SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रेणिकश्चाभयश्चान्ये लोकाश्च तमूर्षि ततः । वन्दित्वा प्रीतमनसः स्वं स्वं प्रययुराश्रयम् ।।३५५ ॥ त्रिषष्टिशलाकापुरुषचरिते IR१८॥ तदा पुरे राजगृहेऽभ्युपेतं श्रीवीरनाथं स मुनिर्ववन्दे तत्पादपद्मद्वयसेवया स्वं कृतार्थयित्वा च शिवं प्रपेदे ।।३५६ ॥ दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् । आर्द्रकुमारचरित्रम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि चेल्लणायोग्यैकस्तंभप्रासादनिर्माणाम्रफलापहरणश्रेणिकविद्याग्रहण-दुर्गन्धाकथा-ऽऽर्द्रककुमारकथावर्णनो नाम सप्तमः सर्ग । I२१८॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy