SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व प्रशस्तिः । त्रिषष्टिशलाकापुरुषचरिते ।।४०८॥ SHASIRSAHARSHABHARASHRSHASHASHA शिष्यस्तस्य च तीर्थमेकमवनेः, पावित्र्यकज्जंगमं । स्याद्वादत्रिदशापगाहिमगिरि-विश्वप्रबोधार्यमा ।। कृत्वा स्थानकवृत्तिशान्तिचरिते, प्राप्तः प्रसिद्धि परां । सूरि रितपःप्रभाववसतिः, श्रीदेवचन्द्रोऽभवत् ।। १४ ।। आचार्यो हेमचन्द्रोऽभूत्तत्पादांबुजषट्पदः । तत्प्रसादादधिगतज्ञानसंपन्महोदयः ।। १५ ।। जिष्णुश्चेदिदशार्णमालवमहाराष्ट्राऽपरान्तं कुरून् । सिन्धूनन्यतमांश्च दुर्गविषयान्, दोर्वीर्यशक्त्या हरिः ॥ चौलुक्यः परमार्हतो विनयवान्, श्रीमूलराजान्वयी । तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ।। १६ ।। पापर्द्धिद्यूतमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं । तत्सर्वं निर्निमत्तोपकृतिकृतधियां, प्राप्य युष्माकमाज्ञाम् ।। स्वामिन्नुा निषिद्धं, धनमसुतमृत-स्याथ मुक्तं तथार्ह- । च्चैत्यैरुत्तसिता भूरभवदिति समः, संप्रतेः संप्रतीह ॥१७॥ ४०८॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy