SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. २८८ २९१ ॥३७॥ २९१ २९५ ३०१ ३०५ ३०५ सुभाषितम् । वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् । कुक्षिजातमपत्यं हि व्यसनेष्वपि दुस्त्यजम् । अनुरुपा ह्यसौ (पशुचारण) रोरबालानां मृदुजीविका । श्रीमतां किं न सिद्ध्यति । अपास्य क्रव्यं क्रव्यादा भक्ष्यैस्तृप्यन्ति नापरैः । चौराणामपि केषांचिच्चित्रमायतिचिन्तनम् । दंभस्य सुकृतस्याहो ब्रह्माप्यन्तं न गच्छति । वञ्च्यन्ते वञ्चनादक्षैर्दक्षा अपि कदाचन । ९८ हतं सैन्यं ह्यनायकम् । आदिमा मद्यपानस्य निद्रा सहचरी खलु । १०० जीवन् हि नरो भद्राणि पश्यति । स पुमान् यो हि कालवित् । १०२ मनोऽधीनं हि चेष्टितम् । १०३ यन्मनसि प्रायस्तद्धि वचस्यपि । १०४ प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः । १०५ बलीयान् स्त्रीगृहः खलु । १०६ मृत्योर्हि विषमा गतिः । १०७ कीदृगन्वयो योग्यतां विना । ३०७ ३११ ३१३ ३१७ ९ १०१ ३१७ ३१७ ३१९ ॥३७॥ ३२४ ३३२ ३३२ ३३६
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy