SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२४० ॥ सुत्रामेवामरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत्तत्र धरित्रीधवपुंगवः ।। २७७ ।। आसीद् गृहपतिस्तस्यां महेभ्यश्चुलनीपिता । प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ।। २७८ ।। जगदानन्दिनस्तस्यानुरुपा रुपशालिनी । श्यामा नामाभवद्भार्या श्यामेव तुहिनद्युतेः ।। २७९ ॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याभवन् हेम्नश्चतुर्विंशतिकोटयः ॥ २८० ॥ एकैकशो गोसहस्रैर्दशभिः प्रमितानि तु । तस्याऽऽसन् गोकुलान्यष्टौ कुलवेश्मानि संपदाम् ।। २८१ ॥ तस्यां पुर्यामथान्येद्युरुद्याने कोष्टकाभिधे । भगवान् समवसृतो विहरंश्चरमो जिनः ॥ २८२ ॥ ततो भगवतः पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ॥ २८३ ॥ पद्भयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमनाः श्रीवीरं त्रिजगत्पतिम् ॥ २८४ ॥ भगवन्तं ततो नत्वोपविश्य चुलनीपिता । शुश्राव परया भक्त्या प्राञ्जलिर्धर्मदेशनाम् ॥ २८५ ॥ अथोत्थितायां सदसि प्रणम्य चरणौ प्रभोः । इति विज्ञपयामास विनीतश्चुलनीपिता ।। २८६ ॥ स्वामिन्नस्मादृशां बोधहेतोर्विहरसे महीम् । जगद्बोधं विना नान्यो ह्यर्थश्चंक्रमणे रवेः ॥ २८७ ॥ सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा न वा । आगत्याऽयाचितो धर्मं दत्से हेतुः कृपाऽत्र ते ॥ २८८ ॥ जानामि यतिधर्मं चेद्गृह्णामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥ २८९ ॥ याचे श्रावकधर्मं तु स्वामिन् ! देहि प्रसीद मे । आदत्तेऽब्धावप्युदंको भरणं निजमेव हि ।। २९० ।। | दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिनचरितम् । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । ॥२४० ॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy