SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते वर्षत्रिंशति जन्मतोऽथ समतीतायां सहे मासि च । श्यामायां दशमीतिथौ हिमकरे हस्तोत्तरासु स्थिते ।। यामेऽह्नश्चरमे तु षष्ठतपसः साक्षात्रिलोक्याः प्रभो- । श्चारित्रेण समं तदा समभवज्ज्ञानं मनःपर्ययम् ।। १९९ ।। दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिनचरितम् । I४०॥ प्रव्रज्याग्रहणम्। | इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते । महाकाव्ये दशमपर्वणि श्रीमहावीरजन्मप्रव्रज्यावर्णनो नाम द्वितीयः सर्गः । SHRISHABHASHARABHASHASHAHARASS ४०॥ * मृगशिर्ष - भाषायां मागसर
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy