्यहमप्येनं बद्धस्तु करवाणि किम् । / 337 / / महर्षिदर्शनात्तस्य गरुत्मदर्शनादिव । अयःपाशा व्यशीर्यन्त नागपाशा इवाभितः । / 338 / / निरर्गलः सोऽथ हस्ती वन्दितुं तं महामुनिम् । अभ्यसार्षीज्जनस्तूचे मुनिरेष हतो हतः । / 339 / / पलायाञ्चक्रिरे लोका मुनिस्तस्थौ तथैव सः । इभ्योऽप्यवनमत्कुम्भस्थलः प्रणमति स्म तम् । / 340 / / स्पर्श स्पर्श च तत्पादौ दाहार्तः कदलीमिव । परमां निवृति प्राप प्रसारितकरः करी । / 341 ॥ स हस्ती पुनरुत्थाय भक्तिमन्थरया दृशा । पश्यन्महर्षि प्राविक्षदरण्यानीमनाकुलः ॥ 342 / / Ti0 * उद्वानं - शुष्ककरणम् । आर्द्रकुमारचरित्रम् । / 216 ॥ Page #265 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशम पव सप्तमः सर्गः श्रीमहावीरजिन । 217 ॥ चरितम् । तत्प्रभावाद्भुतं दृष्ट्वा परं कोपमुपागताः । तेऽप्याककुमारेण प्रत्यबोध्यन्त तापसाः । / 343 / / श्री महावीरसमवसरणे प्रेषिताश्च ते । गत्वोपाददिरे दोक्षां शमसंवेगशालिनः । / 344 / / तत्र श्रेणिकराजोऽपि तत्तथा गजमोक्षणम् । तापसप्रतिबोधं च श्रुत्वाऽऽगादभयान्वितः ॥ 345 ॥ भक्त्या वन्दितवन्तं चाऽऽनन्दयामास पार्थिवम् । सर्वकल्याणकारिण्या धर्मलाभाशिषा मुनिः ॥ 346 / / दृष्ट्वा मुनिमनाबाधमासीनं शुद्धभूतले । राजाऽपृच्छन्ममाश्चर्य भगवन् ! हस्तिमोक्षणात् । / 347 / / महर्षिरुचे नोर्वीश ! दुष्करं करिमोक्षणम् । तर्कुतन्तुपाशमोक्षो दुष्करः प्रतिभासते । / 348 ॥ राज्ञा पृष्टश्च स munista'tantukathAM तथा । कथयामास राजाऽपि सलोकोऽपि विसिष्मिये । / 349 / / स आर्द्रककुमारर्षिरभाषत ततोऽभयम् । निःकारणोपकारी त्वं ममाभूधर्मबान्धवः । / 350 ॥ त्वया हि प्रेषिता राजपुत्रार्हत्प्रतिमा मम । तद्दर्शनादहं जातीस्मरीभूयाऽर्हतोऽभवम् । / 351 / / किं किं त्वया न दत्तं मे किं किं नोपकृतं ननु । येनाहमार्हते धर्मे कृत्वोपायं प्रवर्तितः । / 352 / / अनार्यत्वमहापंकनिमग्नोऽहं त्वयोद्धृतः । त्वबुद्ध्युत्पन्नबोधः सन्नार्यदेशे युपागमम् । / 353 / / परिव्रज्यां प्रपन्नोऽस्मि त्वयाऽहं प्रतिबोधितः । ततोऽभयकुमार! त्वं श्रेयोभिर्भृशमेधसे । / 354 / / आर्द्रकुमारचरित्रम् । 217 ॥ Page #266 -------------------------------------------------------------------------- ________________ श्रेणिकश्चाभयश्चान्ये लोकाश्च तमूर्षि ततः । वन्दित्वा प्रीतमनसः स्वं स्वं प्रययुराश्रयम् । / 355 ॥ त्रिषष्टिशलाकापुरुषचरिते IR18 ॥ तदा पुरे राजगृहेऽभ्युपेतं श्रीवीरनाथं स मुनिर्ववन्दे तत्पादपद्मद्वयसेवया स्वं कृतार्थयित्वा च शिवं प्रपेदे । / 356 ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । आर्द्रकुमारचरित्रम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि चेल्लणायोग्यैकस्तंभप्रासादनिर्माणाम्रफलापहरणश्रेणिकविद्याग्रहण-दुर्गन्धाकथा-'ऽर्द्रककुमारकथावर्णनो नाम सप्तमः सर्ग । I218 ॥ Page #267 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका अष्टमः सर्गः । पुरुषचरिते दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । IR19 ॥ अथ भव्यानुग्रहाय ग्रामाकरपुरादिषु । विहरन् ब्राह्मणकुण्डग्रामेऽगात् परमेश्वरः ॥ 1 ॥ बहुशालाभिधोद्याने पुरात्तस्माद्बहिः स्थिते । चक्रुः समवसरणं त्रिवप्रं त्रिदशोत्तमाः । / 2 / / न्यषदत्प्राङ्मुखस्तत्र पूर्वसिंहासने प्रभुः । गौतमाद्या यथास्थानं सुराद्याश्चावतस्थिरे । / 3 / / श्रुत्वा सर्वज्ञमायातं पौरा भूयांस आययुः । देवानन्दार्षभदत्तावेयतुस्तौ च दंपती ॥ 4 ॥ त्रिश्च प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । श्रद्धावानृषभदत्तो यथास्थानमुपाविशत् । / 5 ॥ देवानन्दा प्रभुं नत्वार्षभदत्तस्य पृष्ठतः । शुश्रूषमाणोर्ध्वज्ञाऽस्थादानन्दविकचानना ॥ 6 ॥ स्तनाभ्यां प्राक्षरत्स्तन्यं रोमाञ्चश्चाभवत्तनौ । तदा च देवानन्दायाः पश्यन्त्याः परमेश्वरम् ॥ 7 ॥ तथाविधां च तां प्रेक्ष्य जातसंशयविस्मयः । स्वामिनं गौतमस्वामी पप्रच्छेति कृताञ्जलिः । / 8 / / 1 र्ध्वजाऽस्था । देवानन्दाऋषभदत्तयोः प्र्व्र्ज्या। IR19 ॥ Page #268 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते I220 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिन। चरितम् । उत्प्रस्नवा निर्निमेषदृष्टिदेववधूरिव । देवानन्दा तवाऽऽलोकात्सूनोरिव कथं प्रभो ! / / 9 / / अथाख्यद्भगवान् वीरो गिरा स्तनितधीरया । देवानां प्रिय ! भो देवानन्दायाः कुक्षिजोऽस्म्यहम् । / 10 ॥ दिवश्च्युतोऽहमुषितः कुक्षावस्या व्यशीत्यहम् । अज्ञातपरमार्थापि तेनैषा वत्सला मयि । / 11 ॥ देवानन्दर्षभदत्तौ मुमुदाते निशम्य तत् । सर्वा विसिष्मिये पर्षत्तादृगश्रुतपूर्विणी । / 12 / / क्कसूनु स्त्रिजगन्नाथः क्व चावां गृहिमात्रकौ । इत्युत्थाय ववन्दाते दम्पती तौ पुनः प्रभुम् । / 13 ॥ पितरौ दुःप्रतीकारावीदृग्धीभगवानपि । तामुद्दिश्य जनांश्चापि विदधे देशनामिति । / 14 / / इयं माता पितैषौऽयं पुत्र इत्यादिको भवे । जायते विघटते च संबन्धः प्राणिनाममिह । / 15 / / इन्द्रजालप्रायमेतत्समस्तमपि संसृतौ । न वस्तु क्षणमप्यत्र श्रद्दधीत विविक्तधीः । / 16 / / इदं शरीरं नो यावज्जर्जरीकुरुते जरा । न यावदन्तकः प्राणानाच्छेत्तुमुपतिष्ठते । / 17 / / सुखाद्वैतनिधानस्य निर्वाणस्यैकसाधनीम् । तावद्दीक्षामाश्रयध्वं प्रमादोऽत्र न युज्यते । / 18 ॥ देवानन्दर्षभदत्तावथ नत्वैवमूचतुः । आवां विरक्तौ संसारवासादस्मादसारतः । / 19 / / देहि जंगमकल्पद्रो ! दीक्षां संसारतारणीम् । तरीतुं तारयितुं च कोऽपरस्त्वदृते क्षमः । / 20 / / अस्त्वेतदिति नाथेन प्रोक्तौ तौ धन्यमानिनौ । ईशान्यां दिशि गत्वोञ्झांचक्रतुर्भूषणादिकम् ॥ 21 ॥ पञ्चमुष्टिकचोत्पाटं कृत्वा संवेगतस्तु तौ । नाथं प्रदक्षिणीकृत्य वन्दित्वा चैवमूचतुः । / 22 / / RSASARASHARA देवानन्दाऋषभदत्तयोः प्र्व्र्ज्या। IR20 ॥ Page #269 -------------------------------------------------------------------------- ________________ दशमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते IR21 ॥ सर्गः श्रीमहावीरजिनचरितम् । स्वामिजन्मजरामृत्युभीतौ त्वां शरणं श्रितौ । स्वयं दीक्षाप्रदानेन प्रसीदाऽनुगृहाण नो ॥ 23 ॥ ददौ तयोः स्वयं दीक्षा समाचारं शशंस च । आवश्यकविधि चाख्यन्निरवद्यमनस्कयोः । / 24 / / वसन्ति सन्तो यत्राहरपि तत्रोपकारिणः । किं पुनर्भगवान् विश्वकृतज्ञग्रामणीः प्रभुः । / 25 ॥ देवानन्दां चन्दनायै स्थविरेभ्यस्त्वथर्षभम् । स्वामी समर्पयामास तौ चाऽपातां परं व्रतम् । / 26 / / अधीतैकादशांगौ तौ नानाविधतपःपरौ । अवाप्य केवलज्ञानं मृत्वा शिवमुपेयतुः । / 27 / / भगवान वर्धमानोऽपि जगदानन्दवर्धनः । विजहार ततो धात्री ग्रामाकरपुराकुलाम् । / 28 / / क्रमाच्च क्षत्रियकुण्डग्राम स्वामी समाययौ । तस्थौ समवसरणे विदधे चाथ देशनाम् । / 29 / / स्वामिनं समवसृतं नृपतिर्नन्दिवर्धनः । ऋद्ध्या महत्या भक्त्या च तत्रोपेयाय वन्दितुम् ॥ 30 ॥ स त्रिः प्रदक्षिणीकृत्य वन्दित्वा च जगद्गुरुम् । उपाविशद्यथास्थानं भक्तितो रचिताञ्जलिः ॥ 31 ॥ जमालि म जामेयो जामाता च प्रभोस्तदा । प्रियदर्शनया सार्धं तत्र वन्दितुमाययौ । / 32 / / जमालिर्देशनां श्रुत्वा पितरावनुमान्य च । क्षत्रियाणां पञ्चशत्या सहितो व्रतमाददे ॥ 33 ॥ जमालिभार्या भगवदुहिता प्रियदर्शना । सहिता स्त्रीसहस्रेण प्रावाजीत् स्वामिनोऽन्तिके । / 34 / / ययौ विहर्तुमन्यत्र ततश्च भगवानपि । जमालिरप्यनुचरः सहितः क्षत्रियर्षिभिः । / 35 ॥ एकादशांगीमध्यैष्ट जमालिर्विहरन क्रमात् । सहप्रव्रजितानां च तमाचार्य व्यधात्प्रभुः । / 36 / / जमालिवृत्तान्तः । / 221 ॥ Page #270 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR22 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । चतुर्थषष्टाष्ठमादीन्यतप्यत तपांसि सः । चन्दनामनुगच्छन्ती सा चापि प्रियदर्शना । / 37 ॥ नाथं जमालिनत्वोचेऽन्यदाऽहं स्प्रिच्छ्द्ः। विहारेणानियतेन प्रयामि त्वदनुज्ञया ॥ 38 ॥ अनर्थं भाविनं ज्ञात्वा भगवान् ज्ञानचक्षुषा । भूयो भूयः पृच्छतोऽपि जमाले!त्तरं ददौ । / 39 / / अनिषिद्धमनुज्ञातं जमालिरिति बुद्धितः । विहर्तुं सपरीवारः प्रभुपाश्र्थाद्विनिर्ययौ ॥ 40 ॥ क्रमेण विहरन् प्राप श्रावस्ती सोऽन्यदा पुरीम् । बहिश्च समवासार्षीदुद्याने कोष्टकाभिधे ॥ 41 ॥ विरसैः शीतलै रुक्षस्तुच्छरसमयाशितैः । पानान्नस्तस्य चान्येधुस्तत्र पित्तज्वरोऽभवत् । / 42 / / आसीनः सोऽसहः स्थातुं पङ्कान्तरिव कीलकः । संस्तरको मे क्रियतामित्युवाचान्तिषन्मुनीन् । / 43 ॥ तेऽपि संस्तरकं कर्तुं प्रारभन्त महर्षयः । शिष्याः कुर्वन्ति गर्वाज्ञां राजाज्ञामिव सेवकाः । / 44 / / पित्तेन पीडितोऽत्यन्तं सोऽपृच्छच्च पुनः पुनः । किं संस्तृत संस्तरको ? न वेति ब्रूत साधवः ! ॥ 45 ॥ संस्तरकः संस्तृतोऽसावित्यूचुः साधवोऽपि हि । उत्थाय प्रययावार्तो जमालिश्च तदन्तिकम् । / 46 / / संस्तरं संस्तीर्यमाणं प्रेक्ष्याक्षमवपुष्टया । निषद्योत्पन्नमिथ्यात्वः क्रुद्धः साधूनदोऽवदत् । / 47 ॥ भो भोश्चिरं वयं भ्रान्तास्तत्त्वं ज्ञातं चिरादिदम् । क्रियमाणं न हि कृतं कृतमेव कृतं खलु । / 48 / / संस्तरः संस्तीर्यमाणः संस्तीर्ण इति वर्णितः । यद्भवद्भिरसत्यं तन्न वक्तुं जातु युज्यते । / 49 / / उत्पद्यमानमुत्पन्नं क्रियमाणं कृतं च यत् । ब्रूतेऽहस्तन्न घटते प्रत्यक्षेण विरोधतः । / 50 ॥ जमालिवृत्तान्तः । 222 ॥ Page #271 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 223 ॥ परापरक्षणव्यूहयोगनिष्पद्यमानके । कार्ये कथं कृतमिति प्रारम्भेऽपि निगद्यते ? / / 51 / / अर्थक्रियाविधातृत्वं यस्य तस्यैव वस्तुता । पदार्थे प्रथमकालोत्पन्ने तदपि नास्ति हि । / 52 / / अप्यारम्भे कृतमिति यदि शेषक्षणेषु तत् । कृतस्य करणे नूनमनवस्था प्रसज्यते । / 53 / / तद्युक्तिसंगतमिदं कृतमेव कृतं स्फुटम् । न ह्यजातस्य पुत्रस्य नाम केनापि दीयते ॥ 54 ॥ प्रत्यक्षं प्रतिपद्यध्वं निर्दोषं मुनयस्ततः । न ह्युक्तमिति गृह्येत युक्तियुक्तं हि गृह्यते । / 55 / / सर्वज्ञ इति विख्यातो नार्हन्मिथ्या वदेदिति । नैवं सोऽपि वदत्येव स्खलनं महतामपि । / 56 / एवं विभाषमाणं तं मुक्तमर्यादमुत्कुधम् । जमालिमूचुः स्थविरा विपरीतं ब्रवीषि किम् ? / / 57 / न जल्पन्त्यन्यथाऽर्हन्तो रागद्वेषविवर्जिताः । न प्रत्यक्षविरुद्धादिदोषलेशोऽपि तद्गिराम् ॥ 58 ॥ याद्य समये वस्तु निष्पन्नं नोच्यते तदा । समयाविशेषात्तस्योत्पर्तिर्न समयान्तरे । / 59 / अर्थक्रियासाधकत्वं वस्तुनो यच्च लक्षणम् । तदप्यव्यभिचार्येवाभिधाज्ञानोपयोगतः । / 60 / / तथाहि तादृशं वस्तु लोकैः प्रथमतोऽपि हि । किं करोषीति पृष्टः सन् घटाद्यभिधया वदेत् । / 61 / / पूर्वकालकृते यच्चाऽनवस्था करणस्य हि । साप्यलीकाऽन्यान्यकार्यान्तरसाधनतः खलु । / 62 / / छद्मस्थानां त्वादृशानां युक्तायुक्तविवेचनम् । कथं भवेद्युक्तियुक्तं त्वद्वचो येन गृह्यते । / 63 / / दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । जमालि वृत्तान्तः । ॥ 223 ॥ Page #272 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरित IR24 ॥ अष्टमः सर्गः श्रीमहावीरजिनचरितम् । सर्वज्ञः केवलालोकज्ञातत्रैलोक्यवस्तुकः । प्रमाणं भगवान् वीरो युक्तयुक्ती मुधैव ते ॥ 64 ॥ यदवादीर्जमाले ! त्वं स्खलनं महतामिति । मत्तस्येव प्रमत्तस्येवोन्मत्तस्येव ते वचः । / 65 ॥ क्रियमाणं कृतमिति साधु सर्वज्ञभाषितम् । न चेत्तद्वचसा राज्यं सन्त्यज्य प्राव्रजः कथम् ? ॥ 66 ॥ अदूष्यं दूषयंस्तस्य वचनं किं न लज्जसे ? / निमज्जसि भवाम्भोधौ किमनेन स्वकर्मणा । / 67 ॥ प्रायश्चितं गृहाण त्वं श्रीवीरस्वामिनोऽन्तिके । निजं तपो जन्म चेदं मा स्म नैषीनिरर्थकम् । / 68 ॥ अप्येकाक्षरमात्रं यः श्रद्दधात्यहतां न हि । प्रपद्यते स मिथ्यात्वं ततो भवपरंपराम् । / 69 ॥ बहुधा स्थविरैरेवं जमालिबोधितोऽपि हि । न न्यवर्तिष्ट कुमतान्मौनमेव तु शिश्रिये ॥ 70 ॥ कुमतप्रतिपन्नं तं हित्वा केऽपि तदैव हि । स्थविराः स्वामिनं जग्मुः केऽपि तत्रावतस्थिरे ॥ 71 ॥ मोहेन स्त्रीसुलभेन प्राक् स्नेहेन च शिश्रिये । जमालिपक्षं सपरीवाराऽपि प्रियदर्शना ॥ 72 / / क्रमाज्जमालिरुल्लाघ आत्मानपरानपि । व्युद्ग्राहयन् दुर्मतेन तेन च प्रतिवासरम् । / 73 / / हसन् जिनेन्द्रवचनं सर्वज्ञोऽहमिति ब्रुवन् । साहंकारः प्रववृते विहर्तुं सपरिच्छदः । / 74 / |युग्म्म् । / सोऽन्येद्युः पुरिचंपायां पूर्णभद्राभिधे वने । श्रीवीरं समवसृतं गत्वाऽवादीन्मदोद्धरः । / 75 / / छद्मस्था असमुत्पन्नकेवला भगवंस्तव । शिष्या विपन्ना भूयांसस्तादृगस्मि न खल्वहम् । / 76 ॥ 1 युक्तायुक्त । 2 रा । जमालिवृत्तान्तः । / 224 ॥ Page #273 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR25 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । अक्षये मे समुत्पन्ने केवलज्ञानदर्शने । सर्वज्ञः सर्वदर्शी चाहमेवार्हन्निह क्षितौ ॥ 77 / / अथोचे गौतमस्त्वं भो ! जमाले ! ज्ञानवान् यदि । किं शाश्वतोऽशाश्वतो वा जीवो लोकश्च शंस तत् ॥ 78 ॥ तस्य प्रत्युत्तरं मूढो जमालितुमक्षमः । प्रसारितमुखस्तस्थौ शून्यो वायसपोतवत् ॥ 79 ॥ अथोचे भगवान् वीरो जमाले ! विद्धि तत्त्वतः । शाश्वतोऽशाश्वतश्चायं लोको जीवोऽपि लोकवत् । / 80 / / लोकोऽयं द्रव्यरुपत्वाच्छाश्वतोऽशाश्वतः पुनः । प्रतिक्षणपरिध्वंसिपर्यायापेक्षया खलु । / 81 / / जीवोऽपि द्रव्यरुपत्वापेक्षत्वेनैष शाश्वतः । अशाश्वतो नृदेवादिपर्यायान्तरसम्भवात् । / 82 / / एवमाख्यात्यपि नाथे मिथ्यात्वमथिताशयः । निर्ययौ समवसृतेर्जमालिः सपरिच्छदः । / 83 / / ततो जमालिः संघेन निह्नवत्वाबहिष्कृतः । स्वामिनः केवलोत्पत्तेस्तदाऽब्दानि चतुर्दश । / 84 / / स्वदर्शनाभिप्रायं स सर्वत्रापि प्ररुपयन् । स्वच्छन्दचारी सर्वज्ञमानी व्यहरतावनिम् । / 85 / / जज्ञे प्रसिद्धिः सर्वत्र यज्जमालिर्जगद्गुरोः । मोहाद्विप्रतिपन्नः सन् मिथ्यात्वं प्रतिपन्नवान् । / 86 / / विहरन्नन्यदा सोऽगाच्छ्रावस्ती नगरी पुनः । तस्थावेकत्र चोद्याने परिवारसमावृतः । / 87 ॥ आर्यासहस्रसहिता साप्यार्या प्रियदर्शना । तस्थौ ढंककुलालस्य शालायामृद्धिशालिनः । / 88 ॥ परमश्रावको ढंकस्तां दृष्ट्वा कुमतस्थिताम् । बोधयिष्याम्युपायेन केनापीति व्यचिन्तयत् । / 89 / / स भाण्डान्यन्यदोच्चिन्वन् बुद्धिपूर्वमलक्षितम् । पटे प्रियदर्शनायाश्चिक्षेप हुतभुक्कणम् । / 90 / / जमालिवृत्तान्तः । 225 ॥ Page #274 -------------------------------------------------------------------------- ________________ दशमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते 226 ॥ सर्गः श्रीमहावीरजिनचरितम् । दह्यमानं पटं प्रेक्ष्य बभाषे प्रियदर्शना । भो ढंक ! त्वत्प्रमादेन पश्य दग्धः पटो मम । / 91 ॥ ढंकोऽप्युवाच मा साध्वि ! मृषा वादीर्मते हि वः । सकलेऽपि पटे दग्धे युज्यते वक्तुमीदृशम् । / 92 / / दह्यमानोऽपि दग्धोऽयमिति वाक् श्रीमदर्हताम् । युज्यते प्रतिपत्तुं तत्तद्वचोऽनुभवादपि । / 93 ॥ तच्छ्रुत्वा साऽपि चोत्पन्नशुद्धधीरभ्यधादिति । अहं चिरविमूढाऽपि त्वया साध्वस्मि बोधिता । / 94 / / ही दूषितमियत्कालं श्रीवीरस्वामिनो वचः । तन्मिथ्यादुष्कृतं मेऽस्तु तत्प्रमाणमतः परम् । / 95 / / अथ ढंको बभाषे तां साधु चेतितवत्यसि । गच्छाधुनापि सर्वज्ञ प्रायश्चितं समाचर । / 96 ॥ ढंकेनेत्युदितेच्छामोऽनुशिष्ठिमिति भाषिणी । हित्वा जमालिं सपरीवारा वीरं जगाम सा । / 97 ॥ जमालिवर्जमन्येऽपि ढंकेन प्रतिबोधिताः । सर्वेऽपि मुनयो जग्मुः श्रीवीरस्वामिनोऽन्तिके । / 98 / / ततो जमालिरेकाकी कुमतेन प्रतारयन् । महीं पर्याट भूयांसि वर्षाणि व्रतमाचरन् । / 99 ॥ अन्तेऽर्धमासानशनं कृत्वा दुष्कर्म तन्निजम् । अनालोच्य मृतः कल्पे षष्टे किल्बिषिकोऽभवत् । / 100 / / मृतं जमालिं विज्ञाय वन्दित्वा गौतमः प्रभुम् । पप्रच्छ कां गतिं प्राप ? जमालिः स तपोधनः । / 101 ॥ स्वाम्याख्यल्लान्तके कल्पेऽभवत् किल्बिषिकामरः । त्रयोदशसमुद्रायुर्जमालिः स तपोधनः । / 102 ॥ भूयोऽपि गौतमोऽपृच्छत्तपोभिस्तादृशैरपि । सोऽभूत् किल्बिषिकः कस्माच्छ्युत्वा च क्व स यास्यति ? ॥ 103 ॥ अथाख्यद्भगवान् धर्मगुरुणां शीलशालिनाम् । उपाध्यायकुलगणसंघानां च विरोधिनः । / 104 ॥ जमालिवृत्तान्तः । 226 ॥ Page #275 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 227 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । तपस्तप्त्वाऽपि जायन्ते जीवाः किल्बिषिकादिषु । जमालिरपि दोषेण तेन किल्बिषिकोऽभवत् ॥ 105 ॥ ॥युग्म्म् ॥ च्युत्वा ततः पंचकृत्वो भ्रान्त्वा तिर्यग्नृनाकिषु । अवाप्तबोधिर्निर्वाणं जमालिः समवाप्स्यति । / 106 ॥ धर्माचार्यप्रभृतीनां तन्न भाव्यं विरोधिना । एवमाख्याय भगवान् विहरन्नन्यतो ययौ । / 107 ॥ इतश्च साकेतपुरे यक्षो नाम्ना सुरप्रियः । स चित्र्यते च प्रत्यब्दं क्रियते च महोत्सवः । / 108 / / स चित्रकं चित्रकरं चित्रितः सन्निहन्ति च । अचित्रितः पुनारिं विकरोति पुरेऽखिले ॥ 109 ॥ ततो भीताश्चित्रकराः प्रावर्तन्त पलायितुम् । रुद्धाश्च भूभुजा सर्वे स्वप्रजामारिभीरुणा । / 110 ॥ तेषामात्तप्रतिभुवां लिखित्वा पत्रकेषु च । घटे क्षिप्तानि नामानि यमाक्षपटलोपमे । / 111 ॥ आपातमात्रेणाकृष्टमब्देऽब्दे यस्य पत्रकम् । निर्ययौ चित्रकृद्यक्षं स गत्वा तमचित्रयत् । / 112 ॥ एवं व्रजति काले च कौशाम्ब्या एकदैककः । चित्रकृद्दारकस्तत्र चित्रशिक्षार्थमाययौ । / 113 ॥ चित्रकृत्स्थविरायाः स तस्थौ कस्याश्चिदौकसि । समं तत्सूनुना मैत्री जज्ञे तस्य क्रमेण च । 114 ॥ तदा च स्थविरासूनोर्निर्ययौ नामपत्रकम् । कृतान्तोत्क्षिप्तपत्राभं स्थविरा सा रुरोद च । / 115 ॥ कौशाम्बीचित्रकुयूना पृष्टा रुदितकारणम् । सा चख्यौ यक्षवृत्तान्तं स्वपुत्रस्य च वारकम् ॥ 116 ॥ सोऽप्यभाषिष्ट मा रोदीर्मातस्तिष्ठतु ते सुतः । चित्रकृद्भक्षकं यक्षं चित्रयिष्याम्यहं हि तम् । / 117 ॥ सुरप्रिययक्षचित्रकृच्छतानिकचित्र समानां वृत्तान्तः । IR27 ॥ Page #276 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 228 ॥ उवाच स्थविराऽप्येवं वत्स त्वमपि मे सुतः । सोऽप्युवाचाम्ब ! मे भ्राता मयि सत्यस्तु सुस्थितः ॥ 118 ॥ सकृत्वा समये षष्टं स्नात्वा चन्दनचर्चितः । शुच्यंशुकोऽष्टगुणया पटया संयमिताननः । / 119 ॥ नूतनैः कूर्चकैरुयैर्वर्णकैस्तमचित्रयत् । चित्रकृद्दारको यक्षं नत्वा चैवमवोचत । / 120 / / सुरप्रिय सुरश्रेष्ठ निर्मातुं चित्रकर्म ते । कोऽलमत्यन्तनिष्णोऽपि मुग्धः कोऽहं वराककः । / 121 / / तथापि हि यथाशिक्षं यक्षराज ! मया कृतम् । युक्तायुक्तं तत्क्षमस्व निग्रहानुग्रहक्षम ! ॥ 122 ॥ एवं तस्य गिरा तुष्टो यक्षो विनयसारया । ऊचे वरं वृणीष्वेति वव्रे चित्रकृदप्यदः । / 123 / / त्वं देव ! यदि तुष्टोऽसि वराकस्य ममाधुना । वरस्तदयमेवास्तु मार्यो नातः परं जनः ॥ 124 ॥ यक्षोऽप्यूचे सिद्धमेतद्यत्त्वं नैव विनाशितः । अन्यद्याचस्व भो भद्रः स्वार्थसिद्धिनिबन्धनम् । / 125 / / चित्रकृत्पुनरुचेऽथ मारिश्चेद्रक्षिता त्वया । संजातः कृतकृत्योऽहं स्वामिन्नेतावतापि हि । / 126 / / विस्मितोऽथावदद्यक्षः परार्थवरयाञ्चया । भूयोऽपि तव तुष्टोऽस्मि वृणु स्वार्थकृते वरम् ॥ 127 ॥ उवाच चित्रकृदपि तुष्टोऽसि यदि देव ! मे । यस्य द्विपदस्य चतुःपदस्यान्यस्य वापि च । / 128 / / पश्याम्येकांशमपि हि तदंशस्यानुसारतः । यथावस्थिततद्रूपालेखने शक्तिरस्तु मे ॥ 129 ॥ ॥ युग्मम् ॥ एवमस्त्विति यक्षेणोदितः पौरेश्च पूजितः । ययौ पुरीं स कौशाम्बीं शतानीकनृपाश्रिताम् ॥ 130 ॥ 1 रज्येष्ट ! / दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिन चरितम् । सुरप्रिययक्षचित्र कृच्छतानिकचित्रसभानां वृत्तान्तः । ॥ 228 ॥ Page #277 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR29 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । तत्रान्यदा शतानीकः सभास्थो गर्वितः श्रिया । ऊचे दूतं नास्ति किं मे यदस्ति परभूभुजाम् ॥ 131 ॥ तव चित्रसभा नास्तीत्यूचे दूतेन भूपतिः । स चाऽदिशच्चित्रकरान् सभाचित्रणहेतवे ॥ 132 / / चित्रकृद्भिः सभाभूमिर्विभज्य जगृहे च सा । अन्तःपुरासन्नदेशस्तस्य चित्रकृतस्त्वभूत् । / 133 ॥ चित्रं तत्र च कुर्वाणो जालकस्यान्तरेण सः । पादांगुष्टं मृगावत्या देव्याः सोर्मिकमैक्षत । / 134 ॥ इयं मृगावती देवीत्यनुमानात् स चित्रकृत् । आलिखत्तां तथारुपां यक्षराजप्रसादतः ॥ 135 ॥ उन्मील्यमाने नेत्रे तूरुमूले कूर्चिकामुखात् । निपपात मषीबिन्दुः सोऽपनिन्ये च तं द्रुतम् । / 136 / / भूयोऽपतन्मषीबिन्दुभूयः सोऽपि ममार्ज तम् । भूयश्च पतितं प्रेक्ष्य स चित्रकृदचिन्तयत् । / 137 ॥ नूनं लाञ्छनमेतस्याः प्रदेशे ह्यत्र विद्यते । भवितव्यं ततोऽनेन नापनेष्याम्यतः परम् । / 138 / / एवं समापिते चित्रे तत्रागादीक्षितुं नृपः । पश्यन् क्रमेण तद्रूपं मृगावत्याः ददर्श च । / 139 / / ऊरौ प्रेक्ष्य च तं बिन्दुं कुद्धो राजा व्यचिन्तयत् । विध्वस्ता नूनमेतेन पापेन मम पल्यसौ ॥ 140 ॥ अन्यथा वस्त्रमध्यस्थं मषग्रन्थिं मृगीदृशः । मृगावत्या विजानीयात् कथमेष दुराशयः ॥ 141 / / इति कोपेन तं दोषमुदीर्य नृपतिः स्वयम् । आरक्षकाणां तं सद्यो निग्रहाय समार्पयत् ॥ 142 ॥ नृपं चित्रकृतोऽथोचुरसावेकांशदर्शतात् । लिखत्यखिलमालेख्यं यक्षदत्तवरौजसा ॥ 143 ॥ इत्युक्ते तत्परीक्षार्थ क्ष्माभुजा क्षुद्रचेतसा । वरचित्रकृतस्तस्य दर्शितं कुब्जिकामुखम् । / 144 ॥ सुरप्रिय यक्षचित्रकृच्छतानिकचित्रसमानां वृत्तान्तः । 229 ॥ Page #278 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR30 ॥ | दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिन चरितम् । कब्जिकां तां यथारूपां सोऽथ चित्रकरोऽलिखत् । तथाप्यमर्षाद्राजा तत्सदंशकमकर्तयत् ॥ 145 ॥ चित्रकृत् सोऽपि तं यक्षं गत्वाऽश्रयदुपोषितः । सोऽप्यूचे वामहस्तेन तद्वच्चित्रं करिष्यसि । / 146 ॥ एवं लब्धवरश्चित्रकरोऽमर्षादचिन्तयत् । अहं निरागास्तेनेमां किं राज्ञा प्रापितो दशाम् । / 147 ॥ तस्य प्रतिकरिष्येऽहमुपायेनापि केनचित् । कुर्वन्ति विक्रमासाध्यं साध्यं बुद्ध्यैव धीधनाः ॥ 148 ॥ एवं विमृश्य फलके कल्पिताकल्पभूषणाम् । विश्चैकभूषणं देवीं स लिलेख मृगावतीम् ॥ 149 / / स्त्रीलोलस्य प्रचण्डस्य चण्डप्रद्योतभूपतेः । गत्वा मृगावतीरुपं स मनोज्ञमदर्शयत् ॥ 150 ॥ तत्प्रेक्ष्य चण्डप्रद्योतस्तमूचे चित्रकृद्वर! / विज्ञानकौशलं मन्ये तवेदं न तु वेधसः । / 151 / / न दृष्टपूर्व मत्र्येऽस्मिन् श्रुतपूर्व न वा दिवि । कथं रुपमलेखीदं प्रतिच्छन्दं विना त्वया । / 152 / / आख्याहि सत्यतः केयं येन गृह्णाम्यमूमहम् । अस्थाने क्वचिदस्त्येषा मय्येवौचित्यमञ्चति । / 153 ॥ पूर्णो मनोरथ मेऽसाविति हृष्टोऽथ चित्रकृत् । शशंस पुरिकौशाम्ब्यां शतानीकोऽस्ति भूपतिः ॥ 154 ॥ नाम्ना मृगावती पूर्णमृगांकास्या मृगेक्षणा । एषाऽग्रमहिषी तस्य मृगारातिसमौजसः । / 155 / / लेखितुं तां यथावस्थां विश्वकर्माऽपि न क्षमः । मया तु किंचिल्लिखिता दूरे सा वचसामपि ॥ 156 ॥ RSANSARAHARASHARASHRSHASTER सुरप्रिययक्षचित्रकृच्छतानिकचित्रसमानां वृत्तान्तः । IR30 ॥ 1 रूपं । Page #279 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR31 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिन चरितम् । उवाच चण्डप्रद्योतः शतानीकस्य पश्यतः । मृगस्येव मृगी सिंहो ग्रहीष्यामि मृगावतीम् । / 157 ॥ राजनीतिस्तथाऽप्यस्तु यातु दूतस्तदर्थने । अनर्थः प्रथमं तस्य मा भूदादेशकारिणः । / 158 / / इति प्रैषीद्वज्रजंघं सोऽनुशिष्य तदन्तिके । गत्वा सोऽपि शतानीकं दूतराडेवमब्रवीत् । / 159 / / शतानीकादिशति त्वां चण्डप्रद्योतभूपतिः । देवी मृगावती लब्धा त्वया दैवादियं खलु । / 160 ॥ स्त्रीरत्नमीदृशं योग्यं मामेव त्वं हि कीदृशः । तच्छीघ्रं प्रेषयास्मभ्यं राज्यं प्राणाश्च चेत्प्रियाः । / 161 / / शतानीकोऽप्यथोवाच कोपाद्रे दूतपांशन ! / अनाचारं वदन्नेवं दूतत्वान्नाद्य हन्यसे । / 162 ॥ ईदृग्मय्यप्यनायत्ते यस्येच्छा तस्य पाप्मनः । स्वाधीनायां क आचारः प्रजायां हन्त वर्तते । / 163 ॥ शतानीकनृपेणैवं दूतो निर्भय' निर्भयम् । निर्वासितोऽगादवन्त्यां प्रद्योतस्य शशंस च । / 164 ॥ क्रुद्धोऽथ चण्डप्रद्योतः सैन्यैराच्छादयन् दिशः । चचाल प्रतिकौशाम्बि निर्मर्याद इवार्णवः । / 165 / / श्रुत्वा प्रद्योतमायान्तं गरुत्मन्तमिवोरगः । जातातिसारः प्रक्षोभाच्छतानीको व्यपद्यत । / 166 ॥ देवी मृगावती दध्यौ पतिस्तावढ्यपादि मे । बालः स्वल्पबलः सूनुरसावुदयनोऽपि च ॥ 167 ॥ बलीयसोऽनुसरणं नीतिः स्त्रीलम्पटे त्विह । सा मे कुलकलंकाय तस्माच्छोह युज्यते । / 168 ॥ वाचिकैरनुकूलैस्तदेतदत्र स्थिताऽप्यहम् । प्रलोभ्य कालं नेष्यामि समयप्राप्तिकांक्षया । / 169 ॥ चण्डप्रद्योतस्य शतानीकोपरिआक्रमणम् मृगावत्याः कौशलं च । I231 ॥ 1 मृगी। Page #280 -------------------------------------------------------------------------- ________________ दशमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते ॥ 232 ॥ सर्गः श्रीमहावीरजिनचरितम् । विमृश्यैवमनुशिष्य दूतः प्रस्थापितस्तया । स्कन्धावारस्थितं गत्वा चण्डप्रद्योतमब्रवीत् । / 170 / / ब्रूते मृगावतीति त्वां शतानीके दिवं गते । त्वमेव शरणं किं तु पुत्रोऽप्राप्तबलो मम । / 171 / / मयाऽयं मुक्तः प्रत्यन्तभूपैरभिभविष्यते । भृशं पितृविपत्त्युत्थैः शोकावेगैरिवोल्बणैः । / 172 / / प्रद्योतस्तद्गिरा हृष्टोऽभाषिष्ट ननु तत्सुतम् । पराभवितुमीशः स्यात् को नाम मयि गोप्तरि ॥ 173 ॥ दूतोऽवदत् पुनर्देव ! देव्यैतदपि भाषितम् । प्रद्योते स्वामिनि सुतं न जेतुं कश्चिदीश्वरः । / 174 ॥ देवपादाः परं दूरे समीपे सीमभूभुजः । तदौषध्यो हिमगिरावहिरुच्छीर्षके पुनः । / 175 / / त्वं निर्विनं मया योगं यदीच्छसि कुरुष्व तत् । उज्जयिन्या इष्टकाभिः कौशाम्ब्यां वप्रमुत्कटम् । / 176 / / प्रद्योतस्तत्प्रपेदेऽथ मार्गे श्रेणितया निजान् । चतुर्दशापि नृपतीनमुचत् सपरिच्छदान् । / 177 / / पुंस्परम्परयाऽवन्त्याः समानीय स इष्टकाः । कौशाम्ब्या वप्रमकरोबलिष्टमचिरादपि ॥ 178 ॥ भूयो मृगावती दूतमुखेनोचे पुरीमिमाम् । धनधान्यैन्धनाद्यैस्त्वं प्रद्योत नृप ! पूरय । / 179 ॥ सर्वमाशु तथा चक्रे चण्डप्रद्योतभूपतिः । किं किं करोति न पुमानाशापाशवशीकृतः । / 180 / / पुरी रोधक्षमा ज्ञात्वा धीमत्यथ मृगावती । तस्थौ पिधाय द्वाराणि वप्रे चारोपयद्भटान् । / 181 / / चण्डप्रद्योतराजोऽपि तस्थौ रुद्ध्वाऽभितः पुरीम् । प्रालम्बभ्रष्टकपिवत् परं वैलक्षमुद्वहन् । / 182 ॥ 1 मया स । 2 प्रतिपे । 3 देमा । चण्डप्रद्योतस्य शतानीकोपरिआक्रमणम् मृगावत्याः कौशलं च । 232 ॥ Page #281 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । 233 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । अन्येधुरुद्यद्वैराग्या दध्यावेवं मृगावती । यद्येति भगवान वीरः प्रव्रजामि तदा ह्यहम् । / 183 / / इमं च तस्याः संकल्प विज्ञाय परमेश्वरः । सुरासुरपरीवारोऽचिरादेव समाययौ । / 184 / / बहिश्च समवसृतं श्रुत्वाऽर्हन्तं मृगावती । द्वाराण्युद्घाट्य निर्भीका महाऋद्धया समाययौ । / 185 / / सा वन्दित्वा जगन्नाथं यथास्थानमवास्थित । प्रद्योतोऽप्येत्य वन्दित्वा त्यक्तवैरमुपाविशत् । / 186 / / आयोजनविसर्पिण्या सर्वभाषानुयातया । गिरा श्रीवीरनाथोऽथ विदधे धर्मदेशनाम् । / 187 / / सर्वज्ञोऽसाविति जनाच्छ्रुत्वैको धन्वभृत्पुमान् । संशयं मनसाऽपृच्छददूरस्थो जगद्गुरुम् । / 188 ॥ तं बभाषे जगन्नाथो वचसा पृच्छ संशयम् । अन्येऽपि प्रतिबुध्यन्ते भव्यसत्त्वा अमी यथा ॥ 189 ॥ इत्युक्तेऽपि त्रपानिघ्नो व्यक्तं वक्तुमनीश्वरः । स ऊचे भगवन् या सा सा सेति प्रमिताक्षरम् । / 190 ॥ एवमेतदिति स्वामी प्रोचे मुकुलिताक्षरम् । पप्रच्छ गौतमः स्वामिन् ! या सा सा सेति किं वचः । / 191 / / अथाचचक्षे भगवानिहैव भरते पुरि । चम्पायां स्वर्णकारोऽभूदेकः स्त्रीलम्पटः पुरा । / 192 / / यां यां रुपवती कन्यामपश्यद्विचरन् भुवि । पञ्चस्वर्णशतीं दत्त्वा तां तां परिणिनाय सः । / 193 / / पर्यणैषीत् क्रमादेवं स्त्रीणां पञ्चशतानि सः । सर्वांगीणाभरणानि तासां प्रत्येकमप्यदात् । / 194 / / वारकोऽभूधदा यस्याः सर्वालङ्कारभृत्तदा । स्नानाङ्गरागलिप्ताङ्ग तेन रन्तुं ससज्ज सा । / 195 / / चण्डप्रद्योतस्य शतानीको-- परिआक्रमणम् मृगावत्याः कौशलं च । IR33 ॥ 1वान् । Page #282 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 234 ॥ अन्यदाऽस्थुरुपशान्तवेशाः सर्वाश्च तत्स्त्रियः । अन्यथाऽशिक्षयत्ताः स तर्जनाताडनादिभिः । / 196 ॥ अतीर्ष्यालुतया तासां रक्षणार्थं समुद्यतः । न जातु स गृहद्वारं सौविदल्ल इवामुचत् ॥ 197 ॥ भोजनं स्वजनेभ्योऽपि न सोऽदत्त निजे गृहे । नाभुक्त स्वयमप्यन्यगृहे तासामविश्वसन् ॥ 198 ॥ अन्यदा प्रियमित्रेणानिच्छन्नपि कथंचन । निन्ये निजगृहे भोक्तुमिदं मैत्र्या हि लक्षणम् ॥ 199 ॥ तदा च दध्युस्तत्पल्यो धिगृद्धिं धिक् च यौवनम् । धिग्जीवितं च तिष्ठामो यद्गुप्ताविव यन्त्रिताः ॥ / 200 / / यमदूत इव द्वारं पापः पतिरयं हि नः । न जातु मुंचति चिरादध साध्वन्यतो ययौ ॥ 201 ॥ तिष्ठामः स्वेच्छ्या तावत् क्षणमद्येति बुद्धितः । snAtvAM'garAgamAkalpaM वरमाल्यादि चादधुः ॥ 202 ॥ यावद्दर्पणमादाय स्वं पश्यन्त्योऽवतस्थिरे । तास्तावदाययौ स्वर्णकारो दृष्ट्वा च सोऽकुपत् ॥ 203 ॥ तत्रैकां महिलां पापः स तथाऽताडयद् भृशम् । यथा व्यपादि सा दन्तिपादक्रान्तेव पद्मिनी ॥ 204 ॥ मन्त्रयाश्चक्रिरेऽथान्या हनिष्यत्येष नोऽपि हि । संभूय हन्मस्तदमुं रक्षितेनामुना हि किम् ? ॥ 205 / / एवं विचिन्त्य तास्तस्मै चक्राणीव प्रचिक्षिपुः । शतानि पञ्चैकोनानि दर्पणानामशंकिताः ॥ 206 ॥ विपेदे सोऽपि तत्कालं सानुतापाश्च ताः स्त्रियः । चितावज्ज्वालयित्वौको व्यपद्यन्त क्षणादपि ॥ 207 ॥ सानुतापतया ताश्चाकामनिर्जरया मृताः । शतानि पंचैकोनानि मनुष्यत्वेन जज्ञिरे ॥ 208 ॥ दैवदुर्योगतश्चौर्यजीविनो मिलिताः क्रमात् । एकत्र दुर्गे तिष्ठन्तश्चौर्यं संभूय कुर्वते ॥ 209 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । या सा सा सा वृत्तान्तः । ॥ 234 ॥ Page #283 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 235 ॥ सोऽप्युत्पेदे स्वर्णकारस्तिर्यक्षु प्राग्मृता तु सा । तत्पल्युत्पद्य तिर्यक्षु पुत्रो विप्रकुलेऽभवत् ॥ 210 ॥ पंचाब्दके तत्र जाते तिर्यक्त्वात् स्वर्णकृत् स तु । तत्कुले भगिनीत्वेन तस्यैव समजायत । / 211 ॥ तस्याश्च पालकश्चक्रे पितृभ्यां स तु दारकः । अतिदुष्टतयाऽरोदीत् पाल्यमानाऽपि तेन सा । / 212 ॥ उदरस्पर्शनं तस्याः कुर्वता तेन चान्यदा । गुह्ये कथमपि स्पृष्टा सा न्यवर्तिष्ट रोदनात् ॥ 213 ॥ तद्रोदनप्रतीकारं तं ज्ञात्वा स तु दारकः । तस्या रुदत्यास्तत्स्थानस्पर्शं चक्रे तथैव हि । / 214 ॥ तथा कुर्वन् पितृभ्यां सोऽन्यदा ज्ञातो निहत्य च । निर्वासितो निजगृहाद्ययौ च गिरिगह्वरे । / 215 / / शतानि पंचैकोनानि दस्यवो यत्र तेऽवसत् । तां पल्लीं सोऽगमत्तैश्च चौरैः संयुयुजेतराम् ॥ 216 ॥ तत्स्वसाऽनाप्ततारुण्याऽप्यभवत् कुलटैव सा । स्वेच्छ्या पर्यटन्ती च ग्रामे क्वाप्यन्यदा ययौ । / 217 / / तैस्तस्करैः स तु ग्रामस्तदैवागत्य लुण्टितः । गृहीता दारिका सा तु भार्यीचक्रेऽखिलैरपि । / 218 / / तेऽन्यदाऽचिन्तयंश्चौरा यदेकेयं वराकिका । सर्वेषां सेवयाऽस्माकं मरिष्यत्यचिरादपि ॥ 219 ॥ ते विमृश्यैवमानिन्युरपरामपि योषितम् । ईर्ष्यया पूर्वभार्या सा तच्छिद्राणि स्म मार्गति ॥ 220 ॥ चौराश्चौर्याय चान्येद्युर्ययुः साप्याप्य तच्छलम् । उपकूपं सपत्नीं तां निन्ये व्याजेन केनचित् ॥ 221 ॥ ऊचे च भद्रे ! कूपान्तः किमप्यस्तीह पश्य तत् । साप्यृजुर्द्रष्टुमारेभे मध्ये क्षिप्ता ततस्तया ॥ 222 ॥ आगता दस्यवस्ते च तां पप्रच्छुः क्व सा ननु । साऽवोचत् किमहं वेद्मि स्वप्रियां किं न रक्षथ ? ॥ 223 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । या सा सा सा वृत्तान्तः । ॥ 235 ॥ Page #284 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR36 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीर। जिनचरितम् । taiqhatamanayA यत्सा वराकी मारितेप्राऽया । दुःशीला मत्स्वसैषा किं विममर्शेति स द्विजः । / 224 ॥ सर्वज्ञोऽत्रागतोऽस्तीति श्रुत्वा लोकादिहागतः । प्रागेष मनसाऽपृच्छत् स्वसूदुःशीललज्जया । / 225 ॥ मयोक्तं पृच्छ वाचेति या सा सा सेति पृष्टवान् । अस्माभिश्चैवमित्युक्त्वा तां जामि ज्ञापितो ह्यसौ । / 226 ॥ एवं च रागद्वेषाद्यैर्मूढात्मानो भवे भवे । भ्राम्यन्ति भविनो नानादुःखभाजनतां गताः । / 227 / / एवमाकर्ण्य स पुमान् परं संवेगमागतः । स्वामिपार्श्वे प्रवव्रजे तां पल्ली पुनरप्यगात् । / 228 / / प्रबोधिता चौरपुंसा तेन प्रव्रजितेन च । एकोना सा पंचशती चौराणामग्रहीव्रतम् । / 229 / / उत्थाय स्वामिनं नत्वा जगादाथ मृगावती । चण्डप्रद्योतमापृच्छय प्रव्रजिष्याम्यहं प्रभो । / 230 ॥ साऽथ प्रद्योतमप्यूचे यदि त्वमनुमन्यसे । प्रव्रजामि भवोद्विग्ना तदा पुत्रस्तु तेऽर्पितः । / 231 / / स्वामिप्रभावान्निर्वाणवैरः प्रद्योतभूपतिः । तामनुज्ञाय कौशाम्ब्यां चकारोदयनं नृपम् । / 232 / / सहागृह्णन्मृगावत्या प्रव्रज्यां स्वामिसन्निधौ । अष्टावंगारवत्याद्याः प्रद्योतनृपतेः प्रियाः । / 233 / / मृगावत्याद्याः प्रभुणाऽप्यनुशिष्य समर्पिताः । चन्दनायास्तदुपास्त्या सामाचारी च जज्ञिरे । / 234 ॥ इतश्चास्ति निरुपमं परमाभिर्विभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥ 235 / / तत्र प्रजानां विधिवत्पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥ 236 ॥ आसीद् गृहपतिस्तत्र नयनानन्ददर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥ 237 ॥ मृगावत्याः दीक्षा । I236 ॥ Page #285 -------------------------------------------------------------------------- ________________ दशमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते IR37 ॥ सर्गः श्रीमहावीरजिनचरितम् । सधर्मचारिणी तस्य रुपलावण्यहारिणी । बभूव शिवनन्देति शशांकस्येव रोहिणी । / 238 / / निधौ वृद्धौ व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥ 239 / / तत्पुरादुत्तरप्राच्या कोल्लाकाख्योपपत्तने । आनन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् । / 240 ॥ तदा च पृथ्वी विहरज्जिनः सिद्धार्थनन्दनः । तत्पुरोपवने दूतिपलाशे समवासरत् । / 241 / / जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद्वन्दितुं सपरिच्छदः । / 242 ॥ आनन्दोऽपि ययौ पद्भ्यां पादमूले जगत्पतेः । कर्णपीयूषगण्डूषकल्पां श्रुत्वा च देशनाम् । / 243 / / अथानन्दः प्रणम्यांहीन् त्रिजगत्स्वामिनः पुरः । जग्राह द्वादशविधं गृहिधर्म महामनाः । / 244 / / शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु । चतस्रश्चतस्रः स्वर्णकोटीर्निध्यादिना विना । / 245 / / प्रत्याचख्यौ व्रजानेष ऋते च चतुरो व्रजान् । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना । / 246 / / शकटान् वर्जयामास पञ्च पञ्चशतान्यते । दिग्यात्राव्यापृतानां च वहतां चानसां स तु । / 247 / / दिग्यात्रिकाणि चत्वारि स सांवाहनिकानि च । विहाय वहनान्यन्यवाहनानि व्यवर्जयत् । / 248 ॥ अपरं गन्धकाषाय्याः स तत्याजांगपुंसनम् । दन्तधावनमार्द्राया मधुयष्टेरृते जहौ । / 249 / / वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यंगं च विना तैले सहस्रशतपाकिमे । / 250 ॥ 1 दूत । पूति । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । I/237 ॥ Page #286 -------------------------------------------------------------------------- ________________ S त्रिषष्टिशलाकापुरुषचरिते । / 238 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । ASASHASHASASHRSHASHASHRSHASHA अन्यत्सुरभिगन्धाढ्यादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुंभेभ्योऽन्यच्च मज्जनम् । / 251 ॥ अपरं क्षौमयुगलाद्वासः सर्वमवर्जयत् । श्रीखंडागरुघुसृणान्यपास्यान्यद्विलेपनम् । / 252 / / ऋते च मालतीमाल्यात् पद्माच्च कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यच्चाशेषभूषणम् । / 253 / / तुरुष्कागरुधूपेभ्य ऋते धूपविधि जहौ । घृतपूरात्खंडखाद्यादपरं भक्ष्यमत्यजत् । / 254 / / काष्टपेयां विना पेयां कलमादन्यदोदनम् । माषमुद्कलायेभ्य ऋते सूपमपाकरोत् । / 255 / / घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिकमंडूकी पालक्यां च विना जहौ । / 256 / / ऋते स्नेहाम्लदाल्यम्लात्तेमनं खाम्बुनोऽम्बु च । पंचसुगन्धितांबूलान्मुखवासं च सोऽमुचत् । / 257 ॥ आनन्दः शिवनन्दाया उपेत्याथ ससंमदः । अशेषं कथयामास गृहिधर्म प्रतिश्रुतम् ॥ 258 / / शिवाय शिवनन्दाऽपि यानमारुह्य तत्क्षणम् । भगवत्पादमूलेऽगाद् गृहिधर्मार्थिनी ततः ॥ 259 / / तत्र प्रणम्य चरणौ जगत्त्रयगुरोः पुरः । प्रपेदे शिवनन्दाऽपि गृहिधर्म समाहिता ॥ 260 ॥ अधिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्वाक्सुधापानमुदिता सा गृहं ययौ । / 261 ॥ अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः । महात्माऽयं किमानन्दो यतिधर्म ग्रहीष्यति ? ॥ 262 / / त्रिकालदर्शी भगवान कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति । / 263 / / 1 वालुक्यां । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । IR38 ॥ Page #287 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 239 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीर। जिन चरितम् । ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे । भविष्यत्यमरवरश्चतुःपल्योपमस्थितिः । / 264 ॥ इतश्च जाह्नवीहंसश्रेणिभिरिव चारुभिः । चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी । / 265 / / भोगिभोगायतभुजस्तंभः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासीन्महीपतिः । / 266 / / अभूद् गृहपतिस्तस्यां कामदेवाभिधः सुधीः । आश्रयोऽनेकलोकानां महातरुरिवाध्वनि ॥ 267 / / लक्ष्मीरिव स्थिरीभूता रुपलावण्यशालिनी । अभूद्भद्राकृतिर्भद्रा नाम तस्य सधर्मिणी । / 268 ॥ निधौ षट् स्वर्णकोट्यः षड् वृद्धौ षड् व्यवहारगाः । व्रजाः षट् तस्य दशगोसहस्रमितयोऽभवन् । 269 / / तदा च विहरत्रुवौ तत्रोर्वीमुखमंडने । पूर्णभङ्गाभिधोद्याने श्रीवीरः समवासरत् । / 270 / / कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् । / 271 / / कामदेवस्ततो देवनरासुरगुरोः पुरः । प्रपेदे द्वादशविधं गृहिधर्म विशुद्धधीः । / 272 ॥ प्रत्याख्यत् स विना भद्रां स्त्रीजान् षड्व्रजी विना । निधौ वृद्धौ व्यवहारे षट् षट् कोटीविना वसु । / 273 / / शेषं च वस्तुनियममानन्द इव सोऽग्रहीत् । ततः प्रभुं नमस्कृत्य ययौ निजनिकेतनम् ॥ 274 / / स्वयमात्ते श्रावकत्वे तेनाऽऽख्याते च तत्प्रिया । भद्राऽप्युपेत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् । / 275 / / इतश्च काशिर्नाम्नाऽनुगंगमस्ति पुरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनेः । / 276 ॥ 1 पुण्यम । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । ॥239 ॥ Page #288 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 240 ॥ सुत्रामेवामरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत्तत्र धरित्रीधवपुंगवः । / 277 / / आसीद् गृहपतिस्तस्यां महेभ्यश्चुलनीपिता । प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि । / 278 / / जगदानन्दिनस्तस्यानुरुपा रुपशालिनी । श्यामा नामाभवद्भार्या श्यामेव तुहिनद्युतेः । / 279 ॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याभवन् हेम्नश्चतुर्विंशतिकोटयः ॥ 280 ॥ एकैकशो गोसहस्रैर्दशभिः प्रमितानि तु । तस्याऽऽसन् गोकुलान्यष्टौ कुलवेश्मानि संपदाम् । / 281 ॥ तस्यां पुर्यामथान्येद्युरुद्याने कोष्टकाभिधे । भगवान् समवसृतो विहरंश्चरमो जिनः ॥ 282 ॥ ततो भगवतः पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ॥ 283 ॥ पद्भयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमनाः श्रीवीरं त्रिजगत्पतिम् ॥ 284 ॥ भगवन्तं ततो नत्वोपविश्य चुलनीपिता । शुश्राव परया भक्त्या प्राञ्जलिर्धर्मदेशनाम् ॥ 285 ॥ अथोत्थितायां सदसि प्रणम्य चरणौ प्रभोः । इति विज्ञपयामास विनीतश्चुलनीपिता । / 286 ॥ स्वामिन्नस्मादृशां बोधहेतोर्विहरसे महीम् । जगद्बोधं विना नान्यो ह्यर्थश्चंक्रमणे रवेः ॥ 287 ॥ सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा न वा । आगत्याऽयाचितो धर्मं दत्से हेतुः कृपाऽत्र ते ॥ 288 ॥ जानामि यतिधर्मं चेद्गृह्णामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥ 289 ॥ याचे श्रावकधर्मं तु स्वामिन् ! देहि प्रसीद मे । आदत्तेऽब्धावप्युदंको भरणं निजमेव हि । / 290 / / | दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिनचरितम् । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । ॥ 240 ॥ Page #289 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 241 ॥ दशमं पर्व अष्टमः वर्गः श्रीमहावीरजिनचरितम् । यथासुखं गृहाणेति स्वामिनाऽनुमतस्ततः । प्रतिपेदे श्रावकाह धर्म द्वादशधाऽपि सः ॥ 291 ॥ अष्टष्टकोट्यभ्यधिकं स्वर्ण निध्यादिषु त्रिषु । व्रजेभ्योऽन्यानथाष्टभ्यः प्रत्याचख्यौ व्रजानपि । / 292 ॥ नियमं चान्यवस्तूनां कामदेव इवाददे । श्यामा तत्पल्यपि स्वामिसमीपे श्रावकव्रतम् । / 293 / / तदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीचिता ? ॥ 294 / / अथोचे स्वामिना नैष यतिधर्म प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति । / 295 / / अरुणाभे विमाने च चतुःपल्योपमस्थितिः । ततश्च्युत्वा विदेहेषूत्पद्य निर्वाणमेष्यति । / 296 / / तत्रैवाऽऽसीत् सुरादेवो गृही धन्या च तत्प्रिया । आसीत्तस्य हिरण्यादि पुष्कलं कामदेववत् । / 297 ॥ स कामदेववद्गत्वा स्वाम्यग्रे श्रावकव्रतम् । नियमांश्चाग्रहीत् सार्धं धन्यया धर्मधन्यया । 298 ॥ ततश्च विहरन् स्वामी पुरीमालभिकां ययौ । तत्र शंखवनोद्याने भगवान् समवासरत् । / 299 / / पुर्यां तत्राभवच्चुल्लशतिको नामतो गृही । कामदेवसमस्त्वृद्ध्या बहलेति च तत्प्रिया ॥ 300 ॥ स कामदेववद्गत्वा श्रीवीरचरणान्तिके । समं बहलया धर्म प्रपेदे नियमानपि । / 301 / / ततश्च काम्पिल्यपुरे जगाम विहरन् प्रभुः । सहस्राम्रवणनामन्युद्याने समवासरत् । / 302 / / तत्रासीत्कामदेवर्द्धिर्गृहस्थः कुंडकोलिकः । नाम्ना पुष्पेति तद्भार्या शीलालंकारशालिनी । / 303 / / भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । 241 ॥ Page #290 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 242 ॥ कामदेव इव स्वामिपादाग्रे श्रावकव्रतम् । सोऽग्रहीन्नियमांश्चापि पुष्पया भार्यया सह । / 304 ॥ इतश्च पोलाशपुरे गोशालोपासकोऽवसत् । शब्दालपुत्रः कुलालोऽग्निमित्रा तस्य च प्रिया ॥ 305 ॥ हिरण्यकोटिस्तस्यैका निधानेऽन्या तु वृद्धिगा । तृतीया व्यवहारेऽभूद् व्रज एकश्च गोऽयुतम् ॥ 306 ॥ बहिश्च पोलाशपुरात् कुम्भकारस्य तस्य तु । कुम्भकारापणशतान्यासत् पंच सदापि च ॥ 307 ॥ तमशोकवनेऽवोचत्त्रिदशः कोऽपि यत्प्रगे । सर्वज्ञोऽर्हन्महाब्रह्मा त्रैलोक्यार्च्य इहैष्यति । / 308 ॥ सेवेथास्तं च फलकपीठस्रस्तरकादिना । एवं द्विस्त्रिर्गदित्वा तं त्रिदशः स तिरोदधे ॥ 309 ॥ आजीवभक्तो दध्यौ स नूनं धर्मगुरुः स मे । सर्वज्ञः खलु गोशालः प्रातरत्र समेष्यति । / 310 / / विचिन्त्यैवं स्थिते तस्मिन् प्रातस्तत्र समागतः । श्रीवीरः समवासार्षीत् सहस्राम्रवणे वने । / 311 / / कुम्भकारः सोऽपि गत्वा भगवन्तमवन्दत । कृत्वा च देशनां स्वामी तं कुलालमभाषत । / 312 ॥ शब्दालपुत्र ! भो ह्यस्त्वामशोकवनगं सुरः । कोऽप्यूचे यत्प्रगे ब्रह्मा सर्वज्ञोऽर्हन्निष्यति । / 313 ॥ उपास्यः स त्वया पीठफलकादिसमर्पणात् । त्वयाऽपि तद्गिराऽचिन्ति यद्गोशालः समेष्यति । / 314 / / इति स्वामिवचः श्रुत्वा सोऽचिन्तयदहो अयम् । सर्वज्ञोऽर्हन्महावीरो महाब्राह्मण आगतः । / 315 / / तन्नमस्करणीयोऽयमुपास्यः सर्वथाऽपि हि । इत्युत्थाय प्रभुं नत्वा स प्राञ्जलिरदोऽवदत् ॥ 316 / / 1-2 - ब्लासषुः । *6:+6%% दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिनचरितम् । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । ॥ 242 ॥ Page #291 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR43 ॥ दशमं पर्व । अष्टमः सर्गः श्रीमहावीरजिन चरितम् । बहिरस्मात्पुरात् कुम्भकारापणशतानि मे । पंच सन्ति तेषु पीठाद्यादायाऽनुगृहाण माम् । / 317 ॥ तद्वचः प्रत्यपादीशस्तं च गोशालशिक्षया । उपात्तान्नियतिवादाधुक्तिभिर्विन्यवर्तयत् । / 318 ॥ त्यक्त्वा नियतिवादं स प्रमाणीकृत्य पौरुषम् । आनन्द इव शिश्राय स्वाम्यग्रे श्रावकव्रतम् । / 319 / / परं विशेषो नियमे निधिवृद्धिनियोगगाः । तिस्रस्तस्य स्वर्णकोट्यो व्रजस्त्वेको गवामिति । / 320 ॥ अग्निमित्रा च तत्पत्नी तेनैव प्रतिबोधिता । आगत्य स्वामिनः पार्थे शिश्रिये श्रावकव्रतम् । / 321 / / विहर्तुमन्यतोऽचालीत्ततश्च भगवानपि । गोशालकोऽपि ह्यौषीज्जनश्रुत्येदमुच्चकैः । / 322 / / आजीवकानां समयं हित्वा शब्दालपुत्रकः । निग्रंथानां श्रमणानां शासनं प्रतिपन्नवान् । / 323 / / ततश्चाचिन्तयत्तत्र गत्वा शब्दालपुत्रकम् । आजीवकानां समये स्थापयाम्यद्य पूर्ववत् । / 324 / / इत्यागात्तत्र गोशालस्तद्वेश्माऽऽजीवकैर्वृतः । तं च शब्दालपुत्रो न दृशाऽपि समभावयत् । / 325 ॥ शब्दालपुत्रं गोशालः स्वे संस्थापयितुं मते । श्रावकत्वाच्चलयितुं चाऽशक्तो निर्ययौ पुनः ॥ 326 ॥ अधिराजगृहं वीरश्चैत्ये गुणशिलाह्वये । गत्वाऽथ समवासार्षीत् सुरासुरनिषेवितः ॥ 327 / / चुलनीपितृतुल्यर्द्धिर्महाशतकनामकः । गृह्यभूत्तस्य पल्यश्च रेवत्याधास्त्रयोदश । / 328 ॥ हिरण्यकोट्यो रेवत्या अष्टावष्ट व्रजाः पुनः । एका कोटी व्रजश्चैकोऽन्यासां प्रत्येकमप्यभूत् । / 329 / / भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । IR43 ॥ 1वा' / Page #292 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 244 / / चुलनीपितृवत्सोऽपि स्वाम्यग्रे श्रावकव्रतम् । नियमांश्चाग्रहीत्पत्नीस्ता विना त्वमुचत् स्त्रियः ॥ 330 ॥ श्रावस्त्यामन्यदा पुर्यां भगवान् विहरन् ययौ । तत्र कोष्टकसं चोपवने समवासरत् । / 331 / / तत्र चानन्दतुल्यर्द्धिर्गृह्यासीन्नन्दिनीपिता । अश्विनीव शशांकस्य तस्य चाश्विन्यभूत्प्रिया । / 332 / / आकर्ण्य श्रीमहावीरवदनाद्धर्मदेशनाम् । श्रावकत्वं नियमांश्च सोऽप्यानन्द इवाऽग्रहीत् ॥ 333 ॥ तत्रैवानन्दतुल्यर्द्धिर्गृह्यासील्लान्तिकापिता । तत्पत्नी फल्गुनीनामा फल्गु वल्गु प्रजल्पिनी ॥ 334 ॥ श्रीवीरस्वामिपादान्ते समाकर्णितदेशनः । श्रावकत्वं नियमांश्च सोऽप्यानन्द इवाऽऽददे । / 335 / / सुरैरप्यपरिक्षोभ्याः श्रावकत्वाद्द्विरिस्थिराः । दशैवं श्रावकवराः श्रीवीरस्वामिनोऽभवन् ॥ 336 ॥ एवं च बोधयन् भव्यानम्भोजानीव भास्करः । भूयो जगाम कौशाम्बीं नगरी परमेश्वरः । / 337 ॥ प्रभोश्चरमपौरुष्यां वन्दनायेन्दुभास्करौ । स्वाभाविकविमानस्थौ तस्यां युगपदेयतुः ॥ 338 ॥ तयोर्विमानतेजोभिर्नभस्युद्योतिते सति । लोकस्तथैव तत्राऽस्थात् कौतुकव्यग्रमानसः । / 339 ॥ विज्ञायोत्थानसमयं चन्दना तु प्रवर्तिनी । वीरं प्रणम्य वसतिं स्वां ययौ सपरिच्छदा । / 340 / / मृगावती तु तत्रस्थमार्तण्डोद्योततेजसा । नाज्ञासीद्रात्रिमायातां तत्रैवाऽऽस्थाद्दिनभ्रमात् ॥ 341 / / चन्द्रार्कयोर्गतवतोर्ज्ञात्वा रात्रिं मृगावती । प्रतिश्रयमुपेयाय चकिता काललचनात् । / 342 / / तामुचे चन्दना साध्वि ! कुलीनायास्तवेदृशम् । किं युज्यते ? यन्निशायां बहिरेकाकिनी स्थिता । / 343 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । ॥ 244 ॥ Page #293 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरित |245 ॥ अष्टमः सर्गः श्रीमहावीरजिनचरितम् । इत्युक्ते चन्दनां तस्या क्षमयन्त्या मुहुर्मुहुः । घातिक्षयान्मृगावत्या उदपद्यत केवलम् । / 344 / / निद्रान्त्याश्च प्रवर्तिन्या भुवो बाहुमुदक्षिपत् । तत्पार्धे यान्तमुरगं दृष्ट्वा केवलशक्तितः । / 345 ॥ प्रबुद्धया चन्दनया पृष्टा किं बाहुरुद्धृतः ? / महाहिरिह यातीति शशंस च मृगावती ॥ 346 / / भूयोऽपि चन्दनाऽवोचत्सूचीभेद्ये तमस्यपि । मृगावति ! कथं दृष्टस्त्वयाऽहिर्विस्मयो मम ॥ 247 ॥ मृगावती भगवतीत्याचचक्षे प्रवर्तिनि ! उत्पन्नकेवलज्ञानचक्षुषा ज्ञातवत्यहम् । / 348 ॥ केवल्याशातनी धिङ्मामित्यश्रान्तं स्वगर्हया । उत्पेदे केवलज्ञानं चन्दनाया अपि क्षणात् । / 349 / / इतश्च गौतमोऽपृच्छन्नाथ ! भावाः स्वभावतः । किं यान्त्यन्यत्वमर्केन्दुविमाने यदिहेयतुः । / 350 / / स्वाम्याख्यत् स्युर्दशाश्चर्याण्युसर्गा यदर्हताम् । गर्भापहारश्चन्द्रार्कविमानावतरस्तथा । / 351 / / चमरोत्पातः परिषदभव्याऽओत्तर शतम् । सिद्धा अपरकंकायां कृष्णस्य गमनं तथा । / 352 ॥ असंयताएं स्त्रीतीर्थ हरिवंशकुलोद्भवः । ततोऽसौ संगतोऽर्केन्दुविमानावतरः खलु । / 353 ॥ ॥tribhirvishesskm / / इत्याख्याय ततो नाथः श्रावस्ती विहरन् ययौ । तस्यां च समवासार्षीदुद्याने कोष्टकाभिधे । / 354 ॥ तस्यां प्रागागतस्तेजोलेश्याहतविरोधिकः । अष्टांगनिमित्तज्ञानज्ञातलोकमनोगतः । / 355 ॥ अजिनोऽपि जिनशब्दमात्मना संप्रकाशयन् । हालाहलाकुंभकार्या गोशालोऽवसदापणे ॥ 356 ॥ / ॥ युग्म्म्॥ चन्द्रसूर्ययोः मूलविमाने न अवतारणम् । 245 ॥ Page #294 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR46 ॥ दशमं पर्व अष्टमः सन: श्रीमहावीरजिनचरितम् । तस्य चाहन्निति ख्याति लोक आकर्ण्य मुग्धधीः । उपेत्योपेत्य विदधे निरन्तरमुपासनम् । / 357 / / इतश्च समये प्राप्ते गौतमः स्वाम्यनुज्ञया । प्राविशत् पुरि भिक्षार्थ चिकीर्षुः षष्टपारणम् । / 358 ॥ गोशालोऽत्रास्ति सर्वज्ञोऽर्हन्नित्याकर्ण्य तत्र च । गौतमः सविषादोऽगादात्तभिक्षोऽन्तिके प्रभोः । / 359 ॥ यथावत् पारणं कृत्वा गौतमः समये प्रभुम् । पश्यतां पौरलोकानामपृच्छत् स्वच्छधीरिति । / 360 ॥ स्वामिन्नगर्यामेतस्यां व्याहरन्त्यखिला जनाः । सर्वज्ञ इति गोशालं किमेतद् घटते न वा ? / / 361 / / अथाख्यद्भगवानेष सूनुमखस्य मंखलेः । अजिनोऽपि जिनंमन्यो गोशालः कपटालयः । / 362 / / मयैव दीक्षितश्चायं शिक्षां च ग्राहितो मया । मिथ्यात्वं प्रतिपन्नो मे सर्वज्ञो नैष गौतम ! ॥ 363 / / तत्तु स्वामिवचः श्रुत्वा पौराः पुर्यामितस्तः । एवं बभाषिरेऽन्योऽन्यं चत्वरेषु त्रिकेषु च ॥ 364 / / हं हो अर्हन्निहायातो वीरस्वामी वदत्यदः । गोशालो मंखलिसुतो मिथ्या सर्वज्ञमान्यसौ ॥ 365 / / जनश्रुत्या ततः श्रुत्वा गोशालः कालसर्पवत् । आपूर्यमाणः कोपेन तस्थावाजीवकावृतः ॥ 366 / / इतश्च स्वामिनः शिष्य आनन्दः स्थविराग्रणीः । षष्ठपारणकं कर्तुं भिक्षार्थ प्राविशत् पुरि । / 367 / / हालाहलागृहासीनो गोशालस्तत्प्रदेशगम् । आनन्दमुनिमाहूय साधिक्षेपमदोऽवदत् । / 368 ॥ भो आनन्द! तवाचार्यो लोकात् सत्कारमात्मनः । इच्छन् वीरः सभान्वक्षं मां तिरस्कुरुतेतराम् । / 369 ॥ 1- "नाम् । श्रीमहावीरोपरि गोशालकमुक्ततेजोलेश्यावर्णनम् । |IR46 ॥ Page #295 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरि ॥ 247 ॥ मंखपुत्रमनर्हन्तमसर्वज्ञं च वक्ति माम् । तेजोलेश्यां न मे वेत्ति विपक्षदहनक्षमाम् । / 370 / / भस्मराशीकरिष्यामि तमहं सपरिच्छदम् । त्वामेवैकं विमोक्ष्यामि दृष्टान्तोऽत्र निशम्यताम् ॥ 371 / / अवसरः प्रसरश्च संवादः कारकस्तथा । भलनो वणिजोऽभूवन् क्षेमिलायां पुरा पुरि ॥ 372 ॥ भाण्डैरापूर्य शकटान्निर्ययुस्ते वणिज्यया । यान्तश्च निर्जलारण्यं विविशुः किंचिदध्वनि ॥ 373 ॥ पञ्चापि तृषाक्रान्ता मरुमार्गगता इव । जलं गवेषयामासुः पर्यटन्तो महाटवीम् ॥ 374 ॥ भ्राम्यन्नवसरः पञ्चशिखरं वामलूरकम् । ददर्शादर्शयत्तेषां चतुर्णां सुहृदामपि । / 375 / / ते तस्य पूर्वशिखरं संभूयाऽस्फोटयन् द्रुतम् । तस्माच्च लेभिरे वारि तत्पीत्वा सुस्थतां ययुः ॥ 376 ॥ अथोचे प्रसरोऽपाच्यश्रृंगमप्यस्य दीर्यताम् । लप्स्यामहे नूनमितो वस्त्वन्यदपि किंचन ॥ 377 ॥ अथाब्रवीदवसरः खननं नास्य युज्यते । उत्थास्यत्यहिरेतस्मान्नाकुरोको हि भोगिनाम् । / 378 / / अवादीदथ संवादो विसंवादोऽप्यभूदिह । यत्परिस्फोटितात्पूर्वशिखरान्नाहिरुत्थितः । / 379 / / भूयोऽप्यवसरोऽवोचद्दैवादहि पयोऽभवत् । अथोचे कारको दैवाद् द्रम्मा इह नु भाविनः ॥ 380 ॥ इत्युदित्वा तत् खनितुं समारभत कारकः । मतं ममेदं नेत्युक्त्वा गन्त्रीमवसरो ययौ । / 381 / बभाषे भलनो यातोऽवसरो यदि यातु तत् । विनाऽप्यमुं खनिष्याम इति सर्वेऽपि तेऽखनन् ॥ 382 ॥ Ti0 वामलूर:- वल्मीकः (राफडो इति गुर्जरभाषायाम्) + नाकुः वाल्मीकः । | दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । श्रीमहावीरो परि गोशालकमुक्ततेजोलेश्यावर्णनम् । ॥ 247 ॥ Page #296 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 248 ॥ खातात्तस्मान्नाकुश्रृंगात् सद्यो द्रम्मा विनिर्ययुः । विभज्यावसरवर्जं चत्वारो जगृहुश्च तान् ॥ 383 ॥ चख्नुश्चतुर्थमपि ते श्रृंगं स्वर्णं च लेभिरे । ततो रजतमप्यौज्झन् सुवर्णादानलोभतः । / 384 / / रत्नानि पञ्चमे शृंगे भविष्यन्तीति बुद्धितः । चख्नुस्तदपि लोभान्धा लाभाल्लोभो हि वर्धते । / 385 / अत्यन्तमथितादब्धेः कालकूट इवोत्कटः । तस्माच्छृंगात् खन्यमानादुत्तस्थौ दृग्विषोरगः । / 386 / / वल्मीकाग्रस्थितः सोऽहिः प्राक् सूर्यं प्रेक्ष्य तान्दृशा । भस्मीचकार चतुरः सगन्त्रीवृषभानपि । / 387 ॥ निर्लोभ इत्यवसरं सगन्त्रीवृषमप्यथ । तस्याहेर्देव्यधिष्ठात्री प्रापयत् स्थानमीप्सितम् ॥ 388 ॥ धक्ष्यामि त्वद्गुरुं सर्पोऽधाक्षीत्तांश्चतुरो यथा । मोक्ष्यामि त्वामहम् सोऽहिर्मुमोचावसरं यथा । / 389 / / ततोऽसमाप्तभिक्षार्थ एवाऽऽनन्दो ययौ प्रभुम् । गोशालोक्तं तदाचख्यावपृच्छच्चेति शंकितः । / 390 / / भस्मराशीकरिष्यामीत्युक्तं गोशालकेन यत् । उन्मत्तभाषितं तत् किं तत्कर्तुमथवा क्षमः ? / / 391 ॥ अथाचचक्षे भगवानर्हद्भ्यः सोऽन्यतः क्षमः । अर्हतामपि सन्तापमात्रं कुर्यादनार्यधीः । / 392 ॥ तद्गत्वा गौतमादीनां शंसेदं ते यथा हि तम् । इहागतं नोदनया धर्म्ययापि नुदन्ति न ॥ 393 ॥ तेषां गत्वाऽऽख्यदानन्दस्तदा गोशालकोऽपि हि । तत्राऽऽगात् स्वामिनोऽग्रे चावस्थाय व्यब्रवीदिति ॥ 394 ॥ भोः काश्यप ! वदस्येवं गोशालो मंखलेः सुतः । अन्तेवासी ममेत्यादि तन्मृषा भाषितं तव । / 395 / 1 नुदः । दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । श्रीमहावीरो परि गोशालकमुक्ततेजोलेश्यावर्णनम् । ॥ 248 / / Page #297 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR49 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । गोशालस्तव यः शिष्यः स हि शुक्लाभिजातिकः । धर्मध्यानस्थितो मृत्वा त्रिदशेषूदपद्यत ॥ 396 ॥ तद्देहेऽस्मिन्नुपसर्गपरीषहसहेऽविशम् । उदायनामाऽहमृषिः परित्यज्य निजं वपुः । / 397 ॥ ततो मामपरिज्ञाय गोशालं मंखलेः सुतम् । स्वशिष्यं कथमाख्यासि न खल्वसि गुरुर्मम ॥ 398 ॥ स्वाम्यथोचे यथाऽऽरक्षैः क्रम्यमाणो मलिम्लुचः । गत दुर्ग वनं वाऽपि स्वान्तर्धानमवाप्नुवन् । / 399 ॥ ऊर्णालोम्ना शणलोम्ना तूलांशेन तृणेन वा । मन्यतेऽन्तरदत्तेनात्मानमावृतमल्पधीः । / 400 ॥ एवं त्वमपि गोशालोऽनन्योऽप्याख्यान् स्वमन्यथा । किमर्थं भाषसेऽलीकं स एवास्यपरो न हि ॥ 401 ॥ एवं स्वामिगिरा क्रुद्धो गोशालोप्यब्रवीत् प्रभुम् । अद्य भ्रष्येऽसि नष्टोऽसि न भवस्येष काश्यप! / / 402 ॥ सर्वज्ञशिष्यः सर्वानुभूतिगुर्वनुरागतः । अक्षमस्तद्वचः सोढुं गोशालकमभाषत ॥ 403 / / गुरुणा दीक्षितोऽनेन शिक्षितोऽस्यमुनैव हि । निहनुषे हेतुना केन गोशाल ! त्वं स एव हि ॥ 404 ॥ अथ गोशालकः कोपात्तेजोलेश्यामनाहताम् । सर्वानुभूतयेऽमुञ्चद् दृग्ज्वालामिव दृग्विषः ॥ 405 ॥ निर्दह्यमानः सर्वानुभूतिर्गोशाललेश्यया । शुभध्यानपरो मृत्वा सहस्रारे सुरोऽभवत् । / 406 ॥ गोशालोऽपि हि तत्कालं स्वलेश्याशक्तिगर्वितः । निर्भर्त्सयितुमारेभे भगवन्तं पुनः पुनः ॥ 407 ॥ स्वामिशिष्यः सुनक्षत्रस्तमथ स्वामिनिन्दकम् । गुरुभक्त्याऽनुशास्ति स्म भृशं सर्वानुभूतिवत् ॥ 408 ॥ 1 नान्यो। श्रीमहावीरोपरि गोशालकमुक्ततेजोलेश्यावर्णनम् । IR49 ॥ Page #298 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR50 ॥ दशमं पर्व अष्टमः 4 सर्गः श्रीमहावीरजिनचरितम् । नाकरुण । उप गोशालमुक्तया तेजोलेश्यया प्रज्वलत्तनुः । प्रभुं प्रदक्षिणीकृत्याऽऽदाय भूयो व्रतानि च । / 409 / / आलोच्याथ प्रतिक्रम्य क्षमयित्वाऽखिलान्मुनीन् । सुनक्षत्रमुनिर्मृत्वाऽच्युतकल्पे सुरोऽभवत् । / 410 ॥ |युग्म्म् ॥ जितकाशी च गोशालस्ततोऽतिपरुषाक्षरम् । समाक्रोशन्निजगदे स्वामिना करुणाजुषा । / 411 / / दीक्षितः शिक्षितश्चासि श्रुतभाक् च मया कृतः । ममैवावर्णवादी त्वं कोऽयम् ते धीविपर्ययः ? ॥ 412 ॥ स्वामिना स्वयमित्युक्तो गोशालः कुपितो भृशम् । उपेत्य किंचिदमुचत्तेजोलेश्यां प्रभु प्रति । / 413 ॥ स्वामिन्यप्रभविष्णुः सा महावात्येव पर्वते । प्रभुं प्रदक्षिणीचक्रे भक्तिभागनुहारिणी ॥ 414 ॥ संतापमात्रं स्वाम्यंगेऽभूत्तेजोलेश्यया तया । तीरकक्षोद्भवेनेव दावेन सरिदम्भसः ॥ 415 / / अकार्याय प्रयुक्ता धिगनेनेति क्रुधेव सा । तेजोलेश्या निवृत्यांगे गोशालस्याविशद्बलात् ॥ 416 ॥ तयाऽन्तर्दह्यमानोऽपि गोशालो धार्यमाश्रितः । भगवन्तं महावीरमभ्यधत्तैवमुद्धतः । / 417 / / मत्तेजोलेश्यया ध्वस्तः षण्मासान्ते हि काश्यप ! पित्तज्वरपराभूतश्छद्मस्थोऽपि विपत्स्यसे । / 418 ॥ स्वाम्यथोवाच गोशाल ! मृषा ते वागहं यतः । अन्यानि षोडशाब्दानि विहरिष्यामि केवली ॥ 419 / / स्वतेजोलेश्ययैव त्वं पुनः पित्तज्वरार्दितः । विपत्स्यसे सप्तदिनपर्यन्ते नात्र संशयः ॥ 420 ॥ पर्वते श्रीमहावीरोपरि गोशालकमुक्ततेजोलेश्यावर्णनम् । IR50 ॥ 1"द्दे। Page #299 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते । / 251 / / तेजोलेश्याक्लिश्यमानवपुष्को विलपन्नथ । भूमौ पपात गोशालः शालगुरिव वायुना । / 421 / / गुर्ववज्ञाप्रकुपिता मुनयो गौतमादयः । एवं मर्माविधा वाचोच्चकैर्गोशालमूचिरे । / 422 / / धर्माचार्यप्रातिकूल्यभाजां भो ! भवतीदृशम् । तेजोलेश्या क्व तव सा धर्माचार्ये नियोजिता ? ॥ 423 ॥ सुचिरं विब्रुवाणोऽणि निघ्नन्नपि महामुनी । कृपयोपेक्षितो भर्त्रा स्वयमेव विपत्स्यसे । / 424 ॥ व्यपत्स्यथाः पुराऽपि त्वं वैशिकायनलेश्यया । स्वलेश्यया शीतया त्वां नारक्षिष्यद्यदि प्रभुः । / 425 / / शार्दूल इव गर्ताऽन्तः पतितस्तेषु साधुषु । निःकर्तुं सोऽक्षमस्तस्थावुद्वेल्लनपरः क्रुधा । / 426 / / निःश्वसन् दीर्घमुष्णं च दंष्ट्रालोमानि चोत्खनन् । पादाभ्यां ताडयुन्नुर्वी हतोऽस्मीति मुहुर्बुवन् ॥ 427 ॥ निष्क्रम्य स्वामिसदसो दस्युवद्वीक्षितो जनैः । हालाहलाकुम्भकार्या गोशालोऽगमदापणम् ॥ 428 ॥ ॥ युग्मम् ॥ अथ स्वामी मुनीनूचे तेजो गोशालकेन यत् । अस्मद्वधाय प्रक्षिप्तं तस्येयं शक्तिरूर्जिता । / 429 ॥ वत्साच्छ्कुत्समगधवंगमालवकोशलान् । पाटलाटवज्ज्रिमालिमलयाबाधकांगकान् । / 430 ॥ काशीन् सुह्मोत्तरान् देशान् निर्दग्धुं षोडशेश्वरा । तेजोलेश्या गोशालस्य तपसोग्रेण साधिता । / 431 ॥ विसिष्मियिरे सर्वे मुनयो गौतमादयः । सन्तः शक्तौ परस्यापि मात्सर्यं न हि बिभ्रति ॥ 432 ॥ गोशालकोऽपि स्वेनैव दह्यमानोऽथ तेजसा । तापशान्त्यै पपौ मद्यं दधानो मद्यभाजनम् । / 433 ॥ 1 सह्योतं । दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिन चरितम् । श्रीमहावीरो परि गोशालकमुक्ततेजोलेश्यावर्णनम् । ॥ 251 / / Page #300 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 252 ॥ मदोन्मत्त गायति स्म गोशालो नृत्यति स्म च । हालाहलायाः प्रणतिं प्राञ्जलिश्चाकरोन्मुहुः । / 434 / / अंगरागीचकारांगे भाण्डार्थं मृदितां मृदम् । लुलोठ च गृहस्रोतोजले तच्चापिबन्मुहुः । / 435 / असंबद्धविरुद्धानि प्रजजल्प वचांसि च । शिष्यः सशोकैः स उपचर्यमाणोऽत्यगाद्दिनम् ॥ 436 ॥ गोशालोपासकस्तत्रायंपुलो धर्मजागरम् । पूर्वरात्रापररात्रे कुर्वन्नेवं व्यचिन्तयत् । / 437 / / तृणगोपालिका किंसंस्थानेति न हि वेद्म्यहम् । गत्वा पृच्छामि गोशालं सर्वज्ञं गुरुमात्मनः । / 438 ॥ एवं निश्चित्य गोर्गेऽनर्घ्यभूषणभृद्ययौ । हालाहलागृहेऽपश्यद्गोशालं च तथा स्थितम् ॥ 439 / / लज्जयाऽथापचक्राम द्रुतद्रुतमयंपुलः । गोशालशिष्यैः स्थविरैर्दृष्टश्च जगदे च सः । / 440 / / अयंपुलः ! निशायां ते पश्चिमायामजायत । तृणगोपालिकासंस्थाविषयः संशयः खलु । / 441 / / विस्मितः सोऽप्युवाचैवमेवमेतन्महर्षयः । गोशालचेष्टितं गोप्तुं ते भूयस्तं बभाषिरे । / 442 / / गायन्नृत्यन् पात्रपाणिरञ्जलिं च करोति यत् । निर्वाणप्राप्तिलिंगानि तदाख्याति गुरुस्तव ॥ 443 ॥ यदेतत् पश्चिमं गेयं नृत्यमञ्जलिकर्म च । पानं मृदंगरागादि यदन्यदपि किंचन ॥ 444 ॥ गोशालस्य चतुर्विंशस्यार्हतो मोक्षलक्ष्म तत् । गत्वाऽमुं पृच्छ सन्देहं सर्वज्ञो ह्येष ते गुरु: / / 445 ॥ Ti0 *गोसर्गे प्रभाते । 1 सर्गे । दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिनचरितम् । श्रीमहावीरो परि गोशालकमुक्ततेजोलेश्या वर्णनम् । ॥ 252 ॥ Page #301 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका एरुषचरिते दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिन 253 ॥ चरितम् । इत्युक्तस्तैरभिगन्तुं स प्रावर्तिष्ट तेऽपि हि । तस्याऽऽगमं संशयं च गोशालस्य पुरोऽवदन् । 446 ॥ तेऽन्यतो मद्यपात्रादि गोशालेन व्यमोचयन् । आसने चासयाञ्चक्रुस्तदा चाऽऽगादयंपुलः । / 447 / / ततो निषण्णमग्रे तमूचे गोशालकोऽपि हि । तृणगोपालिका किंसंस्थानेति तव संशयः । / 448 / / तृणगोपालिकां विद्धि वंशीमूलसमाकृतिम् । श्रुत्वेति मुदितः सद्योऽयंपुलः स्वाश्रयं ययौ ॥ 449 / / अन्येधुश्चेतनां लब्ध्वा ज्ञात्वाऽन्तसमयं निजम् । शिष्यानाहूय गोशालो व्याजहारेति सादरः । / 450 ॥ मृतस्य मे वपुः स्नप्यं गन्धाम्भोभिर्विलेपनैः । सुगन्धिभिर्विलेप्यं चाऽऽमोच्यं चोत्कृष्टवाससा । / 451 / / भूष्यं च भूषणैर्दिव्यैरारोप्यं तदनन्तरम् । सहस्रवाह्यां शिबिकां ततो निःसार्यमुत्सवात् । / 452 / / अयमत्रावसर्पिण्यां चतुर्विंशो जिनेश्वरः । गोशालः प्रययौ मोक्षमित्युद्घोष्यं पुरेऽखिले ॥ 453 / / ते तथा प्रत्यपद्यन्त गोशालोऽप्यहि सप्तमे । जातशुद्धाशयः पश्चात्तापादेवमचिन्तयत् ॥ 454 / / अहो ! पापोऽहमर्हन्तं वीरं धर्मगुरुं निजम् । नितान्तमाशातितवास्त्रिधाऽप्यत्यन्तदुर्मतिः । / 455 ॥ अभाणयं च सर्वज्ञमात्मानं सर्वतोऽपि हि । मृषोपदेशैः सत्याभैः सर्वं लोकं प्रतारयन् । / 456 / / धिङ्महर्षी मया दग्धौ गुरुगृह्यावुभौ च तौ । तेजोलेश्या स्वदाहायामुच्यत स्वामिने च धिक् । / 457 / / कृते दिनानां स्तोकानां किमकार्यं मया कृतम् । भूयिष्ठनरकावासविनिवासनिबन्धनम् । / 458 ॥ 1 वास्तस । त्वा तं sa0 / 0त्वातं sa0 / गोशालस्य पश्चात्तापः । 253 ॥ Page #302 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व अष्टमः सर्ग. श्रीमहावीरजिनचरितम् । IR54 ॥ न केवलमयं स्वात्मा नरकायातिथीकृतः । किं त्वयं सकलो लोकोऽप्यसन्मार्गोपदेशतः ॥ 459 / / भवत्वियत्यपि गते लोको यातु पथैव हि । विमृश्यैवं समाहूय शिष्यानेवमथावदत् । / 460 ॥ भो ! भोः ! श्रृणुत सर्वेऽपि नाहमर्हन्न केवली । किं त्वस्मि मंखलिसुतो गोशालो वीरशिष्यकः । / 461 ॥ आश्रयाशो वह्निरिव प्रत्यनीको गुरोरहम् । मया दंभादियत्कालमात्मा लोकश्च वंचितः । / 462 / / छद्मस्थोऽहं मरिष्यामि दह्यमानः स्वतेजसा । वामांघ्रौ रज्जुभिर्बद्ध्वा कर्षणीयः पुरीह भोः । / 463 / / निष्ठीवद्भिर्मम मुखे मां कर्षद्भिर्मृतश्ववत् । घोषणीयमिदं पुर्यां त्रिकश्रृंगाटकादिषु ॥ 464 / / स एष मंखलिसुतो गोशालो दंभितप्रजः । मुनिघात्यजिनो दोषनिधानं गुरुतल्पगः । / 465 ॥ जिनस्तु भगवान् वीरः सर्वज्ञः करुणानिधिः । हितोपदेष्टा न्यहोष्ट गोशालस्तं मुधैव हि ॥ 466 ॥ इत्यर्थे शपथं दत्त्वा व्यथया स व्यपद्यत । तच्छिष्याश्च कुलालोकोद्वाराणि पिदधुर्रिया ॥ 467 / / श्रावस्तीमालिखस्तत्र शिष्याः शपथमुक्तये । तथा गोशालमाकर्षन् कुर्वन्तो घोषणादिकम् । / 468 ॥ ततो निष्क्रमयामासुस्तद्गोशालकलेवरम् । ऋद्धया महत्या तच्छिष्याश्चक्रुश्च ज्वलनातिथिम् । / 469 / / प्रभुः श्रीवर्धमानोऽपि मेंढकग्राममभ्यगात् । चैत्ये च समवासार्षीत्तत्र कोष्टकनामनि । / 470 ॥ स्वामिनं तत्र चापृच्छत् समये गौतमो मुनिः । गोशालः कां गतिमगात् स्वाम्यूचे सोऽच्युतं गतः । / 471 ॥ गोशालस्य मृत्युः। I254 ॥ Page #303 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । / 255 ॥ भूयोऽपि गौतमोऽपृच्छत् स्वामिन्नीदृग्भिरप्यधैः । स दुरात्मा कथं देवो बभूवाश्चर्यमत्र मे ॥ 472 ॥ स्वाम्याचख्यौ निन्दति योऽवसाने दुष्कृतं निजम् । न दूरे तस्य देवत्वं गोशालोऽपि तथाऽकरोत् ॥ 473 ॥ पप्रच्छ गौतमोऽथैवं काले च्युत्वा तु सोऽच्युतात् । स्वामिन्नुत्पत्स्यते कुत्र कदा सिद्धिं च यास्यति ॥ 474 ॥ स्वाम्युवाचाऽत्रैव जम्बूद्वीपे वर्षे च भारते । भाव्युपविन्ध्यं पुंद्रेषु शतद्वारं महापुरम् । / 475 / / तत्र संमुचिभूपस्य भद्राकुक्षिभवः सुतः । गोशालजीवो भविता महापद्मोऽभिधानतः ॥ 476 / / स च भावी महाराजस्तस्योभौ यक्षपुंगवौ । पूर्णभद्रमाणिभद्रौ सेनापत्यं करिष्यतः । / 477 ॥ तस्यापरं गुणोद्भूतं देवसेन इति प्रजाः । नामधेयं करिष्यन्ति भागधेयमहानिधेः ॥ 478 ॥ तस्योच्चैश्चक्रिण इवोत्पत्स्यतेऽद्भुततेजसः । हस्ती श्वेतश्चतुर्दन्त ऐरावण इवापरः । / 479 / / तत्राऽऽरुढवतस्तस्य तदृद्धिमुदिता जनाः । विमलवाहन इति करिष्यन्त्यभिधान्तरम् । / 480 ॥ तस्याऽन्यदा पूर्वभवाभ्यस्तर्षिद्वेषकर्मणा । उत्पत्स्यते श्रमणेषु नितान्तं दुष्टबुद्धिता ॥ 481 / / निन्दनैस्ताडनैर्बन्धैरुड्डाहैर्हननैश्च सः । श्रुतमात्रान् दृष्टमात्रान्मुनीन् विनष्टयिष्यति । / 482 / / तं च विज्ञापयिष्यन्ति पौरामात्यादयोऽप्यदः । भूभुजां युज्यते दुष्टनिग्रहः साधुपालनम् । / 483 / / अमूंस्त्वनागसः साधून् भिक्षावृत्तींस्तपोधनान् । स्वामिन् ! न पासि चेन्मा स्म पासीस्तन्निग्रहस्तु किम् ॥ 484 ॥ 1 न्ते । दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । गोशालस्य आगामि भवाः । / / 255 / / Page #304 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 256 ॥ कोपिष्यति (च) चेत्कोऽपि निरागस्ताडनान्मुनिः । स्वतेजसा तदा स त्वां सराष्ट्रमपि धक्ष्यति ॥ 485 / / तैरित्युक्तो विना भावं तद्वचः प्रतिपत्स्यते । सोऽन्यदा तु रथारूढः क्रीडयोद्यानमेष्यति । / 486 / स त्रिज्ञानं मुनिं सिद्धतेजोलेश्यं सुमंगलम् । कायोत्सर्गस्थितं तत्र द्रक्ष्यत्यातापनापरम् । / 487 / / सोऽथ निष्कारणक्रुद्धो विरुद्धः साधुदर्शने । तं रथाग्रेण पर्यस्य महर्षिं पातयिष्यति । / 488 / / स उत्थाय मुनिर्भूयः कायोत्सर्गं करिष्यति । तथैव भूपतिर्भूयस्तं पृथ्व्यां पातयिष्यति । / 489 / / उत्थाय स्थास्यति पुनः कायोत्सर्गे सुमङ्गलः । प्रयुज्य चाऽवधिं ज्ञात्वा तद्भवानिति वक्ष्यति । / 490 ॥ रे ! रे ! न देवसेनोऽसि न वा विमलवाहनः । स्मर गोशालकोऽसि त्वं सूनुर्मंखस्य मद्बलेः । / 491 / / येन चाऽऽशातितो धर्मगुरुश्चरमतीर्थकृत् । तच्छिष्यौ च परिप्लुष्टौ दुर्मदेन तदा त्वया । / 492 / / यथा हि तैस्तदा क्षान्तं क्षमिष्येऽहं तथा न हि । भूयः करिष्यसेऽदश्चेद्धक्ष्यामि त्वां क्षणात्तदा । / 493 ॥ तेनेत्युक्तोऽधिकं दीप्तः सर्पिः सिक्त इवानलः । पातयिष्यति भूयोऽपि महापद्मः सुमङ्गलम् ॥ 494 ॥ क्रमानपेत्य सप्ताष्टान् स तेजोलेश्यया मुनिः । निधक्ष्यति महापद्मं सरथ्यरथसारथिम् । / 495 ॥ तत्कर्माऽऽलोच्य स मुनिः पालयित्वा चिरं व्रतम् । अन्ते च मासानशनं कृत्वा सर्वार्थमेष्यति । / 496 / / त्रयस्त्रिंशत्सागरस्यायुषोऽन्ते स परिच्युतः । महाविदेहेषूत्पद्य दीक्षया मोक्षमेष्यति । / 497 / / अस्मिन् पादे एकम् अक्षरम् न्यूनं वर्तते । अष्टाक्षरप्रमाणे पादे सप्ताक्षरभवनेन । दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिनचरितम् । गोशालस्य आगामि भवाः । ॥ 256 ॥ Page #305 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR57 ॥ दशमं पर्व अष्टमः साः श्रीमहावीरजिनचरितम् । महापद्मोऽपि निर्दग्धः सप्तमोवीं गमिष्यति । क्रमादुत्पत्स्यते द्विर्द्विः सर्वेषु नरकेषु सः ॥ 498 ॥ तिर्यग्जातिषु सर्वासूत्पत्स्यतेऽथ मुहुर्मुहुः । स शस्त्रवध्यः सर्वत्र दाहार्तश्च मरिष्यति । / 499 / / इत्थं कालमनन्तं तु भवान् भ्रान्त्वाऽतिदुःखदान् । स समुत्पत्स्यते वेश्या बही राजगृहात्पुरात् । / 500 / / सुप्ता भूषणलुब्धेन कामिना सा हनिष्यते । भूयो राजगृहस्यान्तर्वेश्या भूत्वा विपत्स्यते । / 501 ॥ स विन्ध्यमूले वेभेले सन्निवेशे भविष्यति । विप्रकन्याऽथ विप्रेण केनापि परिणेष्यते । / 502 / / गुर्विणी श्वशुरगृहादायान्ती दाववह्निना । मार्गे दग्धोत्पत्स्यतेऽग्निकुमारेषु सुरेषु सा । / 503 / / ततोऽपि मानुषो भावी प्रव्रज्यां च ग्रहीष्यति । विराधितश्रामण्य सन्नसुरेषु भविष्यति । / 504 / / पुनः पुनर्मर्त्यभवान् कतिचित्प्राप्य सोऽसकृत् । विराधितश्रामण्यः सन् भविष्यत्यसुरादिषु ॥ 505 / / पुनश्च मानुषीभूयातीचाररहितं व्रतम् । पालयित्वा स सौधर्मे कल्पे देवो भविष्यति । / 506 ॥ एवं सप्तभवान् यावच्छ्रामण्यमनुपाल्य सः । कल्पे कल्पे समुत्पद्य सर्वार्थमपि यास्यति । / 507 / / ततश्च्युत्वा विदेहेषु भूत्वाऽऽढ्यतनयः सुधीः । दृढप्रतिज्ञो नाम्ना स विरक्तः प्रव्रजिष्यति । / 508 / / स जातकेवलो ज्ञात्वाऽऽगोशालकभवान्निजान् । गुर्ववज्ञामुनिवधमूलान् शिष्येषु शंसिता । / 509 / / 'निर्देक्ष्यति च शिष्येभ्यो गुर्ववज्ञादि सर्वथा । न कार्यमन्वभूवं हि तत्फलानि बहून् भवान् । / 510 ॥ 1 निदे । निदेष्य । निदिष्य । गोशालस्य आगामिभवाः । ॥257 ॥ Page #306 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 258 ॥ दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । स्वशिष्यान् बोधयित्वैवं विहरन्नवनीतलम् । कर्मक्षयेण गोशालजीवो निर्वाणमेष्यति ॥ 511 ॥ भूयोऽपि गौतमोऽपृच्छत् केन प्राग्जन्मकर्मणा । प्रत्यनीको बभूवैवं गोशालो भगवंस्तव । / 512 / / अथाऽऽख्यद्भगवानत्र जंबूद्वीपेऽत्र भारते । प्राक्चतुर्विंशतावर्हन्नुदायो नामतोऽभवत् । / 513 / / तस्य मोक्षमहिमानं कर्तुमीयुः सुरासुराः । प्रत्यन्तवासी तानेकः प्रेक्ष्य जातिस्मरोऽभवत् । / 514 ॥ प्रत्येकबुद्धः प्रावाजीत् स तदैव महाशयः । आर्पयद् व्रतलिंगं च तस्मै शासनदेवता ॥ 515 ॥ तप्यमानं तपस्तीव्र पूज्यमानं जनैश्च तम् । दृष्ट्वोपेत्येश्वरो नाम तं पप्रच्छाऽतिदुर्मतिः । / 516 / / केन त्वं दीक्षितः ? कूत्रोत्पन्नः ? किं वा कुलं तव ? | कुतो वा सूत्रमर्थं च समुपार्जितवानसि ? ॥ 517 / / प्रत्येकबुद्धः स महामुनिराख्यदशेषतः । दध्यौ चेतीश्वरो नूनं दंभेनात्ति प्रजामसौ । / 518 / / मन्ये यादृगनेनोक्तं तादृग्वक्ता जिनोऽपि हि । यद्वाऽपमोहो नेदृक्षं स वदेद्यामि तं ततः ॥ 519 / / प्रव्रज्यामभिनन्दामि सर्वदुःखापहामिति । ध्यात्वैवं स ययौ तत्र न चापश्यज्जिनेश्वरम् ॥ 520 ॥ पार्श्वे गणधरस्याथ प्रव्रज्यां स उपाददे । मोहगर्भितवैराग्यः कपिवन्मन्दबुद्धिकः । / 521 ॥ मोक्षप्राप्ते जिने पर्षद्यासीनो गणभृज्जगौ । यावज्जिनोक्तसूत्रार्थमालापस्तावदित्यभूत् । / 522 ॥ अप्येकं पृथिवीजीवं विनाशयति यः खलु । असंयतः समाख्यातो जैनेन्द्रे स हि शासने । / 523 / / 1देग्क्षं प्रा। गोशालस्य पूर्वभवाः । / 258 ॥ Page #307 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR59 ॥ दशमं पर्व । अष्टमः सर्गः श्रीमहावीर। जिनचरितम् । ईश्वरोऽचिन्तयच्चैवं जीवा अवनिकायिकाः । सर्वत्रापि विमृद्यन्ते को हि तान् रक्षितुं क्षमः । / 524 / / अश्रद्धेयमिदं वाक्यं लाघवायास्य केवलम् । श्रुत्वाऽप्यदोऽनुतिष्ठेत् क उन्मत्तस्येव भाषितम् । / 525 ॥ मुक्त्वेदं यद्यसौ किंचिच्छ्रामण्यं मध्यपक्षगम् । समाख्याति तदा नूनं लोकः सर्वोऽपि रज्यति । / 526 / / यद्वा हा! हा! हतोऽस्मीति नानुतिष्ठाम्यहं यदि । जनोऽपि नानुतिष्ठेत् किं सर्वज्ञैर्भाषितं ह्यदः । / 527 / / अर्हद्वाक्यान्यथाकारप्रायश्चित्तं मयाऽधुना । ग्राह्यमित्यगमत्तं प्रत्येकबुद्धं महामुनिम् । / 528 / / तस्यापि धर्मव्याख्याने सोऽऔषीद्यन्मुनिस्त्यजेत् । पृथिवीकायमुख्यानां समारम्भ त्रिधाऽपि हि ॥ 529 / / ईश्वरोऽचिन्तयत्कोऽमूनाऽऽरभेत तथा ह्यसौ । पृथ्व्यां निषीदत्यनाति चाग्निपक्वं पिबत्यपः । / 530 ॥ आत्मन्यपि विसंवादि तद्वदत्येष कद्वदः । वरं गणधरः सोऽस्तु यद्वा सोऽपि विरुद्धवाक् । / 531 / / अमूभ्यां तदलं द्वाभ्यां धर्मं वक्ष्यामि तं स्वयम् । अविरक्तः सुखसुखमनुष्ठास्यति यं जनः । / 532 ॥ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत् पपात खात् । मृत्वा च सप्तमावन्यामुदपादि स नारकः । / 533 ॥ श्रुतशासनसम्यक्त्वप्रत्यनीकत्वपापजम् । दुःखं तत्र चिरं भुक्त्वा मत्स्यः सोऽब्धाविहाभवत् । / 534 / / भूयोऽगात्सप्तमोया सोऽत्रैत्य काकः खगोऽभवत् । ततोऽगात् प्रथमावन्यां दुष्टश्चात्रैत्य चाभवत् । / 535 ॥ भूयोऽगात्प्रथमावन्यां खरोऽभूदत्र षड्भवान् । ततो मनुष्यः संजज्ञे मृतो नाऽभूद्वनेचरः । / 536 / / 1 पिबेत्ययः । गोशालस्य पूर्वभवाः । | ॥ 259 ॥ Page #308 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । 260 ॥ ततो मृत्वा बिडालोऽभूत्ततोऽपि नरकं ययौ । उद्धृत्य चाक्रिकोऽत्राभूतु कुष्ठी कृम्याकुलस्ततः । / 537 / / स पञ्चाशतमब्दानि भक्षितः कृमिभिर्मृतः । अकामनिर्जरायोगाद्देवत्वं प्रत्यपद्यत । / 538 ॥ ततश्च्युतो नृपः सोऽभून्मृत्वाऽगात्सप्तमावनिम् । नृतिर्यङ्नरकेष्वेवं भ्रान्त्वा गोशालकोऽभवत् । / 539 / / एवं पूर्वभवाभ्यासवासनावेशतः स तु । तीर्थकृद्धर्मसाधूनां प्रत्यनीकोऽभवद् भृशम् । / 540 ॥ इति स्वामिवचः श्रुत्वाऽबुध्यन्त बहवो जनाः । प्राव्रजंश्च भवोद्विग्नाः श्रावकत्वं च केऽप्यधुः ॥ 541 / / स्वामी तु रक्तातीसारपित्तज्वरवशात् कृशः । गोशाललेश्यया जज्ञे चकार न तु भेषजम् । / 542 / / गोशालतेजसा वीरः षण्मासान्तर्विपत्स्यते । इति लोकप्रवादोऽभूत्तादृगामयदर्शनात् ॥ 543 / / तं च श्रुत्वा स्वामिशिष्यः सिंहो नामानुरागवान् । गत्वैकान्ते रुरोदोच्चैः क्व धैर्य तादृशा गिरा॥544॥ केवलेन प्रभुर्ज्ञात्वा तमाहूयेदमब्रवीत् । जनप्रवादात् किं भीतः साधो ! संतप्यसे हृदि । / 545 ॥ न ह्यापदा तीर्थकृतो विपद्यन्ते कदाचन । किं न संगमकादिभ्य उपसर्गा वृथाऽभवन् । / 546 / / उवाच सिंहो भगवन् ! यद्यप्येवं तथापि हि । आपदा वोऽखिलः स्वामिञ्जनः संतप्यतेतराम् । / 547 / / मादृशां दुःखशान्त्यै तत् स्वामिन्नादत्स्व भेषजम् । स्वामिनं पीडितं द्रष्टुं न हि क्षणमपि क्षमाः । / 548 ॥ तस्योपरोधात्स्वाम्यूचे रेवत्या श्रेष्ठिभार्यया । पक्व कूष्माण्डकटाहो यो मह्यं तं तु मा ग्रहीः । / 549 ॥ 1देग्नावश । गोशालस्य पूर्वभवाः । & R60 ॥ Page #309 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 261 / / बीजपूरकटाहोऽस्ति यः पक्वो गृहहेतवे । तं गृहीत्वा समागच्छ करिष्ये तेन वो धृतिम् । / 550 / / सिंहोऽगादथ रेवतीगृहमुपादत्त प्रदत्तं तया । कल्प्यं भेषजमाशु तत्र ववृषे स्वर्णं च हृष्टैः सुरैः । / सिंहानीतमुपास्य भेषजवरं तद्वर्धमानः प्रभुः । सद्यः संघचकोरपार्वणशशी प्रापद्वपुःपाटवम् । / 551 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि ऋषभदत्तदेवानन्दाप्रव्रज्या - जमालिगोशालक - विपतिपत्तिविपत्ति - भगवदारोग्यवर्णनो नामाष्टमः सर्गः । दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिन चरितम् । गोशालस्य पूर्वभवाः । / / 261 / / Page #310 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते । / 262 / / नवमः सर्गः । इतश्च यः सुदंष्ट्राहिकुमारो नौजुषः प्रभो । उपसर्गानकृत स क्वचिद् ग्रामेऽभवद्धली । / 1 / / स कृष्याजीवकोऽन्येद्युः सीरेण क्रष्टुमुर्वराम् । यावत्प्रवृत्तस्तावत्तं श्रीवीरो ग्राममाययौ ॥ 2 ॥ स्वामिना तस्य बोधाय प्रेषितो गौतमोऽवदत् । किमिदं क्रियते ? दैवनियुक्तमिति सोऽब्रवीत् ॥ 3 ॥ भूयोऽपि गौतमोऽवोचत् क्षुद्रजीविकयाऽनया । जीवतस्तव किं सौख्यं ? किं वा सुचरितं भवेत् ! ॥ 4 ॥ न केवलमिहैवेदं कष्टकृद्भद्र ! कर्म ते । प्राणातिपातभूयिष्ठं कष्टायान्यभवेष्वपि । / 5 / / कर्मणोऽमुष्य कष्टस्य कष्टं लक्षांशतोऽपि हि । क्रियते धर्मकार्ये चेत्कष्टान्तः स्यात्तदा खलु । / 6 / / इत्यादि गौतमेनोक्तः स ऊचे साध्वहं त्वया । बोधितोऽद्य भवोद्विग्नं परिव्राजय मां ततः ॥ 7 ॥ प्रबुद्ध इति विज्ञाय गौतमस्तमदीक्षयत् । गन्तुं श्रीवीरपादान्ते समं तेन चचाल च ॥ 8 ॥ पप्रच्छ हालिकर्षिस्तं गन्तव्यं भगवन् ! क्कनु । गौतमोऽप्यवदत् साधो ! गन्तव्यमुपमद्गुरु ॥ 9 ॥ हालिकोऽप्यब्रवीदेवं न तुल्यः कोऽपि ते ध्रुवम् । तवापि किं गुरुः कोऽपि ! स च स्यात्कीदृशो ननु ? ॥ 10 ॥ दशमं पर्व नवमः सर्गः श्रीमहावीर जिन चरितम् । हालिकवृत्तान्तः । ॥ 262 ॥ Page #311 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । 263 ॥ सौ मे धर्माचार्यो पितः । सोऽवोचगौतमबाज प्रययौ चानुगा अथाख्यद्गौतमोऽस्तीह मम विश्वगुरुर्गुरुः । चतुस्त्रिंशदतिशयः सर्वज्ञश्चरमो जिनः ॥ 11 ॥ तच्छ्रुत्वा हालिकमुनिः सर्वज्ञे प्रीतिमुद्वहन् । उपार्जयद्बोधिबीजं प्रययौ चानुगौतमम् ॥ 12 ॥ प्रभुं प्रेक्ष्य च संक्रुद्धः सिंहादिभववैरतः । सोऽवोचद्गौतममुनि भगवन् ! कोऽयमग्रतः ? ॥ 13 ॥ जगाद गौतमोऽसौ मे धर्माचार्यो जिनेश्वरः । सोऽप्यूचे चेद्गुरुस्तेऽसौ तदा नार्थस्त्वयाऽपि मे ॥ 14 ॥ त्वद्दीक्षयाऽप्यलमिति स रजोहरणादिकम् । त्यक्त्वा ययौ निजक्षेत्रे सीरादि पुनराददे ॥ 15 ॥ स्वामिनं गौतमो नत्वा पप्रच्छ भगवन्निदम् । आश्चर्यमेष विद्वेषी लोकानन्देऽपि यस्त्वयि । / 16 / / प्रतिपन्नं स्वयमपि व्रतं प्रोज्झितवानसौ । युष्मदालोकनादेव कारणं तत्र नाथ ! किम् ? / / 17 / / मय्यसौ प्रीतिमान् पूर्वं गुरुर्मेऽसावितीरिते । त्वयि नाथ ! झगित्येव द्वेष्यजायत मय्यपि । / 18 / / स्वाम्यथाऽऽख्यन्मया सिंहो यस्त्रिपृष्ठेन दारितः । क्रोधात् स्फुरंस्त्वया साम्ना शान्तः सारथिना मेम ॥ 19 ॥ तत्प्रभृत्येष मद्वेषी जज्ञे स्निग्धः पुनस्त्वयि । तत्प्रैषयं गौतम ! त्वां बोधिबीजकृतेऽस्य हि ॥ 20 ॥ एवमाख्याय भगवान् प्रययौ पोतनं पुरम् । मनोरमाभिधोद्याने तबहिः समवासरत् ॥ 21 ॥ प्रसन्नचन्द्रो जिनेन्द्रं वन्दितुं पोतनेश्वरः । समाजगामाश्रौषीच्च देशनां मोहनाशिनीम् ॥ 22 ॥ स्वामिदेशनया बुद्धो भवोद्विग्नः स भूपतिः । बालमप्यात्मजं राज्ये निधाय व्रतमाददे । / 23 ॥ 1 चात्र । 2 ततः । हालिकवृत्तान्तः । I263 ॥ Page #312 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR64 ॥ दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । विहरन् स्वामिना सार्धं तप्यमानस्तपः परम् । अजायत स राजर्षिः क्रमात्सूत्रार्थपारगः । / 24 / / तेनर्षिणाऽपरैश्चापि ऋषिभिः परिवारितः । विहरन् भगवान् वीरो ययौ राजगृहेऽन्यदा । / 25 / / तत्र द्रष्टुं जगन्नाथमुत्कः सुतसमावृतः । चचाल श्रेणिकोऽश्वेभश्रेणिमण्डितभूतलः । / 26 / / अग्रानीके तस्य चोभौ नरौ सुमुखदुर्मुखौ । मिथ्यादृशावापतन्तौ मिथो नानाकथापरौ । / 27 / / मार्गे प्रसन्नचन्द्रं तमेकपादप्रतिष्ठितम् । / आतापनां प्रकुर्वाणमुर्ध्वबाहुमपश्यताम् । / 28 / / ॥युग्म्म्॥ तं दृष्ट्वा सुमुखोऽवोचदहो आतापनाजुषः । अस्य स्वर्गोऽपवर्गो वा मुनेन खलु दुर्लभः । / 29 / / कर्मतो नामतश्चापि दुर्मुखः प्रत्यभाषत । प्रसन्नचन्द्रः खल्वेष भूपतिः पोतनेश्वरः । / 30 / / अस्य धर्मः कुतो येन राज्यभारेऽर्भकः सुतः । नियोजितो वत्सतर इवानसि महीयसि । / 31 / / स चास्य सूनुः सचिवैर्दधिवाहनभूभुजा । चम्पानाथेन संभूय राज्यात्प्रच्यावयिष्यते । / 32 / / राज्यधर्मः क्षतोऽनेन पन्योऽप्यस्य क्वचिद्गताः । अदर्शनीयस्तदसौ धृतपाखडिदर्शनः ॥ 33 ॥ ध्यानपर्वतदम्भोलिमेवमाकर्ण्य तद्वचः । प्रसन्नचन्द्रो राजर्षिः सहसेति व्यचिन्तयत् । / 34 ॥ धिगहो अकृतज्ञास्ते मंत्रिणो ये मया सदा । सत्कृता अपि मत्सूनोर्विभेदमधुना व्यधुः । / 35 ॥ अद्याभविष्यं चेत्तत्राशिक्षयिष्यं भृशं हि तान् । विकल्पैरित्यप्रसन्नः प्रसन्नो व्यस्मरव्रतम् । / 36 ॥ स राजमानी मनसा योद्धं प्रववृते ततः । तत्र च श्रेणिकः प्राप्तो ववन्दे विनयेन तम् । / 37 ॥ प्रसन्न चरित्रम् । / 264 ॥ Page #313 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR65 ॥ दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । अहो प्रसन्नचन्द्रस्य ध्यानावस्थेति चिन्तयन् । श्रेणिकोऽगान्महावीरं नत्वा चैवमभाषत । / 38 / / प्रसन्नचन्द्रो राजर्षिआनस्थो वन्दितो मया । यदा तदा चेन्नियेत ततो गच्छेत् क्व शंस मे ॥ 39 / / सप्तमी भुवमित्याख्यन्नाथोऽथ श्रेणिकोऽपि हि । दध्यौ न साधोर्नरकस्तन्मया साधु न श्रुतम् । / 40 / / क्षणान्तरे च भूयोऽपि पप्रच्छ श्रेणिकः प्रभुम् । विपद्यते प्रसन्नश्चेदधुना तत्क्व गच्छति । / 41 / / सर्वार्थसिद्धे यातीति शशंस भगवानपि । द्विधा किं व्याकरणमित्यपृच्छच्छ्रेणिकोऽप्यथ ॥ 42 ॥ स्वाम्यूचे ध्यानभेदेन द्विधा व्याकरणं ह्यदः । तदा हि दुर्मुखगिरा प्रसन्नः कुपितः खलु । / 43 / / जातामर्षश्च सामन्तामात्याद्यैः सह चेतसा । युध्यमानस्त्वयाऽवन्दि तदा स नरकोचितः । / 44 ॥ त्वय्यायातेऽत्र सोऽमस्त यत् क्षीणान्यायुधानि मे । हन्मि शत्रु शिरशस्त्रेणेत्यधिमूर्धं न्यधात्करम् । / 45 / / कृतलुञ्चं स्पृशन्मौलि प्रतिबुद्धः स्मरन् व्रतम् । अकार्य धिङ्मयाऽऽरब्धमित्यादि स्वं निनिन्द सः । / 46 / / आलोचितप्रतिक्रान्तः प्रशस्तध्यानमागतः । सर्वार्थसिद्धयोग्योऽभूत्तव प्रश्ने द्वितीयके । / 47 ॥ तत्रान्तरे च प्रसन्नचन्द्रर्षिसविधेऽभवत् । देवदुन्दुभिनिर्घोषमिश्रः कलकलो महान् । / 48 ॥ स्वामिन् ! किमिदमित्युक्ते श्रेणिकेनावदद्विभुः । तस्य ध्यानान्तरस्थस्येदानीमजनि केवलम् ॥ 49 ॥ तस्य केवलिमहिमामिमां कुर्वन्ति नाकिनः । प्रमोदतुमुलस्तेषां दुन्दुभिध्वानवानयम् ॥ 50 ॥ 1देग्न्मियते । 2 'त्यभिमू । प्रसन्नचन्द्रचरित्रम् । IR65 ॥ Page #314 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका दशमं पर्व नवमः सर्गः पुरुषचरिते IR66 ॥ श्रीमहावीरजिनचरितम् । भूयोऽपि श्रेणिकनृपो बभाषे भगवन्निह । कुत्रेदं केवलज्ञानं व्युच्छेदमुपयास्यति । / 51 ॥ तदाऽऽगाद् ब्रह्मलोकेन्द्रसामानिको महाद्युतिः । विद्युन्माली प्रभुं नन्तुं चतुर्देवीसमन्वितः । / 52 ॥ तं दर्शयन् स्वाम्युवाचोच्छेत्स्यते ह्यत्र केवलम् । भूयोऽपि श्रेणिकोऽपृच्छत् किं स्याद्देवेषु केवलम् । / 53 ॥ स्वाम्यथाख्यदसौ च्युत्वा सप्तमेऽह्नि भविष्यति । आढ्यस्यर्षभदत्तस्य सूनुस्त्वत्पुरवासिनः । / 54 ॥ भावी जंब्वाख्यया शिष्यो मच्छिष्यस्य सुधर्मणः । ततो नांग्रेसरमसावर्जयिष्यति केवलम् । / 55 / / राजाऽपृच्छत्पुनर्नाथमासन्नच्यवनोऽप्यसौ । कस्मान्न मन्दतेजस्को देवा ह्यन्तेऽल्पतेजसः । / 56 ॥ स्वाम्यूचे सांप्रतमयं मन्दतेजाः सुरः खलु । अस्य तेजः पूर्वपुण्यैरत्युत्कृष्टं पुरा ह्यभूत् । / 57 ॥ एवमाख्याय भगवान् सर्वभाषाजुषा गिरा । विदधे दुरितप्रत्यादेशनी धर्मदेशनाम् । / 58 ॥ तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुट्टिमे । / 59 ॥ ततो भगवतः पादौ निजपूयरसेन सः । निःशंकश्चन्दनेनेव चर्चयामास भूयसा । / 60 ॥ तद्वीक्ष्य श्रेणिकः क्रूद्धो दध्यौ वध्योऽयमुत्थितः । पापीयान् यज्जगद्भर्तर्येवमाशातनापरः । / 1 / / अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । म्रियस्वेत्यथ जीवेति श्रेणिकेन क्षुते सति । / 62 ॥ क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥ 13 ॥ 1 श्रेष्ठष । 2 नग्रेस । 3 यो ज । प्रसन्नचन्द्रचरित्रम् । IR66 ॥ Page #315 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 267 ॥ जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः । इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद्भटान् । / 64 / / देशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः । रुरुधे श्रेणिकभटैः किरातैरिव सूकरः । / 65 / / स तेषां पश्यतामेव दिव्यरुपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्नर्कबिम्बविडम्बनाम् । / 66 / पत्तिभिः कथिते राज्ञा स कः कुष्ठीति विस्मयात् । श्वो विज्ञप्तः प्रभुस्तस्मै देवः स इति शस्तवान् ॥ 67 ॥ पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देवः कथमभूदेष कुष्ठी वा केन हेतुना ॥ 68 ॥ अथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानीकोऽभवन्नृपः । / 69 / / तस्यां नगर्यामेकोऽभून्नामतः सेडुको द्विजः । सीमा सदा दरिद्राणां मूर्खाणामवधिः परः । / 70 / / गर्भिण्याऽभाणि सोऽन्येद्युर्ब्राह्मण्या सूतिकर्मणे । भट्टानय घृतं मह्यं सह्या न ह्यन्यथा व्यथा ॥ 71 ॥ सोऽप्यूचे तां प्रिये ! नास्ति मम कुत्रापि कौशलम् । येन किंचिल्लभे क्वापि कलाग्राह्या यदीश्वराः ॥ 72 ॥ उवाच सा च तं भट्टं गच्छ सेवस्व पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित् कल्पपादपः ॥ 73 ॥ तथेति प्रतिपद्यासौ नृपं पुष्पफलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिव सागरम् ॥ 74 ॥ कदाचिदथ कोशाम्बी चम्पेशेनामितैर्बलैः । घनर्तुनेव मेघैर्धीररुध्यत समन्ततः ॥ 75 ॥ सानीकोऽपि शतानीको मध्यकौशाम्बि तस्थिवान् । प्रतीक्षमाणः समयमन्तर्बिलमिवोरगः । / 76 / / 1 याचस्व । दशमं पर्व नवमः सर्गः श्रीमहावीर जिनचरितम् । दर्दुरांकदेवचरत्रिम् । ॥ 267 ॥ Page #316 -------------------------------------------------------------------------- ________________ P त्रिषष्टिशलाकापुरुषचरिते IR68 ॥ दशमं पर्व नवमः सर्गः श्रीमहावीर जिन चरितम् । चंपाधिपोऽपि कालेन बहुना सन्नसैनिकः । प्रावृषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् । / 77 / / तदा पुष्पार्थमुद्याने गतोऽपश्यच्च सेडुकः । तं क्षीणसैन्यं प्रत्यूषे निष्प्रभोडुमिवोडुपम् । / 78 / / तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणबलस्तेऽरिर्भग्नदंष्ट्र इवोरगः । / 79 / / यद्यद्योत्तिष्ठसे तस्मै तदा ग्राह्यः सुखेन सः । बलीयानपि खिन्नः सन्नखिन्नेनाभिभूयते ॥ 80 / / तद्वचः साधु मन्वानो राजा सर्वाभिसारतः । निःससार शरासारसार नासीरदारुणः । / 81 / / ततः पश्चादपश्यन्तो नेशुश्चम्पेशसैनिकाः । अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः । / 82 / / चम्पाधिपतिरेकांगः कांदिशीकः पलायितः । तस्य हस्त्यश्वकोशादि कौशाम्बीपतिरग्रहीत् । / 83 / / हृष्टः प्रविष्टः कौशाम्बी शतानीको महामनाः । उवाच सेडुकं विप्र ब्रूहि तुभ्यं ददामि किम् ? / / 84 / / विप्रस्तमूचे याचिष्ये पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो गृहिणां गृहिणीं विना । / 85 / / भट्टः प्रहृष्टो भट्टिन्यै तदशेष शशंस सः । चेतसा चिन्तयामास सा चैवं बुद्धिशालिनी । / 86 / / यद्यमुना ग्राहयिष्ये नृपाद् ग्रामादिकं तदा । करिष्यत्यपरान् दारान्मदाय विभवः खलु । / 87 ॥ दिनं प्रत्येक आलोचस्तथाऽग्रासनभोजनम् । दीनारो दक्षिणायां च yaacyo'thetynvshaatptim|| 88 // Ti0 "नासीरम् -अग्रसैन्यम् । 1देग्सेन । RASANSARSHASHRSHARE दर्दुरांकदेवचरत्रिम् । | IR68 ॥ Page #317 -------------------------------------------------------------------------- ________________ दशमं पर्व नवमः त्रिषष्टिशलाकापुरुषचरिते I269 ॥ सर्गः श्रीमहावीरजिनचरितम् । ययाचे तत्तथा विप्रो राजाऽदात्तद्वदन्निदम् । करकोऽब्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः । / 89 / / प्रत्यहं तत्तथा लेभे प्राप संभावनां च सः । पुंसा राजप्रसादो हि वितनोति महार्घताम् । / 90 / / राजमान्योऽयमित्येष लोकैर्नित्यं न्यमंत्र्यत । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः । / 91 ॥ अग्रे भुक्तं वालयित्वा बुभुजेऽनेकशोऽपि सः । प्रत्यहं दक्षिणालोभाद्धिग्धिग्लोभो द्विजन्मनाम् । / 92 / / उपाचीयत विप्रः स विविधैर्दक्षिणाधनैः । प्रासरत् पुत्रपौत्राद्यैः पादैरिव वद्रुमः । / 93 ॥ स तु नित्यमजीर्णान्नवमनादूर्ध्वगइ रसैः । आमैरभूद् दूषितत्वेगश्वत्थ इव लाक्षया । / 94 / / कुष्टी क्रमेण संजज्ञे शीर्णघ्राणांध्रिपाणिकः । तथैवामुक्त राजाग्रे सोऽतृप्तो हव्यवाडिव । / 95 / / एकदा मन्त्रिभिर्भूपो विज्ञप्तो देव ! कुष्ठ्यसौ । संचरिष्णुः कुष्ठरोगो नास्य योग्यमिहाशनम् । / 96 / / सन्त्यस्य नीरुजः पुत्रास्तेभ्यः कोऽप्यत्र भोज्यताम् । न्यगितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् ॥ 97 / / एवमस्त्विति राज्ञोक्तोऽमात्यैर्विप्रस्तथोदितः । स्वस्थानेऽस्थापयत्पुत्रं गृहे तस्थौ स्वयं पुनः । / 98 ॥ मधुमंडकवत्क्षुद्रमक्षिकाजालमालितः । पुत्रैहादपि बहिः कुटीरेऽक्षेपि स द्विजः ॥ 99 / / बहिःस्थितस्य तस्याज्ञां पुत्रा अपि न चक्रिरे । दारुपात्रे ददुः किन्तु शुनकस्येव भोजनम् । / 100 ॥ जग्मुश्च तं भोजयितुं सजुगुप्साः स्नुषा अपि । तिष्ठिवुश्च valada'grIvaM मोटनोत्पुटनासिकाः ॥ 101 ॥ 1र्थता । 2 वमयि । 3 देग्स्वांगोऽश्च । 4 देग्सनम् । दर्दुरांक देव चरत्रिम् । IR69 ॥ Page #318 -------------------------------------------------------------------------- ________________ दशमं पर्व नवमः त्रिषष्टिशलाकापुरुषचरिते 270 ॥ सर्गः श्रीमहावीरजिनचरितम् । अथ सोऽचिन्तयद्विप्रः श्रीमन्तोऽमी मया कृताः । एभिर्मुक्तोऽस्म्यनादृत्य तीर्णाम्भोभिस्तरण्डवत् । / 102 ॥ तोषयन्ति न वाचाऽपि रोषयन्त्येव माममी । कुष्ठी रुष्टो न संतुष्टो भव्य इत्यनुलापिनः । / 103 / / जुगुप्सन्ते यथैते मां जुगुप्स्याः स्युरमी अपि । यथा तथा करिष्यामीत्यालोच्यावोचदात्मजान् । / 104 / / उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः ! / मुमूर्षुभिः कुटुम्बस्य देयो मंत्रोक्षितः पशुः । / 105 / / पशुरानीयतामेक इत्याऽऽकानुमोदिनः । आनिन्यिरे तेऽथ पशुं पशुवन्मन्दबुद्धयः । / 106 / / उद्वर्योद्वर्त्य च स्वांगमन्नेन व्याधिवर्तिकाः । तेनाचारि पशुस्तावद्यावत् कुष्ठी बभूव सः ॥ 107 / / ददौ विप्रः स्वपुत्रेभ्यस्तं हत्वा पशुमन्यदा । तदाशयमजानन्तो मुग्धा बुभुजिरे च ते । / 108 ॥ तीर्थे स्वार्थाय यास्यामीत्यापृच्छय तनयान् द्विजः । ययावूर्ध्वमुखोऽरण्यं शरण्यमिव चिन्तयन् । / 109 / / अत्यन्ततृषितः सोऽटन्नटव्यां पयसे चिरम् । अपश्यत् सुहृदमिव देशे नानाद्रुमे हृदम् ॥ 110 ॥ नीरं तीरतरुस्रस्तपत्रपुष्पफलं द्विजः । ग्रीष्ममध्यंदिनाकौशुक्वथितं क्वाथवत् पपौ । / 111 ॥ सोऽपाद्यथा यथा वारि भूयो भूयस्तृषातुरः । तथा तथा विरेकोऽथ तस्याभूत् कृमिभिः सह । / 112 / / स नीरुगासीत्कियद्भिरप्यहोभिर्हदाम्भसाः । मनोज्ञावयवो जज्ञे वसन्तेनेव पादपः । / 113 ॥ आरोग्यहृष्टो ववले विप्रः क्षिप्रं svveshmni। पुंसां वपुर्विशेषोत्थः शृंगारो जन्मभूमिषु ॥ 114 / / 1 न तु तुष्ये । दर्दुरांकदेवचरत्रिम् । 270 ॥ Page #319 -------------------------------------------------------------------------- ________________ दशमं पर्व । नवमः त्रिषष्टिशलाकापुरुषारते 271 ॥ | सर्गः श्रीमहावीर जिनचरितम् । पुर्यां स प्रविशन् पौरेर्ददृशे जातविस्मयैः । देदीप्यमानो निर्मुक्तनिर्मोक इव पन्नगः ॥ 115 ॥ पौरेः पृष्टः पुनर्जात इवोल्लाघः कथं न्वसि ? | देवताराधनादस्मीन्याचचक्षे स तु द्विजः । / 116 ॥ स गत्वा स्वगृहेऽपश्यत् स्वपुत्रान् कुष्ठिनो मुदा । मयाऽवज्ञाफलं साधु दत्तमित्यवदच्च तान् । / 117 ॥ सुतास्तमेवमूचुश्च भवता तात ! निघृणं । विश्वस्तेषु किमस्मासु द्विषेवेदमनुष्ठितम् । / 118 ॥ लोकैराक्रुश्यमानः स राजन्नागत्य ते पुरम् । आश्रयज्जीविकाद्वारं द्वारपालं निराश्रयः । / 119 / / तदाऽत्र वयमायाता द्वाःस्थोऽस्मद्धर्मदेशनाम् । श्रोतुं प्रचलितोऽमुञ्चत्तं विप्रं निजकर्मणि ॥ 120 ॥ द्वारोपविष्टः स द्वारदुर्गाणामग्रतो बलिम् । जन्मादृष्टमिवाभुङ्क्त यथेष्टं कष्टितः क्षुधा । / 121 ॥ आकण्ठं परिभुक्तान्नदोषाद् ग्रीष्मोष्मणा च सः । उत्पन्नया तृषाऽकारि मरुपान्थ इवाऽऽकुलः ॥ 122 / / तच्च द्वाःस्थभिया स्थानं त्यक्त्वा नागात् प्रपादिषु । स तु वारिचराजीवान् धन्यान्मेने तृषातुरः । / 123 / / आरटन् वारि वारीति स तृषार्तो व्यपद्यत । इहैव नगरद्वारवाप्यामजनि दर्दुरः । / 124 ॥ विहरन्तो वयं भूयोऽप्यागमामेह पत्तने । लोकोऽस्मद्वन्दनार्थं च प्रचचाल ससंभ्रमः । / 125 ॥ अस्मदागमनोदन्तं श्रुत्वाम्भोहारिणीमुखात् । स भेकोऽचिन्तयदिदं क्वाप्येवं श्रुतपूर्व्यहम् । / 126 / / ऊहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । स्वप्नस्मरणवज्जातिस्मरणं तत्क्षणादभूत् । / 127 ॥ स दध्यौ दर्दुरश्चैवं द्वारे संस्थाप्य मां पुरा । द्वाःस्थो यं वन्दितुमगात् स आगाद्भगवानिह । / 128 ॥ दर्दुरांकदेवचरत्रिम् । / 271 ॥ Page #320 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 272 ॥ दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गंगा न हि कस्यापि पैतृकी । / 129 / / ततोऽस्मद्वन्दनाहेतोरुत्प्लुत्योत्प्लुत्य सोऽध्वनि । आयांस्तेऽश्वखुरक्षुण्णो भेकः पंचत्वमाप्तवान् । / 130 ॥ da1रांकोऽयमुत्पदे देवोऽस्मद्भक्तिभावितः । भावना हि फलत्येव विनानुष्ठानमप्यहो । / 131 / / इन्द्रः सदस्युवाचेदमुपश्रेणिकमार्हताः । अश्रद्दधानस्तदसौ त्वत्परीक्षार्थमागतः । / 132 / / गोशीर्षचन्दनेनायमार्चयच्चरणौ मम । त्वदृष्टिमोहनायान्यत्सर्वं व्यधित वैक्रियम् । / 133 ॥ अथोचे श्रेणिकः स्वामिन्नमंगल्यं प्रभोः क्षुते । एषोऽन्येषां तु मंगल्यामंगल्यानि किमभ्यधे ॥ 134 ॥ अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेति सोऽवदत् । / 135 ॥ स त्वामवोचज्जीवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल ! मृतस्य हि गतिस्तव । / 136 / / जीवन् धर्म विधत्ते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाभयमभाषत ॥ 137 / / जीवन् पापपरो मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोक्तो मा जीव मा मृथाः । / 138 / / तच्छ्रुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ ! कथं मे नरके गतिः ? / / 139 / / बभाषे भगवानेवं पुरा त्वमसि भूपते ! / बद्धायुर्नरके तेन तत्रावश्यं गमिष्यसि । / 140 / / शुभानामशुभानां वा फलं प्राग्बद्धकर्मणाम् । भोक्तव्यं तद्वयमपि नान्यथा कर्तुमीश्महे । / 141 ॥ 1"मर्च । 2 चेत्ये । दुर्दुरांक चरत्रिम् । IR72 ॥ Page #321 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 273 ॥ आद्य भावजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिधो राजन् ! खेदं मा स्म कृथास्ततः । / 142 ॥ श्रेणिकोऽप्यवदन्नाथ! किमुपायोऽस्ति कोऽपि सः । नरकाद्येन रक्ष्येऽहमन्धकूपादिवान्धलः । / 143 ॥ भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत् कपिलया भिक्षां दापयसे मुदा । / 144 / / कालसौकरिकेणाथ सूनां मोचयसे यदि । तदा ते नरकान्मोक्षो राजञ्जायेत नाऽन्यथा । / 145 / / सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति । / 146 / / अत्रान्तरे परीक्षार्थं दर्दृरांकेन भूपतेः । अकार्यं विदधत्साधुः कैवर्त इव दर्शितः । / 147 / / तं दृष्ट्वा प्रवचनस्य मालिन्यं मा स्म भूदिति । निवार्याकार्यतः साम्ना स्वगृहं प्रत्यगान्नृपः । / 148 ॥ स देवो दर्शयामास साध्वीमुदरिणीं पुनः । नृपः शासनभक्तस्तां जुगोप निजवेश्मनि । / 149 / / प्रत्यक्षीभूय देवोऽपि तमूचे साधु साधु भोः । सम्यक्त्वाच्चाल्यसे नैव पर्वतः स्वपदादिव । / 150 / / नृनाथ ! यादृशं शक्रः सदसि त्वामवर्णयत् । दृष्टस्तादृश एवासि मिथ्यावाचो न तादृशाः । / 151 / / दिवा निर्मितनक्षत्रश्रेणिकं श्रेणिकाय सः । व्यश्राणयत्ततो हारं गोलकद्वितयं तथा । / 152 ॥ योऽमुं संधास्यते हारं त्रुटितं स मरिष्यति । इत्युदीर्य तिरोधत्त स्वप्नदृष्ट इवामरः । / 153 / / दिव्यं देव्यै ददौ हारं चेलणायै मनोहरम् । गोलकद्वितयं तत्तु नन्दायै नृपतिर्मुदा । / 154 / / दानस्यास्यास्मि योग्येति सेर्घ्यं नन्दा मनस्विनी । आस्फाल्य स्फोटयामास स्तंभे तद्गोलकद्वयम् । / 155 / / दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । श्रेणिकभावितीर्थं करत्व वर्णनम् । ॥ 273 ॥ Page #322 -------------------------------------------------------------------------- ________________ दशमं पर्व नवमः त्रिषष्टिशलाकापुरुषचरिते 274 / / सर्गः श्रीमहावीरजिनचरितम् । एकस्मात् कुण्डलद्वन्द्वं चन्द्रद्वन्द्वमिवामलम् । देदीप्यमानमन्यस्मात् क्षौमयुग्मं च निःसृतम् । / 156 ॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः । / 157 ॥ राजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता । भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चयैः । / 158 / / कपिलोचे विधत्से मां सर्वां स्वर्णमयीं यदि । हिनस्सि वा तथाप्येतदकृत्यं न करोम्यहम् । / 159 ॥ कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुच्च यत् । दासयेऽर्थं बहुमर्थस्य लोभात्त्वमसि सौनिकः । / 160 ॥ सूनायां ननु को दोषो? यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् । / 161 ॥ सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति । नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् । / 162 ॥ अथ विज्ञापयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ! / / 163 / / सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतान् पच्च महिषाणां स्वयं निर्माय मृन्मयान् । / 164 / / तद्गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः । धिगहो मे पुराकर्म नान्यथा भगवद्गिरः । / 165 ॥ श्रीवीरोऽपि ततः स्थानाद्विहरन् सपरिच्छदः । सुरासुरैः सेव्यमानः पृष्ठचम्पापुरी ययौ । / 166 ॥ सालो राजा महासालो युवराजश्च बान्धवौ । त्रिजगब्दान्धवं वीरं तत्र वन्दितुमेयतुः । / 167 ॥ श्रुत्वा तौ देशनां बुद्धौ जामेयं गागलिं स्वयम् । यशोमतीपिठरयोः सुतं राज्येऽभ्यषिञ्चताम् । / 168 / / अथ सालमहासालौ विरक्तौ भववासतः । श्रीमहावीरपादाब्जमूले जगृहतुव्रतम् । / 169 ॥ श्रेणिकभावितीर्थकरत्ववर्णनम् । 274 ॥ Page #323 -------------------------------------------------------------------------- ________________ दशमं पर्व नवमः त्रिषष्टिशलाकापुरुषचरिते 275 ॥ सर्गः श्रीमहावीरजिनचरितम् । कालान्तरेण विहरन् भगवान् सपरिच्छदः । चतुस्त्रिंशदतिशयो ययौ चम्पां महापुरीम् । / 170 / / स्वामिनोऽनुज्ञया सालमहासालर्षिसंयुतः । ततः पुरी पृष्ठचम्पां गौतमो गणभृद्ययौ । / 171 / / ववन्दे गौतमं तत्र भक्तितो gAgalina'paH । तन्मातापितरावन्ये पौरामात्यादयोऽपि च । / 172 / / तत्रासीनः सुरकृते सौवर्णे कमलासने । इन्द्रभूतिश्चतुआनो विदधे धर्मदेशनाम् । / 173 ॥ गागलिः प्रतिबुद्धोऽथ राज्ये न्यस्य निज सुतम् । दीक्षां गौतमपादान्ते पितृभ्यां सममाददे । / 174 ॥ स तैस्त्रिभिः सालमहासालाभ्यां च समावृतः । चचाल गौतममुनिश्चम्पायां वन्दितुं प्रभुम् । / 175 / / अनुगौतममायाता पंचानामपि वर्मनि । शुभभाववशात्तेषामुदपद्यत केवलम् । / 176 / / प्राप्ताः सर्वेऽपि चम्पायां पुर्यां तत्र जिनेश्वरम् । ते प्रदक्षिणयामासुः प्रणनाम तु गौतमः । / 177 ॥ तीर्थं नत्वाऽथ ते पंच चेलुः केवलिपर्षदि । तानूचे गौतमो हन्त वन्दध्वं परमेश्वरम् । / 178 / / स्वाम्यूचे गौतमर्षे ! मा केवल्याशातनां कृथाः । गौतमोऽप्यक्षमयत्तान्मिथ्यादुष्कृतपूर्वकम् । / 179 / / खिन्नोऽथ गौतमो दध्यौ न किमुत्पत्स्यते मम । केवलज्ञानमिह च भवे सेत्स्यामि किं न हि ? / / 180 / / योऽष्टापदे जिनान्नत्वा वसेद्रात्रिं स सिध्यति । भवेऽत्रैवेत्यर्हदुक्तं वक्तृन् सोऽथास्मरत्सुरान् । / 181 / / देवतावाक्प्रत्ययेन तदानीं गौतमो मुनिः । इयेषाष्टापदं गन्तुं तीर्थकृद्वन्दनाकृते । / 182 ॥ 1"द्रात्रौ । पञ्चदशशततापसाना प्रतिबोधः । 275 ॥ Page #324 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 276 ॥ तदिच्छां तापसबोधं चार्हन् विज्ञाय भाविनम् । आदिदेशाष्टापदेऽर्हद्वन्दनायाथ गौतमम् ॥ 183 ॥ इच्छाऽनुरूपस्वाम्याज्ञामुदितो गौतमो मुनिः । वायुवञ्चारणलब्ध्या क्षणादष्टापदं ययौ । / 184 / / इतश्चाष्टापदं मोक्षहतुं श्रुत्वा तपस्विनः । कौंडिन्यदेत्तसेवाला आरोढुं समुपस्थिताः । / 185 / / चतुर्थकृत्सदाप्याद्य आर्द्रकन्दादिपारणः । प्रापाऽऽद्यां मेखलां सार्धं पञ्चशत्या तपस्विनाम् । / 186 / / द्वितीयः षष्ठकृत्प्राप शुष्ककन्दादिपारणः । द्वितीयां मेखलां सार्धं पञ्चशत्या तपस्विनाम् । / 187 ॥ तृतीयोऽष्टमकृत्प्राप शुष्कसेवालपारणः । तृतीयां मेखलां सार्धं पञ्चशत्या तपस्विनाम् । / 188 / ऊर्ध्वमारोढुमसहास्ते तस्थुर्यावदुन्मुखाः । ददृशुर्गौतमं तावत् स्वर्णाभं पीवराकृतिम् । / 189 / / ते मिथः प्रोचिरे शैलं वयमेतं कृशा अपि । न रोढुमीश्महे स्थूल आरोक्ष्यत्यत्येष तत्थकम् । / 190 / / एवं तेषु ब्रुवाणेषु गौतमस्तं महाचलम् । समारुरोह जज्ञे चाध्श्यः सुर इव क्षणात् । / 191 / / तेऽन्योऽन्यं जगदुः शक्तिर्महर्षेरस्य काऽप्यसौ । यद्यायास्यत्यसौ शिष्यीभविष्यामोऽस्य तद्वयम् । / 192 ॥ निश्चित्यैवं तापसास्ते प्रत्यायान्तं स्वबन्धुवत् । आबद्धरणरणकाः प्रतीक्षन्ते स्म सादरम् । / 193 / / गौतमोऽपि ययौ चैत्यं भरतेश्वरकारितम् । नन्दीश्वरस्थचैत्याभं चतुर्विंशजिनांकितम् । / 194 / / अवन्दिष्टार्हतां तत्र स चतुर्विंशतेरपि । बिंबान्यप्रतिबिम्बानि भक्त्या परमया युतः । / 195 / / 1 "पसे बो" / 'पसा बो' / पसंबो' / 2 दिनसदेग् । दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । पञ्चदश शत तापसानां प्रतिबोधः । ॥ 276 ॥ Page #325 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 277 ॥ निर्गत्य गौतमश्चैत्यात्तलेऽशोकमहातरोः । उपाविशद्वन्द्यमानः सुरासुरनभश्चरैः । / 196 / / चक्रे च गौतमस्तेषां यथाऽर्हं धर्मदेशनाम् । संदेहांश्चाच्छिदत् पृष्टस्तर्कितः केवलीति तैः । / 197 ॥ देशनां कुर्वता तेन प्रस्तावादिदमौच्यत । अस्थिचर्मावशिष्टांगाः किडत्किडितसंधयः । / 198 / / ग्लानिभाजो ब्रुवन्तोऽपि जीवसत्त्वेन गामिनः । तपोभिरुग्रैरीदृक्षा भवन्ति खलु साधवः । / 199 ॥ तत्तु श्रुत्वा वैश्रवणस्तस्य स्थौल्यं विभावयत् । स्वस्मिन्नपि विसंवादि वचोऽस्येत्यहसन्मनाक् ॥ 200 ॥ इन्द्रभूतिर्मनोज्ञानी ज्ञात्वा तद्भावमब्रवीत् । नांगकार्थ्यं प्रमाणं स्यात् किं त्वहो ध्याननिग्रहः । / 201 / / तथाहि जम्बूद्वीपेऽस्मिन्महाविदेहभूषणे । विजये पुष्कलावत्यामस्ति पूः पुंडरीकिणी । / 202 / / महापद्मो नृपस्तत्र तस्य पद्मावती प्रिया । पुंडरीककंडरीकौ तयोः पुत्रौ बभूवतुः ॥ 203 ॥ अन्यदा नलिनवनोपवने समुपेयुषाम् । साधूनां सन्निधौ धर्मं महापद्मनृपोऽशृणोत् ॥ 204 ॥ न्यस्य राज्ये पुण्डरीकं महापद्मोऽग्रहीद् व्रतम् । उत्पन्नकेवलः कर्मक्षयान्मोक्षमगात् क्रमात् । / 205 / / साधवः पुंडरीकिण्यां तेऽन्यदा पुनराययुः । पुंडरीककंडरीकौ धर्मं शुश्रुवतुस्ततः ॥ 206 ॥ तत्र भावयतिर्भूत्वा पुंडरीको गृहं ययौ । समक्षं मंत्रिणां चैवं कंडरीकमभाषत । / 207 / इदं वत्स ! समादत्स्व राज्यं पैतृकमुच्चकैः । भवाद्भीतो ग्रहीष्यामि दीक्षां तद्भयरक्षिणीम् ॥ 208 ॥ प्रत्यूचे कंडरीकोऽपि किं पातयसि मां भवे ? / तदहं प्रव्रजिष्यामि तरिष्यामि भवार्णवम् ॥ / 209 / / 1 Pet6 दशमं पर्व नवमः सर्गः श्रीमहावीर जिनचरितम् । पुण्डरीककंडरीक चरित्रम् । / / 277 ॥ Page #326 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व नवमः सर्गःश्रीमहावीरजिनचरितम् । 278 ॥ ARRRRRRRRRRRRRRRRRASSES ततो द्विस्त्रिश्च राज्यार्थे राज्ञोक्त नाकरोद्यदा । तदा व्रतेऽनुजज्ञे स शिष्टश्चैवं हितैषिणा । / 210 ॥ दुर्जयानीन्द्रियाणीह चंचलं च सदा मनः । विकारधाम तारुण्यं प्रमादः सहजो नृणाम् ॥ 211 / / परीषहोपसर्गाश्च दुःसहा वत्स ! तत्त्वया । भाव्यं दृढप्रतिज्ञेन प्रव्रज्या दुष्करा खलु । / 212 / / यदि वा श्रावकधर्म राज्यं च परिपालय । अतीते यौवने दीक्षामाददीथास्तदोचिताम् । / 213 / / कंडरीकोऽप्युवाचैवं सत्यमेतत्तथापि हि । प्रजल्पितं विधातव्यं प्रव्रजिष्यामि निश्चितम् । / 214 ॥ प्रावाजीत् कंडरीकोऽथ पुंडरीकस्तु भूपतिः । व्रतान्निषिद्धः सचिवैस्तस्थौ भावयतिगृह । / 215 / / कंडरीकोऽपि विविधैस्तपोभिः क्लिष्टविग्रहः । सामाचारीपालनतः साधूनामभवत् प्रियः । / 216 / / वसन्तसमयेऽन्येधुर्जुम्भमाणे मनोऽचलत् । महर्षेः कंडरीकस्य चारित्रावरणोदयात् । / 217 / / अचिन्तयच्च पर्याप्तं मम प्रव्रज्ययाऽनया । गत्वा राज्यमुपादास्ये भ्रात्रा दत्तं पुराऽपि यत् । / 218 ॥ इत्यागात्पुंडरीकिण्यां स्थित्वोद्याने तरौ क्वचित् । पात्राधालम्ब्य हरितस्रस्तरे शीतलेऽलुठत् । / 219 / / उद्यानपालेनाऽऽत्मानं स राज्ञेऽज्ञापयद् द्रुतम् । सप्रधानो नृपस्तत्राभ्यागत्य तमवन्दत । / 220 / / वृक्षबद्धोपकरणो हरित्कायस्थ एककः । मन्येऽसौ व्रतनिर्विण्ण इति ज्ञात्वाऽब्रवीन्नृपः । / 221 ॥ भो ! भोः ! सर्वे स्मरथ किं यन्मे वारयतोऽमुना । तदा गृहीतं श्रामण्यं बालेन रभसावशात् । / 222 ॥ पुण्डरीककंडरीकचरित्रम् । I278 ॥ Page #327 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते । / 279 ॥ नवमः सर्गः श्रीमहावीरजिनचरितम् । इत्युदित्वा पुंडरीकः कंडरीकं तदर्थिते । राज्ये निवेशयामास राज्यचिह्मानि चार्पयत् । / 223 ॥ पुंडरीकनृपस्तस्माद्यतिलिंगान्युपाददे । स्वयमात्तपरिव्रज्यः शुद्धधीळहरत्ततः । / 224 / / भग्नव्रतः कृशो रंक इवान्नार्थीति सेवकैः । हस्यमानः कंडरीकश्चुकोप हृदयेऽधिकम् । / 225 / / भुजेऽहं प्रथमं तावत्पश्चादेषां प्रहासिनाम् । करिष्यामि वधादीति चिन्तयन् स गृहे ययौ । / 226 / / जघन्यमध्यमोत्कृष्टस्त्रिधाऽऽहारो यदृच्छया । प्रातः कपोतयूनेव तेनाकण्ठमभुज्यत । / 227 / / भोगजागरणाद्रात्रावत्याहाराच्च दुर्जरात् । जज्ञे विसूचिका तस्य महत्यरतिरप्यभूत् । / 228 / / उत्फुल्लमुदरं तस्य भस्त्रेवानिलपूरिता । निरुद्धः पवनस्तृष्णादाहश्च समभून्महान् । / 229 / / भ्रष्टप्रतिज्ञः पापोऽसाविति ध्यात्वा नियोगिभिः । अकारितचिकित्सोऽथ सोऽर्तिमानित्य्चिन्त्य्त्॥ 230 / / कथंचिद्यद्य रात्रिमत्यष्यामि तदा प्रगे । सकुटुम्बान् हनिष्यामि सर्वानेतान्नियोगिनः । / 231 / / एवं च कृष्णलेश्यावान् रौद्रध्यानी व्यपादि सः । उदपाद्यप्रतिष्ठाने नारकः सप्तमावनौ । / 232 / / दिष्ट्या चिरेष्टो लब्धो यो धर्मस्तं गुरुसाक्षिकम् । करोमीति पुंडरीकोऽप्यचालीत् सद्गुरुं प्रति । / 233 / / समीपे सुगुरोर्गत्वा पुनरादाय स व्रतम् । पारणामष्टमस्यान्ते पुंडरीकमुनिर्व्यधात् । / 234 / / अतिवेलैः शीतरुक्षराहारैः पीडितो मृदुः । भूचारविगलत्पादासृगुद्भुतपरिश्रमः । / 235 ॥ 1"र्थिन । 2 स गुरुं । 3 नास्ति अयं श्लोकः इत्यत्र । पुण्डरीककंडरीकचरित्रम् । / 279 ॥ Page #328 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 280 ॥ याचित्वोपाश्रयं ग्रामे निषण्णस्तृणसंस्तरे । गुर्वन्ते प्रव्रजिष्यामि कदा न्विति विचिन्तयन् । / 236 / / विहिताराधनः सम्यक् शुभध्यानपरायणः । पीनांगोऽपि विपन्नः सन् स सर्वार्थमुपेयिवान् ॥ 237 ॥ / / त्रिभिर्विशेषकम् । / तत्पीनत्वं कृशत्वं वा न प्रमाणं तपस्विनाम् । शुभध्यानं हि परमपुरुषार्थनिबन्धनम् ॥ 238 / / एतदर्थं पुंडरीकाध्ययनं गौतमोदितम् । जग्राहकसंस्थयापि श्रीदसामानिकः सुरः । / 239 / प्रतिपेदे स सम्यक्त्वं नत्वा वैश्रवणः पुनः । स्वाभिप्रायपरिज्ञानान्मुदितः स्वाश्रयं ययौ । / 240 / / एवं देशनया स्वामी गौतमोऽतीत्य तां निशाम् । प्रभाते चोत्तरन् शैलात्तापसैस्तैरदृश्यत । / 241 ॥ तापसास्तं प्रणम्योचुर्महात्मंस्तपसां निधे ! / तव शिष्यीभविष्यामस्त्वमस्माकं गुरुर्भव ॥ 242 / / तानूचे गौतमस्वामी गुरुर्मे परमेश्वरः । सर्वज्ञोऽर्हन्महावीरः स एव गुरुरस्तु वः । / 243 / / अथ तानाग्रहपरान् दीक्षयामास गौतमः । सद्यो देवतया तेषां यतिलिंगं समर्पितम् ॥ 244 ॥ गौतमेन समं चेलुर्गन्तुं ते स्वामिनोऽन्तिके । सह यूथाधिपतिना विन्ध्याद्रौ कुञ्जरा इव । / 245 ॥ पथ्येकस्मिन् सन्निवेशे भिक्षाकाले गणाग्रणीः । किं वः पारणकायेष्टमानयामीत्युवाच तान् ॥ 246 ॥ तैश्च पायसमित्युक्ते गौतमो लब्धिसंपदा । स्वकुक्षिपूरणमात्रं पात्रे कृत्वा तदानयत् । / 247 / / इन्द्रभूतिर्बभाषे तान्निषीदत महर्षयः ! / पायसेनामुना यूयं सर्वे कुरुत पारणम् ॥ 248 ॥ P दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । पञ्चदश शत तापसानां प्रतिबोधः । ॥ 280 ॥ Page #329 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 281 ॥ दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । पायसेनेयता किं स्यात्तथापि गुरुरेष नः । एवं विमृश्य ते सर्वे मुनयः समुपाविशन् । / 249 / / तान्महानसलब्ध्येन्द्रभूतिः सर्वानभोजयत् । स्वयं तु बुभुजे पश्चात्तेषां जनितविस्मयः ॥ 250 ॥ दिष्ट्या धर्मगुरुर्वीरः प्राप्तोऽस्माभिर्जगद्गुरुः । पितृकल्पो मुनिश्चैष बोधश्चात्यन्तदुर्लभा । / 251 ॥ सर्वथा कृतपुण्याः स्म इति भावयतामभूत् । भुज्जानानां केवलं द्राक् तत्र सेवालभक्षिणाम् । / 252 / / ॥युग्म्म् ॥ जज्ञे च प्रातिहार्याणि दत्तादीनां प्रपश्यताम् । कौंडिन्यादीनां श्रीवीरं केवलज्ञानमुज्जवलम् ॥ 253 ॥ प्रभुं प्रदक्षिणीकृत्य तेऽयुः केवलिपर्षदि । वन्दध्वं स्वामिनमिति तानभाषिष्ट गौतमः । / 254 / / केवल्याशातनां मा स्म कार्षीरित्यवदत्प्रभुः । मिथ्यादुष्कृतपूर्वं तान् क्षमयामास गौतमः । / 255 ॥ भूयोऽपि गौतमो दध्यौ सेत्स्याम्यत्र भवे न हि । गुरुकर्माऽहमेते तु धन्या मद्दीक्षिता अपि । / 256 ॥ उत्पेदे केवलज्ञानं येषामेषां महात्ममान् । एवं विचिन्तयन्तं तं भगवानित्यभाषत । / 257 / / / / युग्मम् । / किं सुराणां वचस्तथ्यं जिनानामथ गौतम! | जिनानामिति तेनोक्ते मा कार्षीरधृति ततः । / 258 ॥ तृणद्विदलचर्मोणाकटतुल्या भवन्ति हि । स्नेहा गुरुषु शिष्याणां तवोर्णाकटसन्निभः । / 259 / / अस्मासु चिरसंसर्गात् स्नेहो दृढतरस्तव । तेन रुद्धं केवलं ते तदभावे भविष्यति । / 260 ॥ 1 देग्षामजनि वि|2 दिन्नादी । पञ्चदशशततापसानां प्रतिबोधः । IR81 ॥ Page #330 -------------------------------------------------------------------------- ________________ दशमं पर्व नवमः त्रिषष्टिशलाकापुरुषचरिते । 282 ॥ सर्गः श्रीमहावीरजिनचरितम् । गौतमस्य प्रबोधार्थमन्येषां caanushissttye। व्याकरोद् द्रुमपत्रीयाध्ययनं परमेश्वरः । / 261 / / अत्रान्तरे जगद्भर्तुश्चरणोपासकः प्र्ः। परिव्राडबडस्तत्राययौ छत्री त्रिदंडभृत् । / 262 / / स त्रिः प्रदक्षिणीकृत्य प्रणम्य च जिनेश्वरम् । रोमाञ्चितवपुर्भक्त्या रचिताञ्जलिरस्तवीत् ॥ 263 / / तव चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा । मच्चित्ते वर्तसे चेत्त्वमलमन्येन केनचित् । / 264 ॥ निगृह्य कोपतः कांश्चित् कांश्चित्तुष्टयाऽनृगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः । / 265 / / अप्रसन्नात् कथं प्राप्यं फलमेतदसंगतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ? ॥ 266 ॥ वीतरागसपर्याभिः तवाज्ञापालनं परम् । आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च । / 267 / / आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः ॥ 268 ॥ आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमार्हती मुष्टिरन्यदस्याः प्रपंचनम् । / 269 / / इत्याज्ञाराधनपरा अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये क्वचन निर्वास्यन्ति तथाऽपरे । / 270 ॥ हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् । / 271 / / एवं जगद्गुरुं स्तुत्वा यथास्थानं निषद्य च । देशनां स्वामिनोऽऔषीत् स्वर्वासीवानिमेषदृक् ॥ 272 / / देशनान्ते प्रभुं नत्वा यावद्राजगृहं प्रति । अचालीदंबडस्तावदित्यूचे स्वामिना स्वयम् ॥ 273 / / 1 डम्मड । 2 पर्यापि त । पर्यायास्त । सुल्सास्म्य्क्त्व्प्रीक्स्सा। IR82 ॥ Page #331 -------------------------------------------------------------------------- ________________ दशमं पर्व नवमः त्रिषष्टिशलाकापुरुषचरिते IR83 ॥ सर्गः श्रीमहावीरजिन चरितम् । तत्र नागरथिपल्याः सुलसायास्त्वमादरात् । प्रवृत्तिमस्मदादेशात् पृच्छे: पेशलया गिरा । / 274 / / इच्छामीति भणित्वा स व्योम्ना राजगृहं ग्यौ । सुलसाया गृहद्वारे स्थित्वा चैवमचिन्तयत् । / 275 / / सुरासुरनरेन्द्राणां पश्यतां त्रिजगत्पतिः । सुलसापक्षपाती कि ? करिष्ये तत्परीक्षणम् । / 276 / / कृत्वा रुपान्तरं सोऽथ जातवैक्रियलब्धिकः । प्रविश्य सुलसागेहे सुधीभिक्षामयाचत । / 277 ॥ पात्राय साधवे भिक्षां ददामीति कृताश्रवा । याचमानायापि तस्मै सुलसा न ददौ तदा । / 278 ॥ ततश्च निःसृत्य पुराद् द्वारि प्राग्गोपुरस्य सः । विकृत्य ब्रह्मणो रुपमवतस्थे समाहितः । / 279 / / पद्मासनसमासीनश्चतुर्बाहुश्चतुर्मुखः । ब्रह्मसूत्र्यक्षसूत्री च जटामुकुटमण्डितः । / 280 / / सावित्रीसंयुतो हंसयानो धर्म दिदेश सः । पौराणां च मनोऽहार्षीत् साक्षात्ब्रह्मेति मानिनाम् । / 281 / / बहिरस्ति स्वयं ब्रह्मेत्याहूताऽपि सखीजनैः । न ययौ सुलसा मिथ्यादृष्टिसंस्तवकातरा । / 282 ॥ अम्बडश्च द्वितीयेऽह्नि याम्यायां गरुडासनः । शंखचक्रगदाशार्गौ तस्थौ गोविन्दरुपभृत् । / 283 / / अपि विष्णुप्रवादेन लोकव्यामोहकारिणा । नाऽऽययौ सुलसा तत्र सम्यग्दर्शननिश्चला । / 284 / / अंबडोऽथ तृतीयेऽह्नि वारुण्यां वृषवाहनः । चन्द्रचूडो युतो गौर्या कृत्तिवासास्त्रिलोचनः ॥ 285 / / 1 अम्मड । अम्माड । 2 अम्मडो । सुलसासम्यक्त्वपरीक्षा । IR83 ॥ Page #332 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 284 ॥ भस्मांगरागः खट्वांगी शूलपाणिः पिनाकभृत् । कपाली रुंडमाली च नानागणसमावृतः । / 286 ॥ आख्यद्धर्मं हरो भूत्वा पौराणां च मनोऽहरत् । परमश्राविका सा तु तं द्रष्टुमपि नाययौ ॥ 287 ॥ चतुर्थेऽहन्युत्तरस्यां स वप्रत्रयशोभितम् । दिव्यं समवसरणं विचक्रे स्फारतोरणम् ॥ 288 ॥ स्थितं तत्र जिनीभूय श्रुत्वा पौरा विशेषतः । ऋद्ध्या महत्याऽभ्येयुस्तं ततो धर्मं च शुश्रुवुः ॥ 289 ॥ एवं सत्यपि नायातां सुलसामंबडोऽथ ताम् । कंचित् क्षोभयितुं प्रैषीद्गत्वा सोऽपीत्यवोचत । / 290 / / सुलसे ! समवसृतो विश्वस्वामी जिनेश्वरः । तदेहि भद्रे ! तत्पादान् वन्दितुं किं विलम्बसे ? / / 291 ॥ साऽपि बभाषे तं न खल्वेष जगद्गुरुः । भगवान् श्रीमहावीरश्चतुर्विंशो जिनेश्वरः । / 292 / / सोऽपि च प्रत्युवाचैवं मुग्धे ! नन्वेष वर्तते । पंचविंशस्तीर्थकरः प्रत्यक्षमपि वीक्ष्यताम् ॥ 293 ॥ सुलसाऽप्यब्रवीज्जातु पंचविंशो जिनो न हि । अयं कार्पटिकः कोऽपि लोकं वञ्चयते कुधीः । / 294 / / सोऽप्यूचे मा कृथा भेदं शासनस्य प्रभावना । भद्रे ! भवत्येह तत्र का ते हानिर्भविष्यति ? / / 295 / / अवदत्सुलसाऽप्येवं शासनस्य प्रभावना । नैवं भवत्यलीकेन किं त्वपभ्राजनैव हि । / 296 ॥ अचालितामेवमपि निरीक्ष्य सुलसां स्थिराम् । अंबडश्चिन्तयामास संजातप्रत्ययो हृदि । / 297 / / 1 मम्मडो' / 2 - अम्मडदेग् । *% marsh दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । सुलसासम्यक्त्वपरीक्षा । ॥ 284 / / Page #333 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 285 ॥ दशमं पर्व नवमः । सर्गः श्रीमहावीरजिनचरितम् । स्थाने जगद्गुरुर सभायां समभावयत् । अचालि तस्याः सम्यक्त्वं माययाऽपि मया न हि । / 298 / / ततः संहृत्य निःशेषं प्रपंचं सुलसागृहे । स्वेनैव रुपेणाविक्षद्वदन्नैषेधिकीति सः । / 299 / / अभ्युत्तस्थौ सुलसा तमूचे च स्वागतं तव । धर्मबन्धो ! जगद्बन्धोर्वीरस्य श्रावकोत्तम ! / / 300 / / पादौ प्रक्षालयामास तस्य मातेव वत्सला । निजानि गृहचैत्यानि वन्दयामास चोच्चकैः ॥ 301 / / स तच्चैत्यानि वन्दित्वा तामवोचत शुद्धधीः । नित्यानित्यानि चैत्यानि त्वं वन्दस्व गिरा मम । / 302 / / ववन्दे भूतलन्यस्तमौलिश्चैत्यानि तानि सा । प्रत्यक्षाणीव पश्यन्ती भक्तिभावितमानसा । / 303 / / स भूयः सुलसामूचे त्वमेका पुण्यवत्यसि । यस्या वार्ता स्वयं स्वामी मन्मुखेनाद्य पृच्छति । / 304 / / आकर्ण्य तद्वचः साऽपि ववन्दे मुदिता प्रभुम् । रोमाञ्चितशरीराऽथ तुष्टाव स्पष्टया गिरा । / 305 / / परीक्षितुमना भूयस्तमूचे चतुरोऽथ सः । ब्रह्मादयोऽत्रावतेरुर्धर्मं च व्याचचक्षिरे । / 306 ॥ तान् वन्दितुं ययुः पौरास्तेभ्यो धर्म च शुश्रुवुः । न कि कौतूहलेनापि सुलसे ! गतवत्यसि ? / / 307 / / सुलसाऽपि बभाषे तं जानन्नपि किमज्ञवत् । जल्पस्येवं महाभाग ! के ब्रह्माद्यास्तपस्विनः । / 308 ॥ हिंसितुं शस्त्रभाजो ये स्त्रीभाजः सेवितुं च ताः । कमाख्यास्यन्ति ते धर्ममधर्मनिरताः स्वयम् । / 309 ॥ सुल्सास्म्य्क्त्व्प्रीक्स्सा। IR85 ॥ Page #334 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषपरिते भगवन्तं महावीरं जगदाप्तं निरीक्ष्य च । तद्धर्म चोररीकृत्य द्रष्टुं तानुत्सहेत कः ? ॥ 310 / / साधु साध्विति वदन्नथांबडः स्वं जगाम सदनं प्रमोदभाक् । धर्ममार्हतमनिन्द्यमुच्चकै हूंधुवाह सुलसाऽपि सर्वदा । / 311 ॥ दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् । 286 ॥ *SHRSHAHAHARASHTRANSAR सुल्सास्म्य्क्त्व्प्रीक्स्सा। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि हालिक-प्रसन्नचन्द्र-दर्दुरांकदेव-श्रेणिकभावितीर्थंकरत्वसालमहासाल-गौतमाष्टापदारोहणांबडसुलसाचरित्रवर्णनो नाम नवम सर्गः । IR86 ॥ 1 थाम्मडः । Page #335 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 287 ॥ दशमः सर्गः । इतश्च पुर्याश्चम्पायाः सुरासुरसमावृतः । क्रमेण विहरन् प्राप दशार्णविषयं प्रभुः ॥ 1 ॥ दशार्णपुरमित्यस्ति नाम्ना तत्र महापुरम् । दशार्णभद्र इत्यासीत्तत्र राजा महर्द्धिकः । / 2 / / सभासीनं तदा सायं तमेत्योचुश्चरा इदम् । वीरो जिनपतिः प्रातः समेष्यति पुरेऽत्र ते । / 3 / / बभार तद्गिरा हृष्टो राजा रोमाश्चकंचुकम् । विदूरः स्तनितेनेव रत्नांकुरकदम्बकम् ॥ 4 ॥ सभासमक्षमूचे च तया ऋद्धया प्रगे प्रभुम् । वन्दिष्ये न यया कश्चिद्ववन्दे त्रिजगत्यपि ॥ 5 ॥ इत्युदित्वा च मंत्र्यादीन् विसृज्य सकलानपि । जगामान्तःपुरगृहं दशार्णपुरभूपतिः ॥ 6 ॥ वन्दिष्य एवमेवं च स्तोष्ये प्रातर्जगद्गुरुम् । इति चिन्तापरोऽनैषीत् कथंचिद्यामिनीं स ताम् । / 7 / / रवावनुदयत्येव स पार्थिवरविस्ततः । आहूय नगराध्यक्षप्रभृतीनेवमादिशत् ॥ 8 ॥ मद्धाम्नः स्वामिसमवसरणस्य तथाऽन्तरे । मद्यानयोग्यं कर्तव्यं सर्वद्वर्या मार्गभूषणम् ॥ 9 ॥ 1त्पतिः । आ दशमं पर्व दशमः सर्गः श्रीमहावीर जिन चरितम् । दशार्णभद्र-चरित्रम् । ॥ 287 / / Page #336 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR88 ॥ दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । इतश्च तत्र भगवान् पुराबहिरुपाययौ । देवैश्च तत्र समवसरणं च व्यरच्यत । / 10 / / तदाजशासनं तेऽपि राजाऽऽयुक्ताः क्षणाद्यधुः । वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् । / 11 / / अशामि कुंकुमाम्भोभी रजस्तद्राजवर्त्मनः । अकारि तन्मार्गमही पुष्पप्रकरदन्तुरा । / 12 / / स्थाने स्थाने व्यधीयन्त काश्चनस्तम्भतोरणाः । मञ्चाश्च सञ्चिताः स्वर्णभाजनश्रेणिशोभिताः । / 13 / / विचित्राश्चित्रकत्वग्भिश्चीनवासोभिराचिताः । उड्डामराश्चामरैश्च रत्नादर्शः सुदर्शनाः ॥ 14 ॥ उद्गन्धयो गन्धपुटापुटिकाभिः सहस्रशः । स्तम्मैवाभितो न्यस्तैरबध्यन्त च मालिकाः । / 15 / / / / युग्म्म्॥ उद्दडैमंडपैर्मेघाडम्बरश्रीविडम्बिभिः । मुक्तोच्चूलवदुल्लोचैरेकच्छायं व्यधीयत । / 16 / / पदे पदे मुमुचिरे धूपघटयः सपावकाः । निक्षिप्तागुरुकर्पूरधूमांकुरितमण्डपाः । / 17 / / एवं दिवः खंडमिव कृत्वा मार्ग नियोगिनः । राज्ञे व्यज्ञपयन् स्वामिदर्शनौत्सुक्यधारिणे ॥ 18 ॥ स्नात्वा राजाऽपि दिव्यांगरागः सर्वांगभूषणः । शुचिवस्त्रधरः स्रग्वी गजमारोहदुत्तमम् । / 19 ॥ मुनि श्वेतातपत्रेण चामराभ्यां च पार्श्वयोः । राजमानो राजवर्यः सुरराज इवाचलत् । / 20 ॥ महार्घ्यभूषणधरैः सामन्ताद्यैः सहस्रशः । सोऽन्वगम्यत भूपालः स्वै रुपैरिव वैक्रियैः ॥ 21 ॥ सद्यस्तमनुचेलुश्च चलच्चामरराजिताः । पराजितशचीरुपा अन्तःपुरमृगीदृशः । / 22 / / 1 द्राग् । 2 मिनः । मितः । 3 यिज्ञ । दशार्णभद्रचरित्रम् । IR88 ॥ Page #337 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । 289 ॥ दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । बन्दिवृन्दैः स्तूयमानो गीयमानश्च गायनैः । दर्श्यमानस्वविज्ञानो मार्गालंकारकारिभिः । / 23 / / निरन्तरैर्नृपच्छत्रैर्भवन्नूतनमंडपः । क्रमेण प्राप समवसरणं स महीपतिः । / 24 / / स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसांचक्रे यथास्थानं चाऽऽस्थाने ऋद्धिगर्वितः । / 25 ॥ तस्यार्द्धिगर्व विज्ञाय तत्प्रबोधनहेतवे । अम्भोमयं विकृतवान् विमानं पाकशासनः । / 26 ॥ स्फटिकाच्छजलप्रान्तविकटाम्भोजसुन्दरम् । मरालसारसस्वानप्रतिस्वानसमाकुलम् । / 27 ॥ सुरद्रुमलताश्रेणिपतत्कुसुमशोभितम् । नीलोत्पलै राजमानमिन्द्रनीलमणीमयैः । / 28 / / नलिनीषु मरकतमयीषु परिवर्तिभिः । विभ्राजमानमधिकं स्वर्णाम्भोजैर्विकस्वरैः । / 29 ॥ लोलकल्लोलमालाभिः पताकामालभारिणम् । जलकान्तविमानं तं शक्रोऽध्यास्त सुरैः सह । / 30 ॥ ॥च्तुर्भिः कलापकम् । / चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः । गन्धर्वारब्धसंगीतदत्तकर्णो मनाग्मनाक् । / 31 ॥ स्वामिपादपवित्रायां दत्तदृष्टिरधो भुवि । मर्त्यलोकमवातारीदमाधिपतिस्ततः । / 32 / / / / युग्मम् ॥ नालेन मारकतेन राजितेष्वम्बुजन्मसु । सौवर्णेषु न्यस्तपादं सपादमिव पर्वतम् । / 33 ॥ मणीमयदन्तकोशैर्दन्तैरष्टभिरुर्जितम् । देवदूष्यच्छन्नपृष्ठं प्रष्ठं त्रिदशदन्तिनाम् । / 34 / / 1 प्रष्टं । पृथं । दशार्णभद्रचरित्रम् । 289 ॥ Page #338 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 290 ॥ दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । पूर्वारुढसुरस्त्रीभिर्दत्तहस्तावलम्बनः । मर्त्यलोकावतीर्णोऽथाध्यारुरोह पुरन्दरः ॥ 35 / / / / tribhirvishesskm|| आगादथोपसमवसरणं भक्तिभावितः । जिनेन्द्रपादान् वन्दारुर्वृन्दारकशिरोमणिः ॥ 36 ॥ जलकान्तविमानान्तर्लीलापुष्करिणीषु च । संगीतकानि कमले कमले चाथ जज्ञिरे । / 37 ॥ | प्रतिसंगीतकं चेन्द्रानुरुपविभवः सुरः । सामाजिकोऽभवद्दिव्यरुपनेपथ्यसुन्दरः । / 38 ॥ एकैकस्य च देवस्य परिवारो महर्द्धिकः । मघोन इव संजज्ञे विश्वविस्मयकारणम् । / 39 / / विमानद्धर्या तया शक्रः स्वयमेव विसिष्मिये । का कथा पुनरन्येषां तस्मादूनोनसम्पदाम् । / 40 / / तत्र स्थितैर्नरसुरैर्विस्मितैर्वीक्षितो हरिः । प्रभुं पृथ्वीलुलद्धारः प्रणनाम पुनः पुनः । / 41 / / दशार्णभद्रः शक्रस्य तया ऋद्धयाऽथ दृष्ट्या । नगरा ग्राम्य इव स्तंभितांगोऽभवत् क्षणम् । / 42 / / दशार्णभद्रो दध्यौ च विस्मयस्मेरलोचनः । अहो शक्रविमानस्य शोभेयं भुवनोत्तरा । / 43 / / अहो रुचिरगात्रत्वं सुरेन्द्रकरिणोऽस्य च । अहो विभवविस्तारः पुरुहूतस्य कोऽप्यसौ । / 44 / / स्वसंपदोऽभिमानोऽयं व्यधायि धिगहो मया । मम शक्रस्य चैतद्धि गोष्पदाब्योरिवान्तरम् । / 45 ॥ अमुना ऋद्धिगर्वेण स्वात्मा तुच्छीकृतो मया । कूपभेक इवाभूवं प्रागदृष्टेदृशर्द्धिकः । / 46 ॥ एवं भावयतस्तस्य वैराग्यं गच्छतः शनैः । परिणामः शुभतरो बभूवेत्यल्पकर्मणः । / 47 ॥ ऋद्धया यद्यप्यनेनाहं विजितोऽस्मि बिडौजसा । प्रव्रज्याग्रहणादद्य पराजेष्ये तथाऽप्यमुम् ॥ 48 ॥ दशार्ण चरित्रम् । I290 ॥ Page #339 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR91 ॥ दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । न केवलं विजेष्येऽमुं व्रतादानेन संप्रति । कर्मारीनपि जेष्यामि भवभ्रमणकारिणः । / 49 / / विवेकी चिन्तयित्वैवं दशार्णपुरभूपतिः । तत्रस्थ एव व्यमुचत् किरीटकटकादिकम् । / 50 ॥ दशार्णभद्रः कर्मदुमूलानीव समन्ततः । उच्चखानाथ शिरसः पंचभिर्मुष्टिभिः कचान् । / 51 / / शक्रे संपश्यमानेऽथ विस्मयस्मेरचक्षुषि । स गत्वा गणभृत्पाघे यतिलिंगमुपाददे । / 52 ॥ गत्वा प्रदक्षिणापूर्वमपूर्वोत्साहसाहसः । दशार्णभद्रश्रमणो जगन्नाथमवन्दत । / 53 / / शक्रो बभाषे महात्मन्नहो किमपि पौरुषम् । तवेदममुनाऽजैषीर्मामप्यन्यस्य का कथा । / 54 / / इत्युक्त्वा तं नमस्कृत्य शक्रः स्वस्थानमभ्यगात् । मुनिर्दशार्णभद्रोऽपि सम्यग्व्रतमपालयत् । / 55 / / जगन्नाथोऽपि भव्यानामुपकारपरायणः । विजहार ततः स्थानादन्येषु नगरादिषु । / 56 / / इतश्च राजगृहस्य शालिग्रामे समाययौ । धन्येत्यभिधया योषित् काचिदुच्छिन्नवंशिका । / 57 / / बालं संगमकं नाम स्वसुतं सा सहाऽऽनयत् । कुक्षिजातमपत्यं हि व्यसनेष्वपि दुस्त्यजम् । / 58 / / सोऽर्भकस्तत्र पौराणां वत्सरुपाण्यचारयत् । अनुरुपा ह्यसौ रोरबालानां मूदुजीविका । / 59 / / अथापरेधुः संजाते तत्र कस्मिंश्चिदुत्सवे । पायसं संगमोऽपश्यद् भुज्यमानं गृहे गृहे । / 60 / / गत्वा स्वगेहे जननीं ययाचे सोऽपि पायसम् । साऽप्युवाच दरिद्राऽस्मि मद्गहे पायसं कुतः । / 61 ॥ बालेनाज्ञतया तेन याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं तारतारं रुरोद सा । / 62 / / शालिभद्रधन्ययोः चरित्रम् । / 291 ॥ Page #340 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 292 ॥ तस्या रुदितदुःखेनानुविद्धहृदया इव । आगत्य प्रतिवेश्मिन्यः पप्रच्छुर्दुःखकारणम् । / 63 / / ताभ्योऽभ्यधत्त सा दुःखकारणं गद्गदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥ 64 ॥ खंडाज्यपायसैर्भृत्वा स्थालं बालस्य तस्य सा । अर्पयत्प्रययौ चान्तर्गृहं कार्येण केनचित् । / 65 / / अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वत्तारणाय स तस्य नौः । / 66 / सोऽचिन्तयदिदं चिन्तामाणिक्यमिव चेतनम् । जंगमः कल्पशाखीव कामधेनुरिवापशुः । / 67 / / साधु साधु महासाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेदृक्पात्रसंगमः । / 68 / / भाग्योदयेन केनापि ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसंगमो ह्ययम् । / 69 / / इति स स्थालमुत्पाट्य पायसं साधवे ददौ । जग्राहानुग्रहकृते तस्य कारुणिको मुनिः ॥ 70 ॥ अर्त् च स मुनिर्गेहान्मध्याद्धन्यापि निर्ययौ । मन्ये भुक्तमनेनेति ददौ सा पायसं पुनः ॥ 71 ॥ तत्पायसमतृप्तः सन्नाकण्ठं बुभुजेऽथ सः । तदजीर्णेन यामिन्यां स्मरन् साधुं व्यपद्यत ॥ 72 ॥ तेन दानप्रभावेण सोऽथ राजगृहे पुरे । गोभद्रेभ्यस्य भार्याया भद्राया उदरेऽभवत् ॥ 73 ॥ शालिक्षेत्रं सुनिष्पन्नं स्वप्नेऽपश्यच्च सा ततः । भर्तुः शशंस तस्याः स सूनुः स्यादित्यचीकथत् ॥ 74 ॥ चेद्दानधर्मकर्माणि करोमीति बभार सा । दोहदं तत्तु गोभद्रः पूरयामास भद्रधीः । / 75 / / पूर्णेकाले ततो भद्रा द्युतिद्योतितदिग्मुखम् । असूत तनयं रत्नं विदूरगिरिभूरिव ॥ 76 ॥ दशमं पर्व दशमः सर्गः श्रीमहावीर जिनचरितम् । शालिभद्रधन्ययोः चरित्रम् । ॥ 292 ॥ Page #341 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । I293 ॥ दृष्टस्वप्नानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः पित्तरौ शालिभद्र इत्यभिधां शुभाम् । / 77 ॥ पाल्यमानः स धात्रीभिः पंचभिर्ववृधे क्रमात् । किंचिदूनाष्टवर्षः सन् पित्राऽप्यध्यापितः कलाः ॥ 78 ॥ संप्राप्तयौवनः सोऽथ युवतीजनवल्लभः । सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ॥ 79 / / तत्पुरश्रेष्ठिनोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे । / 80 / / अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसंपूर्णाः कन्यकाः पर्यणाययत् । / 81 ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिर्दिविषदामिव । / 82 / / स विवेदाऽऽनन्दमग्नो न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्री पितरौ स्वयम् । / 83 ॥ श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । विधिनाऽनशनं कृत्वा देवलोकं जगाम च । / 84 / / अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्याऽऽवर्जितः सोऽभूत् पुत्र्वात्स्ल्य्त्त्प्र्ः॥ 85 ॥ दिव्यानि वस्त्रनेपथ्यादीनि तस्यानुवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः । / 86 / / यद्यन्मोचितं कार्यं भद्रा तत्तदसाधयत् । पूर्वदानप्रभावेण भोगान् सोऽभुक्त केवलम् । / 87 / / वणिग्भिः कैश्चिदन्येधुर्गृहीत्वा रत्नकम्बलान् । शिश्रिये श्रेणिकस्तांश्च महार्घत्वेन नाग्रहीत् । / 88 / / ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तर्येण तान् भद्राऽप्यग्रहीद्रनकम्बलान् । / 89 ॥ मद्योग्यो गृह्यतामेको महामूल्योऽपि कम्बलः । इत्यूचे चेलणादेव्या तदा च श्रेणिको नृपः । / 90 / / HASHAASARASHRSSASSAR शालिभद्रधन्ययोः चरित्रम् । 293 ॥ Page #342 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR94 / / दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । | राज्ञाऽप्यथैकं मूल्यन कम्बलं वणिजोऽर्थिताः । भद्रा जग्राह तान् सर्वान् कम्बलानिति तेऽवदन् । 91 ॥ श्रेणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः । भद्रापार्श्वे मूल्यदानात् कम्बलादानहेतवे ॥ 92 / याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापादप्रोछनीकृतवत्यहम् । / 93 ॥ कार्य निष्पद्यते किंचिज्जीर्णैश्चेद्रत्नकम्बलैः । तद्गत्वाऽऽपृच्छय राजानमागच्छामून् गृहाण च । / 94 / / आख्यद्गत्वा स तद्राज्ञे राज्यूचे चेलणाऽप्यदः । पश्यास्माकं वणिजां च रीरिहेम्नोरिवान्तरम् । / 95 / / तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥ 96 ॥ बहिर्न हि महीनाथ ! जातु याति मदात्मजः । प्रसादः क्रियतां देव ! तद् गृहागमनेन मे ॥ 97 / / कौतूहलाच्छ्रेणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीक्ष्याथ साऽग्रे भूत्वा गृहं ययौ । / 98 ॥ विचित्रवस्त्रमाणिक्यचित्रकत्वङ्मयीं ततः । आराजहर्2या स्वगृहादट्टशोभा व्यधत्त सा । / 99 ॥ तयाऽऽहूत ततो राजा कृतां सद्यः सुरैरिव । विभावयन् हट्टशोभा शालिभद्रगृहं ययौ । / 100 / / स्वर्णस्तम्भोपरि खदिन्द्रनीलाश्मतोरणम् । मौक्तिकस्वस्तिकश्रेणिदन्तुरद्वारभूतलम् । / 101 / / दिव्यवस्त्रकृतोल्लोचं सुगन्धिद्रव्यधूपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् । / 102 / / तद्विवेश विशामीशो विस्मयस्मेरलोचनः । भूमिकायां चतुर्थ्यां च सिंहासन उपाविशत् । / 103 ॥ सप्तम्यां भुवि भद्रेत्वा शालिभद्रमभाषत । इहायातः श्रेणिकोऽस्ति त्वां द्रष्टुं क्षणमेहि तत् । / 104 / / शालिभद्रधन्ययोः चरित्रम् । I294॥ Page #343 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते । 295 ॥ दशमः सर्गः श्रीमहावीरजिनचरितम् । अम्ब ! त्वमेव यं वेत्सि तमर्थं कारय स्वयम् । किं मया तत्र कर्तव्यं स भद्रामित्यवोचत । 105 ॥ ततो भद्राऽप्युवाचैवं क्रेतव्यं वस्तु न ह्यदः । किं त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥ 106 / / तच्छ्रुत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्यं यन्ममाप्यपरः प्रभुः । / 107 / / भोगिभोगैरिवैभिर्मे भौगैरलमतः परम् । दीक्षां मंक्षु ग्रहीष्यामि श्रीवीरचरणान्तिके । / 108 ॥ एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमद्विनयान्वितः ॥ 109 ॥ सस्वजे श्रेणिकेनाथ स्वांके सुत इवाऽऽसितः । स्नेहाच्छिरसि चाऽऽघ्रातः क्षणादश्रूणि सोऽमुचत् । / 110 ॥ ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मनुष्यमाल्यगन्धेन मानुषोऽप्येष बाध्यते । / 111 / / देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्त्रांगरागाआदीन् प्रतिवासरम् । / 112 / / ततो राज्ञा विसृष्टः स ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः । / 113 / / भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत्सर्वं श्रीमतां किं न सिद्ध्यति ? ॥114 / / सस्नौ स्नानीयतैलाम्बुचूर्णैस्तूर्णं ततो नृपः । अंगुलीयं तदंगुल्या गृहवाप्यां पपात च । / 115 / / यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशदासी वाप्यम्भोऽन्यत्र नाट्यताम् । / 116 / / तथा कृते तया चित्रदिव्याभरणमध्यगम् । अंगारामं स्वांगुलीयं दृष्ट्वा राजा विसिष्मिये । / 117 / / किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥ 118 ॥ शालिभद्रधन्ययोः चरित्रम् । / 295 ॥ Page #344 -------------------------------------------------------------------------- ________________ दशमं पर्व दशमः त्रिषष्टिशलाकापुरुषचरिते । / 296 ॥ सर्गः श्रीमहावीरजिनचरितम् । सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शति भूपतिः । / 119 ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालंकारवस्त्राद्यैरचिंतश्च गृहं य्यौ॥ 120 ॥ इयेष शालिभद्रोऽपि यावत्संसारमोक्षणम् । अभ्येत्य धर्मसुहृदा विज्ञप्तस्तावदीदृशम् । / 121 / / आगाच्चतुर्ज्ञानधरः सुरासुरनमस्कृतः । मूर्तो धर्म इवोद्याने धर्मघोषाभिधो मुनिः । / 122 ॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंश्चोपाविशत्पुरः । / 123 / / स सूरिर्देशनां कुर्वन्नत्वा तेनेत्यपृच्छयत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? / / 124 / / भगवानप्युवाचैवं दीक्षां गृह्णन्ति ये जनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते । / 125 ॥ यद्येवं नाथ ! तद्गत्वा निजामापृच्छय मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् । / 126 / / न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रो गृहं गत्वा भद्रां नत्वेत्यभाषत । / 127 / / धर्मः श्रीधर्मधोषस्य सूरेरद्य मुखाम्बुजात् । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः । / 128 / / अकार्षीः साध्विदं वत्स ! पितुस्तस्यासि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः । / 129 / / सोऽप्यवोचदिदं मातरेवं चेत्तत्प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः । / 130 / / साऽप्यवोचदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किं त्वत्र लोहचणकाचर्वणीया निरन्तरम् । / 131 / / सुकुमारः प्रकृत्याऽपि दिव्यैर्भोगैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? / / 132 / / शालिभद्रधन्ययोः चरित्रम् । 296 ॥ Page #345 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 297 ॥ शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे । / 133 / / त्यज भोगान् क्रमान्मर्त्यमाल्यगन्धान् सहस्व च ! इत्यभ्यासाद् व्रतं वत्स ! गृह्णीया इत्युवाच सा । / 134 / / शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने । / 135 / / इतश्च तस्मिन्नगरे धन्यो नाम महाधनः । अभवच्छालिभद्रस्य कनिष्ठभगिनीपतिः । / 136 / / शालिभद्रस्वसा साश्रुः स्नपयन्ती च तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् । / 137 ॥ व्रतं गृहीतुं मे भ्राता त्यजत्येकां दिने दिने । भार्यां च तूलिकां चाहं हेतुना तेन रोदिमि । / 138 ॥ य एवं कुरुते फेरुरिव भीरुस्तपस्व्यसौ । हीनसत्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम् । / 139 / / सुकरं चेद् व्रतं नाथ क्रियते किं न हि स्वयम् । एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः । / 140 / / धन्योऽप्यूचे व्रते विध्नो भवत्यस्ताश्च पुण्यतः । अनुमंत्र्योऽद्य मेऽभूवन् प्रव्रजिष्यामि तद् द्रुतम् ॥ 141 / / ता अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा स्म त्याक्षीः श्रियोऽस्मांश्च मनस्विन्नित्यलालिताः । / 142 / / अनित्यं स्त्रीधनाद्येतत्प्रोज्झय नित्यपदेच्छ्या । अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः । / 143 / / त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः । / 144 ॥ इतश्च वैभारगिरौ श्रीवीरः समवासरत् । विदाञ्चकार तं सद्यो धन्यो धर्मसुहृद्गिरा । / 145 / / दत्तदानः सदारः सोऽप्यारुह्य शिबिकां ततः । भवभीतो महावीरचरणौ शरणं ययौ ॥ 146 ॥ दशमं पर्व दशमः सर्गः श्रीमहावीर जिनचरितम् । शालिभद्रधन्ययोः चरित्रम् । / / 297 ॥ Page #346 -------------------------------------------------------------------------- ________________ दशमं पर्व दशमः त्रिषष्टिशलाकापुरुषचरिते I298 ॥ सर्गः श्रीमहावीरजिन चरितम् । सदारः सोऽग्रहीद्दीक्षां ततो भगवदन्तिके । तच्छुत्वा शालिभद्रोऽपि जितमन्यः प्रतत्वरे । / 147 / / सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद् व्रतम् । / 148 ॥ ततः सपरिवारोऽपि स्वामी सिद्धार्थनन्दनः । विहरन्नन्यतोऽगच्छत् सयूथ इव हस्तिराट् । / 149 ॥ धन्यश्च शालिभद्रश्च तावभूतां बहुश्रुतौ । महत्तपश्च तेपाते खड्गधारासहोदरम् । / 150 / / पक्षान्मासाद् द्विमासात्त्रिमास्या मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारणं मुनी । / 151 ॥ तपसा समजायेतां निर्मासरुधिरांगकौ । चर्मभस्त्रोपमौ धन्यशालिभद्रमहामुनी । / 152 / / अन्येधुः श्रीमहावीरस्वामिना सहितौ मुनी । आजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥ 153 / / ततः समवसरणस्थितं नन्तुं जगत्पतिम् । श्रद्धातिशययोगेनाच्छिन्नमीयुर्जनाः पुरात् । / 154 ॥ मासपारणके धन्यशालिभद्रावुभावपि । काले विहर्तुं भिक्षार्थं भगवन्तं प्रणेमतुः । / 155 / / मातृपा/त्पारणं तेऽद्येत्युक्तः स्वामिना ततः । इच्छामीति भणन् शालिभद्रो धन्ययुतो ययौ । / 156 ॥ गत्वा भद्रागृहद्वारि तावुभावपि तस्थतुः । तपःक्षामतया तौ च न केनाप्युपलक्षितौ । / 157 ॥ श्रीवीरं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासीदुत्सुका न तौ । / 158 / / क्षणमेकमवस्थाय तत्र तौ जग्मतुस्ततः । महर्षी नगरद्वारप्रतोल्याऽथ निरीयतुः ॥ 159 ॥ 1 जितमदेग् । 2 सह तौ । 3 "रणा । शालिभद्रधन्ययोः चरित्रम् । / 298 ॥ Page #347 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते । 299 ॥ दशमः सर्गः श्रीमहावीरजिनचरितम् । तदाऽऽयान्ती पुरे तस्मिन् विक्रेतुं दधिसर्पिषी । शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत्पुरः । / 160 ॥ शालिभद्रं च सा प्रेक्ष्य संजातप्रस्नवस्तनी । वन्दित्वा चरणौ भक्त्या द्वाभ्यामपि ददौ दधि । / 161 / / श्रीवीरस्यान्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽवदत् स्वामिन् ! मातृतः पारणं कथम् ? ॥162 ॥ सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्रमहामुनेः । प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् । / 163 / / कृत्वा पारणकं दध्नाऽऽपृच्छय च स्वामिनं ततः । वैभाराद्रिं ययौ शालिभद्रो धन्यसमन्वितः ॥ 164 / / शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत् । / 165 / / तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिके । / 166 ॥ ततो भद्राऽवदद्धन्यशालिभद्रौ क्व तौ मुनी । भिक्षार्थं नागतौ कस्मादस्मद्वेश्म ? जगत्पते! / / 167 ॥ सर्वज्ञोऽपि बभाषे तौ त्वद्वेश्मनि गतौ मुनी । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥ 168 / / प्राग्जन्ममाता त्वत्सूनोर्धन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ । / 169 / / उभावपि महासत्त्वौ सत्वरौ भवमुज्झितुम् । वैभारपर्वते गत्वाऽनशनं तौ प्रचक्रतुः । / 170 / / श्रेणिकेन समं भद्रा वैभाराद्रिं ययौ ततः । तथास्थितावपश्यच्च तावश्मघटिताविव । / 171 ॥ तत्कष्टमथ पश्यन्ती स्मरन्ती तत्सुखानि च । साऽरोदीद्रोदयन्तीव वैभाराद्रि प्रतिस्वनैः । / 172 / / आयातोऽपि गृहं वत्स! मयका स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाप्रसादं मा कृथा मयि । / 173 / / शालिभद्रधन्ययोः चरित्रम् । IR99 ॥ Page #348 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥300 ॥ यद्यपि त्यक्तवान्नस्त्वं तथाऽपि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः । / 174 / / | आरम्भेणामुना पुत्र ! शरीरत्यागहेतुना । मनोरथं तमपि मे भक्तुमस्युद्यतोऽधुना । / 175 ॥ प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किं त्वेतत्कर्कशतरं शिलातलमितोभव । / 176 / / अथोचे श्रेणिको हर्षस्थाने किं नाम रोदिषि ? / ईदृग्यस्याः सुतः स्त्रीषु सैका त्वं पुत्रवत्यसि । / 177 / / तत्त्वज्ञोऽयं महासत्त्वस्त्यक्त्वा तृणमिव श्रियम् । प्रपेदे स्वामिनः पादान् साक्षादिव परं पदम् । / 178 ॥ ॥ असौ जगत्स्वामिशिष्यानुरुपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः । / 179 ॥ भद्रैवं बोधिता राज्ञा वन्दित्वा तौ महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ॥ 180 ॥ उभौ तौ मुनीन्द्रौ प्रपन्नावसानौ । विमानेऽथ सर्वार्थसिद्धाभिधाने । / अभूतां प्रभूतप्रमोदाब्धिमग्नौ । त्रयस्त्रिशदब्ध्यायुषौ देववर्यो । / 181 / / दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । SARASHAHARASHARABHARASHRSS शालिभद्रधन्ययोः चरित्रम् । ॥ 300 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि दशार्णभद्र-शालिभद्र-धन्यक-चरितवर्णनो नाम दशमः सर्गः । Page #349 -------------------------------------------------------------------------- ________________ एकादशः सर्गः । दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचारते ॥ 301 ॥ सर्गः श्रीमहावीरजिनचरितम् । इतश्च भगवान् वीरो लोकानुग्रहकाम्यया । व्यहार्षीन्नगरपामाकरद्रोणमुखादिषु । / 1 / / इतश्च राजगृहस्य वैभारगिरिकन्दरे । चौरो लोहखुराख्योऽभूद्रौद्रो रस इवांगवान् ॥ 2 ॥ स तु राजगृहे नित्यं पौराणामुत्सवादिषु । लब्ध्वा छिद्राणि विदधे पिशाचवदुपद्रवम् । / 3 / / आददानस्ततो द्रव्यं भुञानश्च परस्त्रियः । भांडागारं निशान्तं वा निजं मेने स तत्पुरम् । / 4 / / चौर्यमेवाभवत्तस्य प्रीत्यै वृत्तिर्न चापरा । अपास्य क्रव्यं क्रव्यादा भक्ष्यैस्तृप्यन्ति नापरैः । / 5 / / तस्यानुरुपो रुपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्न्यां रौहिणेयोऽभिधानतः । / 6 / / स्वमृत्युसमये प्राप्ते पित्राऽऽहूयेत्यभाषि सः । यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥ 7 ॥ अवश्यमेव कर्तव्यमादिष्टं भवता मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच सः । / 8 ॥ 1देग्खरा । 2 "त्यभाष्यत । रौहिणेयचरित्रम् । ॥301 ॥ Page #350 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाका पुरुषचरिते एकादशः सर्गः श्रीमहावीर। जिन। चरितम् । ॥ 302 ॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्टेति निष्ठुरम् ॥ 9 ॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विघत्ते देशनां वीरो मा श्रौषीस्तस्य भाषितम् । / 10 / / अन्यत्तु स्वेच्छया वत्स ! कुर्यास्त्वमनियंत्रितः । उपदिश्येति पंचत्वं प्राप लोहखुरस्ततः । / 11 ॥ मृतकार्य पितुः कृत्वा रौहिणेयो निरन्तरम् । चकार चौरिकां लोहखुरोऽपर इवोद्गतः । / 12 / / पालयन् पितुरादेशं जीवितव्यमिवाऽऽत्मनः । स्वदासेरमिवामुष्णात् स राजगृहपत्तनम् । / 13 ॥ तदा च नगरपामाकरेषु विहरन् क्रमात् । उग्रव्रतमहासाधुसहस्रपरिवारितः । / 14 / / सुरैः सञ्चार्यमाणेषु स्वर्णाम्भोजेषु चारुषु । न्यस्यन पदानि तत्राऽऽगाद्वीरश्चरमतीर्थकृत् ॥15।|||युग्म्म्॥ वैमानिकैएण्तिषिकैरसुरैर्व्यन्तरैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः । / 16 / / आयोजनविसर्पिण्या सर्वभाषानुयातया । भारत्या भगवान् वीरः प्रारेभे धर्मदेशनाम् । / 17 / / तदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ । / 18 / / एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाऽऽज्ञा भज्यते पितुः । / 19 / / न चान्यो विद्यते पन्था भवत्वेवं विमृश्य सः । कर्णी पिधाय पाणिभ्यां द्रुतं राजगृहं ययौ । / 20 / / तस्यैवमन्वहमपि यातायातकृतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कंटकः । / 21 / / 1-2 खरस्त । 3 "उग्रतपः म । चतुर्दश । 4 तत् । 5 पुनः । रौहिणेयचरित्रम् । ॥302 / / Page #351 -------------------------------------------------------------------------- ________________ दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 303 ॥ सर्गः श्रीमहावीरजिन। चरितम् । औत्सुक्यगमनाद्गाढमग्नं पादे स कंटकम् । अनुद्धृत्य समुद्धर्तुं न शशाक क्रमाक्रमम् । / 22 / / नास्त्युपायोऽपरः कोऽपीत्याकृष्य श्रवणात्करम् । कर्षन् कंटकमश्रौषीदिति विश्वगुरोर्गिरम् ॥ 23 ॥ महीतलास्पर्शिपादा निर्निमेषविलोचनाः । अम्लानमाल्या निःस्वेदनीरजोऽङ्गाः सुरा इति । / 24 ॥ बहुश्रुतमिदं धिग्धिगित्याशूदुधृतकंटकः । पिधाय पाणिना कर्णं तथैवापससार सः । / 25 / / अथान्वहं मुष्यमाणे पत्तने तेन दस्युना । उपेत्य श्रेणिकं श्रेष्ठिश्रेष्ठा व्यज्ञपयन्निति ॥ 26 ॥ त्वयि शासति देवान्यन्न भयं द्रविणं तु नः । आकृष्य गृह्यते चौरैरदृष्टैश्चेटकैरिव ॥ 27 / / बन्धूनामिव तेषां तु गृहीतः पीडया ततः । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् । / 28 / / किं चौरीभूय दायादीभूय वा मम वेतनम् । गृह्णासि ? चौरैर्गृह्यन्ते यदेते त्वदुपेक्षितैः । / 29 / / सोऽप्यूचे देव ! कोऽप्येष चौरः पौरान् विलुण्टति । रौहिणेयायो धर्तुं दृष्टोऽपि न हि शक्यते ॥ 30 ॥ विधुदुत्क्षिप्तकरणेनोत्प्लुत्य स प्लवंगवत् । गेहाद्गेहं ततो वप्रमुल्लंघयति हेलया ॥ 31 ॥ मार्गेण यामस्तन्मार्ग यावत्तावत्स नेक्ष्यते । त्यक्तो ह्येकक्रमेणापि शतेन त्यज्यते क्रमैः । / 32 / / न तं हन्तुं न वा धर्तुमहं शक्नोमि तस्करम् । गृह्णातु तदिमां देवो दाण्डपाशिकतां निजाम् ॥ 33 ॥ नृपेणोल्लासितैकभूसंज्ञया भाषितस्ततः । कुमारोऽभयकुमारस्तमूचे दण्डपाशिकम् । / 34 ॥ 1 भग्नं । 2 'त्य कंटकम् । 3 अमात्योऽम । रौहिणेयचरित्रम् । ॥ 303 / / Page #352 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 304 ॥ | दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । चतुरंगचमूं सज्जीकृत्य मुञ्च बहिः पुरात् । यदान्तः प्रविशेच्चौरः पत्तनं वेष्टयेस्तदा । / 35 / / अन्तश्च त्रासितो विधुदुत्क्षिप्तकरणेन सः । पतिष्यति बहिः सैन्ये वागुरायां कुरंगवत् । / 36 / / प्रतिभूमिरिवाऽऽनीतो निजपादैस्ततश्च सः । ग्रहीतव्यो महादस्युरप्रमत्तैः पदातिभिः । / 37 ॥ तथेत्यादेशमादाय निर्ययौ दण्डपाशिकः । तथैव च चमू सज्जां प्रच्छन्नं निर्ममे सुधीः । / 38 ॥ तद्दिने रौहिणेयोऽपि ग्रामान्तरसमागमात् । अजानानः पुरी रुद्धां वारी गज इवाविशत् । / 39 / / तैरुपायैस्ततो धृत्वा बद्ध्वा च स मलिम्लुचः । आनीय नृपतेर्दण्डपाशिकेन समर्पितः ॥ 40 ॥ यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । निगृह्यतामसौ तस्मादित्यादिक्षन्महीपतिः । / 41 / / अलोप्त्रः प्राप्त इत्येष न हि निग्रहमर्हति । विचार्य निग्रहीतव्य इत्युवाचाभयस्ततः । / 42 ॥ अथ पप्रच्छ तं राजा क्वत्यः कीदृशजीविकः । कुतो हेतोरिहाऽऽयातो रौहिणेयः स चासि किम् ? ॥ 43 ॥ स्वनामशंकितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्रामे दुर्गचण्डाभिधानोऽहं कुटुम्बिकः ॥ 44 / / प्रयोजनवशेनेहायतः सञ्जातकौतुकात् । एकदेवकुले रात्रि महतीमस्मि च स्थितः । / 45 / / स्वधाम गच्छन्नारक्षराक्षिप्तो राक्षसैरिव । अलंघयमहं वप्रं प्राणभीर्महती हि भीः । / 46 ॥ मध्यारक्षविनिर्यातो बाह्यारक्षगणेष्वहम् । कैवर्तहस्तविसस्तो जाले मत्स्य इवापतम् । / 47 ॥ 1'त्यदि CLI रौहिणेयचरित्रम् । ॥304 ॥ Page #353 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 305 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । ततो निरपराधोऽपि बद्ध्वा चौर इवाधुना । अहमेभिरिहाऽऽनीतो नीतिसार! विचारय । / 48 ॥ ततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्तिज्ञानहेतोस्तत्र ग्रामे च पूरुषम् । / 49 / / सोऽग्रेऽपि ग्राहितो ग्रामः संकेतं तेन दस्युना । चौराणामपि केषांचिच्चित्रमायतिचिन्तनम् ॥ 50 ॥ तत्स्वरुपं राजपुंसा पृष्टो ग्रामोऽब्रवीदिदम् । दुर्गचण्डोऽत्र वास्तव्यः परं ग्रामान्तरं गतः ॥ 51 ॥ तत्रार्थे तेन विज्ञप्ते दध्यौ श्रेणिकसूरिदम् । दंभस्य सुकृतस्याहो ब्रह्माप्यन्तं न गच्छति । / 52 / / अभयोऽसज्जयदथ प्रासादं सप्तभूमिकम् । महार्घ्यरत्नखचितं विमानमिव नाकिनाम् । / 53 / / श्रियाऽप्सरायमाणाभी रमणीभिरलंकृतः । दिवोऽमरावतीखंडमिव भ्रष्टमतर्कि सः । / 54 / / गन्धर्ववर्गप्रारब्धसंगीतकमहोत्सवः । सोऽधादकस्मादुद्भूतगन्धर्वनगरश्रियम् । / 55 / / ततोऽभयो मद्यपानमूढं चौरं विधाय तम् । परिधाप्य देवदूष्ये अधितल्पमशाययत् । / 56 / / मदे परिणते यावदुदस्थात्तावदेक्षत । सोऽकस्माद्विस्मयकरीमपूर्वां दिव्यसंपदम् । / 57 ॥ अत्रान्तरेऽभयादिष्टैनरनारीगणैस्ततः । उदचारि जय जगन्नन्देत्यादिकमंगलम् ॥ 58 / / अस्मिन्महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना । अस्माकं स्वामिभूतोऽसि त्वदीयाः किंकरा वयम् । / 59 ॥ अप्सरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमूचे स तैस्ततः ॥ 60 ॥ 1 जयनंदे । BASAHARAHASRAHASABHARASHRSS रौहिणेयचरित्रम् । ॥ 305 ॥ Page #354 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 306 ॥ दशमं पर्व । एकादशः सर्गः श्रीमहावीरजिनचरितम् । जातः सुरः किमस्मीति दध्यौ यावत्स तस्करः । संगीतकार्थं तावत्तैः प्रदत्तः समहस्तकः ॥ 61 / / उपेत्य पुंसा केनापि स्वर्णदण्डभृता ततः । सहसा भोः ! किमारब्धमेतदेवमभाष्यत । / 62 / / ततः प्रतिबभाषे तैः प्रतीहार ! निजप्रभोः । प्रदर्शयितुमारब्धं स्वकं विज्ञानकौशलम् । / 63 / / सोऽप्ययुवाच स्वनाथस्य दर्श्यतां निजकौशलम् । देवलोकसमाचारः किं त्वसौ कार्यतामिति । / 64 / / तैरुक्तं कीदृगाचार इति श्रुत्वा स पूरुषः । साक्षेपमित्यभाषिष्ट किमेतदपि विस्मृतम् ? / / 65 / / य इहोत्पद्यते देवः स स्वे सुकृतदुष्कृते । आख्याति प्राक्तने स्वर्गभोगाननुभवेत्ततः । / 66 / / विस्मृतं स्वामिलाभेन सर्वमेतत्प्रसीद नः । देवलोकस्थितिर्देव ! कार्यतामिति तेऽवदन् । / 67 / / स रौहिणेयमित्यूचे निजे हन्त शुभाशुभे । प्राक्तने शंस नः स्वर्गभोगान् भुंक्ष्व ततः परम् । / 68 / / ततः सोऽचिन्तयद्दस्युः किमेतत्सत्यमीदृशम् । मां ज्ञातुमभयेनैष प्रपंचो रचितोऽथवा । / 69 / / ज्ञेयं कथमिदमिति ध्यायता तेन संस्मृतम् । कंटकोद्धरणकालाकर्णितं भगवद्वचः । / 70 / / देवस्वरुपं श्रीवीरीत् श्रुतं चेत् संवदिष्यति । तत्सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ॥ 71 / / इति बुद्ध्या स तानीक्षांचक्रे क्षितितलस्पृशः । प्रस्वेदमलिनान्म्लानमाल्यान्निमिषदीक्षणान् । / 72 ॥ तत्सर्वं कपटं ज्ञात्वाऽचिन्तयद्दस्युरुत्तरम् । तेनोचे कथ्यतां देवलोकः सर्वोऽयमुत्सुकः । / 73 ॥ 1देग्रः । 2 'जः । 3 राख्यातं । रौहिणेयचरित्रम् । ॥306 ॥ Page #355 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥307 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । रौहिणेयस्ततोऽवादीन्मया पूर्वत्र जन्मनि । अदीयत सुपात्रेभ्यो दानं चैत्यानि चक्रिरे ॥ 74 / / प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधाऽर्चया । विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः । / 75 / / इत्यादि सदनुष्ठानं मया कृतमिति ब्रुवन् । ऊचे दण्डभृता शंस दुश्चरित्रमपि स्वकम् । / 76 / / रौहिणेयोऽप्युवाचैवं साधुसंसर्गशालिना । कदाचिदप्याचरितं किंचिन्नाशोभनं मया । / 77 / / व्याजहार प्रतिहारो जन्म नैकस्वभावतः । याति तत्कथ्यतां चौर्यपारदारिकतादिकम् । / 78 ॥ रौहिणेयोऽभ्यधत्तैवं किमेवंविधचेष्टितः । स्वर्लोकं प्राप्नुयादन्धः किमारोहति पर्वतम् ? ॥ 79 ॥ गत्वा ततस्तैस्तत्सर्वमभयाय निवेदितम् । अभयेन च विज्ञप्तं श्रेणिकस्य महीपतेः । / 80 / / एवंविधैरुपायैर्यश्चौरो ज्ञातुं न शक्यते । स चौरोऽपि विमोक्तव्यः शक्या नीतिन लघितुम् ॥ 81 ॥ इति राजगिराऽमुञ्चद्रौहिणेयमथाभयः । वञ्च्यन्ते वञ्चनादक्षैर्दक्षा अपि कदाचन । / 82 ॥ ततः सोऽचिन्तयच्चौरो धिगादेशं पितुर्मम । वंचितोऽस्मि चिरं येन भगवद्वचनामृतात् । / 83 ॥ नाऽऽगमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारेणागमिष्यं यमगोचरम् । / 84 ॥ अनिच्छयापि हि तदा गृहीतं भगवद्वचः । मम जीवातवे जातं भैषज्यमिव रोगिणः । / 85 / / त्यक्त्वाऽर्हद्वचनं हा धिक् चौरवाचि रतिर्मया । आम्राण्यपास्य निम्बेषु काकेनेव चिरं कृता । / 86 / / उपदेशैकदेशोऽपि यदीयः फलतीदृशम् । तस्योपदेशः सामस्त्यात सेवितः किं करिष्यति ? / / 87 / / रौहिणेयचरित्रम् । ॥ 307 ॥ Page #356 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषच 1130211 एवं विमृश्य मनसा ययौ भगवतोऽन्तिके । प्रणम्य चरणौ भक्त्या रौहिणेयो व्यजिज्ञपत् ॥ 88 ॥ भवाब्धौ प्राणिनां घोरविपन्नक्रकुलाकुले । महापोतायते ते गीरायोजनविसर्पिणी ॥ / 89 / / निषिद्धस्त्वद्वचः श्रोतुमनाप्तेनाऽऽप्तमानिना । इयत्कालमहं पित्रा वंचितस्त्रिजगद्गुरो ! ॥ 90 ॥ त्रैलोक्यनाथ ! ते धन्याः श्रद्दधानाः पिबन्ति ये । भवद्वचनपीयूषं कर्णाञ्जलिपुटैः सदा । / 91 / / अहं तु पापोऽशुश्रूषुर्भवतो भगवन् ! वचः । पिधाय कर्णौ हा कष्टमिदं स्थानमलंघयम् । / 92 / / एकदाऽनिच्छताऽप्येकं श्रुतं युष्मद्वचो मया । तेन मंत्राक्षरेणेव रक्षितो राजराक्षसात् । / 93 / / यथाऽहं मरणात्त्रातस्तथा त्रायस्व नाथ ! माम् । संसारसागरावर्ते निमज्जन्तं जगत्पते ! / / 94 / / ततस्तत्कृपया स्वामी निर्वाणपददायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् । / 95 / / ततः प्रबुद्धः प्रणमन् रौहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि न वेत्यादिश्यतां ? प्रभो ! / / 96 / / योग्योऽसीति स्वामिनोक्तो ग्रहीष्यामि विभो ! व्रतम् । परं किंचिद्वदिष्यामि श्रेणिकेनेत्युवाच सः ॥ 97 ॥ निर्विकल्पं निर्विशंकं स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकनृपेणोचे लोहखुरात्मजः ॥ 98 ॥ इह देव ! भवद्भिर्यः श्रुतोऽहं लोकवार्तया । स एष रौहिणेयोऽस्मि भवत्पत्तनमोषकः । / 99 / / भगवद्वचसैकेन दुर्लघ्या लंघिता मया । प्रज्ञाऽभयकुमारस्य तरण्डेनेव निम्नगा ॥ 100 ॥ 1 तस्य । PRIMA दशमं पर्व एकादश: सर्गः श्रीमहावीरजिनचरितम् । रौहिणेयचरित्रम् । ॥308 ॥ Page #357 -------------------------------------------------------------------------- ________________ दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 309 ॥ सर्गः श्रीमहावीरजिनचरितम् । अशेषमेतन्मुषितं पत्तनं भवतो मया । नान्वेषणीयः कोऽप्यन्यस्तस्करो राजभास्कर! ॥ 101 / / कमपि प्रेषय यथा तल्लोत्रं दर्शयाम्यहम् । करिष्ये सफलं जन्म ततः प्रव्रज्यया निजम् । / 102 ॥ अभयोऽपि समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात्पौरलोकश्च सहागात्तेन दस्युना । / 103 / / ततो गिरिणदीकुञ्जश्मशानादिषु तद्धनम् । स्थगितं दर्शयामास चौरः श्रेणिकसूनवे । / 104 / / अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभानां मंत्रिणां नापरा स्थितिः । / 105 / / परमार्थं कथयित्वा प्रबोध्य निजमानुषान् । श्रद्धालुर्भगवत्पाघे रौहिणेयः समाययौ । / 106 / / अथ श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पार्थे श्रीवीरपादयोः । / 107 / / ततश्चतुर्थादारभ्य षण्मासी यावदुज्ज्वलम् । विनिर्ममे तपःकर्म कर्मनिर्मूलनाय सः । / 108 ॥ तपोभिः क्रशितः कृत्वा भावसंलेखनां च सः । श्रीवीरमापृच्छय गिरौ पादपोपगमं व्यधात् । / 109 / / शुभध्यानः स्मरन् पंचपरमेष्टिनमस्क्रियाम् । त्यक्त्वा देहं जगाम द्यां रौहिणेयो महामुनिः । / 110 ॥ ततोऽपि भगवान् कर्तुं तीर्थकृत्कर्मनिर्जराम् । विजहार वृतो देवैः कोटिसंख्यैर्जघन्यतः ॥ 111 ॥ कानपि श्रावकीचक्रे यतीचक्रे च कानपि । धर्मदेशनया राजामात्यप्रभृतिकान् प्रभुः । / 112 / / इतश्च श्रेणिको राजा तस्मिन् राजगृहे पुरे । सम्यक्त्वं धारयत् सम्यङ्नीत्या राज्यमपालयत् । / 113 ॥ रौहिणेयचरित्रम् । ॥ 309 ॥ Page #358 -------------------------------------------------------------------------- ________________ %AS त्रिषष्टिशलाकापुरुषचरिते ॥ 310 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । ASASHASABHASHRSHASHRSHA अन्यदोज्जयिनीपुर्याश्चण्डप्रद्योतभूपतिः । चलितः सर्वसामग्या रोर्बु राजगृहं पुरम् । / 114 / / प्रद्योतो बद्धमुकुटाश्चान्ये भूपाश्चतुर्दश । तत्रायान्तो जनैदृष्टाः परमाधार्मिका इव । / 115 ॥ पाटूपटप्लुतैरश्वैः पाटयन्निव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः । / 116 / / श्रेणिकोऽचिन्तयत् किंचित्प्रद्योतोऽत्र समापतन् । क्रूरग्रह इव क्रुद्धः कार्यो हतबलः कथम् । / 117 / / ततोऽभयकुमारस्यउत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा । / 118 / / यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्तोज्जयिनीशोऽद्य भवेयुद्धातिथिर्मम । / 119 / / यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा । बुद्धिमेव प्रयोक्ष्ये तद् बुद्धिर्हि जयकामधुक् । / 120 / / अथ बाह्येऽरिसैन्यानामावासस्थाने भूमिषु । लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् । / 121 / / प्रद्योतनृपतेः सैन्यैस्ततो राजगृहं पुरम् । पर्यवेष्ट्यत भूगोलः पयोधिसलिलैरिव । / 122 / / अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः । अभयो गुप्तपुरुषैः परुषतरभाषिभिः ॥ 123 ॥ शिवादेवीचेलणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसंबन्धेनापि सर्वदा । / 124 ॥ तेनावन्तीश ! वच्मि त्वामेकान्तहितवांछया । सर्वे श्रेणिकराजेन भेदितास्तव भूभुजः । / 125 / / दीनाराः प्रेषिताः सन्ति तेभ्यस्तान कर्तुमात्मसात् । ते तानादाय बद्ध्वा त्वामर्पयिष्यन्ति मत्पितुः । / 126 / / चण्डप्रद्योतस्य श्रेणिकोपरि आक्रमणम् पलायनं च । ॥310 ॥ Page #359 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 311 ॥ एकादशः सर्गः श्रीमहावीरजिनचरितम् । KASAHASRASHARASHRSHASRE तदावासेषु दीनारा निखाताः सन्ति तत्कृते । खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ? / / 127 / / विदित्वैवं स भूपस्यैकस्यावासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वा स पलायितः । / 128 / / नष्टे तत्र च तत्सैन्यं विलोड्याब्धिमिवाखिलम् । हस्त्यश्वाधाददे सारं मगधेन्द्रः समंततः ॥ 129 ॥ नासारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथंचित् स्वां पुरीं ययौ ॥ 130 ॥ नृपा ये बद्धमुकुटा ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हतं सैन्यं ह्यनायकम् ॥ 131 ॥ असंयतलुलत्केशैश्छत्रशून्यैश्च मौलिभिः । राजानमनुयान्तस्तेऽप्यायुरुज्जयिनी पुरीम् ॥ 132 ॥ अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं बद्ध्वा मम संपत्स्यते स किम् । / 134 ॥ पताकं हस्तमुत्क्षिप्य काप्येका गणिका ततः । व्यजिज्ञपदवन्तीशमलमस्मीह कर्मणि । / 135 / / तामादिदेशावन्तीशो यद्येवमनुतिष्ठ तत् । करोम्यादिसाहाय्यं ब्रूहि किं तव संप्रति ? / / 136 / / सा च दध्यौ यदभयो नोपायैर्गृह्यतेऽपरैः । धर्मच्छद्म तदादाय साधयामि समीहितम् । / 137 ॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियौ । ते तदैवार्पयद्राजा ददौ द्रव्यं च पुष्कलम् ॥ 138 / / कृतादराः प्रतिदिनमुपास्योपास्य संयतीः । बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥ 139 ॥ 1देग्ष्ट्वाशुप" |स्स्त्त्वा च प । 2 "लायत । 3 क्याब्धि । काब्धि । 4 देग्युवेगेन । 5 हेतुना । चण्डप्रद्योतस्य श्रेणिकोपरि आक्रमणम् पलायनं च । ॥311 ॥ Page #360 -------------------------------------------------------------------------- ________________ दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 312 ॥ सर्गः श्रीमहावीर जिन चरितम् । PRASHARASHRSHASHASHRSHASHA तास्तिस्रोऽपि ततो जग्मुः श्रेणिकालंकृतं पुरम् । जगत्त्रयीं वंचयितुं मायाया इव मूर्तयः । / 140 ॥ बाह्योद्याने कृतावासा सा पणस्त्रीमतल्लिका । पत्तनान्तर्ययौ चैत्यपरिपाटीचिकीर्षया । / 141 ॥ सा विभूत्याऽतिशायिन्या चैत्ये नृपतिकारिते । प्रविवेश समं ताभ्यां कृत्वा नैषेधिकीत्रयम् । / 142 / / मालवकैशिकीमुख्यग्रामरागजुषा गिरा । देवं वन्दितुमारेभे सपर्या विरचय्य सा । / 143 ॥ तत्राभयकुमारोऽपि ययौ देवं विवन्दिषुः । अग्रे चाऽऽत्मतृतीयां तां वन्दमानामुदैवत ॥ 144 / / देवदर्शनविघ्नोऽस्या मा भूत्प्रविशता मया । द्वार्येवेत्यभयस्तस्थौ मंडपान्तर्विवेश न । / 145 ॥ प्रणिधानस्तुतिं कृत्वा सा मुक्ताशुक्तिमुद्रया । यावदुत्तस्थुषी तावदभयोऽभ्याजगाम ताम् । / 146 ॥ तादृशीं भावनां तस्यास्तं वेषं प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् । / 147 ॥ दिष्ट्या भद्रेऽधुना त्वादृक्साधर्मिकसमागमः । साधर्मिकात्परो बन्धुन संसारे विवेकिनाम् । / 148 / / का त्वं? किमागमः ! का वाऽऽवासभूरिमके च के । यकाभ्यां स्वातिराधाभ्यामिन्दुलेखेव शोभसे । / 149 ॥ व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिगृहीती विधवा त्वहम् । / 150 ॥ इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भग्नवृक्षलते इव । / 151 ॥ व्रतार्थ पृच्छतः स्मैते उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् । / 152 / / 1न्व्। अभयकुमारस्य अपहरणम् । & ॥ 312 ॥ Page #361 -------------------------------------------------------------------------- ________________ -355* S त्रिषष्टिशलाकापुरुषचारेते ॥ 313 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । मयाऽप्युक्ते (क्त) ग्रहीष्यामि निर्वीराऽहमपि व्रतम् । गार्हस्थ्यस्य फलं किंतु गृह्यतां तीर्थयात्रया ॥ 153 / / व्रते हि भावतः पूजा युज्यते द्रव्यतो न तु । इत्यहं तीर्थयात्रार्थमेताभ्यां सह निर्गता । / 154 ॥ अथेत्थमभयोऽवोचदतिथीभवताध नः । आतिथेयं सतीर्थ्यानां तीर्थादप्यतिपावनम् ॥ 155 ॥ प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । कृततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् । / 156 / / अथ तन्निष्ठया हृष्टोऽभयस्तामवदत् पुनः । अवश्यं मम तत्प्रातरागन्तव्यं निकेतनम् । / 157 ॥ साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मीति जल्पेत्कथं सुधीः ? / / 158 ॥ अस्त्विदानीमियं भूयः श्वो निमंत्र्येति चिन्तयन् । तां विसृज्याभयश्चैत्यं वन्दित्वा स्वगृहं ययौ । / 159 ॥ तां निमंत्र्याभयः प्रातर्गृहचैत्यान्यवन्दयत् । भोजयामास च प्राज्यवस्त्रदानादि च व्यधात् । / 160 / / निमंत्रितस्तयाऽन्येधुर्मितीभूयाभयोऽप्यगात् । साधर्मिकोपरोधेन किं न कुर्वन्ति तादृशाः ? / / 161 / / तया च विविधैर्भोज्यैरभयोऽकारि भोजनम् । चन्द्रहाससुरामिश्रपानकानि च पायितः । / 162 / / भक्तोत्थितश्च सुष्वाप तत्कालं श्रेणिकात्मजः । आदिमा मद्यपानस्य निद्रा सहचरी खलु ॥ 163 / / तं रथेन स्थाने स्थाने स्थापितैश्चापरै रथैः । अवन्तीं प्रापयामास दुर्लक्ष्यच्छद्मसद्म सा । / 164 ॥ ततोऽभयान्वेषणाय श्रेणिकेन नियोजिताः । स्थाने स्थाने मार्गयन्तस्तत्राप्ययुर्गवेषकाः । / 165 / / 1त्रोप्यु। अभयकुमारस्य अपहरणम् । HAHAHAHAHARAS // 313 // Page #362 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 314 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । किमिहाभय आयात ? इत्युक्ता तैरुवाच सा । इहाभयः समायातः परं यातस्तदैव हि । / 166 ॥ वचनप्रत्ययात्तस्या अन्यत्रेयुर्गवेषकाः । स्थाने स्थाने स्थापिताश्वैः साऽप्यवन्तीं समाययौ । / 167 / / सा प्रचंडाभयं चंडप्रद्योतायाऽऽपर्यत्ततः । अभयानयनोपायस्वरुपं च व्यजिज्ञपत् । / 168 ॥ तां प्रद्योतोऽप्युवाचैवं न साधु विहितं त्वया । यदमुं धर्मविश्रब्धं त्वं धर्मच्छद्मनाऽऽनयः । / 169 / / कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः । / 170 ॥ अभयोऽप्यब्रवीदेवं त्वमेव मतिमानसि । यस्यैवंविधया बुद्ध्या राजधर्मः प्रवर्धते ॥ 171 / / लज्जितः कुपितश्चाथ चंडप्रद्योतभूपतिः । राजहंसमिवाक्षप्सीदभयं काष्टपञ्जरे । / 172 / / अग्निभीरुरथो देवी शिवा नलगिरिः करी । लोहजंधो लेखवाहो राज्ये रत्नानि तस्य तु । / 173 / / लोहजघं नृपः प्रैषीद् भृगुकच्छे मुहुर्मुहुः । तद्गताऽऽगतसंक्लिष्टास्तत्रत्या इत्यसूत्रयन् । / 174 / / आयात्ययं दिनेनापि पंचविंशतियोजनीम् । असकृद्ध्याहरत्यस्मान् हन्मः संप्रत्यमुं ततः । / 175 / / ते विमृश्येत्यदुस्तस्य शम्बले विषमोदकान् । तद्भस्त्राशम्बलं चान्यत् समन्तादप्यपाहरन् । / 176 / / वर्त्म कियदप्युल्लंघ्य नदीरोधसि शम्बलम् । तद्भोक्तुमवतस्थे सोऽभूवन्नशकुनान्यथ । / 177 ॥ ॥ शकुनज्ञस्तु सोऽभुक्त्वोत्थाय दूरं ययौ ततः । क्षुधितो भोक्तुकामोऽभूद्वारितः शकुनैः पुनः । / 178 / / 1देग्सौ भूव । 2 नास्तथा । नान्यथा । अभयकुमारस्य बुद्धिः मुक्तिश्च । ॥ 314 ॥ Page #363 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । / 315 / / दूरं गत्वा भोक्तुकामः शकुनैर्वारितः पुनः । ततो गत्वा स तत्सर्गं प्रद्योतस्य न्यवेदयत् । / 179 / / ततो राज्ञा समाहूय तत्पृष्टः श्रेणिकात्मजः । पाथेयभस्त्रामाघ्राय जगाद मतिमानिदम् । / 180 / / अस्ति दृष्टिविषोऽत्राहिर्द्रव्यसंयोगसंभवः । असौ दग्धो भवेन्नूनं भस्त्रामुद्धारयेद्यदि । / 181 / / ततः पराङ्मुखोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः । / 182 ॥ विना बन्धनमोक्षं त्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्न्यासी भूतोऽस्तु मे वरः । / 183 / / इतश्च चंडप्रद्योतराजस्य श्रीरिवोदधेः । अभूद्वासवदत्तेति sutAM'gAravatIbhavA / / 184 / / धात्रीजनैर्लाल्यमाना वर्धमाना क्रमेण सा । राज्यलक्ष्मीरिव साक्षाद्रेमे राजगृहांगणे । / 185 / / सर्वलक्षणसंपूर्णां विनयादिगुणान्विताम् । पुत्रादप्यधिकां मेने राजा तामतिवत्सलः । / 186 / / आत्मानुरुपगुर्वन्ते साऽध्यैष्ट सकलाः कलाः । गान्धर्ववेद एवैकोऽवाशिष्यत गुरुं विना । / 187 / / राजाऽपृच्छच्च सचिवं बहुदृष्टं बहुश्रुतम् । भावी को नाम दुहितुर्गान्धर्वाध्यापने गुरुः । / 188 ॥ प्रायेण राजपुत्रीणां गतानां पतिवेश्मनि । पत्युर्विनोदे गान्धर्वकलैव ह्युपयोगिनी ॥ 189 ॥ मन्त्री प्रोवाच गान्धर्वधुरीणानां शिरोमणिः । संप्रत्युदयनो राजा मूर्तिरन्यैव तुम्बरोः । / 190 / / श्रूयते तस्य गान्धर्वकला काऽप्यतिशायिनी । गीतेन मोहयित्वा यो वने बध्नाति सिन्धुरान् ॥ 191 ॥ 1 "रान्मु । 2 णोक्तो । दशमं पर्व एकादशः सर्गः श्रीमहावीरजिन चरितम् । अभयकुमारस्य बुद्धिः मुक्तिश्च । ॥ 315 ॥ Page #364 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 316 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । PRAHARASHRSHAHARASHRSHASHRS स गायति वने गत्वा गजास्तद्गीतमोहिताः । अपि बन्धं न जानन्ति पीतस्वादुरसा इव । / 192 / / गीतोपायेन स यथा वने बध्नाति सिन्धुरान् । तथा तस्याप्युपायोऽस्ति बन्धेऽत्रानयनेऽपि च । / 193 / / कार्यस्तत्र किलिजैश्च वने सत्य इव द्विपः । कुर्वन् यंत्रप्रयोगेण क्रिया गत्यासनादिकाः । / 194 ॥ किलिञ्जहस्तिमध्ये च भटाः स्थास्यन्ति शस्त्रिणः । ते गजं चलयिष्यन्ति भत्स्यन्ति च त एव तम् । / 195 ॥ बद्ध्वा चैवं वत्सराज इहानीतस्तवाऽऽज्ञया । कन्यां वासवदत्तां ते गान्धर्व शिक्षयिष्यति । / 196 ॥ साधु साध्विति राज्ञाऽनुमतो मन्त्र्यपि तं तथा । अकारयद्गजं सत्यगजादप्यधिकं गुणैः ॥ 197 / / दन्तघातकरोत्क्षेपबृंहितप्रसरादिभिः । तं कुञ्जरं वनचरा विदाञ्चक्रुरकुत्रिमम् । / 198 ॥ वनेचरास्तं करिणमाख्यन्नुदयनाय ते । तद्बन्धार्थ वने तस्मिन् ययावुदयनोऽपि हि । / 199 / / दूरे मुक्त्वा परीवारं परिक्रामञ्च्छनैः shnaiH। शकुनान्वेषक इव वनान्तः प्रविवेश सः । / 200 / / मायाकरटिनस्तस्य समीपमुपसृत्य च । जगावुदयनस्तारमधरीकृतकिन्नरः । / 201 ॥ जगावुदयनो गीतं सुधास्वादु यथा यथा । तथा तथाऽन्तःपुरुषाः स्तिमितांगं गजं व्यधुः ॥ 202 ॥ कौशाम्बीशोऽपि तं नागं मन्वानो गीतमोहितम् । शनैः शनैरभ्यसर्पत्तिमिरे संचरन्निव । / 203 / / स्तब्धोऽयं मम गीतेनेत्युपसृत्य स पार्थिवः । उत्प्लुत्येभं तमारोहद्विहंग इव पादपम् । / 204 ॥ 1-2 कलिं' / 3 वश्यति । bhaya'nti । भेत्स्यन्ति । अभयकुमारस्य बुद्धिः मुक्तिश्च । ॥ 316 ॥ Page #365 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 317 ॥ एकादशः सर्गः श्रीमहावीर जिन चरितम् । प्रद्योताऽऽयुक्तसुभटाः निःसृत्य द्विरदोदरात् । पातयित्वा गजस्कंधाद्वत्सराजमबन्धयन् । / 205 / / एकाकी च निरस्त्रश्च विश्वस्तश्च शतैर्भटैः । नाकार्षीत् पौरुषं रुद्धः कुक्कुरैरिव सूकरः । / 206 / / ऊचे च चण्डप्रद्योतो वत्सराज भटार्पितम् । मत्पुत्रीं शिक्षयैकाक्षीं त्वं गान्धर्वकलां निजाम् । / 207 / / मत्कन्याऽध्यापनेन त्वं सुखं तिष्ठ मदोकसि । अन्यथा तव बद्धस्य मदधीनं हि जीवितम् । / 208 / / दध्यावुदयनोऽप्येवं कन्यामध्यापयन्नहम् । कालं क्षिपामि जीवन हि नरो भद्राणि पश्यति । / 209 / / इति चेतसि निश्चित्य तत्प्रद्योतस्य शासनम् । अनुमेने वत्सराजः स पुमान् यो हि कालवित् । / 210 / / ऊचे च चंडप्रद्योतः काणा हि दुहिता मम । मा जातु तां निरीक्षेथाः सा हि लज्जिष्यतेऽन्यथा । / 211 ॥ इत्युक्त्वाऽन्तःपुरे गत्वा तनयामप्युवाच सः । गान्धर्वगुरुरायातो न वीक्ष्यः कुष्ठ्ययं यतः । / 212 / / वत्सराजोऽपि गान्धर्वं तां तथैवाध्यजीगपत् । प्रद्योतवंचितौ तौ तु मिथो दशतुर्न तु । / 213 / / पश्याम्यमुमिति ध्यायन्त्यन्यदाऽवन्तिनाथसूः । मनःशून्याऽन्यथापाठीन्मनोऽधीनं हि चेष्टितम् । / 214 ॥ वत्सराजस्तदाऽवन्तिराजपुत्रीमतर्जयत् । विनाशयसि किं शास्त्रं काणे ! दुःशिक्षितासि किम् ? / / 215 ॥ सा तिरस्कारकुपिता वत्सराजमदोऽवदत् । किं काणामभिधत्से मां कुष्ठिनं स्वं न पश्यसि ? ॥ 216 ॥ दध्यौ चैवं वत्सराजः कुष्ठभाग यागस्म्यहम् । काणापि तागेवैषा पश्यामि तदिमां खलु । / 217 / / इत्यपासारयत् काण्डपटं स धिषणापटुः । ददर्श मेघनिर्मुक्तामिन्दुलेखामिवाथ ताम् । / 218 ॥ अभयकुमारस्य बुद्धिः मुक्तिश्च । ॥317 ॥ Page #366 -------------------------------------------------------------------------- ________________ दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 318 ॥ सर्गः श्रीमहावीरजिनचरितम् । SARASHASHASANSAR तं च वासवदत्ताऽपि सद्यः स्फारितलोचना । सर्वांगसुभगं साक्षादिवाद्राक्षीन्मनोभुवम् । / 218 ॥ दृष्ट्वा वासवदत्तां तं वत्सराजोऽपि तां तदा । परस्परानुरागर्द्धिसूचकं चक्रतुः स्मितम् । / 220 / / प्रद्योतपुत्री प्रोवाच धिग्धिक् पित्राऽस्मि वंचिता । कूहूतमिनेन्दुमिव याऽपश्यं त्वां न सुन्दर ! ॥ 221 ॥ कलाचार्य ! कलाः सम्यग्मयि संक्रमितास्त्वया । तास्तवैवोपयोगिन्यः सन्तु भर्ता त्वमेधि मे । / 222 ॥ वत्सराजोऽवदद्भद्रे ! त्वत्पित्रैवास्मि वंचितः । काणेत्यन्तरितां कृत्वा त्वां पश्यन्नस्मि वारितः । / 223 ॥ कान्ते ! तदावयोर्योगो भवत्वत्रैव तस्थुषोः । समये त्वां हरिष्यामि वैनतेयः सुधामिव । / 224 ॥ स्वयंदूत्येन वैदग्धीबन्धुरं जल्पतोरिति । मनोयोगस्पर्द्धयेव वपुर्योगोऽप्यभूत्तयोः । / 225 / / दासी वासवदत्ताया धात्री विश्रम्भभाजनम् । एका काञ्चनमालैव विवेद चरितं तयोः । / 226 ॥ एकयैवोपास्यमानौ दास्या काञ्चनमालया । केनाप्यज्ञातदाम्पत्यौ तौ कालमतिनिन्यतुः ॥ 227 / / अन्यदाऽऽलानमुन्मूल्य पातयित्वा निषादिनौ । स्वैरं नलगिरिम्यन् क्षोभयामास नागरान् । / 228 ॥ असाववशगो हस्ती वशं नेयः कथं न्विति । राज्ञा पृथेऽभयोऽशंसद्गायतूदयनो नृपः । / 229 ॥ गीतं नलगिरेरग्रे कुर्वित्युक्तोऽथ भूभुजा । जगावुदयनस्तत्र समं वासवदत्तया । / 230 / / तद्गीताकर्णनाऽऽक्षिप्तो बद्धो नलगिरिःकरी । पुनर्ददौ वरं राजा न्यासीचक्रेऽभयस्तथा । / 231 ॥ 1-'मेव । अभयकुमारस्य बुद्धिः मुक्तिश्च । ॥318 ॥ Page #367 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 319 ॥ दशमं पर्व एकादशः सर्ग: श्रीमहावीरजिनचरितम् । अन्यदोद्यापनिकयोद्यानं प्रत्यचलन्नृपः । सान्तःपुरपरीवारः पौरैः सह महर्द्धिभिः । / 232 ॥ तदा च वत्सराजस्य मोक्षोपायं विचिन्तयन् । मार्गे परिभ्रमन्नासीन्मंत्री योगन्धरायणः । / 233 / / स्वबुद्धिविभवोष्माणं हृदन्तर्धर्तुमक्षमः । स पपाठ यन्मनसि प्रायस्तद्धि वचस्यपि । / 234 / / यदि तां चैव तां चैव तां चैवायतलोचनाम् । न हरामि नृपस्यार्थे नाहं योगन्धरायणः । / 235 / / गच्छंश्च चंडप्रद्योतस्तस्य वाचं ससौष्ठवाम् । आकर्ण्य तं निरैक्षिष्ट दुष्कटाक्षेण चक्षुषा । / 236 ॥ योगन्धरायणोऽप्याशु परेषामिंगितादिभिः । भावज्ञोऽवन्तिनृपतिं विवेद कुपितं तदा ॥ 237 ॥ कौशाम्बीपतिगृह्यत्वमपाकर्तुं स आत्मनः । प्रत्युत्पन्नधियां धुर्य इदमौपयिकं व्यधात् । / 238 ॥ मुक्त्वा संव्यानमूर्ध्वस्थः प्रेतातिविकृताकृतिः । मूत्रयन् व्यञ्जयामास भूताविष्टत्वमात्मनः । / 239 ॥ पिशाचकी कश्चिदसाविति ज्ञात्वा नृपोऽपि हि । सद्यः कोपं निजग्राह निषादीव मतंगजम् । / 240 / / ततश्च चण्डप्रद्योतो गत्वोद्यानेऽनवधवाक् । गान्धर्वगोष्ठीमारेभे स्मरद्विपमहौषधम् । / 241 / / गान्धर्वकौशलं द्रष्टुं नवं प्रद्योतभूपतिः । आह्वद्वासवदत्तां च वत्सराजं च कौतुकी । / 242 / / ऊचे प्रद्योततनयां वत्सराजः शुभानने ! / आरुह्येभी वेगवतीं गन्तुं कालोऽयमावयोः । / 243 / / सद्यो जितमरुद्वेगां ततो वेगवतीमिभीम् । आनाययदवन्तीशदुहितोदयनाज्ञया । / 244 / / कक्षायां बध्यमानायां सा ररास च हस्तिनी । श्रुत्वा तद्रसितं चैवमन्धमौहूर्तिकोऽवदत् । / 245 / / अभयकुमारस्य मुक्तिश्च । ॥ 319 ॥ Page #368 -------------------------------------------------------------------------- ________________ दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 320 ॥ सर्गः श्रीमहावीरजिनचरितम् । कक्षायां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा प्राणत्यागं करिष्यति ॥ 246 / / वसन्तको हस्तिपकोऽबध्नादुदयनाज्ञया । चतस्रो मूत्रघटिकाः करिण्याः पाश्वयोर्द्वयोः । / 247 / / वत्सराजो घोषवतीपाणिः प्रद्योतनन्दना । काञ्चनमाला वसन्तश्चारोहस्तमथ द्विपीम् । / 248 ॥ योगन्धरायणोऽप्येत्य नुनोद करसंज्ञया । याहि याहीत्युदयनं सोऽपि गच्छत्रदोऽवदत् । / 249 / / वासवदत्ता काञ्चनमाला चैव वसन्तकः । वेगवती घोषवती वत्सराजश्च यान्त्यमी । / 250 ॥ प्रेरयन् वारणवधू वत्सराजोऽतिरंहसा । आत्मानं ज्ञापयन्नेवं नालुंपत्क्षत्रियव्रतम् ॥ 251 ॥ प्रद्योतोऽपि गतं ज्ञात्वोदयनं पंचभिः सह । करौ जघर्षाक्षबूते पाशकान् पातयन्निव । / 252 / / अवन्तीशो नलगिरि सन्नाह्यासह्यविक्रमः । निषादिभिर्महायोधैरास्थितं पृष्ठतोऽमुचत् । / 253 / / पञ्चविंशतियोजन्यामतीतायां स कुञ्जरः । अदवीयानुदयनेनाश्यत भयंकरः । / 254 ॥ ततो मूत्रघटीमेकां स्फोटयित्वा महीतले । तथैव प्रेरयामासोदयनस्तां करेणुकाम् । / 255 ॥ गजोऽपि तद्धघटीमेकां जिघ्रन् क्षणमिवास्थित । कष्टेन प्रेर्यमाणस्तु प्रससार पुनस्तथा । / 256 ॥ मार्गे मूत्रघटीरन्या अपि तावति तावति । स्फोटं स्फोटं नलगिरेर्वत्सराजोऽरुणद्गतिम् । / 257 / / योजनानां शतं गत्वा कौशाम्बी प्रविवेश सः । परिश्रान्ता तदा सा च व्यपद्यत करेणुका । / 258 / / यावच्च मूत्रमाजिघ्रन् प्रससार न वारणः । कौशाम्बीपतिसेनाऽपि तावद्योद्धमढौकत । / 259 / / अभयकुमारस्य बुद्धिः मुक्तिश्च । ॥320 ॥ Page #369 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 321 ॥ | एकादशः सर्गः श्रीमहावीरजिनचरितम् । निषादिनो नलगिरिं वालयित्वा ततश्च ते । पथा यथागतेनैव पुनरुज्जयिनी ययुः ॥ 260 ॥ कटकोपक्रम कुर्वन् प्रद्योतः कुलमन्त्रिभिः । भक्तैः कोपकृतान्तोऽपि युक्तिपूर्वमवार्यत । / 261 / / वराय यस्मै कस्मैचिद्देयाऽवश्यं हि कन्यका । तद्वत्सगजादधिकं कं जामातरमाप्स्यसि । / 262 / / भेजे वासवदत्ता त्तं स्वयमेव स्वयंवरा । स्वामिंस्त्वदुहितुः पुण्यैरुचितः सोऽभवद्वरः । / 263 / / तदलं कटकारंभेणानुमन्यस्व तं वरम् । यतो वासवदत्तायाः स कौमारहरोऽभवत् । / 264 ॥ इति तैर्बोधितो राजा वत्सराजाय संमदात् । प्रैषीज्जामातृभावार्ह वस्तुजातं विधेयवित् । / 265 ॥ अभूदवन्त्यामन्येधुर्निर्विच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतेनाभयोऽवदत् ॥ 266 ॥ | विषस्येव विषं वह्वेर्वह्निरेव यदौषधम् । तदन्यः क्रियतां वह्निर्यथा शाम्येत्प्रदीपनम् । / 267 / / तत्तथा विदधे राजाऽशाम्यतश्च प्रदीपनम् । तृतीयं च वरं सोऽदानयासीचक्रेऽभयश्च तम् । / 268 ॥ अशिवं महदन्येधुरुज्जयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् । / 269 / / आगच्छन्त्वन्तरास्थानं देव्यः सर्वा विभूषिताः । युष्माञ्जयति या दृष्ट्या कथनीया तु सा मम । / 270 / / तथैव विदधे राज्ञा राज्योऽन्या विजिता दृशा । देव्या तु शिवया राजा कथितं चाभयाय तत् । / 271 ॥ 1-यथा । 2 राज्ञा । 3 राजा । अभयकुमारस्य बुद्धिः मुक्तिश्च । ॥321 ॥ Page #370 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥322 ॥ एकादशः सर्गः श्रीमहावीरजिनचरितम् । SORRORAKSHARASHRSHASRASAHARS अभाषताभयोऽप्येवं महराज्ञी शिवा स्वयम् । करोतु कूरबलिना भूतानामर्चनं निशि ॥ 272 / / यद्यद् भूतं शिवारूपेणोत्तिष्ठत्यथवाऽऽस्यते । तस्य तस्य मुखे देव्या क्षेप्यः कूरबलि स्वयम् । / 273 ॥ विदधे शिवया तच्चाशिवशान्तिर्बभूव च । तुर्यं चादाद्वरं राजा ययाचे चाभयोऽप्यदः ॥ 274 / / स्थितो नलगिरौ मिठीभूते त्वयि शिवांकगः । अहं विशाम्यग्मिभीरुरथदारुकृतां चिताम् । / 275 ॥ ततो विषण्णः प्रद्योते वरं दातुमशक्नुवन् । विससर्जाञ्जलिं कृत्वा कुमारं मगधेशितुः । / 276 / / आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतश्च्छलादहम् । दिवा रटन्तं पूर्मध्ये त्वां तु नेष्याम्यसावहम् । / 277 / / ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे । कथमप्यवतस्थे च कंचित्कालं महामतिः ॥ 278 ॥ गृहीत्वा गणिकापुत्र्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीद् गृहम् । / 279 / / प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षतः । / 280 / / प्रद्योतेन गृहे गत्वा प्रेषिता रागिणा ततः । दूत्यनुनयन्ती ताभ्यां क्रुद्धाभ्यामपहस्तिता । / 281 ॥ द्वितीयस्मिन्नपि दिनेऽर्थयमाना नृपाय सा । ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका । / 282 / / तृतीयेऽप्यहन्यनिर्वेदादेत्य ते याचिते तया । अवोचतां सादचारो भ्राता नावेष रक्षति ॥ 283 / / ततो बहिर्गतेऽमुष्मिन् सप्तमेऽह्नि समागते । इहायातु नृपश्छन्नस्ततः संगो भविष्यति । / 284 ॥ 1 मेठी । मेढी । अभयकुमारस्य बुद्धिः muktishc। ॥322 // Page #371 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाकापुरुषचरि ॥ 323 ॥ अथाभयेन प्रद्योतसध्गेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च । / 285 / / ईशोऽयं मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदज्जने ॥ 286 ॥ तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायाऽऽर्तमिवाभयः । / 287 ॥ नीयमानश्च तेनोच्चैः स उन्मत्तश्चतुष्पथे । प्रद्योतोऽहं ह्रियेऽनेनेत्युदश्रुवदनोऽरटत् ॥ 288 ॥ सप्तमेऽह्नि नृपोऽप्यागात्तत्र प्रच्छन्नमेककः । कामान्धः सिन्धुर इव बद्धश्चाभयपूरुषैः । / 289 / नीयतेऽसौ वैद्यवेश्मेत्यभयेनाभिभाषिणा । पर्यंकेन समं jar3e पुरान्तः स रटन् दिवा । / 290 / / क्रोशे क्रोशे पुरो मुक्तो रथैरथ सुवाजिभिः । पुरे राजगृहेऽनैषीत् प्रद्योतमभयोऽभयः । / 291 / / ततो निनाय प्रद्योतं श्रेणिकस्य पुरोऽभयः । दधावे खङ्गमाकृष्य तं प्रति श्रेणिको नृपः ॥ 292 ॥ अथाभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा । / 293 / / अन्यदा गणभृद्देवसुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत् कोऽपि विरक्तः काष्ठभारिकः । / 294 / / विहरन् स पुरे पौरैः पूर्वावस्थाऽनुवादिभिः । अभर्त्स्यतोपाहस्यतागर्ह्यतापि पदे पदे । / 295 / / नावज्ञां सोढुमीशोऽत्र ततो विहरतान्यतः । इति व्यज्ञपयत् स श्रीसुधर्मस्वामिनं गुरुम् । / 296 / / सुधर्मस्वामिनान्यत्र विहारक्रमहेतवे । आपृच्छ्यताभयः पृच्छन् ज्ञापितस्तच्च कारणम् । / 297 ॥ 1- श्मन्यभ' / 2 पुरा । दशमं पर्व एकादशः सर्गः श्रीमहावीर जिन चरितम् । चण्डप्रद्योतस्य अपहरणं मोचनं च । ॥ 323 ॥ Page #372 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 324 ॥ दशमं पर्व एकादशः सर्ग: श्रीमहावीर। जिनचरितम् । दिनमेकं प्रतीक्षध्वमूर्ध्वं यत्प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः । / 298 ॥ सोऽथ राजकुलात् कृष्ट्वा रत्नकोटित्रयीं बहिः । दास्याम्येतामेत लोकाः! पटहेनेत्यघोषयत् । / 299 ॥ ततश्चैयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् । / 300 ॥ लोकोत्तरमिदं लोकः स्वामिन् ! किं कर्तुमीश्वरः ? / इति तेष्वाभाषमाणेष्वभयोऽपीत्यभाषत । / 301 / / यदि वो नेशः कश्चिद्रनकोटित्रयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ॥ 302 / / सम्यगीगयं साधुः पात्रदानस्य युज्यते । मुधाऽसौ हसितोऽस्माभिरिति तैर्जगदेऽभयः ॥ 303 / / अस्य भ्योफासादि न कर्तव्यमतः परम् । आदिष्टमभयेनेवं प्रतिपद्य ययुर्जनाः । / 304 / / एवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो राज्यमन्वशिषत्पितुः ॥ 305 ॥ वर्तमानः स्वयं धर्मे स प्रजा अप्यवर्तयत् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः । / 306 / / राजचक्रे जजागार यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽपि सोऽप्रमद्वरमानसः ॥ 307 ॥ बहिरंगान्यथाऽजैषीद् दुर्जयानपि विद्विषः । अन्तरंगानपि तथा स लोकद्वयसाधकः ॥ 308 ॥ तमूचे श्रेणिकोऽन्येधुर्वत्स ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीरशुश्रूषासुखमन्वहम् ॥ 309 / / पित्राज्ञाभंगसंसारभीरुरित्यभयोऽब्रवीत् । यदादिशथ तत्साधु प्रतीक्षध्वं क्षणं परम् ॥ 310 ॥ 1'tshceyurj| AORASHARASHARABHASHASHRSHASHRA उदायननृपतिचरित्रम् । ॥ 324 ॥ Page #373 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 325 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमंडलतस्तत्राभ्यागत्य समवासरत् । / 311 ॥ दिष्ट्या भगवानागादिति हथेऽभयोऽपि हि । गत्वा नत्वा भगवन्तं भक्तिमानेवमस्तवीत् । / 312 / / सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ । / 313 / / आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेऽपि न भोगः सुखदुःखयोः । / 314 / / पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नानित्यैकान्तदर्शने । / 315 ॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि । / 316 / / यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथाऽऽत्थ भगवन्नैव तदा दोषोऽस्ति कश्चन । / 317 ॥ गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे । / 318 ॥ द्वयं विरुद्धं नैकत्रासत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि ष्टो मेचकवस्तुषु । / 319 / / विज्ञानस्यैकमाकारं नानाऽऽकारकम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् । / 320 ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वाऽपि नानेकान्तं प्रतिक्षिपेत् । / 321 / / इच्छन् प्रधानं सत्त्वाद्यैर्विरुद्धैर्गुम्फितं गुणैः । सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् । / 322 / / विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी । / 323 ॥ तेनोत्पादव्ययस्थेमसभिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तुवस्तु सत् । / 324 ॥ उदायननृपतिचरित्रम् । ॥325 ॥ Page #374 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 326 ॥ इति स्तुत्वा पुनर्नत्वा पप्रच्छ परमेश्वरम् । राजर्षिः कोऽन्तिमोऽथाख्यत् स्वामी नृपमुदायनम् । / 325 / / अपृच्छदभयो भूयः कोऽयं स्वामिन्नुदायनः । उदायनस्य चरितं ततश्चाकथयत्प्रभुः ॥ 326 ॥ सिन्धुसौवीरदेशेऽस्ति पुरं वीतभयाह्वयम् । तत्रोदायननामाऽभूदवनीशो महाभुजः । / 327 / / वीतभयादिनगरत्रिषष्टित्रिशतीप्रभुः । सिन्धुसौवीरप्रभृतिनीवृत्षोडशकेश्वरः । / 328 / / महासेनादिकदशकिरीटनृपनायकः । अन्येषामपि विनेता विजय्यासीन्महीतले । / 329 / / सम्यग्दर्शनपूतात्मा कृततीर्थप्रभावना । प्रभावतीति तस्याभूत् पत्नी नाम्ना प्रभावती । / 330 ॥ तस्य प्रभावतीजन्मा यौवराज्यधुरंधरः । जज्ञेऽभीचिः सुतः श्रेष्ठो भागिनेयश्च केश्यभूत् । / 331 ॥ इतश्च पुरि चंपायामाजन्म स्त्रीषु लंपटः । नाम्ना कुमारनन्दीति स्वर्णकारोऽभवद्धनी । / 332 ॥ यां यां कन्यां चारुरूपामपश्यदश्रृणोदपि । स्वर्णपंचशतीं दत्त्वा तां तां परिणिनाय सः । / 333 ॥ शतानि पंच पत्नीनां बभूवुस्तस्य च क्रमात् । स ईर्ष्यालुरेकस्तम्भे सौधे ताभिररंस्त च । / 334 / / नागिलो नामधेयेन सुहृत्तस्यातिवल्लभः । श्रमणोपासकः शुद्धपंचाणुव्रतधार्यभूत् । / 335 / / एकदा तु पंचशैलद्वीपस्थे व्यन्तरस्त्रियौ । प्रास्थिषातां नन्दीश्वरयात्रायै शक्रशासनात् । / 336 / / तत्पतिः पंचशैलेशो विद्युन्माली तदा च्युतः । ते दध्यतुश्च व्युद्ग्राह्य कोऽद्य नौ यः पतिर्भवेत् । / 337 / / ततस्ताभ्यां प्रयान्तीभ्यां पत्नीनां पंचभिः शतैः । कुमारनन्दी विलसंश्चम्पापुर्यामध्श्यत ॥ 338 ॥ दशमं पर्व एकादश: सर्गः श्रीमहावीरजिन चरितम् । उदायन नृपति चरित्रम् । ॥ 326 ॥ Page #375 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । ॥327 ॥ तत्समीपेऽवतीर्णे ते व्युद्ग्राहार्थं पतीच्छया । कुमारनन्द्यपि प्रोचे ते दृष्टवा के युवामिति ॥ 339 ॥ कथयामासतुस्ते च देव्यावावां मनुष्यक! / नाम्ना हासा प्रहासा च ते पश्यन्मोहमाप सः । / 340 / / लब्धसंज्ञोऽर्थयांचक्रे ते रिरंसुः स हेमकृत् । तेऽवोचतुः समागच्छेर्वीपे त्वं पंचशैलके । / 341 / / इत्युक्त्वोत्पतिते ते तु स्वर्णकारोऽपि भूभुजे । दत्त्वा सुवर्ण पटहाघोषणामित्यकारयत् । / 342 / / नेता यः पंचशैले मां द्रव्यकोटि स लप्स्यते । एकश्च स्थविरो धृत्वा पटहं धनमाददे । / 343 / / स्थविरः कारयित्वा च यानपात्रमपूरयत् । भूयसा पथ्यदानेन पुत्रेभ्यस्तु धनं ददौ । / 344 / / कुमारनन्दिना सार्धं यानारूढोऽब्धिवर्त्मनि । गत्वा स दूरमित्यूचे स्थविरः पश्य नन्वितः । / 345 / / अब्धिकूले शैलपादजातोऽयं श्यते वटः । तदस्मिन् विलगेर्याति यानपात्रमधो यदा ॥ 346 / / पंचशैलादिहेष्यन्ति भारुण्डास्त्रिपदाः खगाः । तेषु सुप्तेषु चैकस्य कस्याप्यंहौ तु मध्यमे । / 347 / / गाढं बद्ध्वा पटेन स्वं विलगढमुष्टिना । प्रातरुड्डीनभारुण्डै: पंचशैलं त्वमाप्स्यसि । / 348 / / / / युग्मम् । / ततः परं यानपात्रं महावर्ते विनंक्ष्यति । अविलग्नो वटे हन्त त्वमप्येवं विनंक्ष्यसि । / 349 / / स स्वर्णकृत्तथा चक्रे निन्ये तत्र च पक्षिणा । दृष्टस्ताभ्यां तदृष्ट्या च स विशेषमरज्यत ॥ 350 ॥ ताभ्यां coce'munAM'gena नावां भोग्ये तवानघ! / अग्निप्रवेशादिना तत् पंचशैलाधिपो भव ॥ 351 ॥ 1-"होद्धोष । 2 बाढं । उदायन नृपति चरित्रम् । ॥ 327 ॥ Page #376 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 328 ॥ किं करोमि क्व यामीति भाषमाणः स हेमकृत् । ताभ्यां पाणिपुटे कृत्वा चम्पोद्याने व्यमुच्यत । / 352 / / स चोपलक्ष्य लोकेन पृष्ट आख्यन्निजां कथाम् । स्मरन् हासां प्रहासां च प्रारेभेऽथाग्निसाधनम् ॥ 353 ॥ स नागिन सुहृदा तदैवं प्रत्यबोध्यत । मरणं युज्यते नैवं तव कापुरुषोचितम् । / 354 / / दुष्प्रापं मानुषं जन्म तुच्छभोगफलार्जनात् । मा नैषीस्तन्मुधा प्रेप्सेत् को रत्नेन वराटिकाम् ? / / 355 / / भोगार्थो वाऽसि चेद्धर्मं तथाप्यार्हतमाश्रयेः । स ह्यर्थकामयोः कामधेनुः स्वर्मोक्षदोऽपि सः । / 356 / स एवं वार्यमाणोऽपि नागिलेन निदानतः । इंगिनीमरणं कृत्वा पंचशैलाधिपोऽभवत् । / 357 ॥ नागिलोऽपि स्वमित्रस्य तेनापंडितमृत्युना । आसाद्य सद्यो निर्वेदं परिव्रज्यामुपाददे । / 358 / / प्रव्रज्यां पालयन्मृत्वा देवोऽभूदच्युते च सः । ददर्शावधिना तं च सुहृदं पंचशैलगम् । / 359 / / श्रीनन्दीश्वरयात्रायां प्रस्थितानां दिवौकसाम् । हासाप्रहासे चलिते पुरो गातुं तदाज्ञया । / 360 / / पटहग्रहणे ताभ्यां विद्युन्माली प्रवर्तितः । ऊचे ममापि किं नाम कश्चिदादेशदः प्रभुः । / 361 / इत्यहंकारहुंकारमुखरास्यस्य तस्य तु । मूर्तं कर्मेवाऽऽभियोग्यं पटहो व्यलगद्गले । / 362 / हस्तपादादिवदंगे पटहः सहभूरिव । तेनोत्तारयितुं शेके ह्रीमता न कथंचन । / 363 / / ऊचे हासाप्रहासाभ्यां कर्मेदमिहजन्मिनाम् । मा त्रपिष्ठाः प्रतिष्ठस्व वाद्योऽवश्यं त्वयाऽऽनकः । / 364 / / ततो हासापहासाभ्यां गायन्तीभ्यां समन्वितः । पटहं वादयन् सोऽगात् पुरतस्त्रिदिवौकसाम् ॥ 365 / / अ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । उदायन नृपतिचरित्रम् । ॥ 328 ॥ Page #377 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 329 ॥ स नागिलवरो देवो यात्रायां यान् ददर्श च । हासाप्रहासयोर्वृन्दे तमानकधरं सुरम् । / 366 ॥ तं विद्युन्मालिनं दृष्ट्वाः पुरः पटहवादकम् । अवधेः सुहृदं ज्ञात्वाऽभिभाषितुमुणसरत् । / 367 / / तस्य चांगप्रभालोकमुलूक इव भास्वतः । सोढुं दूरादप्यशक्तः पलायनमनाटयत् ॥ 368 ॥ सायाह्नार्क इव तेजः स्वं संहृत्याच्युतामरः । विद्युन्मालिनमित्यूचे पश्य जानासि मां न किम् ? / / 369 / / देवः पाटहिकोऽप्येवमुवाच ननु कोऽस्म्यहम् । यन्महद्धन्न जानामि देवानिन्द्रादिकानपि ॥ 370 ॥ अथ श्रावकरुपं तद्विरचय्याच्युतामरः । हासाप्रहासारमणं तमेवं प्रत्यबोधयत् । / 371 / / सखे ! मदुपदेशेनाऽऽर्हतं धर्ममनाश्रयन् । अग्निमृत्युं तदाऽकार्षीः पतंग इव मूढधीः । / 372 / / अहं तु जिनधर्मज्ञः प्रव्रज्यां पालयन्मृतः । तदावयोरभूदीदृगुदर्कः स्वस्वकर्मणः । / 373 / / ततो निर्वेदमापन्न पंचशैलेश्वर सुरम् । वदन्तं किं करोमीति नागिलस्त्रिदशोऽवदत् । 374 / / गार्हस्थ्यचित्रशालायां कायोत्सर्गेण तस्थुषः । प्रभोर्भावयतेर्मूर्तिं महावीरस्य कारयेः । / 375 / / अर्हतः प्रतिमायां हि कारितायां सखे ! तव । उत्पत्स्यते भवेऽन्यस्मिन् बोधिबीजं महाफलम् ॥ 376 ॥ रागद्वेषमोहजितां प्रतिमां श्रीमदर्हताम् । यः कारयेत्तस्य हि स्याद्धर्मः स्वर्गापवर्गदः । / 377 ॥ *जिनार्चाकारकाणां न कुजन्म कुगतिर्न च । न दारिद्र्यं न दौर्भाग्यं न चान्यदपि कुत्सितम् ॥ 378 ॥ Ti0-* अर्चा-प्रतिमा । दशमं पर्व एकादशः सर्गः श्रीमहावीर जिन चरितम् । उदायननृपतिचरित्रम् । ॥ 329 ॥ Page #378 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 330 ॥ * | दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । * * * विद्युन्माल्यपि तस्याऽऽज्ञामुररीकृत्य सत्वरः । क्षत्रियकुंडग्रामेऽस्मानपश्यत् प्रतिमास्थितान् । / 379 / / गत्वा महाहिमवति च्छित्वा गोशीर्षचन्दनम् । अस्मन्मूर्ति तथाष्टयं सालंकारां चकार सः । / 380 / / जात्येन चन्दनेनाथ स्वयंघटितसंपुटे । प्रतिमां तां स चिक्षेप निधामिव *तद्धनः ॥ 381 / / तदा चैकस्य पोतस्य षण्मास्युत्पातयोगतः । भ्रमतोऽगात् पयोराशौ विद्युन्माली ददर्श तम् ॥ 382 / / तमुत्पातं स संहृत्य सद्यः सांयात्रिकाय तम् । समुद्गं प्रतिमागर्भ कथयित्वा समार्पयत् । / 383 / / ऊचे च तं स्वस्ति तुभ्यमिय्या निरुपद्रवम् । सिन्धुसौवीरविषये त्वं वीतभयपत्तनम् । / 384 ॥ ततश्चतुष्पथे स्थित्वा कुर्वीथा हन्त घोषणाम् । देवाधिदेवप्रतिमा गृह्यतां गृह्यतामिति । / 385 ॥ सांयात्रिकोऽपि तत्कालं प्रतिमायाः प्रभावतः । नदीमिव नदीनाथमुत्तीर्य तटमासदत् । / 386 / / सिन्धुसौवीरदेशेऽथ गत्वा वीतभये पुरे । स्थित्वा चतुष्पथे चक्रे तथैवाघोषणां स ताम् । / 387 ॥ तापसभक्तस्तत्रागादुदायननृपः स्वयम् । त्रिदंडिनो द्विजन्मानस्तापसाश्चापरेऽपि च । / 388 ॥ विष्णुं ब्रह्माणमीशानमिष्टं देवमथापरम् । स्मृत्वा लोकाः कुठारेणाजध्नुस्तं काष्ठसंपुटम् । / 389 / / तत्र स्वरुचि लोकेन मुच्यमाना निरन्तरम् । आयसा अप्यभज्यन्त कुठारास्त्रापुषा इव । / 390 ॥ इत्याश्चर्यप्रसक्तस्य राज्ञो दिनमुखादपि । ललाटंतपतपनो मध्याह्नसमयोऽभवत् ॥ 391 ॥ Ti0-* तद्धनः-कृपणः । * उदायननृपतिचरित्रम् । **BR ॥330 ॥ आ RE Page #379 -------------------------------------------------------------------------- ________________ त्रिषष्टि । दशमं पर्व एकादशः शलाकापुरुषचरिते सर्गः ॥331 ॥ श्रीमहावीर। जिन। चरितम् । भोजनातिक्रमं ज्ञात्वा राज्ञो राज्ञी प्रभावती । आह्वातुमादिशच्चेटीं पतिभक्तोचितं ह्यदः । / 392 / / राज्ञाऽपि द्रष्टुमाश्चर्य तदाऽऽज्ञप्ता प्रभावती । तत्रागात्तदपृच्छच्च राजाऽप्यकथयत्तथा ॥ 393 ॥ ऊचे च राज्ञी देवाधिदेवा ब्रह्मादयो न हि । देवाधिदेवो भगवानेकोऽर्हन् परमेश्वरः ॥ 394 / / तदर्हत्प्रतिमैवेह भविष्यति न संशयः । ब्रह्मादिनामस्मरणात् प्रदत्ते दर्शनं न सा । / 395 / / एषाऽहं दर्शयिष्यामि प्रतिमामर्हतः प्रभोः । तन्नामस्मरणादेव लोकाः पश्यत कौतुकम् । / 396 / / ततश्च संपुटं यक्षकर्दमेनाभिषिच्य तम् । पुष्पाञ्जलिक्षेपपूर्वं प्रणम्योचे प्रभावती । / 397 / / गतरागद्वेषमोहः प्रातिहार्याष्टकावृतः । देवाधिदेवः सर्वज्ञोऽर्हन् देयाद्दर्शनं मम । / 398 / / इति देव्यां ब्रुवाणायां प्रतिमास्थानसंपुटः । स व्यदालीत् स्वयमपि प्रगे कमलकोशवत् । / 399 / / गोशीर्षचन्दनमयी तदन्तर्देवनिर्मिता । अम्लानमाल्या सर्वांगसंपूर्णा प्रतिमैक्ष्यत । / 400 / / तदाऽर्हच्छासनस्याभूदतिमात्रं प्रभावना । प्रभावत्यपि तां नत्वा प्रतिमामस्तवीदिति । / 401 / / सोमदर्शन सर्वज्ञापुनर्भव ! जगद्गुरो ! / अर्हन् ! भव्यजनानन्द ! विश्वचिन्तामणे ! जय । / 402 ॥ सांयात्रिकं तं सत्कृत्य प्रभावत्यपि बन्धुवत् । अन्तरन्तःपुरं निन्ये प्रतिमा रचितोत्सवा । / 403 ॥ कारयित्वा चैत्यगृहं प्रतिमां न्यस्य तत्र च । त्रिसंध्यं पूजयामास स्नानपूर्वं प्रभावती ॥ 404 ॥ तामन्यदाऽर्चामर्चित्वा प्रमोदेन प्रभावती । पत्या समेता संगीतमविगीतं प्रचक्रमे । / 405 ॥ उदायननृपतिचरित्रम् । | ॥ 331 ॥ Page #380 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 332 ॥ तत्त्वौघानुगतश्रव्य व्यक्तव्यंजनधातुकम् । व्यक्तस्वरं व्यक्तरागं राजा वीणामवादयत् । / 406 / / व्यक्तांगहारकरणं सर्वांगाभिनयोज्ज्वलम् । ननर्त देव्यपि प्रीता लास्यं तांडवपूर्वकम् ॥ 407 / / राजाऽन्यदा प्रभावत्या न ददर्श शिरः क्षणात् । नृत्यन्तं तत्कबन्धं तु ददर्शाजिकबन्धवत् ॥ 408 ॥ अरिष्टदर्शनेन द्राक् क्षुभितस्य महीपतेः । तदोपसर्पन्निद्रस्येवागलत् कम्बिका करात् । / 409 / अकांडतांडवच्छेदकुपिता राज्ञ्यथावदत् । तालच्युताऽस्मि किमहं वादनाद्विरतोऽसि यत् । / 410 / / इत्थं पुनः पुनः पृष्टः कम्बिकापातकारणम् । तत्तथाऽऽख्यन्महीपालो बलीयान् स्त्रीग्रहः खलु ॥ 411 ॥ राज्ञ्यूचे दुर्निमित्तेनामुनाऽल्पायुरहं प्रिय ! / आजन्माद्धर्मवत्या मृत्युरप्यस्तु नास्ति भी ॥ 412 / / प्रत्युताऽऽनन्दहेतुर्मे दुर्निमित्तस्य दर्शनम् । तज्ज्ञापनाय भवति यत्सर्वविरतौ मम ॥ 413 ॥ इत्युक्त्वाऽन्तपुरं राज्ञी ययावविकृताशया । अर्हद्धर्माविद्धकर्णो राजा तु व्यमनायत । / 414 ॥ अन्यदा च कृतस्नानशौचा देवी प्रभावती । देवार्चावसरेऽर्हाणि दास्या वासांस्यनाययत् । / 415 ॥ भाव्यनिष्टवशात्तानि राज्ञी रक्तान्युदैक्षत । समयेऽस्मिन्ननर्हाणि ह्यमूनीति चुकोप च । 416 / / कोपात्प्रभावती दासीमादर्शेन जघान ताम् । तावताऽपि विपेदे सा मृत्योर्हि विषमा गतिः ॥ 417 / / तत्कालमुज्ज्वलान्येव वसनानि प्रभावती । ददर्शाचिन्तयच्चैवं धिङ्मया खण्डितं व्रतम् ॥ 418 ॥ 1 तानौधा । दशमं पर्व एकादश: सर्गः श्रीमहावीरजिनचरितम् । उदायन नृपतिचरित्रम् । / / 332 ॥ Page #381 -------------------------------------------------------------------------- ________________ S त्रिषष्टिशलाकापुरुषचरिते ॥ 333 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । पंचेन्द्रियस्यान्यस्यापि वधो नरककारणम् । किं पुनः स्त्रीविधातोऽयं श्रेयस्तस्माद्वतं मम । / 419 ॥ दुर्निमित्तं तदाचख्यौ राज्ञे राज्ञी प्रभावती । दासीवधमहापापवैराग्यं च कृताञ्जलिः । / 420 ॥ इति चाभ्यर्थयांचक्रे स्वामिन्नल्पायुरस्म्यहम् । अनुजानीहि मां सर्वविरत्यै नाथ ! संप्रति । / 421 / / अमौलिं मां त्वमद्राक्षीरद्राक्षमधुना त्व्ह्म्। वस्रवर्णपरावर्तमनिमित्तद्वयं ह्यदः ॥ 422 / / अनिमित्तद्वयाऽऽख्याताल्पायुषः समयोचिते । प्रव्रज्याग्रहणे मेऽद्य प्रत्यूह नाथ ! मा कृथाः । / 423 / / एवमुक्तः सनिर्बन्धमभ्यधाद्वसुधाधवः । अनुतिष्ठ महादेवि ! यत्तुभ्यमभिरोचते ॥ 424 / / देवत्वमाप्तया देवि ! बोधनीयस्त्वया न्वहम् । स्वर्गसौख्यान्तरायोऽपि सोढव्यो मत्कृते क्षणम् । / 425 / / ततश्च सर्वविरतिं प्रपद्यानशनं तथा । साऽभूद्विपद्य प्रथमे कल्पे देवो महर्द्धिकः । / 426 ॥ देवाधिदेवप्रतिमां तामन्तःपुरचैत्यगाम् । तथैव देवदत्ताऽऽख्या कुब्जिका दास्यपूजयत् । / 427 ॥ प्रभावत्यमरेणाथ बोध्यमानोऽप्युदायनः । नाबुध्यतावधेर्ज्ञात्वा तूपायोऽयं व्यधीयत । / 428 ॥ तापसीभूय सोऽन्येधुर्मुसद्मोदायनं नृपम् । दिव्यामृतफलापूर्णपात्रपाणिरुपाययौ । / 429 ॥ तापसचोपदाभृच्च सुवर्णं सुरभीति तम् । राजा तापसभक्तत्वात्तापसं बह्वमानयत् । / 430 / / पवित्रमाण्यतिकर्पूरगन्धानीष्टाहृतानि च । फलान्याद परानन्दबीजानीवावनीपतिः ॥ 431 ॥ त्वया प्राप्तान्यपूर्वाणि क्वेदृशानि फलान्यहो ? / स्थानं दर्शय तन्मह्यमपृच्छदिति तं नृपः । / 432 / / उदायननृपतिचरित्रम् । ASARASHRSHASHASHARE ||333 // Page #382 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 334 ॥ I तपस्व्यूचे पुरस्यास्य विद्यते नातिदूरतः । आश्रमो दृष्टिविश्रामः स ईक्फलजन्मभूः । / 433 / / तमाश्रमं दर्शयेति ब्रुवाणं नृपतिं सुरः । स्वशक्त्यैकाकिनं कृत्वां विद्यां दातुमिवानयत् । / 434 / / किंचिद्गत्वा विचक्रे च तादृक्फलमनोरमम् । अनेकतापसाकीर्णमुद्यानं नन्दनोपमम् । / 435 / / तापसानां वनमिदं भक्तस्तेष्वस्मि तेन मे । पूरिष्यते फलेच्छेति दधावे कपिवन्नृपः । / 436 / / सक्रोधमथ धावद्भिस्तैर्मायातापसैर्नृपः । कुट्यमानस्तस्करवत् पलायिष्टाविनष्टधीः । / 437 / / पलायमानश्चापश्यदग्रे साधूनवस्थितान् । शरणं प्रतिपेदे तान्मा भैषीरिति भाषिणः । / 438 / / आश्वासितस्तैर्नृपतिः स्वस्थीभूयेत्यचिन्तयत् । वंचितोऽस्मि धिगाजन्म तापसैः क्रूरकर्मभिः । / 439 ॥ साधुभिः सोऽन्वशास्येवं धर्मो हि शरणं भवे । धर्मार्थी च परीक्षेत देवं धर्मं गुरुं सुधीः ॥ 440 ॥ देवोऽष्टादशभिदोषैर्मुक्तो धर्मो दयाऽन्वितः । गुरुश्च ब्रह्मचार्येव निरारम्भपरिग्रहः । / 441 / / एवमाद्युपदेशेन प्रत्यबुध्यत पार्थिवः । जिनधर्मश्च तस्याभूद् हृद्युत्कीर्ण इव स्थिरः । / 442 / / प्रत्यक्षीभूय देवोऽर्हद्धर्मे संस्थाप्य पार्थिवम् । तिरोदधे पार्थिवोऽथ स्वमास्थानीस्थमैक्षत ॥ 443 ॥ देवतत्त्वगुरुतत्त्वधर्मतत्त्वाधिवासितः । तदाप्रभृत्यभूत्सम्यगुदायनमहीपतिः । / 444 ॥ इतश्च गान्धारदेशजन्मा गान्धारनामकः । शाश्वतीरर्हत्प्रतिमा वैताढ्येऽगाद्विवन्दिषुः ॥ 445 ॥ वैताढ्यमूले तस्थौ चोपवासैस्तद्दिध्क्षया । तुष्टा शासनदेवी च तदीप्सितमपूरयत् ॥ 446 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । उदायन नृपतिचरित्रम् । ॥ 334 ॥ Page #383 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 335 / / कृतकृत्यं च तं देवी वैताढ्यस्य तलेऽमुचत् । ददौ चाष्टोत्तरं तस्मै कामदं गुलिकाशतम् ॥ 447 / / क्षिप्त्वैकां गुलिकां वक्त्रे स दध्यौ वन्दिषीय यत् । देवाधिदेवप्रतिमां श्रीवीतभयपत्तने ॥ 448 / / इति चिन्तासममपि सोऽथ वीतभयं ययौ । देवाधिदेवप्रतिमां तेन कुब्जाऽप्यवन्दयत् ॥ 449 / / शरीरापाटवं चाभूद्गान्धारस्यापरेऽहनि । तं च प्रतिजजागार कुब्जार्हद्धर्मवत्सला । / 450 / / गान्धारोऽपि स्वमासन्नमवसानं विदन् सुधीः । कुब्जायै गुलिकाः प्रादात्प्रव्रज्यां स्वयमाददे । / 451 / / रूपार्थिनी कुरूपा साक्षिप्त्वैकां गुलिकां मुखे । उपपादभवेवाभूद् द्राग्दिव्याकारधारिणी । / 452 ॥ सुवर्णवर्णसर्वांगा साऽभूद् गुलिकया तया । ततोऽभ्यधत्त सर्वोऽपि सुवर्णगुलिकेति ताम् । / 453 / / साथ द्वितीयां गुलिकां मुखे कृत्वेत्यचिन्तयत् । वृथैव रूपमीदृङ् मेऽनुरूपश्चेत् पतिर्न हि । / 454 / / पितेव मेऽयं नृपतिः पत्तयोऽस्यापरे नृपाः । तच्चंडशासनश्चंडप्रद्योतोऽस्तु पतिर्मम । / 455 / / प्रद्योताग्रे च तद्रूपं वर्णयामास देवता । प्रद्योतोऽपि हि कुब्जायाः प्रार्थने दूतमादिशत् । / 456 / / गत्वा तामर्थयांचक्रे दूतस्तं साऽप्यदोऽवदत् । प्रद्योतं दर्शयाथाऽऽख्यात्प्रद्योताय तथैव सः । / 457 / / तदैवैरावतारूढवासवश्रियमाश्रयन् । आरूढोऽनिलवेगेभं निशि प्रद्योत आययौ । / 458 / / तस्मै यथा सा रुरुचे तस्यै सोऽपि तदा तथा । प्रद्योतोऽथावदत्कुब्जामब्जाक्ष्येह्येहि मत्पुरीम् ॥ 459 ॥ कुब्जाऽब्रवीन्न जीवामियां विना क्षणमप्यहम् । देवाधिदेवप्रतिमां तां मुक्त्वा यामि न क्वचित् ॥ 460 ॥ एए दशमं पर्व एकादश: सर्गः श्रीमहावीरजिनचरितम् । उदायन नृपतिचरित्रम् । / / 335 ॥ Page #384 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व । एकादशः सर्गः श्रीमहावीरजिनचरितम् । ॥ 336 ॥ प्रतिमायाः प्रतिकृतिरमुष्यास्तन्नृप ! त्वया । आनेतव्या यथा सेह मुच्यते नीयते त्वसौ । / 461 ॥ इति तत्प्रतिमारूपं निरूप्यावन्तिपार्थिवः । रजनी तां तया रेमे रजन्यंते पुनर्ययौ । / 462 / / प्रद्योतोऽथ गतोऽवन्त्यां यथादृष्टामकारयत् । देवाधिदेवप्रतिमा जात्यश्रीखंडदारुणा । / 463 / / अपृच्छच्च महामात्यान् कारितेयं मया नवा । देवाधिदेवप्रतिमा प्रतिष्ठास्यति को न्विमाम् । / 464 ॥ अवोचन्मत्रिणः स्वामिन् ! कौशाम्बीत्यस्ति पूर्वरा । तत्रान्वर्थाभिधानोऽभूज्जितशत्रुर्महीपतिः । / 465 / / पुरोधास्तस्य निःशेषविद्यास्थानाब्धिपारगः । काश्यपो नाम विप्रोऽभूत्तस्य जाया पुनर्यशाः ॥ 466 / / कपिलो नाम पुत्रोऽभूत्तयोस्तस्मिञ्छिशावपि । काश्यपः प्राप पंचत्वमनाथः कपिलोऽभवत् । / 467 ॥ राजाऽनात्य तं बालं काश्यपस्य पदेऽपरम् । द्विजन्मानं न्यधात् कीदृगेन्वयो योग्यतां विना । / 468 / / आदित्यकिरणास्पृष्टशरीरश्छत्रसंपदा । नृत्यत्तुरंगाऽऽरूढोऽथ पुरे बभ्राम स द्विजः । / 469 / / तं हष्टवा कपिलमाता स्मरन्ती पतिसंपदम् । रुरोद मन्दभाग्यानां ह्यसुखे रोदनं सखा । / 470 / / कपिलोऽपि रुरोदोच्चै रुदतीं प्रेक्ष्य मातरम् । शोकः संक्रामति ह्याप्ते दर्पणे प्रतिबिम्बवत् ॥ 471 / / नेत्राभ्यामश्रुमुग्वक्त्रं द्विधारमिव वारकम् । ऊल्लास्य मातुः कपिलोऽवदत् किमिति रोदिषी ? ॥ 472 ॥ जगाद सा यथा ह्येष द्विजन्मा संपदोदयी । तथाऽभवत्तव पिता स्मृत्वा तज्जात ! रोदिमि ॥ 473 / / 1 नियायाथ । 2 गानायो । गाम्नायो । 3 वारिजम् । उदायननृपतिचरित्रम् । ॥ 336 ॥ Page #385 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 337 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । त्वत्पितुः श्री नेनाऽऽप्ताऽनुपार्जितगुणे त्वयि । पितुः श्रियो न रक्ष्यन्ते तनयैरपि निर्गुणैः । / 474 / / जजल्प कपिलो मातस्तदधीये गुणार्थ्यहम् । साऽवदन्मत्सरी सर्वोऽप्यत्र कोऽध्यापयिष्यति ? ॥ 475 ॥ यद्येवमपि ते बुद्धिः श्रावस्तीं व्रज तत्पुरीम् । तत्रास्ति त्वत्पितुर्मित्रमिन्द्रदत्त इति द्विजः । / 476 / / विद्यार्थिनं पुत्रमिव त्वमायातं स सर्ववित् । प्रीतः पितृसमं वत्स ! कलापूर्ण करिष्यति । / 477 / / गत्वेन्द्रदत्तं कपिलो नत्वा च स्वमजिज्ञपत् । उवाच चाध्यापय मां तातान्यः शरणं न मे । / 478 ॥ उपाध्यायोऽप्यभिदधे भ्रातुष्पुत्रोऽसि मे खलु । विद्यामनोरथेनैवं न पिता हेपितस्त्वया । / 479 / / वच्मि किं त्वहमातिथ्येऽप्यशक्ते निष्परिग्रहः । अध्यस्मच्चागतस्येह क्व नु ते नित्यभोजनम् । / 480 / / अभोजनस्य च व्यर्थ एव पाठमनोरथः । विना हि भोजनं वत्स मुरजोऽपि न गुंजति । / 481 / / कपिलोऽप्यलपत्तात! भोजनं भावि भिक्षया । भिक्षां देहीति सिद्ध हि मौजीबन्धाद् द्विजन्मनाम् । / 482 / / हस्त्यारूढोऽप्यग्रजन्मा भिक्षमाणो न लज्जते । भिक्षाचरश्च राजेव नाधीनः कस्यचित् क्वचित् । / 483 ॥ इन्द्रदत्तोऽवदद्वत्स ! भिक्षा श्रेष्ठा तपस्यताम् । तवैकदाऽप्यलब्धायां तस्यामध्ययनं कुतः ? / / 484 / / इत्युक्त्वा स द्विजो बालं तमालम्ब्य स्वबाहुना । शालिभद्रमहेभ्यस्य सद्यः सदनमासदत् । / 485 / / OMbhUrbhuvaHsvarityAdi गायत्रीमुच्चकैः पठन् । अजिज्ञपद् द्विजन्मानमात्मानं स बहिःस्थितः ॥ 486 / / 1 नैव । उदायननृपतिचरित्रम् । ॥ 337 ॥ Page #386 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 338 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीर। जिन चरितम् । इभ्योऽप्याहूय तं विप्रमूचे किं याचसे ननु । स ययाचे बटोरस्य प्रत्यहं देहि भोजनम् । / 487 ॥ इभ्योऽपि प्रतिपेदे तद् भुक्त्वा भुक्त्वाऽथ तद्गृहे । उपेन्द्रदत्तं कपिलोऽधिजगे प्रतिवासरम् । / 488 / / शालिभद्रगृहे भोक्तुं कपिलस्य गतस्य तु । सर्वदा युवदास्येका विशिष्टं पर्यवेषयत् । 489 ॥ युवा च हासशीलश्च स तस्यामन्वरज्यत । स्रीसन्निधानं यूनां हि मन्मथद्रुमदोहदम् । / 490 ॥ साऽपि तस्मिन्नभूद्रक्ता रेमाते च क्रमेण तौ । दास्यप्यन्यमनिच्छन्ती रहस्यूचे तमन्यदा ॥ 491 / / त्वमेव प्राणनाथो मे किं तु निःस्वोऽस्यतो नरम् । प्राणयात्रार्थमपरं भजे सोऽप्यन्वमन्यत ॥ 492 / / अन्येधुश्च पुरे तस्मिन् दासीनामुत्सवोऽभवत् । सापि दास्याप निर्वेदं पुष्पपत्रादिचिन्तया । / 493 ॥ तां निर्वेदवतीं दृष्ट्वा कपिलः स्माह सुन्दरि! / किं श्यसे विवर्णास्या हिमालीढेव पद्मिनी ॥ 494 / / साऽख्यन्महोऽद्य दासीनां पुष्पपत्रादि नास्ति मे । विगोपिष्यामि मध्ये च दासीनां का गतिर्मम । / 495 ॥ तदुःखव्यन्तरावेशविवशः कपिलोऽपि हि । अधृत्या मौनमालम्ब्य तस्थौ दास्यप्यदोऽवदत् । / 496 ॥ मा विषीद धनोऽत्रास्ति श्रेष्ठी तं च निशात्यये । प्रबोधयति यस्तस्मै स्वर्णमाषौ ददाति सः । / 497 / / गच्छेस्त्वमविभातायां विभावा~ तदोकसि । कल्याणिनेय ! कल्याणं पठेरकठिनोक्तिभिः । / 498 / / तथेति प्रतिपेदानं कपिलं प्रजिघाय सा । तस्यामेव तमस्विन्यां निशीथे धनसद्मनि ॥ 499 ॥ 1देग्कत्वा तु । उदायननृपतिचरित्रम् । ॥338 ॥ Page #387 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरि ॥ 339 ॥ आरक्षैः स व्रजन् वेगात् पुरवर्त्मन्यसंचरे । धृत्वा चोरधियाऽबन्धि चोरचर्या हि ताध्शी ॥ 500 ॥ स प्रसेनजितो राज्ञः पुरः प्रातरनीयत । पृष्टश्च कथयामास स्वर्णमाषकथां तथा । / 501 / राजाऽपि तत्तथा श्रुत्वा कृपावारितरंगितः । तं स्माह हं हो याचस्व यच्छाम्येव यदिच्छसि । / 502 / / विमृश्य मार्गयिष्यामीत्युक्त्वाऽशोकवनान्तरे । गत्वा योगीवैकमना भूत्वा चाचिन्तयद् द्विजः ॥ 503 ॥ द्विमाष्या स्यान्न वस्त्रादि तत्सुवर्णशतं नृपात् । याचे याचितलाभे हि याचना किं तनीयसी । / 504 / / न स्यात्स्वर्णशतेनापि प्रक्रिया वाहनादिका । याचे स्वर्णसहस्रं तदिष्टार्थप्राप्तिवेतनम् । / 505 ॥ सहस्रेणापि मेऽपत्यविवाहाद्युत्सवः कुतः । इति लक्षमहं याचे याचनाचतुरोऽस्मि हि । / 506 / / लक्षेणापि सुहृबन्धुदीनाद्युद्धरणं कुतः । कोटिं कोटिशतं कोटिसहस्रं वा तदर्थये । / 507 / एवं चिन्तयतस्तस्य शुभकर्मोदयादभूत् । इति धीः सुपरीणामा धीर्हि कर्मानुसारिणी ॥ 508 / / अपि माषद्वयप्राप्तौ यः संतोषोऽभवन्मम । सोऽद्य कोटेरपि प्राप्तौ मां तद्भीत इवामुचत् । / 509 ॥ विद्यार्थमागतस्येह मम दुर्व्यसनं ह्यदः । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ॥ 510 ॥ ज्ञानदानं मयि गुरोः स्थले कमलरोपणम् । यद्दास्यामपि दासत्वमकार्षमकुलोचितम् । / 511 / / तदलं विषयैरेभिरिति संवेगमाप्तवान् । उत्पन्नजातिस्मरणः स्वयबुद्धो बभूव सः । / 512 / / 1 'वसरोऽस्ति हि । दशमं पर्व एकादश: सर्गः श्रीमहावीर - जिनचरितम् । उदायन नृपतिचरित्रम् । ॥339 ॥ Page #388 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते । / 340 / / मूर्धजान्मूर्ध्न उद्धृत्य स्वयं देवतयाऽर्पितम् । रजोहरणवदनवस्त्रिकादिकमाददे । / 513 / / राजानं गतो राज्ञाऽपृच्छीति किमचिन्तयः ? / स्वमनोरथविस्तारमथाऽऽख्यायाब्रवीदिति । / 514 / / यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते । द्विमाष्या चिन्तितं कार्यं कोट्याऽपि न हि निष्ठितम् । / 515 / / राजाऽपि विस्मितः प्रोचे कोटीरपि ददाम्यहम् । भुंक्ष्व भोगान् व्रतं मुञ्च न व्रते प्रतिभूस्तव । / 516 / / कपिलोऽप्यब्रवीदर्थे राजन्नलमनर्थदैः । निर्ग्रन्थीभूतवानस्मि धर्मलाभोऽस्तु भद्र ! ते । / 517 / / इत्युक्त्वा कपिलमुनिस्ततो निर्गत्य निर्ममः । निरीहो निरहंकारो विजहार वसुन्धराम् । / 518 ॥ एवं व्रतं पालयतः कपिलस्य महामुनेः । षण्मासपर्ययेणाभूत् केवलज्ञानमुज्ज्वलम् । / 519 / / इतश्चासीद्राजगृहनगरस्यान्तरालगा । अष्टादशयोजनानुप्रमाणा दारुणाटवी । / 520 / / तत्र 'वेक्क्डदासाख्या बलभद्रादयोऽभवन् । शतानि पञ्च चौरास्तान् बोधार्हान् कपिलोऽबुधत् । / 521 ॥ चौराणामुपकाराय तेषां च स महामुनिः । अभ्यागात्तामरण्यानीं शरण्यः सर्वजन्मिनाम् । / 522 ॥ एकश्च चौरो वृक्षाग्रमधिरुढः प्लवंगवत् । ददर्श दुरादायातं कपिलं श्रमणोत्तमम् । / 523 ॥ स चौरोऽचिन्तयत् कोऽयमागच्छत्यभिभूय नः । तमाख्यदिति सेनान्ये सेनान्यं सोऽप्युपाययौ । / 524 ॥ दिष्ट्या क्रीडनमयातमिति सेनापतिर्बुवन् । नृत्य नृत्य श्रमणकेत्यज्ञ आज्ञापयन्मुनिम् । / 525 / / 1 च कडदेग् । दशमं पर्व एकादशः सर्गः श्रीमहावीर जिनचरितम् । उदायन नृपतिचरित्रम् । ॥ 340 ॥ Page #389 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 341 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । कपिलर्षिरदोऽवादीद्वादको नास्ति कश्चन । वाद्यं विना कुतो नृत्तं न कार्य कारणं विना । / 526 ॥ तालवाद्यमथाकार्षुश्चौराः पञ्च शतान्यपि । कपिलोऽपि ननर्वोच्चैर्जगौ च श्रुतिशर्मदम् । / 527 ॥ दुःखानुभवभूयिष्ठे किं भवेऽस्मिन्नशाश्वते । भवेत्तत्कर्म येनाहं गच्छेयं न हि दुर्गतिम् । / 528 ॥ इत्यादिका ध्रुवाः पञ्च शतानि कपिलो जगौ । सर्वाः प्राकृतबन्धेन श्रव्यरागेण बन्धुराः । / 529 / / ध्रुवासु गीयमानासु कपिलेन महर्षिणा । ते चौराः प्रत्यबुध्यन्त कस्यांचित्कश्चिदेव च । / 530 / / ततः शतानि पञ्चापि चौराणां स महामुनिः । पर्यव्राजयदेतद्धि हष्टं तज्ज्ञानचक्षुषा । / 531 ॥ पुरे राजगृहे देवाधिदेवाज्ञां प्रगृह्य सः । ब्रह्मर्षिः कपिलोऽत्रैव त्वत्पुरीमस्ति पावयन् । / 532 / / केवल्येष स्वयंबुद्धः श्वेताम्बरशिरोमणिः । कर्ता प्रतिष्ठां कोऽप्येष पुण्यानामुदयस्तव । / 533 / / ततश्चावन्तिनाथेन प्रार्थितः कपिलो मुनिः । प्रत्यष्ठात् प्रतिमां मंत्रपूतचूर्णानि निक्षिपन् । / 534 ॥ चर्चयित्वाऽर्चयित्वा च दोआमुद्धृत्य पार्थिवः । तां तद्धनो धनमिव हृद्द्वारे प्रतिमां दधौ ॥ 535 / / न्यधादनिलवेगस्य स्कन्धे तां प्रतिमा नृपः । तदन्तरासनिकवदारुढोऽधारयत् स्वयम् ॥ 536 / / दिव्याभियोगयानेभ्योऽप्यतिवेगेन दन्तिना । गत्वा वीतभये दास्यै प्रतिमां तां समार्पयत् । / 537 / / साऽपि तां प्रतिमां चैत्ये न्यस्यादाय पुरातनीम् । आगादासी प्रतिमां च नृपोऽप्यारोपयद् द्विपम् ॥ 538 ॥ 1 नृत्यं । 2 देवामि। उदायननृपतिचरित्रम् । ॥ 341 ॥ Page #390 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥342 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । राजाऽपि गजमारुह्यावन्तीं प्राप तथा द्रुतम् । समागतेवाभिमुखं यथा सा पुर्यलक्ष्यत । / 539 ॥ वणिजो विदिशापुर्या भायलस्वामिनोऽन्यदा । गोशीर्षकाष्ठप्रतिमा विद्युन्मालिप्रकाशिता । / 540 ॥ राज्ञा कुब्जिकया चापि पूजनाय समर्पिता । तयोस्तदपि बह्वेतद्विषयासक्तयोः सदा ॥ 541 / / / / युग्म्म्॥ अन्यदा भायलोऽद्राक्षीत्तेजोराशी इवांगिनौ । हस्तविन्यस्तपूजोपकरणौ पुरुषावुभौ । / 542 / / तौ 6ष्ट्वा दृष्टिसुखदावाजन्मसुहृदाविव । कौ युवामिति पप्रच्छ भायलोऽशंसतां च तौ ॥ 543 ॥ आवां नागकुमारौ भोः ! पातालभवनालयौ । नाम्ना कंबलशबलौ धरणेन्द्रस्य शासनात् । / 544 / / देवाधिदेवप्रतिमा विद्युन्मालिकृतामिमाम् । आयावोऽर्चयितुं चैत्यमेवम!पहारिणौ ॥ 545 / / / / युग्म्म्॥ अस्या हि विदिशानद्या हृदमध्येन वर्त्मना । मज्जनोन्मज्जने नित्यमावां कुर्वोऽत्र हंसवत् । / 546 / / भायलः स्माह पाताले युवां स्वभवनानि मे । गृहीतभगवन्निश्रस्याद्य दर्शयतं सुरौ ! / / 547 ॥ शाश्वतीः प्रतिमास्तत्र वन्दितुं मे मनोरथः । स पूर्यतां प्रसादाद्वां न मुधा देवदर्शनम् । / 548 ॥ ताभ्या प्रपद्य च तथा तत्र तेनैव वर्त्मना । औत्सुक्यादर्धरचितपूजोऽनीयत भायलः ॥ 549 / / ववन्दे शाश्वतीरर्हत्प्रतिमास्तत्र भायलः । तं चोचे धरणस्तोषात् प्रसादो याच्यतामिति । / 550 / / भायलः स्माह मन्नाम सर्वत्र ज्ञायते यथा । तथास्तु नामस्थेमैव पुरुषाणां हि पौरुषम् । / 551 / / 1"म तेनैव । उदायननृपतिचरित्रम् । ॥ 342 ॥ Page #391 -------------------------------------------------------------------------- ________________ दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 343 ॥ सर्गः श्रीमहावीरजिनचरितम् । धरणेन्द्रोऽप्युवाचैवं चंडप्रद्योतभूपतिः । देवकीयपुरं तत्र त्वन्नाम्ना कारयिष्यति । / 552 / / कृतार्धपूजस्त्वायासीरिति कालेन गच्छता । गुप्तव मिथ्याग्भिः सा प्रतिमा पूजयिष्यते । / 553 / / तस्याः प्रतिकृतिस्तैश्च बहिः संस्थापयिष्यते । आदित्यो भायलस्वामिनामाऽयमिति वादिभिः । / 554 / / ततश्च भायलस्वामिसूर्य इत्यखिलो जनः । पूजयिष्यति दंभोऽपि सुप्रयुक्तो न निष्फलः । / 555 ॥ अभ्यधाद्भायलोऽप्येवमाः पापोऽस्मि धिगेव माम् । अत्याहितं ह्यापतितमशिवं मत्कृतं ह्यदः । / 556 ॥ देवाधिदेवप्रतिमाप्रतिकृत्या दुराशयैः । मम नाम्नाऽऽदित्य इति कृत्वा यत्पूजयिष्यते । / 557 ॥ धरणोऽप्यभ्यधान्मा गाः शुचं किं क्रियतेऽनघ! / एतद्धि दुःषमाकाललीलायितमनुज्ज्वलम् । / 558 / / ततो नागकुमाराभ्यां पथा तेनैव तत्क्षणम् । नीत्वाऽमुच्यत तत्रैव स्वप्नदर्शीव भायलः । / 559 / / इतश्च नगरे वीतभये राजाऽप्युदायनः । नित्यकर्मरतः प्रातर्देवताऽऽवसथं ययौ । / 560 ॥ ददर्श चाग्रे प्रतिमा म्लानमाल्यामुदायनः । अचिन्तयच्च काऽप्यन्या प्रतिमेयं न सा पुनः । / 561 ॥ आरोपितानि तस्यां पुष्पाण्यहन्यपरेऽपि हि । तत्कालावचितानीवादृश्यन्त किमिदं हहा । / 562 / / स्तंभलमा सदैवास्थादिह पाञ्चालिकेव या । सा दासी देवदत्तापि विलीनेव न श्यते । / 563 / / निदाघे मरुवारीव नष्टश्च करिणां मदः । तदागादनिलवेगो नियतं गन्धसिन्धुरः ॥ 564 ॥ 1 न्याहि । 2 प्रातश्च । उदायननृपतिचरित्रम् । ॥ 343 ॥ Page #392 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 344 ॥ | दशमं पर्व एकादशः e: श्रीमहावीरजिनचरितम् । आगत्यानिलवेगेन नूनं प्रद्योतभूपतिः । प्रतिमां देवदत्तां च निशि चौर इवाहरत् ॥ 565 / / उदायनोऽपि प्रद्योतं तत्क्षणादभ्यषणयत् । वादयन् क्ष्मां हयखुरैर्जयभंभामिवापराम् । / 566 / / दशाथ बद्धमुकुटा राजानोऽपि तमन्वगुः । एकादशापि ते चाभान् रुद्रा इव महौजसः । / 567 ॥ अथोदायनसैन्यानां प्रत्यक्षा जांगलक्षितौ । आसन् पयायमानार्करोचिर्मय्यो मरीचिकाः । / 568 ॥ आस्फलन्तो मिथो भूमौ लुठन्तोऽपि च सैनिकाः । तृषा न किंचिदद्राक्षुर्दिवसेऽपि हि धूकवत् । / 569 ॥ सद्यः प्रभावतीदेवं तदाऽस्मार्षीदुदायनः । स्मरति व्यसने प्राप्ते को वा नैवेष्टदेवताम् । / 570 ॥ स्मृतमात्रोपस्थितेन तेन देवेन वारिणा । त्रिपुष्कराण्यपूर्यन्त प्रमोदेन च सैनिकाः । / 571 / / कटकं सुस्थितं चाभूत् पायं पायं पयस्तदा । विनाऽप्यन्नेन जीव्येत जीवनीयं विना न तु । / 572 / / ततः प्रभावतीदेवो जगाम निजमालयम् । राजा वीतभयेशोऽपि प्रापदुज्जयिनी पुरीम् । / 573 ॥ तत्रोदायनराजस्यावन्तिनाथस्य चाचिरात् । मिथो दूतमुखेनाभूद्रथसंगरसंगरः । / 574 / / उदायनोऽथारुरोह धन्वी सांग्रामिकं रथम् । वादयामास मौर्वी च रणतूरमिवापरम् । / 575 / / प्रद्योतोऽपि हि विज्ञाय रथाजय्यमुदायनम् । आरुढोऽनिलवेगेभं का प्रतिज्ञा बलीयसि । / 576 / / उदायनोऽपि तं दृष्ट्वा गजारुढमदोऽवदत् । पाप्मन्नसत्यसंधोऽसि तथापि न भवस्यरे । / 577 / / उदायन नृपतिचरित्रम् । ॥ 344 ॥ Page #393 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥345 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । इत्युक्त्वा मंडलिकया भ्रमयन स्वरथं रयात् । दोष्मानुदायनो योर्बु स्मयमानोऽभ्यढौकत् । / 578 ॥ शिलीमुखैः सूचिमुखैर्धनुर्धरधुरन्धरः । विव्याधानिलवेगस्य विष्वक् पादतलानि सः । / 579 / / बर्हिःशलाकासंपूर्णपतद्ग्रहमुखोपमैः । चरणैर्गन्तुमसहस्तद्विपोऽभूत् पपात च । / 580 / / उदायनेन प्रद्योतः पातयित्वाऽथ कुञ्जरात् । हस्तेन जगृहे बद्ध्वा यशोराशिरिवोच्चकैः । / 581 / / ललाटेऽत व्यधादासीपतिरित्यक्षरैरथ । उदायनोऽवन्तिपतेः स्वां प्रशस्ति नवामिव । / 582 / / तमंकितं दासमिव कृत्वा वीतभयेश्वरः । तद्दिव्यप्रतिमारत्नमानेतुं विदिशां ययौ । / 583 / / पूजयित्वा च नत्वा च तां दिव्यां प्रतिमां नृपः । उपदातुमुपाक्रस्त गिरिवन्न चचाल सा । / 584 / / देवाधिदेवमर्चित्वा सविशेषमुदायनः । उवाच किमभाग्यं मे यन्नैषि परमेश्वरः (र!) / / 585 / / देवोऽप्युवाच मा शोचीयद्वीतभयपत्तनम् । पांशुवृष्ट्या स्थलं भावि तन्नैष्यामि महाशय ! / / 586 / / देवतादेशमासाद्योदायनोऽपि न्यवर्तत । प्रयाणवारणी प्रावृडन्तराले बभूव च । / 587 / / तत्रैव शिबिरं राजा न्यधात्पत्तनसन्निभम् । निवसन्ति हि राजानो यत्र तत्रापि पत्तनम् । / 588 / / तस्थुः कृत्वा धूलिवप्रं तद्रक्षार्थ नृपा दश । ततस्तच्छिबिरं जज्ञे नाम्ना दशपुरं पुरम् ॥ 589 / / उदायनोऽपि प्रद्योतं रणात्तं भोजनादिना । अपश्यदात्मानमिव क्षत्रधर्मोऽयमीदृशः । / 590 ॥ 1 कयत् । 2 बहिः sh। उदायननृपतिचरित्रम् । ॥ 345 ॥ Page #394 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 346 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । जाते पर्युषणापर्वण्यन्यदोदायनोऽकृत । उपवासं स हि श्राद्धस्तस्य देवस्य शासनात् । / 591 ॥ सूदोऽथापृच्छत्प्रद्योतं किमद्य नृप ! भोक्ष्यसे ? / तच्छुत्वाऽवन्तिनाथोऽपि क्षोभादिदमचिन्तयत् । / 592 प्रश्नो ह्यकृतपूर्वोऽयमद्य क्षेमावहो न मे । उपहासवचो ह्येतद्वधबन्धादिसूचकम् । / 593 / / सूपकारमपृच्छच्च किमद्य प्रश्नकारणम् ? / विद्याकृष्टेव रसवत्यागाद्धि समये सदा । / 594 / / सूदोऽप्यकथयद्राजन्नद्य पर्युषणोत्सवः । उपोषितोऽस्ति नः स्वामी सान्तःपुरपरिच्छदः । / 595 ॥ राजार्थं या रसवती भोजितोऽसि तया सदा । अधुना तु त्वदर्थे तां करिष्यामीति पृछ्यसे । / 596 / / प्रद्योतः स्माह हे सूदोपवासोऽद्यास्तु मेऽपि हि । ज्ञापितं साधु पर्वेदं श्रावको पितरौ मम ॥ 597 / / सूदोऽप्युदायनायाऽऽख्यत्तत्प्रद्योतस्य भाषितम् । उदायनोऽवददसौ धूर्तो जानाति वैशिकम् ॥ 598 / / यादृशे तादृशे वाऽस्मिन् कारागारनिवासिनि । न मे साध्वी पर्युषणेत्यमुचत्तमुदायनः ॥ 599 ॥ प्रद्योतं क्षमयामास पर्वोचितमुदायनः । किरीटमेव ते पूर्वं बबन्धुअउलिमंडनम् । / 601 ॥ प्रद्योतायावन्तिदेशमुदायननृपो ददौ । वर्षारात्रे त्वतिक्रान्ते स्वयं वीतभयं ययौ । / 602 ॥ शिबिरे तत्र वणिजस्तस्थिवांसस्तथैव हि । तैरेव वसमानं तज्जातं दशपुरं पुरम् ॥ 603 ॥ प्रद्योतोऽपि वीतभयप्रतिमायै विशुद्धधीः । शासनेन दशपुरं दत्त्वाऽवन्तिपुरीमगात् । / 604 / / उदायननृपतिचरित्रम् । ॥346 ॥ Page #395 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 347 ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । अन्येधुर्विदिशां गत्वा भायलस्वामिनामकम् । देवकीयं पुरं चक्रे नाऽन्यथा धरणोदितम् । / 605 / / विद्युन्मालिकृतायै च प्रतिमायै महीपतिः । प्रददौ द्वादश ग्रामसहस्रान् शासनेन सः । / 606 / / अत्रान्तरे वीतभयस्थितं नृपमुदायनम् । एत्य प्रभावतीदेवः स्नेहेन प्रत्यबोधयत् । / 607 / / इहापि याऽस्ति प्रतिमा जीवतः स्वामिनो नवा । सापि राजन्नसामान्यप्रभावात्तीर्थमुत्तमम् । / 608 ॥ ब्रह्मर्षिणा केवलिना कपिलेन महात्मना । श्वेताम्बरेण प्रतिमा ह्यसौ राजन् ! प्रतिष्ठिता । / 609 / / अग्रेतनी च प्रतिमा प्रतिमेयमपि त्वया । पूज्याऽथ सर्वविरतिरपि ग्राह्या महाफला । / 610 ॥ उदायनोऽपि तद्वाचं प्रतिपेदे तथैव ताम् । तन्मनःकदलीमेघः स देवोऽपि तिरोदधे । / 611 / / ततश्चान्येधुरुधुक्तो धर्मे राजाप्युदायनः । जग्राह पौषधौकस्थः पाक्षिकं पौषधव्रतम् ॥ 612 / / रात्रिजागरणे तस्य शुभध्यानेन तस्थुषः । ईदृगध्यवसायोऽभूद्विवेकस्य सहोदरः । / 613 / / धन्यास्ते नगरपामा ये श्रीवीरेण पाविताः । राजादयोऽपि ते धन्या यैर्धर्मोऽश्रावि तन्मुखात् । / 614 / / तत्पादपद्मसान्निध्यात्प्रतिबोधमवाप्य ये । गृहिधर्म द्वादशधा शिश्रियुः कृतिनो हि ते । / 615 ॥ तत्प्रसादाच्च ये सर्वविरतिं प्रतिपेदिरे । ते श्लाघ्या वन्दनीयास्ते तेभ्यो नित्यं नमो नमः । / 616 ॥ स्वामी वीतभयमपि विहारेण पुनाति चेत् । तत्पादमूले प्रव्रज्यामादाय स्यां तदा कृती । / 617 ॥ 1जीवंत । उदायननृपतिचरित्रम् । ॥ 347 ॥ Page #396 -------------------------------------------------------------------------- ________________ दशमं पर्व एकादशः सर्गः श्रीमहावीर त्रिषष्टिशलाकापुरुषचरिते ॥ 348 ॥ वयं चाभय ! तज्ज्ञात्वा तदनुग्रहकाम्यया । चम्पापुर्याः प्रचलिताः समवासार्म तत्पुरे । / 618 / / अस्मान् प्रणम्य श्रुत्वा च देशनां गतवान् गृहे । एवं स चिन्तयामास स्वविवेकगुणोचितम् । / 619 / / सूनवेऽभीचये राज्यं व्रतेच्छुश्चेद्ददाम्यहम् । संसारनाटकनटस्तन्मयैष कृतो भवेत् । / 620 ॥ उशन्ति नरकान्तं हि राज्यं नीतिविदोऽपि च । तत्सूनवे न दास्येऽहं दास्ये चेत्तन्न तद्धितः । / 621 / / इति केशिनि जामेये राज्यश्रियमुदायनः । सद्यः संक्रमयामास तेजोऽर्क इव पावके । / 622 / / जीवन्तस्वामिदेवाय पूजार्थमथ पार्थिवः । शासनेन ददौ भूरि ग्रामाकरपुरादिकम् । / 623 ॥ ततः केशिनरेन्द्रेण कृतनिष्क्रमणोत्सवः । अस्मत्पार्चे परिव्रज्यामुदायन उपात्तवान् । / 624 / / स तपोभिः षष्ठाष्टमदशमद्वादशादिभिः । व्रताहादपि कर्मेव स्वमात्मानमशोषयत् । / 625 / / तृणमिव परिहृत्य राज्यलक्ष्मी श्रामण्यं प्रतिपन्नवान् विशुद्धम् । इत्यभयकुमार ! कीर्तितस्ते चरमो राजर्षिर्युदायनाख्यः । / 626 / / जिनचरितम् । उदायननृपतिचरित्रम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ) दशमपर्वणिरौहिणेयचरिता-भयकुमारा-पहारोदायनचरित प्रद्योतबन्धनोदायनप्रव्रज्यावर्णनो नामैकादशः सर्गः । ॥ 348 ॥ Page #397 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 349 ॥ दशमं पर्व द्वादशः द्वादशः सर्गः । वर्ग: श्रीमहावीरजिनचरितम् । उदायननृपतिचरित्रम् । अपृच्छदभयो भूयः प्रणम्य परमेश्वरम् । उदायनस्य राजर्षेः क उदर्को भविष्यति ? ॥1 / / प्रकृष्टतीर्थकृत्कर्मनिर्जरानिरतस्ततः । कथयामास भगवानिति श्रीज्ञातनन्दनः । / 2 ॥ एकदोदायनमुनेः पृथ्व्यां विहरतः सतः । उत्पत्स्यते महाव्याधिरकालापथ्यभोजनैः । / 3 / / अनवद्याशयैवैद्यैः सोऽन्यदा वक्ष्यते मुनिः । भुक्ष्व देहनिरीहोऽपि गुणरत्नोदधे! दधि । / 4 / / विहरिष्यत्यथो गोष्ठेषूदायनमहामुनिः । सुलभा दधिभिक्षा हि तत्र दोषविवर्जिता । / 5 / / अन्यदोदायनो वीतभयं यास्यति पत्तनम् । भूभुजा भागिनेयेन केशिना समधिष्ठितम् । / 6 / / ज्ञात्वोदायनमायातं केश्यमात्यैर्भणिष्यते । निर्विण्णस्तपसामेष नियतं तव मातुलः । / 7 / / ऋद्धं राज्यं बैन्द्रपदं तत्त्यक्त्वाऽनुशयं दधत् । नूनं राज्यार्थमेवाऽऽगाद्विश्वसीर्मा स्म सर्वथा । / 8 ॥ केशी वक्ष्यत्यसौ राज्यं गृह्णात्वद्यापि कोऽस्म्यहम् । गोपालस्य हि कः कोपो धनं गृह्णाति चेद्धनी । / 9 / / वक्ष्यन्ति मंत्रिणः पुण्यैस्तव राज्यमुपस्थितम् । प्रदत्तं न हि केनापि राजधर्मोऽपि नेदृशः ॥ 10 ॥ | ॥ 349 // Page #398 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 350 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । पितृर्धातुर्मातुलाद्वा सुहृदो वाऽपरादपि । प्रसह्याप्याहरेद्राज्यं तद्दत्तं को हि मुञ्चति ॥ 11 ॥ तैरेवमुदितोऽत्यर्थं त्यक्त्वा भक्तिमुदायने । केशी प्रक्ष्यति किं कार्य ? दापयिष्यन्ति ते विषम् । / 12 / / विषेण संस्कृत्य दधि पशुपालिकयैकया । केशी दापयिता तस्मै परप्रेर्यस्य का मतिः ? / / 13 / / तद्विषं देवता हृत्वा मुनिमेवं भणिष्यति । सविषो दधिलाभस्ते मा कृथास्तद्दधिस्पृहाम् । / 14 / / ततः परिहते दध्नि रोगो वर्धिष्यते मुनेः । व्याधयो हि विजृम्भन्ते छलमासाद्य भूतवत् । / 15 / / रोगनिग्रहणार्थं स पुनरादास्यते दधि । विषापहारं त्रीन् वारान देवता सा करिष्यति । / 16 / / अन्यदा तु प्रमादेन तद्विषं देवताऽपि सा । न हरिष्यत्यथ मुनिः सविषं दधि सोऽत्स्यति । / 17 / / ततश्चैतन्यचौरीभिर्विषवीचीभिरात्मनः । ज्ञातावसानोऽनशनं महर्षिः स प्रपत्स्यते । / 18 / / त्रिंशद्दिनमनशनं पालयित्वा समाधिना । उत्पन्नकेवलज्ञानो विपद्य शिवमेष्यति । / 19 / / उदायने शिवगते देवता पुनरेयुषी । ज्ञात्वा तादृक्कालरात्रिरिव कोपमुपेष्यति ॥ 20 ॥ कोपाच्च सा वीतभयं पूरयिष्यति पांशुभिः । तदादि पांशुवृष्टिं च करिष्यति निरन्तरम् । / 21 ॥ तदैव प्रतिमा साऽपि कपिलर्षिप्रतिष्ठिता । भविष्यति महाभाग ! निधानमिव भूगता । / 22 / / शय्यातरं कुंभकारमुदायनमहामुनेः । अनागसं ततो ही देवता पांशुवर्षिणी । / 23 / / 1 तत्परम् । 2 मोक्ष्यते । भाविकुमारपालदेवचरित्रम् । ॥ 350 ॥ Page #399 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 351 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । सिनपल्लयां च तं नीत्वा तन्नाम्नैव हि देवता । कुंभकारकृतमिति तत्र स्थानं करिष्यति । / 24 / / पुनरप्यभयोऽपृच्छत्प्रणम्य परमेश्वरम् । उदायनकुमारस्याभीचेः का भाविनी गतिः । / 25 ॥ स्वाम्याख्यत् केशिने राज्यं प्रदत्तवति वप्तरि । स हि प्रभावतीसूनुरभीचिश्चिन्तयिष्यति । / 26 ॥ मयि सत्यपि भक्तेऽपि पुत्रे राज्याधिकारिणि । तातोऽदात् केशिने राज्यं राज्यर्णमिव धारयन् । / 27 ॥ विवेको मत्पितुः कोऽयं भगिनीनन्दनाय यत् । केशिनेऽदाददो राज्यं हन्त काराधिकारिणे । / 28 / / तातः प्रभुर्मे स स्वैरं यदिच्छति करोतु तत् । केशिनोऽद्य कथं सेवां करिष्ये तत्सुतोऽस्मि हि ॥ 29 ॥ इति पित्राऽभिभूतः सोऽभिगमिष्यति कूणिकम् । अभिमानवतां श्रेयान् विदेशो हि पराभवे । / 30 / / अथ मातृष्वसेयेन कूणिकेन सगौरवम् । वीक्ष्यमाणः सदाऽभीचिः सुखं स्थास्यति तत्र च । / 31 ॥ श्रमणोपासकः सम्यग्जीवाजीवादितत्त्ववित् । अभीचिः श्रावकधर्म यथावत् पालयिष्यति । / 32 / / गृहिधर्म समा बह्वीः पालयन्नप्यखंडितम् । पराभवं स्मरन् वैरं न स हास्यत्युदायने ॥ 33 ॥ कृत्वा संलेखनां सम्यक् पाक्षिकानशनेन सः । पितृवैरमनालोच्य मृत्वा भाव्यसुरोत्तमः । / 34 / / एवं पल्योपमं तत्र परिपाल्यायुरात्मनः । महाविदेहेषूत्पद्याभीचिजीवः शिवंगमी । / 35 / / पृच्छति स्माभयोऽथैवं कपिलर्षिप्रतिष्ठिता । प्रकाशमेष्यति कदा प्रतिमा परमेश्वर! ॥ 36 ॥ स्वाम्याख्याति स्म सौराष्ट्रलाटगुर्जरसीमनि । क्रमेण नगरं भावि नाम्नाऽणहिलपाटकम् । / 37 ॥ OMRSSRASSHRSHASHRAS2009 भाविकुमारपालदेवचरित्रम् । ॥ 351 ॥ Page #400 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 352 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । आर्यभूमेः शिरोरत्नं कल्याणानां निकेतनम् । एकातपत्रार्हद्धर्म तद्धि तीर्थ भविष्यति ॥ 38 ॥ चैत्येषु रत्नमय्योऽर्हत्प्रतिमास्तत्र निर्मलाः । नन्दीश्वरादिप्रतिमाकथां नेष्यन्ति सत्यताम् । / 39 ॥ भासुरस्वर्णकलशश्रेण्यलंकृतमौलिभिः । रोचिष्यते च तच्चैत्यैर्विश्रान्ततपनैरिव । / 40 ॥ श्रमणोपासकस्तत्र प्रायेण सकलो जनः । कृतातिथिसंविभागो भोजनाय यतिष्यते । / 41 ॥ परसंपद्यनीआलुः संतुष्टश्च स्वसंपदा । पात्रेषु दानशीलश्च तत्र लोको भविष्यति ॥ 42 ॥ श्राद्धाश्च धनिनस्तत्रालकायामिव गुह्यकाः । वप्स्यन्ति द्रविणं सप्तक्षेत्र्यामत्यन्तमार्हताः । / 43 / / परस्वपरदारेषु सर्वः कोऽपि पराङ्मुखः । भावी तस्मिन् पुरे लोकः सुषमाकालभूरिव । / 44 / / अस्मन्निर्वाणतो वर्षशतान्यभय षोडश । नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥ 45 ॥ कुमारपालो भूपालश्चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥ 46 / / स महात्मा धर्मदानयुद्धवीरः प्रजां निजाम् । ऋद्धि नेष्यति परमां पितेव परिपालयन् । / 47 / / ऋजुरप्यतिचतुरः शान्तोऽप्याज्ञादिवस्पतिः । क्षमावानप्यधृष्यश्च स चिरं मामविष्यति । / 48 / / स आत्मसदृशं लोकं धर्मनिष्ठं करिष्यति । विद्यापूर्णमुपाध्याय इवान्तेवासिनं हितः । / 49 / / शरण्यः शरणेच्छूनां परनारीसहोदरः । प्राणेभ्योऽपि धनेभ्योऽपि स धर्म बहु मंस्यते । / 50 / / पराक्रमेण धर्मेण दानेन दययाऽऽज्ञया । अन्यैश्च पुरुषगुणैः सोऽद्वितीयो भविष्यति । / 51 ॥ भाविकुमारपालदेवचरित्रम् । ॥352 ॥ Page #401 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरितं ॥ 353 ॥ स कौबेरीमातुरुष्कमैन्द्रीमात्रिदशापगम् । याम्यामाविन्ध्यमावार्धि पश्चिमां साधयिष्यति । / 52 / / अन्यदा वज्रशाखायां मुनिचन्द्रकुलोद्भवम् । आचार्यं हेमचन्द्रं स द्रक्ष्यति क्षितिनायकः । / 53 / / तद्दर्शनात्प्रमुदितः केकीवाऽम्बुददर्शनात् । तं मुनिं वन्दितुं स भद्रात्मा त्वरिष्यते । / 54 / / तस्य सूरेर्जिनचैत्ये कुर्वतो धर्मदेशनाम् । राजा सश्रावकामात्यो वन्दनाय गमिष्यति । / 55 / / तत्र देवं नमस्कृत्य स तत्त्वमविदन्नपि । वन्दिष्यते तमाचार्यं भावशुद्धेन चेतसा ॥ 56 ॥ स श्रुत्वा तन्मुखात्प्रीत्या विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्वपूर्वकाणि प्रपत्स्यते । / 57 / / स प्राप्तबोधो भविता श्रावकाचारपारगः । आस्थानेऽपि स्थितो धर्मगोष्ठ्या स्वं रमयिष्यति ॥ 58 ॥ अन्नशाकफलादीनां नियमांश्च विशेषतः । आदास्यते प्रत्यहं स प्रायेण ब्रह्मचर्यकृत् । / 59 / / साधारणस्त्रीर्न परं स सुधीर्वर्जयिष्यति । धर्मपत्नीरपि ब्रह्म चरितुं बोधयिष्यति । / 60 / / मुनेस्तस्योपदेशेन जीवाजीवादितत्त्ववित् । आचार्य इव सोऽन्येषामपि बोधि प्रदास्यति ॥ 61 ॥ येऽर्हद्धर्मद्विषः केऽपि पांडुरोह्नद्विजादयः । तेऽपि तस्याऽऽज्ञया गर्भश्रावका इव भाविनः । / 62 / / अपूजितेषु चैत्येषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नश्रावकव्रतः ॥ 63 ॥ अमृतपुंसां स द्रविणं न ग्रहीष्यति । विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः । / 64 / / 1 सुविशुद्धेन । 2 'रागद्वि' / 'रांगाद्वि0 / 'तयः । विक्रा । दशमं पर्व द्वादशः सर्गः श्रीमहावीर जिनचरितम् । भाविकुमारपालदेव चरित्रम् । / / 353 / / Page #402 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 354 ॥ दशमं पर्व द्वादशः सर्ग: श्रीमहावीरजिनचरितम् । पांडुप्रभृतिभिरपि या त्यक्ता मृगया न हि |s स्वयं त्यक्ष्यति जनः सर्वोऽपि च तदाज्ञया । / 65 ॥ हिंसानिषेधके तस्मिन् दूरेऽस्तु मृगयाऽऽदिकम् । अपि मत्कुणयूकादि नान्त्यजोऽपि हनिष्यति । / 66 / / तस्मिन्निषिद्धपापर्द्धावरण्ये मृगजातयः । सदाप्यविघ्नरोमन्था भाविन्यो गोष्ठधेनुवत् । / 67 / / जलचरस्थलचरखेचराणां स देहिनाम् । रक्षिष्यति सदा मारिं शासने पाकशासनः । / 68 ॥ ये चाऽऽजन्मापि मांसादास्ते मांसस्य कथामपि । दुःस्वप्नमिव तस्याज्ञावशान्नेष्यति विस्मृतिम् । / 69 ॥ दशाहेर्न परित्यक्तं यत्पुरा श्रावकैरपि । तन्मद्यमनवद्यात्मा स सर्वत्र निरोत्स्यति । / 70 / / स तथा मद्यसन्धानं निरोत्स्यति महीतले । न यथा मद्यभाण्डानि घटयिष्यति चयपि । / 71 / / मद्यपानां सदा मद्यव्यसनक्षीणसंपदाम् । तदाज्ञात्यक्तमद्यानां प्रभविष्यन्ति संपदः । / 72 / / नलादिभिरपि क्ष्मापै तं त्यक्तं न यत्पुरा । तस्य स्ववैरिण इव नामाप्युन्मूलयिष्यति । / 73 / / पारापतपणक्रीडाकुक्कुटायोधनान्यपि । न भविष्यन्ति मेदिन्यां तस्योदयिनि शासने । / 74 / / स प्रायेण प्रतिग्राममपि निःसीमवैभवः । करिष्यति महीमेतां जिनायतनमण्डिताम् । / 75 / / प्रतिग्रामं प्रतिपुरमासमुद्र महीतले । रथयात्रोत्सवं सोऽर्हत्प्रतिमानां करिष्यति । / 76 ॥ दायं दायं द्रविणानि विरचय्यानृणं जगत् । अंकयिष्यति मेदिन्यां स संवत्सरमात्मनः । / 77 / / 1देग्दीन् । भाविकुमारपालदेवचरित्रम् । ॥ 354 ॥ Page #403 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 355 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । प्रतिमां पांशुगुप्तां तां कपिलर्षिप्रतिष्ठिताम् । एकदा श्रोष्यति कथाप्रसंगे स गुरोर्मुखात् । / 78 / / पांशुस्थलं खानयित्वा प्रतिमा विश्वपावनीम् । आनेष्यामीति स तदा करिष्यति मनोरथम् । / 79 / / तदैव मनौत्साहं निमित्तान्यपराण्यपि । ज्ञात्वा निश्चेष्यते राजा प्रतिमा हस्तगामिनीम् । / 80 / / ततो गुरुमनुज्ञाप्य नियोज्यायुक्तपूरुषान् । प्रारप्स्यते खानयितुं स्थलं वीतभयस्य तत् । / 81 / / सत्त्वेन तस्य परमार्हतस्य पृथिवीपतेः । करिष्यति च सांनिध्यं तदा शासनदेवता । / 82 / / राज्ञः कुमारपालस्य तस्य पुण्येन भूयसा । खन्यमाने स्थले मंच प्रतिमाऽऽविर्भविष्यति । / 83 / / तदा तस्यै प्रतिमायै यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति । / 84 / / नृपायुक्तास्तां प्रतिमा प्रत्नामपि नवामिव । रथमारोपयिष्यन्ति पूजयित्वा यथाविधि । / 85 ॥ पूजाप्रकारेषु पथि जायमानेष्वनेकशः । क्रियमाणेष्वहोरात्रं संगीतेषु निरन्तरम् । / 86 / / तालिकारासकेषूच्चैर्भवत्सु ग्रामयोषिताम् । पंचशब्देष्वातोयेषु वाद्यमानेषु संमदात् ॥ 87 / / पक्षद्वये चामरेषूत्पतत्सु च पतत्सु च । नेष्यन्ति प्रतिमां तां चाऽऽयुक्ताः पत्तनसीमनि । / 88 / / ॥tribhirvishesskm / / सान्तःपुरपरीवारश्चतुरंगचमूवृतः । सकलं संघमादाय राजा तामभियास्यति । / 89 ॥ स्वयं रथात्समुत्तार्य गजेन्द्रमधिरोह्य च । प्रवेशयिष्यति पुरे प्रतिमां तां स भूपतिः । / 90 ॥ माविकुमारपालदेवचरित्रम् । ॥355 ॥ Page #404 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 356 ॥ | दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । उपस्वभवनं क्रीडाभवने संनिवेश्य ताम् । कुमारपालो विधिवत्रिसन्ध्यं पूजयिष्यति ॥ 91 / / प्रतिमायास्तथा तस्या वाचयित्वा स शासनम् । उदायनेन यद्दत्तं तत्प्रमाणीकरिष्यति । / 92 ॥ प्रतिमायाः स्थापनार्थं तस्यास्तत्रैव पार्थिवः । प्रासादं स्फटिकमयममायः कारयिष्यति । / 93 / / प्रासादोऽष्टापदस्येव युवराजः स कारितः । जनयिष्यति संभाव्यो विस्मयं जगतोऽपि हि । / 94 / / स भूपतिः प्रतिमया तत्र स्थापितया तया । एधिष्यते प्रतापेन ऋद्धया निःश्रेयसेन च । / 95 / / देवभक्त्या गुरुभक्त्या त्वत्पितुः सदृशोऽभय ! / कुमारपालो भूपालः स भविष्यति भारते । / 96 ॥ इति श्रुत्वा नमस्कृत्य भगवन्तमथाभयः । उपश्रेणिकमागत्य वक्तुमेवं प्रचक्रमे । / 97 / / भवामि तात ! राजा चेदृषिर्न स्यामहं तदा । श्रीवीरोऽन्तिमराजर्षि यदशंसदुदायनम् । / 98 / / श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नोच्छेत्स्ये भवदुःखं चेन्मत्तः कोऽन्योऽधमस्ततः । / 99 ॥ नाम्नाऽहमभयस्तात सभयोऽस्मि भवात् पुनः । भुवनाभयदं वीरं तच्छ्रयामि समादिश । / 100 / / तदलं मम राज्येनाभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः । / 101 / / निर्बन्धादुच्यमानोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजज्ञे राज्ञा प्रमोदतः । / 102 ॥ राज्यं तृणमिव त्यक्त्वा संतोषसुखसद्म सः । दीक्षां चरमतीर्थेशवीरपादान्तिकेऽग्रहीत् । / 103 ॥ आत्तव्रते सत्यभयेऽनुज्ञाप्य श्रेणिकं नपम् । श्रीमहावीरपादान्ते नन्दाऽपि व्रतमग्रहीत् । / 104 / / अभ्य्कुमार्स्य्प्र्व्र्ज्या। ॥356 ॥ Page #405 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 357 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीर जिन चरितम् । परिव्रजन्त्या त्वभयं नन्दया कुंडलद्वयम् । क्षौमद्वयं च तद्दिव्यं दत्तं हल्लविहल्लयोः ॥ 105 / / भव्यानां प्रतिबोधाय ततश्च भगवानपि । सुरासुरैः सेव्यमानो विजहार वसुन्धराम् । / 106 ॥ विविधाभिग्रहपूर्व पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः सुरः । / 107 / / तदा श्रीवीरपादाब्जमूले प्रव्रजितेऽभये । इति संचिन्तयामास शुद्धधीर्मगधाधिपः ॥ 108 / / अभयो हि कुमारेषु समस्तगुणभूरभूत् । व्रतमादाय सुकृती स तु स्वार्थमसाधयत् । / 109 / / कुमारे कुत्रचिद्दीष्मत्यायुष्मति वपुष्मति । राज्यमारोपयिष्यामि क्रमो ह्येष महीभुजाम् । / 110 ॥ सगुणो निर्गुणो वापि पुत्रोऽर्हः पितृसंपदाम् । सगुणः स्याद्यदि तदा पुण्यं हि पितुरुज्ज्वलम् । / 111 / / विनाऽभयकुमारेण मनोविश्रामधाम मे । कूणिको गुणवानेष राज्यमर्हति नापरः । / 112 ॥ निश्चित्य कूणिकं राज्ये सोऽदाखल्लविहल्लयोः । हारमष्टादशचक्रं गजं सेचनकं च तम् । / 113 / / अत्रान्तरे कुमारोऽपि मंत्रयामास कूणिकः । कालादिभिः स्वसदृशैर्दशभिर्धातृभिः सह । / 114 / / जरन्नपि पिताऽस्माकं राज्यस्य न हि तृप्यति । पुत्रे हि कवचहरे राज्ञोऽधिकुरुते व्र्त्म्॥ 115 / / वरं वरीयानभयः श्रियमौज्झधुवाऽपि यः । न तु तातो विषयान्धः स्वां जरां यो न पश्यति ॥ 116 / / तदद्य पितरं बद्ध्वा राज्यं स्वसमयोचितम् । गृह्णीमो नापवादोऽत्र विवेकविकलो हि सः ॥ 117 ॥ SHARAHAS AHARASHARASHTRA कुणिकेन कृतः श्रेणिकस्य कारागृह रोधः । ॥357 ॥ Page #406 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित ॥ 358 / / दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । कृत्वैकादशधा राज्यं भ्रातरो भुंज्महे वयम् । पिता तु बद्धस्तदनु जीवत्वब्दशतान्यपि । / 118 / / इति ते दर्धियः सर्वे विश्वस्तं पितरं निजम् । बबन्धुर्दरपत्यं हि गृहजातो विषद्रुमः ॥ 119 / / शुकवत्पञ्जरेऽप्सीत् कूणिकः श्रेणिकं ततः । विशेषोऽयं पुनर्भक्तपाने अपि ददौ न हि ॥ 120 / / पूर्वाह्ने चापराहे च कूणिकः पूर्ववैरतः । पितुः कशाघातशतं पापोऽदादनुवासरम् । / 121 ॥ अधिसेहे श्रेणिकस्तां दुर्दशां दैवढौकिताम् । दन्तावलः समर्थोऽपि वारीबद्धः करोतु किम् । / 122 ॥ निकषा श्रेणिकं गन्तुं कूणिकोऽदान्न कस्यचित् । केवलं मातृदाक्षिण्याच्चेलणां न ह्यवारयत् । / 123 / / चेलणाऽपि प्रतिदिनं सुरया शतधौतया । सद्यःस्नातेवाऽऽर्द्रकेशीभूयोपश्रेणिकं ययौ । / 124 / / कुल्माषपिण्डिकां चैकां केशान्तः पुष्पदामवत् । प्रक्षिप्य चेलणाऽनैषीत् पतिभक्ता तदन्तिके । / 125 / / पत्ये कुल्माषपिण्डी तां प्रच्छन्ना चेलणा ददौ । प्राप्य तामपि दुःप्रापां स मेने दिव्यभोज्यवत् । / 126 / / चकार श्रेणिकः प्राणयात्रां पिंडिकया तया । बुभुक्षालक्षणो रोगो विनाऽन्नं खलु मृत्यवे । / 127 ॥ शतधौतसुराबिन्दून् पततः पिबति स्म तान् । चातको मेघमुक्ताम्बुबिन्दूनिव पिपासितः । / 128 / / श्रेणिकोऽपि सुराबिन्दून् पततः पिबति स्म तान् । चातको मेघमुक्ताम्बुबिन्दूनिव पिपासितः । / 129 / / बिन्दुमात्रपीतयाऽपि श्रेणिकः सुरया तया । न विवेद कशाघातांस्तृषया नाप्यपीड्यत ॥ 130 / / इत्थं च श्रेणिकं बद्ध्वा कुर्वतो राज्यमुत्कटम् । कूणिकस्य पद्मावत्या पल्यां सूनुरजायत । / 131 ॥ कुणिकेन कृतः श्रेणिकस्य कारागृहरोधः । / / 358 ॥ Page #407 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 359 ॥ | दशमं पर्व द्वादशः भर्गः श्रीमहावीर जिन चरितम् । वर्धापिकास्तदाऽऽयाताः कुणिको दासचेटिकाः । वस्त्राभरणसंछन्नाश्चक्रे कल्पलतोपमाः ॥ 132 / / स्वयं चान्तःपुरे गत्वा पाणिभ्यां पुत्रमाददे । अभात्तत्पाणिपद्मस्थः स पोतो हंसपोतवत् । / 133 / / कूणिकस्तं सुतं पश्यन्नयनाम्भोजभास्करम् । उन्मुद्रपरमानन्दः श्लोकमेवं तदाऽपठत् । / 134 / / अंगादंगात्संभवसि हृदयादभिजायसे । आत्मैव पुत्रनामाऽसि तज्जीव शरदां शतम् । / 135 / / भूयो भूयः पठन्नेवं विशश्राम न कूणिकः । तच्छ्लोकच्छद्मना हर्ष हृद्यमान्तं वमन्निव । / 136 / / कुमारभृत्यां दक्षाभिवृद्धस्त्रीभिरथाकः । अमोच्यरिष्टशय्यायामादाय नृपतेः करात् । / 137 / / चक्रे च नृपतिः सूनोर्जातकर्ममहोत्सवम् । याचकेभ्यो द्विजादिभ्यो ददद्दानं यथारुचि ॥ 138 ॥ उदायीति ददौ नाम तस्य सूनोश्च कूणिकः । उत्सवेनातिमहता सुदिनीकुर्वता दिनम् । / 139 ॥ अथोदायिकुमारोऽपि स्वर्णच्छायो दिने दिने । वृद्धिं जगामोपवने शाखीवाऽऽरक्षकैर्वृतः । / 140 / / तेन कट्यधिरुढेन कुमारेण निरन्तरम् । दधौ सशालभञ्जीकस्तम्भशोभां महीपतिः । / 141 / / उल्लापयन् कुमारं तं लल्लमन्मनया गिरा । राजाऽपि वक्तुमज्ञस्य शिशोः श्रियमशिश्रियत् । / 142 / / आसने शयने याने भोजनेऽपि तमर्भकम् । न मुमोच कराद्राजा मंगल्यामिव मुद्रिकाम् । / 143 / / आसाञ्चक्रेऽन्यदा भोक्तुं राजा श्रेणिकनन्दनः । वामोरुमस्तके न्यस्योदायिनं पुत्रवत्सलः । / 144 / / 1 जातोऽसि । कुणिकेन कृतः श्रेणिकस्य कारागृहरोधः । |359 ॥ Page #408 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 360 ॥ अर्धभुक्ते कूणिके च मूत्रयामास सोऽर्भकः । पपात सर्पिधरिव मूत्रधारा च भोजने । / 145 / सूनो वेगभंगो भूदिति श्रेणिकसूर्नृपः । न जानु चालयामास पुत्रवात्सल्यमीदृशम् । / 146 / / मूत्र प्लावितमन्नं च स्वयमुत्सार्य पाणिना । तथैव बुभुजे पुत्रप्रेम्णैतदपि शर्मणे । / 147 / / पप्रच्छ चेलणां तत्रोपविष्टामथ कूणिकः । मातरेवं सुतः प्रेयानभूत्कस्यचिदस्ति वा । / 148 / / चेलणाऽवोचदाः पाप ! नृखेट ! कुलपांसन ! / न जानासि यथाऽभूस्त्वं पितुरत्यन्तवल्लभः । / 149 / / दुर्दोहन ज्ञातोऽसि पितुर्वैरी तदा मया । स्त्रीणामापन्नसत्त्वानां यथागर्भं हि दोहदाः । / 150 ॥ गर्भस्थितमपि ज्ञात्वा त्वामरे पितृवैरिणम् । गर्भशातनमारंभि मया पतिशिवेच्छया । / 151 / / तथापि न विलीनोऽसि तैस्तैः शादौषधैरपि । किं तु प्रत्युत पुष्टोऽसि सर्वं पथ्यं बलीयसाम् । / 152 / / तव पित्रा च मे तादृगप्यपूरि मनोरथः । कदा द्रक्ष्याम्यहं पुत्रवक्त्रमित्याशया भृशम् । / 153 / / पितुर्वैरीति निश्चित्य त्वं जातोऽपि मयोज्झितः । आनीतोऽसि पुनः पित्रा यत्नात् स्वमिव जीवितम् ॥ 154 / / तदा कुक्कुटिकापिच्छविद्धैका च तवांगुलिः । कृमिपूयाकुलाऽत्यंतमभूदरतिदायिनी । / 155 / त्वत्पिताऽधान्मुखे क्षिप्तां तादृशीमपि teM'gulim । तावदेव सुखं तेऽभूद्यावद्वक्त्रांतरंगुली । / 156 / / एवं येनासि पित्रा त्वं रे दुर्ललित ! लालितः । कृते प्रतिकृतं तस्याऽकारि काराप्रवेशनम् । / 157 / / 1 याद् । दशमं पर्व द्वादश: सर्गः श्रीमहावीर जिनचरितम् । कुणिकेन कृतः श्रेणिकस्य कारागृह रोधः । / / 360 ॥ Page #409 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 361 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । कूणिकोऽप्यब्रवीन्मह्यं तातः किं गुडमोदकान् । प्रैषीद्धल्लविहल्लाभ्यां पुनः किं खंडमोदकान् । / 158 ॥ चेलणाऽऽख्यपितृद्वेषीत्यनिष्टस्त्वं ममाऽभवः । मयैव दापितास्तुभ्यं तन्मूढ ! गुडमोदकाः । ! 159 / / कूणिकः स्माह धिग्धिङ्मामविमृश्य विधायिनम् । राज्यं न्यासार्पितमिवार्पयिष्यामि पुनः पितुः ॥ 160 ॥ इत्यर्धभुक्तेऽप्याचम्य धात्र्याः पुत्रं समर्प्य च । उदस्थात्कूणिकस्तातसमीपे गन्तुमुत्सुकः ॥ 161 ॥ पितृपादेषु निगडान् भक्ष्यामीति विचन्तयन् । लोहदंडं गृहीत्वा सोऽभिश्रेणिकमधावत ॥ 162 / / उपश्रेणिकमादिष्टा यामिकाः पूर्वसंस्तुताः । दृष्ट्वा कूणिकमायान्तमिति व्याजहूराकुलाः । / 163 / / साक्षाइंडधर इव लोहदंडधरः पुरः । द्रुतमायाति ते सूनुर्न विद्मः किं करिष्यति ? / / 164 / / श्रेणिकश्चिन्तयामास जिघांसुर्नूनमेष माम् । अन्यदाऽगात् कशाहस्तो दंडहस्तोऽधुनैति तु । / 165 / / न वेद्मि मां कुमारेण मारयिष्यति केनचित् । तस्मादनागतेऽप्यस्मिन्मरणं शरणं मम । / 166 / / इति तालुपुटविषं जिह्वाग्रे श्रेणिको ददौ । प्रस्थानस्था इवाग्रेऽपि तत्प्राणाश्च द्रुतं ययुः । / 167 / / आगाच्च कुणिको यावत् परासुं तावदग्रतः । ददर्श पितरं वक्ष आघ्नानः पूच्चकार च ॥ 168 / / विललाप च हा! तातपादाः ! कर्मभिरीदृशैः । अद्वैतीयीक एवैष पापोऽहमभवं भुवि । / 169 / / क्षमयिष्याम्यहं तातपादानिति मनोरथः । यन्मे नाऽपूरि तत्पापतमोऽहमधुना पुनः ॥ 170 ॥ श्रेणिकस्य मृत्युः । *SHAHARASHRSSHRSHASHRS // 361 // 1देग्दायं । Page #410 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 362 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीर जिनचरितम् । आस्तां प्रसादवचनं तिरस्कारवचोऽपि हि । त्वदीयं नाहमश्रौषमभूद् दुर्दैवमन्तरा । / 171 ॥ 'मृगुपातेन शस्त्रेण वह्निन्ग पयसाऽपि वा । तदात्मानं निगृह्णामि युक्तं मत्कर्मणो ह्यदः । / 172 / / इति शोकामयग्रस्तो मुमूर्षुरपि कूणिकः । मंत्रिभिर्बोधितोऽकार्षीच्छ्रेणिकस्यांगसंस्कृतिम् । / 173 ॥ शोकेन भूयसा राजयक्ष्मणेव दिने दिने । क्षीयमाणं नृपं प्रेक्ष्य मंत्रिणोऽचिन्तयन्नदः ॥ 174 / / नूनं विपत्स्यते शोकाद्राजा राज्यं च नंक्ष्यति । पितृभक्त्यपदेशेन तद्व्यासंगोऽस्य सूत्र्यताम् । / 175 ॥ इति जीर्णे ताम्रपत्रेऽक्षराणि लिलिखुः स्वयम् । पिंडादि दत्तं पुत्रेण मृतोऽपि लभते पिता । / 176 ॥ अवाचयंश्च राज्ञोऽग्रे राजाऽपि हि पितुः स्वयम् । तद्वञ्चितोऽदात् पिण्डादि पिण्डदानं तदाद्यभूत् । / 177 / / भुंक्ते पिता विपन्नोऽपि मद्दत्तमिति मूढधीः । राजा शोकं शनैरौज्झज्ज्वरीव रसविक्रियाम् । / 178 ॥ पितुः शय्याऽऽसनादीनि पश्यन्तं तु पुनः पुनः । सिंहावलोकनन्यायाच्छोकः कूणिकमभ्यगात् । / 179 / / गडूचीस्तंबवच्छोके प्रोन्मीलति मुहुर्मुहुः । राजा राजगृहे स्थातुमभूद् भृशमनीश्वरः । / 180 / / करिष्ये पुरमन्यत्रेत्यादिदेश विशांपतिः । शस्तभूशोधनायाथ वास्तुविद्याविशारदान् । / 181 / / ते च वास्तुविदः शस्तां पश्यन्तः सर्वतो भुवम् । प्रदेशेऽद्राक्षुरेकत्र महान्तं चंपकद्रुमम् । / 182 / / ऊचुश्च नायमुद्याने दृश्यते नेह सारणिः । नायमावालवलयी तथाऽप्यस्याभुता लिपिः । / 183 ॥ कुणिकस्य शोकः । ॥ 362 ॥ 1 पात्रे । Page #411 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 363 / / दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । अहो बहुलशाखत्वमहो पत्रलताऽद्भुता । अहो कुसुमसंपत्तिरहो कुसुमसौरभम् । / 184 / / अहो छायैकातपत्र्यमातपत्राभिभावुकम् । अहो विश्रामयोग्यत्वमहो सर्वं किमप्यदः ॥ 185 / / निसर्गरमणीयोऽयं यथा श्रीधाम चंपकः । तथाऽत्र नगरमपि भविष्यति न संशयः । / 186 / / चंपकेन श्रियः सत्यंकारेणैवोपशोभितम् । स्थानं पुरीनिवेशार्ह ते तथाऽऽख्यन्महीभुजे ॥ 187 / / चंपकस्याभिधानेन चंपेति नगरी नृपः । वेगादकारयत् सिद्धिर्वचसा हि महीभुजाम् ॥ 188 / / ततश्च पुर्यां चंपायां गत्वा सबलवाहनः । महीमिमां श्रेणिकसूर्भ्रातृभिः सहितोऽन्वशात् । / 189 / / अथ सेचनकारुढौ दिव्यकुंडलमंडितौ । दिव्याहारांशुकधरौ भूगतौ स्वर्गिणाविव । / 190 / / अत्यद्भुतश्रियौ हल्लविहल्लौ निजदेवरौ । दृष्ट्वा पद्मावती दध्यौ स्वस्य स्त्रीत्वस्य सन्निभम् । / 191 / / हारकुंडलवासोभिर्दिव्यैः सेचनकेन च । विना हि मन्यते राज्यं नेत्रहीनमिवाऽऽननम् । / 192 / / ततो हल्लविहल्लाभ्यां तान्याहतु कृताग्रहा । बभाण कूणिकं राज्ञी कूणिकोऽप्येवमभ्यधात् । / 193 / / पितृदत्तं वस्त्वनयो हर्तुं युज्यते मम । विशेषेण प्रसादार्हाविमौ ताते दिवं गते । / 194 ॥ तस्याश्चात्याग्रहाद्राजा मेने हारयाचनम् । स्त्रीग्रहः खलु मत्कोटग्रहादपि विशिष्यते । / 195 / / अन्यस्मिश्च दिने हल्लविहल्लौ पृथिवीपतिः । ययाचे त्यक्तसौभ्रात्रस्तद्धारादिचतुष्टयम् । / 196 ॥ प्रमाणमादेश इति प्रतिपद्य गृहं गतौ । A(a)मंत्रयेतां तावित्थं बुद्धिमन्तावुभावपि । / 197 ॥ RSSHRIRAHASRAHASRASHASHAN चेटकेन सह कुणिकस्य युद्धम् । ॥ 363 ॥ Page #412 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 364 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । न शोभनोऽस्याभिप्रायः किमनेन प्रयोजनम् । प्रयावोऽन्यत्र कुत्रापि श्रियः सर्वत्र दोष्मताम् । / 198 / / इति निश्चित्य तौ सान्तःपुरौ सेचनकद्विपम् । हारादीन्यप्युपादाय वैशाल्यां निशि जग्मतुः । / 199 / / मातामहश्चेटकस्तौ परिरभ्य समागतौ । स्नेहेन प्रतिपत्त्या च ददर्श युवराजवत् । / 200 ॥ वैशाल्यां च गतौ ज्ञात्वा तौ प्रतारितधूर्तवत् । हस्तविन्यस्तचिबुकश्चिन्तयामास कूणिकः । / 201 ॥ न मे हस्त्यादिरत्नानि न च तौ भ्रातरावपि । जातोऽहमुभयभ्रष्टः स्त्रीप्रधानतया खलु । / 202 / / भवतु व्यसने प्राप्तेऽमुष्मिस्तौ नाऽऽनयामि चेत् । पराभवसहिष्णोर्मे वणिजश्च किमन्तरम् । / 203 / / अनुशिष्य ततो दूतं वैशाल्यामुपचेटकम् । प्रैषीद् भ्रात्रोर्मार्गणाय रत्नान्यादाय जग्मुषोः । / 204 / / दूतोऽपि पुर्या वैशाल्यां गत्वा चेटकपर्षदि । प्रणम्य चेटकं स्थाने चाऽऽसित्वोचे ससौष्ठवः । / 205 / / इह नंष्ट्वा समायातौ रत्नैः सह गजादिभिः । कुमारौ हल्लविहल्लौ कूणिकस्य समर्पय । / 206 / / अनर्पयन्निमौ राज्यभ्रंशमासादयिष्यसि । कीलिकार्थे देवकुलं न भ्रंशयितुमर्हसि । / 207 / / चेटकोऽवोचदन्योऽपि नार्येत शरणागतः । दौहित्रौ किं पुनरिमौ विश्वस्तौ पुत्रवत्प्रियौ । / 208 / / दूतोऽब्रवीच्छरण्यस्त्वं न ह्यर्पयसि चेदिमौ । तद्रत्नान्यनयोर्हत्वा राजन्मत्स्वामिनेऽर्पय । / 209 ॥ चेटकः स्माह धर्मोऽयं समानो राजरंकयोः । अन्यस्य वित्तं न ह्यन्यो दातुमीशीत जातुचित् । / 210 ॥ न प्रसह्य न वा सानाऽनयोर्गृह्णामि किंचन । धर्मपात्रं हि दौहित्रौ दानार्हो मे विशेषतः ॥ 211 ॥ चेटकेन सह कुणिकस्य युद्धम् । ॥364 ॥ Page #413 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका दशमं पर्व द्वादशः सर्गः श्रीमहावीर पुरुषचरिते ॥ 365 ॥ जिन चरितम् । दत्तोऽप्यागत्य चंपायां तां गिरं चेटकोदिताम् । आख्यत् स्वस्वामिनः क्रोधवह्निवात्यामनाकुलः । / 212 / / कूणिकोऽपि हि तत्कालं जयभंभामवीवदत् । सिंहा इव पराक्षेपं न सहन्ते महौजसः । / 213 / / सैन्यान्यनन्यसामान्यतेजसस्तस्य भूपतेः । सद्यः सर्वाभिसारेण सज्जीभूयावतस्थिरे । / 214 / / कालादयः कुमाराश्च दशापि हि महाबलाः । पुरो बभूवुः संनह्य सर्वसन्नहनेन ते । / 215 / / सहस्राणि त्रीणि गजास्तावन्तो वाजिनोऽपि हि । तावन्तश्च रथाः कोट्यस्तिस्रोऽपि च पदातयः । / 216 / / तेषां दशानां प्रत्येक कुमाराणामिदं बलम् । एतावत्कूणिकस्यापि प्रभुत्वं त्वतिरिच्यते । / 217 / / / / युग्म्म्॥ सैन्येनैतावता गच्छंश्चपेशश्चेटकं प्रति । तिरयामास धरणिं तरणिं च रजोभरैः । / 218 / / चेटकोऽप्यमितैः सैन्यैः कूणिकायाभ्यषेणयत् । राजभिर्बद्धमुकुटैरष्टादशभिरावृतः । / 219 / / द्विपास्त्रीणि सहस्राणि तावन्तश्च तुरंगमाः । तावन्तश्च रथास्तिस्रः कोटयश्च पदातयः । / 220 / / अष्टादशानां प्रत्येकं राज्ञां बलमदोऽभवत् । तत्तुल्यसंख्यं नृपतेश्चेटकस्याऽप्यभूबलम् । / 221 / / स्वदेशसीम्नि गत्वाऽस्थाच्चेटकः सेनया तया । दुर्भेदं सागरव्यूह रचयामास चोच्चकैः । / 222 ॥ चंपाधिपोऽपि तत्रागाच्चम्वा प्रागुक्तसंख्यया । चक्रे च गरुडव्यूहमभेद्यं परसेनया । / 223 / / रणतूराणि घोराणि सैन्ययोरुभयोरपि । रोदःकुक्षिभरिध्वानान्यताड्यन्त सहस्रशः । / 224 / / 1 सेनान्योऽन । चेटकेन सह कुणिकस्य युद्धम् । ॥ 365 ॥ Page #414 -------------------------------------------------------------------------- ________________ दशमं पर्व द्वादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 366 ॥ सर्गः श्रीमहावीरजिनचरितम् । कीर्तिस्तंभैरिवोत्तब्धैः खटीधवलितैः खरैः । संशप्तकाश्च संचेरुयोरपि हि सैन्ययोः । / 225 / / कूणिकस्य बले कालः कुमारो बलनायकः । आदावपि प्रववृते योद्धं चेटकसेनया । / 226 / / युयुधे सादिना सादी निषादी च निषादिना । रथी च रथिना पत्तिः पत्तिना च बलद्वये । / 227 / / स्तंबेरमैस्तुरंगैश्च कुन्तघातनिपातितैः । अजायत तदा शैलगंडशैलवतीव भूः । / 228 / / रथैर्भग्नैर्हतैर्वीरैः समरे रुधिराऽऽपगाः । सान्तरीया इव साऽऽम्भोमानुषा इव चाऽऽबभुः । / 229 / / स्फुरद्भिरसिभिर्वीरकुञ्जराणां रणाजिरे । असिपत्रवनमिव प्रादुर्भूतमदृश्यत । / 230 ॥ असिच्छिन्नैरुच्छलद्भिर्वीराणां पाणिपंकजैः । कौणपाः पूरयामासुरवतंसकुतूहलम् । / 231 / / स्वान् रुंडानपि युद्धायाऽऽदिशन्त इव हुंकृतैः । पेतुर्भटानां मूर्धानः खङ्गधाराभिराहताः । / 232 / / इत्थं च सागरव्यूह कालः पोत इवांबुधिम् । अवगाह्य ययौ पारमिव चेटकसन्निधिम् । / 233 ॥ कालं कालमिवाऽकालेऽप्यायातं प्रेक्ष्य चेटकः । चिन्तयामास केनापि नैष वज्रमिवाऽस्खलि ॥ 234 / / अभ्यापतन्तं तदिमं रणसागरमन्दरम् । क्षणादपि निगृह्णामि दैवतेन पतत्रिणा । / 235 ॥ इति दिव्येषुणा वैरिप्राणसर्वस्वदस्युना । प्रहृत्य चेटकः कालं प्रापयामास पंचताम् । / 236 / / तदा चास्तमुपेयाय भास्वान् कालकुमारवत् । शुचेव चपेशबलं तमसा जग्रसे जगत् । / 237 ॥ 1 रथोतब्धैः । रिवोत्युश्चैः । चेटकेन सह कुणिकस्य युद्धम् । ॥366 ॥ Page #415 -------------------------------------------------------------------------- ________________ दशमं पर्व द्वादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 367 ॥ सर्गः श्रीमहावीरजिनचरितम् । युद्धं विसृज्य चपेशबलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः । / 238 / / चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवादित्रवादनेनात्यगुर्निशाम् । / 239 ॥ चंपानाथेनाभिषिक्तं सेनानीत्वेऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः । / 240 / / अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमहन्येकैकस्मिन् पूर्ववच्चेटकोऽवधीत् । / 241 / / भातृष्वात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चंपापतिरचिन्तयत् । / 242 / / देवतायाः प्रसादेन जेतैकेनापि पत्रिणा । न ह्यायचेटको जय्यो मत्यैः कोटिमितैरपि । / 243 / / प्रभावं चेटकस्याऽमुं मया हा धिगजानता । मयैव निधनं नीता देवाभा भ्रातरो दश ॥ 244 / / बभूव या गतिस्तेषां भविष्यति ममापि सा । युज्यते नापसर्तुं च दृष्टभ्रातृवधस्य मे । / 245 / / तद्देवतां समाराध्य तत्प्रभावाज्जयाम्यरिम् । दिव्यप्रभावो दिव्येन प्रभावेण हि बाध्यते । / 246 ॥ उपायमिति निश्चित्य कृत्वा च हृदि देवताम् । तस्थावष्टमभक्तेन राजा श्रेणिकनन्दनः । / 247 / / पूर्वजन्मसंगतेन नुन्नौ तत्तपसापि च । शक्रश्च चमरेन्द्रश्च तत्कालं तमुपेयतुः । / 248 ॥ ऊचाते तौ च देवेन्द्रासुरेन्द्रौ भोः किमिच्छसि ? / सोऽप्यूचे यदि तुष्टौ स्थश्चेटकस्तन्निहन्यताम् । / 249 / / शक्रो भूयोऽप्यभाषिष्टाऽपरं किमपि याच्यताम् । साधर्मिकश्चेटको मे तं निहन्मि न जातुचित् । / 250 ॥ तथापि देहरक्षां ते करिष्यामि महीपते ! / यथा न जीयसे तेन सोऽब्रवीदेवमस्त्विति ॥ 251 / / चेटकेन सह कुणिकस्य युद्धम् । ॥367 ॥ Page #416 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 368 ॥ चमरेन्द्रोऽप्यथ महाशिलाकंटकमाहवम् । अन्यं च रथमुशलं जैत्रं कर्तुममन्यत । / 252 / / आद्ये शिलासन्निभः स्यात् पतितः कर्करोऽपि हि कंटकोऽपि च जायेत महाशस्त्राधिकः खलु । / 253 / / द्वितीये रथमुशले भ्राम्यतो भ्रमकं विना । परितः पिष्यते ताभ्यां वैरिसैन्यं रणोत्थितम् । / 254 ॥ सुरेन्द्रश्चासुरेन्द्रश्च नरेन्द्रश्चापि कूणिकः । ततस्त्रयो युयुधिरे सह चेटकसेनया । / 255 / / पौत्रोऽथ नागरथिनो द्वादशव्रतपालकः । सम्यग्दृष्टिः षष्ठभोजी सदा भवविरक्तधीः । / 256 / / राजाभियोगतः षष्ठभक्तान्तेऽपि कृताष्टमः । श्रीचेटकक्षितीशेन स्वयमत्यर्थमर्थितः । / 257 ॥ संग्रामे रथमुशले दुःसहे तादृशेऽपि हि । प्राविशद्वरुणो नाम सेनानीः सत्यसंगरः । / 258 / / / / tribhirvishkm|| स चंपापतिसेनान्यं रणहेतोः समाक्षिपन् । प्रससार महासारो रथेनाऽसह्यरंहसा । / 259 / / तौ संमुखीभूतरथौ डुढौकाते रणेच्छया । वैरायमाणौ भूमिष्ठभानुस्वर्भानुभीषणौ । / 260 / / चंपापतेश्चमूनाथो वरुणं रणमार्गणम् । प्रहर प्रहरेत्युच्चैर्व्याजहार पुरःस्थितम् । / 261 / / वरुणः स्माह हे दोष्मन् ! श्रावकस्यास्ति मे व्रतम् । अनिघ्नते न प्रहारं करवै वैरिणेऽपि हि ॥ 262 / / साधु साधु महासत्त्वेत्युक्त्वा चपेशसैन्यपः । मुमोच बाणं वरुणो विविधे तेन मर्मणि । / 263 / / ततः कूणिकसेनान्यं वरुणोऽरुणलोचनः । एकेनैव प्रहारेण निनाय यमसद्मनि । / 264 / / 1 भ्रामकं । दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । SASRASHIFAIRS चेटकेन सह कुणिकस्य युद्धम् । ॥368 ॥ ASRASHASALE Page #417 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 369 / / दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । गाढप्रहारविधुरो निःसृत्य वरुणो रणात् । तृणसंस्तरमासूत्र्य निषधेदमचिन्तयत् । / 265 ॥ सर्वात्मना शरीरेण स्वामिकार्यमनुष्ठितम् । इदानीमन्तकालो मे स्वार्थस्यावसरः खलु ॥ 266 ॥ अर्हद्भट्टारकाः सर्वे सिद्धाः सर्वे च साधवः । केवल्युपज्ञो धर्मश्च भूयासुः शरणं मम । / 267 ॥ क्षमयामि सर्वाञ्जीवान् सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् । / 268 / / मामकीनं न किमपि न वाऽहमपि कस्यचित् । ममकारमकार्ष यं तमपि व्युत्सृजाम्यहम् ॥ 269 ॥ कानि कानि न मूढोऽहं पापस्थानान्यसेविषि । तन्मिथ्या दुष्कृतं मेऽस्तु गतरागस्य संप्रति । / 270 / / देवत्वनृत्वतिर्यक्त्वनारकत्वेषु यन्मया । कृतं दुष्कर्म तद्गहें श्रीवीरोऽर्हन् गतिर्मम । / 271 / / एवमाराधनां कृत्वा प्रत्याचख्यौ चतुर्विधम् । आहारमथ दध्यौ च नमस्कारं समाहितः ॥ 272 / / तदा च वरुणस्यैकः सुहन्मिथ्यादृगाहवात् । बहिर्भूत्वोपवरुणमागत्यैवमवोचत । / 273 ॥ वयस्य ! तव सौहार्दक्रीतोऽहमपि संप्रति । त्वदासेवितमध्वानं प्रपन्नोऽस्म्यविदन्नपि ॥ 274 / / नमस्कारपरावर्ती धर्मध्यानपरायणः । समाधिमरणं प्राप्य सौधर्मे वरुणो ययौ । / 275 / / तद्विमानेऽरुणाभाख्ये चतुःपल्योपमप्रमम् । पूरयित्वायुरुत्पद्य विदेहेषु स सेत्स्यति । / 276 / / अज्ञानसेवितेनापि वरुणस्य तु वर्त्मना । विपद्य तत्सुहृद् भूयो मनुष्यः सुकुलेऽभवत् । / 277 ॥ विदेहेषु मनुष्यत्वं पुनरासाद्य सत्कुले । मुक्तिमार्ग समाराध्य स मोक्षपदमाप्स्यति । / 278 ॥ SARAHARIHAR चेटकेन सह कुणिकस्य युद्धम् । |369 ॥ आ Page #418 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 370 ॥ हते च वरुणेऽभूवंश्चेटकस्य चमूभटाः । युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् । / 279 / / गणराजसनाथैस्तैश्चेटकस्य चमूभटैः । अकुट्टि कूणिकचमूर्दशद्भिरधरं रुषा । / 280 ॥ कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमधावत । / 281 / / सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः । दिशो दिशि परबलं पद्मखंडमिवाक्षिपत् ॥ 282 ॥ कुणिकं दुर्जयं ज्ञात्वा चेटकोऽथात्यमर्षणः । तं दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे ॥ 283 ॥ इतश्च वज्रकवचं कूणिकस्य पुरो हरिः । व्यधत्त चमरेन्द्रस्तु पृष्ठे सन्नाहमायसम् । / 284 / / चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा ॥ 285 ॥ अमोघस्यापि बाणस्य तस्य मोघत्वदर्शनात् । चमूभटाश्चेटकस्य पुण्यक्षयममंसत । / 286 / / द्वितीयं नाऽमुचद्बाणं सत्यसन्धस्तु चेटकः । अपसृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत ॥ 287 ॥ तथैव मोघबाणोऽभूद् द्वितीयेऽह्न्यपि चेटकः । एवं दिने दिने युद्धमतिघोरमभूत्तयोः ॥ 288 ॥ लक्षाशीत्याऽधिका कोटिर्भटानां पक्षयोर्द्वयोः । विपेदे या सोदपादि तिर्यक्षु नरकेषु च । / 289 / / नंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्यां कूणिकोऽपि रुरोध ताम् । / 290 / / तदा सेचनकारुढौ चंपेशस्याखिलं बलम् । वीरौ हल्लविहल्लौ तौ रात्रावभिबभूवतुः । / 291 / / न प्रहर्तुं नवा धर्तुं स हस्ती स्वप्नहस्तिवत् । केनाप्यशाकि चंपेशशिबिरे सौप्तिकागतः । / 292 ॥ दशमं पर्व द्वादश: सर्ग: श्रीमहावीर जिनचरितम् । चेटकेन सह कुणिकस्य युद्धम् । / / 370 ॥ Page #419 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 371 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । मारयित्वा मारयित्वा निशि हल्लविहल्लयोः । क्षेमेण गच्छतोमंत्रिमंडली स्माऽऽह कूणिकः । / 293 ॥ आभ्यां विद्रुतमस्माकं प्रायेण सकलं बलम् । तद् ब्रूत क इहोपायो जये हल्लविहल्लयोः । / 294 / / मंत्रिणोऽप्यूचिरे तौ हि जेतुं शक्यौ न केनचित् । अधिरुढौ हि यावत्तं हस्तिनं नरहस्तिनौ । / 295 / / तस्मात्तस्यैव करिणो वधाय प्रयतामहे । खादिरांगारसंपूर्णा कार्यतां पथि खातिका । / 296 / / छादयित्वा च वारीव दुर्लक्ष्या सा करिष्यते । तस्यां सेचनको वेगादभिधावन् पतिष्यति । / 297 ॥ चपेशोऽकारयदथ खादिरांगारपूरिताम् । खातिकामुपरिच्छन्नां तदागमनवमनि ॥ 298 / / अथ हल्लविहल्लावप्यवस्कन्दकृते निशि । निरीयतुः सेचनकाधिरुढौ जितकाशिनौ । / 299 / / अंगारखातिकोपान्तमेत्य सेचनकोऽपि हि । तां विभंगेन विज्ञाय तस्थौ यतममानयन् । / 300 / / ततो हल्लविहल्लाभ्यामिति निर्भिर्त्सतः करी । पशुरस्यकृतज्ञोऽसिकातरो यदभू रणात् । / 301 / / विदेशगमनं बन्धुत्यागश्च त्वत्कृते कृतः । अस्मिन्दुर्व्यसने क्षिप्तस्त्वत्कृते ह्यार्यचेटकः । / 302 ॥ वरं श्वा पोषितः श्रेयान् भक्तः स्वामिनि यः सदा । न तु त्वं प्राणवाल्लभ्याद्योऽस्मत्कार्यमुपक्षसे । / 303 / / इति निर्भर्सितो हस्ती कुमारौ निजपृष्ठतः । वेगादुत्तारयामास भक्तंमन्यो बलादपि । / 304 / / स्वयं तु तस्मिन्नंगारगर्ते ज्ञम्पां ददौ करी । सद्यो विपद्य चाद्यायामुत्पेदे नरकावनौ ॥ 305 / / 1 जित्म्। चेटकेन सह कुणिकस्य युद्धम् । ॥ 371 ॥ Page #420 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 372 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । कुमारौ दध्यतुर्धिग्धिगावाभ्यां किमनुष्ठितम् । पशुत्वमावयोर्व्यक्तं न तु सेचनकः पशुः ॥ 306 / / आर्यपादा यस्य कृते क्षिप्ता दुर्व्यसने चिरम् । तं स्वयं निधनं नीत्वा जीवावोऽद्यापि दुर्धियौ । / 307 / / आर्यसैन्यस्य महतो नाशप्रतिभुवाविव । अकृष्वहि वृथा नाशं नीतो बन्धुरबन्धुताम् । / 308 / / तन्नाऽद्य जीवितुं युक्तं जीवावश्चेदतः परम् । शिष्यीभूयार्हतो वीरस्वामिनः खलु नान्यथा ॥ 309 / / तदा शासनदेव्या तौ भावश्रमणतां गतौ । नीतौ श्रीवीरपादान्ते परिवव्रजतुर्दुतम् । / 310 ॥ तदा च प्रव्रजितयोरपि हल्लविहल्लयोः । अशोकचन्द्रो वैशालीमादातुमशकन्न हि ॥ 311 ॥ एवं सति च चपेशः प्रतिज्ञामकृतेदृशीम् । प्रतिज्ञया पौरुष हि दोष्मतां भूशमेधते ॥ 312 / / न खनामि पुरीमेतां खरयुक्तहलेन चेत् । तदाऽहं भृगुपातेनाग्निप्रवेशेन वा म्रिये ॥ 313 / / कृतसन्धोऽपि वैशाली पुरी भक्तुमनीश्वरः । खेदमासादयामास कूणिकः क्रमयोगतः ॥ 314 / / तदा चाशोकचन्द्रस्य खिन्नस्य गगनस्थिता । देव्याख्यदीदृशं रुष्टा श्रमणे कूलवालके । / 315 / / "गनियं चे मागधियं शमने कुलवालके । लभिज्ज कूणि एकाए तो वेशालि गहिस्सिदि" ॥ 316 / / आकाशदेवतावाचमिमामाकर्ण्य कूणिकः । बभाण सद्यः सञ्जातजयप्रत्याशयोच्छ्वसन् ॥ 317 ॥ बालकानां हि भाषा या भाषा या योषितामपि । औत्पातिकी च भाषा या सा वै भवति नाऽन्यथा । / 318 ॥ तत्क्वास्ति श्रमणः कूलवालकः प्राप्स्यते कथम् ? / पण्यांगना मागधिकाभिधाना विद्यते क्व वा ? ॥ 319 ॥ चेटकेन सह कुणिकस्य युद्धम् । ॥ 372 ॥ Page #421 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 373 ॥ | दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । तच्छुत्वा मंत्रिणः प्रोचुस्तवैव पुरि विद्यते । वेश्या मागधिका देव ! न विद्मः कूलवालकम् । / 320 / / तदैव मुक्त्वा सैन्याधं वैशालीरोधहेतवे । सैन्यार्धेन ययौ चंपा चंपापतिरिलापतिः । / 321 ॥ पण्यांगना मागधिकां मगधाधिपनन्दनः । आह्वास्त गतमात्रोऽपि त्वरितं वरमंत्रिवत् । / 322 / / आदिदेश च भद्रे ! त्वं धीमती त्वं कलावती । त्वया चानेकपुंसां धीराजन्माप्युपजीविता ॥ 323 / / सफलीकुरु मत्कार्ये तद्वैशिककलां निजाम् । रमयित्वा पतित्वेन श्रमणं कूलवालकम् । / 324 ॥ करोम्येवमिति च सा प्रपेदाना मनस्विनी । चंपानाथेन सच्चके वस्त्रालंकरणादिना । / 325 / / विसृष्य च गृहं गत्वा विमृश्य च धियां निधिः । तदैव मूर्त्ता मायेव सा मायाश्राविकाऽभवत् । / 326 ॥ सा गर्भश्राविकाप्राया गृहिधर्म यथाविधि । अपि द्वादशधा लोके दर्शयामास सत्यवत् ॥ 327 / / चैत्यपूजादिनिरतां धर्मश्रवणतत्पराम् । ऋज्वाशयाश्च विविदुराचार्याः श्राविकेति ताम् । / 328 / / सान्यदाऽपृच्छदाचार्यान् कः साधुः कूलवालकः । तद्भावमविदन्तश्च कथयन्ति स्म तेऽप्यदः ॥ 329 ॥ धर्मज्ञे! पंचधाऽऽचारनिरतो मुनिपुंगवः । एकोऽस्ति तस्य च क्षुल्ल एकः कपिरिवास्थिरः । / 330 ॥ सामाचारीपरिभ्रथे वारणास्मारणादिभिः । नोद्यमानो याति रोषं स तु क्षुल्लोऽतिदुर्नयः । / 331 ॥ गुरुस्तु तस्य क्षुल्लस्य दुःश्रवामपि सादरः । आचारशिक्षा प्रददौ यदुक्तमिदमागमे । / 332 ॥ "परो रुष्यतु वा मा वा विषवत्प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी ॥ 333 / / RSSIRSARSHASRHARS चेटकेन सह कुणिकस्य युद्धम् । ॥ 373 ॥ Page #422 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 374 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । न कर्कशां न मधुरां गुरोः शिक्षाममंस्त सः । लघुकर्मणि शिष्ये हि प्रभवन्ति गुरोर्गिरः ॥ 334 / / विहरन्तोऽन्यदाचार्यास्ते गिरेनगरं ययुः । उज्जयन्तं चारुरुहुः सह क्षुल्लेन तेन तु । / 335 / / क्षुल्लेन देवं वन्दित्वा गुरोरुत्तरतो गिरेः । मुमुचे गंडपाषाणः पेषणाय दुरात्मना । / 336 ॥ श्रुत्वा खडखडाशब्दं गुरुराकुञ्चितेक्षणः । आलुलोके तमश्मानं पतन्तं पविगोलवत् । / 337 ॥ चक्रे च वितते जंघे स ग्रावाऽपि तदन्तरे । निरियायापदः प्रायः प्रभवन्ति न धीमति । / 338 / / शशाप च गुरुः क्षुल्लं कुपितस्तेन कर्मणा । स्त्रीसकाशादरे पाप! व्रतभंगमवाप्स्यसि । / 339 / / क्षुल्लोऽब्रवीद्गुरो! शापं करिष्यामि तवान्यथा । तत्र वत्स्याम्यरण्येऽहं यत्र द्रक्ष्यामि न स्त्रियम् । / 340 ॥ इति सद्यो गुरुं त्यक्त्वा मर्यादामिव दुर्मतिः । निर्मानुषामरण्यानी स शार्दूल इवाविशत् । / 341 / / गिरिकूलंकषामूले स्थितः प्रतिमया सदा । स मासादर्धमासाद्वा पथिकादेरपारयत् । / 342 / / एवं कुलंकषामूले मुनेस्तस्य तपस्यतः । प्रावृट् प्रादुर्बभूवाब्दवितानितनभस्तला ॥ 343 ॥ रसोद्रेकेण लुंपन्त्य उभे कूले कुले इव । नद्य उन्मार्गगामिन्यो बभूवुः कुलटा इव । / 344 ॥ क्षुल्लाधिष्ठितकूलायामुत्पूरायां सरित्यथ । दध्यौ तद्देवता भक्ता शासने श्रीमदर्हताम् । / 345 ॥ कूलस्थितो मुनिरयं कूलद्रुम इवाधुना । नेष्यते वारिपूरेण यधुपेक्षां करोम्यहम् । / 346 / / 1 गिरिन । AASHRSHAHARASHRSHABHASHRSHASE चेटकेन सह कुणिकस्य युद्धम् । ॥ 374 ॥ Page #423 -------------------------------------------------------------------------- ________________ दशमं पर्व । द्वादशः त्रिषष्टिशलाकापुरुषचरिते ॥ 375 ॥ सर्गः श्रीमहावीरजिनचरितम् । ततो गिरिणदीदेव्या निजं कूलं दिशाऽन्यया । प्रावर्ति यत्र तत्रापि क्षेममेव तपोजुषाम् ॥ 347 / / कूलवालक इत्याख्या तदा तस्य मुनेरभूत् । सांप्रतं वर्ततेऽमुत्र प्रदेशे स महातपाः । / 348 ॥ कृतकृत्येव सा सद्यः स्मयमानेक्षणा ययौ । कूलवालकविज्ञानात् फलितच्छद्मपादपा । / 349 / / वन्दमानाऽथ चैत्यानि तीर्थयात्राच्छलेन सा । तमुद्देशमुपेयाय यत्रर्षिः कूलवालकः । / 350 ॥ वन्दित्वा तं मुनिवरं सा मायाश्राविकाऽवदत् । उज्जयन्तादितीर्थानि वन्दयेऽहं मुने ! त्वया । / 351 / / कायोत्सर्ग मुनिस्त्यक्त्वा धर्मलाभाशिषं ददौ । तीर्थान्यवन्दतापृच्छच्चाऽऽगतासि कुतःशुभे ? / / 352 / / साऽऽख्यन्महर्षे ! चंपाया आगां तीर्थानि वन्दितुम् । तीर्थेभ्यः परमं तीर्थमिह यूयं च वन्दिताः । / 353 ॥ तदस्मदीयं पाथेयं भिक्षादोषविवर्जितम् । आदाय पारणं कृत्वा महर्षेऽनुगृहाण ! माम् । / 354 / / भक्तिभावनया तस्या मुनिरामनाः स तु । जगाम भिक्षामादातुं तत्सार्थेऽनर्थसद्मनि । / 355 / / ददिरे च स्वयं तस्मै कूटश्राविकया तया । पुरा संयोजितद्रव्या मोदका मोदमानया । / 356 / / अभूत्याशितमात्रैस्तैर्मोदकैः सोऽतिसारकी । रसवीर्यविपाको हि द्रव्याणां जातु नान्यथा ॥ 357 ॥ अतिसारेण स ग्लानो महर्षिरभवत्तया । संवरीतुं क्षीणबलो यथांगान्यपि नाशकत् । / 358 ॥ तं च मागधिका प्रोचे समयस्मृतवैशिका, कृतपारणकोऽपि त्वं मदनुग्रहकाम्यया ॥ 359 ॥ स्वामिन्मदीयपाथेयप्राशनादप्यनन्तरम् । प्राप्तोऽसि दुर्दशामेवं धिग्मां पापतरंगिणीम् ॥ 360 / / चेटकेन सह कुणिकस्य युद्धम् । ॥ 375 ॥ Page #424 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥376 ॥ तत्त्वामेकाकिनं मुक्त्वा प्राप्तमेतावतीं दशाम् । न गन्तुमुत्सहेते मे पदौ निगडिताविव । / 361 / / इत्युक्वा सा स्थिता तत्रोपससर्प क्षणे क्षणे । उद्वर्तयितुमंगानि प्रदातुं भेषजानि च । / 362 / / उद्वर्तनादिकं तस्य तथा मागधिका व्यधात् । यथा तं कारयामास सर्वांगस्पर्शमात्मनः । / 363 ॥ उल्लाघः स शनैश्चक्रे तया शुश्रूषमाणया । चंपकेनांशुकमिव तद्भक्त्या चाध्यवास्यत । / 364 / / कटाक्षवीक्षणैस्तस्या अंगस्पर्शमृदूतिभिः । मुनेस्तस्याचलच्चित्तं स्त्रीसंगे हि कियत्तपः । / 365 / / मुनेर्मागधिकायाश्च मिथः शय्यासनादिभिः । दम्पतिव्यवहारोऽभूदतिव्यक्तो दिने दिने । / 366 / / निन्ये च मागधिकया चंपायां कूलवालकः । नारीणां किंकर इव कामान्धः किं करोति न ? ॥ 367 ॥ चंपेशाय शशंसे च देवायं कूलवालकः । पतीकृत्य मयाऽऽनीतः किं करोतु समादिश । / 368 ॥ आदिदेश विशामीशोऽप्यादरात् कूलवालकम् । यथा भज्येत वैशाली मंक्षु भिक्षो ! तथा कुरु ॥ 369 ॥ प्रतिश्रुत्य नृपादेशं धीनिधिः कूलवालकः । जगाम लिंगिरूपेण वैशालीमस्खलद्गतिः । / 370 / / चंपानाथोऽपि तत्कालं वैशालीमखिलैर्बलैः । रुरोध रुद्धामग्रेऽपि जयप्रत्याशयोत्सुकः । / 371 / / द्रव्याणि द्रष्टुमारेभे पुर्यां मागधिकापतिः । श्रीमुनिसुव्रतस्वामिस्तूपमेकं ददर्श च ॥ 372 ॥ सोऽचिन्तयच्च तं दृष्टवा प्रतिष्ठालग्नमस्य हि । बलीयस्तत्प्रभावेण निश्चितं पूर्न भज्यते ॥ 373 ॥ त्रोपारच्च । दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । चेटकेन सह कुणिकस्य युद्धम् । ॥ 376 ॥ Page #425 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 377 ॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । केनाप्यौपयिकेनेदं स्तूपमुत्थाप्यते यदि । तदा भज्येत वैशाली नाऽन्यथा वज्रिणाऽपि हि ॥ 374 / / चिन्तयन्निति बभ्राम वैशाल्यां कूलवालकः । अपृच्छ्यत च तल्लोकैः पुरीरोधकदर्थितैः । / 375 ॥ वयं भदन्त ! दान्ताः स्मः पुरीरोधेन विद्विषा । यदि वेत्सि तदाऽऽख्याहि कदोद्वेष्ये भविष्यति ? ॥ 376 ॥ सोऽवदद्वेम्यहं सम्यग्यावत् स्तूपमिहास्त्यदः । नगर्यास्तावदुद्वेष्टो न भविष्यति हे जनाः ! / / 377 ॥ स्तूपेऽस्मिन् भज्यमानेऽपि भावी प्रत्यय एष वः । द्विट्सैन्यं वार्धिवेलेवाकस्मादपसरिष्यति ॥ 378 / / उत्कीलिते समन्तात्तु स्तूपे स्वस्त्यस्तु वो जनाः । कुलग्ने स्थापितमिदं मा मोहमिह यात भोः । / 379 / / तं स्तूपं भक्तुमारेभे धूर्त्तधीवञ्चितो जनः । सुखप्रतार्यः प्रायेण सर्वोऽपि व्यसनार्दितः । / 380 / / भक्तुमारब्धमात्रेऽपि स्तूपे मागधिकापतिः । गत्वाऽपसारयामास द्विक्रोशीमथ कूणिकम् । / 381 / / उत्पन्नप्रत्ययो लोकस्तं स्तूपं कूपभेकधीः । कूर्मन्यासशिलां यावन्निर्मूलमुदमूलयत् । / 382 / / बभञ्ज द्वादशाब्द्यन्ते वैशालीं कूणिकस्ततः । स्तूपस्यैव प्रभावोऽभूत् पुरा हि दुरतिक्रमः । / 383 / / विरराम तदा चंपावैशालीनाथयो रणः । एतस्यामवसर्पिण्यामीदृशो न कदाऽप्यभूत् । / 384 / / भाणयामास वैशालीपतिं चंपापतिस्तदा । आर्य चेटक पूज्योऽसि किं करोमि तव प्रियम् ? ॥385 / / चेटकोऽपि विषण्णात्मा कूणिकं प्रत्यभाणयत् । जयोत्सवोत्सुकोऽपि त्वं विलंब्य प्रविशेः पुरीम् । / 386 / / चेटकेन सह कुणिकस्य yuddhm। ॥ 377 // 1 zama*LI Page #426 -------------------------------------------------------------------------- ________________ त्रिषष्टि दशमं पर्व द्वादशः शलाकापुरुषचरिते सर्गः ॥ 378 ॥ श्रीमहावीरजिनचरितम् । दूतेन चेटकवचस्याख्याते कूणिकोऽपि हि । किं याचितमिति हीणस्तथैव प्रत्यपद्यत । / 387 / / इतश्च सत्यकिर्नाम सुज्येष्ठासूनभश्चरः । दौहित्रश्चेटकस्यागाच्चिन्तयामास चेति सः । / 388 ॥ मातामहप्रजामेतां लुट्यमानामरातिभिः । कथं द्रक्ष्यामि तदिमां नयाम्यन्यत्र कुत्रचित् । / 389 / / इति तन्नगरीलोकं सर्वमुत्पाटय विद्यया । निनाय नीलवत्यद्रौ लालयन् पुष्पदामवत् । / 390 / / अथ मृत्युश्रियमिव बद्ध्वाऽयःपुतिकां गले । चेटकोऽनशनं कृत्वाऽविक्षदस्ताघवारिणि ॥ 391 / / स मज्जन् धरणेन्द्रेण समीक्ष्य भवने निजे । निन्ये साधर्मिक इति मृत्यु 'त्रुटितायुषाम् । / 392 / / धरणेन श्लाघ्यमानधर्मध्यानो महामनाः । तस्थौ मृत्योरचकितश्चेटकः प्राग्रणादिव । / 393 / / अर्हत्सिद्धसाधुधर्मान्मंगल्यान्मंगलात्मनः । लोकोत्तमांश्च चतुरश्चतुरः सोऽस्मरत् स्वयम् । / 394 / / जीवाजीवादितत्त्वोपदेशकाः परमेश्वराः । बोधिप्रदाः स्वयंबुद्धा अर्हन्तः शरणं मम ॥ 395 / / ध्यानाग्निदग्धकर्माणस्तेजोरूपा अनश्वराः । अनन्तकेवलज्ञानाः सिद्धाश्च शरणं मम । / 396 / / निरीहा निरहंकारा निर्ममाः समचेतसः । महाव्रतधरा धीराः साधवः शरणं मम । / 397 / / अहिंसासूनृतास्तेयब्रह्माकिंचनतामयः । केवल्युपज्ञः परमो धर्मश्च शरणं मम । / 398 ॥ अपि जन्मशतैर्यद्यदपराद्धं शरीरिषु । त्रिविधं त्रिविधेनापि तन्निन्दामि समाहितः । / 399 ॥ गृहिधर्म द्वादशधा मया पालयता कृता । ये केचिदप्यतीचारास्तान् सर्वान् व्युत्सृजाम्यहम् । / 400 ॥ चेटकस्य पराजयः । ॥ 378 ॥ Page #427 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 379 ॥ क्रोधमानमायालोभाभिभूतेन मया सदा । कृतं यद्यच्च हिंसाऽऽदि तत्त्रिधापि धिगस्तु मे । / 401 ॥ एवमाराधनां कृत्वा नमस्कारपरायणः । विपद्य स्वर्गसुखभाजनतां ययौ ॥ 402 ॥ अशोकचन्द्रोऽपि पुरीं तां हलैर्युक्तरासभैः । खेटयित्वा क्षेत्रमिव स्वां प्रतिज्ञामपूरयत् ॥ 403 ॥ तीर्त्वा प्रतिज्ञां चंपेशी दुस्तरामापगामिव । जगाम चंपानगरीमुत्सवेन गरीयसा । / 404 / / अन्यदा पावयन् पृथ्वीं विहारेण जगद्गुरुः । जगाम चंपां श्रीवीरस्तत्रैव समवासरत् । / 405 / / श्रीवीरस्वामिनः पार्श्वे तत्र कालादिमातरः । विरक्ताः सूनुनिधनात् प्राव्रजञ्च्छ्रेणिकप्रियाः ॥ 406 / / त्रैलोक्यसंशयच्छेदकारकं परमेश्वरम् । वन्दितुं तत्र समवसरणे कूणिकोऽप्यगात् । / 407 / / त्वा नाथं यथास्थानमुपविश्याथ कूणिकः । पप्रच्छ लब्धावसरः शिरस्यारचिताञ्जलिः ॥ 408 / / आजन्माप्यपरित्यक्तकामभोगा भवन्ति ये । कां नाम ते गतिं यान्ति चक्रिणः परमेश्वर ! / / 409 / / स्वाम्याख्यात्ते हि गच्छन्ति सप्तमीं नरकावनिम् । पप्रच्छ कूणिको भूयो भाविनी मम का गतिः ? / / 410 / / आचख्यौ भगवान् षष्ठीं नरकोर्वीं गमिष्यसि । कूणिकः स्माह किमहं न हि यास्यामि सप्तमीम् ॥ 411 / / भगवानप्युवाचैवं चक्रवर्त्येव न ह्यसि । सति धर्मिणि धर्मा हि चिन्त्यन्ते श्रेणिकात्मज ! ॥ 412 ॥ अपृच्छत् कूणिकः किं न चक्रयहं परमेश्वर ! / ममापि चक्रितुल्याऽस्ति चतुरंगा वरूथिनी ॥ 413 ॥ 1 "स्थर । दशमं पर्व द्वादशः सर्गः श्रीमहावीर जिनचरितम् । कुणिकस्य मृत्युः । / / 379 / / Page #428 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरि ॥ 380 ॥ स्वाम्यूचे तव रत्नानि चक्रादीनि न सन्ति भोः ! / विनैकेनापि रत्नेन चक्रभृन्नाम दुर्घटम् ॥ / 414 / / तच्छ्रुत्वोत्थाय चंपेशी महाऽहंकारपर्वतः । एकेन्द्रियाणि लौहानि महारत्नान्यकारयत् । / 415 / / पद्मावतींस खीरत्नं रत्नानीभादिकान्यपि । सोऽल्पधीः कल्पयामास मनोरथकदर्थितः ॥ 416 / / साधयन् भरतक्षेत्रं कूणिकोऽसह्यविक्रमः । क्रमेण वैताढ्यगुहां तमिस्रामासदद्बलैः । / 417 / / अनात्मज्ञः स उन्मत्त इव दुर्दैवदूषितः । गुहाद्वारकपाटानि दंडेन त्रिरताडयत् ॥ 418 ॥ कृतमालामरः प्रोचे तद्गुहाद्वाररक्षकः । मुमूर्षुः कोऽयमाहन्ति गुहाद्वारमनात्मवित् । / 419 / / कूणिकोऽप्यवदत् किं मां जिगीषु वेत्सि नागतम् ? / अशोकचन्द्रनामाऽहमुत्पन्नश्चक्रवर्त्यहो । / 420 / / कृतमालामरः स्माह चक्रिणो द्वादशाभवन् । अप्रार्थितप्रार्थकोऽसि बुध्यस्व स्वस्ति तेऽस्तु भोः ॥ 421 / / कूणिकोऽपि बभाणैवमहं चक्री त्रयोदशः । उत्पन्नः कृतपुण्योऽस्मि पुण्यैः किं नाम दुर्लभम् ॥ / 422 / / पराक्रमं न मे वेत्सि कृतमाल ! गुहामिमाम् । कुरुष्व विततद्वारामन्यथा न भवस्यहो । 423 ॥ आधिदैविकदोषात्तमिवासंबद्धभाषिणम् । कूणिकं कृतमालो द्राग्रोषादकृत भस्मसात् ॥ 424 ॥ अशोकचन्द्रो राजैवं विपद्य नरकावनिम् । षष्ठीमियाय वचनं ह्यर्हतां जातु नान्यथा । / 425 / आलेख्यशेषतां प्राप्ते कूणिके तु तदात्मजम् । सर्वे प्रधानपुरुषा राज्ये न्यधुरुदायिनम् ॥ 426 / / उदाय्यपि प्रजां न्याय्यवर्त्मना पर्यपालयत् । अखंडशासनः पृथ्व्यां प्रथयन् जैनशासनम् । / 427 / दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिन चरितम् । कुणिकस्य मृत्युः । ॥ 380 ॥ Page #429 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 381 ॥ तस्य स्थानस्थितस्यापि प्रतापसवितुर्द्विषः । तेजोऽसहाः प्रविविशुर्धूकवद्गिरिगह्वरे । / 428 / / धर्मदानयुद्धभेदैस्तस्य वीरत्वमद्भुतम् । निदर्शनतया जज्ञे भूतसद्भाविभ्रभुजाम् । / 429 / / कदाऽपि तस्य नोत्पेदे भयं स्वपरचक्रजम् । बिभाय स पुनर्नित्यं श्रावकव्रतखंडनात् । / 430 / / चतुःपर्व्यां चतुर्थादितपसा शुद्धिमुद्वहन् । सामायिकस्थस्तस्थौ स स्वस्थः पौषधसद्मनि । / 431 / / अर्हन्देवो गुरुः साधुरिति तस्य दिवानिशम् । मंत्राक्षरमिव ध्येयं हृदयादुत्ततार न । / 432 ॥ अखंडिताज्ञत्रिखंडां दयावानपि सर्वदा । शशास जगतीमेतामुदाय्युदयभाग्नृपः । / 433 / / श्रीवीरस्वामिनो धर्मदेशनाममृतोपमाम् । आचम्याचम्य स सुधीरात्मानं पर्यपावयत् । / 434 / / एवमाकेवलज्ञानोत्पत्तेर्विहरतो महीम् । बभूवेति परीवारः स्वामिनश्चरमार्हतः । / 435 / / समजायन्त साधूनां सहस्राणि चतुर्दश । षट्त्रिंशत्तु सहस्राणि साध्वीनां शान्तचेतसाम् । / 436 / / चतुर्दशपूर्वभृतां श्रमणानां शतत्रयम् । त्रयोदशशत्यवधिज्ञानिनां सप्तशत्यथ ॥ / 437 / / वैक्रियलब्ध्यनुत्तरगतिकेवलिनां पुनः । मनोविदां पंचशती वादिनां तु चतुःशती ॥ 438 ॥ श्रावकाणां तु लक्षैकैकोनषष्टिसहस्रयुक् । श्राविकाणां तु त्रिलक्षी साष्टादशसहस्रिका । / 439 / / दशमं पर्व द्वादशः सर्गः श्रीमहावीर जिन चरितम् । प्रभोः परिवारवर्णनम् । / / 381 / / Page #430 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 382 ॥ यातेषु गौतमसुधर्ममुनीन्द्रवर्जं । मोक्षश्रियं गणधरेषु नवस्वथोच्चैः ॥ स्वामी सुरासुरनभश्चरसेव्यमान- / पादो जगाम भगवान्नगरीमपापाम् । / 440 / इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते । महाकाव्ये दशमपर्वणि भाविकुमारपालदेवचरिताभयप्रव्रज्याकूणिकचरितो - दायिराज्य - श्रीमहावीरकेवलिविहारवर्णनो नाम द्वादशः सर्गः । दशमं पर्व द्वादश: सर्गः श्रीमहावीर जिनचरितम् । प्रभोः परिवारवर्णनम् । / / 382 / / Page #431 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः । | दशमं पर्व त्रयोदशः त्रिषष्टिशलाकापुरुषचरिते ॥ 383 ॥ सर्ग: श्रीमहावीरजिनचरितम् । अथ तत्र सुराश्चक्रुर्वप्रत्रितयभूषितम् । रम्यं समवसरणं स्वामिनो देशनासदः । / 1 ॥ ज्ञात्वा निजायुःपर्यन्तमन्तिमा देशनां प्रभुः । कर्तुं तस्मिन्नुपाविक्षत् सुरासुरनिषेवितः । / 2 ॥ स्वामिनं समवसृतं ज्ञात्वाऽपापापुरीपतिः । हस्तिपालः समागत्य नत्वा च समुपाविशत् । / 3 / / शुश्रूषमाणास्तत्रास्थुर्यथास्थानं सुरादयः । एत्य नत्वा सहस्राक्ष इति स्वामिनमस्तवीत् । / 4 / / धर्माधर्मी विना नांग विनांगेन मुखं कुतः । मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् । / 5 / / अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किंचित् स्वातंत्र्यान्न पराऽऽज्ञया ॥ 6 ॥ क्रीडया चेत्प्रवर्तेत रागवान् स्यात्कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥ 7 ॥ दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता । / 8 ॥ कर्मापेक्षः स चेत्तर्हि न स्वतंत्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना ॥ 9 ॥ अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तर्खेष परीक्षाक्षेपडिडिमः ॥ 10 ॥ भगवतः अन्तिमा deshnaa। ॥ 383 // Page #432 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 384 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि संमतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च । / 11 ॥ सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ प्रसीदसि । / 12 / / इति स्तुत्वा सुनासीरे स्थितेऽपापापुरीपतिः । हस्तिपालनपोऽप्येवं वीरस्वामिनमस्तवीत् । / 13 / / न परं नाम मृद्वेव कठोरमपि किंचन । विशेषज्ञाय विज्ञप्यं स्वामिने स्वान्तशुद्धये । / 14 / / न पक्षिपशुसिंहादिवाहनाऽऽसीनविग्रहः । न नेत्रवक्त्रगात्रादिविकारविकृताकृतिः । / 15 ॥ न शूलचापचक्रादिशस्रांककरपल्लवः । नांगनाकमनीयांगपरिष्वंगपरायणः । / 16 ॥ न गर्हणीयचरितप्रकंपितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः । / 17 / / न जगज्जननस्थेमविनाशविहितादरः । न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः । / 18 / / तदेवं सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यःकथं नाम परीक्षकैः ? ॥ 19 / / अनुश्रोतःसरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतःश्रयद्वस्तु कया युक्त्या प्रतीयताम् । / 20 / / अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन वैयात्येन जगत्प्रभो ! ॥ 21 / / यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् । / 22 / / क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथंचन । / 23 ॥ एवं स्तुत्वा हस्तिपाले विरतेऽर्हन्नपश्चिमः । अपश्चिमामित्यकरोद्भगवान् धर्मदेशनाम् ॥ 24 ॥ भगवतः अन्तिमा deshnaa। ॥384॥ Page #433 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रयोदशः त्रिषष्टिशलाकापुरुषचरिते ॥ 385 ॥ सर्गः श्रीमहावीरजिनचरितम् । पुमर्था इह चत्वारः कामार्थो तत्र जन्मिनाम् । अर्थभूतौ नामधेयादना~ परमार्थतः ॥ 25 / / अर्थस्तु मोक्ष एवैको धर्मस्तस्य च कारणम् । संयमादिर्दशविधः संसाराम्भोधितारणः ॥ 26 ॥ अनन्तदुःखः संसारो मोक्षोऽनन्तसुखः पुनः । तयोस्त्यागपरिप्राप्तिहेतुर्धर्म विना न हि । / 27 / / मार्ग श्रितो यथा दूरं क्रमात् पंगुरपि व्रजेत् । धर्मस्थो घनकर्माऽपि तथा मोक्षमवाप्नुयात् । / 28 / / एवं च देशनां कृत्वा विरते त्रिजगद्गुरौ । मण्डलेशः पुण्यपालः प्रभुं नत्वा व्यजिज्ञपत् । / 29 / / स्वामिन् स्वप्ना मयाऽद्याष्टौ दृष्टास्तत्र गजः कपिः । क्षीरद्रुः काकसिंहाब्जबीजकुंभा इमे क्रमात् । / 30 ॥ तदाख्याहि फलं तेषां भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो व्याचकारेति तत्फलम् ॥ 31 ॥ विवेकतौंग्याद् भूत्वाऽपि हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावका लुब्धाः क्षणिकर्द्धिसुखे गृहे । / 32 ॥ न दौस्थ्ये परचक्रे वा प्रव्रजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां त्यक्ष्यन्ति च कुसंगतः । / 33 ॥ विरलाः पालयिष्यन्ति कुसंगेऽपि व्रतं खलु । इदं गजस्वप्नफलं कपिस्वप्नफलं त्वदः । / 34 / / प्रायः कपिसमा लोलपरिणामाऽल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते ॥ 35 ॥ ते विपर्यासयिष्यन्ति धर्मस्थानितरानपि । भाविनो विरला एव धर्मोद्योगपराः पुनः । / 36 ॥ धर्मश्लथेषु ये शिक्षा प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते ग्राम्यैआमस्थपौरवत् । / 37 / / इत्थं प्रवचनाऽवज्ञाऽतः परं हि भविष्यति । प्लवंगमस्वप्नफलमिदं जानीहि पार्थिव ! / / 38 / / पुण्यपालमण्डलेशस्य अष्टौ स्वप्नाः तेषां फलं च । ॥ 385 ॥ Page #434 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रयोदशः त्रिषष्टिशलाकापुरुषचरिते ॥386 ॥ सर्गः श्रीमहावीरजिनचरितम् । क्षीरद्रुतुल्याः सुक्षेत्रे दातारः शासनार्चकाः । श्रावकास्ते तु रोत्स्यन्ते लिंगिभिर्वचनापरैः । / 39 / / तेषां च प्रतिभास्यन्ति सिंहसत्त्वभृतोऽपि हि । महर्षयः सारमेया इवासारमतिस्पशाम् । / 40 ॥ आदास्यन्ते सुविहितविहारक्षेत्रपद्धतिम् । लिंगिनो बब्बूलसमाः क्षीरद्रुफलमीदृशम् । / 41 / / धृष्टस्वभावा मुनयः प्रायो धर्मार्थिनोऽपि हि । रंस्यन्ते न हि गच्छेषु दीर्घिकांभःस्विव द्विकाः । / 42 / / ततोऽन्यगच्छिकैः सूरिप्रमुखैर्वंचनापरैः । मृगतृष्णानिभैः सार्धं चलिष्यन्ति जडाशयाः । / 43 / / न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधिष्यन्ते नितान्तं ते काकस्वप्नफलं ह्यदः । / 44 / / सिंहतुल्यं जिनमतं जातिस्मृत्याद्यनूज्झितम् । विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते । / 45 / / न कुतीर्थिकतिर्यंचोऽभिभविष्यन्ति जातु तत् । स्वोत्पन्नाः कृमिवत्किं तु लिंगिनोऽशुद्धबुद्धयः । / 46 / / लिंगिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीर्थिकैः । न जात्वभिभविष्यन्ते सिंहस्वप्नफलं ह्यदः । / 47 / / अब्जाकरेष्वंबुजानि सुगन्धीनीव देहिनः । धार्मिका न भविष्यन्ति संजाताः सुकुलेष्वपि । / 48 / / अपि धर्मपरा भूत्वा भविष्यन्ति कुसंगतः । ग्रामावकरकोत्पन्नगर्दभाब्जवदन्यथा ॥ 49 / / कुदेशे कुकुले जाता धर्मस्था अपि भाविनः । हीना इत्यनुपादेयाः पद्मस्वप्नफलं ह्यदः ॥ 50 ॥ यथा फलायाबीजानि बीजबुद्ध्योखरे वपेत् । तथा वस्यन्त्यकल्पानि कुपात्रे कल्पबुद्धितः ॥ 51 ॥ यद्वा घुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं वपेत् क्षेत्रे निराशयः । / 52 / / पुण्यपालमण्डलेशस्य अष्टौ स्वप्नाः तेषां फलं च । ॥ 386 ॥ Page #435 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रयोदशः त्रिषष्टिशलाकापुरुषचरिते ॥ 387 ॥ सर्गः श्रीमहावीरजिन। चरितम् । अकल्पान्तर्गतं कल्पमज्ञानाः श्रावकास्तथा । पात्रे दानं करिष्यन्ति बीजस्वप्नफलं ह्यदः । / 53 / / क्षमादिगुणपद्मांकाः सुचरित्राम्बुपूरिताः । रहःस्था भाविनः कुम्भा इव स्तोका महर्षयः । / 54 ॥ श्लथाचारचरित्राश्च कलशा मलिना इव । यत्र तत्र भविष्यन्ति बहवो लिंगिनः पुनः । / 55 ॥ समत्सराः करिष्यन्ति कलहं ते महर्षिभिः । उभयेषामपि तेषां साम्यं लोके भविष्यति ॥ 56 ॥ गीतार्था लिगिनश्च स्युः साम्येन व्यवहारिणः । जनेन ग्रहिलेनेवाग्रहिलग्रहिलो नृपः । / 57 ॥ तथाहि पृथिवीपुर्यां पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसंपदः । / 58 / / कालं तेनागमिष्यन्तं पृष्टोऽन्येधुः सुबुद्धिना । लोकदेवोऽभिधानेन नैमित्तिकवरोऽवदत् । / 59 / / मासादनन्तरं मेघो वर्षिता तज्जलं पुनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति । / 60 / / कियत्यपि गते काले सुवृष्टिश्च भविष्यति । पुनः सज्जा भविष्यन्ति तत्पयःपानतो जनाः । / 61 / / राज्ञे मंत्री तदाचख्यौ राजाऽप्यानकताडनात् । आख्यापयज्जने वारिसंग्रहार्थमथाऽऽदिशत् । / 62 / / सर्वोऽपि हि तथा चक्रे ववर्षोक्तेऽह्नि चाम्बुदः । कियत्यपि गते काले संगृहीताम्बु निष्ठितम् । / 63 / / अक्षीणसंग्रहाम्भस्कौ राजामात्यौ तु तौ विना । नवाम्बु लोकाः सामान्तप्रमुखाश्च पपुस्ततः । / 64 / / तत्पानाद् ग्रहिलाः सर्वे ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यत्र विना तौ राजमंत्रिणौ ॥ 65 ॥ राजामात्यौ विसदृशौ सामन्ताद्या निरीक्ष्य ते । मंत्रयाञ्चक्रिरे नूनं ग्रहिलौ राजमंत्रिणौ ॥ 66 ॥ पुण्यपालमण्डलेशस्य अष्यै स्वप्नाः तेषां फलं च । ॥ 387 ॥ Page #436 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 388 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । अस्मद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमंत्रिणौ । / 67 / / मंत्री ज्ञात्वेति तन्मत्रं नृपायाख्यन्नृपोऽवदत् । आत्मरक्षा कथं कार्या तेभ्यो वृन्दं हि राजवत् । / 68 ॥ मंत्र्यूचे ग्रहिलीभूय स्थातव्यं ग्रहिलैः सह । त्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् । / 69 / / कृत्रिमं ग्रहिलीभूय ततस्तौ राजमंत्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसंपदम् । / 70 / / ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था मूलप्रकृतिधारिणः । / 71 / / एवं च दुःषमाकाले गीतार्था लिंगिभिः सह । सदृशीभूय वत्स्यति भाविस्वसमयेच्छवः ॥ 72 / / इति श्रुत्वा स्वप्नफलं पुण्यपालो महामनाः । प्रबुद्धः प्राव्रजत्तत्र क्रमान्मोक्षमियाय च । / 73 / / भगवन्तं प्रणम्याथ गणभृगौतमोऽभ्यधात् । तृतीयारकपर्यन्ते भगवानृषभोऽभवत् । / 74 / / त्रयोविंशतिरहन्तस्तुरीयारेऽजितादयः । अभवन्नवसर्पिण्यां यावधूयं जगद्गुरो ! / / 75 / / अतः परं पंचमारे दुःषमानामनि प्रभो! / यद्भविष्यति तच्छंस प्रसीद परमेश्वर! ॥ 76 ॥ स्वाम्याख्यान्मम निर्वाणादतीतैर्वत्सरैलिभिः । सार्धाष्टमाससहितैः पंचारः प्रवेक्ष्यति । / 77 / / मन्निर्वाणाद्गतेष्वब्दशतेष्वेकोनविंशतौ । चतुर्दशाब्द्यां च म्लेच्छकुले चैत्राष्टमीदिने । / 78 ॥ विष्टौ भावी नृपः कल्की स रुद्रोऽथ चतुर्मुखः । नामत्रयेण विख्यातः पाटलीपुत्रपत्तने ॥ 79 / / 1 सुस्था । 2 * मोऽरः । पुण्यपालमण्डलेशस्य अष्टौ स्वप्नाः तेषां फलं च । ॥ 388 ॥ Page #437 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 389 ॥ तदा च मथुरापुर्यामकस्माद्रामकृष्णयोः । निपतिष्यत्यायतनं वाताहतजरद्रुवत् ॥ 80 ॥ क्रोधमानमायालोभाः सदा काष्ठे घुणा इव । नैसर्गिका भविष्यन्ति तस्मिन् क्रूरतराशये ॥ 81 ॥ चौरा राजविरोधो राड्भयं गन्धरसक्षयः । दुर्भिक्षमीत्यवृष्टी च भविष्यन्ति तदा खलु ॥ 82 ॥ कुमारोऽष्टादशाब्दानि तावन्त्येव च डामरी । ततः परं प्रचंडात्मा राजा कल्की भविष्यति ॥ 83 ॥ नगरे पर्यटंस्तत्र पंच स्तूपान्निरीक्ष्य सः । परिप्रक्ष्यति पार्श्वस्थान् केनैते कारिता इति ॥ 84 ॥ कथयिष्यन्ति तेऽप्येवं पुराऽऽसीद्विश्वविश्रुतः । नन्दो नाम क्षितिपतिर्धनैर्धनदसन्निभः । / 85 ॥ हिरण्यमस्ति स्तूपेषु तेनेह निहितं बहु । नाऽऽदातुं तत्क्षमः कोपि बभूव पृथिवीपतिः । / 86 / / कल्किराजस्तदाकर्ण्य भूरिलोभो निसर्गतः । खानयिष्यति तान् स्तूपान् हिरण्यं च ग्रहीष्यति ॥ 87 ॥ सर्वतोऽपि पुरं तच्च सोऽर्थार्थी खानयिष्यति । अखिलांश्च महीपालांस्तृणवद्गणयिष्यति ॥ 88 ॥ कल्किना खान्यमानायास्तदा च स्वपुरावनेः । नाम्ना लवणदेवी गौरुत्थास्यति शिलामयी । / 89 ॥ चतुष्पथेऽवस्थिता सा भिक्षार्थमटतो मुनीन् । तत्प्रातिहार्याच्छृंगाग्रभागेणाघट्टयिष्यति । / 90 / / स्थविराश्च वदिष्यन्ति भाविनं सूचयत्यसौ । जलोपसर्गमत्यन्तं तत् क्वापि व्रजतान्यतः । / 91 / / श्रुत्वात्कोस्पि यास्यन्ति विहारेण महर्षयः । अन्ये तु भक्तवस्त्रादिलुब्धा वक्ष्यन्त्यदः खलु । / 92 / / 1 तत्कति । दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । भाविभावानां वर्णनम् । / / 389 ॥ Page #438 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 390 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । कालात्कर्मवशाद् भावि शुभं वा यदि वाऽशुभम् । कस्तन्निषेधितुमलंभूष्णुर्जिष्णुरपि स्वयम् । / 93 / / ततः पाखंडिनः सर्वान् कल्की याचिष्यते करम् । तं च तस्मै प्रदास्यन्ति ते सारंभपरिग्रहाः । / 94 / / अन्यैः पाखंडिभिर्दत्तः करो यूयं न दत्थ किम् ? / इति ब्रुवाणो लुब्धात्मा स साधूनपि रोत्स्यते । / 95 ॥ साधवस्तं वदिष्यन्ति राजन् ! वयमकिंचनाः । भिक्षाभुजो धर्मलाभं विना किं दद्महे तव ? / / 96 ॥ पुराणेषूक्तमस्त्येवं ब्रह्मनिष्ठांस्तपोधनान् । रक्षस्तत्पुण्यषष्ठांशभाग्भवेदवनीपतिः । / 97 ॥ अस्माद् दुष्कर्मणस्तस्माद्विरमावनिशासन । व्यवसायोऽशुभायायं पुरे राष्ट्रे च सर्वथा । / 98 ॥ एवं मुनिवचः श्रुत्वा कल्की कोपिष्यति द्रुतम् । उभृकुटिः करालास्यः कृतान्त इव भीषणः । / 99 ॥ किमरे! मर्तुकामोऽसि माधम ! मुनीनपि । याचसेऽर्थं वक्ष्यतीति ततस्तं पुरदेवता । / 100 / / देवतावचसा तेन सिंहनादेन दन्तिवत् । भीतः कल्की नतिपूर्वं तान् साधून क्षमयिष्यति । / 101 ॥ भविष्यन्ति च भूयांसस्तदोत्पाता भयंकराः । अन्वहं कल्किराजस्य नगरक्षयसूचकाः । / 102 / / अहोरात्रान् सप्तदश वर्षिष्यत्यथ वारिदः । गंगाप्रवाहश्चोधृत्य तत्पुरं प्लावयिष्यति । / 103 / / तत्राऽऽचार्यः प्रातिपदः कोऽपि संघजनोऽपि च । पूर्लोकः कोऽपि कल्की च स्थास्यन्ति स्थलमूर्धनि ॥ 104 / / गंगाप्रवाहपयसा परितोऽपि प्रसारिणा । यास्यन्ति निधनं सद्यो बहवः पुरवासिनः । / 105 ॥ जलोपसर्गे विरते नन्दद्रव्येण तेन तु । कल्किराजः पुनरपि करिष्यति नवं पुरम् ॥ 106 ॥ भावि भावानां वर्णनम् । ॥ 390 ॥ Page #439 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 391 ॥ दशमं पर्व त्रयोदशः सनः श्रीमहावीरजिनचरितम् । भविष्यन्त्यायतनानि विहरिष्यन्ति साधवः । वर्षिष्यति च कालेऽब्दः सस्यनिष्पत्तिकारणम् । / 107 ॥ द्रम्मेण कुंभलाभेऽपि सस्यं न क्रेष्यते जनः । पंचाशदब्दीमेवं च सुभिक्षं भावि कल्किनि ॥ 108 ॥ आसन्नमृत्युभूयोऽपि कल्की पाखंडिनोऽखिलान् । त्याजयिष्यति लिंगानि व्युपद्रोष्यति चोच्चकैः । / 109 / / ससंघं च प्रातिपदं न्यस्य गोवाटके तदा । याचिष्यते स भिक्षायाः षष्ठं भागं दुराशयः ॥ 110 ॥ संघः शक्राऽऽराधनाय कायोत्सर्ग करिष्यति । शासनदेव्यो वक्ष्यन्ति कल्किन् ! क्षेमाय न ह्यदः ॥ 111 ॥ संघस्य कायोत्सर्गानुभावेन चलितासनः । वृद्धद्विजवपुर्भूत्वा शक्रस्तत्राऽऽगमिष्यति ॥ 112 ॥ महासिंहासनासीनं कल्किनं पर्षदि स्थितम् । शक्रो वक्ष्यति किं न्वेते निरुद्धाः साधवस्त्वया ? ॥113 ॥ कल्की भाषिष्यते शक्र मत्पुरे निवसन्त्यमी । न मे करंतु यच्छन्ति भिक्षाषष्ठांशमप्यहो । 114 ॥ पाखंडाः करदाः सर्वे ममाभूवन्नमी तु न । दुर्गवीव बलाद्दोग्धुं निरुद्धास्तेन वाटके । / 115 ॥ तं जल्पिष्यति शक्रोऽपि नैतेषामस्ति किंचन । भिक्षांशमपि दास्यन्ति न कस्यापि कदाऽप्यमी ॥ 116 ॥ भिक्षुभ्यो याचमानस्त्वं भिक्षांशं लज्जसे न किम् । तन्मुंचामूनन्यथा ते भाव्यनर्थो महान् खलु । / 117 / / कुप्यन्निति गिरा कल्की वदिष्यत्यररे भटाः ! / कंठे धृत्वा द्विजममुमपसारयत द्रुतम् । / 118 / / इत्युक्ते कल्किनं कल्कपर्वतं पाकशासनः । चपेटाताडनात् सद्यो भस्मराशीकरिष्यति । / 119 ॥ षडशीतिं वत्सराणामायुः संपूर्य कल्किराट् । नारको नरकावन्यां दुरन्तायां भविष्यति । / 120 / / RASHARASIRSARSASSA भाविभावानां वर्णनम् । | ॥ 391 ॥ Page #440 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 392 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । अनुशिष्याऽऽर्हतं धर्म दत्ताख्यं कल्किनः सुतम् । राज्ये निवेश्य वन्दित्वा संघं शक्रो गमिष्यति । / 121 / / पितुः पापफलं घोरं शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति महीमहच्चैत्यविभूषिताम् । / 122 / / पंचमारकपर्यन्तं यावदेवमतः परम् । प्रवृत्तिर्जिनधर्मस्य भविष्यति निरन्तरा । / 123 ॥ इदं हि भरतक्षेत्रं ग्रामाकरपुराऽऽकुलम् । धनधान्याऽऽचितमहत्कालेऽभूत्स्वर्गसन्निभम् । / 124 ॥ ग्रामा नगरवत्स्वर्गसमानि नगराणि च । कुटुंबिनो नृपसमा नृपा वैश्रवणोपमाः । / 125 ॥ आचार्याश्चन्द्रमस्तुल्याः पितरो देवतासमाः । श्वश्वश्च जननीतुल्याः श्वसुराः पितृसन्निभाः । / 126 / / सत्यशौचपरो धर्माऽधर्मज्ञो विनयप्रियः । गुरुदेवार्चकः स्वस्त्रीसंतुष्टश्च तदा जनः । / 127 / / अर्घति स्म च विज्ञानं विद्या शीलं कुलं तथा । परचक्रेतिदस्युभ्योऽभून्न भीन करो नवः । / 128 / / अर्हद्भक्ताश्च राजानोऽवगीताश्च कुतीर्थिकाः । बभूवुरुपसर्गादीन्याश्चर्याणि दशापि च । / 129 ॥ अतः परं दुःषमायां कषायैर्लुप्तधर्मधीः । भावी लोकोऽपमर्यादोऽत्युदकक्षेत्रभूरिव ॥ 130 / / यथा यथा यास्यति च कालो लोकस्तथा तथा । कुतीर्थिमोहितमतिर्भाव्यहिंसादिवर्जितः । / 131 ॥ OM ग्रामाः श्मशानवत्प्रेतलोकवन्नगराणि च । कुम्टुबिनश्चेटसमा यमदंडसमा नृपाः । / 132 ॥ लुब्धा नृपतयो भृत्यान् ग्रहीष्यन्ति धनं निजान् । तभृत्याश्च जनमिति मात्स्यो न्यायः प्रवर्त्यति ॥ 133 / / येऽन्त्यास्ते भाविनो मध्ये ये मध्यास्तेऽन्तिमाः क्रमात् । देशाश्च दोलायिष्यन्ते नावोऽसितपटा इव ॥ 134 / / भाविभावानां वर्णनम् । ॥392॥ Page #441 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 393 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । चौर्याच्चौराः पीडयिष्यंत्युर्वी भूपाः करेण तु । श्रेण्यो भूतग्रहप्राया लंचालुब्धा नियोगिनः । / 135 / / भावी विरोधः स्वजने जनः स्वार्थकतत्परः । परार्थविमुखः सत्यलज्जादाक्षिण्यवर्जितः । / 136 / / गुरुन्नाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । श्रुतज्ञानोपदेशं न प्रदास्यन्ति कथंचन । / 137 / / एवं गुरुकुलवासः क्रमादपगमिष्यति । मन्दा धी विनी धर्मे बहुसत्त्वाऽऽकुला च भूः । / 138 / / न साक्षाद्भाविनो देवा विमस्यन्ते सुताः पितॄन् । सीभूताः स्नुषाः श्वश्वः कालरात्रिसमाः पुनः । / 139 / / दृग्विकारैः स्मितैर्जल्पैर्विलासैरपरैरपि । वेश्यामनुकरिष्यन्ति त्यक्तलज्जाः कुलस्रियः । / 140 / / श्रावकश्राविकाहानिश्चतुर्धा धर्मसंक्षयः । साधूनामथ साध्वीनां पर्वण्यप्यनिमंत्रणम् । / 141 / / कूटतुला कूटमानं शाठ्यं धर्मेऽपि भावि च । सन्तो दुःस्थीभविष्यन्ति सुस्थाः स्थास्यन्ति दुर्जनाः । / 142 ॥ मणिमंत्रौषधीतंत्रविज्ञानानां धनायुषाम् । फलपुष्परसानां च रूपस्य वपुरुन्नतेः ॥ 143 / / धर्माणां शुभभावनां चान्येषां पंचमे हरे । हानिर्भविष्यति ततोऽप्यरे षष्ठेऽधिकं खलु । / 144 / / क्रमादेवं क्षीयमाणपुण्ये काले प्रसर्पति । धर्मे धी विनी यस्य सफलं तस्य जीवितम् । / 145 / / आचार्यो दुःप्रसहाख्यः फल्गुश्रीरिति साध्व्यपि । श्रावको नायलो नाम सत्यश्री श्राविका पुनः । / 146 ॥ विमलवाहन इति रामंत्री सुमुखाभिधः । अपश्चिमा भाविनोऽमी दुःषमायां हि भारते । / 147 ॥ 1 विरोधी । 2 नायिलो । नागिलो । भाविभावानां वर्णनम् । ॥ 393 ॥ Page #442 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका दशमं पर्व त्रयोदशः पुरुषचरिते सर्गः ॥ 394 ॥ श्रीमहावीरजिनचरितम् । रलिद्वयप्रमाणांगा विंशत्यब्दायुषश्च ते । तपो दुष्प्रसहादीनां चतुर्णा षष्ठमुत्कटम् । / 148 / / दशवैकालिकभृधः स चतुर्दशपूर्ववित् । प्रबोधयिष्यति संघं तीर्थ दुष्प्रसहावधि । / 149 / / tato'rvAgvaya'ti धर्मो धर्मो नास्तीति यः पुनः । वदिष्यति स संघेन कर्तव्यः संघतो बहिः । / 150 ॥ द्वादशाब्दी गृहे नीत्वाऽष्टाब्दी दुष्प्रसहो व्रते । पर्यन्तेऽष्टमभक्तेन सौधर्म कल्पमेष्यति । / 151 / / पूर्वाह्नेऽथ चरित्रस्य समुच्छेदो भविष्यति । मध्याह्ने राजधर्मस्यापराह्ने जातवेदसः । / 152 / / इत्थं च दुःषमा वर्षसहस्राण्येकविंशतिः । एकान्तदुःषमाकालोऽप्येवंमानो भविष्यति । / 153 / / धर्मतत्त्वे प्रणष्टेऽथ हाहाभूतो भविष्यति । पशुवन्मातृपुत्रादिव्यवस्थावर्जितो जनः । / 154 / / परुषाः पांशुभूयांसोऽनिष्टा वास्यन्ति वायवः । दिशश्च धूमायिष्यन्ति भीषणाश्च दिवानिशम् । / 155 / / इन्दुः स्रक्ष्यत्यतिशीतं तप्स्यत्यत्युष्णमर्यमा । अतिशीतोष्णाभिहतो लोकः क्लेशमवाप्स्यति । / 156 / / तदा च विरसा मेघाः क्षारमेघाम्लमेघकाः । विषाग्न्यशनिमेघाश्च वर्षिष्यन्त्यात्मसन्निभम् । / 157 ॥ येन भावी कासः श्वासः शूलं कुष्ठंजलोदरम् |ज्व्र्ः शिरोऽर्तिरन्येऽपि मनुष्याणां महाऽऽमयाः । / 158 / / दुःखं स्थास्यन्ति तिर्यञ्चो जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः । / 159 / / वैताठ्यऋषभकूटगंगासिन्धूर्विमुच्य च । समीभविष्यत्यखिलं गिरिगर्ताऽऽपगादिकम् । / 160 ॥ 1मुत्कटः । भाविभावानां वर्णनम् । ॥ 394 ॥ Page #443 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित ॥ 395 / / दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । अंगारमर्मराभा भूर्भस्मरूपा भविष्यति । कदाचिद् धूलिबहला कदाचित्सान्द्रकर्दमा । / 161 / / रलिमानपुरुषांगा दुर्वणा निष्ठुरोक्तयः । रोगार्ताः क्रोधना उच्चघाटाश्चिपिटनासिकाः । / 162 / / निर्लज्जा वस्त्ररहिता भविष्यन्ति नराः स्त्रियः । आयुर्विंशतिरब्दानि नृणां स्त्रीणां तु षोडश । / 163 ॥ गर्भ वक्ष्यति षड्वर्षा स्त्री दुःखप्रसवा तदा । स्थविरा षोडशाब्दा च भूयिष्ठसुतनप्तृका । / 164 / / भाविनो बिलवासाश्च गिरौ वैताढ्यनामनि । द्वासप्ततिर्नधुभयतटभूषु बिलानि तु ॥ 165 ॥ कूले कूले कूलिनीनां बिलानि नव तत्र च । तिर्यञ्चस्तु भविष्यन्ति बीजमात्रतयैव हि । / 166 / / पललाहारनिरता नृशंसा निर्विवेककाः । तदानीं च भविष्यन्ति मनुष्याद्या अशेषतः । / 167 / / तदा रथपथमात्रं गंगासिन्धुनदीजलम् । प्रवक्ष्यति चलन्मत्स्यकच्छपादिभिराचितम् । / 168 / / तत्रैत्य निशि मत्स्यादीन् कृष्ट्वा मोक्ष्यन्ति च स्थले । दिवा सूर्यत्विषा पक्वान् खादिष्यन्ति निशाऽन्तरे । / 169 ॥ एवं सदाऽपि भोक्ष्यन्ते यद्दध्यादि तदा न हि । न पुष्पं न फलं नान्नं न च शय्याऽऽसनादिकम् । / 170 / / भरतैरवतेष्वेवं दशस्वपि हि दुःषमा । तथाऽतिदुःषमाऽप्येकविंशत्यब्दसहस्रिका । / 171 / / अरौ याववसर्पिण्यामन्त्योपान्त्यावुभौ च तौ । उत्सर्पिण्यां स्वकीयानुभावावाद्यद्वितीयकौ । / 172 / / उत्सर्पिण्या दुःषमदुःषमान्तसमयेऽम्बुदाः । भाविनः पञ्च सप्ताहवर्षिणस्ते पृथक् पृथक् । / 173 / / तत्राद्यः पुष्करो नाम महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो धान्यान्युत्पादयिष्यति । / 174 ॥ भाविभावानां वर्णनम् । ॥395 ॥ Page #444 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 396 ॥ त्रयोदशः सर्ग: श्रीमहावीरजिनचरितम् । तृतीयो घृतमेघाख्यः स्नेहं संजनयिष्यति । तुर्यस्त्वमृतमेघाख्य ओषध्यादि करिष्यति । / 175 ॥ पृथ्व्यादीनां रसं कर्ता रसमेघश्च पंचमः । पंचत्रिंशद्दिनीं वृष्टिर्भाविनी सौम्यदुर्दिना । / 176 / / द्रुमौषधिलतावल्लीहरितादि निरीक्ष्य च । बिलेभ्यो निःसरिष्यन्ति मुदिता बिलवासिनः । / 177 ॥ ते वक्ष्यन्ति भरतभूरभूत् पुष्पफलादिभृत् । भक्ष्यं नाऽतः परं मांसं त्याज्यो मांसादकश्च यः । / 178 / / यथा यथैष्यति कालो vaya'ti हि तथा तथा । रूपसंहननायूंषि धान्यादीनि च भारते । / 179 / / भविष्यन्ति सुखा वाता ऋतवः सलिलानि च । तिर्यञ्चश्च मनुष्याश्च गतरोगाः क्रमेण च । / 180 ॥ दुःषमान्ते भविष्यन्ति मध्येप्राग्भरतावनि । कुलकराः सप्त तत्राऽऽदिमो विमलवाहनः । / 181 ॥ सुदामा संगमश्चापि सुपार्श्वश्च चतुर्थकः । दत्तश्च सुमुखश्चैव समुचिश्चेति ते क्रमात् । / 182 ॥ तत्र जातिस्मरः पूर्वो नाम्ना विमलवाहनः । निवेशयिष्यति ग्रामपुरादीन् राज्यहेतवे । / 183 ॥ संग्रहीष्यति गोगजाऽश्वाद्यथ व्यञ्जयिष्यति । शिल्पानि व्यवहारंच लिपीश्च गणितादि च । / 184 / / उत्पन्ने दुग्धदध्यादौ सस्येषु ज्वलनेऽपि च । हितकामी स प्रजानां रन्धनाथुपदेक्ष्यति । / 185 / / दुःषमायामतीतायां शतद्वारे महापुरे । भद्रानाम्न्यां महादेव्यां संमुचेः पृथिवीपतेः । / 186 / / नन्दनः श्रेणिकजीवो भविष्यत्यादितीर्थकृत् । पद्मनाभाभिधस्तुल्यो जन्ममानादिना मम । / 187 ॥ 1 काम । कारी। भावि भावानां वर्णनम् । ॥ 396 ॥ Page #445 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 397 ॥ | दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । अतः परं पूर्ववच्च भविष्यन्ति जिनेश्वराः । प्रातिलोम्येन पूर्वार्हत्समाः सर्वेऽप्यमी क्रमात् । / 188 / / तत्र श्रेणिकराड्जीवः पद्मनाभो जिनेश्वरः । सुपार्श्वजीवो भगवान् शूरदेवो द्वितीयकः । / 189 / / ततीयः पोट्टिलजीवः सुपावओं जिनपुंगवः । जीवो दृढायुषस्तुर्यस्तीर्थनाथः स्वयंप्रभुः । / 190 / / कार्तिकस्य जीवः सर्वानुभूतिरिति पंचमः । जीवः शंखस्य षष्ठोऽर्हन् देवश्रुतोऽभिधानतः । / 191 / / सप्त नन्दजीवस्तु जिनेन्द्र उदयाह्वयः । सुनन्दजीवोऽष्टमोऽर्हन् पेढाल इति नामतः । / 192 / / नवमः केकसीजीवो जिनेन्द्रः पोट्टिलाभिधः । दशमो रेयलिजीवः शतकीर्तिर्जिनेश्वरः ॥ 193 / / अर्हन् सत्यकिजीवश्चैकादशः सुव्रताभिधः । द्वादशोऽर्हन्नममाख्यो जीवः कृष्णस्य शाङ्गिणः । / 194 / / बलदेवस्य जीवोऽर्हन्निष्कषायस्रयोदशः । जिनेन्द्रो रोहिणीजीवो निष्पुलाकश्चतुर्दशः । / 195 / / निर्ममः सुलसाजीवो जिनः पंचदशः पुनः । षोडशो रेवतीजीवश्चित्रगुप्तोऽभिधानतः । / 196 ॥ गवालिजीवः समाधिर्नाम्ना सप्तदशो जिनः । जीवस्तु गार्गलेरष्टादशोऽर्हन संवराभिधः । / 197 ॥ द्वीपायनजीवस्त्वेकोनविंशोऽर्हन यशोधरः । विजयो विंशतितमः कर्णजीवो जिनेश्वरः । / 198 / / एकविंशो जिनो मल्लो यः पुरा नारदोऽभवत् । अंबडस्य पुनर्जीवो द्वाविंशो देवतीर्थकृत् । / 199 / / त्रयोविंशोऽनन्तवीर्यो जीवो द्वारमदस्य तु । स्वातिजीवश्चतुर्विंशो भद्रकृन्नाम तीर्थकृत् । / 200 ॥ 1 रेव्ती। भाविभावानां वर्णनम् । ॥ 397 ॥ Page #446 -------------------------------------------------------------------------- ________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 398 ॥ त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । दीर्घदन्तो गूढदन्तः शुद्धदन्तस्तृतीयकः । तथा श्रीचन्द्रः श्रीभूतिः श्रीसोमः पद्म इत्यपि । / 201 ॥ महापद्मो दशमाख्यस्तथा विमल इत्यपि । विमलवाहनोऽरिष्टो भाविनोऽमी च चक्रिणः ॥ 202 / / ॥युग्म्म् ॥ नन्दिश्च नन्दिमित्रश्च तथा सुन्दरबाहुकः । महाबाहुरतिबलो महाबलबलावपि । / 203 / / द्विपृष्ठश्च त्रिपृष्ठश्च नवाऽमी अर्धचक्रिणः । चटत्प्रकर्षा रामाश्च तत्र प्रथमतो बलः । / 204 / / जयन्तोऽथाजितो धर्मः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मस्तथा संकर्षणोऽन्तिमः ॥ 205 / / प्रत्यर्धचक्रिणश्चैते तिलको लोहजंघकः । वज्रजंघः केसरी च बलिः प्रह्लाद इत्यपि । / 206 / / तथाऽपराजितो भीमः सुग्रीवो नवमः पुनः । इत्युत्सर्पिण्यां त्रिषष्टिः शलाकापुरुषा अमी । / 207 ॥ इत्युक्तवन्तं श्रीवीरं सुधर्मा गणभृद्वरः । पप्रच्छ केवलादित्यः किं कुत्रोच्छेदमेष्यति ? ॥ 208 / / स्वाम्यथाऽऽख्यन्मम मोक्षाद्गते काले कियत्यपि । जंबूनाम्नस्तव शिष्यात् परं भावि न केवलम् । / 209 / / उच्छिन्ने केवले भावी न मनःपर्ययोऽपि हि । पुलाकलब्धिश्च न चावधिश्च परमो न हि । / 210 ॥ क्षपकोपशमश्रेण्यौ न च नाऽऽहारकं वपुः । जिनकल्पो न हि न हि संयमत्रितयं तथा । / 211 ॥ शिष्यः सेत्स्यति ते जंबूः स चतुर्दशपूर्वभृत् । जंबूशिष्यः प्रभवश्व भविता सर्वपूर्वभृत् ॥ 212 / / शय्यंभवस्तु तच्छिष्यो द्वादशांगी भविष्यति । दशवैकालिकग्रन्थं स्रक्ष्यत्युद्धृत्य स श्रुतात् । / 213 ॥ तस्य शिष्यो यशोभद्रो भविता सर्वपूर्वभृत् । संभूतभद्रबाहू च तच्छिष्यौ सर्वपूर्विणौ । / 214 ॥ भाविभावानां वर्णनम् । ॥ 398 ॥ Page #447 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 399 ॥ स्थूलभद्रोऽथ संभूतान्तेवासी सर्वपूर्वभृत् । ततोऽन्तिमा चतुःपूर्वी व्युच्छेदमुपयास्यति । / 215 ॥ महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः । ततः परं भविष्यन्ति तीर्थस्यास्य प्रवर्तकाः । / 216 ॥ एवमाख्याय समवसरणान्निर्ययौ प्रभुः । हस्तिपालनरेन्द्रस्य शुल्कशालां जगाम च । / 217 ॥ स्वामी तद्दिनयामिन्यां विदित्वा मोक्षमात्मनः । दध्यावहो गौतमस्य मयि स्नेहो निरत्ययः । / 218 / / स एव केवलज्ञानप्रत्यूहोऽस्य महात्मनः । स च्छेद्य इति विज्ञाय निजगादेति गौतमम् । / 219 ॥ देवशर्मा द्विजो ग्रामे परस्मिन्नस्ति स त्वया । बोधं प्राप्स्यति तद्धेतोस्तत्र त्वं गच्छ गौतम ! / / 220 ॥ यथाऽऽदिशति मे स्वामीत्युदित्वा च प्रणम्य च । जगाम गौतममुनिस्तथा चक्रे प्रभोर्वचः । / 221 / / तदा च कार्तिकदर्शनिशायाः पश्चिमे क्षणे । स्वातिऋक्षे वर्तमाने कृतषष्ठो जगद्गुरुः । / 222 ॥ कल्याणफलपाकानि पंचपंचाशतं तथा । तावन्त्यघविपाकानि जगावध्ययनानि तु ॥ 223 ॥ षट्त्रिंशतमप्रश्नव्याकरणान्यभिधाय च । प्रधानं नामाध्ययनं जगद्गुरुरभावयत् । / 224 / / स्वामिनो मोक्षसमयं विज्ञायाऽऽसनकंपतः । सुरासुरेन्द्रास्तत्रेयुः सर्वेपि सपरिच्छदाः । / 225 ॥ सहस्राक्षोऽश्रुपूर्णाक्षः प्रणम्याऽथ जगद्गुरुम् । विरचय्यांजलिं मूर्ध्नि ससंभ्रममदोऽवदत् ॥ 226 ॥ गर्भे जन्मनि दीक्षायां केवले च तव प्रभो ! / हस्तोत्तरर्क्षमधुना तद्गन्ता भस्मकग्रहः । / 227 ॥ विपद्यमानस्य जन्मऋक्षं क्रामन् स दुर्ग्रहः । बाधिष्यते ते सन्तानं सहस्रे शरदामुभे ॥ 228 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । प्रभोः निर्वाणम् । / / 399 ॥ Page #448 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥400 ॥ प्रतिपालय तन्नाथ ! तस्य संक्रमणक्षणम् । स यथा त्वत्प्रभावेण विफलो भवति ग्रहः । / 229 / / कुस्वप्नाः कुशकुनानि दुर्ग्रहा यान्ति शस्तताम् । अन्येषामपि सर्वेषां हृदि त्वां धारयन्ति ये ॥ 230 ॥ किं पुनर्यत्र साक्षात्त्वं स्वामिन् ! समवतिष्ठसे । प्रसीद तत् क्षणं तिष्ठ दुर्ग्रहोपशमोऽस्तु तत् ॥ 231 ॥ स्वाम्यथोचे न कोऽप्यायुः शक्र ! सन्धातुमीश्वर । विदन्नपि वदस्येवं किं तीर्थप्रेममोहितः । / 232 / / प्रवर्तनाद् दुःषमायास्तीर्थबाधा भविष्यति । भवितव्यताऽनुसाराद्भस्मकस्योदयोऽप्यभूत् ॥ 233 ॥ वज्रिणं बोधयित्वैवं सार्धषण्मासवर्जिताम् । त्रिंशदब्दीं केवलित्वे परिपाल्य जगद्गुरुः ॥ 234 ॥ पर्यंकासननिषण्णो योगे कायस्य बादरे । स्थितो वाङ्मानसयोगावरौत्सीदथ बादरौ । / 235 ॥ सूक्ष्मं च वपुषो योगमास्थाय परमेश्वरः । रुरोध बादरं काययोगं योगविचक्षणः । / 236 ॥ तौ च सूक्ष्मौ वाङ्मानसयोगावप्यरुणत्प्रभुः । इति सूक्ष्मक्रियं शुक्लध्यानं चक्रे तृतीयकम् ॥ 237 ॥ अपि सूक्ष्मं तनूयोगं विनिरुध्य जगद्गुरुः । समुच्छिन्नक्रियं शुक्लध्यानं तुर्यं दधावथ । / 238 ॥ पंचह्नस्वाक्षरोच्चारमितकालेन तेन तु । ध्यानेन तुर्येण तुर्यपुमर्थाव्यभिचारिणा । / 239 / / एरंडबीजवद्बन्धाभावादूर्ध्वगतिः प्रभुः । पथा स्वभावऋजुना मोक्षमेकमु ( उ ) पाययौ ॥ 240 ॥ नारकाणामपि तदा क्षणमेकमभूत् सुखम् । न ये सुखलवस्यापि कदाचिदपि भाजनम् ॥ 241 ॥ वत्सरोऽभूत्तदा चन्द्रो मासस्तु प्रीतिवर्धनः । नन्दिवर्धनकः पक्षोऽग्निवेशो नाम वासरः । / 242 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । प्रभोः निर्वाणम् । ॥400 ॥ Page #449 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 401 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । सोऽन्येन नाम्नोपशमो देवानन्दा तु सा निशा । नैरृतीत्यन्यनाम्ना तु लवोऽर्च्य इति संज्ञया ॥ 243 / / प्राणः शुक्लाभिधानश्च स्तोकः सिद्धाभिधानकः । सर्वार्थसिद्धो मुहूर्तो नागाख्यं करणं पुनः । / 244 / / तदानीं च समुत्पन्ना नाम्ना कुंथुरनुद्धरा । अस्पंदा सा न दृग्ग्राह्या स्पन्दमाना तु दृश्यते । / 245 ॥ संयमोऽतः परं भावी दुष्पाल इति चिन्तया । तां दृष्टवा साधवः साध्व्यो बहवोऽनशनं व्यधुः । / 246 ॥ निर्वाणे स्वामिनि ज्ञानदीपके द्रव्यदीपकान् । तदानीं रचयामासुः सर्वेपि पृथिवीभुजः । / 247 / / तदाप्रभृति लोकेऽपि पर्व दीपोत्सवाभिधम् । सर्वतो दीपकरणात्तस्यां रात्रौ प्रवर्तते । / 248 ॥ जगद्गुरोर्वपुर्नत्वा बाष्पायितदृशः सुराः । अदूरे तस्थुरथ ते शोचन्तः स्वमनाथकम् । / 249 / / शक्रोऽथ धैर्यमालंब्य नन्दनादिवनाहृतैः । गोशीर्षचन्दनैधोभिरेकान्तेऽरचयच्चिताम् । / 250 ॥ क्षीरोदसागरांभोभिर्वपुरस्नपयत् प्रभोः । विलिलेप च दिव्येनांगरागेण स्वयं हरिः । / 251 / / 'आमोच्य वाससी दिव्ये शक्रः स्वामिवपुः स्वयम् । उद्दधे नयनांभोभिर्भूयोऽपि स्नपयन्निव । / 252 / / विमानवरकल्पायां शिबिकायां प्रभोर्वपुः । शक्रो न्यधाद् दृश्यमानः साम्रदृग्भिः सुरासुरैः । / 253 ॥ स्वामिशासनवन्मूर्जा तां स्वामिशिबिकामथ । कथंचिद्रुद्धशोकः सन्नुद्दधार पुरन्दरः ॥ 254 / / ववृषुस्तत्र पुष्पाणि दिव्यानि त्रिदिवौकसः । व्याहरन्तो जय जयेत्युच्चकैर्बन्दिवृन्दवत् । / 255 ॥ 1 अमोच्य । SHARASHARASHRASHRSHRSAHASRAE अन्तिम्स्ण्स्कार्ः। I401 ॥ Page #450 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचा रेते । / 402 ॥ दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । सुरा स्वनयनांभोजपयोभिः पुनरक्तया । गन्धांबुवृष्ट्या परितः सिषिचुर्वसुधातलम् । / 256 ॥ जगुस्तारं च गन्धर्वा गन्धर्वा इव चामराः । स्मारं स्मारं स्वामिगुणानुद्गृणन्तो मुहुर्मुहुः । / 257 / / मृदंगपणवादीनि वाद्यानि शतशो दृढम् । धुसदस्ताडयामासुर्निजोरःस्थलवच्छुचा । / 258 / / स्वामिनः शिबिकाऽग्रे च ननृतुः सुरयोषितः । स्खलच्चारीक्रमाः शोकान्नर्तक्योऽभिनवा इव । / 259 ॥ दिव्यैर्दुकूलैर्हाराद्यैर्भूषणैः पुष्पदामभिः । आनघुः शिबिकां भर्तुश्चतुर्विधदिवौकसः । / 260 ॥ श्रावकाः श्राविकाश्चापि भक्तिशोकसमाकुलाः । विदधू रासकगीतं रुदितं च सहैव हि । / 261 ॥ तदा साधुषु साध्वीषु चात्यन्तं विदधे पदम् । शोकः कोकनदेष्वर्कात्यये निद्रेव भूयसी । / 262 / / ततश्चितायां निदधे स्वामिनोऽङ्ग पुरन्दरः । विदीर्यमाणहृदय इवाऽऽत्तः शोकशंकुना । / 263 / / अग्निमनिकुमाराश्च चितामध्ये विचक्रिरे । तद्दीपनं विचक्रुश्च वायुं वायुकुमारकाः । / 264 / / गन्धधूपान् घृतमधुकुंभांश्च शतशोऽपरे । ज्वलन्त्यां तत्र चित्यायां चिक्षिपुत्रिदिवौकसः । / 265 ॥ मांसादिषु प्रदग्धेषु क्षीरोदादाहृतैर्जलैः । चितां विध्यापयामासुझंगिति स्तनितामराः । / 266 ॥ zakrezAnAva'rdhvadaMSTre दक्षिणादक्षिणे ततः । अधोदंष्ट्रे तु चमरबली जगृहतुः प्रभोः । / 267 ॥ इन्द्रास्त्वन्ये सुराश्चान्यान्दन्तानस्थीनि च प्रभोः । जगूहुस्तच्चिताभस्म नरास्तु शिवकांक्षिणः । / 268 ॥ तस्याश्चितायाः स्थानेऽथ स्थानं कल्याणसंपदाम् । अमरा रचयामासुः स्तूपं रत्नमयं परम् । / 269 ॥ अन्तिम्स्ण्स्कार्ः। / / 402 ॥ Page #451 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 403 / / दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् । निर्वाणमहमेवं ते कृत्वा भर्तुः सुरा ययुः । नन्दीश्वरे विदधुश्चाष्टाह्निकां शाश्वतार्हताम् । / 270 / / गत्वा स्वः स्वविमानान्तर्माणवस्तंभमूर्धसु । वृत्तवज्रसमुद्गेषु स्वामिदंष्ट्रा न्यधुः सुराः । / 271 / / / गार्हस्थ्ये त्रिंशदब्दी द्विचत्वारिंशत्समा व्रते । इति द्वासप्ततिर्वर्षाण्यायुर्वीरप्रभोरभूत् । / 272 / / श्रीपार्श्वनाथनिर्वाणात् सार्धे वर्षशतद्वये । गते श्रीवीरनाथस्य निर्वाणं समजायत । / 273 ॥ इतश्च देवशर्माणं बोधयित्वा निवृत्तवान् । शुश्राव गौतमः स्वामिनिर्वाणं सुरवार्तया । / 274 / / गौतमस्वाम्यथोत्ताम्यश्चिन्तयामास चेतसि । एकस्याह्नः कृते भ; किमहं प्रेषितोऽस्मि हा! / / 275 / / जगन्नाथमियत्कालं सेवित्वाऽन्ते न दृष्टवान् । अधन्यः सर्वथाऽस्म्येष धन्यास्ते तत्र ये स्थिताः । / 276 / / गौतम ! त्वं वज्रमयो वज्रादप्यधिकोऽसि वा । श्रुत्वाऽपि स्वामिनिर्वाणं शतधा यन्न दीर्यसे । / 277 ॥ यद्वाऽऽदितोऽपि भ्रान्तोऽहं यद्रागं रागवर्जिते । ममत्वं निर्ममे चास्मिन् कृतवानीदृशे प्रभौ । / 278 ॥ रागद्वेषप्रभृतयः किं चामी भवहेतवः । हेतुना तेन च त्यक्तास्तेनापि परमेष्ठिना । / 279 ॥ ईदृशे निर्ममे नाथे ममत्वेन ममाऽप्यलम् । ममत्वं सममत्वेऽपि मुनीनां न हि युज्यते ॥ 280 / / एवं शुक्लध्यानपरः क्षपकश्रेणिभाक् क्षणात् । घातिकर्मक्षयात्प्राप केवलं गौतमो मुनिः । / 281 / / तत्र द्वादशवत्सरी क्षितितले भव्यान प्रबोध्योच्चकैः, स्वामीवामलकेवलर्द्धिरमरैरभ्यर्चितो गौतमः । 1 महिमानं । गौतमस्य विलापः केवलं c। / / 403 ॥ Page #452 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 404 ॥ गत्वा राजगृहे पुरे क्षतभवोपग्राहिकर्म प्रभु-भूत्वा मासमुपोषितः पदमगादक्षीणशर्मास्पदम् । / 282 / / मुक्ते तत्र च पंचमो गणधरो लब्ध्वा सुधर्मप्रभु-निं पंचममन्वशाच्चिरतरं धर्म जनान् क्ष्मातले । प्राप्तो राजगृहाभिधाननगरे निःशेषमप्यन्यदा, जंबूस्वामिमुनेरधीनमनघं संघं निज निर्ममे । / 283 / / तस्मिन्नेव पुरे सुधर्मगणभृत्क्षीणाष्टकर्मा क्रमा-तुर्यध्यानधरोऽपुनर्भवमगादद्वैतसौख्यं पदम् । पश्चादन्तिमकेवली क्षितितले श्रीवीरमार्गाग्रणी-धर्म भव्यजनान् प्रबोध्य सुचिरं जंबूप्रभुधान्यदा । / 284 / / त्रैलोक्येऽपि हि सात्विकेष्वनवधेः प्राग्जन्ममोक्षावधि । श्रीमद्वीरजिनेश्वरस्य चरितं को वक्तुमीशोऽखिलम् । / अस्ताघस्य तथापि हि प्रवचनाम्भोधेर्गृहीत्वा लवं किंचित्कीर्तितमीदृशं ननु मया स्वान्योपकारेच्छया । / 285 / / दशमं पर्व त्रयोदशः सर्गः श्रीमहावीर जिन चरितम् । गौतमस्य मुक्तिः । इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरनिर्वाणगमनवर्णनो नाम त्रयोदशः सर्गः । दशमं पर्व समाप्तम् । 404 ॥ MAIDDA Miller Page #453 -------------------------------------------------------------------------- ________________ atha प्रशस्तिः दशमं पर्व प्रशस्तिः । त्रिषष्टिशलाकापुरुषचरिते । / 405 ॥ शिष्यो जंबूमहामुनेः प्रभव इत्यासीदमुष्यापि च । श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः ॥ संभूतो मुनिभद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ । संभूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्राह्वयः ॥ 1 ॥ वंशक्रमागतचतुर्दशपूर्वरत्न-कोशस्य तस्य दशपूर्वधरो महर्षिः । नाना महागिरिरिति स्थिरतागिरीन्द्रो, ज्येष्ठोऽन्तिषत्समजनिष्ट विशिष्टलब्धिः ॥ 2 ॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो, नाम्ना सुहस्तीत्यभूद्यत्पादांबुजसेवनात्समुदित-प्राज्यप्रबोधर्द्धिकः । / चक्रे संप्रतिपार्थिवः प्रतिपुर-ग्रामाकरं भारते । 'स्मिन्नः जिनचैत्यमंडितमिला-पृष्ठं समन्तादपि ॥ 3 ॥ / / 405 // Page #454 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 406 ॥ अजनि सुस्थितसुप्रतिबुद्ध इत्यभिधयाऽऽर्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरोऽन्तिष-द्भवमहातरुभञ्जनकुञ्जरः । / 4 / / | दशमं पर्व प्रशस्तिः । महर्षिसंसेवितपादसन्निधेः, प्रचारभागालवणोदसागरम् । महान् गणः कोटिक इत्यभूत्ततो, गंगाप्रवाहो हिमवद्रेइरिव । / 5 / / तस्मिन् गणे कतिपयेष्वपि यावत्सु, साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुंबवनपत्तनवज्रजानि-वज्रं महामुनिरजायत वज्रसूरिः । / 6 / / दुर्भिक्षे समुपस्थिते प्रलयव-द्धीमत्वभाज्यन्यदा । भीतं न्यस्य महर्षिसंघमभितो, विद्यावदातः पटे । / योऽभ्युद्धृत्य करांबुजेन नभसा, पुर्यामनैषीन्महा- / पुर्यां मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ 7 ॥ I406 ॥ तस्माद्वजाभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखात्रितयसोदरा । / 8 / / तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्ययाऽभवत् । / 9 ॥ Page #455 -------------------------------------------------------------------------- ________________ दशमं पर्व प्रशस्तिः । त्रिषष्टिशलाकापुरुषचरित ॥407 ॥ धर्मध्यानसुधासुधांशुरमल-ग्रन्थार्थरत्नाकरो, भव्यांभोरुहभास्करः स्मरकरि-प्रोन्माथकंठीरवः । गच्छे तत्र बभूव संयमधनः, कारुण्यराशिर्यशो-भद्रः सूरिरपूरि येन भुवनं, शुधैर्यशोभिर्निजैः । / 10 ॥ ! 2 श्रीमन्नेमिजिनेद्रपावितशिर-स्यद्रौ स संलेखना, कृत्वाऽऽदौ प्रतिपन्नवान्ननशनं, प्रान्ते शुभध्यानभाक् तिष्ठन् शान्तमनास्त्रयोदशदिना-न्याश्चर्यमुत्पादय-त्रुच्चैः पूर्वमहर्षिसंयमकथाः, सत्यापयामासिवान् ॥ 11 ॥ श्रीमान्प्रद्युम्नसूरिः, समजनि जनिता-नेकभव्यप्रबोधस्तच्छिष्यो विश्वविश्व-प्रथितगुणगणः, प्रावृडंभोदवद्यः । / प्रीणाति स्माखिलक्ष्मां, प्रवचनजलधे-रुद्धृतैरर्थनीरैरातत्य स्थानकानि, श्रुतिविषयसुधा-सारसध्यचि विष्वक् । / 12 / / सर्वग्रन्थरहस्यरत्नमुकुरः, कल्याणवल्लीतरुः । कारुण्यामृतसागरः प्रवचन-व्योमांगणाहस्करः । / चारित्रादिकरत्नरोहणगिरिः, क्ष्मां पावयन् धर्मराट सेनानीर्गुणसेनसूरिरभव-च्छिष्यस्तदीयस्ततः । / 13 ॥ ॥407 // Page #456 -------------------------------------------------------------------------- ________________ दशमं पर्व प्रशस्तिः । त्रिषष्टिशलाकापुरुषचरिते । / 408 ॥ SHASIRSAHARSHABHARASHRSHASHASHA शिष्यस्तस्य च तीर्थमेकमवनेः, पावित्र्यकज्जंगमं । स्याद्वादत्रिदशापगाहिमगिरि-विश्वप्रबोधार्यमा । / कृत्वा स्थानकवृत्तिशान्तिचरिते, प्राप्तः प्रसिद्धि परां । सूरि रितपःप्रभाववसतिः, श्रीदेवचन्द्रोऽभवत् । / 14 / / आचार्यो हेमचन्द्रोऽभूत्तत्पादांबुजषट्पदः । तत्प्रसादादधिगतज्ञानसंपन्महोदयः । / 15 / / जिष्णुश्चेदिदशार्णमालवमहाराष्ट्राऽपरान्तं कुरून् । सिन्धूनन्यतमांश्च दुर्गविषयान्, दोर्वीर्यशक्त्या हरिः ॥ चौलुक्यः परमार्हतो विनयवान्, श्रीमूलराजान्वयी । तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा । / 16 / / पापर्द्धिद्यूतमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं । तत्सर्वं निर्निमत्तोपकृतिकृतधियां, प्राप्य युष्माकमाज्ञाम् । / स्वामिन्नुआ निषिद्धं, धनमसुतमृत-स्याथ मुक्तं तथार्ह- / च्चैत्यैरुत्तसिता भूरभवदिति समः, संप्रतेः संप्रतीह ॥ 17 ॥ 408 ॥ Page #457 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 409 / / पूर्वं पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याञ्चया, सांगं व्याकरणं सुवृत्तिसुगमं चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च द्वयाश्रयछन्दोऽलंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ 18 ॥ लोकोपकारकरणे स्वयमेव यूयं, सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः । मादृग्जनस्य परिबोधकृते शलाका-पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥ 19 ॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशच्चारुगिरां प्रपंचे ॥ 20 ॥ जंबूद्वीपारविन्दे, कनकगिरिरसावश्नुते कर्णिकात्वं यावद्यावच्च धत्ते, जलनिधिरवनेरन्तरीयत्वमुच्चेः । यावद्व्योमाध्वपान्थौ, तरणिशशधरौ, भ्राम्यतस्तावदेतत् काव्यं नाम्ना शलाका-पुरुषचरितमि त्यस्तु जैनं धरित्र्याम् ॥ 21 ॥ इति प्रशस्तिः दशमं पर्व प्रशस्तिः । / / 409 / / Page #458 -------------------------------------------------------------------------- ________________ 11 2 MM um. 6 AUTOKO AW