SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरि ।।१६८ ।। तस्या दोहद इत्यासीद्गजारुढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि ।। १४१ । विज्ञपय्याऽथ राजानं तत्पित्राऽपूरि दोहदः । पूर्णे काले च साऽसूत प्राची रविमिवार्भकम् ।। १४२ ॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराभयकुमार इति मातामहोऽभिधाम् ॥ १४३ ॥ स क्रमाद्ववृधे विद्या निरवद्याः पपाठ च । अष्टवर्षोऽभवद्दक्षो द्वासप्तत्यां कलासु च ।। १४४ ।। सवयाः कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याऽहो पितापि ज्ञायते न हि ।। १४५ ।। ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽभयम् ।। १४६ ।। नन्दां प्रत्यभयोऽप्यूचे मातः को मे पितेत्यथ । अयं तव पिता भद्रश्रेष्ठी नन्देत्यचीकथत् ॥ १४७ ॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुत्रेणेत्युदिता नन्दा निरानन्देदमब्रवीत् ।। १४८ ॥ देशान्तरादागतेन परिणीतास्मि केनचित् । मम च त्वयि गर्भस्थे तमापुः केचिदौष्ट्रिकाः ।। १४९ । रहः स किंचिदुक्त्वा तैः सहैव क्वचिदप्यगात् । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ।। १५० । स यान् किंचिदजल्पत्त्वामिति पृष्टाऽभयेन सा । अक्षराण्यर्पितान्येतानीति पत्रमदर्शयत् ।। १५१ ।। तद्विभाव्याऽभयः प्रीतोऽब्रवीन्मम पिता नृपः । पुरे राजगृहे तत्र गच्छामो ननु संप्रति ।। १५२ ।। आपृच्छ्य श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्देयो नन्दया सार्धं ययौ राजगृहं पुरम् ॥ १५३ ॥ १ दप्य । दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । श्रेणिक चरित्रम् । ।।१६८ ।।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy