SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥३९॥ क्र. १२६ १२७ १२८ १२९ १३० १३१ १३२ १३३ १३४ १३५ १३६ १३७ १३८ १३९ सुभाषितम् । सिद्धिर्वचसा हि महीभुजाम् । स्त्रीगृहः खलु मत्कोटग्रहादपि विशिष्यते । श्रियः सर्वत्र दोष्मताम् । सिंहा इव पराक्षेपं न सहन्ते महौजसः । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ? प्रतिज्ञया पौरुषं हि दोष्मतां भृशमेधते । लघुकर्मणि शिष्ये हि प्रभवन्ति गुरोर्गिरः । आपदः प्रायः प्रभवन्ति न धीमति । रसवीर्यविपाको हि द्रव्याणां जातु नान्यथा । स्त्रीसंगे हि कियत्तपः ? नारीणां किंकर इव कामान्धः किं करोति न ? सुखप्रतार्यः प्रायेण सर्वोऽपि व्यसनार्दितः । पुण्यैः किं नाम दुर्लभम् ? वचनं ह्यर्हतां जातु नान्यथा । पृष्ठ क्र. ३६३ ३६३ ३६४ ३६५ २६७ ३७२ ३३४ ३७४ ३७५ ३७६ ३७६ ३७७ ३८० ३८० | ॥३९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy