SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥६७॥ तृणादिकं दीयमानमपि तत्र दिने यदा । न वृषौ बुभुजाते तौ तदा श्रेष्ठीत्यचिन्तयत् ।। ३२२ ।। मयानुकम्पया पुष्टावियत्कालं वृषाविमौ । अतः परं पोषणीयौ बन्धू साधर्मिकाविति ॥ ३२३ ॥ तयोर्वृषभयोरेवं बहुमानं विशेषतः । चक्रे दिने दिने श्रेष्ठी न हि तौ तद्धिया पशू ॥ ३२४ ॥ भंडीरवणयक्षस्य जज्ञे यात्रोत्सवोऽन्यदा । वाहनानां वाहकेली चारेभे ग्रामदारकैः ॥ ३२५ ॥ वयस्यो जिनदासस्य कौतुकी तौ वृषावुभौ । अनापृच्छ्य गृहीत्वाऽगात् स्नेहे ह्यद्वैतमानिता ।। ३२६ ॥ कुक्कुटाण्डाविव श्वेतौ सदृक्षौ युग्मजाविव । कन्दुकाविव वृत्तांगौ चामरोपमवालधी ।। ३२७ ॥ उत्पतिष्णू इवौद्धुर्याद्वेगाद्वायोरिवात्मजौ । शकट्यां योजयामास तौ वृषौ श्रेष्ठिनः सुहृत् ॥ ३२८ ॥ ॥ युग्मम् ॥ तत्सौकुमार्यमविदन् प्राजनाराभिरीरयन् । चित्रीयमाणो लोकानां सोऽकृपस्ताववाहयत् ॥ ३२९ ॥ वाहकेलीकृतपणान् पौरान् सर्वाञ्जिगाय सः । ताभ्यामद्वैतरंहोभ्यां वृषभाभ्यां क्षणादपि ॥ ३३० ॥ आराच्छिद्रोच्छलद्रक्तप्लावितांगौ च तौ वृषौ । जातत्रोटयै श्रेष्ठिगृहे भूयो बद्ध्वा जगाम सः ।। ३३१ ।। भोजनावरे श्रेष्ठी स्वयं यवसपूलभृत् । तयोर्वृषभयोः पार्श्वे ययौ तनययोरिव ॥ ३३२ ॥ व्यात्तास्यौ निःसौ सास्रौ बहुश्वासौ सवेपथू । आरक्षतक्षरद्रक्तौ प्रेक्ष्य तावित्युवाच सः ।। ३३३ ॥ १ आरा। दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । सुदाढासुरकृत उपसर्गः । ॥६७॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy