SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व नवमः त्रिषष्टिशलाकापुरुषचरिते २७५॥ सर्गः श्रीमहावीरजिनचरितम् । कालान्तरेण विहरन् भगवान् सपरिच्छदः । चतुस्त्रिंशदतिशयो ययौ चम्पां महापुरीम् ।। १७० ।। स्वामिनोऽनुज्ञया सालमहासालर्षिसंयुतः । ततः पुरी पृष्ठचम्पां गौतमो गणभृद्ययौ ।। १७१ ।। ववन्दे गौतमं तत्र भक्तितो गागलिन॒पः । तन्मातापितरावन्ये पौरामात्यादयोऽपि च ।। १७२ ।। तत्रासीनः सुरकृते सौवर्णे कमलासने । इन्द्रभूतिश्चतुआनो विदधे धर्मदेशनाम् ।। १७३ ॥ गागलिः प्रतिबुद्धोऽथ राज्ये न्यस्य निज सुतम् । दीक्षां गौतमपादान्ते पितृभ्यां सममाददे ।। १७४ ॥ स तैस्त्रिभिः सालमहासालाभ्यां च समावृतः । चचाल गौतममुनिश्चम्पायां वन्दितुं प्रभुम् ।। १७५ ।। अनुगौतममायाता पंचानामपि वर्मनि । शुभभाववशात्तेषामुदपद्यत केवलम् ।। १७६ ।। प्राप्ताः सर्वेऽपि चम्पायां पुर्यां तत्र जिनेश्वरम् । ते प्रदक्षिणयामासुः प्रणनाम तु गौतमः ।। १७७ ॥ तीर्थं नत्वाऽथ ते पंच चेलुः केवलिपर्षदि । तानूचे गौतमो हन्त वन्दध्वं परमेश्वरम् ।। १७८ ।। स्वाम्यूचे गौतमर्षे ! मा केवल्याशातनां कृथाः । गौतमोऽप्यक्षमयत्तान्मिथ्यादुष्कृतपूर्वकम् ।। १७९ ।। खिन्नोऽथ गौतमो दध्यौ न किमुत्पत्स्यते मम । केवलज्ञानमिह च भवे सेत्स्यामि किं न हि ? ।। १८० ।। योऽष्टापदे जिनान्नत्वा वसेद्रात्रिं स सिध्यति । भवेऽत्रैवेत्यर्हदुक्तं वक्तृन् सोऽथास्मरत्सुरान् ।। १८१ ।। देवतावाक्प्रत्ययेन तदानीं गौतमो मुनिः । इयेषाष्टापदं गन्तुं तीर्थकृद्वन्दनाकृते ।। १८२ ॥ १"द्रात्रौ । पञ्चदशशततापसाना प्रतिबोधः । २७५॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy