SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरि ॥३०॥ धर्मसारथये धर्मनेत्रे धर्मैकचक्रिणे । व्यावृत्तच्छद्मने सम्यग्ज्ञानदर्शनधारिणे ।। ७५ ।। जिनाय ते जापकाय तीर्णाय तारकाय च । विमुक्ताय मोचकाय नमो बुद्धाय बोधिने ॥ ७६ ॥ सर्वज्ञाय नमस्तुभ्यं स्वामिने सर्वदर्शिने । सर्वातिशयपात्राय कर्माष्टकनिदिने ॥ ७७ ॥ तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्याद्वादवादिने वीतरागाय मुनये नमः ॥ ७८ ॥ पूज्यानामपि पूज्याय महद्भ्योऽपि महीयसे । आचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ।। ७९ ।। नमो विश्वंभुवे तुभ्यं योगिनाथाय योगिने । पावनाय पवित्रायानुत्तरायोत्तराय च ॥ ८० ॥ संप्रक्षालनाय योगाचार्याय प्रवराय च । अग्राय वाचस्पतये मंगल्याय नमोऽस्तु ते ॥ ८१ ॥ नमः परस्तादुदितायैकवीराय भास्वते । ॐ भूर्भुवः स्वरितिवाक्स्तवनीयाय ते नमः ॥ ८२ ॥ नमः सर्वजनीनाय सर्वार्थायामृताय च । उदितब्रह्मचर्यायाप्ताय पारगताय ते ॥ ८३ ॥ नमस्ते दक्षिणीयाय निर्विकाराय तायिने । वज्रऋषभनाराचवपुषे तत्त्वदृश्वने ॥ ८४ ॥ नमः कालत्रयज्ञाय जिनेन्द्राय स्वयंभुवे । ज्ञानबलवीर्यतेजः शक्त्यैश्वर्यमयाय ते ॥ ८५ ॥ आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने । नमस्तुभ्यं महेशाय ज्योतिस्तत्त्वाय ते नमः ।। ८६ ।। तुभ्यं सिद्धार्थ राजेन्द्रकुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः ॥ ८७ ॥ १ मांग । २ पारंग दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । प्रभोः जन्मा भिषेकः । 113011
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy