SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१८७॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । SARASHRSHASHASASARASHBHASHASTRA इतो भवे तृतीये त्वं हस्ती वैताढ्यभुव्यभूः । मेरुप्रभाख्यो दावार्तः पयः पातुं सरस्यगाः ॥३९३ ॥ तत्पंकमग्नो निःस्थामा प्रतीभेन हतस्ततः । सप्ताहान्ते मृतो विन्ध्ये गजोऽभूराख्यया तया ॥३९४ ।। दृष्ट्वा दवानलं जाति स्मृत्वोन्मूल्य दुमादिकम् । नद्यां स्वयूथरक्षार्थमकार्षीः स्थण्डिलत्रयम् ।।३९५ ।। अन्येधुर्खलिते दावे धावंस्त्वं स्थण्डिलान्यभि । तत्र द्वे स्थण्डिले पूर्णे पूर्वायातैमूंगादिभिः ॥३९६ ॥ ते व्यतीत्य तृतीयेऽयाः स्थण्डिले तत्र च स्थितः । गात्रकण्डूयनकृते चरणं समुदक्षिपः ॥३९७ ॥ अन्योऽन्यसत्त्वसंमर्दपर्यस्तस्तावकस्य तु । समुत्क्षिप्तस्य तस्यांप्रेरधस्ताच्छशकोऽपतत् ।। ३९८ ॥ तथास्थं शशकं दृष्ट्वा करुणापूर्णमानसः । उत्क्षिप्तपाद एवास्थास्त्रिपदीभृन्मदादिव ।। ३९९ ।। सार्धाद् व्यहाद्दवे शान्ते जीवा जग्मुः शशादयः । त्वमपि क्षुत्तृषाऽऽक्रान्तः पानीयाय प्रधावितः ।। ४०० ।। चिरोद्धरणखिन्नैकांघ्रित्वाच्च न्यपतः क्षितौ । क्षुत्तृष्णाक्लेशविवशस्त्र्यहान्मृत्युं त्वमासदः ।। ४०१ ॥ शशानुकंपापुण्येनाधुना राजसुतोऽभवः । लब्धं कथंचिन्मानुष्यमिदं नयसि किं मुधा ? ॥ ४०२ ॥ अप्येकं शशकं त्रातुं कष्टमस्थास्तथा तदा । साध्वंघ्रिघट्टनात्कष्टात् प्रणष्येऽस्यधुना कथम् ? ॥ ४०३ ।। एकजीवाभयदानफलमीदृक्षमासदः । सर्वजीवाभयदानं प्रतिपन्नोऽसि साधु तत् ।। ४०४ ।। पालय प्रतिपन्नं स्वं भवाम्भोधिं समुत्तर । मानुष्यं दुर्लभ हीदं तत्समुत्तारणक्षमम् ॥ ४०५ ॥ मेघकुमार चरित्रम् । | 11१८७॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy