SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः दशमं पर्व प्रशस्तिः । त्रिषष्टिशलाकापुरुषचरिते ।।४०५॥ शिष्यो जंबूमहामुनेः प्रभव इत्यासीदमुष्यापि च । श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः ॥ संभूतो मुनिभद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ । संभूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्राह्वयः ॥ १ ॥ वंशक्रमागतचतुर्दशपूर्वरत्न-कोशस्य तस्य दशपूर्वधरो महर्षिः । नाना महागिरिरिति स्थिरतागिरीन्द्रो, ज्येष्ठोऽन्तिषत्समजनिष्ट विशिष्टलब्धिः ॥२॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो, नाम्ना सुहस्तीत्यभूद्यत्पादांबुजसेवनात्समुदित-प्राज्यप्रबोधर्द्धिकः ।। चक्रे संप्रतिपार्थिवः प्रतिपुर-ग्रामाकरं भारते । ऽस्मिन्नः जिनचैत्यमंडितमिला-पृष्ठं समन्तादपि ॥ ३ ॥ ।।४०५॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy