SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचारते ॥६४॥ सर्गः श्रीमहावीरजिनचरितम् । पारयित्वा प्रभुरपि श्वेतवीं नगरी ययौ । प्रदेशिना नरेन्द्रेण जिनभक्तेन भूषिताम् ।। २८६ ।। पौराऽमात्यचमूपायैः प्रदेशी परिवारितः । प्रघवेवापरोऽभ्येत्य जगन्नाथमवन्दत ।। २८७ ॥ प्रदेशी स्वपुरेऽथागात् स्वामी च विहरन् क्रमात् । नगरं सुरभिपुरं तपःसुरभिरभ्यगात् ।। २८८ ।। मेदिन्या इव *संव्यानं प्रतिमानमिवाम्बुधेः । गंगा तरंगिणीमुच्चतरंगामासदत् प्रभुः ।। २८९ ।।। तां तितीर्घः सिद्धदत्तनाविकप्रगुणीकृताम् । आरोहद्भगवान्नावं पथिका अपरेऽपि हि ।।२९० ॥ दण्डाभ्यां चाल्यमानाभ्यां पक्षाभ्यामिव पक्षिणी । त्वरितं गन्तुमारेभे नौरभ्युद्यतनाविका ॥२९१ ॥ वाशितं कौशिकेनोच्चैस्तदानीं तटवर्तिना । क्षेमिलाख्यः शकुनज्ञोऽवोचत्क्षेमं न खल्विह ।। २९२ ।। प्राप्तव्यमचिरात् सर्वैर्व्यसनं मारणान्तिकम् । महर्षेरस्य महिम्ना तस्मान्मोक्ष्यामहे परम् ।। २९३ ।। ब्रुवाण एव तत्रैवं नौरगाधं जलं ययौ । सुदाढो नागकुमारस्तत्रस्थं चैक्षत प्रभुम् ।। २९४ ।। स्मृत्वा प्राग्जन्मवैरं स क्रुध्यन्नेवमचिन्तयत् । सोऽयं येन त्रिपृष्ठत्वे सिंहोऽहं निहतस्तदा ।। २९५ ।। एतद्देशातिदूरस्थे गिरौ निवसता मया । नापराद्धं तदा किंचित्रिपृष्ठस्य सतोऽस्य हि ॥ २९६ ।। निजदोर्वीर्यदर्पण कुतूहलचिकीर्षया । गुहामध्ये निलीनोऽहं तदानीं निहतोऽमुना ॥२९७ ॥ चण्ड HARSHABHARASHRSHASHRSHASIRFORE कौशिक वृत्तान्तः । ॥६४॥ टि.- *वस्त्रम् ॥ १°दन्त ।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy