SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ।।१५६ ।। | उदस्तस्य बलेस्तस्य खेऽप्यर्थं जगृहुः सुराः । अर्धस्य पतितस्यार्धं राजा शेषं पुनर्जनाः || १८३ ॥ | अथोत्थाय जगन्नाथ देवच्छन्द उपाविशत् । स्वाम्यंघ्रिपीठे चाऽसीनो गौतमो देशनां व्यधात् ॥ १८४ ॥ द्वितीयस्यां तु पौरुष्यां पूर्णायां गौतमोऽपि हि । देशनाया विरराम वृष्टेरिव नवाम्बुदः ।। १८५ ।। तत्रातिगम्य कतिचिद्दिवसानि विश्वविश्वोपकारनिरतः प्रतिबोध्य लोकम् । स्वामी सुरासुरनरेश्वरसेव्यमान पादारविन्दयुगलो विजहार पृथ्व्याम् ।। १८६ ॥ ܀ ܀ ܀ ܀ ܀ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते | महाकाव्ये दशमपर्वणि श्रीमहावीरकेवलज्ञानचतुर्विधसंघोत्पत्तिवर्णनो नाम पंचमः सर्गः । दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिन चरितम् । संघस्थापना । 1194811
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy