Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600129/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्कः ४८. श्रीमत्तपोगच्छाम्बरनभोमणिश्रीमदूरत्नशेखरसूरिसन्डब्धविवरणयुतम्श्रीश्राद्धप्रतिक्रमणसूत्रम् । ( अपरनाम अर्थदीपिका.) विख्यातिकारकः-शाह नगीनभाई घेलाभाई-जह्वेरी, अरबएको कार्यवाहका। इदं पुस्तकं मोहमय्यां 'निर्णयसागर' मुद्रणागारे कोलभाटवीथ्यां २३ तमे निलये रामचंद्र येसु शेडगेद्वारा मुद्रापयित्वा प्रकाशितम्। श्रीवीरसंवत् २४४५. विक्रमसंवत् १९७५. क्राइष्टस्य सन् १९१९. प्रथमसंस्कारे प्रतयः १०००] वेतनम् रु०२-०-० [ Rs 2-0-0] मोहमय्याम्. For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । [ All Rights Reserved by the Trustees of the Fund. ] ཝིདྷཛི, པེནྟེཏིཨཨུཙྪེ དེནི, ཙིཏྟནི། Printed by Ramchandra Yesu Shedge at "Nirnaya-Sagar" Press, 23 Kolbhat Lane, Bombay. BKD Published by Shah Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, No. 426 Javeri Bazar, Bombay. Page #3 -------------------------------------------------------------------------- ________________ sarnamammorna Dameramwamo श्रेष्ठी देवचंद लालभाई जवेरी. निर्याणम् १९६२ वैक्रमाब्दे CV9-Manum-0-30804Farmi-E जन्म १९०९ वैक्रमाब्दे कार्तिक शुक्लकादश्या, सूर्यपुरे. पौषकृष्णतृतीयायाम् , मुम्पय्याम, The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat, Died 13th January 1906 A. D. Bombay The Bombay Art Printing Work, Fort, Page #4 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #5 -------------------------------------------------------------------------- ________________ Jain Education श्रीमद्वीर जिनेन्द्रो विजयतेतराम् । श्राद्धप्रतिक्रमणीया प्रस्तावना. विदितमेतद्विपश्चितां यदुत श्रीमद्वीरजिनशासनं सप्रतिक्रमणमाद्यार्हच्छासनमिव ये च प्राक् ऋजुप्राज्ञतयांऽस्थितकल्पा आसन् जाताश्च | पश्चात् तीर्थसंक्रान्त्या स्थितकल्पास्तेऽप्युररीचक्रुरेव सप्रतिक्रमणं शासनं, का हि वार्त्ता तर्हि वक्रजडानां प्रथमत एव स्थितकल्पानां मुनीनां प्रतिक्रमणक्रियाया नियतत्वे ?, एवं च सति वीरजिनयतीनां चेत् शासनान्तर्वर्त्तितासमीहाऽवश्यन्तया प्रतिक्रमणक्रिया करणीया, यथा च | वाचंयमानां व्रतातीचाराणां शोधनमसंयमादिविषयकेण प्रतिक्रमणाध्ययनेन तथैव देशविरतानामपि स्थूलहिंसाविरत्या दिगोचरातिचारमयेनैव प्रतिक्रमणाध्ययनेन तत्, यथाप्रतिज्ञमेवातिचारसंभवात् नोभयेषामतिचारसाम्यं न च समेन सूत्रेण प्रतिक्रान्ति:, ततो युक्तमेव श्रमणोपासकानां | प्रतिक्रमणेन भिन्नेन प्रतिक्रमणं, साम्ये जिनस्तुतौ गुरुवन्दने कायोत्सर्गे प्रत्याख्याने च नास्ति तथाविधो विशेषो यादृशोऽणुव्रतेपु, तेनान्यसूत्राणां | सर्वथा पार्थक्याभावेऽप्यस्य विशेषभेदवत्त्वेन पार्थक्यं सर्वथा प्रतिक्रमणसूत्रस्य, यथा च आद्यावश्यके सर्वशब्दवर्जो यावन्नियमाङ्कितो द्विविधत्रिविधपाठपूर्ण आलापकः स्थूलहिंसादिनिप्रहमयश्चान्यावश्यके श्रावकाणां योग्यतयाऽऽलापकस्तद्वदेव तत्कर्तृप्रणीतमिदमपि सूत्रं, सिद्धान्तितं चात एव पूज्यपादैः श्रीमद्भिरभयदेवसूरिभिराद्यपञ्चाशकेऽस्यात्वं, ये नैवं मन्त्रते तैर्दर्शनीयमन्यद् श्राद्धप्रतिक्रमणसूत्रं प्रनं, नो चेदेवं सूत्रा| चार्यवचनोत्तीर्णवादिभिः सहालं चसूर्या, स्पष्टीकृतमत्रापि २०२ तमपृष्ठे अस्य श्रीमद्विजयसिंहाचार्यकृतया चूर्ष्या श्रीमज्जिनदेवसूरिहन्धेन ational BEST BEBE ww.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ श्राद्धप्र- भाष्येण परिकरितत्वमावेद्य श्रीमदकलङ्कश्रीमद्देवेन्द्रादिविहितवृत्तिसमलङ्कृततां चाऽऽविर्भाव्य पूज्यपादैर्ग्रन्थकृद्भिरपि तथात्वं,सति चास्याऽऽर्ष- प्रस्ताव. तिसूत्रे त्वे प्रत्यहं श्रमणोपासकक्रियायां द्विसन्ध्यमुपयोगित्वे चाऽऽवश्यकं तदीयार्थपरिज्ञानं,सूत्रस्याज्ञातार्थस्य खादरहिततया सिद्धान्तितत्वात् निःस्वाद स्याध्यवसायाशोधकत्वात् अध्यवसायाशुद्धावतीचारपङ्कस्यानपगमात् अशुद्धस्य सुकृतस्य यथेरितफलाप्रापकत्वात् प्रागूबद्धस्याप्यतिचारदोषकर्मण) आलोचनप्रायश्चित्तादिनिरस्यत्वात् श्रद्धावता मुमुक्षुणा श्राद्धेनावश्यं ज्ञेयं सार्थ प्रतिक्रमणाध्ययनं स्वकीयं, ज्ञात्वा चैतत् पूर्वसूरिभिरनेकैश्चूर्णिभाष्यादिरलकृतं सूत्रमेतत् , तथापि पतत्प्रकर्षतया कालस्य, दुर्लभतया गीतार्थसाधुसमागमस्य अक्षणिकतया गार्हस्थ्यस्य स्थूललक्ष्यतयाऽऽरम्भपरिग्रहमनाना रसपोषकस्वभावतया काव्यस्य हिताहितप्रवृत्तिनिवृत्त्युत्पादकतया रसवद्वोधस्य विस्तृततमकथानिकानामेव यथावद्वत्तनिबोधन चतुरत्वात् श्राद्धानुष्ठान विधौ संक्षिप्ततया विवृतेऽपि सूत्रेऽस्मिन् श्रीमद्देवेन्द्रमूरिभिर्विशेषेण विवृतं सूत्रमेतत् पूज्यैः श्रीमद्भिः सूरिभी रत्नशेखरैः।। ४ ग्रन्थप्रणेतारश्च कदा कतमत् भूमण्डलं मण्डयामासुः पावयामासुश्च स्वजनुषं केषां श्रीगुरूणां वदनकमलविनिर्गतैर्वचनरसैदीक्षादानपटुभिः करसरोजैश्चेति जिज्ञासायां श्रीमतां सत्तासमयः एतद्न्थप्रशस्तित एव चतुर्दशशताब्द्या अत्यन्तान्तिमः पञ्चदशशताब्द्याश्चादिमो भागोऽवसीयते, तथा च तत्पाठः " एषां श्रीसुगुरूणां प्रसादतोऽब्दे षडङ्कविश्वमिते (१४९६)। श्रीरत्नशेखरगणी वृत्तिमिमामकृत कृतितुष्टयै ॥ ११" श्रीमतामितिवृत्तं च पूज्यैः श्रीमद्भिर्धर्मसागरोपाध्यायैरेवं स्वकृतायां तपोगच्छपट्टावल्यां लिखितं ॥१॥ "चउवण्ण रयणसेहरओत्ति-श्रीमुनिसुन्दरसूरिपट्टे पट्टे चतुष्पञ्चाशत्तमः श्रीरत्नशेखरसूरिः विक्रम सं० १४५७ कचित् १४५२ जन्म, ११४६३ व्रतं, १४८३ पण्डितपदं, १४९३ वाचकपदं, १५०२ सूरिपदं, स्तम्भे तीर्थे बांबीनाम्ना भट्टेन बालसरस्वती नाम दत्तं, तत्कृताः Page #7 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिक्रमणवृत्तिः श्राद्धविधिवृत्तिः आचारप्रदीपश्चेति, वि. १५१७ पौष० व०६ दिने स्वर्गः, तदानी लुकाख्यात् लेखकात् सं० १५०८ 19 वर्षे जिनप्रतिमोत्थापनपरं लुकामतं प्रवृत्तं, तन्मते वेषधरस्तु १५३३ वर्षे जातः, तत्र प्रथमो वेषधारी ऋ. भाणकाख्योऽभूदिति" तथा हीरसौभाग्येसूरेस्ततोऽजायत रत्नशेखरः, श्रीपुण्डरीको वृषभध्वजादिव । बाम्बीति नाम्ना द्विजपुङ्गवेन, न्यगादि यो बालसरखतीति ॥ १२८॥ टीका-ततस्तस्मात्-श्रीमुनिसुन्दरसूरीन्द्रात् रत्नशेखर इति नामा सूरिरजायत, क इव ?-यथा भरतचक्रवर्तिप्रथमसुतः श्रिया-गणभृ-18 | लक्ष्म्या कलितः पुण्डरीकनामा श्रीवृषभध्वजात्-वृषभलाञ्छनात् । 'ध्वजश्चिन्हे पताकायां, शिश्ने पूर्वदिशो गृहे। खदाङ्गे शौण्डिके माने | | इत्यनेकार्थतिलके, आदिदेवाज्जज्ञे । यः श्री रत्नशेखरसूरिः स्तम्भतीर्थे बाम्बीनाम्ना द्विजपुङ्गवेन ब्राह्मणश्रेष्ठेन अयं बालसरस्वती इति 18|न्यगादि-कथितः तदादि बालसरस्वतीति विरुदं दधार ॥ इति रत्नशेखरसूरिः॥ | तेन ज्ञायते निश्चितमेतत् यदुत श्रीमद्भिर्गुर्जरावनिर्विशेषेण स्वविहारादिना पाविता । श्रीमतां च साधुरत्नमुनीन्द्राणां वैराग्यमकरन्दमुक्षु ४ वचनेषु मुग्धो ग्रन्थकृन्मनोभ्रमरो, जगृहुश्च दीक्षा सशिक्षा श्रीमद्भिर्गुणरत्नसूरिभिः शिक्षितेभ्यो भुवनसुन्दरमरिभ्यः, पट्टे तु श्रीमतां मुनि | सुन्दरसूरिवराणां, पर्युपासिषत च श्रीमद्भिः सत्यहंसादिभिः पण्डितप्रवरैः श्रीमत्पादाः, स्पष्टमेतच्छ्रीमद्वाक्यैः, एतदीयप्रस्तावनाप्रशस्तिवचनो-8 ४ल्लेख विचारकाणां न नूनमेतत् । Jain Educa emational For Private & Personel Use Only IN Page #8 -------------------------------------------------------------------------- ________________ प्रस्ताव. श्राद्धप्र तिसूत्रे ॥२॥ श्रीपालकथादिविधातारो रत्रशेखरा ये ते तु भिन्ना एवैभ्यः, यद्यपि तेऽपि पञ्चदशशताब्द्याः पश्चिम भागमेवालंचक्रुः स्वजनुषा| भूषयामासुश्च सवृत्तिकगुरुगुणपत्रिंशिकागुणस्थानक्रमारोहक्षेत्रसमासश्रीपालचरित्रच्छन्दःकोशादिभिः साहित्यकलां, यतस्ते बृहद्गच्छीयाः। श्रीमद्वज्रसेनमूरिपट्टपूर्वाचलार्यमाभाः श्रीमद्धेमचन्द्रचरणकमलचञ्चरीकायमाणाः, इमे तु श्रीमत्तपागणनभोऽङ्गणभानुप्रभश्रीमद्भवनसुन्दरमुरिपदसरोजहंसाः, श्रीमद्विहिताश्च ग्रन्था यद्यपि भविष्यन्त्यनेके तथापि श्रीमद्भिरेव प्रस्तुते प्रन्थे एतद्भिन्नाः सूचिताः "श्राद्धविधिकौमुदी|| अर्थकौमुदी (आचारप्रदीपः) लघुस्तोत्रं" इत्येते निर्णीताः, अपरेऽपि यदि स्युः स्तवस्तोत्रादिभिन्नाः सूरिपादाः केऽपि सूचयिष्यन्ति तान् || उपकृता भविष्यामः। 1 के केऽत्र विषयाः कस्मिन् कस्मिन् विषये कानि कानि कथानकानि तदेतत् सर्व विषयानुक्रमादवधार्य धीधनैः, प्रन्थस्यास्याध्ययने वाचने । चानुपेक्ष्या इमे उपयोगिनो विषयाः २८ ॥ अन्यलिङ्गगृहिलिङ्गसिद्धास्त एव येऽवाप्य केवलं नान्त मुंह दधिकं जीवन्ति .... .... .... दीक्षोपस्थितस्य ये विघ्नकरास्तेषां पुरतो दीक्षाप्राहकेण वाच्यं मायावचनमपि प्रमादबाहुल्येऽपि नाधुना सर्वथा चारित्रवदभावः .... सिद्धसाधुः श्रीहरिभद्रसूरिशिष्यः (अत्र विभावनीयमिदं यदुत श्रीमद्भिःसिद्धर्षिभिरेवोपमितौ स्वबोधावसरे श्री७ | मतां हरिभद्रसूरीणामतिव्यवहितकालभवत्वमाख्याय Jain Education on For Private & Personel Use Only Page #9 -------------------------------------------------------------------------- ________________ १४९ प्रान्तेऽपि तदीयश्रीललितविस्तराजन्यबोधान्वितता खस्याख्यायि, तेन तद्न्थजन्य बोधावाप्तेः शिष्यगुरु भावता असमानकालीनता च द्वयोरप्युपपद्यत एव) मिथ्यात्वस्थानेषु लौकिकलोकोत्तरदेवगुरुगतानि विवि धानि मिथ्यात्वस्थानानि, ऐहलौकिकार्थमपि माननायां मिथ्यात्वसाधनं च .... प्रविजिपुणा च भार्या साधानाऽपि स्यात् मोच्यैव .... ज्ञानपञ्चम्यां पुस्तकादीनां वस्त्रगन्धकुसुमोचयैरर्चनं .... पिष्टस्य मासभेदेन सचित्ततादिकालमानं .... .... गृहस्थस्यापि यावज्जीवं ब्रह्मचर्यस्याभ्युपगमः .... | 'परवाया' इत्यस्य विवरणस्यावलोकनात् संस्कृतभाषायाः सकाशात् गौरवमर्थमाश्रित्य प्राकृतभाषायाः स्पष्ट प्रतिभापथमागमिष्यति .... ... अधिकरणानां व्युत्सर्जने तज्जन्यपापबन्धाभावः अन्यथा तु बन्ध एव . .... .... .... .... ३२ श्रावकाणां कृतसामायिकानामपि श्रवणं पठनं प्रच्छनं वा, तेन येऽधुना अविरतिजम्बाले निमजयन्ति श्रावकान् व्याख्यानश्रवणागतान तेऽविरतिपक्षगा एव, न च तेषां पक्षपाति वचनमेकमपि शास्त्रीयं, स्याचेदाविर्भाव्यं तैः पौषधं पर्वानुष्ठानमित्येतद्व्युत्पत्तिमात्र, प्रवृत्तिस्तु आहार८५ त्यागादौ, तेनापर्वसु पौषधस्य निषेधकानां गतिः का?, व्यतिरिच्याग्रहं न किश्चित् वाक्यं निषेधकमपर्वसु पौषधस्य, समयोगक्षेमत्वाद्वाऽपर्वसु न कार्योऽतिथि संविभागः, पौषधवत्तत्राप्यविधिप्रसक्तेः .... देवादिषु सम्यक्त्वाद्यर्थ बहुमानादिकरणे न मिथ्यात्वं, प्रत्युत देवागममसत्यमभिधायासत्यमर्थ पुष्णतां त्रि१२८ । __ स्तुतिकानां तदेवावश्यं .... .... ... १६२ JainEducation international For Private Personel Use Only Page #10 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रे ॥३॥ ये प्रकरणकारास्त एव श्रीललित विस्तराकारिणः, तैः संमता च स्तुतिश्चतुर्थी, वैयावृत्त्यकराणां सूत्रं च सर्वेषां करणीयतया चैत्यवन्दनकारिणां २०१ इत्येवं स्पष्टगाथा व्याख्यामयी विषयविवेचनप्रवणा काव्यबोध विधायिविविधच्छन्दोबद्धगद्य संस्कृतप्राकृतभाषामयकथाकलिता ऐदंयुगीनानेकाऽऽशङ्कासमाधानसाधना चतुरचेतश्चमत्कारकारिण्यपीयं वृत्तिः "अर्थदीपिका" नाम्नी निर्मिताऽपि पूज्यपादैर्विहायौद्धत्यं शोधिता लक्ष्मीभद्रैर्विबुधैः, ततो निष्कलङ्का समभ्यसनीयाऽभ्यासपटिष्टानामित्यभ्यर्थनापुरस्सरमर्थयन्ते. उदन्वदन्ता आनन्दाः शैरमुन्यङ्केन्दुमिते हायने शुचिकृष्णद्वादश्यां सूर्यपुरे. Jain Education national प्रस्ताव. ॥ ३ ॥ Page #11 -------------------------------------------------------------------------- ________________ ॐ अर्हम् श्रीश्राद्धप्रतिक्रमणसूत्रस्य विषयानुक्रमणिका. पत्राङ्काः पत्राङ्का विषयाः अथ प्रथमः सम्यक्त्वाधिकारः | श्रावकसामायिकेऽपि स्थापनासिद्धिः सामायिके रजोहरणमुखवत्रिकाग्रहणं प्रागीर्यापथिकाप्रतिक्रमणसिद्धिः पञ्चदश सिद्धभेदाः गाथा १ आचार्यादीनां स्वरूपं श्रावकशब्दान्वर्थः प्रतिक्रमणान्वर्थः Mrr mmm विषयाः अतिक्रमादिस्वरूपं गाथा २ आरम्भपरिग्रहप्रतिक्रमणं गाथे ३-४ इन्द्रियकषायाप्राशस्त्यप्रतिक्रमणं श्रवणादीनां प्रशस्ततानिरूपणं कूर्मदृष्टान्त इन्द्रियसंवरासंवरयोः क्रोधादीनां प्रशस्तताऽपि गाथा ५ अभियोगाः षट् .... सम्यक्त्वस्वरूपफलादि गाथा ६ ४ ४ JainEducation .inna For Private Personel Use Only Page #12 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रे ॥ ४ ॥ विषयाः सम्यक्त्वे जयविजयकथा ( श्लोकाः ४७२) सम्यक्त्वप्राप्तिवर्णनम् पुञ्जत्रयकरणं पुनः सम्यक्त्वप्राप्तौ अपूर्वकरणादेः करणाकरणे सम्यक्त्वभेदाः तत्स्थितिआकर्षगुणस्थानान्तरोपयोगलच्धिचिन्ता औपशमिकादीनाश्रित्य कारकादिखरूपं द्रव्यादयो निसर्गादयश्च भेदाः **** Bone .... शङ्कादीनां व्याख्या शङ्कायां कन्थादृष्टान्तः आकाङ्क्षायां द्विजज्ञावं शङ्काविचिकित्सापार्थक्योक्तिः धर्मकलङ्के रज्जिकार्याज्ञातं विचिकित्सायामाषाढाचार्यदृष्टान्तः .... .... .... .... .... www. .... .... **** www. .... .... www. www. www. .... .... .... .... पत्राङ्काः ९ २५ २५ २५ २६ २७ २८ २८ २९ २९ ३० ३० विषयाः शौच व्यवस्थादर्शनपूर्व स्मृतिभिर्ब्रह्मवतोऽस्नानस्य सिद्धिः विद्वज्जुगुप्सायां श्रावक सुताया दृष्टान्तः कुलिङ्गिप्रशंसायां लक्ष्मणश्रेष्ठदृष्टान्तः संसर्गाद् गुणदोषोत्पादसिद्धौ शुकद्वयदृष्टान्तः मिथ्यात्वस्थानानि ७९ लौकिकगुरुगतानि मिथ्यात्वस्थानानि ५ लोकोत्तरदेवगतानि मिध्यात्व स्थानानि ४ इहलोकार्थमपि यक्षाद्याराधनस्य मिध्यात्वानुगत्वं अनुकम्पादानसिद्धिः .... मिध्यात्वस्य त्रिविधत्रिविधत्याज्यता अभिग्राहिकादयो मिध्यात्वभेदाः | पृथ्व्यादीनां जीवत्वसिद्धिः गाथा ७ .... .... .... .... .... .... www. देवगतानि **** .... .... ५ अथ द्वितीयोऽणुव्रतपञ्चकाधिकारः .... **** .... .... पत्राङ्काः ३० ३१ ३१ ३२ ३२ ३४ ३४ ३४ ३५ ३५ ३५ ३६ विषयानु. ॥ ४ ॥ with Page #13 -------------------------------------------------------------------------- ________________ पत्रातः ३७ विषयाः प्राणवधस्य भेदाः २४३ गाथा ८ हिंसाचतुर्भगी गाथा ९ .... थूला सुहुमा जीवा इत्यस्य व्याख्या प्रमादानां पञ्चकमष्टकं च .... सापेक्षा वधबंधादयः गाथा १० | वधादीनामतिचारतासिद्धिः दयायाः सर्वधर्मरहस्यता .... यज्ञीयहिंसायाः अशुभोदयता धनपालभोजदेववृत्तं .... यज्ञहिंसायां रुद्रशर्मविप्रदृष्टान्तः दयाया अनङ्गीकारस्य फलं दयायां हरिबलकथा ५०४ आर्याः मृषावादस्वरूपं गाथा ११ .... विषयाः पत्राङ्कार मृषावादे भानुचाण्डालीसंवादः गाथा१२.... .... सत्यवादे गुणाः मृषावादिनो धर्मस्यापि अयोग्यतायां श्राद्धसूनोतिं .... मृपावादविरतौ कमलश्रेष्ठिकथा २५२ गाथाः चतुर्विधमदत्तं स्वाम्यादिभिः,स्वाम्यदत्तद्वैविध्यं च,गाथा१३ स्तेनाहृताद्या अतीचाराः(उचियं मोत्तू०व्याख्या) गाथा १४ अष्टादश चौरप्रसूतयः अदत्तत्यागफलं अदत्तत्यागे वसुदत्तधनदत्तयोमा॑तं २८७ गाथाः चतुर्थव्रतस्वरूपं गाथा १५ .... अपरिगृहीतागमनाद्या अतीचाराः गाथा १६ स्वदारसंतोषपरदारवर्जकयोरतीचाराः .... परदाराणां वेश्यानां तिथिषु स्वदाराणां च त्यागः .... Eoesesesercedeseeeeeeeeeeeeeeeee Jain Education in For Private & Personel Use Only wayainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ विषयानु. श्राद्धमतिसूत्रे ८५ विषयाः पत्राङ्काः विषयाः पत्राङ्काः | परमतेनापि मैथुनस्य दुष्टता तपसे स्त्रीत्यागश्च भोगोपभोगव्याख्या गाथा २० ब्रह्मव्रते शीलवतीनिदर्शनं-श्लोकाः अभक्ष्यव्याख्या .... ९ (अर्थसंस्कृतप्राकृतमयं ) ३८७ .... रात्रिभोजनदुष्टतासिद्धिः .... पञ्चमाणुव्रते परिग्रहस्वरूपं गाथे १७-१८ रात्रिभोजनत्यागे मित्रत्रयीदृष्टान्तः धान्यरत्नस्थावरद्विपदचतुष्पदकुप्यानां चतुर्विशतिचतुर्वि द्वात्रिंशदनन्तकायाः .... .... ___ शतित्रिद्विदशैकभेदता ..... .... .... ९९ पिष्टसचित्ततादिकालमानं गाथा २१ .... | परिग्रहपरिमाणातिचाराः .... .... ..... १०० पञ्चदशकर्मादानस्वरूपं तत्र दोषदर्शनं च, गाथे २२-२३ तृष्णायाः दुःखहेतुता .... १०१ भोगोपभोगपरिमाणे मत्रिपुत्रीवृत्तं ११७ श्लोकाः परिग्रहपरिमाणे धनश्रेष्ठिदृष्टान्तः १६६ श्लोकाः अनर्थदण्डस्वरूपं १३१ अथ गुणव्रताधिकार तृतीयः हिंस्रप्रदानप्रमादाचरितातिचाराः गाथाः२४-२५-२६ दिग्व्रतातिचाराः गाथा १९ .... .... .... १०८ । चन्द्रोदये मृगसुन्दरीकथा .... .... .... दिग्विरतौ महानन्दचम्पूः १०९ । अनर्थदण्डत्यागे वीरसेनकुसुमश्रीकथा ३५७ श्लोकाः १३५ or00 For Private & Personel Use Only (Rd.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ पत्रा 2 -0 3 . G ur १५० १५१ - 0. विषयाः अथ चतुर्थः शिक्षाव्रताधिकारः सामायिकविधिवर्णनम् .... सामायिकातिचाराः गाथा २७ |सामायिकवते धनमित्रज्ञातं १६७ गाथाः देशावकाशिकवर्णनम् .... ... देशावकाशिकातीचाराः गाथा २८ .... देशावकाशिके धनदज्ञातं प्राकृतगद्यबद्धं.... पौषधस्वरूपं .... .... पौषधातीचाराः गाथा २९.... 18 पौषधे भोजनानुमतिः .... ४ अपर्वस्वपि पौषधकृतेः सिद्धिः | पौषधाराधनविराधनयोरिभ्यद्वयज्ञातं (चम्पूः) पत्राङ्काः विषयाः अतिथिसंविभागस्वरूपं देशकालादियुक्तदानविधिः .... १४८ अतिथिसंविभागस्यातिचाराः गाथा ३० अतिथिसंविभागे गुणाकरगुणधरवृत्तं ३७२ श्लोकाः.... सुखितदुःखितादिभ्यो विनाऽनुकंपा दानेऽतीचाराः १५७ गाथे ३१-३२ १५८ तपश्चरणकरणसप्ततिभेदाः सविस्तरं ... अथ पञ्चमः दोषाधिकारः १६२ संलेखनातिचाराभावाशंसा गाथा ३३ .... .... नवनिदानव्याख्या योगत्रयातिचाराणां प्रतिक्रमणं योगत्रयेण गाथा ३४ १६५ वन्दनादिसंज्ञानां च वर्णनं गाथा ३५ .... १६६ । वनस्पतावपि संज्ञादर्शनम् .... .... १५८ ० १६३ १६४ ~ Jain Educ 01 Temational For Private & Personel Use Only T Page #16 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रे ॥६॥ Jain Education In विषयाः पत्राङ्काः षोडशसंज्ञावर्णनम् १९३ .... १९३ १९४ .... ३७ १९५ अन्यकषायोदयेऽपि अन्या गतिः सम्यग्दर्शनमहिनि लेश्यापटुर्वणनं गाथा ३६ | वैद्यात् व्याधिवत् प्रतिक्रमणात् पापशांति: गाथा मन्त्रात् विषाभाववत् प्रतिक्रान्तेरतिचारपापाभावः गाथा ३८ १९६ अर्थावगमेऽपि सूत्रात् पापापगमे हंस दृष्टांतः आलोचनानिन्दाभ्यां क्षिप्रं पापनाश: गाथा ३९..... लक्षणार्यादृष्टान्तः गाथा ४० .... .... **** आलोचना योग्याः क्षेत्रकालभावा: गाथा ४१ बहुरजसोऽपि प्रतिक्रान्तेरचिरादन्तक्रिया गाथा ४२ .... १९६ १९६ १९६ १९७ १९८ .... अस्मृतातीचारप्रतिक्रमणं मङ्गलगर्भा सोद्यमता गाथा ४३ सर्वचैत्यसाधुनमस्कारः गाथे ४४-४५ जिनकथयादिनातिक्रमणे आशंसा गाथा ४६...... विषयाः ..... **** .... .... अर्हदादीनां मंगलतास्मृतिः गाथा ४७ अस्वीकृतव्रतानामपि प्रतिषिद्धकरणादिषु प्रतिक्रमणं श्राद्धस्य गुर्वनुवादकत्वेन धर्मकथा गाथा ४८ क्षमणं मैत्री वैव्युत्सर्गस्य च करणं गाथा ४९ ..... प्रतिक्रमणसूत्रस्थार्थता गाथा ५० प्रशस्तिः .... .... 0000 .... **** ..... .... पत्राङ्काः १९८ १९८ १९९ १९९ २०० २०० २०१ २०१ २०२ २०३ विषयानु. ॥ ६ ॥ ainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ अहम् । श्रीश्रादप्रतिक्रमणे साक्षीभूताऽऽगतानां श्लोकाना गाथानां चाकारादिअनुक्रमणिका. श्लोकाः पत्राङ्काः पचाङ्काः श्लोकाः अजारजः खररजः. ७३ अटेण तं न बंधइ. ११४ अणभिग्गहिअकुदिट्ठी. ७७ अणवट्ठि मणो जस्स. १८६ अणाणाए एगे सोवहाणा. .... १९७ अणुवकयपराणुग्गह २ अतिलोभो न कर्त्तव्यो. १९६ अस्थि जिओ तह निच्चो. ४१ अदेवे देवबुद्धिर्या. अइकोहो अइलोहो. | अइरोसो अइतोसो. | अकृत्वा परसन्ताप० अकसुरहीण खीरं. | अक्खंडिअचारित्तो वय० अक्खे वराडए वा. अग्गीओ नवि जाणइ. अग्नीषोमीयमिति या. पत्राहाः मोकाः १६६ अद्दामलगपमाणे.. १३५ अद्भिर्गात्राणि शुद्ध्यन्ति. .... २७ अधिकारात्रिभिर्मासैः. १३५ अधीते यत्किश्चित्तद २०० अनशनमूनोदरिया. २८ अंतमुहुत्तुवसम०.... १०३ अन्तर्भुवो ललाटे. ३६ अंतोमुष्टुत्तमित्तंपि. ३४ अन्धे तमसि मज्जामः 690829092000000000000 श्रा.प्र.82 Jain Education Sabinelibrary.org Page #18 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रे ॥ ७ ॥ श्लोकाः अन्नाणं संसओ...... अन्नेसिं सत्ताणं...... अह्नो मुखेऽवसाने. अपकारिषु मा पापं . अपरिक्खियकय. अपलपति रहसि दत्तं. अपुत्रस्य गृहं शून्यं. अप्पहियं कायचं..... अप्पंपि भावसलं..... अपरिवडिए सम्मे. अभक्ष्यभक्षणादेव. अभक्ष्यभक्षणाद्दोषा. अभणता विहु नज्जंति. .... www. .... .... .... .... .... "... .... .... .... .... .... श्लोकाः ३८ अमन्त्रमक्षरं नास्ति. ३४ अमाय्येव हि भावेन. ११६ अमावास्यामष्टमीं च. १४० अमेध्यमध्ये कीटस्य. पत्राङ्काः १६७ अंबस्स य निंबस्स. ७४ अयसि य हरिमंथ. ६७ अरिहंत सिद्ध चेइञ. ११७ अरिहंते अरागो. .... .... **** .... .... .... www. www. १९७ अरिहं देवो गुरुणो. २६ अद्भ्यः प्रथमं निवे. ११९ अलसायंतेण विसज्जणेण. ११८ अलियं न भासियवं. ११८ अवन्ध्य कोपस्य निहन्तुरापदां. .... .... .... .... पत्राङ्काः लोकाः १०४ अवरे उ अण्णत्थ परंपराउ..... ७ अवश्यं यातारश्चिरतर. ८५ अवि आणिअ पत्थावं. ४० अविहिकया वरमकयं. ३२ असाधुः साधुर्वा भवति. ९९ अस्ति बुद्धिः परेषां हि. ३५ अहिंसासम्भवो धर्मः . ७ आ. ९ आउट्टिया उविच्चा दप्पो पुण होइ. १७४ आउमाइ परदुक्खमकरणं..... ४६ आक्षीरधारैकभुजामागर्भैक. ६० आग्रही बत निनीषति युक्ति. १६८ आणाईसरिअं वा. .... .... ---- www. **** .... .... पत्राङ्काः ६ ८५ १३६ १५० ३२ १४६ ४१ ३९ १४९ १७० ११७ ८४ श्लोकानु. 1119 11 Page #19 -------------------------------------------------------------------------- ________________ पत्राङ्काः श्लोकाः पत्राङ्काः। 900202089SASO2002029202 श्लोकाः पत्राङ्काः श्लोकाः आणागिज्झो अत्थो. २८ आलंबणमलहंती जह सट्टाणं. आत्मभूपतिरयं चिरन्तन:. .... २३ आलू तह पिंडालू हवंति. .... | आत्मायत्ते गुणाधाने. .... ६२ आलोअणापरिणओ सम्म. .... आदेयत्वमसंस्तुतेऽपि हि जने. आलोअणासुदाणे लिंगमिणं. | आपत्सु संम्पतन्तीषु. .... | आभिग्गहिअं अणभिग्गहं च. आशंसया विनिर्मुक्तो. .... आयरियअणुकंपाए गच्छो. आस्तां स चेतसां सङ्गात्. .... आयरिय १ उवज्झाए २ थेर ३. ८९ आहाकम्मामंतण पडिसुणमाणे. आयरियपरंपराएँ आगयं जो. ४९ आहारभयपरिग्गह. .... | आरुग्गमुदग्गम, .... ४३ आहारभयपरिग्गहमेहुण. .... |आरोग्गसारिअं माणुसत्तणं. ..... १०२/"आहारभयमैथुन." आरोहन्ति सुखासना न्यपटवो नागान्, १४२ आहारे खलु सुद्धी दसहा. .... " इदं चिह्न गद्यस्य"। ११९ इक्कासीई सा करणकारणाणु. इकेण कयम कजं करेइ. इक्कण विणा पियमाणुसेण. ..... इज्येव देवव्रजभोजय ऋद्धिः. ० इंदिय धूत्ताणं अहो तिलतुसमित्तंपि. ३२ इन्द्रियाणां जये शूरो. ४ "इमंपि जाइधम्मयं एयंपि.".... १९२ इयं मोक्षफले दाने. १९३ इह चेव खरारोहण गरिहा. .... १९२ इह पुत्थयाइ जे वत्थगंध. ७८ इहलोइचिय जीवा जीहाछेअं. 900 uro 10 VVVOr १०ir. Jain Education For Private Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रे ॥ ८॥ Jain Educat श्लोकाः ईप्सितधनाप्तिरक्षा प्रतिष्ठितिस्त्री०. उ. उक्कोसं सासायणडवसमिआ हुंति. .... उचिअं 'कलं दवाई. मुत्तूण उगामी रामा केसव. उत्तमाः स्वगुणैः ख्याता मध्यमा. उदयस्सेव निरोहो उदयप्पत्ताणं. उद्दिकडंपि सो भुंजे. उद्यमे नास्ति दारिद्र्यम्. उद्भावणा पहावण खित्तो. उपकारिणि वीतमत्सरे वा. ..... उपकृतिरेव खलानां. उलूककाकमार्जारगृध्रशम्बरशूकराः. mational .... **** .... **** लोकाः १०१ उभोगे विगईओ. पत्राङ्काः | उवसमसम्मद्दिट्ठी अंतरकरणे. २६ ए. ७१ एवं अनंतरुत्तं मिच्छं. १९१ एकतश्चतुरो वेदाः. १६ एकत्रासत्यजं पापं. १९४ एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् ११६ १६३ एकरात्र्युषितस्याऽपि. १३८ एकरस चेव दुक्खं हणि०. .... ३ एगग्गयाय झाणे बुड्डी. ८२ एगविह दुविह तिविहं. ५३ एगबिहं सम्मं (तत्त) रुइ निसग्ग० ११६ | एवं कोडिसयं खलु बावन्ना को डि. .... .... .... .... पत्राङ्काः । श्लोकाः ११४ एगंतेण निसेहो जोगेसु न०. २५ एगंमि उद्गबिंदुमि. एगेण अणेगाई पयाइ. ३५ एगेणवि वीहिणा उदरस्स. ८४ एवं खु सीलवंते असीलवतेहि. ६२ एवं वाया न भणइ. .... .... 7000 **** **** क. ८४ कतिपय दिवस स्थायिनि मदकारिणी. ७९ कत्थइ मइदुब्बलेण. ३ कन्नागहणं दुपयाण सूअग०. २७ कन्याविक्रयिणश्चैव ० २७ कम्पः स्वेदः श्रमो मूर्च्छा. १९९ कम्मं कसं भवो वा कसमाओ. .... .... पत्राङ्काः ११२ ३७ २७ १८१ ३२ ३५ ५५ २८ ६० १२२ ८४ १९३ श्लोकानु. ॥ ८ ॥ Page #21 -------------------------------------------------------------------------- ________________ श्लोकाः पत्राङ्का श्लोकाः पत्राङ्काः श्लोकाः कयवयकम्मो तहसीलवं च. १९५ कार्य शुभेऽशुभे वाऽपि. .... १३६ कुविअस्स आउरस्सय. करचलुअपाणिएणवि अवसरदि०. ११३ कालादओवि मरिउं च उत्थपुढ०. २०२ कुसुम्भकुखमाम्भोवन्नि०. करसन्नभमुहखेवाइएहिं. .... ३५ काले दिण्णस्स पहेणयस्स अग्घो०. १७५ कुसिणाणि अ चउसट्टी. करोत्यादौ तावत् सघृणहृदयः. १२४ किइकम्मकरो हवइ साहू. १ कूटसाक्षी मृपावादी०. .... कर्तुः स्वयं कारयितुः परेण. १७१ किविणाण धणं नागाण फण.. ९७ कूटसाक्षी सुहृद्रोही०. .... | कलिकारओवि जण मारओवि. ८४ किं केण कस्स दिजइ. .... ३० कूलेसु सुओप्पत्ती०. .... | कल्लोलादपि बुहृदादपि चलद्वि० ९५ किं ताए पढिआए पयकोडी०. ४० कृपणेऽनाथदरिद्रे व्यसनप्राप्त०. कहकह करेमि कह मा. .... १९५ किं तिबेण तवेण किं च जवेण. १५५ कृपानदी महातीरे०. .... | "कहन्नं भंते ? जीवा नेरइअत्ताए कम्म." ५ किं सुरगिरिणो गरुअं०. .... केचिद्भोजनभङ्गिनिर्भरधियः. "कहिणं भंते ? समुच्छिम मनुस्सा सं०"१३३ कुप्रामवासः कुनरेन्द्र. .... ४३ केसिंचि होइ चित्तं वित्तं०. ...... क्रियाशून्यस्य यो भावो. .... ४ कुतूहलाद्गीतनृत्यनाटकादि. ..... १३३ कोऽपि कापि कुतोऽपि कस्यचिदहो. | काउण वामजाणुं हिट्ठा उड्डूं च. २ कुरंगमातंगपतंगभृङ्गाः. .... ६ कौशेयं कृमिजं सुवर्णमुपलार्वा. कामरागस्नेहरागाविषत्करनिवारणौ. ७ कुरुबयतरुणो फुलंति जत्थ..... १९२ कंचणमणिसोवाणं. 6m ० urur000 E2003 92900000000000000000000002020 Jain Education a l For Private Personal Use Only (adjainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ श्राद्धप्र श्लोकानु. ति०सूत्रे श्लोकाः क्षान्त्या शुद्ध्यन्ति विद्वांसो. ..... क्षेत्रं रक्षति चञ्चा सौधं लोलत्। ११९ | खइआइसासणजुअं० .... खड्डु खणाविअ तइं छगल! .... खणमित्तसुक्खा बहुकालदुक्खा. खणं जागाइ पंडिए०. खंडनी पेषणी चुली. .... खंति अजव मद्दव० .... खंती सुहाण मूलं मूलं धम्मस्स. खादन्न गच्छामि हसन्न भाषे, खित्ते खले अरन्ने दिया य राओ०. पत्राङ्काः श्लोकाः पत्राङ्काः श्लोकाः पत्राङ्काः गुणेष्वेवादरः कार्यः. .... गणिमं जाईफलफोप्फलाइ. .... १०० गुणैरेव महत्त्वं स्यान्नाङ्गेन वयसाऽपि वा. ९० गयणमि गहा सयणमि सुविण. १५३ गुरुगुणजुत्तं तु गुरुं ठाविजा. गल्लेसु इथिलाभो कन्नेसु अ. १४४ गुरुविरहंमि य ठवणा. .... २७ गवाशनानां स गिरः शृणोति. ३२ गूढसिरसंधि पवं. .. .... ४१ गामागरनगराणं. .... ७२/"गोअमा! अपडिकंताए इरियावहिआए," २ ८३ गावी महीसी उट्टी अय एलग. १०० गोशतादपि गोःक्षीरं. ...... १७० गिरिकणि किससपत्ता. .... ११९ गौरवाय गुणा एव. .... १२२ गिहकोकिलअवयवसंमिस्सेण. १८९ गिहमज्झं मुत्तूणं दिसिगमणं, १५७ घोलवडा वायंगण. .... २०२ गुज्झोरुवयणकक्खोर अंतरे..... च. ४५ गुणानुरागिणः स्वल्पास्तेभ्योऽपि गुणिः. १५ चउदस दस य अभिन्ने नियमा. ७२ गुणिनः समीपवर्ती पूज्यो. .... १७७/ चउदसपुची आहारगा य. .... ११६ १ Jain Education in For Private & Personel Use Only Vijainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ पमाङ्काः ecedeceiceseeeeeeeeeseseserce श्लोकाः पत्रकाः श्लोकाः पत्राङ्काः श्लोकाः चउभे मिच्छत्तं. ३५ छव्विह जयणाऽऽगारं. ३५ जयणा य धम्मजणणी. चउसदहण तिलिंगं दस विणय. ३५ छिजउ सीसं अह होउ सजणेण. ४६ जलक्रीडान्दोलनादिविनोदो..... चक्रे विषणे नीलत्व. ९१ छिज्जंतो भिजंतो पीलिज्जतो वि. ३५ जल रेणु पुढवि पञ्चयराइ..... चतस्रो विकृतयो. ११५ छित्वा पाशमपास्य कूटरचनां. १४१ जह कुसलो विहु विजो. .... "चतुर्थी स्तुतियावृत्यकराणामिति.” २०१ छिनिदिआ नपुंसा दुरूत्र. .... ८५ जह जंबुपायवेगो..... | चतुर्दश्यष्टमी चैव अमावास्या. जहनाम महुरसलिलं. चत्तारि पंच जोयण सवाई गंधो. २९ जइआ होही पुच्छा जिणाण मग्गमि. २८ जह बालो जंपतो कजमक. .... चत्वारो नरकद्वाराः .... ११९ जइ किंचिदप्पओ अणमप्पयं वा. १४९ जह जह अप्पो लोहो कजमक, चाउमासिअ वरिसे उस्सग्गो खित्त. २०० जइ तेसिं जीवाणं तत्थ गयाणं. १८९ जाइ कूल रूव बल तव. चेडयकोणियझुझे चुलसी..... २०२ जइ मुग्गमासमाई विदलं. .... ११८ जागरिआ धम्मीणं..... .... चौरश्चौरापको मश्री. .... ७१ जइवि अन जाइ सत्वत्थ. ..... १०९ जा गंठी ता पढमं .... .... जत्थ पुरे जिणभवणं. .... ३२ जा जीव वरिस चउमास छन्नंगदसणे फासणे अ. .... ८३ "जदि देसओ आहारपोसहिओ तो." १६३ जाणिज मिच्छदिट्ठी से. ( O Jain Educa ww.jainelibrary.org For Private 8 Personal Use Only t ional Page #24 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रे ॥ १० ॥ लोफा जातिर्यातु रसातलं गुणगण. जा दव्वे होइ मइ. जायते जलदवृन्द. जावरे भुमी जाहे खा. .... Jain Educationational .... .... **** जिव अजिव पुन्नपावा जिणसासणे कुसल्या. जीवन भद्राण्यवाप्नोति जीवाइ नवपयत्थे. जीवाण कुंथमाईनं जीवे अट्टविहबंधए. जीवो अमाह निणो, जीवो पमायबहुलो. .... .... .... .... पत्राङ्काः .... .... .... .... .... .... .... **** .... .... **** .... .... लीकाः ५३ जूए ण जुवणेण. ५७ जे केवि गया मोक्खं १५० जेसे पुरिसे अगणि. ८२ जो अस्थिकायधम्मं. १५० जोग जोगे जिणसा. ८ जोगागं पहाणं. ३५ जो जारिसेणमित्तिं. ४७ जो जिणदिट्ठे भावे. ८ जो जेण सुद्धधम्मंमि. ११६ जो देइ कणयकोडिं ६ जो समोसव. ३२ जो सुत्तमहिज्जतो. १५० जं अइदुक्खं लोए. .... .... .... .... **** .... .... .... .... .... .... पत्राङ्काः **** **** **** .... .... **** .... .... .... .... .... .... नटोका ८१ जं अजिअं चरितं. १५१ जं अन्नाणी कम्मं. १२४ जं इंदिय सपणाई. जं २८. १९८ जं कुणइ भावस ३९ जं चित्ते चिंतेडं. ३२. जं जं वञ्चइ जाई. २७ जं न लहइ सम्मत्तं. ३ जंमि उ पीलिज्जतो. ८४ १४९ टंकच्छेदेन मे दुखं. २७ १९४ तइअ चउत्थे तम्मि. .... .... .... .... .... .... .... **** .... ट. .... त. .... पत्राङ्काः १९३ .... ३१ १३१ १६३ १९७ ९५ ५२ ८ ११८ .... .... .... .... ..... deeo **** **** **** **** १४५ २६ श्लोकानु ॥ १० ॥ jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ श्लोकाः तज्ज्ञानमेव न भवति. तत्तमिणं सारमिणं. | तत्तिल्लो विहिराया. | तत्थ य अन्भासे. तत्थ समणोवास. तरुणीमइ रागंधेण. तवसंजमजोगेसु. | तस्माद्धर्मार्थिभिस्त्या. तस्मिन् वस्त्रे स्थिता. तस्साहणे जाणि. तहारूवं समणं वा, तामलितणे तवेण, | तालपुडं गरलाणं, पत्राङ्काः। श्लोकाः .... २६ तंमि अ रयंति वत्थे .... २६ तं सत्तीओ करिज्जा तवो. ३५ त्यक्तातरौद्रध्यान. .... २७ त्रयःस्थानं न मुञ्चन्ति १७४ त्रयी तेजोमयो भानुरिति. १५१ त्रिविधमिदं भवति शकुन vvv ००v पत्राङ्काः श्लोकाः .... ६ तिण्हं सह सम, .... १९४ तिण्हं सहस पुहत्तं ८६ तित्थकंरचलणाराहणेण ०० तित्थयरपवयणसुअं, ३४ तिथिपर्वोत्सवाः सवें, ९२ तिव्वतवं तवमाणो, ३ तुल्लेवि उअरभर, .... ८५ तृष्णाखानिरगाधेयं, .... ३७ तेसिपि अ जणणीओ, २ तैलस्त्रीमांससम्मो, ८८ तो पढिअं वो गुणिों ३१ तं च रुहिरं जवंती. ..... ६२ तं न दुक्करं जं पडि. ...... ..... ७३ थिरकरणा पुण थेरो .... .... २०२ थूला सुहुमा जीवा. .... 1000 ० 656 Sr १६० दर्शनचेष्टास्वरगतिभक्ष्य १०६ दव्वाण सव्वभावा .... १९७ दशशूना समश्चक्री. .... veo Jain Education For Private & Personel Use Only Mainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ पत्राङ्काः श्लोकानु. श्राद्धप्रति०सूत्रे पत्राङ्काः श्लोकाः .... २०१ दोहेसु मित्तदोहो. .... ..... ११० दसणनाणचरित्ते. .... ९१ द्रुमेपु सलिलं सर्पिर्नरेषु ४४ द्वे वाससी प्रवरयोषिदपायशुद्धा ॥११॥ .... श्लोकाः | दहइ सुअणविओ. .... दाउं नवरि न सकइ. ..... दाणंतरायदोसा. | दाणं दरिदस्स पहुस्स खंति | दानमौचित्यविज्ञानं. .... दानेन भूतानि वशीभवन्ति | दाने याने शयने. .... दानं यत्प्रथमोपकारिणि दिहिपडिलेहणेगा १ पप्फोडा दिवसे दिवसे लक्खं .... दुग्गंधो पूइमुहो. दुक्खाण एउ दुक्खं गुरु. दुप्पसहं तं चरणं जं. .... पत्राङ्काः श्लोकाः .... ७७ दुभासिएण इक्केण. .... १७५ दुर्जनदूषितमनसा ७५ दुर्बलानामनाथानां. ०२ दुर्विधदुर्भग दुष्कुल. .... ..... ८० दुविहो य मुसावाओ..... .... १५२ दुविहं लोइअमिच्छ. .... ५७ दुष्टः सुतोऽपि निवास्यः ८८ मेइ जणं तावेइ ८९ दृष्ट्वा संभ्रमकारि. ५१ देवदाणवगन्धब्बा. .... ५२ देवाण दाणवाणं. ४९ देसावगासिअं पुण. २८ दो बारे विजयाइसु. .... १५२ धणसंचयो अ विउलो .... .... ७ धन्नाई चउव्वीसं. .... १९६ धन्नार्ण रक्खठ्ठा २ .... ८४ धर्माद्धनं धनत एव. .... ९२ धर्मारंभे ऋणच्छेदे. .... १५७ दारिजइ इंतो जलनिहीवि .... २७ ध्रुवं पढमोवसमी करेइ.... For Private Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ श्लोकाः पत्राङ्काः ..... ३२ न करेमित्ति भणित्ता .... नग्नत्वे पशवो जलैजलचराः न ग्राह्याणि न देयानि. न नर्मयुक्तं वचनं. .... न निमित्तद्विषा क्षेमो. .... न प्रारब्धं सिद्ध्यति. .... नमस्यामो देवान्ननु हतविधेः. न मारयामीतिकृतव्रतस्य न म्लापितान्यखिल. .... न रणे निर्जिते शूरो, .... नरयाओ उव्वट्टा. .... "नवकारेण विबोहो.".... पत्राङ्काः श्लोकाः पत्राङ्काः श्लोकाः नवि तं सत्थं व विसं. .... १९७ निन्दन्तु नीतिनिपुणा..... .... ११६ न शक्यं रूपमद्रष्टुं. .... .... ८३ निन्द्यं नद्यादेरप्यन्यजवयं .... १०९ ०० न सत्यमपि भाषेत ६१ निरवज्जाहारेणं. ५ न सरइ पमायजुत्तो .... १५० निर्व सिट्ठी इत्थि पॅरिसे ८ न स्नेहेन न विद्यया न च घिया..... ८७ निवसेज तत्थ सद्धो .... २९ न स्वयं ख्यापितगुणो .... १६९ निसग्गुवएसरुई. .... .... ८८ न हूयेत न तप्येत .... १५१ नीचस्यापि चिरं. .... १११ नाणाविहोवगरणं. .... १०० नूणं जिणाण धम्मोवि ४० नासेइ सुअं विणयं च.... ___७ नृपतिर्नरश्च नारी तुरगस्तत्री .... ६२ नाहं स्वर्गफलोपभो० .... ४१ नृपव्यापारपापेभ्यः. .... .... ४० निढविय पावपंकाः .... १९७ नृभ्यो नैरयिकाः सुराश्च निखिलाः.... .... ७२ नित्यं शुद्धः कारुहस्तः .... .... ३१ नेमिती रहगारो. .... २०१ निदाघे दाहातः ..... ४४ नेहन्भंगिअतणुणो. .... .... celeteneferoeioeeeeeeeeectioenercelonee For Private & Personel Use Only w .jainelibrary.org Jain Educat Imational Hol Page #28 -------------------------------------------------------------------------- ________________ पत्राङ्काः श्लोकानु. श्राद्धप्रतिसूत्रे श्लोकाः नैवाहुतिर्न च स्नानं,. .... नो इह लोगट्टयाए आया. नोदकमपि पातव्यं, रात्रा. 10 पक्खिय चाउम्मा. .... पक्षिणां वायसो धूर्त. .... पञ्चाश्रवाद्विरमणं. .... पञ्चेन्द्रियाणि त्रिविधं..... पडिक्कमणं पडिअरणा. "पढइ सुणेइ गुणेइ अ." पढमं अणिञ्चभावं .... पढमं जईण दाऊण. .... पणदिण मीसो लुट्टो .... पत्राङ्काः श्लोकाः .... ११६ पणपहर माह फग्गुणि.... १९० पतितं विस्मृतं नष्टं ..... ११६ पत्ते वसंतमासे. पदं स्थाने विभक्त्यन्ते,.... ९७ “पद्यायुदकरज्जूनां प्रदानं," १३ पनरसकोडी सयाई .... ८९ पन्थानश्च विशुद्ध्यन्ति..... २८ "पभूणं भंते? सक्के देविंदे' ४ “पमत्तस्स सव्वओ भयं" ०१ परगुणगहणं छंदाणुव. ८९ परतित्थीणं तद्देव. .... १७४ परदारवज्जिणो. .... १२० परमत्थ सन्तवो. ... पत्राङ्काः श्लोकाः .... १२० परमागमसुस्सूसा. .... ७९ परलोए सिंबलि. .... १७१ परहितचिन्ता मैत्री १२९ परिसुद्धं जलगणं ७२ परीक्षणीयो यत्नेन. .... १९९ पहसंतगिलाणेसुं. .... ३१ पाणिवहमुसादत्तं, .... १५७ पाणिवहे वटुंता भमंति भी. ३९ पाणेहिंतोवि पिओ अत्थो. .... १८४ पाण्योरुपकृतिं सत्वं. .... ३५ पात्रे धर्मनिबन्धनं तदितरे ८४ पादाहतं यदुत्थाय,. .... ३५/पापान्निवारयति योजयते. v9mmur 93090 5. 9090099 ॥१२॥ Jain Education international For Private & Personel Use Only Page #29 -------------------------------------------------------------------------- ________________ था. प्र. सू. 3 Jain Educa श्लोकाः " पायच्छित्तस्स ठाणाई." पायतले फुरणेणं हवइ ..... पारदारिकदस्यूना० पारिय काउस्सग्गो. पार्वयणि धम्मेकही बोई पावं काऊण सयं. पिट्ठे पराजओपि. पिंड विसोही समिई पिंडं सिज्जं वत्थं च .... (national *... .... www. .... पुढेवि देग अर्गेणि मारुअ० पुत्रमांसं वरं भुक्त. पुत्रमित्रवणिकूपुत्र ० .... १" पुरिसे णं धणुं परामुस." .... पत्राङ्काः www. .... .... .... .... .... .... CORD श्लोकाः १९८ पुरस्य महिलाए ..... १४४ पुव्वं अपासिगं छू० .... ६२ पूर्वपुण्यविभवव्ययबद्धाः, २०० पृथिव्यामप्यहं पार्थ ! ३५ पोषकाः स्वकुलस्यैते ११६ पोसित माणुसाई. १४४ पोसंति माणुसाई. .... .... .... १" " इदं चिह्नं गद्यस्य । .... **** १८९ पंच पंचातिचारा. १८९ पञ्चसु जिणकलाणेसु... .... १८९ पंचुंवरि च विगई ११९ पंक्तिभेदी वृथापाकी १०९ प्रत्यूहोपहतानां दिग्मूढानां १३३ प्रमादः परमद्वेषी .... .... **** पत्राङ्काः **** .... .... .... .... .... **** stea .... .... www. .... .... श्लोकाः १४४ प्राणान्ते न भंक्तव्यं. ४० प्रायश्चित्तध्याने. १०२ फ. ३७ फारष्फुलिंगभासुरअय ० ८० ब. १०६ बहूनां समवायेहिं. १०६ बाणवई कोडीओ. .... .... .... १७५ बीआ दुविहे धम्मे. २९ बीआ पश्चमिअट्टमि० ११५ बीयगुणे सासणे. ३६ ब्रूहि साक्ष्यं यथावृत्तं ८८ ब्रह्मचर्य स्थितो नैकम०.... १३९ ब्रह्मज्ञानविवेक निर्मलधियः .... .... **** पत्राङ्काः .... १७२ १८८ .... .... www. www. .... .... *** १०८ १३६ १५१ १६४ १६४ २६ ६१ ३० १०१ ww.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ श्लोकाः पत्राङ्कान श्लोकाः श्राद्धप्रतिसूत्रे पत्राङ्काः श्लोकानु. ॥१३॥ edeceaeeeeeeeeeeeeeeesesesences भक्खणे देवव्वस्स .... .... ८५ मक्षिकाविष्णुषं छाया .... "भयवं! बीअपमुहासु." ....१६४ मच्छपयं जलमज्झे. .... भलनं कुशलं तैर्जा .... १२ मजे महुंमि मंसंमि भव्य ! दुःखमयः सोऽयं .... १०१ मज्ज विसयकसाया .... भाविज मूलभूअं. .... मणवायाकायाणं. भावुगअभावुगाणि अ लोए मद्यमांसरता लोभा० .... मद्ये मांसे मधुनि च .... भूअत्थेणाहिगया. .... २७ मनसा मानसं कर्म, .... | भूजलजलणानिल० .... ३७ मन्निन्दया यदि जनः .... भूमीघरा य तरुगण...... ००मयमंडणं व तुसखंडणं व. भृगारासनवाजिकुञ्जररथ० ४८ मलमइल पंकमइला .... | भोगे रोगभयं सुखे क्षयभयं __.... १७३ महापरिग्रहारम्भः , .... पत्राङ्काः श्लोकाः महुर परिणामसामं .... ..... ३१ मा कार्षीत् कोऽपि पापानि .... ९२ मा गा इत्यपमंगलं व्रज ११५ मा जीवन यः परावज्ञा० ३८ "मा णं तुम पएसी! पुवं." ३५ माता पिता कलाचार्य .... ८५ माताप्येका पिताऽप्येको ११५ मायाइदोसरहिओ, १९२ मायावलेहि गोमुत्ती २०२ मालिंति महिअलं ..... ४० मासाई सत्ता पढमा .... ३० मा सुअह जग्गियब्वे ५ मा होह सुअग्गाही. .... 329202090809200000 ॥१३॥ 9 V Jain Educatol a tosa For Private & Personel Use Only Mr.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ पत्राङ्काः .... श्लोकाः पत्राङ्काः श्लोकाः पत्राङ्का श्लोकाः मिच्छत्तथिरीकरणं. .... ___.... ३१ मंगलमूलीण्हवणाइ. .... .... १३२ यस्तु वृन्ताककालिङ्ग०.... मिच्छत्तंमि अखीणे. .... .... २५ यस्मिन् रुष्टे भयं नास्ति मिता भूः पत्याऽपां स च .... ९० यत्क्रोधयुक्तो जपति, ..... .... ११४ यस्य स्मरणमात्रेण. .... मित्रद्रोही कृतघ्नश्च. .... ६१ यत्र न स्वजनसंगतिरुच्चैः .... ८५ या मतिर्जायते पश्चात् .... मुनिरस्मि निरागसः. .... ८. “यदहरेव विरजेत् तदहरेव." .... ८५ यावन्ति पशुरोमाणि. .... मूलं दारं पइट्ठाणं .... ९ “जदा सव्वसामाइअं काउमसत्तो.” १५० यास्तामिस्रान्धतामिस्रा. मृगमीनसजनानां. .... ८१ यदि यत्रैव तत्रैव. .... १०२ युगपत्समुपेतानां. .... मृते स्वजनमात्रेऽपि. .... .... १६१ यद् भाले स्यात् त्रिशूलं सा. .... ४८ यूकामत्कुणदंशादीन्. .... मृत्योरभावान्नियमोऽस्ति तस्य ४० यद्यपि न भवति हानिः १५ यूपं छित्त्वा पशून हत्वा, मृद्वी शय्या प्रातरुत्थाय पेया २८ यद्रामाभिनिवेशित्वं .... ५३ ये दुर्गामटवीमटन्ति विकटं. मेहाण जलं चंदाण .... ५९ यन्नेष्यते मनुष्यैस्तत् ..... ११० ये रात्रौ सर्वदाऽऽहार. "मेहुणसन्नारूढो नवलक्खं." ८५ यत्नः कामार्थयशसां, १३५ यो दद्यात्काञ्चनं मेलं, 18| मेहं पिपीलिआओ. .... .... ११६ यन्मनोरथशतैरगो० .... .... १६९ यो मां सर्वगतं ज्ञात्वा. 0 C0 ० ०० cm ACMS 6202012900-680020030092e 0 ४ 0 ० 9 Jain Educa t ional For Private & Personel Use Only w ww.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रे ॥ १४ ॥ लोकाः यो यो यस्माद् व्यापकसमृद्धि ० यौवनं जरया प्रस्तं. ---- र. रक्तीभवन्ति तोया० रतिधा दीहंधा. रच्याकतोपा रतो आणाभंगे रन्नो व परुक्खस्स. रयणाई चव्वीसं. "रसजास्तकारनालदधितीम. " Jain Educatmational *** .... .... **** .... .... रसातलं यातु यदत्र पौरुषं. रसो रागद्वेषौ यदि स्यातां. **** .... पत्राङ्काः www. .... .... .... .... .... **** .... .... .... श्लोकाः ५९ रागपदे प्रेमपदे. ७६ रायाभिओगो अ गणाभि० रोगमार्गश्रमौ मुक्त्वा. ११६ रंधणकण्डणपीसण० ४८ ३१ लक्खिज्जइ सम्मत्तं. २०३ लक्ष्मीर्वसति वाणिज्ये, ..... .... .... .... ल. .... १ लज्जाइ गारवेणं. १०० लजां गुणौधजननीं. ११८ लहु आल्हाईजणणं. ४१ लाउअबीअं इकं नासइ. ११९ लामो धगे हिनए...... ८ खाना दोषाः .... .... .... .... पत्राङ्काः श्लोकाः १०९ लालिज्जते दोसा ताडि० ३६ लौल्येन किचित् कलया च १३३ लूतास्यतन्तुगलिते, ११४ .... .... .... .... **** .... .... .... .... .... **** .... व. "वज्रमय्यां शिलायां स्वल्पपृ०" ३५ वजेमित्ति परिणओ. १७६ वट्टंति वसे नो जस्स. १९७ वणियाणं वणिजंमि. .... .... .... ७ वनकुसुमं कृपणश्रीः १९७ वयकाय विरहिआणवि. ६२ वयसमणधम्मसंजम. १४४ वरुणो सोहम्मंभी तस्स ३९ वरं प्रज्वलिते वहावहाय .... **** पत्राङ्काः .... .... .... .... .... **** .... .... **** ७ ७१ ३७ ११६ ३७ ६ ६६ १०५ १३५ १८९ २०२ ७८ शोकानु ॥ १४ ॥ Page #33 -------------------------------------------------------------------------- ________________ पत्राङ्काः पत्राका श्लोकाः वरं शृङ्गोत्तुङ्गाद्गुरु० .... वर्ष मेघ कुणालायां .... 4 वल्ली नरिंदचित्तं | वसहिकहनिसिजिदिय० वसही सयणासणभत्तपा० वहबंधणउब्बन्धणना० वहमारण अब्भक्खाण वायसपयमिकंपि० वार्ता च कौतुकवती .... वालो सरस्स भङ्गं .... | विअसंति तिलयतरुणो विकटा अट पर्वताऽटवीस्तर विघटितमर्थ घटयति .... पत्राङ्काः श्लोकाः .... ५४ वित्तीवोच्छेअम्मि उ .... .... १९४ विपदोऽभिभवन्त्यविक्रम ५५ विपाच्चैः स्थेयं पदमनु० ..... ८३ विभवो वीतसंगानां, .... .... १७४ विलासहासनिष्टयूत० .... ८५ विंशत्यङ्गुलमानं तु .... ४० विश्रामः पादपतनं. .... ६२ विषस्य विषयाणां च, .... ५८ विसएसु इंदिआई ११६ विहलं जो अवलम्बइ .... १९२ बुच्छिन्ना किं खु जरा नट्ठा १८२ वेसागिहेसु गमणं जहा. ८८ वैरवैश्वानरव्याधि० .... श्लोकाः .... १९८ वैरिणोऽपि हि मुच्यन्ते.... .... १६७ वंचइ मित्तकलत्तं .... .... ७ वंचिजइ निअसामी. १२ वन्दणनमंसणं वा दाणाणु० ..... १३३ व्यवसायं करोत्यन्यः .... ३७ व्याकुलेनापि मनसा .... ७२ व्रजन्ति ते मूढधियः पराभवं ..... ९७ तदम्भः सुतदम्भः .... ..... ७७ शकुन क्षेत्रे तोरणकल्प. १७१ शतेषु जायते शूरः. .... ..... ८ शुचिर्भूमिगतं तोयं .... .... २०२ शून्येऽरण्ये भवने ग्रामे Jain Education ational INT jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ Eeee श्राद्धप्रति०सूत्रे श्लोकानु. ॥१५॥ श्लोकाः पत्राङ्काः श्लोकाः श्रद्धालुतां श्राति जिनेन्द्रशासने, ..... ४ सत्यपि सुकृते कर्मणि .... श्रियं प्रसूते विपदं. .... .... ९० सत्यमनुज्झितधाम्नां .... श्रुतेन बुद्धिः सुकृतेन. .... ५४ सत्येन धार्यते पृथ्वी. .... "सत्येन लभ्यस्तपसा".... सइ फासुअंमि दाणे .... १७५ सत्यं यूपं तपो ह्यग्निः सकलमुपस्करमधिकं .... .... १३६ सत्यं शौचं तपः शौचं, स किं सखा साधु न शास्ति योऽधिपं, १६७ “सदारसंतोसिस्स इमे पंच" सच्चित्तव्वविगइवाणह. .... १५७ सद्यः पतति मांसेन. .... सच्चं जसस्स मूलं सच्चं ..... ६१ समणेण सावएण य .... सर्द्वि वाससहस्सा. .... .... ३१ सम्मत्तनाणसंजमजुत्तो | सहि लक्खा गुणनवइ. १९९ सम्मत्तम्मि अलद्धे पलि. | सत्तावरी बीराली कुँआरि ११९ सम्महिट्ठि जीवो गच्छइ सत्तीइ कुणंति तवं ते .... ९८ सयणो दुजणो विदेसिओ पत्राङ्काः श्लोकाः ५४ सयहत्तरि सत्तसया .... १४० सर्वत्र सुलभा राजन्! ..... ६२ सर्वे वेदा न तत्कुर्युः .... .... ८४ सर्वेषामपि शौचाना०.... ४१ सल्लं कामा विसं कामा ३० सल्लुद्धरणनिमित्तं. .... ८४ सव्यापसव्यसम्मुखपृष्ठेषु .... १२२ सव्वत्थ संजमं संजमाओ २०३ सव्वा उ मंतजोगा. .... ३ सव्वा य कंदजाई. .... २६ सबसु कालपबेसु. .... ..... ९ सधेसुवि देसेसुं. .... .... ६९ ससल्लो जइवि कटुग्गं 9999999900000 ॥१५॥ Jain Educat i onal Jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ लोकार सह कलेवर दुःखमचिन्तयन् सहसाऽन्यखागाई जात सहसा विदधीत न क्रियामवि ० सामापोसह टिअस्स. सामाइअं कुणतो. सामाइअं तु काउं. सामाइअंमि उ कए. सामी अविसेसन्नू. सामीजीवादतं. सामं समं च सम्मं. | सालिजववीहि कुद्दव० सावगस्स जहनेणं. जोगविरो Jain Educe emational **** ---- .... **** .... .... पत्राङ्काः .... .... .... www. .... .... **** .... .... .... .... श्लोकाः १५६ सावयघरंमि वर हुज ६१ सा साई तंपि जलं. .... ४६ साहूण कप्पणिजं १६४ " साहूण सगासाओ. " .... ***3 www. .... पत्राङ्काः .... .... .... .... १५१ साहूण सावगाण य. १५० सिरफुरणे किर रजं १५० सिंहं करोति विक्रममलि० ८६ सीलव्वयाई जो बहुफलाई ७० सुचिअ सुहडो सो चेव..... १४९ सुधिरंषि अष्यमाणो वेरुलिभी १०० चिरंषि अमाणो भी १९२ " सुत्तत्तं भन्ते ! जागरियत्तं" ..... साहू १४९ मुत्यक्खिणतो .... .... .... .... ... .... .... .... श्लोकाः २०० सुत्तत्थे थिरतं. १७८ सुबहुपि तवं चिन्नं. १७४ सुभूमब्रह्मदत्ताद्याः www. .... .... २ सुवण्णरुप्परस य पव्वया भवे १३५ सुवर्णपुष्पां पृथिवीं. १४४ 'से किं तं लोउत्तरियं भावाव ०" www १६७ सेवा सुखानां व्य ० १९० कि सम्पूर्णः, १७६ “सो जिणदाससावओ." ३२ संकप्पो संरंभो परितावक रो ३२ संकुचन्त्यवमे तुच्छाः १३२ संकन्तदिव्यपेमा विसयपसत्ता ३ | संखो तिणिसागुरु० .... .... पत्राङ्काः .... ---- .... .... .... **** .... .... .... .... ---- .... ३ १९१ ५ १०१ ४५ २ १९ १४० २०१ ३६ १२६ २९ १०० Page #36 -------------------------------------------------------------------------- ________________ श्राद्धप्र. तिसूत्रे पत्राङ्काः श्लोकानु. Dececececeoececececececececececence श्लोकाः पत्राङ्काः। श्लोकाः संते बलविरियमि य ..... .... ६४ स्थानं सर्वस्यापि दातव्यं संपत्तदंसणाई ____४ लानमुद्वर्तनाभ्यङ्गं .... संरम्भसमारम्भे आरंभंमि तहेव य.... ३६ स्याच्छेशवे मातृमुखस्तारुण्ये संवत्सरेण यत्पापं .... .... संवेगपरं चित्तं काऊणं ९७ स्वगृहेऽन्यगृहे वाऽपि ..... स्थानस्थानां शकुनं यद्कस्मा० ८६ स्वस्थानाद्यत्परस्थानं पत्राङ्काः श्लोकाः १५२ यं नाणं कियाहीणं. .... हस्ते नरकपालं ते, .... हिअए जिणाण आणा हृदि तिलकलांछने वा १५ हन्नाभिपद्मसंकोच. .... ४ हेऊदाहरणासंभवे अ..... . Y:20 Our V TV . Jain Education a l For Private Personel Use Only N ainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ Jain Education ॥ अर्हम् ॥ श्रीश्राद्धप्रतिक्रमणे कथायामागतानां विशेषाभिधानानां अकाराद्यनुक्रमणिका. अभिधानानि अभयकुमारः अभयदेवसूरिः अम्बिका आयान्त्यहन्ती आनन्दश्राद्धः आर्द्रकुमारः आर्यरक्षितः इलापुत्रः उत्तरा tional .... .... .... .... ........ **** **** .... पत्राङ्काः अभिधानानि ३४ उदयनमन्त्री .... २०२ उदायनः .... .... .... **** **** २०० उमास्वातिः १७५ करटोत्करटौ १९१९ कर्णार्जुनौ १९९ कालिकसूरिः ७ कुमारपाल भगिनी १९७ कृष्णः ७. केशिगणधरः .... .... .... www. .... .... .... .... .... पत्राङ्काः अभिधानानि .... .... .... १९३ चन्द्रशेखरः १५० जम्बूजीवः ७ जयन्ती १३५ तेतलिसुतः ३४-१९२ दशास्यः ३५ दशार्णभद्रः .... **** .... . कोशिकः ७) गर्दभिः ७ गौतमः .... .... .... .... **** .... **** .... .... पत्राङ्काः ..... १९४ ८५ .... ७-१९१-१९४ .... **** .... .... १९७ ७ १३२ ७ ८५ १९२ Page #38 -------------------------------------------------------------------------- ________________ पत्राङ्काः श्राद्धप्रतिसूत्रे |कथागतानि विशेपाभिधानानि ore अभिधानानि दृढप्रहारी धनपाल: धरणेन्द्रः | नन्दमणिकारः पालकः | पोट्टिलाचार्यः प्रदेशिराजा प्रसन्नचन्द्रः बाहुबली भवदेवः मंखमतिः पत्राङ्काः अभिधानानि .... १९१ मथुरामनवाचार्य: ११८ मरीचिः .... २०० मांडव्यः ३२ माषतुषः १९२ मूलदेवः ७ मेतार्यः ३५ मोक्षरुचिः १९१ रावणः १९४ वंकचूलः ७ वरुणः .... १२९ वीरकः पत्राङ्काः अभिधानानि .... १९२ शशिराजः १९२-२०१ शाम्बः __... १९४ शालिभद्रः शिवभूतिः शोभनः श्रेणिकः संगमः सुदर्शनश्रेष्ठी ... ३४ सोमादित्यश्रेष्ठी .... ११८ हरिकेशिबलः १९७ हरिभद्रशिष्यसिद्धसाधुः ..... १९२ हेमसूरिः ३१-३४ 0 mr m a Oo ॥१७॥ For Private & Personel Use Only ww.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ ग्रन्थकाराः अन्योक्तिकृत् अभयदेवसूरिः आर्यश्यामः कुलमण्डनसूरिः गुणरत्नसूरिः चाणाक्यः चिरन्तनाचार्यः Jain Education ronal .... www. .... .... .... .... .... ॥ अर्हम् ॥ श्री श्राद्धप्रतिक्रमणे साक्षीभूतानि ग्रन्थकाराणां नामानि. पत्राङ्काः .... .... .... .... ..... .... ग्रन्थकाराः १४४जिनभद्रगणिः १६२ देवेन्द्रसूरिवर्याः १३३ धर्मदासगणिः २ नमिराजर्षिः ४ निर्युक्तिकृत् ३९ भर्तृहरिः १ भद्रबाहु स्वामी .... .... .... .... .... **** -०००००० पत्राङ्काः ग्रन्थकाराः १ - २८ मनोनिग्रहभावनाकृत् महाभाष्यकार: ६ १७४ संग्रहणिकारः १०१ .... .... .... .... .... पत्राङ्काः १३५ १४९ २९ १४९ १४९ .... |हरिभद्रसूरिः ८५ हेमचन्द्राचार्यः ( कलिकालसर्वज्ञः ) १४९ १४ | हेमाचार्याः ७ .... .... .... .... "" .... .... .... .... ainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रे ॥ अहम् ॥ श्री श्राद्धप्रतिक्रमणे साक्षीभूता ग्रन्थाः. ग्रन्थकाराणां ग्रन्थानांच नामानि ॥१८॥ 30 ग्रन्थाः पत्राङ्काः ग्रन्थाः पत्राङ्काः ग्रन्थाः पत्राङ्काः अनुयोगद्वार. २-२०२ आचाराङ्गवृत्तिः .... १९३ आवश्यकचूर्णिः वनस्वामिचरित्रं .... २०० अनुयोगद्वारचूर्णिः .... २ आद्यपञ्चाशकं ३२-८३ आवश्यकनियुक्तिवृत्तिः ३४-१-१४९ अनुयोगद्वारः हैमीवृत्तिः २ आयुर्वेदः ..... ११६ आवश्यकनियुक्तिः बृहद्वृत्तिः .... अनुयोगद्वारः हारिभद्रीयवृत्तिः _२ आलोचनापञ्चाशकं .... .... १९७ आवश्यकबृहद्वृत्तिः .... | अंगविद्या २४४ आवश्यककायोत्सर्गनिक .... २०० आवश्यकबादत्ति: | आगमः १५० आवश्यकचूर्णिः २-३१-६०-१०८-१३६ आवश्यकवृत्तिः .... आचारांगसूत्रं .... २८-३८-२०० -१४९-१५०-१५०-१६३- आवश्यकवृत्त्यादिः आचारांगपञ्चमाध्ययनं .... ३ १६५-१७३-२०१ इतिहाससमुच्चयः 0 orl015 0 ॥१८॥ For Private Personal Use Only O Jan Education nelibrary.org Page #41 -------------------------------------------------------------------------- ________________ .... १४९ ग्रन्थाः पत्राङ्काः ग्रन्थाः पत्राङ्काः ग्रन्थाः पत्राङ्काः उत्तरमीमांसादि .... ३७ दर्शनसप्ततिः .... ३६ प्रतिक्रमणसूत्रचूर्णिः एकोनविंशतितमं पंचाशकम् १६४ दिनकृत्यम् .... १५७ प्रवचनसारोद्धारवृत्तिः कठोपनिषद् ८५ दुर्गाशकुनं .... ९७ बृहद्भाष्यम् कथासम्बन्ध: ४५ निशीथचूर्णिः ११६-१६३-१६४-१९७ ब्रह्माण्डपुराणं कर्मग्रन्थः २५ नीतिः .... ७१ भगवतीवृत्तिः १३२-१३४-१६५ कर्मप्रकृतिवृत्तिः २६ नैषधं .... ४२-१०२ भगवद्गीता कल्पभाष्यम् २५ पञ्चमांग ५-१३३-१५५-२०१ भगवद्वचः १६४-१९८ ज्ञाताधर्मकथा १६५ पञ्चसंग्रहः .... २६ भागवतपुराणं ज्ञानांकुशः .... २०१ पञ्चाशकचूर्णिः १४८-१७२ भाष्यादिः तुर्यषोडशकम् १७० परमार्ष .... १९० मत्कृतं श्राद्धविधिप्रकरणं दशवैकालिकबृहद्वृत्तिः .... ११८ परसमयः .... ८४ मत्कृतार्थकौमुदी 16 दशवैकालिकवृत्तिः हारिभद्रीया .... ३ पौषधप्रकरणं ११८ मनुस्मृतिः दर्शनशुद्धिप्रकरणम् .... .... ३५ प्रज्ञापनोपाङ्गं १३३ मनोनिग्रहभावना : ..... ३१-८५-१२२ : : भा.प्र.सू.4 in Educ jainelibrary.org a tional Page #42 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० ॥१९॥ ग्रन्थाः पत्राङ्काः ग्रन्थाः पत्राङ्का ग्रन्थाः पत्राङ्का साक्षिग्र| महानिशीथं .... २-३०-१६४ वात्स्यायनं ...... ....८२ शुकसंवादः .... ८२ शुकसंवादः .... .... ४१न्थ नामानि महाभारतं ३७-४०-८५-११९ विचारसंग्रहः ३ श्राद्धविधिप्रकरणवृत्तिः ..... २०१ मिताक्षरा स्मृतिः .... .... ३१ विचारामृतसंग्रहः .... .... १५१ श्रावकप्रतिक्रमणसूत्रचूणिः .... १६३ यजुर्वेदः ८४ विधिकौमुदी .... १९७-२०२ श्रावकप्रज्ञप्तिवृत्तिः (हारिभद्रीया).... यदागमः९२ विपाकश्रुताङ्गद्वितीयश्रुतस्कंधे प्रथमा समवायाङ्गवृत्तिः याज्ञवल्क्यस्मृतिः .... ३० ध्ययनं संसक्तनियुक्तिः १००-११८ | योगशास्त्रवृत्तिः ७१-१०८-११५-१२१ विशेषावश्यक .... १६४ .. .... सूत्रकृतांगं १४९-१ १४८-१५७ विष्णुपुराणं .... .... ८५ स्कन्दपुराणं राजपृश्नीयम् .... ३५ व्याख्यानदीपिका १ हेमद्ध्याश्रयवृत्तिः लघुस्तवः .... १९६ शकुनशास्त्रं .... ८६ हैमं वचः वसुदेवहिंडिः ..... १६५ शतकबृहचूर्णिः | .... २५ हैमानेकार्थसंग्रहः अत्रैकोऽपि प्रन्थः सूत्रं वा यन्नाम्नाऽधारि तन्नाम्नवोदितं ततो नानेकत्रोक्तौ भिन्नता। सूत्र १७५ For Private & Personel Use Only jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ cerceceicerceceneeleeleesEsteeseetekEA अथ उपयुक्तानि पद्यानि। पत्राङ्काः कुरंगमातंगपतंगभंगा मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यात् ? यः सेवते पञ्चभिरेव पञ्च ॥१॥ लालिज्जते दोसा ताडिजंते गुणा बहू हुंति । गयवसभतुरंगाण व तो होज सुसिक्खपरिवारो॥१॥ लज्जा गुणौघजननी जननीमिवार्यामन्यन्तशुद्धहृदयामनुवर्तमानाः ।। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ।। १॥ विपापैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्म लिनमसुभंगेऽप्यसुकरम् । असन्तो नाभ्याः सुहृदपि न याच्यः कृशधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १॥ कामरागस्नेहरागावीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥ १ ॥ पाण्योरुपकृतिं सत्त्वं, स्त्रिया भग्नशुनो बलम् । जिह्वाया दक्षतामक्ष्णोः, सखितां शिक्षयेत् सुधीः ॥१॥ विभवो वीतसंगाना, वैदग्ध्यं कुलयोषिताम् । दाक्षिण्यं वणिजां प्रेम, वेश्यानाममृतं विषम् ॥ १॥ पक्षिणां वायसो धूर्तः, श्वापदेषु च जम्बुकः । नरेषु द्यूतकारश्च, नारीपु गणिका पुनः ॥ १ ॥ उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैरधमाधमाः ॥ १॥ 32002066666 Jain Educell Tematiana For Private & Personel Use Only Tww.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ पत्राङ्का श्राद्धप्रति. उपयुक्तानि पद्यानि. ॥२०॥ उपयुक्तानि पद्यानि न निमित्तद्विषां क्षेमो, नायुर्वेद्यकविद्विषाम् । न श्रीर्नीतिद्विषामेकमपि धर्मद्विषां न हि ॥ १॥ मलमइला पंकमइला धूलीमइला न ते नरा मइला । जे पावपंकमइला ते मइला जीवलोगंमि ॥ १॥ ब्रह्मचर्यस्थितो नैकमन्नमद्यादनापदि । दन्तधावनगीतादि, ब्रह्मचारी विवर्जयेत् ॥ १॥ क्षान्त्या शुद्ध्यन्ति विद्वांसो, दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन, तपसा वेदवित्तमाः॥१॥ कुग्रामवासः कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च, षड् जीवलोके नरका भवन्ति ॥१॥ स्त्रीजाती दाम्भिकता भीलुकता भूयसी वणिकूजातौ । रोषः क्षत्रियजातौ द्विजातिजातौ पुनर्लोभः ॥ १ ॥ दुविधदुर्भगदुप्कृतदुष्टानिष्टादिदयितसंयोगात् । नित्यं जीवन्मरणात् श्रेयस्करणं सकृन्मरणम् ॥ १ ॥ "खादन्न गच्छामि हसन्न भाषे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् !, अस्मादृशाः केन गुणेन मांः ॥१॥ सुवर्णपुष्पां पृथिवीं, चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतसेवश्च, यश्च जानाति सेवितुं ॥१॥ अलसायंतेणवि सज्जणेण जे अक्खरा समुल्लविआ । ते पत्थरटंकुक्कीरियक्व न हु अन्नहा हुंति ॥ १ ॥ छिज्जउ सीसं अह होउ बंधणं चयउ सव्वहा लच्छी । पडिवन्नपालणेसु पुरिसाण जं होइ तं होउ ॥ १॥ कुविअस्स आउरस्स य वसणासत्तस्स रायरत्तस्स । मत्तस्स मरंतस्स य सब्भावा पायडा हुँति ॥१॥ ॥२०॥ For Private Personal Use Only o ainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ पत्राङ्काः ( ५९) (७३-१८) (३४२) उपयुक्तानि पद्यानि कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः । विद्धति तथापराधं, जन्मैव यथा वृथा भवति ।। धिक् सेवकब्रुवं तं यः प्रभुकृत्ये बिभेति बत मृतितः । कार्याशयाऽपि मरणं श्लाघाकरणं हि सुभटानाम् ॥ १॥ काम ! जानामि ते रूपं, संकल्पात् किल जायसे । न त्वां संकल्पयिष्यामि, न च मे त्वं भविष्यसि ॥ १ ॥ अइकोहो अइलोहो अइदोहो अइमओ अ अइमोहो । दूरं परब्भवंमि अ इहेव हा हुंति दुहहेऊ ॥ १ ॥ अकृत्वा परसंतापमगत्वा खलनम्रताम् । अनुत्सृज्य सतां मार्गम् , यत् स्वल्पमपि तद् बहु ।। १ ॥ दानमौचित्यविज्ञानं, सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च, पञ्च प्रतिभुवः श्रियः ॥ १ ॥ मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ १॥ धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥ १ ॥ सामी अविसेसन्नू अविणीओ परिअणो परवसत्तं । भज्जा य अणणुरूवा चत्तारि मणस्स सल्लाई ॥१॥ अतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्य, चक्रं भ्रमति मस्तके ॥ १॥ रागपदे प्रेमपदे लोभपदेऽहंकृतेः पदे स्वपदे । प्रीतिपदे कीर्तिपदे नहि कैर्द्रव्यव्ययः क्रियते ! ।। १॥ निन्द्यं मद्यादेरप्यन्त्यजवर्ण्य गुणापहृतिहेतुम् । द्विविधदौर्गत्यदूतं तं व्यसनार्णवं विन्द्याः ॥ १॥ पुत्रमित्रवणिकपुत्रभ्रातृजामातृसेवकाः। पनीसपत्रीयानारिस्नुषाः शिष्याश्च प्रागृणात् ॥ १ ॥ Precedecessaesesekesesecesscerer ८१-४७१ ८७-१३ १०३-१६ १०९-२० १०९-६ १०९४ Jain Educational For Private Personal Use Only nelibrary.org Page #46 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० ॥ २१ ॥ उपयुक्तानि पद्यानि यन्नेष्यते मनुष्यैस्तत्प्रायः प्राप्यते प्रचुरमचिरात् । यत्त्विष्यते तदीपन्न क्वचिदपि वैपरीत्यमहो ॥ १ ॥ क्षेत्रं रक्षति चचा सौधं लोलत्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान्नरेण किं निरुपकारेण ? || १ || समर्थोऽप्यसमर्थोऽसौ, विविक्तोऽव्य विविक्तहृत् । स्वशक्त्या दुःस्थधर्मिष्टोद्धारमारचयेन्न यः ॥ १ ॥ उद्यमे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् । प्रवीणता वणिज्यासु त्यक्तक्रम उपक्रमः । न निर्वेदश्च कुत्रापि त्रयः प्रतिभुवः श्रियः ॥ १ ॥ लक्ष्मीर्वसति वाणिज्ये, किंचिदस्ति च कर्षणे । अस्ति नास्ति च सेवायां, भिक्षायां न कदाचन ॥ १ ॥ परानुगामी परवक्त्रदर्शी, परान्नभोजी परचित्तरञ्जी। परप्रवादी पर वित्तजीवी, सर्वेऽप्यमी स्युर्गुणिनोऽपि निन्याः ॥ १ ॥ अनर्जित्वा श्रियः स्वष्टाः, अकृत्वा पात्रसाच्च ताः । अहृत्वा चान्यदैन्यानि कथं च स्यां गुणाकरः १ ॥ १ ॥ परगुणगणं छंदाणुवत्तणं हिअमकक्कसं वयणं । निच्चमदोसग्गहणं अमूलमंतं वसीकरणं ॥ १ ॥ Jain Education national पत्राङ्काः उपयुक्ता ११०-५१ निपद्यानि. ११३ ११३ (1388) १७५ १७५ १७८ १७८ १८४ ॥ २१ ॥ jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ ceseserceivenercederstoercedesesesese - लौकिकन्यायाः श्लोकः पत्राङ्काः खद्योतोऽपि युतिमत्पङ्क्तौ प्रविशन् निवार्यः किम् ॥ खोत्तरीयानुसारेण ननु पादप्रसारणम् । मनसा हि मानितं यत्तदेव विश्वे प्रशस्यम् । निजार्थनाशी हि मूढतमः । भव्यं बहुजीवनतो हि बहु दृष्टम् । लोएवि वेहो कट्ठहिं, वंके वंको समे समो। न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः, विप्रा देवाः, काकाः पितामहाः, बहिणां पक्षवातेन गर्भः॥ . पतिते घातं क्षते लवणपातम् ।। -ofntop Jain Edu m atina For Private & Personel Use Only TOU Page #48 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ति ॥२२॥ ecececeiverseoecenesececece श्राद्धप्रतिक्रमणान्तर्गतोपयुक्तवाक्यानि ॥ उपयुक्त वाक्यानि. उपयुक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यानि __ पत्राङ्काः अन्नुन्नऽणत्थकरणे किमन्तरं दुहृसिट्ठाणं । अगणिज्जा जाईओ जए मणीणं दुमाणं व. .... (९) अन्यद् ध्यातं जातं तु धिगिहान्यत् । .... ( ५७)16 अजा हि बहुसज्जा. .... अन्यकृते कष्टकृतां विपदपि संपद्यते सम्पत् ।। ( ३१) अणवट्ठिअचित्ताणं कह सुट्ठाणेवि बहुअठिई. .... (६८४) अनिषिद्धमनुमतं स्यात्. .... .... (०२१)18 अणुभूयफलं को वा न परहिअत्थी विसेसेइ ! अनुचितचिन्तनमपि हा दवदहनः स्नेहवनदहने । (६८८)1% अतिपातेष्वपि फलदं फलदेष्वपि धर्मसंयुक्तम् ।। अपरिच्छिअकजस्स उ पडिकजं चेव पडियारो। (६४) अतुच्छतां स्वच्छताञ्चाख्यान्ति सल्लक्षणान्यपि.... अप्रियस्य च पथ्यस्य, वक्ता श्रोता च दुर्लभः। ( ९) अत्युप्रपुण्यपापानामिहैव फलमाप्यते॥ .... अपत्यमुन्मार्गगतं पितृणां दोषाय गोपस्य यथेह गावः। (३ २७) अत्यौत्सुक्यं श्रेयः प्राप्तमपि त्रासयत्यचिरात्. .... अपरिक्खिअ कयकजं सिद्धपि न सज्जणा पसंसंति। (१७) ॥२२॥ अनन्यसाध्यं हि नः साध्यम्. .... अपहिरं कायवं. .... (१७) Jan Education rainelibrary.org a For Private Personal Use Only l Page #49 -------------------------------------------------------------------------- ________________ Jain Educatio उपयुक्तवाक्यानि पत्राङ्काः ( १५५) अलंघणिज्जं हि सुरकजं, अवहिविमुक्का संतमई जोगिनाणं व. अवन्ध्यकोपस्य निहन्तुरापदां, भवन्ति वश्याः स्वयमेव (१२१ ) (14) अविश्वासे शमः कुतः ! [ देहिनः (१७० ) (५० ३५) (19) .... .... अशुभस्य कालहरणं शुभकरणम्. असखा न प्रदोषे हि, प्रदोषे संमुखे व्रजेत् । अहह महिलाण चवलत्तं अहह महिमा महीयान् सकृत्कृताया अपि कृपायाः । अहो धम्मेगच्छत्तया. अहो तृष्णाग्रहो महान्. अहो दुरन्ता रसना दुरात्मनाम् अहो वचननिर्वाह महोत्साहो महात्मनाम् । अहो अमूल्यक्रीतेयं साम्यमात्रेण निर्वृतिः .... .... .... .... .... .... .... (७२) ( ९) ( १५२ ) (३१) (३४ ३८) (३८५) ( १५१ ६ ) उपयुक्तवाक्यानि अहो अगिज्झं महिलाहिभयं अज्ञानकृतं नैवापराध्यति. .... आ. आत्मायत्ते गुणाधाने, नैर्गुण्यं वचनीयता । आभूपगोपं सर्वेभ्यः श्लाघाद्वैतमवाप्तवान्. आम्नायाः खलु दुर्लभाः .... .... .... .... www. आरोग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो . आसन् पलाशे पत्राणि, त्रीण्येवेति स्थितिर्यतः । आसारहिअंतु दुहं महयाणपि होइ अइदुसहं । आर्यः कार्ये हि कोऽलसः ? आस्फालनविप्लवमृते प्रत्येति न जातु यन्मूर्खः । **** इ. इत्थी ऽणत्थभरियं दुरिअं .... www. .... पत्राङ्काः (३४९ ) (३ ३६) (९) ('३१ ) (३४ ५७) ( १ ) (३ २४) (३५९) (१८४६ ) (धूप ५९) (1982) jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ श्राद्धप्र पन्नाश ति. क. उपयुक्तवाक्यानि उपयुक्तवाक्यानि पत्राङ्काः उपयुक्त वाक्यानि. इष्टस्य हि शुभा शुद्धिः (१३°) एकैव गतिमहतां स्वीकृतकरणं हि मरणं वा। (५५०) | उचिों कह लंघए ? | एगंतसुहावहा जयणा. ..... .... .... (३५) उचिअवयणं हि चिंतारयणं व न किं च विअरेइ ? (३०) उच्छिष्टान्नं च रुक्षञ्च, कः सुधीर्भोक्तुमिच्छति । (१९) कढिओ खलु निंबरसो अइकडुओ चेव जाएइ ('५') उच्छिजति न केणावि, कमलस्सवि कंटया । क्रयविक्रये च लुण्टति तथापि लोके वणिक साधुः। (४ ३४) | उच्छंखलाः खला इव विद्याद्यतिशायिशक्तयः प्रायः. (१२) करचलुअपाणिएणवि अवसरदिनेण मुच्छिअं जिअइ। १३३ १) | उत्कृष्टकन्या ह्युत्कृष्टवरस्यैवोचिता मता। कलंकसंकावि हा दुसहा उदयत्येव सुरानेरस्तं गत्वाऽपि दिननाथः कल्पवृक्षाणां स्थानं किं नन्दनाद्विना? उदयश्रीरपि भास्वति भास्वति सति भजति न मृगाङ्कम । (१९३०) कह दुद्धे पूअरया ? कह पीऊसे विसलवा य ! (९५७) उद्धारयनिक्खेवयसाराणि जओ वणिज्जाणि । (३४९) कामान्धा वञ्चनाहीं यत् , .... .... (५५१५) ॥२३॥ उपकृतिरेव खलानां, दोषस्य महीयसो भवति हेतुः (३ १७) कामाप्तिकृत्रियामा श्यामा प्रच्छन्नकर्मकृताम् । (४३४१)18 उविच्च वयभंगमि पायच्छित्तं तु किं भवे । (१८९२) ! कामिना सुखवभ्यता,.... Jnin Education I ainelibrary.org o nal Page #51 -------------------------------------------------------------------------- ________________ उपयुक्तवाक्यानि कामिजनकामधेनौ यामिन्यां .... कार्यं कार्यं साक्षात् समीक्ष्य सुपरीक्ष्य तदक्षैः । काले दिण्णस्स पहेणयस्स अग्घो न तीरए काउं का वा सिद्धी न बुद्धीए ? कालविक्षेपोऽप्यशुभे शुभसम्पदे । कार्यार्थिना हि खलु कारणमेपणीयम् । किं अभक्खं पणंगणासंगयाणं वा ? किं केशरी बालमृगी जिगीपुः ? किं नेह कज्जं सिज्झेइ दव्वओ ? Jain Education atonal .... **** .... .... .... .... www. किं न दिव्यौषधीवलात् ? किमसज्यं दिव्वसत्तीए ? किमशुचिसङ्गं कुरुते न केतकी सौरभसमृद्ध्यै ? । .... .... .... पत्राङ्काः (१२२ ) (५७३५) ( १३९ ५९ ) ( ७ ) (१३२ ) (1519) ( १५१ ) ( १२७७ ) (६५६ ) ( १३ १५) (199) (१२७) उपयुक्तवाक्यानि **** किमनूद्यं समर्थानां ? किमगम्यं महाधियाम् । किमपध्यं दाग्नीनां किमसाध्यं महौजसाम् ॥ १ ॥ किमिव वीयोऽथवोद्यमिनाम् ? किं व न कज्जविऊणं संपज्जइ उचिभकज्जाओ ? किं वा न दाणाओ ? किंवा पुन्नेहिं दुस्सझं ? किंवागफलंप व पार्व पढममेव अइमहुरं । किं वा कवडाणमगोअरो ? .... .... **** .... .... .... .... किंवा पच्छा सुबुद्धीए ? किं वा किचमकिथं पञ्चक्खमसच्चवाईणं ? कुतो वा दुर्नयेऽभीष्टम् ? कूटसाक्षी सुहृद्रोही, कृतघ्नो दीर्घरोषणः । चत्वारः कर्मचाण्डालाः, पञ्चमो जातिसम्भवः ॥ १ ॥ .... .... .... .... .... पत्राङ्काः ( ३४ ) ( ४७ ४ ) (५२) ( १५२ ) ( १५६ ) ( १५४ ) ( ६४ ४९ ) (३५५ ) ( ३८१ ) ( ३२९ ) ( ६ ) Wjainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ उपयुक्त वाक्यानि. ख. उपयुक्तवाक्यानि पत्राङ्का उपयुक्तवाक्यानि पत्राङ्काः आद्धप्रति० IS केलिविधेया सह बालयाऽपि, .... .... (१७९) गुणेष्वेवादरः कार्यः, किमाटोपैः प्रयोजनम् । विक्रीयन्ते को वा न माणणिज्जो विसमं कर्ज पवजंतो। (१५३) ___ न घण्टामिर्गावः क्षीरविवर्जिताः ॥ १॥ (६२ ११) ॥२४॥ को वा न दुःखी दुःखे महात्मनाम् ? .... (३९८६) गुणैविना कः खलु मान्यते ज्ञैः ?, .... (०२४ ३१) को वेद दैवगतिम् ! .... गुणैरेव महत्त्वं स्यानाङ्गेन वयसाऽपि वा। .... (३.४२) कौतुकी किल नालसः, गुणोवि दोसाय कम्मवसा .... .... (F९२) गुरौ सत्येव निश्चिन्ताः शिष्या भृत्याः सुताः स्नुषाः। (३३) खचरेन्द्रा इन्द्रा इव नायान्ति यथा तथा कचन । (४१ २०२)। गृहवासः कारावासः, .... खातपूरितनीतितः .... गृह्णन्ति निर्वहन्ति च ते केचित् पश्चषाः पुरुषाः। (१३ २८)। | खण्डितः खण्डितं पुनः। गृहिणोऽपि स्पृहारोधे, धनं लेष्टुर्मुनेरिव..... (३५ ३३) गृहेशानुसारिणी हि गृहव्यवस्था. .... (१७) गतशोची स्वश्लाघी, स्वार्थभ्रंशी च यन्मूर्खः (४५ ७८)। गौरवाय गुणा एव, न तु ज्ञातेयडम्बरः। गहिलो धूलिं हेलिइ, पक्खिवइ भरेइ पुण अपं। (१९६३) गुणिनः समीपवर्ती पूज्यो लोके गुणविहीनोऽपि। (७) घृणा का (चिन्त्या ) स्वकघातके ? ... benenenemeneemesebesepencolpes ॥२४॥ For Private Personel Use Only h.jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ उपयुक्तवाक्यानि पत्राङ्काः । उपयुक्तवाक्यानि पत्राङ्काः जयणा य धम्मजणणी,.... .... .... (१५) चरइ पुरे धुत्तो इव ठिई हि एसा नरेसाणं । जहिं बहुमाणो पुश्विं तं सुलह होइ बीइ भवे। (१) चित्तोत्साहो हि नृणां, निबन्धनं साध्यसंसिद्धेः। (५६१४) जीवन भद्राण्यवाप्नोति, जीवन् पुण्यं करोति च । (५ ३६ ) | चित्तं वित्तं पत्तं तिन्निवि केसिंचि धन्नाणं । जीवितं सर्वधर्माणां, भावना भवनाशकृत् । जुज्जइ दुट्ठाण जं सिक्खा , .... .... (११६) छुहिओ पावं न किं कुणई? .... जैनधर्मस्तु दुर्लभः, छेकानां छेकता सैव, यत् कार्य समयोचितम् । (१४२१) जं कूडकवडं सवं, पयर्ड नरयं इमं । .... (६६१५) छेदे हि नागवल्या दूरेऽपि दलानि शुष्यन्ति । (५९८२) जं चिंति परंमि अ घरंमि तं आगयं इहयं । (३२४)। ज. जं धम्मकम्मजोगो थोवतरो साइसलिलं व । ('३५) जघन्यतो दशगुणमृणं घातादि वा पुरः । जं धम्मनिअमभंसे भवइ अगंतं खु भवदुक्खं । 18 जनकार्जिता विभूतिर्भगिनी: .... .... ( ") | जणवाए पुण जाए मरेइ नउ मन्नएवि तयं (७१ ३१) जमिकसिं चेव दक्खिन्नं .... (५२) झायइ दइवं किंचिमवि अन्नं. .... श्रा.प्र.सू.5 Jain Edutan Mainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति. त. ॥२५॥ उपयुक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यानि पत्राङ्क: उपयुक्त वाक्यानि ततः पापाभ्यासात्सततमशुभेषु प्ररमते । थेवस्सवि असच्चस्स, विसस्सेव दुरन्तओ. .... (१९८७) तत्त्ववाचो हि साधवः, .... ..... (५) तात्त्विकवृत्तिधर्मे, सात्त्विकस्तरुणीमुखः, ( ५२) दक्खत्तणं हि सम्म जिणिन्दधम्म व अइदुलहं। वृत्तिश्च विषमकार्येषु, .... दढत्तं धम्मजीविरं, .... .... .... (१६२ ।। दम्भी दम्भेन यत् साध्यः, .... .... (१५ १६)। त्यागस्तपश्च शक्त्या शीलं तु सुशीलमात्मवशम् । (१९७५) दलिभं पप्प मिसेहो हुज विही वा जहा रोगे। ( १२ १)। तुष्यतां क्षितिभृतां तु दृष्टिमिः, तत्क्षणादपि नृणां दवप्पणेण को नाम संबन्धो नेव सिज्झइ। .... (६३२७)। | फलोदवः। .... .... .... (६१) दातव्यलभ्यसम्बन्धो, वनबंधोपमो ध्रुवम् । .... (3' || तुष्टदेवतयाऽऽदिष्टे, कः सन्देग्धि विदग्धधीः । (१५९ ) दाने याने शयने व्याख्याने भोजने सभास्थाने । क्रय| तृष्णका निरुपद्रवा, .... 1 विक्रयेऽतिथित्वे राजकुले पूर्णफल आद्यः ॥ १॥ (१ ॥२५॥ तृष्णाखानिरगाधेयं, दुष्पूरा केन पूर्यते । .... (५३७) द्वितीयपत्तने दन्ता, वक्रेणापि विवर्जिताः। त्वत्पुण्यैर्वशवर्तिनी, .... .... .... (१६९३) | दिव्यतोषरोषौ हि नाल्पको, ... .... sercececeaeeeeeeeeeeeeeee २) For Private & Personel Use Only Page #55 -------------------------------------------------------------------------- ________________ Jain Education उपयुक्तवाक्यानि दिव्यवस्तूनां स्वेच्छया हि गतिस्थिती । दिव्यनरे वदति यतः कुतस्तमां स्यादू विसंवादः । दुर्जनदूषितमनसां पुंसां स्वजनेऽपि नास्ति विश्वासः । दुट्ठस्स दुमित्तो उ विसिस्स विसिओ । दुः सम्भवा हि मनसा, विशुद्धिः शीलशीलने । दुष्टाः कष्टफलं स्पष्टं दृष्टं विना न मन्वते । दुष्टशिक्षा शिष्टरक्षा, रीतिर्नीतिविदां खलु । दुष्टोऽपि स किं कुर्यात् ? यत्र सुमन्त्री सुमन्त्रपरः । दुष्टा अपि किं कुर्युश्छलं विना निष्फलारम्भाः । दुष्टः सुतोऽपि निर्वास्यः, .... .... ---- दुष्टाशयश्च जीवन्नहिवन्न हि जातु मुध्यति प्रकृतिम् । दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः । दुहजलहिनिवडियाणं धुवं पवहणं सुवमपि । पत्राङ्काः (144) ( ५६ ८ ) ( ११ ) ('३' ) ( १४६ १८ ) ( १३५ ७१) (142) (३७ ४०) (पुर ८५) ( १५२ ) ( ५५ ७४) (1980) (342) उपयुक्तवाक्यानि पत्राङ्कीः दुह्यन्ति सुधा मूढा मिथः फलं स्वस्व कर्मवशमिह यत् । (१५१) द्यूतादिव्यसनवशाचौ चौर्याच्च जीवनाशोऽपि । दृढायुषि मृतिः कुतः ?, दृष्टफलेऽलसः कः ? .... दैवेऽनुकूले किं न सिध्यति ? दोहेसु मित्तदोहो ठवणीमोसो असेसमोसेसु । कूडेसु सक्खिकूडं कवडेसुं णिस्ससियकवडं ||१|| ध. .... .... .... **** .... धनधर्माप्तौ हि कचिरयेत् ?, धनानामर्जनेनैव, प्रतिष्ठां प्राप्नुयात् पुमान् । धन्यास्तु धर्मे रताः । ..... (७७) धर्मो धनादेर्व्यमिचारवन्थ्यो, बीजं फलस्येव हि मुख्यहेतुः । ( १ ) धर्मवित्रेन श्रेयसामपि विन्नभावात् । ('''' ) .... .... .... ( १९४२) (12468) .... (**) (५७२८ ) (99 (1 jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ श्राद्धप्र-1 ति० उपयुक्त वाक्यानि, ॥२६॥ उपयुक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यानि पत्राङ्काः |धर्मकर्मसमारम्भसंकल्पोऽपि न निष्फलः । .... (१२५) धिया पुमर्थ समर्थयति, (१७२७) धर्माद्धनं धनत एव समस्तकामाः,.... धुत्तो घट्ठोत्ति नच्चामि, | धम्माओ जायए धम्मो, ध्रुवं दोषः प्रकम्पते, धर्मिष्टगेहे ह्यपधर्मणोऽपि, धर्मिष्टता स्यादतिशायिनी। ('३३ २९) धूतों घृष्टो हि मौनभाक्, धिक्कामान्धान स्वगोप्यभिदः, .... .... (५० ३३) धैर्यमेव परित्राणं, न युक्तमनुशोचनम् । .... ( ७४) धिक् पराधीनतादग्धान , .... धिक् सेवकब्रुवं तं यः प्रभुकृत्ये बिभेति बत मृतितः। (३६८) न कस्यापि प्रकाश्यं स्याद्, गुह्यं स्त्रीणां विशेषतः। (१९९१ |धिगस्तु जिह्वामजितां भुजंगीम् , .... ___ .... (२५५७) न च विज्ञानस्य संभवत्यवधिः, ..... ( ९९) | धिगहो चरितं स्त्रियः, .... (१४५५५) न च शकुनानां वचनं कचिन्मृषा स्याद् विशिष्य च |धिग् विश्वासमनर्थदम्, (, २२) शिवायाः। .... .... (१४१) धिग् दैवं रत्नदूषकम् , (३५७२) न दुःखं पञ्चभिः सह, धिद्धी कामिणं कामिणिमुहाणं, (१५५१) न नीरं न तीरं द्वयमपि विनष्टं विधिवशात् , (४४ ७०)। |धिद्धी असइचरिआई, (२५४) । नन्नहा संतभासिअं, ॥२६॥ Jain Education inimun For Private Personel Use Only Magainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ उपयुक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यानि पत्राङ्काः | नमोऽर्थेभ्यः पृथक्त्वं ये, भ्रातृणामपि कुर्वते । नादत्तं लभ्यते वापि, (१७) |नय एव सर्वसम्पन्मूलमलङ्कारश्च नृणाम् । नान्यथा स्याद् विधिकृतम्, .... |नयनिरओवि नरेसो किं कुजा दुज्जणा जहिं पहाणा! । (३' ५५) नान्यथा भाषितं सताम् , न यतो भाति विना काञ्चनं रत्नम् , .... (०२८) न्यायात् पथः प्रविचलन्ति पदं न धीराः .... (६ नयअजिअदविणाणं दाणं अप्पंपि होइ सयमाणं । न्याय्ये पथि पथिकानां, यद्वा सममेव विषममपि । (१९३०) | नयेन चालङ्क्रियते नरेन्द्रता, .... निश्चममचा नरवइपासेहि बुहुव्व रविपासे। (१२७८) न विमृश्यमतिप्रेम्णि, .... निजार्थनाशी हि मूढतमः, .... .... (१६२४) नव्यानुरक्तकृत्यं कष्टमपीष्टं भवेदमृततोऽपि । (४४ ८६) नित्यं जीवन्मरणात् श्रेयस्करणं सकृन्मरणम् । (४४ ७४) न स्वयं ख्यापितगुणो, गुणवानिति कथ्यते। निर्भाग्यस्य कथं सिध्येत् कोटीश्वरमनोरथाः । (२०५ ८०) न हि सुतरत्नानि सुलभानि । .... निवइअभावे कजं कुणंति अहिगारिणो चेव । न हि महिला य विसुद्धसीला य । (९२ ८२) निश्वा(धा)ने नहि नात्रकम् , .... .... (१६ १९) | नाकण्ठपूर्ण हि झलज्झलायते, निष्ठेयं खलु महतां परकृत्यकृते स्वकृत्यहतिः। (५२ १८) नाणं पच्चयसारं, (३९) । निस्सूगाणं नराणं हि, वितरा अपि किंकरा । Jain Education a l For Private & Personel Use Only (O rjainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० उपयुक्त वाक्यानि. ॥२७॥ उपक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यामि पत्रावा नेतुरेवाखिलं फलम् । .... ..... (५६ ४) प्रसरीसरीति दुर्गन्धवदुप्रं हार्दमपि पापम्। (५६ २७) प्रक्षीयते तद् दुरितं न यावत्तावद् व्यथाऽपैति कथं | पञ्चक्षेवि अ दिढे जुत्ताजुत्तं वियारिजा। (३५३) सदुत्था । .... .... .... (१५५५) |पयसश्चिन्तनमोतोः, पतिते घातं क्षते लवणपातम् । .... (९९३०) |परवित्तगहणमणओ, अणओ अदविणदविणखयजणओ। प्राक्पुण्ययोगात् किमु दुर्लभं वा ?, .... (१२६ ९५) ___ को वा दुनयकारी सुपुरिससई समीहेत ? ॥१॥ (१६ ) प्राक्पुण्यलभ्यप्रागल्भ्यसम्भवे किं भवेन्न वा । (१६७४) 8 परकीयैव पुत्रिका, .... .... (१३७ १९) प्राच्याः प्राणाः प्रतिष्ठायाः, पुंसः सत्यैव गीर्युवम् । (३५९३) ४ा परवृद्धिषु बद्धमत्सराणां, किमिव बस्ति प्राणान्तेऽपि प्रतिपन्नमन्यथा कथमिवास्तु सताम् ! । (३२५) ___ दुरात्मनामलङ्घयम् । ..... .... (६० १४ ) प्रार्थनाव्यर्थनायां हि, सतां न कौशलं किल । (३ ३८ परस्य चिन्त्यते याक्, तादृक् स्वयमवाप्यते। प्रार्थितसमर्थनं खलु मूलप्राणाः सुगुणतायाः। (१९९३) परहितपरता हि सत्प्रकृतिः, .... .... (१८७२) | पापः पापेन पच्यताम् , .... .... (१४ ६२) प्रतिपन्नविधौ विधुरेऽप्यधीरता यान्ति नहि धीराः । (४३ २४) प्राप्तमपूर्व सर्व प्रेमपदे किल निवेद्यमेकपदे। (१० ७७) |प्रमादो नरकायनम् , .... (१३९ १२) । प्राप्ते विलम्बोऽर्हति नैव दातुः, ॥२७॥ Jain Educato r iosa For Private & Personel Use Only PRODainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ Jain Education उपयुक्तवाक्यानि पावो पावं न किं कुजा ?, प्राज्ञो मान्यो न कस्य वा ?, प्रीयते द्वेष्टि चेष्टस्य, साधके बाधके न कः ? । .... | पुण्यैरसम्भाव्यमिहास्ति किं वा ?, पुत्रशोकात् को वा न दूयते !, पुत्तो हि पिउणो तुलो, .... पूरणैरेव खन्यते, पृथिव्यां प्रवरं हि दानम्, प्रेमस्थाने हि किं गोप्यम् ?, onal .... .... (६२५ ) पुत्तं महत्तं पावतु पिआ, (५७५८) | पुन्नस्स सव्वहावि जओ पावस्स खओ । ( ३३६१ ) पुरतः सम्पत्प्राप्तौ विपदः प्राप्तौ पुनर्भवेत् पश्चात् । ( ५७ २७ ) पुव्वभवन्भासाओ लब्भइ असुअं अदिपि । ( ९३ १७ ) (936) (१५२ ) (7384) .... .... ---- .... .... .... .... .... पत्राङ्काः ( ११५६ ) (३३ ११ ) ('') .... ( १२५ ८९) (1) उपउक्तवाक्यानि पत्राङ्काः पोषकाः स्वकुलस्यैते, काककायस्थकुर्कुटाः । स्वकुलं नन्ति चत्वारो वणिक् श्वानो गजा द्विजाः ||१|| ( १२ ) फ. फलेऽनुभूतेऽद्भुतमत्र वा किमु ?, ( 139 23 ) ब. बहूपरोधेन विशिष्टवस्तुग्रहे महान्तोऽपि हि सानुबन्धाः । (३०३) बालः पयसा दग्धो दध्यपि फूत्कृत्य खलु पिबति । ( १३० १ ) बुद्धिर्ज्ञानेन शुध्यति, ( बुम्बां क्षमन्ते क्षत्रियाः कथम् ? । भ. .... .... .... भक्खति किसिबला पुि भर्तृफलं भृत्यकृत्यं यत्, .... भवेद् भाग्यवतामेव दिव्यवस्त्वप्यभीष्टकृत् । .... .... .... २ ) (162) (2) ( ३० ) jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० ॥ २८ ॥ उपयुक्तवाक्यानि पत्राङ्काः ( ५६ ९८ ) .... भव्यं बहुजीवनतो हि बहुद्दष्टम्, भक्षयन्ति ध्रुवं धनं वणिक्पुत्रादयश्चौराः । भाग्याभ्युदयेऽभ्युदयति, मतिरपि पुंसोऽभ्युदयहेतुः । (४५ ९९ ) ( ३२११ ) ( ३° ४७ ) ( ३७४ ) (y2 88) भाग्यभाजां किं नाम दुर्लभम् ?, भाग्यवतां भवति धर्मसंयोगः, www. भानोश्च बृहद्भानोरनन्यसाधारणी शक्तिः । म. .... मग्गेपि हु निवडिया धाडी, मनसा हि मानितं यत्तदेव विश्वे प्रशस्यम् । मनः सत्येन शुध्यति, मन्त्रं हि सुप्रयुक्तं वेत्तुं ब्रह्मापि जिह्यात्मा । मरणं हि महाभयम्, महात्मनो नाममपि जप्यं, Jain Education international .... .... .... .... .... ( ३५ ८२ ) (४४ ९० ) (393) (५६ ९ ) १६१ ) उपयुक्तवाक्यानि महत्त्वमीहते जन्तुः, महत्त्वं महतां सङ्गादमद्दानप्यवाप्नुयात् । रजोऽपि पूज्यते तीर्थ पृथिवीसङ्गतं न किम् ? || १ || महाकवि अजो हि, वित न हु बाहरे । महार्घता हि दुष्प्रापतया वस्तुतया न तु । मक्षिकातोऽपि स क्षुद्रः स्वानुरूपं न वेत्ति यः । मा जीवन् यस्त्वाप्तीभवन् परस्मै ददाति दुर्बुद्धिम् । मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । मापत्तिअ जं न दिट्ठपञ्चक्खं, For Private & Personal Use Ortly .... .... .... होइ अगाही, महाकृत्फलं प्राप्तम्, मुक्खं दितेण धुवं पडिअरिओ पुत्र अवराहो । मुखरस्तत्र वध्यते, .... **** *... .... .... पत्राङ्काः ( १५९ ) ( १७६ ) ( ५३४ ) ( १९७ ४७ ) ( १५ ८४ ) (4032) ( ' २८ ) (३५३) (१५३) ( ५७ २४ ) ( १५७ ) ( 134 ) उपयुक्त वाक्यानि ॥ २८ ॥ Page #61 -------------------------------------------------------------------------- ________________ उपयुक्तवाक्यानि पत्राङ्काः मुनीन्द्रा हावनीन्द्रादेर्न बिभ्यत्यभियोगतः । ( १९७५५) मूर्द्धन्या धन्यानां त एव ये घ्नन्ति जातु नहि जन्तून् । ( २३ ) मूल्यं हि महसा मणेः, ( ४ ४४ ) (२५) ( ३९ ) **** मोहलोह महापूरो, तारयाणवि दुत्तरो । मौनं सर्वार्थसाधकम्, .... य. यः स्वं वेद विवेद सः, यस्त्यज्यते प्राक् सुलभं पुरस्तात्, यथाशक्ति विधीयते, **** .... .... .... **** www .... ( १५ ८८ ) ( १२५ ८८ ) (4) (12) (१३३) यथा तथा कथं तादृक्, वस्तु विज्ञः प्रकाशयेत् ? । यद्यथा चिन्त्यतेऽन्यस्मै, तत्तथा स्वयमाप्यते । यस्मिन् रुष्टे भयं नास्ति, तुष्टे नास्ति धनागमः । निग्रहानुग्रहौ न स्तः, स जातः किं करिष्यति ? ॥१॥ (९७) उपयुक्तवाक्यानि यान्ति विलयं मनोरथा भाग्यहीनानाम् । यो ननु धनस्य दाता, स एव संरक्षिताऽपि खलु । योऽपि सोऽप्यधिपः पूज्यः, .... .... यो वा यतः स्याद्विवशः स तेन, विडम्ब्यतेऽत्रापि न संशयोऽत्र । यो येन नीतः परमां समृद्धिमाराधनीयो ह्यमुना स एव । यौवनं जरया प्रस्तं, शरीरं व्याधिपीडितम् । मृत्युराकाङ्क्षति प्राणांस्तृष्णैका निरुपद्रवा ॥ १ ॥ र. .... .... .... रन्नो आणा अलंघणिज्जा, राजार्पितं प्रजानां हि, प्रमाणं दिव्यवस्त्वपि । राज्यं प्राज्यधनाढ्यं विद्यु विद्योतमिव विन्द्याः । .... पत्राङ्काः ( १९५ ८१ ) ( १३६ ) (1083) ( १२४ ४३ ) (1384) ( १५ १० ) ( ७६ ९६ ) (954) ( ६०५०१ ) ainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० ॥ २९ ॥ उपयुक्तवाक्यानि सं. लाति राज्याशायां भिक्षाकपालं कः ?, .... |लाभेच्छोर्मूलमपि नष्टम्, लोएवि वेहो कट्ठेहिं, वंके वंको समे समो । लोकः पूजितपूजकः, लोकः प्रवाहपतितः, प्रायस्तत्व बहिर्मुखः । लोकः प्रकटवाक् यतः, लोभः सर्वविनाशी. www. .... .... **** .... .... लोलाऽतिलोला तु बयस्त्रयेऽपि, रसे च वाक्ये च **** ..... पत्राङ्कार कृतप्रसक्तिः । लोहसमुद्दे बुडुंति हु तरणनिउणावि । लोहिस्सइ लोहगिहं, दिओ कहं न बहुरयणेहिं ? । ( ३४४ ) ( १२५५८ ) (२९) **** (४४ ५५) ( ६६५८) (६७५४) ( १५७ १३ ) (1) (१३५) (८५) उपयुक्तवाक्यानि व. वज्रं पडेउ स हवाइ आसापिसाईए । वणिआणं वणिज्जंमि, माहणाणं मुहंमि अ । खत्तियाणं सिरी खग्गे, कारुणं सिप्पकम्मसु ॥ १ ॥ वणिग्वराणां वाणिज्यवैदग्धी कामधुक् ध्रुवम् । वणिगसि सत्यं हि नित्यभीरुमनाः । व्रतभङ्गोऽतिदुःखाय, प्राणा जन्मनि जन्मनि । ववहारे पुण सुद्धी गिहिधम्मे दुक्करा भणिआ । व्यतीत्य हि गुणान्सर्वान्, स्वभावो मूर्ध्नि वर्त्तते । व्यसनं दुरषासनम्, .... .... वाचं कोऽयेति देवतीम् ?, व्याजे स्याद् द्विगुणं वित्तम्, .... .... वाणिज्यनैपुणं प्रायः, साधनं हि धनार्जने । www. .... .... पत्राङ्काः ( ९ ) (२२) ( १३५ ) (३३ २५ ) ( १३२ ) ( ८ ४९ ) ( ५ १७ ) ( ३ ४३ ) (१३५) (92) ('') उपयुक्त वाक्यानि. ॥२९॥ Page #63 -------------------------------------------------------------------------- ________________ उपयुक्तयाक्यानि पत्राका उपयुक्तवाक्यानि ५ पत्राका | व्याधिविषदुमदुष्या, यथाकञ्चिल्लघूच्छेद्याः। ( ४१) विसमेऽनोऽवि तायवो, .... | वित्तार्थिनो हि चित्तानि, न निर्विदन्ति कर्हि चित्।। (१६२) | विसमं विसं हुयासो, पासो सप्पो हु परअत्थो। (१७ विज्जा निच्छयसारा, सुहाई संतोससाराई । विसस्स बज्जित्तु विसं, पाक्सो नस्थि ओसह। (१) विद्या राज्यश्च दीयते, योग्यायैवेति हि स्थितिः। (१५७ १५) विहलं जो अवलंबइ आइपडिअंच ओ समुद्धरह। विद्याभ्यसनं न्यायः, श्रियामायुः प्रकीर्तितम् । (३५ ४६) ___ सरणागथं च रक्खइ तिसु तेसु अलंकिया पुहवी॥१॥ (३७३२)18 | विद्विषां खलु विद्वेष्यः, सर्वथाऽपि कर्थ्यते। (७०) विहलुद्धरणं हि मह पुण्णं, .... (५३१) विना नीवी न वाणिज्यम् , विज्ञोक्ते का विचारणा!, .... .... (१९९०) विना न वैराग्यमभयं हि, ... वेश्यावश्यानां हि विडम्बना, विपदोऽभिभवन्त्यविक्रमम् , वैयाघ्र सम्प्रेषणमथ चौरं प्राहरिककर्म । (१३ १४) विपक्षरक्षादक्षास्तु, त्रिजगत्यपि दुर्लभाः। श. विशेषज्ञा हि साधवः, .... (६) | शक्त्या न भोक्तुं भूपाम्राश्चेद् द्रष्टमपि तर्हि किम् । (१६) विषस्य विषयाणाच, दृश्यते महदन्तरम् । शकोऽपि कुपितं कर्म, नैव सान्त्वयितुं पटुः। (१४५ ९६) | विषवृक्षोऽपि संवर्ध्य, स्वयं छेत्तुमसाम्प्रतम् । (३ २२) | शत्रोरपि परित्राणे धीरहो धीरचेतसः .... (११५७३ ) Jan Education a l For Private Personel Use Only Plainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० ॥ ३० ॥ Jain Education उपयुक्तवाक्यानि श्रेयस्कामेन न कापि, जातु त्याज्यः सुसन्निधिः । श्रीप्राप्तिवृद्धिस्थैर्यादि, धर्मादेव हि देहिनाम् । शाला वरं शून्या न चौरयुकू, | शिशुरेवार्हति पांशुक्रीडां भुक्तिभ्व पितृलक्ष्म्याः । शिलाऽपि तप्रकाधारा न किं तरति वारिणि १। शीलेन निष्कलङ्केन, किं किं वा दुर्लभं नृणाम् ? । शुद्धा हि बुद्धिः किल कामधेनुः, श्रेयसि न सुधीश्चिरयेत्, स tional सचं किं वा न साहए ?, सञ्चकारो गुरुत्तणो, | सतां प्रज्ञोन्मेषः पुनरयमसीमो विजयते, सतां तुच्छेऽप्यहो कृपा, .... .... .... .... .... .... .... www. पत्राङ्काः ( 1 ) ( ३५ ३२ ) ( १५ ) ( १७५ ) ( 10 ) (१८७ ) (180) (३२) (9042) (1988) ( १° २१ ) (1) उपयुक्तवाक्यानि सतां हि शिष्टैरादिष्टं, बटबीजायते हृदि । सति वित्ते कः शप्रवेशकृत् स्ववपुषा विज्ञः ! | सन्तो ह्यर्थितार्थकृतः, सन्तो हि सन्तोषजुषः, (1) ( ४९ ९२ ) समर्थ बहु वस्तु हि, सत्यपि सुकृते कर्मणि दुर्नीतिरेवान्तरे श्रियं हरति । ( ३४ ४४ ) सत्याधारमसत्यं सत्यं प्रत्येति सत्यमेव जनः । ( ५१ ८३ ) समुचितमनुचितकृत्याचरणात् प्राणप्रहाणमपि । सयणो दुज्जणो विदेसिओ लोहहओ तहा । गहिलो विम्हिरो भीरू, सक्खी नूनं न किज्जए ॥१॥ सर्व सत्वे प्रतिष्ठितम्, सर्वशून्यं दरिद्रता, सर्व सत्ये प्रतिष्ठितम् .... .... .... .... .... ---- **** .... .... .... .... पत्राङ्काः (10) ( टुप ९५ ) ( ५ ७० ) (१३५९९) (२७) ( ३५ ३०० ) (88) ( ३ ) उपयुक्त वाक्यानि ॥ ३० ॥ lainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ उपयुक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यानि पत्राङ्काः 1 सहावो हि सुदुच्चओ, .... .... (१५ १६) स्त्रीवशाः किं न कुर्वते ?, .... स्मरेत् प्रभुमभीष्टं वा, न यः स सुजनः कथम् । (१३९) स्तोकादपि स्तोकतरं दद्यात् , .... .... (१०४५) स्वस्थानरक्षिणः पक्षिणोऽपि हि, स्वीकारः परनीव्यास्तु, पराभवपदं परम् । वित्ताय यः । सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं परचित्तावर्जी धिक् तं नराधमम् ॥ १ ॥ भवति । अभ्यासो हि कौशलमावहति । सुप्पाडोसो अक्खयकोसोव सुदुल्लहो पायं । साधयते दुःसाध्यं सबलैरबलाऽपि मध्यगता। (१९५) सुबुद्धिविसयं जं तं, दुबुद्धी कह भन्नए ? । सामन्नं सयललोयाणं, सुपात्रदानकृत्यं हि, सत्यंकारः सुखश्रियाः। सूत्रं सूचनकृत्, * स्वामिद्रोहो महापापम् .... .... (५०४२) स्पृहैव महतां विलम्बोऽर्थे, .... स्थानान्तरविशेषेण, यद् भाग्यानि फलन्त्यपि। (१३३ ३३) संकुचत्यवमे तुच्छाः, प्रसरन्ति महाशयाः। सात्त्विककष्टात्तुष्टे, सुरे किमिष्टं न शिष्टानाम् । (१६८५) स्नेहपहिला महिलास्तदपि वदन्त्येव यत्तदपि । स्थिरीस्यात्तादृशं वस्तु, तादृशम्य करे कथम् ।। || सिद्धे कार्ये समं फलम् , .... ... (१३५ ) । हरिप्रियायाः प्रसादतः किं सुदुष्प्रापम् । ( ५६ ५४) Jain Education L a For Private & Personel Use Only Clww.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० पत्राङ्का उपयुक्त वाक्यानि. उपयुक्तवाक्यानि हास्येनाप्यर्जितं कर्म, मर्माविचण्डकाण्डवत् । हितान्न यः संशृणुते स किंप्रभुः, हीनं हि प्राहुः प्रायः परानुगम् , पत्राङ्काः (१३७ २६) (१६७) (१७४) उपयुक्तवाक्यामि ही ही लोभस्य साम्राज्यम् , .... ही ही धुत्तस्स उत्तीओ, .... .... हृतं चौर्याद्दिव्यवस्तु फलेत् कथम् ।। .... ॥३१॥ Seeeeeeeeeeeeeeeeeeeeeeeeee KI||३१॥ For Private Personal use only Page #67 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्र लालभाई-जैनपुस्तकोद्धारे श्रीमद्रत्नशेखरसूरिवर्यविवृतं श्राद्धप्रतिक्रमणसूत्रं वन्दित्तुइत्यपराभिधानं। अहं जयति सततोदयश्रीः श्रीवीरजिनेश्वरोऽभिनवभानुः । कुवलयबोधं विदधति गवां विलासा विभोर्यस्य ॥१॥ |श्रुतजलजलधीन बहुविधलब्धीन प्रणिध्महे गणधरेन्द्रान् । श्रुतदेवतां च विश्रुतगुणैगरिष्ठान्निजगुरूंश्च ॥२॥ श्रीसोमसुन्दरगुरुप्रवराः प्रथितास्तपागणप्रभवः । प्रतिगौतमतः सम्प्रति जयन्ति निष्पतिममहिमभृतः ।। ३ ॥ तेषां विनेयवृषभा भाग्यभुवो भुवनसुन्दराचार्याः । व्याख्यानदीपिकाद्यैर्ग्रन्थैर्ये निजयशोऽग्रनन् ॥ ४॥ तेषामेषोऽन्तिषदन्तिमः किमप्यादधाति सुखबोधाम् । वृत्तिं खपरहितार्थ गृहिप्रतिक्रमणसूत्रस्य ॥५॥ वीथिं ग्रन्थकृतामहमिच्छन् मन्दोऽपि नोपहास्यः स्याम् । खद्योतोऽपि द्युतिमत्पङ्कौ प्रविशन् निवार्यः किम् ? ॥६॥ इह तावत्कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, सामायिककर्ता च साक्षाद्गुरोरभावे स्थापनाचार्यस्थापना पूर्वे न मन्दोऽधाति सुखबाधा। व्याख्यान श्रा.प्र.सू.१ For Private & Personel Use Only Madrjainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ श्राद्धप्राविधेया. सर्वस्यापि धमोनुष्ठानस्यैवमेवागमेऽभिहितत्वात्, शून्यानुष्ठानस्य च फलशून्यत्वापत्ते, यदाहः प्रस्तावना. तिसूत्रम् श्रीजिनभद्रगणिक्षमाश्रमणपादाः श्रीविशेषावश्यके-"गुरुविरहमि य ठवणा गुरूवएसोवदंसणस्थं च । जिण विरहम्मि व जिणविसेवणामन्तणं सहलं ॥१॥ रन्नो व परुक्खस्सवि जह सेवा मंतदेवयाए वा। तह चेव परु॥१॥ क्खस्सवि गुरुणो सेवा विणयहेऊ ॥२॥” अथ यतिसामायिकप्रस्तावे भदन्तशब्दव्याख्यानं भाष्यकृता "गुरुविरह" मित्यादि साधुमाश्रित्योक्तं न श्रावकमिति कथं श्रावकस्य स्थापनाचार्यस्थापना युक्तिमती? इति चेत्तर्हि प्रष्टव्योऽत्र भवान-किं श्रावकः सामायिकदण्डकमुच्चारयन् भदन्तशब्दं भणति न वा?, भणति चेत्तर्हि साधुवत्साक्षाद्दरोरभावे सोऽपि स्थापनाचार्य स्थापयत्येव, अन्यथा भदन्तशब्दोचारणस्य सामायिककरणाद्यादेशमार्गणस्य च व्यर्थत्वप्रसक्तेः, न भणतीति पक्षस्त्वसङ्गत एव, भदन्तशब्दवर्जसामायिकस्याहतैवोचारणीयत्वात्, किच-यान्येव स्थापनाक्षराणि साधुमुद्दिश्यागमे प्रतिपादितानि तान्येव श्राद्धमाश्रित्यापि प्रतिपत्तव्यानि, यथा |श्रीआवश्यकनियुक्तौ-"किइकम्मकरो हवइ साह" इति साधूद्देशेनोक्तमपि वन्दनकादि श्राद्धेनापि क्रियते, अन्यत्रापि सर्वत्र सिद्धान्ते यद्धर्मानुष्ठानादि साधूद्देशेनोक्तं तद्यथाई श्राद्धस्यापि सर्व प्रतिपत्तव्यं, न हि श्राद्धमाश्रित्य काप्यागमे प्रायः पृथगक्षराणि लभ्यन्ते, ततः श्राद्धस्यापि स्थापनाचार्यस्थापना आगमोक्तैवेति स्वीक-15 तैव्यं, तत्स्थापनाऽप्यागमानुसारेणाक्षादावेवोचिता न पुनर्निकटोपटङ्किपटकटकुड्यादावपि यत्र तत्र अनुचितत्वात्, उक्तश्च चिरन्तनाचार्य:-"गुरुगुणजुत्तं तु गुरुं ठाविजा अह व तत्थ अक्खाई। अहवा नाणाइतिअं Jain Educati For Private 3 Personal Use Only Jw.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ ठविज सक्खं गुरुअभावे ॥१॥ अक्खे वराडए वा कडे पुत्थे व चित्तकम्मे वा । सम्भावमसम्भावं गुरुठवणा इत्तराऽऽवकहा ॥२॥" अनयोाख्या-गुरुगुणाः षट्त्रिंशत् तैयुक्तं गुरुं अथवाऽक्षादीन् अथवा ज्ञानादित्रयं तदुपकरणादि स्थापयेत् साक्षाद्र्वभावे, 'अक्षाः' प्रतीताः, 'वराटकाः' कपर्दाः 'काष्ठं दण्डिकादि 'पुस्तं'। लेप्यादिकर्म चित्रकर्म वा-गुरुमूादिरूपं एवं सद्भावेऽसद्भावे च गुरुस्थापना 'इत्वरा' कियत्काला काष्टादौ 'यावत्कथिका' यावद्व्यभाविनी स्थापनाचार्यादौ, तदेवं गुरोरभावे सामायिककी श्रावकेण यथोक्तविधिना स्थापनाचार्यस्थापनाऽवश्यं विधेयेति सिद्धं, सामायिकं च कुर्वाणेन रजोहरणमुखवस्त्रिकादि धर्मोपकरणं ग्राह्य, तथैवागमे प्रोक्तत्वात्, तद्यथाऽनुयोगद्वारसूत्रे-"से किं तं लोउत्तरियं भावावस्सयं ?, २ जन्नं समणो वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदझवसाणे तट्टोवउत्ते तदप्पियकरणे अण्णत्थ कत्थइ मणे अकुवमाणे उभओ कालं आवस्सयं करेती" ति, अत्र 'तदप्पियकरणे' इति पदस्य चूर्णियथा"तस्साहणे जाणि सरीररओहरणमुहणंतगाइआणि दवाणि ताणि किरिआकरणतणओ अप्पियाणी" ति, तस्यैव पदस्य हारिभद्री हैमी च वृत्तिर्यथा-'तदर्पितकरण' करणानि तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थ इति, आवश्यकचूर्णां च सामायिकाधिकारे यथा-"साहणं सगासाओ रयहरणं निसिजं वा मग्गइ अह घरे तो से उवग्गहिअं रयहरणं अत्थि तस्स असति पुत्तस्स अंतेणं” इति, ततः सिद्धं श्राद्धस्य Jain Educa t ional For Private & Personel Use Only Plvww.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् ॥२॥ रजोहरणमुखवस्त्रिकादिग्रहणं, शेषयुक्तिविस्तरस्तु पूज्यश्रीकुलमण्डनसूरिश्रीगुणरत्नमरिपादप्रणीतश्रीसिद्धान्ता गाथा १ लापकविचारसङ्गहादवगन्तव्यः, तदेवं सामायिककरणाय गृहीतरजोहरणमुखपोतिका सुश्रावकः 'गोअमा! अपडिताए इरिआवहिआए न कप्पड चेव किंचि चिइवंदणसज्झायज्झाणाइअंकाउं' इत्यादिश्रीमहानिशीथवचनात् 'ईर्यापथप्रतिक्रमणमकृत्वा न किश्चिदन्यत्कुर्यात् तदशुद्धतापत्ते रिति हारिभद्रदशवकालिकवृत्ति-11 वचनाच्च पूर्वमीर्यापथिकी प्रतिक्रम्य सम्यग्विधिना गुर्वादिसाक्षिकं सामायिक निर्माय निर्मायतया पशिधावश्यकलक्षणं प्रतिक्रमणं कुर्वाणः “काऊण वामजाणुं हिट्ठा उडुं च दाहिणं जाणुं । सुसं भणंति सम्म” इति यतिदिनचर्यायां, 'तत्र निविष्टस्य विधिभूम्यामेकामूळं व्यवस्थाप्य द्वितीयामुत्क्षिप्य तिष्ठे'दिति श्रीआचाराङ्गपश्चमाध्ययनचतुर्थोद्देशकवृत्तौ च, यथोक्तविधिनोपविश्य मङ्गलार्थ प्रथमं नमस्कारं भणति, ततः समभावस्थितेनैव प्रतिक्रमितव्यमिति ज्ञापनार्थ “करेमि भंते ! सामाइय" मित्यादि, ततश्च सामान्येन देवसिकातिचारप्रतिक्रमणाय "इच्छामि पडिक्कमि जो मे देवसिओ अइआरो" इत्यादि, तदनन्तरं विशेषतो दैवसिकातिचारप्रतिक्रमणार्थ प्रतिक्रमणसूत्रमस्खलितादिगुणोपेतं पठति, तस्य च सर्वातिचारविशोधकत्वेन विशिष्ट श्रेयोमूतत्वादविघ्नेन परिसमात्यर्थ खाभीष्टपञ्चपरमेष्ठिनमस्काररूपं मङ्गलमभिधेयं च सूत्रकृत् प्रथमगाथया प्राह वंदित्तु सबसिद्ध धम्मायरिए अ सवसाहू ।इच्छामि पडिक्कमिउं सावगधम्माइआरस्स ॥१॥ Jain Education na For Private & Personel Use Only ION.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ 'वंदित्तु सचेत्यादिवन्दित्वा'नत्वा सर्वेभ्यो हिता इति 'सर्वाणो वेति णप्रत्यये सार्वाः-तीर्थङ्कराःश्रीऋषभादयः सिद्ध्यन्ति स्म-कृत्लकर्मक्षयात्कृतकृत्या भवन्ति स्मेति सिद्धाः श्रीमरुदेवीपुण्डरीकादयः सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान , तथा 'धर्माचार्यान्' श्रुतधर्मचारित्रधर्माचारसमाचरणप्रवणान् चशब्दादुपाध्यायान्-श्रुताध्यापकान्, तथा 'सर्वसाधून' जिनस्थाविरकल्पिकाद्यनेकभेदभिन्नान् मोक्षमार्गसाधकान् मुनीन् , चशब्दः समुच्चये, वन्दित्वेत्यत्र 'वदुङ स्तुत्यभिवादनयोः' इत्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं-कायेन प्रणतिः स्तुतिश्च वाचा, अनयोश्च मनःपूर्वकत्वात्रिधाऽपि नमस्कारः कृतो भवति, अथवैवं व्याख्या-वन्दित्वा 'सर्वसिद्धान्' तीर्थकरातीर्थकरादिपञ्चदशभेदभिन्नान् , तत्र तीर्थकरसिद्धाः-ऋषभादयः १, अतीर्थकरसिद्धाः पुण्डरीकगौतमादयः २, तीर्थे-जिनप्रवचने तदाधारत्वाच्चतुर्विधसङ्घ वा सति सिद्धास्तीर्थसिद्धाः ३, अतीर्थे-तीर्थाभावे सुविधिप्रभृतीनां तीर्थकृतां सप्तखन्तरेषु धर्मव्यवच्छेदेऽपि सति केचिजातिस्मरणादिना सिद्धा अतीर्थसिद्धा मरुदेव्यादयो वा अतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात् ४, स्वयं-आत्मना वैराग्यहेतुकं बाह्यनिमित्तमन्तरेणैव । जातिस्मरणादिना बुद्धाः सन्तः सिद्धाः खयम्बुद्धसिद्धाः ५, वृषभादिबाह्यनिमित्तेन बुद्धाः सन्तः सिद्धाः प्रत्येकबुद्धसिद्धाः करकण्ड्वादयः ६, बुद्धः-आचार्यादिभिर्वाधिताः सन्तः सिद्धाः बुद्धयोधितसिद्धाः ७, पुंलिङ्ग-18 सिद्धाः ८, प्रत्येकबुद्धवर्जिताः केचित् स्त्रीलिङ्गसिद्धाः९, तीर्थकरप्रत्येकबुद्धवर्जिताः केचिन्नपुंसकलिङ्गसिद्धाः १०, 'खलिङ्गसिद्धाः' स्खलिङ्गे रजोहरणादिरूपे साधुलिङ्गे सिद्धाः स्खलिङ्गसिद्धाः ११, अन्यलिङ्गे चरकपरिव्राजकादि Jain Education anal jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ श्राद्धप्र-1 लिङ्गे सिद्धा अन्यलिङ्गसिद्धाः, एते चान्यलिङ्गे सत्यपि भावतः सम्यक्त्वचारित्रादिप्रतिपत्त्या केवलज्ञानोत्पत्तीगाथा १ ति०सूत्रम् तत्क्षणं सिद्धत्वलाभे द्रष्टव्याः, अन्यथा स्वस्य दीर्घायुदर्शने तेऽपि साधुलिङ्गमेव प्रतिपद्यन्ते १२, एवं गृहिलि सिद्धा अपि मरुदेवीपुण्याव्यनृपादयो ज्ञेयाः १३, एकस्मिन् समये एकैकजीवसिद्धावेकसिद्धाः १४, एकसमये यादीनामष्टशतान्तानां सिद्धावनेकसिद्धाः १५ इति पञ्चदश सिद्धभेदाः, तथा धर्माचार्यान-सम्यग्धर्मदायकान् गुरून् नास्तिकप्रदेशिनृपस्य केशिगणेन्द्रमिव, यदुक्तं-"जो जेण सुद्धधम्ममि ठाविओ संजएण गि| हिणा वा । सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ॥२॥" तथा "सर्वसाधून' आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकादिभेदभिन्नान् मुनीन्, आचार्यादीनां वरूपं चैवमाहु:-"सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ अ । गणतत्तिविप्पमुक्को अत्थं भासे (वाए)इ आयरिओ॥१॥ एगग्गया य झाणे बुड्डी तित्थयर-18 | अणुगिई गुरूया । आणाथिल्जं इअ गुरु कयरिणमुक्खो न वाएइ ॥२॥ सम्मत्तनाणसंजमजुत्तो सुत्तत्थत-18 भयविहिन्नू । आयरिअठाणजुग्गो सुत्तं वाएउवज्झाओ ॥३॥ सुत्तत्थेसु थिरत्तं रिणमुक्खो आयईअपडि-18 बंधो। पाडिच्छामोहजओ सुत्तं वाएउवज्झाओ ॥४॥" 'आयइ'त्ति आयत्यां आचार्यपदाध्यासे अप्रतिबन्धः-अत्यन्ताभ्यस्ततया सूत्रस्यानुवर्तनं स्यात्, 'पाडिच्छ'त्ति प्रतीच्छका:-सूत्रवाचनादानेऽनुगृहीताः स्युः "तवसंजमजोगेसुं जो जुग्गो तत्थ तं पवत्तेई । असहं च निअत्तेई गणतत्तिल्लो पवत्तीओ ॥५॥ थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्येसु । जो जत्थ सीअइ जई संतबलो तं थिरं कुणइ ॥ ६॥ उद्धावणापहावण ॥ सुत्तत्थेसु जिमजुत्तो सर वाएउवज्झाओ Jain Educatio n al For Private Personel Use Only Paw.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होई ॥७॥" 'उद्धावण'त्ति गच्छकार्योत्पत्ती उत्-प्रावल्येन धावना-आत्मानुग्रहवुद्ध्या तत्करणे प्रवृत्तिरित्यर्थः, शीघ्रं च तत्कार्यस्य निष्पादनं। प्रधावनं, शेषं सुगमं, अनेनापि व्याख्यानेन पञ्चपरमेष्ठिनमस्कारः कृतो भवति, एवं पूर्वार्द्धन विनतातोपशान्तये कृतपञ्चनमस्कारमङ्गल उत्तरार्द्धनाभिधेयमभिधत्ते-'इच्छामि अभिलषामि 'प्रतिक्रमितुं निवर्तितुं, कस्मात् ?'श्रावकधर्मातिचारात्' तत्र शृणोतीति श्रावकः, उक्तञ्च-"संपत्तदंसणाई पइदियहं जइजणा सुणेई अ। सामायारिं परमं जो खलु तं सावगं बिति ॥१॥” "श्रद्धालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु वपत्य|नारतम् । कृन्तत्यपुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः॥१॥” इति निरुक्ताद्वा श्रावकस्तस्य 81 धर्मो-ज्ञानदर्शनादिरूपस्तस्यातिचारो-मालिन्यं तस्मात्, अत्र जातावेकवचनं यथा यवः सम्पन्न इत्यादौ, | पञ्चम्यर्थे च षष्ठी, ततो ज्ञानाचार १ दर्शनाचार २ चारित्राचार ३ तपाचार ४ वीर्याचार ५ पञ्चकस्य चतुर्विशत्यधिकशतसङ्ख्येभ्योऽतीचारेभ्यो निवर्तितुमिच्छामीत्यर्थः, प्रतिक्रमणशब्दोऽत्र निवृत्यर्थः, यतः-"खस्थानाद्यत्परस्थानं, प्रमादस्य वशागतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ १॥" तत्र जीवस्य खस्थानं धर्मः। परस्थानमतिचाराः “अइआरा जाणिवा न समायरिअवा" इति वचनात्, प्रतिक्रमणमिथ्यादुष्कृतनिन्दादयश्चैकार्थाः, यदाहु:-"पडिकमणं १ पडिअरणा २ पडिहरणा ३ वारणा ४निअत्ती अ५। निन्दा ६ गरिहा ७ सोही ८ पडिकमणं अट्ठहा होइ ॥१॥” 'पडिअरण'त्ति प्रतिचरणं-ज्ञानाद्यासेवनं प्रतिक्रमणे ईर्यापथप्रतिका Jain Educatio n For Private & Personel Use Only O w.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ गाथा ति०सूत्रम् श्राद्धप्र-मकातिमुक्तकादयो मिथ्यादुष्कृतनिन्दादौ च मृगावतीचन्दनादयः प्राप्ततत्कालकेवला दृष्टान्ताः, यद्वा 'अइ आरस्से त्यत्र कर्मणि षष्टी ततः श्रावकधर्मातिचारं प्रतिक्रमितुं-मिथ्यादुष्कृतनिन्दादिना विशोधयितुमिच्छा मीति योगः, इच्छामीत्यनेन भावपूर्वकत्वमाह, तं विना सम्यकक्रियाणामपि पूर्णफलाभावात् , आह च-"क्रि॥४॥8याशून्यस्य यो भावो, भावशून्या च या क्रिया । अनयोरन्तरं दृष्टं, भानुखद्योतयोरिव ॥१॥” इति प्रथमगा थार्थः ॥ १॥ अथ सामान्येन सर्वव्रतातिचाराणां ज्ञानाद्यतिचाराणां च प्रतिक्रमणार्थमाहजो मे वयाइआरो नाणे तह दंसणे चरित्ते अ। सुहुमो व बायरो वा तं निदे तं च गरिहामि ॥२॥ "जो में इत्यादि, यो 'मे' मम 'व्रतातिचारः' अणुव्रतादिमालिन्यरूपः पञ्चसप्ततिसङ्ग्यः सञात इति शेषः, तत्रैकादशवतानां पञ्च पञ्च सप्तमव्रतस्य तु विंशतिः एवं पञ्चसप्ततिव्रतातिचाराः, अतिक्रमादि चातिचारे एवान्तर्भवति, तत्र व्रतभङ्गाय केनचिनिमन्त्रणे कृतेऽप्रतिषेधादावतिक्रमः१, गमनादिव्यापारे तु व्यतिक्रमः २, क्रोधाबधबन्धादायतिचारः ३, जीवहिंसादौ त्वनाचारः ४, यदुक्तमाधाकमोद्दिश्य-"आहाकम्मामंतण पडिसु-12 णमाणे अइक्कमो होइ । पयभेआइ वइकम गहिए तइएयरो गलिए ॥१॥” तथा ज्ञाने-ज्ञानाचारे काल १विनय २ बहुमान ३ उपधान ४ अनिहवन ५ व्यञ्जन ६ अर्थ ७ तदुभय ८ भेदादष्टप्रकारे वितथाचरणेन ज्ञाने मत्यादिपञ्चभेदे अश्रद्धानादिना, तथा दर्शने सम्यक्त्वशङ्कादीनां पञ्चानामासेवनाद्वारेण, अथवा दर्शने निःश in Educatiemational For Private 8 Personal Use Only allww.jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ -कित १ निष्कासित २ अजुगुप्सा ३ अमूढदृष्टि ४ उपबृंहण ५ स्थिरीकरण ६ वात्सल्य ७ प्रभावना ८ भेदभिIS न्नेऽष्टविधे, अथवा ज्ञाने दर्शने च ज्ञानदेवगुर्वाद्याशातनाज्ञानदेवगुरुसाधारणद्रव्यविनाशोपेक्षादिना वा, तथा 'चरित्रे' पञ्चसमितिगुप्तित्रयलक्षणेऽष्टभेदेऽनुपयोगरूपः, चशब्दात्संलेखनायां पञ्चधा वक्ष्यमाण इह षड्बाह्यान्तरभेदावादशविधे तपआचारे यथाशक्त्यनाराधनलक्षणे मनोवाकायैस्त्रिविधे वीर्याचारे खशक्तिगोपनरूपश्च योऽतिचारः, एवं चतुर्विशशतातिचारमध्ये यः सूक्ष्मः-अनाभोगादनुपलक्ष्यो बादरो व्यक्तः, वाशब्दावन्यो|ऽन्यापेक्षाओं तं "निन्दामि' हा दुह कय' मित्यादिपश्चात्तापेनात्मसमक्षं तं च 'ग' गुरुसमक्षं । ज्ञानाद्याचारप18/श्चकविशेषव्याख्यादि मत्कृतश्राद्धविधिप्रकरणवृत्तेरवधार्यमिति द्वितीयगाथार्थः ॥२॥ प्रायः समस्तव्रताति| चारा अपि परिग्रहारम्भेभ्यः प्रादुर्भवन्त्यतः सामान्येन तत्प्रतिक्रमणमाहदुविहे परिग्गहमी सावजे बहुविहे अ आरंभे । कारावणे अ करणे पडिक्कमे देसिअं सवं ॥ ३॥ 'दुविहे' इति द्विविधे 'परिग्रहे' सचित्ताचित्तरूपे बाह्याभ्यन्तररूपे वा तत्र बाह्यपरिग्रहो धनधान्यादिः आभ्यन्तरस्तु मिथ्यात्वाविरत्यादिः, तथा 'आरम्भे' कृषिवाणिज्यादिलक्षणे, न तु जिनार्चातीर्थयात्रारथयात्राऽऽडम्बरायुद्देशेन प्रभावनाहेतौ परिग्रहे, चैत्यसङ्घवात्सल्यायुद्देशेन आरम्भे च सत्यपि न तस्य प्रतिक्रमणमित्याह'सावये' स्वकुटुम्बाद्यर्थ सपापे इत्यर्थः, सावद्यमपि कियन्तं परिग्रहं कियन्तमारम्भं च विना गृहिणां निर्वाह JainEducation For Private Personel Use Only jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥५॥ Jain Educationa | एव नेत्याह- 'बहुविधे' निःशुकतयाऽनेकप्रकारे इत्यर्थः, 'कारावणे' अन्यपार्श्वाद्विधापने 'करणे' खयंविधाने चश|ब्दादनुमतावपि, श्रावकेण हि परिमितपरिग्रहारम्भेणैव भाव्यमन्यथाऽधिकलो भाकुलतया बहुजीववधमृषाभाषणादत्तादानादिसम्भवे सर्वव्रतातिचारभावात्, ततो बहुविधे परिग्रहे आरम्भे च करणकारणानुमतिषु यो | मेऽतिचारस्तमिति पूर्वगाथोक्तमनुवर्त्तते, सर्वं सूक्ष्मबादरभेदं, 'देसिअं'ति आर्षत्वाद्वकारलोपे दैवसिकम्, एवं स्वस्वप्रतिक्रमणे रात्रिकं पाक्षिकं चातुर्मासिकं सांवत्सरिकमपि प्रतिक्रमामि - शुभभावेनापुनः करणतया तस्मादतिचारात्प्रातिकूल्येन व्रजामि, तस्मान्निवर्त्तेऽहमित्यर्थः, परिग्रहारम्भाश्च नरकादिमहादुःखहेतवः, तदुक्तं श्रीपञ्चमाङ्गे - "कहन्नं भंते! जीवा नेरइअत्ताए कम्मं पगरंति ?, गोअमा ! महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण "मिति, अन्यत्रापि - "धणसंचओ अ विउलो आरंभपरिग्गहो अ विच्छिण्णो । नेह अवस्सं मणुसं नरगं व तिरिक्खजोणिं वा ॥ १ ॥" अत्र दृष्टान्तो यथा - "सुभूमब्रह्मदत्ताद्याः, सप्तमीं पृथिवीं गताः । महापरिग्रहारम्भैर्मम्मणाद्यास्तु दुःखिनः ॥ १ ॥ महापरिग्रहारम्भपरित्यागेन निर्वृताः । अष्टौ भरतसगरशान्तिकुन्ध्वादिचक्रिणः ॥ २ ॥” इति तृतीयगाथार्थः ॥ ३ ॥ अथ विशेषेणाशेषानप्यतिचारान् प्रतिक्रमितुमिच्छुः पूर्वं ज्ञानातिचारं प्रतिक्रामति जं बद्धमिंदिएहिं चउहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेण व तंनिंदे तं च गरिहामि ॥ ४ ॥ tional गाथे३-४ ॥ ५ ॥ v.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ Jain Educatio 'जं बद्धे 'ति 'यर्द्ध' यत्कृतमशुभं कर्म्म प्रस्तावात् ज्ञानातीचारभूतं, कैः ? - 'इन्द्रियैः' श्रोत्रादिभिः पञ्चभिः, कषायैः क्रोधादिभिश्चतुर्भिः उपलक्षणत्वाद् योगैश्च - मनोवाक्कायलक्षणैस्त्रिभिः, नन्विन्द्रियादिभिर्दर्शनाद्यतिचारभूतमपि कर्म बध्यते, अनिवृत्त्यन्नगुणस्थानावधि प्रतिसमयं सर्वजीवानां सप्ताष्टकर्मबन्धकत्वात्, तथा च भगवद्वच:- "जीवे अट्ठविहबंधए वा आउवज्जसत्तविहबंधए वा" इति, ततः किमित्यत्र ज्ञानातिचारभूतमित्येवोक्तम् ?, उच्यते, अत्र सर्वातिचारप्रतिक्रमणे प्रथमं ज्ञानातिचारस्य प्रस्तावायातत्वात् ज्ञानातिचारभूतमिति व्याख्यातं सम्यग्ज्ञानाभावेनैव च जीवः कर्माणि वनाति, यतः सम्यग्ज्ञाने सत्यशुभकर्मकरणमेव न युज्यते, यदुक्तम् - " तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ १ ॥ वति वसे नो जस्स इंदियाई कसायवग्गो अ । निच्छयओ अन्नाणी नाणासत्थे सुणंतोवि ॥ २ ॥ " ज्ञानातिचारता चात्र किमेतदीयेन ज्ञानेन यदेवमिन्द्रियैर्जितः कषायैश्च तथा - " नूणं जिणाण धम्मोवि एरिसो देवया गुरुजणोवि । कहमन्नहेरिसो सो न सालिबीआओ वल्लकणो ॥ १ ॥" इत्यादिलोकाप| वादेन ज्ञानाशातनाकारित्वात् इन्द्रियादिभिश्च कीदृशैर्बद्धम् : इत्याह-'अप्रशस्तैः' अशोभनैः, इन्द्रियकपाय| योगा हि प्रशस्ता अप्रशस्ताश्च स्युः, तत्रेन्द्रियेषु श्रवणेन्द्रियं प्रशस्तं देवगुरुगुणगुर्वनुशिष्टिधर्मदेशनाश्रवणादौ शुभाध्यवसायहेतुत्वेन यदुपयुज्यते अप्रशस्तं च यदिष्टानिष्टेषु शब्देषु रागद्वेषहेतुः स्यात्, चक्षुः प्रशस्तं यद्देवगुरुसङ्घशास्त्रधर्मस्थानावलोकादिना पवित्री स्यात् यच्च कामिन्यङ्गोपाङ्गाव्यालोकने व्याप्रियते तदप्रशस्तं, घ्राणं " national Page #78 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति०सूत्रम् ॥ ६॥ Jain Education प्रशस्तं यदहत्पूजायां कुसुमकुङ्कुमकर्पूरादीनां सुगन्धितेतरपरीक्षायां गुरुग्लानादीनां च पथ्यौषधादौ साधूनां च संसक्तभक्त पानजिज्ञासायामुपयुज्यते अप्रशस्तं तु सुगन्धदुर्गन्धयो रागद्वेषकृत्, जिह्वेन्द्रियं प्रशस्तं यत्प| श्वविधे स्वाध्याये देवगुरुस्तुतिपरानुशिष्ट्यादौ गुर्वादिभक्त्या भक्तपानपरीक्षादौ चोपयोगि अप्रशस्तं रूपादि| चतुर्विधविकथापापशास्त्रपरतस्यादौ रक्तद्विष्टतयेष्टानिष्टाहारादौ च यद् व्याप्रियते, स्पर्शनेन्द्रियं प्रशस्तं यज्जिनस्नपनादौ गुरुग्लानादिवैयावृत्त्ये चोपयोगवत् अप्रशस्तं तु ख्याद्यालिङ्गनादौ व्यापारवत्, एकैकमपि चेन्द्रियं । | मृगादेरिवेह प्रेत्य च महाऽनर्थहेतुः किं पुनः समुदितानि तानि उक्तञ्च - "कुरङ्गमातङ्गपतङ्गभृंगा, मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यात् ?, यः सेवते पञ्चभिरेव पञ्च ॥ १॥" मनोनिग्रह भावनायामपि"इंदिअधुत्ताण अहो तिलतुसमित्तंपि देसु मा पसरं । अह दिनो तो नीओ जत्थ खणो कोडिवरिससमो ॥१॥" इन्द्रियोपरि ज्ञाताधर्मकथाङ्गसूत्रोक्तः कूर्मदृष्टान्तः, तथा च तद्गाथे- "विसएस इंदिआई रुभंता रागदोसानि - | म्मुक्का । पावन्ति निसुहं कुम्मुव मयंगदह सुक्खं ॥ १ ॥ अवरे उ अणत्थपरंपराउ पावंति पावकम्मवसा । संसारसागरगया गोमाउअगसिअ कुम्मु ॥ २ ॥ " यथा वाणारस्यां गङ्गायां मृदङ्गतीरहदे गुप्तेन्द्रियागुतेन्द्रियौ कुम वसतः, तौ स्थलचारिकीटकाद्यामिषार्थिनी बहिर्निर्गतौ दुष्टशृगालाभ्यां दृष्टौ भीतौ चतुष्पदीं ग्रीवां च करोटिमध्ये सङ्गोप्य निश्चेष्टौ निर्जीवाविव स्थितौ, जम्बुकाभ्यामसकृल्लोलनोत्पातनाधः पातनपादद्यातादिभिरपि | किञ्चिद्विप्रकर्त्तुमशक्ताभ्यां किञ्चिद्दूरे गत्वा रहः स्थितम् अगुप्तेन्द्रियश्चापल्यादेकं पादं याबद्वीवां कर्षस्ताभ्यां गाथा ४ ॥ ६ ॥ jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ मानिष्टताहेतुः, यतः-"नासह जाया आजन्मनिर्वाहो मञ्युबमा तेजखिनः सुखमस ॥१॥” अशलालजते दोसा ताहिजणा सुप्तानां त्याग-/ खण्डशः कृतः, द्वितीयस्त्वचपलः सुचिरं तथैव स्थितस्तावद्यावत्तौ बहु स्थित्वा श्रान्तौ गतौ, ततः स दिगवलोकं कृत्वोत्प्लुत्य सद्यो हदे प्राप्तःसुखी जातः, पञ्चाङ्गगोपककूर्मवत् पञ्चेन्द्रियगोप्ता सुखी स्यादित्याद्युपनयः, तथा कषायेषु क्रोधोऽप्रशस्तकलहादौ यत:-"दूमेइ जणं तावेइ निअतणुं नेइ दुग्गइं धिद्धि । कोवो जलणो व जए कमणत्थं जन पावेइ ?॥१॥" प्रशस्तश्च दुर्विनीतपरिजनशिक्षायां यथा श्रीकालिकसूरेः प्रमत्तशिष्याणां सुप्तानां त्यागरूपः तेतलिसुतमन्निबोधार्थपोटिलादेवदर्शितनृपक्रोधवद्वा, यत:-"लालिजंते दोसा ताडिजंते गुणा बहू हुंति । गयवसभतुरंगाण व तो होज सुसिक्खपरिवारो ॥१॥” अप्रशस्तो मानो नमनाहेष्वपि गुर्वादिष्वनम्रता सानिष्टताहेतुः, यतः-"नासेइ सुअंविणयं च दूसए हणइ धम्मकामत्थे । गबगिरिसिंगलग्गो नरो न रोएइ पिउणोवि ॥१॥"प्रशस्तस्तु सत्प्रतिज्ञाया आजन्मनिर्वाहो मत्र्यदयन निर्यापनार्थकारितयतिवेषवण्ठादिवत्, यतः-"लजां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजखिनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥" आपत्वदीनवृत्तिता च हरिश्चन्द्रादेरिव, यतः-"विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्याः सुहृदपि न याच्यः | कृशधनः, सतां केनोद्दिष्टं विषममसिधारानतमिदम् ? ॥१॥” अप्रशस्ता माया याव्यादिकाङ्कया परवञ्चना वणिजामिन्द्रजालिकादीनां वा, प्रशस्ता तु व्याधानां मृगापलपने व्याधिमतां कटुकौषधादिपाने दीक्षोपस्थितस्य |विनकरपित्रादीनां पुरः कुस्खनो मया दृष्टोऽल्पायुष्कसूचक इत्यादिका खपरहितहेतुः खपितुः सम्यग्यत्याचारग्र पणोवि ॥१॥"नाइ सुअंविण Educat i onal Jw.jainelibrary.org श्रा.प्र.सू. २ Page #80 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ७ ॥ |हणार्थं श्री आर्यरक्षितप्रयुक्तमायेव, यतः - "अमाय्येव हि भावेन, माय्येव तु भवेत् कचित् । पश्येत्खपरयोर्यत्र, | सानुबन्धं हितोदयम् ॥ १॥" अप्रशस्तो लोभो धनधान्यादौ मूर्छा, यतः - "वंचर मित्तकलत्तं नाविक्खड़ पिअरमाइ सयणे अ । मारेई बंधवेवि हु पुरिसो जो होइ धणलुद्धो ॥ १॥" प्रशस्तश्च ज्ञानदर्शन चारित्र विनय वैयावृत्यशिष्य| सङ्ग्रहादौ नानाश्रुतार्थसंग्राहकोमा खातिवाचकादिवत्, चतुष्कषायप्रतिभेदादि पञ्चत्रिंशगाथायां वक्ष्यते, योगे| ष्वप्यप्रशस्तं मन आर्त्तरौद्रध्यानयोः प्रशस्तं तु धर्मशुक्लध्यानयोर्वागप्रशस्ता चौरोऽयं जारोऽयमित्यादिपापमयी प्रशस्ता तु धर्ममयी देवगुरुगुणवर्णनादौ कायोऽप्रशस्तो विषयद्यूताद्यासेवाकृत् प्रशस्तस्तु धर्मकृत्योद्युक्तः, तथा रागेण कामरागस्नेह रागदृष्टिरागाणामन्यतरेण, तत्र कामरागः स्यादौ श्रीजम्बूजीवस्य भ्रातृदाक्षिण्यात्तत्रतस्य भवदेवस्येवार्द्धमण्डितखवध्वां स्नेहरागः स्वजनधनादौ बोटिकमतप्रवर्त्तकशिवभूताविव भगिन्युत्तरायाः दृष्टौ | शाक्यादिकुदर्शने रागो दृष्टिरागः, स च सतामपि दुष्परित्यागः, प्रभावतीदेवकृच्छ्रबोधिततापसभक्तोदायननृपस्येव, तथा चाहुः श्रीहेमाचार्या :- "कामरागस्नेहरा गावी पत्कर निवारणौ । दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ॥१॥" तथा द्वेषेण-अप्रीतिरूपेण गोष्ठामा हिलादिवत्, वाशब्दौ विकल्पार्थी, रागद्वेषावपि प्रशस्तावप्रशस्तौ च तत्राप्रशस्तो रागः ख्यादौ प्रशस्तोऽर्हदादौ श्रीगौतमादेरिव, उक्तञ्च - "अरिहंतेसु अ रागो रागो साहस | बंभयारीसु । एस पसत्धो रागो अज सरागाण साहूणं ॥ १ ॥ " द्वेषोऽप्रशस्तो द्विषदादौ प्रशस्तो दुष्कर्मप्रमादादौ तत्क्षयार्थीद्यतश्रीवीरादेवि, रागद्वेषयोश्च कषायेष्वन्तर्भावेऽपि पृथगुपादानं विशेषतोऽनर्थहेतुत्वाद्भृशं दुर्ज Jain Educationtional कषाया दीनां प्रश स्तेतरते गाथा ४ ॥ ७ ॥ jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ Jain Educatio यत्वाच उवाच च - "जं न लहइ सम्मत्तं लडूणवि जं न एइ संवेगं । विसयसुहेसु अ रज्जइ सो दोसो रागदोसाणं ॥ १ ॥" इत्यादि, तथा - "रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ? । तावेव यदि न स्यातां, तपसा किं | प्रयोजनम् ? ॥ १ ॥ " शेषं 'तं निंदे' इत्यादि प्राग्वदिति चतुर्थगाथार्थः ॥ ४ ॥ अथ दर्शनातिचारं प्रतिक्रामतिआगमणे निग्गमणे ठाणे चंकमणे अणाभोगे । अभिओगे अ निओगे पडिक्कमे देसिअं सवं ॥ ५ ॥ 'आगमणे' इति आगमने मिथ्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेन आ - समन्ताद्गमने, एवं तदर्थमेव स्वगृहादेर्निर्गमने, तथा 'स्थाने' मिथ्यादृष्टिदेवगृहादावृर्ध्वमवस्थाने, 'चङ्क्रमणे' तत्रैवेतस्ततः परिभ्रमणे उपलक्षण| त्वान्निषदनशयनादौ च यद्धमिति पूर्वगाथातोऽनुवर्त्तते, निषिद्धं च श्राद्धानां कुतीर्थगमनादि, यतः - "वेसागि - | हेसु गमणं जहा विरुद्धं महाकुलवहूणं । जाणाहि तहा सावय ! सुसावगाणं कुतित्थेसु ॥ १ ॥ " आगमनादि च क सति ? - 'अनाभोगे' अनुपयोगे प्रमादवशात्सम्यक्त्वोपयोगाभावे इत्यर्थः, तदुपयोगे सति कुतीर्थगमनादौ वनाचार एव नातिचारः, तथा 'अभियोगे' राजाभियोगादिबलात्कारे, राजाभियोगादयश्च षट्, तत्र राजाभियोगो - राजपारवश्यं १ गणाभियोगः - खजनादिसमुदायवश्यता २ बलाभियोगो - राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं ३ देवाभियोगो- दुष्टदेववशता ४ गुरुनिग्रहो - गुरुबलात्कारः, गुरवश्च मातापितृभर्त्रादयः, यदाह - " माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १ ॥” इति ५, वृत्तिका - ational GELEGGGGGVZODLI Page #82 -------------------------------------------------------------------------- ________________ मिथ्या श्राद्धप्र तारो-दर्भिक्षारण्यादौ सर्वथा निर्वाहाभावः ६, एवंविधेऽभियोगे तथा 'नियोगे' श्रेष्टिमन्त्रिपदादिरूपेऽधिकारे।। तिसूत्रम् च सति शेषं प्रग्वत् , एवं दर्शनातिचारमाश्रित्येयं गाथा व्याख्याता, यद्वा सामान्येनैव व्याख्यायते-यथाऽना- विचैत्याभोगेन गृहाहादिष्वागमननिर्गमनस्थानादिना योऽतिचारः, प्रयोजने सत्यप्यसावधानतया गमनागमनादेः दोगमना| पञ्चेन्द्रियादिवधहेतुकत्वस्यापि सम्भवेन श्राद्धानां निषिद्धत्वात् , तथा राजाद्यभियोगे सति स्वनियमखण्डनादौ | दि गाथा नियोगे च पापमये योऽतिचारः, शेषं तथैव, ज्ञानातिचारमाश्रित्य व्याकृतायाः पाश्चात्यगाथाया अप्येवं सामान्येन व्याख्या संभवतीति पञ्चमगाथार्थः॥५॥ सम्प्रति सम्यक्त्वातिचारपञ्चकं प्रतिक्रामति संका १ कंख २ विगिंछा ३ पसंस ४ तह संथवो कुलिंगीसु ५। सम्मत्तस्सइयारे पडिकमे देसि सवं ॥ ६ ॥ IT 'संका कंखेति तत्र दर्शनमोहनीयकर्मोपशमादिसमुत्थोऽर्हदुक्तजीवादितत्त्वसम्यश्रद्धानरूपः शुभ आत्म परिणामः सम्यक्त्वं, यदाहुः सिद्धपञ्चाशिकासूत्रवृत्तिसिद्धमाभृतवृत्तिधर्मरत्नवृत्तिकर्मग्रन्थसूत्रवृत्तिदिनकृत्यव-19 त्तिप्रभृतिग्रन्थग्रथनकलानर्तकीनाट्याचार्याः पूज्यश्रीदेवेन्द्रसूरिवर्याः “जिअ १ अजिअ २ पुन्न ३ पावा ४ सव५ संवर ६ बंध ७ मुक्ख८ निजरणा ९। जेणं सद्दहइ तयं सम्मं खइगाइवहुभेअं॥१॥” अन्यत्रापि-"जीवाइ| नवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंते अयाणमाणेवि सम्मत्तं ॥१॥" तत्त्वत्रयाध्यवसायो Jain Education tonal For Private 8 Personal Use Only jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ वा सम्यक्त्वम् , उक्तञ्च-"अरिहं देव सुसाहुणो जिणमयं मह पमाणं । इचाइ सुहो भावो सम्मत्तं बिंति जगगुरुणो ॥१॥” सम्यक्त्वं चाहद्धर्मस्य मूलभूतं, यतो द्विविधत्रिविधेनेत्यादिप्रतिपत्त्या श्राद्धद्वादशवतीं सम्य क्त्वोत्तरगुणरूपभेदद्वययुतामाश्रित्य त्रयोदश कोटिशतानि चतुरशीतिकोट्यो द्वादश लक्षाः सप्तविंशतिःसहस्रा|णि द्वे शते च व्युत्तरे भङ्गाः स्युः, एषु च केवलं सम्यक्त्वं प्रथमो भङ्गः, सम्यक्त्वं विना च नैकस्यापि भङ्गस्य सम्भवः, अत एवोक्तम्-"मूलं दारं पइटाणं, आहारो भायणं निही । दुच्छक्कस्सावि धम्मस्स, सम्मत्तं परिकित्तियं ॥१॥” एतत्फलं चैवमाहुः-"अंतोमुहुत्तमित्तंपि फासिजेहिं हुज सम्मत्तं । तेसिं अवड्डपुग्गलपरिअहो चेव संसारो॥१॥ सम्मद्दिट्टी जीवो गच्छइ निअमा विमाणवासीसु । जइन विगयसम्मत्तो अहव न | बद्धाउओ पुर्खि ॥ २॥ जं सक्का तं कीरइ जं च न सकइ तयंमि सद्दहणा । सद्दहमाणो जीवो वच्चइ अयरामरं ठाणं ॥३॥” सम्यक्त्वे जयविजयनृपकथा, सा चेयम्-अत्राभूगरते भूरिभूतिभिर्भरितेऽभितः । स्वःस्पर्द्धिऋद्धि|भिर्विश्वानन्दि नन्दिपुरं पुरम् ॥१॥ दौःस्थ्यदौर्भाग्यदुर्भिक्षदुःखक्षयभयादयः । [दौःस्थ्यादीनामेव यत्र, सर्व-11 सम्पत्पदेऽभवत् ] सर्वसम्पत्पदे यत्र, दौःस्थ्यादिष्विव जज्ञिरे ॥२॥ अमात्रशात्रवत्रासी, तत्रासीद्धर्मनामभृत् ।।। क्ष्माभृद्धर्मनयैश्वर्यसम्पदा प्रियमेलकः ॥३॥ यजैत्रयात्रासु चमूसमुत्थितै, रजोभरैः सप्रसरैः पुरःसरै विभाव्य भाव्यर्थमिवादितोऽप्यलं, मालिन्यमानीयत विद्विषां मुखे ॥४॥ मुख्याऽमुष्याऽग्रमहिषी, विदुषीभूय-11 मीयुषी । श्रीकान्ताऽन्या च श्रीदत्ता, श्रीमती च तृतीयका ॥५॥ जज्ञे मान्यः सुमनसामाद्यायास्तनयो.जयः। -- Jain Education Arational For Private & Personel Use Only S w.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ श्राद्धप्र- | विजयश्च द्वितीयाया, नाम्ना धाम्ना जगज्जयन् ॥६॥ दिव्यरूपाद्यरुगुणैः, समं सम्यक्त्वमेतयोः। बाल्येऽपि गाथा ६ तिसूत्रम् प्रागभवात् प्रादुरास कपासरङ्गवत् ॥७॥ तयोस्तुल्याकृतिवयोविद्याशीलगुणश्रियोः। ऐक्यप्रख्यमभूत्सख्यम सम्यक्त्वे |क्षिभ्यामिव शिक्षितम् ॥ ७॥ यतः-"पाण्योरुपकृति सत्त्वं, स्त्रिया भग्नशुनो बलम् । जिह्वाया दक्षतामक्ष्णोः जयविजय ॥९॥ कथा सखितां शिक्षयेत् सुधीः॥९॥” पुत्रः प्रकृत्या दुर्मत्याः, श्रीमत्या अप्यथाभवत् । नयधीनयधीराः, पङ्किलोया इवाम्बुजः॥१०॥परभागं प्रजारागं, प्रेक्ष्य सापत्नयोः परम् । ईर्ष्यालरीादुर्वीक्षा, श्रीमतीति व्यचिन्तयत् | |॥११॥ मिथःसङ्गतयोः सर्वमतयोरेतयोः सतोः । राज्याशाऽपि क मे सूनोर्दासीसूनोरिव ध्रुवम् ॥ १२॥ तत्कि-13 18|चिदायतिहितं, करोमीत्यथ तत्कृते । सा परिव्राजिकामेकामावर्जयदनार्जवाम् ॥१३॥ सिद्धचेटकशक्त्याऽथ, श्रीमत्युक्त्या नृपस्य सा । अन्तःखमं ददौ खमं, राज्याधिष्ठायिकाख्यया ॥१४॥ हत्वा त्वामचिराद्राजन् !, राज्य| मेतो जिघृक्षतः। दुर्जयो जयविजयौ, दैत्याविव नवोत्थितौ ॥१५॥ तदुच्छेद्याविमौ विन्द्याः, सपद्यात्मभुवावपि । दुष्टत्रणाविव घृणा, का चिन्त्या स्वकघातके ? ॥१६॥ प्राच्यप्राज्यानुरागेण, तव राज्यादिदेव्यहम् । हिता हितावह वच्मि, यथोचितमथो कुरु॥१७॥ स्वमतोऽस्माद्तस्वानः, श्रीमत्याऽभ्येत्य भृपतिः। ज्ञप्तस्तथैव खस्वप्नोपलम्भोदम्भिधीरहो! ॥ १८॥ तत्संवादोद्भवभूरिविषादो मेदिनीश्वरः। सतामुचितया चित्ते, चिन्तयामास चिन्तया ॥१९॥ सत्तमत्त्वसमेताभ्यामेताभ्यामेतकत्कथम् । संभवेत् पुष्पदन्ताभ्यामिवान्धतमसोद्गमः ? ॥२०॥ अखप्रदत्तखपश्च, | नैव मिथ्याऽऽसवाक्यवत्। तत्किं कर्ताऽस्मि हा हंत!, सुतौ हन्तास्मि वा कथम् ? ॥२१॥ विषवृक्षोऽपि संवद्धये, खयं यविजयौ, देवाखम, राज्यासकामावर्जयदा Jain Education 2 Lational For Private Personel Use Only HOMyjainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ छेत्तुं न युज्यते । पुत्रौ किं पुनरीदृक्षी, सहक्षौ कल्पवृक्षयोः ? ||२२|| सद्यः कथञ्चिन्निश्चित्य, चेतस्तदेतदेतयोः । कुर्वे नियन्त्रणामात्रमियताऽपि न मे भयम् ||२३|| ध्यात्वेति धाम्नि धात्रीशः, शङ्कमानः कुमारयोः । प्रवेशं वारयामास, ह्यविश्वासः श्रियः पदम् ॥ २४ ॥ अथ श्रीस्थानकास्थानस्थायिनं तायिनं भुवः । तौ नन्तुमागतौ दौवारिकेण द्वारि वारितौ ॥ २५ ॥ इयताऽप्युच्चकैर्दृनौ, मौनेनैव तदैव तौ । पञ्चान्निवृत्तौ कर्तुं च प्रवृत्तौ मन्त्रमित्यथ ॥ २६ ॥ विनाऽपराधाद्यभिघामेव यद्यावयोरपि । राज्ञाऽवज्ञा विधीयेत, तन्न स्थातुमिहोचितम् ॥ २७ ॥ यतः"मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु, जननीक्लेशकारिणः ॥ २८ ॥” तदवश्यं प्रयास्यावः, खैरं देशान्तरं परम् । कः स्यात् परवशे दैववशे जानन् शुभाशुभे ॥ २९ ॥ देशान्तरदिदृक्षाऽपि, पूर्यतामेवमावयोः । भूजा निरपि जानातु, स्वसृन्वोरभिमानिताम् ॥ ३०॥ यतः - " त्रयः स्थानं न मुञ्चन्ति काकाः | कापुरुषा मृगाः । अपमाने त्रयो यान्ति, सिंहाः सत्पुरुषा गजाः ॥ ३१ ॥” किञ्चित्प्रपञ्चितं चैतद्विमातुर्दुर्मतेध्रुवम् । युक्तं चास्या न तु पितुरीदृग् राजाऽथवेष वै ॥ ३२॥ किन्तु निर्दम्भसंरम्भ, उपालम्भः प्रभोरपि । ज्ञाप्यः कोऽपीति तौ युक्त्याऽन्योक्ती लिलिखतुः क्रमात् ॥ ३३ ॥ ते चैते द्वे पद्यत्रयेण - तुलेऽवलेपं बहसे वृथैव, समप्रमाणं निखिलान्नयेऽहम् । गुरुनधस्तादगुरून् यदुच्चान्, करोष्यशेषान् कुदृषत्समव ॥ ३४ ॥ रत्नानि रत्नाकर माऽवमंस्था, महोम्मिभिर्यद्यपि ते बहूनि । हानि स्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाञ्जि ॥ ३५॥ न चैष दोषस्तव किन्तु कस्याप्यन्यस्य यः क्षोभकरस्तवापि । गुणोऽथवाऽयं कथमन्यथाऽस्तु तेषां गुणैः खैर्महिम Jain Education national ww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥ १० ॥ Jain Education.0) | प्रवृद्धिः ||३६|| सिंहद्वारे लिखित्वेदं, सिंहवत्साहसान्वितौ । सायं सुगुप्तं निष्क्रान्तौ, द्राग् जीवाविव तौ पुरात् ॥ ३७ ॥ मणिप्रदीपैः शान्त्यर्हचैत्ये नित्यप्रकाशिनि । पुराइहिर्जिनं नत्वा, ताविति स्तुतिमूचतुः ॥ ३७ ॥ नित्यानन्दपदप्रयाणसरणी श्रेयोऽवनीसारणी, संसारार्णवतारणैकतरणी विश्वर्द्धिविस्तारणी । पुण्याङ्करभरप्ररोहधरणी व्यामोह संहारिणी, प्रीत्यै कस्य न तेऽखिलार्त्तिहरणी मूर्त्तिर्मनोहारिणी ? ॥ ३९ ॥ ततस्तौ प्रस्थितौ दूरे, श्रान्तौ | विश्रान्तये स्थितौ । वटाधः कापि सुष्वापानुजो जाग्रत्यथाग्रजे ॥ ४० ॥ यक्षिणी यक्षमाचख्यौ तदा तटवासिनी । एतौ द्वावतिथी नाथाऽऽतिथेयं पृथुमर्हतः ॥ ४१ ॥ योऽपि सोऽप्यतिथिः पूज्यः सर्वेषामपि सर्वथा । शुभैर्नः किं पुनः प्राप्ताविमौ त्रिजगदुत्तमौ ॥ ४२ ॥ आख्यद् यक्षोऽपि दक्षोक्त्या, साधु साध्वभ्यधाः प्रिये ! । दिव्यवस्तत्रयं दत्त्वा कर्त्ताऽस्म्यातिथ्यमेतयोः ॥ ४३ ॥ महामन्त्रस्तत्र पाठसिद्धः शुद्ध्या ध्रुवं स्मृतः । सप्तकृत्वः सप्तमेऽहि, प्राज्यसाम्राज्यऋद्धिदः ॥ ४४ ॥ इष्टाकृतिकृतिर्व्यामगतिर्विषपराहतिः । इष्टर्द्धि भोज्याद्यातिश्चास्मात्प्रार्थितान्महामणेः ॥ ४५ ॥ महौषधीयं शस्त्राग्निव्यालभूतादिदोषहृत् । प्रिये ! त्रयीव भुवनत्रयी सारमियं त्रयी ॥ ४६ ॥ जयाय श्रावयित्वेदं प्रददे प्रमदेन सः । चित्रकृत्तत्रयं भाग्यभाजां किं नाम दुर्लभम् ? ॥ ४७ ॥ माहात्म्येन महौषध्या, निश्चिन्वन्ननुपद्रवम् । जयोऽपि सुष्वाप सुखं, मुदितोऽथाकुतोभयः १ ॥ ४८ ॥ निद्राव्यपगमे ब्राह्म्यमुहूर्ते हितवत्सलः । जनकस्तनयायेव, विजयाय जयाह्वयः ॥ ४९ ॥ यक्षातिथेयीवृत्तान्तं, व्याहृत्य | विधिपूर्वकम् । राज्यमन्त्रमदाद्राज्यमस्यैवास्त्विति चिन्तयन् ॥ ५० ॥ युग्मम् । वर्जयन् विजयो व्याजं, व्याजहे गाथा ६ सम्यक्त्वे जयविजय कथा ॥ १० ॥ jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ Jain Education I विनयी द्विधा । राज्यं भ्रातः ! तवैवार्ह, तव सेवा च मे पुनः ॥ ५१ ॥ सौमित्रेरिव मे राज्याज्ज्यायः सेवा विशि ष्यते । तदार्येणैव जाप्योऽयमार्यश्चैवास्तु राज्यभृत् ॥ ५१ ॥ दित्संस्तस्यैव राज्यदि, सोऽप्यजल्पदनल्पमुत् । द्वयोरप्यावयो राज्ये, न्याय्ये न्याय्येतरत् किमु ? ॥५२॥ तद्वावपि जपावस्तमित्युक्त्वा तत्प्रतीतये । जपन्निवाभूदजपन्नप्यसौ लेहधीरहो ! ॥ ५३ ॥ ज्येष्ठवाक्यात् कनिष्ठस्तज्जपन्निष्टस्ततोऽजनि । लघुवृद्धानुगामी स्यादिति | सत्यापयन्निव ॥ ५४ ॥ अथो जगद्व्यथोद्युक्ततमः संहारकारणम् । साक्षादभूज्जगच्चक्षुः, श्रीगुरुगौरवास्पदम् ॥ ५५ ॥ पुरतः प्रस्थितौ ध्वान्ताव्यथितौ पथि तौ ततः । प्रेक्ष्यानुजं निजं श्रान्तं क्रमाचाचिन्तयज्जयः ॥ ५६ ॥ कोऽयं मुधिकया कायक्लेशः क्लेशसहोचितः । को नाम सुखसामग्र्यां, प्रेक्षाभाग दुःखभाग भवेत् ? ॥ ५७ ॥ ध्यात्वेत्यभ्यर्च्य सोऽभ्यर्थ्य, तं मणि तत्प्रभावतः । खगवत् खगतिः खैरं विचचार कुमारयुक् ॥ ५८ ॥ इत्थं तद्रत्नदत्तेष्टभोज्यभोग्यादिभिश्व तौ । जातौ सर्वत्र सर्वाङ्गसुखिनौ सुकृतान्यहो ! ॥५९॥ नानाश्चर्यलोकनोत्की, कृतार्थो तीर्थवन्दनैः । क्रमाद्दूरतरं देशं, तो दस्राविव जग्मतुः ॥ ६० ॥ प्रातः प्राप्तौ सप्तमेऽहि, क्रमात्कामपुरं पुरम् । ऋद्ध्या स्पर्द्धादिव दिवं चैत्याग्रैर्यन्निरीक्षते ॥ ६१ ॥ श्रान्तश्चोपवने प्रोच्चैः, फलिताम्रतरोरधः । तस्थौ प्रोच्चैः फलार्थीव, ज्यायसोऽनुज्ञयाऽनुजः ||३२|| राज्यमद्य ध्रुवं प्राप्ता, सप्ताहं मन्त्रजापतः । कुतोऽप्ययं मयि ज्येष्ठे, स्थितेऽत्र न तु लास्यति ॥ ६३ ॥ प्रसह्य मह्यमेवायं, किन्तु दास्यति नीतिवित् । अस्य पार्श्वस्थता नैवोचिता तन्मे मुनेरिव ॥ ६४ ॥ चिन्तयित्वेति चतुरस्तरसा निरगात्ततः । जयः किञ्चिन्मिषं कृत्वाऽस्पृहता महतामहो ! ||६५ || सतां ainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ श्राद्धम- ति०सूत्रम् ॥११॥ धातोश्च नोपाधिर्यत्परस्मै पदार्पणम् । आत्मने पददानं तु, तेषामौपाधिकं पुनः ॥६६॥ इतश्च-मच्यायैस्तत्र निष्पु-181 गाथा ६ धात्रीपतिमृतेः प्रगे। अध्यवास्यन्त हस्त्यश्वच्छन्त्रभृङ्गारचामराः॥ ६७॥ पुरान्तान्तवन्तस्ते, राज्यारेनाप्ति-12 सम्यक्त्वे तस्ततः । पुराहहिर्यातवन्तः, क्रमाच विजयान्तिकम् ॥ ६८ ॥ तत्पुण्यप्रेरित इव, प्रावृषेण्याम्बुवाहवत् । गजोऽथ जयविजय गर्जितं चक्रे, हयो हर्षाच हेषितम् ॥ ६९॥ सशृङ्गारश्च भृङ्गारः, स्वयं भक्तिवशाद्ददौ । दैवतस्येव तस्यार्घ, किं न कथा दिव्यानुभावतः? ॥७०॥ त्रियोगजानि प्राकपुण्यानीवास्योद्धं च पार्श्वयोः । व्यजृम्भन्त सितच्छन्नमवीज्येतां च। चामरे ॥ ७१ ॥ उन्नतस्योन्नतं स्थानमेवोचितमितीव तम् । द्विपोऽध्यारोपयत् स्कन्धे, प्रणेमुश्च प्रजावजाः ॥७२॥ राज्याईराजाप्तिहृष्यत्मजाजयजयारवैः । पञ्चशब्दोत्थशब्दैश्च, शब्दाद्वैतमभूत्तदा ॥७३॥ इमं गुणैः सातिशयं, विजयं नाम दुर्मदी। मद्दत्तराज्यं राजन्यं, राजानं यो न मन्यते ॥७४॥ तं निग्रहीष्ये देव्येति, व्योम्युक्ते शक्रवत्सुरैः। भीतैः स मेने सामन्तैः, श्राक्समेतैः समन्ततः ॥७॥ युग्मम् । सचिवादीनथावादीद्विजयो व्यञ्जयन् ज्ञताम् । ममाग्रजोऽत्र काप्यस्ति, संशोध्यानीयतां द्रुतम् ॥७६॥ राज्यं च दीयतां तस्मै, राज्याायाखिलैगुणैः। सति ज्येष्ठे कनिष्ठेन, राज्यं ग्राह्यं कथं मया ? ॥७७॥ तेऽप्याहस्तद्विनीतत्वनीत्यौचित्यचमत्कृताः । देव! देवतया दत्तं, राज्यं स्यात्कथमन्यथा?॥७८ ॥ स्वामी त्वमेव नस्तस्मात्, पावयैतत्पुरं प्रभो! । इत्युक्त्यैव सम| हस्ती, प्रतस्थे तत्पुरं प्रति ॥ ७९॥ अनुल्लयं दिव्यकृत्यमित्याश्चर्यावहैर्महै। प्रविवेश पुरं सोऽथ, तत्कीर्तिश्च दिगन्तरम् ॥८॥ सोत्सवं वसुधाधीशसौधे सिंहासनस्थिते । सामन्तमन्त्रिभिश्चक्रेऽभिषेकोऽस्यार्द्धचक्रिवत् For Private Personal Use Only ( O j ainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ ॥ ८१॥ जयो विजयराज्यात्या, कृतार्थः प्रस्थितस्ततः। तदानीं नामिलत्तस्य, राज्यसङ्कोचशङ्कया ॥८२॥ महिना तन्मणेः क्षमायां, खे च खेचरलीलया। बम्भ्रम्यति स्म स स्वैरं, कौतुकी किल नालसः॥ ८३ ॥ नाना समानामन्येाः , प्रययौ स जयापुरीम् । हैमहर्म्यसमृद्ध्या या, लङ्काशङ्कामकारयत् ॥८५॥ जैनमल्लस्तत्र भूमान् , | जैत्रदेव्यादयः प्रियाः। पुत्राः शतं जगजैत्रश्रीजैत्रश्रीश्च पुत्रिका ॥ ८५ ॥ साक्षात् कामलता कामलता नाम पणाङ्गना। तत्रास्ति सोऽस्यामासक्तस्तत्सौधे तस्थिवांश्चिरम् ॥ ८६॥ विनोपायं धनोत्पत्तिरीप्सिताऽस्य कथं| न्विति । वत्से! कथश्चित्पृच्छेति, तां लुब्धाऽकाऽन्यदाऽवदत् ॥८७|| सा प्राज्ञा प्राह किं मातः!, तुच्छया पृच्छयाऽनया। किं मण्डकार्थक्लेशेन, मण्डकैर्हि प्रयोजनम् ॥ ८८॥ इत्याधुक्ताऽपि लोभाता, तत्पृच्छार्थकदाग्रहम् । अका कथञ्चिन्नामुश्चद्दुष्टग्रहगृहीतवत् ॥ ८९॥ ततस्तया जयाह्वानः, सोपरोधमपृच्छयत । प्रेमभङ्गभिया सोऽपि, यथास्थितमवोचत ॥ ९॥ न कस्यापि प्रकाश्यं स्याद्गुह्यं स्त्रीणां विशेषतः । तस्यै तथाऽपि स प्रोचे, स्त्रीवशाः किं न कुर्वते ? ॥९१।। मातुः प्ररूपयामाहे (से), तत्स्वरूपं ततस्तया । हृष्टा दुष्टाशया साऽपि, तन्मणिग्रहणा-2 शया ॥९२॥ ततः कपटिनी नीतिकुहिनी कुहिनी रहः । दुग्धं लुब्धा बिडालीवान्वेषीद्विष्वरमहामणिम् ॥९॥ अन्यत्रादर्शनात्तं तत्पाघे संभाव्य दम्भिनी । तं चन्द्रहासमदिरां, दधिदम्भादपाययत् ॥ ९४ ॥ ततो गुप्तांIS शुकग्रन्थेमू लस्यास्य साऽग्रहीत् । तं तत्तुल्योपलं न्यस्य, खातपूरितरीतिवित् ॥९॥क्रमाच सावधानेऽस्मि-18 स्थाने जान ति तं मणिम् । स्थाने विषादस्यातोऽपि, न विषादस्तदाऽजनि ॥९६॥ दिनान्तरे किं तु किश्चि Jan Education For Private Personal Use Only GAJainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ श्राद्धप्र- तिसूत्रम् गाथा ६ सम्यक्त्वे जयविजय कथा ॥१२॥ द्याचनार्थ तमर्चितुम् । ग्रन्थावुद्थिते तेन, खेदोऽप्युदथितः पृथुः ॥१७॥ हा हतोऽस्मि हतोऽस्म्युचैः, पापया नून- मक्कया। नो चेत्कुतश्चन्द्रहासमद्यमेवमपायिषि ॥९८॥ चन्द्रहासप्रयोगाच, शिरश्छेदोऽपि संभवेत् । इयदद्यापि मे स्तोकमोकः किं चास्म्यधिष्ठितः॥ ९९ ॥ न स्यादस्या गृहे दास्याः, किं वा दास्यावहे नृणाम् । हा! किं कास्मि धर्तास्मि, दुःखान्यथ दरिद्रवत् ॥१००॥ अप्येवं दह्यमानोऽन्तरन्तर्लग्नाग्निवृक्षवत् । सोऽस्थात् कामलतासत्त्या, तथैव व्यसनान्यहो !॥१॥ निधनस्याथ तस्याका, विसर्जनकृते सुताम् । सुतरां प्रेरयत्तासामसौ धर्मोऽनुपाधिजः॥२॥ यतः-"विभवो वीतसङ्गानां, वैदग्ध्यं कुलयोषिताम् । दाक्षिण्यं वणिजां प्रेमवेश्यानाममृतं विषम् ॥३॥सा पुनस्तद्गुणाकृष्टा, विप्रकृष्टा विकर्मतः। प्रेम्णा प्रकृष्टाऽभाषिष्ट, निकृष्टामभि मातरम् ॥४॥ मातरेतेन नः पुण्यैः, समेतेन विदेशतः । प्रत्ता हेम्नः कोटिकोट्यस्तदसौ त्यज्यते कथम् ॥५॥ इत्युक्ताऽप्यविविक्ताऽक्का, तन्यत्कारमकारयत् । दासीसकाशतो वेश्यावश्यानां ही विडम्बना ॥६॥ ततोऽभिमानात्तत्स्थानान्निर्गतो दुर्गतो यथा । हीविषादाद्युपगतो, गतोऽसौ शून्यवेश्मनि ॥७॥ इतः सखीभिः सहिता, दुहिता तत्पुरेशितुरन्तुमन्तःसरियावन्मरालीवदवातरत् ॥८॥तावत्तत्रैव दुर्दैवभवाइष्प्रेतदोषतः। छिन्ना लतेव न्यपतत्, सा मृतेव विचेतना ॥९॥ तज्ज्ञात्वा खेदभृत् क्ष्माभृत् , प्रतीकारानकारयत् । तांनीत्वा धानि विविधान् , लेहलानामियं स्थितिः ॥१०॥ टङ्कटङ्कनवद्वजे, न त्वस्याः कोऽप्यभूदणः। मानिकादिमहिनो हि, हिमानी दोषदुष्टता॥११॥ ततोऽत्यन्तार्त्तिमान भूमान् , पटहेनेत्यघोषयत् । यो गुणी प्रगुणीकुर्याद्राजकन्यां कथञ्चन ॥१२॥ ॥१२॥ 908 Jain Education a l For Private Personel Use Only ainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ श्रा.प्र.सू. ३ तस्मै तां वर्णकोटीं च यच्छेत् क्ष्माभृदथो जयः । हृष्टस्तच्छ्रवणात् स्पृष्टपटहं क्ष्मापधान्यगात् ॥ १३॥ राज्ञाऽनुज्ञातमात्रश्चामात्र धीर्मन्त्रवादिवत् । शौचावगुण्ठनजापाद्याडम्बरपुरस्सरम् ॥ १४ ॥ महौषधी भाविताम्भइछटाच्छोटनया रयात् । राज्ञः कन्यां पटूचक्रे, किं न दिव्यौषधीवलात् ? ॥ १५ ॥ युग्मम् ॥ लोकोत्तराकृतिकलाऽनुमितैत| त्कुलादिकः । सुविस्मितः प्रमुदितस्तस्मै क्ष्मादयितस्ततः ॥ १३ ॥ स्वकनीमवनीं वीक्षाप्राप्तां नागकनीमिव । ददौकनककोटीं च, नान्यथा भाषितं सताम् ॥ १७ ॥ युग्मम् ॥ महीनेता महोत्साहे, विवाहे विहिते तयोः । यौतके कौतुकेनोच्चैः, सर्वं सौधादिकं ददे ॥ १८ ॥ तत्र तस्थौ सुखं सैष, दोगुन्दुक इवामरः । ध्यायन्नुपायं सन्मत्या, | प्रत्यानेतुं महामणिम् ॥ १९ ॥ अथ च - राजाङ्गजादोषपिष्ट्यै, प्रयुक्तां गुप्तमप्यहो । कञ्चित्कथञ्चिदुबुधे, धूर्त्तात्मा तां महौषधीम् ॥ २०॥ तां जिघृक्षुः कृतक्षत्रवेष एष विशेषतः । जयमावर्जयद्व्याजाद्विनयाद्यैः सुभृत्यवत् ॥२१॥ सैवं विश्वास्य तं गुप्तां गृहान्तस्तां गृहीतवान् । हृष्टहृन्नष्टवांश्च द्राक, धिग् विश्वासमनर्थदम् ॥ २२ ॥ तदुक्तम्"जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दयाम् । बृहस्पतिरविश्वासं, पाञ्चालः स्त्रीषु मार्दवम् ॥ २३ ॥ कन्यादिलाभान्तरितत्वेऽप्यनन्तरिताऽमुना । अमानि हानिः सा प्रायः, सुखं दुःखे निमज्जति ॥ २४ ॥” कन्यादिलाभः को वाऽस्योवशसनोर्महात्मनः । दिव्यद्विवस्तुहानिस्तु, दुःखाकृन्नोचकैः कथम् ? || २५ || दत्ते दैवेन दैवेनापहृते ते तु वस्तुनी । दैवेनैव प्रापणीये, मात्राधिक्यबलादपि ॥ २३ ॥ तत्किं वृथा कथनयाऽन्यस्य दर्शितदैन्यया । इत्यन्तरेव | दधेऽसौ, दुःखमौर्विमिवाम्बुधिः ॥२७॥ इतश्च-अभ्यर्च्य याचितोऽप्युच्चैर्जयं निर्वास्य वेश्यया । सामान्यमणिवन्नैव, jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥ १३ ॥ Jain Education ददौ किञ्चिन्महामणिः ॥ २८॥ भवेद्भाग्यवतामेव, दिव्यवस्त्वप्यभीष्टकृत् । कुतो वा दुर्नयेऽभीष्टं ?, किन्तु पाप्मैव | पाप्मिनः ॥ २९ ॥ ततो धिक्कारमक्कायाः, कामं कामलतादयः । व्यधुस्तामभ्यधुश्चाद्याप्यसौ तस्यैव दीयताम् ॥३०॥ किं चैवं राजमान्यत्वाद्राजलीलां बभाज यः । साक्षात्कल्पद्रुमपि तं हा ! गृहान्निरकासयः ॥ ३१ ॥ ताभिरित्याद्युपालब्धाऽधिकलुब्धा च कुट्टिनी । किञ्चिद्विचिन्त्य तद्रत्नं गृहीत्वाऽगाज्जयान्तिके ||३२|| दम्भेन दम्भिनी दुःखा| र्द्रतां चोन्मुद्रयन्त्यवग । हा वत्स! किं विमुच्यास्मान्नैव सम्भालयस्यपि ॥ ३३॥ यद्वा प्राप्तः प्रौढिमानं, मानं राज्ञः परं श्रितः । स्वर्ग गत इवाङ्गीव, स्मरस्यपि कथं नु नः १ ॥ ३४ ॥ विस्मारकस्याप्यस्माकं, स्मरामस्तव नो कथम् ? । पद्मिन्यः पद्मिनीप्राणनाथेनैव विकखराः ॥ ३५ ॥ त्वद्वियोगाग्निसन्तप्ता सुता कामलता लता । वत्स! जीवनदेनोच्चैर्निर्वाप्या | भवतैव चेत् ॥ ३६ ॥ किञ्च किञ्चिद्रस्त्वपूर्वं लेभेऽस्माभिगृहान्तरे । किंसत्कमिति नो विद्मस्तुभ्यं दद्मः प्रिया- | | त्मने ॥ ३७ ॥ गृहाणानुगृहाणास्मान्, स्वगृहागमनेन च । प्रार्थनाव्यर्थनायां हि, सतां न कौशलं किल ॥ ३८ ॥ | जल्पित्वेत्यर्पयामास, सा तस्मै तं महामणिम् । नष्टं पुण्यमिव स्पष्टमहो कपटपाटवम् ॥ ३९॥ तदाह - "पक्षिणां वायसो धूर्त्तः, श्वापदेषु च जम्बुकः । नरेषु द्यूतकारश्च नारीषु गणिका पुनः” ॥ ४० ॥ अक्काकपदतत्पुत्रीस्मृतितद्रत्नलाभतः । तदा कोपौत्सुक्यहर्षेः, सोऽन्वभूद्भावसङ्करम् ॥ ४१ ॥ क्षणोऽधुना न कोपस्येत्यतः कोपं स गोपयन् । प्रीतिं प्रकटयन्नेष्यामीत्युक्त्वा, विससर्ज ताम् ॥ ४२ ॥ सोऽपि कामलतां ध्यायन्, विन्ध्योर्वीमिव वारणः । द्रागेवागात्तद्गृहे धिग, व्यसनं दुरपासनम् ॥ ४३ ॥ प्राग्वत्तस्थौ च तत्रैव तदासक्तः कियद्दिनीम् । तन्मणीपूर्य tional सम्यक्त्वा धिकारे ६ गाथायां जयविज यकथा ॥ १३ ॥ w.jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ माणद्धिमहतामप्यहो स्थितिः ॥४४॥ वियोगोद्विग्नचिन्ताब्धिमग्नराजसुतोदितात् । तादृगजामातृवृत्तान्तात्, क्लान्तात्मा क्ष्माभृदप्यभूत् ॥४५॥ व्यसनाद्विनिवर्तेत, जात्वयं मम लजया। ध्यात्वेत्यमात्यमाहूत्यै, प्राहिणोत्तस्य। पार्थिवः॥ ४६॥ तस्या धाम्नो द्वारमेत्यामात्यस्तं यावदाह्वयत् । तावदाविर्भवतीडापीडातः सोऽभ्यचिन्तयत्। | ॥४७॥ हाऽहं राज्ञाऽपि विज्ञातः, स्थास्नुरत्र विटादिवत् । कथं खास्यं दर्शयामि?, यामि तद्दरतः कचित् ॥४८॥ ततस्तार्क्ष्य इवोत्प्लुत्य, द्राग निर्गत्य च तद्हात् । खं रूपं च परावर्त्य, निरगानगराबहिः ॥४९॥ नैवात्र कश्चिद्र-16 टेति, खे खेचर इवोचकैः । मणिप्रभावादुप्लुत्याप्यगाइरतरं कचित् ॥५०॥ तत्रावधूतरूपेणारण्ये शून्ये भ्रमन्नयम् ।। नष्टवस्त्वाप्तिपिशुन, शकुनं प्राप्य पिप्रिये ॥५१॥ यावद्दध्यौ च लब्धाऽस्मि, कथं चेह महौषधीम् । तावत्तस्या-18 मिलत् प्रीत्येवान्योऽवधूतरूपभृत् ॥५२॥ जयस्तेनाप्तवत् पृष्टः, स्पष्टयित्वा महौषधीम् । किंगुणेयं सोऽपि तां खामुपलक्ष्य मुदाऽवदत् ॥५३॥ सत्यं चेद्वक्षि तत्तेऽस्या, गुणाम्नायौ गृणाम्यहो । ब्रूहि केयं त्वया लब्धा, लुब्धात्मा सोऽप्यथाभ्यधात् ॥५४॥ पुर्यामेकस्यामेकस्माद् , भो महात्मन् ! महात्मनः। महोद्यमान्महाविद्यामिवास्मि | प्रापिवानिमाम् ॥ ५५॥ गरं गारुडशक्त्येवानया गुप्तप्रयुक्तया। स तत्क्षणात् क्षिणोति स्म, महादोषमहाग्रहम् ॥५६॥ मत्प्रयुक्ता तु कं हेतुं, दोषहृन्नाल्पतोऽप्यसौ। तदस्यां चेत्त्वमानाती, तदाम्नायगुणान् भण ॥५७॥ स्तेनं ततस्तं स स्पष्टं, निष्टङ्क्याचष्ट रुष्टहृत् । रे अनार्य ! हृतं चौर्यादिव्यवस्तु फलेत् कथम् ? ॥ ५८ ॥ अत्रामुत्राप्यनाय, क्रौर्यभृच्चौर्यमङ्गिनाम् । विश्वासघातजातस्य, तस्य किं ब्रूमहे तुलाम् ॥२९॥ धूर्त्त! धूर्ततयैवं मामिव वञ्च Jain Educ a tional For Private Howw.jainelibrary.org Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ श्राद्धप्रति सूत्रम् ॥१४॥ | यसे जगत् । किन्तु काप्याशु लब्धासि पाप! पापफलं ध्रुवम् ॥६०॥ शृण्वन्नेवेति तां क्षोणी, क्षिप्वैष क्षुद्रदारुवत् । सम्यक्त्वा|जीवनाशं ननाश दाग, ध्रुवं दोषः प्रकम्पते॥६१॥ समर्थोऽपि कृतार्थः सन् , गतार्थप्राप्तितो जयः। तत्पृष्ठे नान्वधा-|धिकारे ६ विष्ट,पापः पापेन पच्यताम् ॥६॥ प्रवासारण्यवासाद्यमुग्रौषधमिवामयी।क्लेशेऽपि खार्थसिद्ध्या सोऽन्वमोमोदिष्ट गाथायां दिष्टवान् ॥ ६३ ॥ विनोदात्त्वन्यदा भूत्वा, निकामश्यामवामनः । भोगावतीवगोगाढ्यां, सोऽगाद्भोगापुरी पुरीम् | जयविज|॥६४॥ नभोगविभुवद्भूत्या, सुभोगस्तत्र भूविभूः। देवी भोगवती विश्वसुभगा भोगिनी कनी॥६५॥ स क्षुद्राभि-19 यकथा रिव क्षौद्रं,क्षुद्राङ्गः कौतुकाजनैः। परीतः परितोऽौषीत् , पटहोघोषणामिमाम् ॥६६॥ दुष्टाहिदष्टा जीव्येत, कनी, येनावनीशितुः। तां दत्तेऽस्मै नृपः साश्वसहस्रं च शतं गजान ॥३७॥ ततः कलीकिल इवोत्कलिकां नाटयन्नयम् । स्पृष्टवान् पटहं हास्य, विस्मयं च जने पुनः॥ ६८॥ कन्यादिलाभे भो! कार्षीमुधा वामन ! मा मनः । मुक्ता कनीयं वैद्याद्यैर्युक्ता नात्र प्रतिश्रुतिः॥ १९॥ न्यवार्यतारित्येष, प्रैर्यतार्येतरैः पुनः । उपेक्ष्यत च मध्यस्थैरहो |त्रैधं जगत्स्थितिः ॥७॥ ततः कौतूहलानल्पजल्पलोकानुकूलगीः । जगाम वामनोऽक्षामशक्तिर्धाम क्षमा-18 | भुजः॥७१॥ अहो आहोपुरुषिकेत्यादिवादिष्वथो नृषु । नत्वा नृपं नृपादिष्टः, स कन्याने निविष्टवान् ॥ ७२ ॥ | मेधाव्येष महौषध्या, प्राग्वगुप्सप्रयुक्तया। तां जवाजीवयामास, न हि ताहग विसंवदेत् ॥७३॥ सर्वे सविस्मया- १४ । | हादं, विषादं च तदा दधुः। कन्याया जीवनात्तस्य, तादृगरूपनिरूपणात् ॥ ७४ ॥ आदानीये गुणैः कन्यादानी| येऽस्मिन्नरोत्तमे । किं नाम वामनत्वादि, धिम् दैवं रत्नदूषकम् ॥ ७५ ॥ किंवाऽधुना निष्फलया, चिन्तया लतया-S Jain Educatio n For Private Personel Use Only W ww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ Sऽनया । नान्यथा स्याद्विधिकृतं, व्याहृतं च महात्मनाम् ॥ ७६॥ कन्याखेदं जनन्यादेः, सादं हादं च दुहृदाम् ।। अस्मै जनप्रवादं चावमन्येमां ददामि तत् ॥ ७७॥ विमृश्येति नृपोऽस्मै तां, यावद्यच्छति तावता। कुर्वन् खगर्व-15 | खर्वत्वं, खर्वस्त्वाख्यादखर्वगीः ॥७८॥ महीन! हीति हीनाङ्गदुर्दशायेदृशाय मे । किं हंसी वायसायेव, ददास्येतां | विदांवर ?॥७९॥ त्वया दत्ताऽपि वा कन्या, कथं मां खीकरिष्यति । कथं वा लोकसांमत्यमत्यन्तानुचितं ह्यदः ॥ ८॥ तदुक्तम्-"यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम् । वस्तुविनाशं दृष्ट्वा तथाऽपि परि18| खिद्यते चेतः॥ ८१॥" तदियं दीयमानापि, त्वया नादीयते मया । खोत्तरीयानुसारेण, ननु पादप्रसारणम् ॥ ८२॥ करीरनिम्बादिरतेाक्षावणविदूरगात् । उष्ट्रादपि निकृष्टोऽसौ, खानुरूपं न वेत्ति यः॥८३॥ श्लेष्मादिसंश्लेषजुषश्चन्दनादि विनिर्मुखः (गतेः)।मक्षिकातोऽपि स क्षुद्रः, खानुरूपं न वेत्ति यः॥८॥ आदाने वदने दाने, निदाने सदनेऽदने । आसने शयने यानेऽप्युत्थाने स्थापनेऽर्थने ॥ ८॥ ध्याने विधाने सन्धाने, योधने बोधने धने । हाने मानेऽभिमाने च, समाह्वाने विवाहने ॥८६॥ उत्पाटने विघटने, घटने खेटनेऽटने । पाटने कुट्टने ज्ञाने, विज्ञाने सेवने वने ॥ ८७॥ पठन पाठने गाने, कोपने गोपनेऽसने । एवमादिषु सर्वत्र, यः स्वं वेद विवेद सः ॥८८॥ कलापकं । सहस्त्वेवम्-स्वगृहेऽन्यगृहे वापि, कृत्स्नकृत्येषु कृत्यवित् । स्वप्रतिष्ठाऽर्हताशक्त्याद्यनुरूपं प्रवर्तते ॥ ८९॥ इत्थं तस्मिन्नुत्तमत्वाविसंवादिनि वादिनि । चमच्चरीक्रियन्ते स्म, सर्वेऽप्युर्वीश्वरादयः॥२०॥ गुणानुरागिणः स्वल्पास्तेभ्योऽपि गुणिनस्ततः । गुणिनो गुणरक्ताश्च, तेभ्यः स्वागुणवीक्षिणः॥११॥ स्वास्थरङ्गेऽथ, Jain Education Yolainelibrary.org For Private Personal Use Only fonal ISH Page #96 -------------------------------------------------------------------------- ________________ श्राद्धप्र गां राजा, नर्तकीवदर्तयत् । भो भद्र ! ते मया देया, कन्या काऽत्र विचारणा?॥१२॥प्राच्याः प्राणाः प्रति-सम्यक्त्वाति.सूत्रम् Nष्ठायाः, पुंसः सत्यैव गीधुवम् । तत्तस्यै किं न कः कुर्याद्विशिष्य च महाशयः॥ ९३ ॥ तदर्थमेव पित्रायैः, श्री-12 धिकारे ६ रामो बनवासकृत् । न न्यवारि हरिश्चन्द्रेणाप्यकारि कुकर्म तत् ॥९॥ इत्थं प्रभाष्य वैभाष्यमनपेक्ष्य कनी ददौ।।गाथायां ॥१५॥ यद्भविष्यः श्राग भविष्यत्श्रिये तस्मै श्रियं तु सः ॥ ९५ ॥ कन्या कन्याजनन्याद्यैरप्यमानि तथैव तत् । अहोजयविज वचननिर्वाहमहोत्साहो महात्मनाम् ॥ ९६ ॥ तूर्णसम्पूर्णतत्तापरीक्षः स सुपर्ववत् । रूपव्यक्ति स्वशक्तिं च, 15 यकथा व्यक्तीकर्तुमथाब्रवीत् ॥ ९७॥ एनामनेन रूपेण, भूप! रूपरखनी कनीम् । पाणी कुर्वे कथं कुर्वे, तत्कथञ्चित्सुरू-12 पताम् ॥९८॥ अभीष्टसाध्यसिद्धिश्च, साहसादेव देहिनाम् । येन निर्लक्षणोऽपि स्यावात्रिंशल्लक्षणाधिकः ॥१९॥ यत:-"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् | ॥ २० ॥” सत्त्वमादृत्य तज्जात्यहेमवद्ध हिसात्कृतम् । दाग नेष्येऽहं निजं देहं, निःसन्देहं परां श्रियम् ॥१॥18 इत्युक्त्वा सजिकां कृत्वा, सत्त्वाच्यः सकलेष्वपि । पश्यत्सु विस्मयभयखेदोदयदयादिभिः ॥२॥ ज्वालाजटाले ज्वलने, स पपात पतङ्गवत् । तत्क्षणान्निर्ययौ चोचैर्दीप्रश्चित्रं पतङ्गवत् ॥३॥ युग्मम् ॥ माहात्म्येन महौषध्या, न दग्धः खल्पमप्ययम् । जज्ञे मणीमहिम्ना च, दिव्यप्राक्तनरूपभृत् ॥ ४॥ अथोचैर्विस्मितैः क्लप्तस्मितैः क्षितिभृ- ॥१५॥ दादिभिः। सोऽनुयुक्तः सनिबन्धं, यथास्थितमचीकथत् ॥५॥ मन्त्रशत्युक्तितः किन्तु, महामणिमहौषधीम् । सुधीः संगोपयामास, तयो रक्षा तथैव हि ॥६॥ ततः प्रमोदमेदखी, मेदिनीमान् महामहैः । तेनोद्वाह्य व्यधा Jain Education a For Private & Personel Use Only jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ दिव्यभोगिनी भोगिनी कनीम् ॥७॥ शतं मतङ्गजान् विश्वाद्धतानश्वान् सहस्रशः। कृती वितीर्णवांश्चास्मै, सौधागण्यधनाद्यपि ॥८॥ भोगिन्या सह भोगीन्द्रः, स नरेन्द्रमहाग्रहम् । अवाप्य चित्रं तत्रोच्चश्चिरं खैरं व्यलालसीत् ॥९॥ मुदा कदाचिदश्वीयाद्याडम्बरपुरस्सरम् । क्ष्माकान्तमिव तं यान्तमाक्रीडं क्रीडनेच्छया ॥१०॥ प्रेक्ष्य साक्षेपमपाक्षीत् , पद्माक्षी तत्र कामपि । वास्तव्यां काऽप्यवास्तव्या, क एष सखि ! गच्छति ? ॥११॥ युग्मम् ॥ ढक्केव गाढशब्दा साऽप्यशब्दायत तां प्रति । तत्तदाश्चर्यनिर्माता, जामाताऽयं महीपतेः ॥१२॥ त्रपाकृत्तन्निशम्यैष, सुमना व्यमनायत । परं परिभवस्थानमभिमानवतां ह्यदः ॥१३॥ यत:-"उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैरधमाधमाः॥१४॥" तत एव ततः पश्चानिवृत्तः स सुवृत्तहृत् । सौधं प्राप्तः प्रतप्तः सन्तचेतस्यचिन्तयत् ॥१५॥ न सर्वथाऽत्र मे स्थातुं, युक्तं नापि |जयापुरीम् । तद्भातृविजयोपान्तं, यामि कामितमुच्चकैः ॥१६॥ ममानर्जितराज्यस्य, प्राज्यराज्यजुषाऽमुना । संयोगः किंगुणो यद्वा, ग्रहस्येव विवस्वता ॥१७॥ तत्प्राज्यराज्यमर्जित्वा, जित्वाऽरीन् परमर्द्धिमान् । गन्ताऽस्मि भ्रातुरभ्यर्णमेवं स्याद्गौरवं ध्रुवम् ॥१८॥ मदशप्राप्तराज्योऽपि, गुणैः प्राज्योऽपि सोऽन्यथा । मां न सन्मानयेजातु, निश्वा (धा) ने नहि नात्रकम्॥१९॥ध्यात्वेति राज्यमन्त्रं स, स्मरन्नप्यस्मरन्निव । सम्यग् न सस्मार विस्मारणात्तत्तत्म मादतः॥२०॥ पदे पदे लीलया स्यादतप्रत्यागतं विदाम् । विदांवरस्याप्यस्यासीन्न तदा तत्कथञ्चन ॥ २१ ॥ हृत्वेदवेदनामेदव्यभूद्धष्टपदः स तत् । धिक् प्राग्दुष्कर्मसोन्मादप्रमादमदिरान्धताम् ॥ २२॥ सोऽनन्यग-1 Jain Education For Private & Personel Use Only Pariw.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ १६ ॥ तिकः प्राग्वत्, खगतिर्गतवांस्ततः । प्राप्तुं तं मन्त्रमम्बु स्वबन्धुमम्बुधिमब्दवत् || २३ || परीक्षार्थी परीक्षार्थमथाष्टाङ्गनिमित्तवित् । भूत्वा भ्रातुः पुरः प्रातर्यातः वाख्यातवानिति ॥ २४ ॥ ज्ञानेन जाने भूजानेऽनुमानेनानुमेयवत् । वासप्रवासतद्दिव्यवस्त्वैश्वर्यार्जनादि ते ।। २५ ।। सङ्केतैश्चामुनाऽऽश्चर्यनिकेतैर्जल्पितैर्नृपः । चमत्कृतः स्मृतभ्रातृवियोगः साश्रुदृग् जगी ॥ २६ ॥ कास्ते कथं भो ! महन्धुः कदा संगंस्यते च मे । सोऽप्याह सुरवत् खैरं, विहरन् स सुखी भृशम् ॥ २७ ॥ सङ्गतिस्तु कथं तेन, सद्यः सम्पद्यतेऽत्र ते । वर्द्धिष्णुविधुनेवांशोदूरदूर विहा रिणा ॥ २८ ॥ यद्वा विद्योद्यमात्सोऽपि, सम्पद्येत सपद्यपि । दैववद्दिव्यशक्तीनां नैव किञ्चिद्गोचरः ॥ २९ ॥ किन्तु भ्रातुः सङ्गतिस्ते, नैव सङ्गतिमङ्गति । कथं ज्येष्ठः कनिष्ठस्य, सोढा सुप्रौढिमीदृशीम् ? ॥३०॥ वाणीमभाणीत्क्षोणीमान, मा भाणीर्भद्र ! भेदकृत् । दित्सयैव हि राज्यस्य, संजिगांसोऽस्मि बन्धुना ॥ ३१ ॥ सोऽपि कोऽपि | निरीहेषु, रेखाभृत्स्नेहलेषु च । शिशोर्मे भोज्यवद्राज्यं यः खस्मिन्याय्यमप्यदात् ॥ ३२॥ स साम्राज्याप्तिसमये, मयाऽशोध्यत सर्वतः । तथाऽपि कापि न प्रापि, पापिनेव निधिर्गतः ॥ ३३ ॥ तत्सङ्गमावधि च्छत्रं, धारये नैव वीजये । अराजवच्चामरे चेत्यग्रहीषमभिग्रहम् ॥ ३४ ॥ तत्काऽपि शक्तिश्चेत्ते तत्, सम्प्रत्येवार्यमानय । सोऽप्याख्यदीक्षवाकर्षविद्यया कर्षयामि तम् ॥ ३५ ॥ वदन्नदः प्रमदभृतिरोभूय रयात् क्वचित् । जयः साक्षादभूदभ्रान्तर्भूतिर्भानुमानिव ॥ ३६ ॥ जयं जयवपुष्मन्तमिवावेक्ष्य व्यसिष्मयीत् । प्रामोमोदीन्मेदिनीमानननंसीच संभ्रमात् ॥ ३७ ॥ ततः स्ववृत्तमुद्गीर्य, कार्यविद्विनिवार्य च । राज्यादानाग्रहं राज्यमन्त्रमस्माज्जयोऽग्रहीत् Jain Education heational sebeser सम्यक्त्वा| धिकारे ६ गाथायां जय विजयकथा ॥ १६ ॥ Page #99 -------------------------------------------------------------------------- ________________ ! ॥ ३८ ॥ रवेरिव विधुः सिद्धखार्थः श्रीविजयाजयः । ततो निर्गत्य स्वगतिर्गतो भोगापुरीं पुनः ॥ ३९ ॥ जजाप च स निष्पापवृत्तिस्तं मन्त्रमादृतः । सप्तमेऽह्नि नृपं नैमित्तिकस्तत्रेत्युवाच च ॥४०॥ बलादालानमुन्मूल्य, पट्टहस्ती पुरीजनान् । मत्तोऽधुना धुनात्युच्चैश्चेन्महावायुवद् द्रुमान् ॥ ४१ ॥ तदा तव ध्रुवं भावि, पञ्चत्वं पञ्चमे - | ऽहनि । परलोकार्थपाथेयं, तद्यथाऽर्हमथाचर ॥ ४२ ॥ ततो वहन्ननुद्वेगसंवेगं सत्त्वन्नृपः । प्रादात्तस्मै तुष्टिदानमिवोच्चैः शुभशंसिने ॥ ४३ ॥ जयाय तनयाभावाद्दत्त्वा राज्यं तदैव सः । सद्गुरोर्व्रतमादत्त, दानादानविदां| वरः || ४४ || अचिराचिरकार्यस्य, चिकीश्चैकाय्यतोऽनिशम् । कायोत्सर्गात् पञ्चमेऽह्नि, प्रापोश्चैः पञ्चमां गतिम् ॥ ४५ ॥ तद्राज्यचिन्तां कृत्वाऽथ जयः प्रति जयापुरीम् । प्रचचालाचलां चक्रे, चमूचत्रैश्चलाचलाम् ॥ ४६ ॥ अभ्यमित्र्यमिवाभ्येतमेतमेतन्नृपश्चरैः । जानन् जामातरं पुर्यामानयद्बहुमानतः ॥ ४७ ॥ स्वपुत्राणां कुपात्रत्वा| तस्मै पात्राय सोऽप्यथ । राज्यमुत्सृज्य प्रब्रज्य, शिवसाम्राज्यभागभूत् ॥ ४८ ॥ प्राग्भवप्रेमदुर्मोचतया कामलतां च सः । द्वयोस्तृतीयां कृतवान् राज्ञीं राज्ञो न किं भवेत् ? ॥ ४९ ॥ निकृतीनां कृती ढक्का, तां त्वां निर| कासयत् । खदेशतस्तोषरोषी, महतां न हि निष्फलौ ॥ ५० ॥ तत्राप्यसौ राजसूत्रमासूत्र्य खप्रियादियुक् । प्रेम्णाकृष्टो रश्मिनेव, गौरागाद्विजयान्तिके ॥ ५१ ॥ प्रियाभिस्तिसृभिस्ताभिः सुभगेनेव शक्तिभिः । पराक्रमेणेव नयो, जयेन विजयो व्यभात् ॥ ५२ ॥ भ्रात्रे चागतमात्रेण, प्रेम्णाऽमात्रेण तेन ते । ददे मुदोपदा मण्यौषध्या | दिव्यनिधी इव ॥ ५३ ॥ जयन्तीमपि रूप, जयन्ती विजयाह्वया । जयन्तीपुरीशपुत्री, स्वयंवरेऽवृणीत माम् Jain Educationational Page #100 -------------------------------------------------------------------------- ________________ श्राद्धप्र-1|॥५४॥ स्वप्नं दृष्ट्वैत्यन्यदोत्को, जयन्त्यां विजयो जये। न्यस्य राज्यं मणीशक्त्या, खगत्याऽगात् खगेन्द्रवत् ॥५५॥18सम्यक्त्वातिसूत्रम् कुरूपः कुन्जरूपश्च, कौतुकात्कौतुकार्थिकः । गुडवद्वेष्टितः स्पष्टमासिष्टोचैः स्वयंवरे ॥५६॥ दीर्घोष्ठदन्तसूक्ष्माक्षि-12 धिकारे ६ वनक्रकसंहिभिः । तत्तच्चेष्टोक्तिभिश्चैष, कस्य हास्याय नाभवत् ? ॥ ५७॥ सन्मश्चस्थनरेशालिशालितेऽसौ गाथायां स्वयंवरे । मन्दुरायां व्यभावाजिराजिन्यामिव मर्कटः ॥५८॥ विश्वोत्तरत्वमीप्सुश्चेत्तद्विश्वप्रवरं वरम् । स्वयं-15 जयविजवरे कुब्जरूपं, त्वं वृणीथाः स्वयंवरे ! ॥ ५९॥ स्वप्नान्तर्गोत्रदेव्येत्यादिष्टा दिष्टाधिकाऽथ सा । तत्रागात्स्वर्गिक-15 यकथा न्येव, नृयानस्था नृपाङ्गजा ॥६०॥ युग्मम् ॥ क्ष्मास्वामिनां दृग्मनांसि, साहरत् पश्यतोहरा । तान् ते तथा|ऽप्यहो प्राणेश्वरीमेव चिकीर्षवः ॥६॥ वेत्रिणीवर्णितान् सर्वानुशान् सश्रियोऽपि सा । खारुच्या व्यमुचद्भङ्गी, निर्गन्धोत्फुल्लपुष्पवत् ॥ ३२॥ माऽमीषां पबिभेदोऽभूदितीवाखिलराजमुक । खेदात्साऽवादि वेत्रिण्या, ननु कुञ्जमिमं वृणु ॥६॥ तदुक्तिं सत्यतां नेतुमिव खमाश्रयेण सा। वरनजं कुब्जकण्ठे, निदधे च दधे मुदम् ॥६॥ सोत्कर्षेयाभृतः कुब्जा, क्ष्माभृतः ख्यातवांस्तदा । रे दुर्भगाः स्वदौर्भाग्यं, द्विष्ट द्विष्टास्तु माम माम् ॥६५॥ श्रुत्वेत्युच्छृङ्खला केऽपि, नृपाः कोपाद्विपा इव। कन्यां हां प्रहर्तुतं, द्राग दधावुरुदायुधाः॥६६॥ त्रैलोक्यत्रासकृत्कि-28 चिद्रूपदर्शनतस्त्वसौ । हर्यक्षवदधृष्यश्रीस्त्रासयामास तान् द्रुतम् ।।६७॥ कन्यापितृमहीभर्तृद्रष्टलोकेष्वथ क्रमात् । ॥ १७ ॥ |स्वकार्यचिन्तामात्सर्यभयाश्चर्यमयात्मसु ॥ ६८॥ खर्विमानविमानत्वऋद्धिमानममानरुक् । तत्रैकं प्रापदुत्तीयावादीद्वन्दीव कोऽप्यतः ॥ ६९॥ युग्मम् ॥ जय श्रीविजयक्ष्माप !, क्षमापमूर्द्धन्यधन्यधीः । दक्षिणश्रेण्यधीशः Jain Educatie ITA ona For Private Personel Use Only (CNw.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ Jain Education | स्वकन्योद्वाहनहेतवे ॥ ७० ॥ त्वामाह्वयति सप्रज्ञः प्रज्ञप्तीवचसाऽञ्जसा । उत्कृष्टकन्या द्युत्कृष्टवरस्यैवोचिता मता | ॥ ७१ ॥ युग्मम् ॥ त्वामानेतुं विमानेन, मान्यं मामेष खेचरम् । प्रैषीत् सद्यः प्रसद्यैतां प्रार्थनां तत्कृतार्थय ॥७२॥ अथ सहाय्याप्त इवोत्तरश्रेणिप्रभोः पुमान् । तथैव कन्योद्वाहार्थं, विजयाह्वयमाह्वयत् ॥ ७३ ॥ समं निमन्त्रणमहो, | प्राघूर्णस्येव भुक्तये । प्राकृपुण्यलभ्यप्रागल्भ्यसम्भवे किं भवेन्न वा ? ॥ ७४ ॥ ज्ञातोऽस्मीत्यथ स सत्यकुब्जरूपः | स्वरूपभृत् । रामः सीतामिव प्रीत्योपयेमे प्राक् पतिंवराम् ॥ ७५ ॥ श्रेणिद्वयेशयोः कन्ये, अप्युपायंस्त स क्रमात् । वैजयन्तीं जयन्तीं च, रतिप्रीती इव स्मरः ॥ ७३ ॥ श्रेणिद्वयेऽपि श्वशुरोपरोधेन सगौरवम् । कियत्स्थित्या स | नित्यार्हचैत्याचतः कृतार्थ्यभूत् ॥ ७७ ॥ भौतादिवत्प्रभूतानामुपहासाद्यसत्फलः । स्वमः सुबीजवत्तस्य, द्युत्तरोतरसत्फलः ॥७८॥ खेटेन्द्रवत्खेटनानाविमानादिश्रियाऽथ सः । स त्रिप्रियः स्वपुर्यागात्, पौरक्लृप्तोरुगौरवः ॥७९॥ उमुर्वीमधानुर्वीकुर्वन् सैन्यैः स साग्रजः । द्यां विद्याभृद्विमानैश्च प्रतस्थे पितरं प्रति ॥ ८० ॥ दत्तान्यदैन्यैस्तत्सैन्यैरजन्यैरिव तत्पिता । विहस्तस्तं सन्निमित्तोत्साहितश्चाभ्यषेणयत् ॥ ८१ ॥ वाहिन्याः सङ्गमे युद्धतीर्थे श्रद्धालुरुच्चकैः । सर्वान् निवार्य विजयः, सर्वैः सार्द्धमयुध्यत ॥ ८२ ॥ महौषध्याऽखालगनात्, सैन्यान् सर्वान् | पितुः स तु । छित्त्वाऽस्त्राण्यखिलान्यस्त्रैर्निरस्त्रान् स्त्रीरिव व्यधात् ॥ ८३ ॥ वीतास्त्र एव वप्ताऽपि, विशास्त्र इव शास्त्रिकः । विलक्षः क्षमितोऽभ्येत्य, विजयेन जयेन च ॥ ८४ ॥ पुत्रौ सोऽप्युपलक्ष्योच्चैः, प्रेम्णाऽऽलिङ्ग्योल्लसन्मुदा । उत्कल्लोलाम्बुधेर्लीलां, व्यधाचिरमथाभ्यधात् ॥ ८५ ॥ वत्सौ ! तत्सार्थकान्योक्तिवाचिनो वां वियोगतः । ational eeee ww.jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ श्राद्धप्र-II दुःखोत्कर्षेण मे वर्षशतं कल्पशतं त्वभूत् ॥८६॥ वनादिवृत्तान्तमथो, यथावद्विनिवेद्य सः। नृत्वेऽपि पुत्रयोश्चि- सम्यक्त्वाति-सूत्रम् शत्रं, सौमनस्यं परं व्यधात् ।।८७॥ सून्वोवृत्तान्मिथः प्रोक्तादत्युच्चैर्विस्मितः पिता । पुरे परैर्महीत्वा, तौ राज्याय धिकारे ६ न्यमनयत् ॥ ८८॥ विजयोत्तया जये राज्यभारमारोप्य सप्रियः। चित्रं निवृतये तीव्र, व्रतभारं बभार सः गाथाया ॥१८॥ ॥ ८९॥ तद्राज्यचिन्तामायोज्य, नयधीरे महाशयः । नित्यं हरेहलीवास्थाद्विजयस्यान्तिके जयः॥९॥ कुर्वन् । जयविज| दिग्विजयमतो, विजयः सजयो द्विधा । योगत्रयमिवर्षिः क्षमाग्खण्डनयमसाधयत् ॥ ९१॥ तन्नाम्ना विजयपुरे, यकथा | ख्याते कामपुरेऽथ सः। राज्यं चक्रे चिरं सेव्यो, नृदेवैर्वासुदेववत् ॥१२॥ धर्मसूनुभीमसेनचरित्रैरर्जुनश्च यः। जनार्दनरतिश्चित्रं, तथापि कापि नाजनि ॥९३॥ विहरन् जिनकल्पीव, केवलः केवलश्रिया । तत्र प्राप्तोऽथ तद्व-10 सा, भेजे रविरिव त्विषा ॥१४॥ प्रणतः परमद्ध्योऽसौ, विजयेन जयेन च । सप्रियेणोपदेशान्ते, पृष्टप्राग्भवमित्य-18 वक् ॥ ९५॥ विभूतिभ्राजितौ भूतभर्तृवद्भातरावुभौ । भानुभामौ परौ प्रेम्णाऽभूतां भूतिलके पुरे ॥९६॥ पित्रोः श्राद्धदिनेऽन्येयुः, परमान्नविटालिनी । शुन्येका न्यपतगग्नकटिस्ताभ्यां प्रकुहिता ॥ ९७ ॥ महिषस्तद्गृहे श्रान्तः, |वहन्नम्बु क्षुधार्दितः । साश्रुरेत्य तयाऽऽलापं, स्वगिरोचैस्तदा व्यधात् ॥१८॥ साश्चर्येष्वथ सर्वेषु, तत्रागात् ज्ञानवान् मुनिः । पृष्टश्चाभ्यामभाषिष्ट, भो! भो! वां पितराविमौ ॥१९॥ प्राग मिथ्यात्वात्सप्तभवेष्वेवं जातौ ॥१८॥ हतौ नृभिः । भवेऽष्टमेऽस्मिन्नकामनिर्जरातोऽधुना द्वयोः ॥ ३००॥ जाता जातिस्मृतिरथो, श्राद्धमस्मत्कृते ह्यदः । दशेयं नौ तु धिग्मौढ्यमित्येतौ प्रातुर्मिथः ॥१॥ युग्मम् ॥ तत्यक्त्वा हन्त मिथ्यात्वं, सम्यक्त्वं श्रयता-19 Jain Educatio n al For Private & Personel Use Only (ORaw.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ दृताः। प्रवरं सर्वधर्मेभ्यः, सुकरं च शिवंकरम् ॥२॥श्रेणिकादिकवदेककसम्यग्दर्शनाजिनरमाऽपि न दूरे । पूर्वकोटितपसोऽप्यतितीवाद, ब्रह्मलोकगतिरेव विना तत्॥३॥श्रुत्वेति प्रत्यबुद्ध्यन्त, भानुभामादयोऽखिलाः। प्रायं प्रपद्य महिषशुन्यौ तु स्वर्गते द्रुतम् ॥ ४॥ ताभ्यामभ्येत्य दिव्यर्द्धिदर्शनाद्भानुभामयोः । देवादितत्त्वत्रितयाऽऽराधनैकाग्रताऽभवत् ॥५॥ सौख्यलालसयोर्धयक्रियास्वलसयोस्तयोः । विष्णोरिवैकमभवजगज्जैन सुदर्शनम् ॥६॥ तयोः प्रिये च प्रिययोद्धे द्वे सख्यौ च तद्गिरा। सम्यक् सम्यक्त्वमभजन , कोऽपि सत्सङ्गतेर्गुणः ॥७॥ शङ्का सकृत्कुतीर्थोक्त्या, भानोस्तत्त्वत्रयेऽप्यभूत्। प्रोज्ज्वले कालुष्यमिवैतन्निन्दादि च ना(त्विहा) जनि ॥८॥ | भानोर्भार्या कुलमदं, सुप्रौढकुलसम्भवा । चक्रेऽन्तरान्तरा स्त्रीणां, स्यान्मदः करिणां च यत्॥९॥ आयुः समाप्य सौधर्म, प्राप्य च्युत्वा च ते क्रमात् । युवां प्रियाश्च युवयोस्तिस्रस्तिस्रोऽभवन्निमाः॥१०॥ तत्त्वत्रयाराधनाद्वां दिव्यवस्तुत्रयी तथा । ईदृक प्रियात्रयी खण्डत्रयीराज्याद्यजायत ॥११॥त्रिः शङ्कया दिव्यवस्तुनिर्गमापत्रपाद्यभूत् । जयस्य प्राक प्रियायास्तन्मदान्नीचकुलादि च॥१॥ तेऽदः श्रुत्वा निजांजाति, स्मृत्वा धृत्वा दृढात्मताम् । यतिधमैषिणः श्राद्धधर्ममाददिरे मुदा ॥१३॥ अथोा विजयो-शः, सम्यक्त्वादिप्रवर्त्तनैः । एकातपत्रं चक्रेड-15 | हेद्धम्म किं न नृपाज्ञया? ॥१४॥ चतुःश्रद्धानादिभेदः, सप्तषष्ट्याऽस्य दर्शने । शुद्धिस्तथाऽभूत्स यथा, विषमेs| प्यस्खलन्न हि ॥ १५॥ नानाजिनार्चाचैत्याद्यैर्यात्राभिः सङ्कभक्तिभिः । सर्वमिथ्यात्वहानाच, स सम्यक्त्वमदी-18 | दिपत् ॥१६॥ विजयाद्यास्तस्य देव्यस्तिस्रस्तासां त्वमी क्रमात्। नन्दना नन्दनानन्दसुन्दराह्रास्त्रयोऽभवन् ॥१७॥ श्रा.प्र.सू.४ ॥ Jain Education a MOT l For Private Personal use only W iainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् | सम्यक्त्त्व गाथाया जयविजकथा अथ च-प्राग्विदेहेऽन्यदाऽर्हन्तं, शक्रोऽप्राक्षीत् प्रभोऽधुना। अर्हद्धर्मकदृढधीही कोऽप्यस्ति भारते॥१८॥अब्धौ लवणपृच्छावत्तत्पृच्छाऽत्र च का भवेत् । सम्बन्धो भारते मे च, तेन पृच्छा तदाश्रया ॥ १९॥ वभाषे भगवान् वज्रिन् !, स्वधर्म वज्रवदृढम् । राजाऽऽस्ते विजयपुरे, साम्प्रतं विजयाह्वयः॥२०॥ स सम्यक्त्वगुणाद्देवैरप्यकम्प्यः सुमेरुवत् । श्रुत्वेति मुदितः खर्गिवतंसः प्रशशंस तम्॥२१॥तथ्यामप्यन्यथा का, मिथ्याकूकोऽपि तांगिरम्य निर्ययौ निर्जरोऽनास्था, धिक सर्वज्ञवचस्यपि ॥ २२॥ प्राप्तोऽसौ विजयपुरे, जैनावधूतरूपभृत् । राजानं रञ्जयामास, कलाद्यभ्यासकौशलात् ॥ २३॥ वशीकृत इवोर्वीशोऽप्यनिशं तद्वशंवदः । गुरोरिव विनीतात्मा, तस्य चोक्तं समानयत्॥२४॥ कदाचिद्धर्मसंवादसादरं क्षमापुरन्दरम् । निगोदादिपदेऽप्युचैः, स सन्देहानदर्शयत्॥२५॥ तत्त्वप्रकाशकुशलः, क्षमापस्तान युक्तिशुण्डया । तूर्ण तरूनिव करी, समूलमुदमूलयत् ॥ २६ ॥ ततोऽवधूतः क्ष्माकान्तमभाषत सुभाषितः । सर्वज्ञैः कोऽप्यहो धर्मः, शर्मदः कर्ममर्महा ॥२७॥ परमुर्वीश ! निर्वाईं, सम्यक् शक्येत केन सः । खड्गधारागतिप्रख्यः, क्षमापोऽप्याख्यन्महर्षिभिः ॥२८॥ युग्मम् ॥ मूर्धानमवधूयैनमवधूतोऽभ्यधात्ततः। धर्माडम्बर एवैषामन्तःको वेद का स्थितिः?॥२९॥ भूपः प्राह महाभाग, व्यब्रवीः किमिदं हहा । विसंवादोऽर्हन्मुनीनां, न काप्यर्हद्विरामिव ॥ ३०॥ सोऽपि प्राहाहमप्येषु, पूर्वमेवमवेदिषम् । अन्यथा दर्शनात् सम्प्रत्यन्यथा किं त्ववादिषम् ॥३१॥ देव एव स्वयं यद्वा, दक्षधीस्तान् परीक्षताम् । यतीन् कोऽपवदेडु/| राहताँस्तु विशेषतः॥३२॥क्ष्माभृदाख्यत् परीक्षा भोः!, सुनिर्णीतगुणस्य का । साऽप्यस्तु वा यथायोगं, यदि ॥१९॥ Jain Education a l For Private Personel Use Only M ainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ Recececedeseseseseseseseseseces तेऽत्रापि संशयः॥ ३३॥ अथ तत्राययुर्गच्छयुजः केचिद्गुरूत्तमाः। नृपाद्यैस्तत्सपर्यातः, पर्याप्तं च जनु फलम् , ॥ ३४॥ तद्गुणान् वर्णयन क्षोणिरमणोऽभाणि तेन च । श्लाघाऽप्येषां परीक्ष्यैव, मणीनामिव युज्यते॥३५॥ परीक्षणं च सर्वेषां, स्पष्टं स्यान्नष्टचर्यया । तत्तद्विधौ यतखाशु, युक्तं कुर्याः परीक्ष्य च ॥ ३६॥ इत्युच्चैः प्रेरितः |पृथ्व्याः , पतिस्तस्यां तमश्चये । निर्ययो नष्टचर्यार्थी, रामवच्छयामवेषभृत् ॥ ३७॥ महर्षिमेकमेकत्रापश्यच्च सह वेश्यया । मद्यामिषावादसक्तं, सुव्यक्तं विटचेष्टितम् ॥ ३८॥ तं प्रेक्ष्य रोषमन्दाक्षनिर्वेदोद्वेगविभ्रमैः। धर्मकभावोऽप्युर्वीभृदन्वभूद्भावसङ्करम् ॥ ३९॥ विमृश्य च विशेषज्ञस्तमभाषत भूपतिः। आः किमेतन्मुनेऽनह, | निस्सीममसमञ्जसम् ? ॥४०॥ क क्रीडितं सुरेन्द्रस्य, क विष्ठाकीटकस्य च । क चरित्रं पवित्रं ते, क चेदं दुष्ट-16 चेष्टितम् ॥४१॥ किं ज्ञानं दर्शनं किं वा, किं चारित्रं च किं तपः। को जपः का क्रिया का हीः, का भीरेवं करोषि यत् ॥४२॥ धिक्त्वां धिक् ते च दुर्बुद्धिं, धिक् ते वेषं च दाम्भिकम् । धिक् ते निःशङ्कचित्तत्वं, धिम् भवं विषयांश्च धिक् ॥ ४३ ॥ अत्रापि च परत्रापि, भविता भवतः कनु । स्थानं हाऽनन्तदुःखानि, सोढा प्रौढान्यहो कथम् ? ॥ ४४ ॥ निष्कलङ्कस्य धर्मस्य, कलङ्कोद्भावनाद्भवान् । अनन्तदुःखप्रभवं, ह्यनन्तं भ्रमिता भवम् ॥ ४५॥ तत्त्वज्ञ ! तस्मादेतस्माद्विरमाशु कुकर्मणः । किं तत्त्वं तेन विज्ञातं, यः कुकृत्ये प्रवर्त्तते ॥ ४६॥ एवं ब्रुवन्त-11 मुर्वीशं, प्रत्यब्रवीद्वतिब्रुवः । हहो तत्त्वार्थमज्ञात्वा, किं मामेवं विभाषसे ॥४७॥ रीतिरेवंविधैवास्ति, रहोऽन्यवतिनामपि । एतत्त्यक्तुं हि कः शक्तः ?, पश्यन् ज्ञास्यसि वा खयम् ॥४८॥ पतितः पतितानेवान्यानप्याख्यात्यहो Jain Educatio n al For Private & Personel Use Only O w.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ २० ॥ Jain Educatio हहा । ध्यायन्नेवं नृदेवोऽग्रे गच्छन्नेकमवैक्षत ॥ ४९ ॥ परस्त्रीलम्पटं श्वेतपटं चौर्यपरं परम् । शौनिकायितमेकं च, तथैकं धीवरायितम् ॥ ५० ॥ युग्मम् ॥ भ्रष्टा निकृष्टाः सर्वेऽपि ध्रुवमेते गणाद्वहिः । कर्षणीया गुरोः पार्श्वचूर्ण विशीर्णपर्णवत् ॥ ५१ ॥ चिन्तयन्नित्ययं यावन्निजं भवनमाययौ । तावत्स्वान्तःपुरात्तेषां गुरुं निर्यान्तमैक्षत | ॥ ५२ ॥ ततोऽत्युद्वेगमवनीधवः सावेगमावहन् । यथादृष्टमभाषिष्ट, पृष्टस्तेन कलावता ॥ ५३ ॥ सोऽप्युवाच वचोऽस्माकं, वेदवत्कथमन्यथा ! | धूतैष्विव तदेतेषु मा भूद्विश्रम्भवान् भवान् ॥ ५४ ॥ राजा मार्गानुगामित्वाद्व्यञ्जयन्नुचतां निजाम् । अथाभ्यधादसम्भाव्यमेतेष्वेतदतीव भोः! ॥ ५५ ॥ ईदृक्कुकृत्यमेतेभ्यस्तरणेरिव | तामसम् । सोपपत्तिकतां याति, युगान्तेऽपि कथं त्वहो ? ॥ ५६ ॥ साक्षादीक्षितमेतच्चातथ्यं वा तथ्यमेव वा । | तथ्यत्वेऽपि हि सर्वेषु, युक्ताऽनास्था न साधुषु ॥ ५७ ॥ सार्थः कश्चिच्चौरघाटीरूपः प्रादर्शि तर्हि किम् । सार्थाः सर्वेऽप्यविश्वास्या, ह्येवं व्यवहृतेः क्षितिः ॥ ५८ ॥ चारित्रवन्तस्तत्पूज्या, एव सन्ति च ते ध्रुवम् । नन्वव्यक्तमतग्राहे, भवेन्निह्नवतैव भोः ! ॥ ५९ ॥ कलावानूचिवान् राजन्!, दृष्टिरागस्तवाप्यहो । तेषु व्यलीके दृष्टेऽपि, स्त्रियां कामीव रज्यसे ॥ ६० ॥ दृष्टिरागे च नो धर्मः, किन्तु तत्त्वस्य निर्णये । राज्ञोक्तं निरणैषं तत्सर्वज्ञोक्तं न संशयः ॥ ६१ ॥ तेनोदिता च गुरुता यतीनामेव तां पुनः । मिथ्याकुर्वन् भवान् मिध्यादृष्टिर्नालापमर्हति ।। ६२ ।। दम्भभूर्निष्फलारम्भस्तयोक्त्याऽसौ विलक्षहृत् । ययौ कापि नृपोऽप्यै (न्) पीन्मिथ्यादृक्त्वात् पुनर्न तम् ॥ ६३ ॥ अन्यदा तत्र धात्रीशमन्त्रीभ्यप्रभृतीन् जनान् । दिव्यः कोऽपि पुमानेत्य, स्वप्ने प्रत्येकमित्यवक् ॥ ६४ ॥ अहो tional सम्यक्त्वे ६ गाथायां जय विज यकथा ॥ २० ॥ jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ अस्मिन् पुरे रौद्रः, सर्पाणां कोऽप्युपद्रवः । नितान्तं भविता क्रुद्धकृतान्तक्रीडिताकृतिः ॥ ६५ ॥ नागेन्द्रमूर्तेः। सुस्फूर्तेश्चैत्येऽत्रार्चनमादरात् । एक एव प्रतीकारस्तस्य व्याधेरिवौषधम् ॥६६॥ प्रातनैमित्तिकोऽप्येकः, प्राप्तः क्ष्मापतिपर्षदि । तथैव कथयामास, संवादः कोऽप्यहो द्वयोः॥ ६७॥ नागराः सादराः सर्वे, ततस्तां नैकमेदिया । पूजया पूजयामासुम॒त्युभीः कस्य वा न हि ? ॥६८॥ राजा प्रजाभिः सर्वाभिः, प्रेर्यमाणोऽपि नो पुनः सम्यक्त्वैकरतिस्तस्याः, पूजायां खमनोऽप्यदात् ॥ ६९॥ दध्यौ च शुद्धधीनं, कर्मायत्ते शुभाशुभे । तत्कः खधर्म मलिनीकुर्यादैहिकशङ्कया? ॥ ७० ॥ ततोऽभितोऽपि प्रोत्सर्पद्दोः सर्पाः नृपालये । सर्पन्ति स्म करा-16 ४ लास्याः, कलिकाले खला इव ॥ ७१॥ फुफूत्कारकृतः स्फारस्फटान् स्फुटयमानिव । व्यालोक्य राजलोक-18 |स्तान् , समस्तस्त्रस्तवांस्ततः ॥ ७२॥ ततः प्रयातःक्ष्माकान्तः, सान्तःपुरपरिच्छदः । सौधान्तरं सुधीस्तिष्ठेत् , कः1% सङ्क्लेशास्पदे पदे ? ॥ ७३ ॥ दुष्कर्माणीव तत्रापि, प्रादुरासँस्तथैव ते । जाते स्थानान्तरेऽप्येवं, व्यभाषीत्यखिलैनृपः ॥ ७४ ॥ धिर धिक् कदाग्रहं राज्ञः, प्राज्ञस्यापि यतोऽमुना । अनल्पोऽल्पकृतेऽनर्थः, खस्यारेभे स्वशत्रुणा ॥ ७९ ॥ क्लेशशान्त्यै किमद्यापि, नागार्चा नाचरत्यसौ । पश्चादपि विना वैद्य, व्याधिग्रस्तस्य का गतिः॥ ७६ ॥ इत्यादि साक्षादप्युक्तो, मच्याद्यैर्नृपतिर्दृढः । नानर्च तां ततः क्रुद्धः, स्वप्ने नागो जगौ नृपम् ॥७७॥रेरे मामवजानासि, न मे जानासि विक्रमम् । रुष्टः साक्षात्कृतान्तोऽस्मि, तुष्टः कल्पद्रुमः पुनः॥ ७८॥ अन्वयव्यतिरेकाभ्यां, पश्यन्नपि फलं स्फुटम् । न मामर्चसि सम्यक्त्वकदाग्रहगृहीतहृत् ॥ ७९ ॥ अद्यापि प्रातरुत्थाय, स्वयं Jain Education Htional For Private & Personel Use Only jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ श्राद्धप्र- पूजय मां न चेत् । त्वां सकान्तासुतं नेता, कृतान्तातिथितामहम् ॥८०॥ साक्षादिवैवं नागेनाख्यातेऽपि क्षिति- सम्यक्त्वे ति०सूत्रम् नायकः । व्रतक्षितिभियेयेष, नैव यावत्तदर्चनाम् ॥८॥ तावविधाऽपि कालेन, व्यालेन नृपनन्दनः । ददंशे दुष्ट-12 ६गाथायां दशेन,मुमूर्खात्यन्तमाशु च ॥८२॥ युग्मम् ॥तथावस्थे तथाऽप्युर्वीनेतुश्चेतसि तत्क्षणात् । पट्टदेव्यपि दुष्टाहिदष्टा जयविज॥२१॥ पुत्रदशां दधौ ॥ ८३ ॥ एवं द्वावपरौ पुत्रौ, द्वे देव्यावपरे अपि । तथाऽभूवन्न तु क्ष्माभुग्मनोऽक्षुभ्यन्मनागपि यकथा ॥ ८४ ॥ मन्नतन्त्रौषधीजाते, जाते तत्र च निष्फले । राजादिलोकेऽस्तोकेन, शोकेन विनिपीडिते ॥ ८५॥ किं कर्तव्यविमूढेषु, प्रधानपुरुषेषु च । देवादिष्ट इवागात् द्राक्, कोऽपि गारुडिकाग्रणीः॥८६॥ यमलम् ॥ तमवे-18 पक्ष्यैव जातैतज्जीविताशा नृपादयः । जहृषुः पुपुषुश्चैनं, स्वागतादिकसत्कृतेः ॥ ८७ ॥ सोऽपि प्राह महीनेतः!,18 एतेषां विषमं विषम् । असाध्यमिव किञ्चित्तु, प्रतिकुर्वे वशक्तितः॥८८॥ इत्युक्त्वा कन्यकामेकां, पात्रीकृत्याभिमन्त्रितैः । अक्षतरक्षतराच्छोटयामास स यावता ॥८९॥ तावताऽवातरत्तत्र, दैवतं सोऽप्युवाच तत् । प्रसीद| सीदत्तनुकानेतान्मुश्च फणिप्रभो॥९॥युग्मम् ॥ तेनाप्यभाणि भूपोऽयं, सर्वदाऽपि कदाग्रही। अवजानाति जाति नस्तददाक्षमिमान् रुषा॥९॥सर्वथा तन्न मुश्चे च, प्रत्युत क्षमापमप्यमुम् । मङ्क्षु दक्षयामि दक्षात्मन् !, दिव्या |हि विषमा रुषः॥९२॥ मात्रिकः माह सनातमियताऽपि रुषः फलम् । प्रसादमथ कुर्वीथाः, प्रणामान्ताः18 ॥२१॥ सतां रुषः ॥ ९३॥ भोगी जगौ जगन्मान्य, मान्यते केन ते न गी: । न मां नमत्यपि परं, जात्वसौ शुष्कका-12 ष्ठवत् ॥९४॥ तन्मे भवेत् प्रवृद्धस्य, क्रोधाग्नेः प्रशमः कथम् ? । प्रत्यर्थिनोऽपि मुच्यन्ते, प्रणता एव नान्यथा॥१५॥ Jain Education a For Private Personel Use Only ainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ Jain Education धात्रीशं मात्रिकोऽप्यूचे, नृप ! चेन्नतिमात्रतः । अनर्थाच्छुच्यतेऽमुष्मात्, पर्याप्तं किं न नस्तदा । ॥ ९६ ॥ मनो विना प्रणामे च न काचिन्नियमक्षितिः । प्राणिनां मन एवेह प्रमाणं पुण्यपापयोः ॥ ९७ ॥ अप्याकारा नृपसुराभियोगाद्याः स्मृता व्रते । भूमीगृहमपि क्वापि न भवेद्वारमन्तरा ॥ ९८ ॥ अंशमात्रा गुरुकृते, स्वीकृतस्यान्यथाकृतिः । गुणायैवाशनत्यागः, प्रत्यग्रज्वरिणामिव ॥ ९९ ॥ अत्रापि कश्विदोषश्चेत्, प्रायश्चित्तात्तमप्यहो । निराकुर्यालङ्घनोत्थं कार्यं पथ्यादनादिव ॥ ४०० ॥ उत्सर्गश्चापवादश्च यतिधर्मेऽप्युभौ स्मृतौ । किं पुनः श्राद्धधर्मे भोः !, तदेकान्तग्रहो मुधा ॥ १ ॥ किश्च स्याद्वाद एव सर्वत्र युक्तः स्याद्वादवादिनाम् । तेषामेकान्तवादस्तु, मिध्यात्वमिति गीयते ॥ २ ॥ त्यक्त्वा तदाग्रहं राजन्!, नागराजं प्रणम्य च । प्रोज्जीवय प्रियापुत्रान, मुह्येत् कः स्वहिते सुधीः ? ॥ ३ ॥ युक्त्येत्युक्ते मात्रिकेणान्मतज्ञेन विज्ञधीः । सत्त्वगौरवगौरश्रीर्जगाद जगतीपतिः ॥ ४ ॥ वाच्यमेतद्धि निखिलं विबलं प्रति चेतसा । न प्राणान्तेऽप्यति चरेद्धर्मं धीरः पुनर्मनाक ॥५॥ अत्यल्पादयतीचाराद्धर्मस्यासारतैव हि । अंहिकण्टकमात्रेण, पुमान् पङ्गयते न किम् ? ॥६॥ यच्छुद्ध्यै क्रियते प्रायश्चित्तं तत्याज्यमादितः । प्रक्षालनीयो यस्तस्य, पङ्कस्यास्पर्शनं वरम् ॥ ७ ॥ उत्सर्गमार्गेऽशक्तस्यापवादः प्रतिपाद्यते । अपवादोऽपवादाय, शक्तस्य तु सुनिश्चितम् ॥८॥ स्याद्वादोऽपि न निर्दिष्टः पापकृत्ये कृतात्मभिः । स्याद्वादस्यापि नैकान्तवादः स्याद्वादिनां मतः ॥ ९ ॥ भवे २ प्रियापुत्रसंयोगान् लब्धपूर्व्यहम् । न तु धर्म कचित्तं तत्त्यजेयं तत्कृते कथम् ॥ १० ॥ सर्वेभ्योऽपि प्रियाः प्राणास्तेऽपि यान्त्वधुनाऽपि हि । न पुनः स्वीकृतं ational Page #110 -------------------------------------------------------------------------- ________________ श्राद्धप्र धर्म, खण्डयाम्यल्पमप्यहम् ॥११॥ तद्भो गारुडिकप्रष्ठ !, शक्तिः काप्यस्ति ते यदि । जीवयैतांस्तदा नो चेद्वि-121 सम्यक्त्वे तिसूत्रम् चराशुयथासाचा चराशु यथारुचि ॥१२॥ व्यर्थी वा प्रार्थनाऽप्येषा, कर्मायत्तं हि जीवितम् । मन्त्रैस्तन्त्रैश्च यन्त्रैश्च, तद्विना निष्फलै-12 ६गाथायां रलम् ॥१३॥ अथो गारुडिकः क्रुद्धोऽभिदधे वसुधेश ! धिक् । कदाग्रहग्रहग्रस्तहृन्मामप्यवमन्यसे ॥१४॥ हितम-11 जयविज॥२२॥ प्यहितं यो हि, मन्यते तस्य दुर्धियः । व्याधितस्येव सद्वैद्यविद्विषः स्यात्कथं शुभम् ? ॥ १५॥ कदाग्रह विषद्रो-18 यकथा स्तत्फलमाप्नुहि सम्प्रति । व्रजामो वयमप्यते, भोगिन् ! कुरु यथेप्सितम् ॥ १६॥ इत्युक्त्वात्थितवान् गारुडिकश्चण्डरूचिः पुनः। तदोदियाय तत्सत्वप्रकर्षमिव वीक्षितुम् ॥१७॥ निरुद्धमुक्तपानीयपूरवहरतस्तराम् । महावेगः क्रुधाभोगी, भोगीशस्तमथाभ्यधात् ॥ १८॥ निःशङ्कचित्त उन्मत्त, इव रे सकलान्यपि । तृणायसि |न वै वेत्सि, दिव्यशक्तिं सुदुःसहाम् ॥ १९॥ मूढः सुदृढनिर्घातमत्यन्तास्फालनं विना। न प्रत्येतीति मौट्यस्य, खस्य पश्याधुना फलम् ॥ २० ॥ इत्युक्त्वा सोऽत्यजत्पात्रं, गात्रं जीव इव क्षणात् । अदन्दशीच निःशूकं, दन्द-18 शूकवपुर्नुपम् ॥२१॥ दुःखौघोद्भववंशेन, तदंशेन नरेशितुः। प्रोच्चैः कालज्वरेणेव, द्राक् सर्वाङ्गमपीड्यत ॥ २२ ॥2 शार्ट २ स्फुटं तच्च, त्रोटं त्रोटं च सर्वतः । कृत्यामानमिवापसदहहा दुष्टचेष्टितम् ॥२३ । शत्रुटत्प्रतीकैश्च चक्र-1|| हान्दोच्चैस्तथा नृपः। यथा श्रुत्वाऽपि तत्कैश्चिन्मृतमन्यैश्च मूर्चिछतम् ॥२४॥ पीडितः पीडितेभ्योऽपि, दुःखिते भ्योऽपि दुःखितः । बीभत्सेभ्योऽपि बीभत्सस्तदाऽभूभूपतिभृशम् ॥ २५ ॥ सावस्था नरकावस्थां, भूपेन प्राग्भवे कचित् । अनुभूतामतितमां, विस्मृतामप्यसस्मरत् ॥ २६ ॥ तदा क्षतोपरिक्षारक्षेपरूपं स भूपतिः। आप्तैः पुत्र Jain Educationa tional For Private Personel Use Only jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ प्रियामृत्युमश्राव्यत सुदुःश्रवम् ॥ २७ ॥ तदा त्वनुबभूवे या, भूधवेनातिदुःखिता। सा तयैवोपमेया स्याभोक्तुं शक्याऽमुनैव वा ॥ २८ ॥ पृथ्वीनाथं तथाऽवस्थं, स एवोपेत्य मात्रिकः । उन्मुद्रयन् कृपार्द्रत्वमिवोचैरित्यवोचत ॥ २९ ॥ अद्यापि स्वहितं हन्त, विचारज्ञ ! विचारय । नागं नम यथा खास्थ्यं, सर्वेषां विदधेऽधुना ॥३०॥ कम्पोऽपि दुःखवात्याभिनिष्पकम्पः खकव्रते। प्राग्वदेव नृपोऽप्यूचे, क वा वाग्व्यत्ययः सताम् ॥ ३१ ॥ पुनजंगौ जाङ्गुलिक, जगतीपतिपुङ्गवः । न सर्वथैतद्विषये, वाच्यं किञ्चित्त्वया मम ॥ ३२॥ त्वामेकं किन्तु पृच्छामि, यदि जानासि तद्वद । जीवितं पीडितोऽत्यन्तं, धतुं नाल्पमपि क्षमे ॥३३॥ एतजातीयदुष्टाहिदष्टस्तिष्ठेत् कियत्क्षणम् । सोऽप्याह नृप! षण्मासीमाग नायुःक्षयोऽस्य हि ॥ ३४॥ इयत्कालमिलापाल!, दुःखमत्यन्तदुस्स|हम् । सहिष्यसे कथं हन्त, सुमेनेव दवस्त्वया ॥ ३५॥ धर्महेतोहि तहःखं, सुखीयंस्तु महर्षिवत् । नृपोऽजल्पनिर्विकल्पमनल्पसत्त्वतल्पगः॥ ३६॥ षण्मासी षड्युगी वास्तु, दुःखं दुस्सहमप्यदः। धर्महेतुतया किन्तु, गुणायैव भविष्यति ॥ ३७॥ खण्डनायां तु धर्मस्थानन्तैरपि भवैनवैः । दुःखान्तो भविता नैव, गुणस्तत्र न कश्चन ॥ ३८॥ दुःखं च दुष्कृताज्जातं, तस्यैव क्षयतः क्षयेत् । सुकृतात्तत्क्षयश्च स्यात्तत्तस्मिन् सुदृढो न कः?॥३९॥18॥ 8|इत्युच्चैर्वदमानेऽस्मिन् , पञ्च दिव्यानि जज्ञिरे । चेलोत्क्षेपः १ पुष्पवर्ष २, वसुधारा च ३ दुन्दुभिः ४॥४०॥ अहो। सत्त्वमहो सत्त्वमिति दिव्या च वागिति ५।महिमा कोऽप्यहो अहंदातृवदृढधर्मणः॥४१॥ यमलम् ॥ राजापि, जातसर्वाङ्गसौस्थ्यस्तत्क्षणमैक्षत । पुरः सुरवरं भाखभाखरं खरसश्रिया॥४२॥ सौस्थ्येन पत्नीपुत्राणां, राज्या Jain Educatio n al For Private & Personel Use Only V w.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति०सूत्रम् ॥२३॥ स्येव तदैव च । आप्सर्वौपयाश्चक्रे, शुभे योगःशुभस्य हि ॥४॥ देव एवमथावादीन्नरदेव ! चिरं जय। विश्वेऽपि|81 सम्यक्त्वे त्वत्समः कोऽस्तु, सात्त्विकैकशिरोमणिः?॥४४॥धन्यानामपि धन्यस्त्वं, श्लाघ्यः श्लाघायुजामपि । मान्यानामपि गाथायां मान्यश्च, नान्यस्त्वत्तो जगत्यपि ॥४५॥ राजन् ! महाविदेहेऽहद्वरः सुरपतेः पुरः । स्थाने ज्ञानेन जानस्ते, धर्मे || जयविजदायमवर्णयत् ॥ ४६॥ अधमस्त्वहमेवेह यस्तश्रद्दधत्तव । क्षोभाय साधून दुःशीलान , सुशीलानप्यदीदृशम् यकथा ॥४७॥ नृक्षेत्रयाह्याम्बुधिवत्तथाऽप्यन्तः स्थिरे त्वयि । क्षिप्रं प्रापंचयं प्रोच्चैरेवं सर्पाद्युपप्लवम् ॥४८॥ मुनेद्यलीकादेकस्मादन्यैर्विपरिणम्यते । धर्म विपर्यणंसीस्त्वं, पुनरेतावताऽपि न ॥४९॥ प्रियापुत्रकृतेऽप्यन्ये, कुकृत्यान्यपि कुर्वते । खल्पातिचारभीस्त्वं चातृणीयस्तान स्वमप्यहो ॥५०॥ वज्राग्निप्रायया राजन् !, माययाऽ|प्यनया मया। चेन्नाचक्रमिषे तर्हि, त्वामाक्रामतु कः परः ॥५१॥ दुश्चेष्टितं तदेतन्मे, मर्षयामर्षवर्जितम् । सन्त एव यतः सर्वंसहायां तद्गुणस्पृशः॥५२॥ किञ्चिच्चादिश कृत्यं मे, भृत्यंमन्यतया यथा । सद्यः सम्पादये राजन् !, राजापि व्याजहार तम् ॥५३॥ यतः सिद्ध्यन्त्यभीष्टार्थाः, स चेद्धर्मसुरद्रुमः । हृद्हे मम सुस्थैर्यमस्थात् कोऽर्थः परोऽस्तु तत् ॥५४॥ किंतु त्वमेव मिथ्यात्वं, त्यक्त्वा सम्यक्त्वमाश्रय । सुमनः ! सुमनस्त्वं ते, जायते येन81 सार्थकम् ॥५५॥ ओमिति प्रतिपेदानः, प्रपेदानः परां मुदम् । तमापृच्छय दिदेवाथ, त्रिदिवं दिविषद्वरः ॥५६॥1॥२३॥ एवं नियूंढसम्यक्त्वढिमा प्रौढिमाश्रितः। सुचिरं भुक्तराज्यश्रीविजयोऽध्यायदन्यदा ॥ ५७ ॥ पङ्गोरिव धिग-17 द्यापि, चरणोयुक्तता न मे । तां विना च परपदप्राप्तिः स्यात्कथमात्मनः ? ॥५८॥ यद्वा दर्शनशुद्धिश्चेत् , सुक-15 Jain Education a l K ainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ Jain Education | राऽपि भवेत् परा । तदा ममापि स्याज्जातु, सर्वदर्शित्वसम्भवः ॥५९॥ तदङ्गाराधनैरेव स्यात्तस्याश्च प्रकृष्टता । ध्यात्वेत्यभूत्सोऽर्हद्गुरुधर्मध्यानैकतानधीः ॥ ६० ॥ सम्यक्त्वभूषणं तीर्थसेवां कर्त्तुं च सोऽन्यदा । राज्ये ज्येष्ठसुतं न्यस्य, ययौ श्रीविमलाचलम् ॥ ६१ ॥ जिगीषोदुर्गवत्स्वार्थसिद्ध्यै सिद्ध्यर्थिनां हि यः । त्रैलोक्येऽपि परं तीर्थं, नित्योऽनन्तप्रभावभाग ॥ ६२ ॥ तत्तीर्थसेवां कुर्वाणः, सर्वाङ्गीणां यथाविधि । त्रिर्जिनार्चाचैत्य चिन्तायैः | स्वं जन्माकृतार्थयत् ॥६३॥ सोऽन्यदाऽर्हन्महापूजां, सायमाधाय सुस्थिरः । इत्युच्चैर्भावयामास, सम्यग्दर्शनभा| वनाम् ॥ ६४ ॥ सर्वज्ञैः कोऽप्यहो धर्मः, स्वाख्यातः सुखसाधनः । कृच्छ्रं विनाऽपि संसारपारः प्राप्येत यह| लात् ॥ ६५ ॥ परमात्मखरूपोऽर्हन्, परमाचारवान् गुरुः । धर्मश्च सर्वपरमः काऽपि जैनमतस्थितिः ॥ ६६ ॥ ध्यानेनैवं विशुद्धेन, सिद्धेर्निःश्रेणिकामिव । क्षपकश्रेणिमारूढः, शक्तिर्जीवस्य काऽप्यहो ॥ ६७ ॥ तदा तस्य | निशीथेऽपि, तमस्तोमविनाशकृत् । ज्ञानभानूदयो जज्ञे, कृच्छ्रप्राप्योऽप्यकृच्छ्रतः ॥ ६८ ॥ पुत्रः पित्रधिकोऽ| पीति, गृहित्वेऽप्यासकेवलः । राजर्षिर्देवदत्तर्षिवेषः सोऽर्च्छत निर्जरैः ॥ ६९ ॥ निस्तार्यः प्राग् निजज्ञातिरित्ययं सप्रियात्रयम् । जयं प्रियात्रयं पुत्रद्वयं प्राब्राजयज्जवात् ॥ ७० ॥ प्रपूर्य वर्षलक्षायुश्चिरमुर्व्या विहारतः । सोऽध्यास्त सिद्धिं सार्द्धं तैः सद्दर्शन फलान्यहो ॥ ७१ ॥ आराधनेऽथ दृढताविषये फलस्य, प्राप्तावपीति विजयस्य जयस्य चोचैः । श्रुत्वा सुदर्शननिदर्शनमद्भुतं भो, भव्याः ! सुदर्शनविधौ विधिवद्यतध्वम् ॥ ७२ ॥ ॥ इति सम्यक्त्वे जयविजयकथानकम् ॥ tional Page #114 -------------------------------------------------------------------------- ________________ श्राद्धप्र प्रथमं सम्यक्त्वलाभश्च गतिचतुष्केऽपि सज्ञिपर्याप्तपञ्चेन्द्रियस्य स्यात् , स चैवं-कश्चिदनादिमिथ्या-18 सम्यक्त्वे तिसूत्रम् | दृष्टिजन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्तान् भ्रान्तपूर्वी गिरिसरिदुपलघोलनाकल्पेन कथमप्यनाभोगनि-12 ६गाथाया वर्तितयथाप्रवृत्तकरणेन परिणामविशेषरूपेणायुर्वर्ज सप्तापि कर्माणि पल्यासङ्ख्येयभागन्यूनैकसागरो-15 जयविज॥२४॥ पमकोटाकोटीस्थितिकानि करोति, अत्रान्तरे जन्तोदुष्कर्मजनितो घनरागद्वेषपरिणाम: कर्कशनि-1 यकथा बिडचिरप्ररूढगुपिलवक्रग्रन्थिबहुर्भेदोऽभिन्नपूर्वो ग्रन्धिर्भवति, इमं च यावदभव्या अपि यथाप्रवृत्त करणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति, ग्रन्थिदेशे च वर्त्तमानो भव्योऽभव्यो वा सङ्ख्ये६ यमसङ्ख्येयं वा कालं तिष्ठति, स च तत्र स्थितो द्रव्यश्रुतं भिन्नानि दश पूर्वाणि यावल्लभते जिनऋद्धिदर्श नात्स्वर्गसुखार्थिवादेव दीक्षाग्रहणे तत्सम्भवात् , अत एव भिन्नदशपूर्वान्तं श्रुतं मिथ्याश्रुतमपि स्यात् मिथ्यात्विगृहीतत्वात्, यस्य च चतुर्दश पूर्वाणि यावत्पूर्णानि दश पूर्वाणि श्रुतं स्यात् तस्मिन्नियमात्सम्यक्वं शेषे किश्चिदूनदशपूर्वधरादौ सम्यक्त्वस्य भजना,यदुक्तं कल्पभाष्ये-"चउदस दसय अभिन्ने नियमा सम्म तु सेसए भयणा।” इति, तं च ग्रन्थि कश्चिन्निशितकुठारधारयेव परिणामविशुद्ध्या भित्त्वा मिथ्यात्वस्थितेरन्तमुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तकरणविशुद्धिजनितसामोऽन्तर्मुहूर्त्तकालप्रमाणं तत्प्रदेश- ॥२४॥ वेद्यदलिकाभावरूपमन्तरकरणं करोति, करणत्रयक्रमश्च कल्पभाष्योक्तोऽयं-"जा गंठी ता पढमं गंठिं सम-13 इच्छओ भवे बीअं। अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥१॥” 'समइच्छउ'त्ति समतिक्रामतो भिन्दा-19 For Private Personal Use Only Jain Education Bonal ( O jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ नस्येति, सम्यक्त्वं पुरस्कृतं येन तस्मिन्नासन्नसम्यक्त्व इत्यर्थः, अन्तरकरणे च कृते मिथ्यात्वस्य स्थितिद्वयं स्याद्, अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा तस्मादेवोपरितनी द्वितीया, स्थापना, तत्र प्रथमस्थिती मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणाद्यसमय एवौपशमिकसम्यक्त्वं प्रामोति, मिथ्यात्वदलिकवेदनाभावात्, एवं लब्धेनौपशमिकसम्यक्त्वेनौषधविशेषकल्पेन शोधितम्य मदनकोद्रवकल्पस्य मिथ्यात्वस्य शुद्धाशुद्धाशुद्धरूपं पुञ्जत्रयमसौ करोत्येव, अत एवौपशमिकसम्यक्त्वाच्युतोऽसौ क्षायोपशमिकसम्यग्दृष्टिर्मिश्रो मिथ्यादृष्टिवा भवति, उक्तश्च कर्मग्रन्थेषु-"धुवं पढमोवसमी करेइ | पुंजतिअं । तवडिओ पुण गच्छइ सम्मे मीसंमि मिच्छे वा ॥१॥” इदं च कार्मग्रन्थिकमतं, सैद्धान्तिकमतं | त्वेवं-यदुतानादिमिथ्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुद्गलान् वेदय-1 नौपशमिकसम्यक्त्वमलद्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्तु यथाप्रवृत्तादिकरणत्रयक्रमेणान्तरकरणे औपशमिकसम्यक्त्वं लभते, पुञ्जत्रयं त्वसौ न करोत्येव, ततश्चौपशमिकसम्यक्त्वाच्युतोऽवश्यं मिथ्यात्वमेव याति, उक्तश्च कल्पभाष्ये-"आलंबणमलहंती जह सट्टाणं न मुंचए इलिआ। एवं अकयतिपुञो | मिच्छं चिअ उवसमी एइ ॥१॥" प्रथमं च सम्यक्त्वे लभ्यमाने कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते, उक्तञ्च शतकबृहचणा-"उवसमसम्मट्टिी अंतरकरणे ठिओ कोइ देसविरइंपि लभइ श्रा.प्र.सू. ५ For Private & Personel Use Only ODainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ श्राद्धप्र-1 कोइ पमत्तापमत्तभावंपि, सासायणो पुण न किंपि लहेइ'त्ति, पुञ्जत्रयसङ्कमच कल्पभाष्ये एवमुक्तः- गाथायां ति०सूत्रम् मिथ्यात्वदलिकात्पुद्गलानाकृष्य सम्यग्दृष्टिः प्रवर्द्धमानपरिणामः सम्यक्त्वे मिश्रे च सङ्कमयति, मिश्रपुद्गलांश्च सम्यक्त्व सम्यग्दृष्टिः सम्यक्त्वे मिथ्यादृष्टिश्च मिथ्यात्वे, सम्यक्त्वपुद्गलांस्तु मिथ्यात्वे सङ्कमयति न तु मिश्रे, “मि-स्वरूप ॥२५॥ च्छत्तंमि अखीणे तियपुंजा सम्मादिविणो नियमा। खीणमि उ मिच्छत्ते दुएगपुंजी व खवगो वा ॥१॥" | मिथ्यात्वे अक्षीणे सम्यग्दृष्टयो नियमात्रिपुञ्जिनः, मिथ्यात्वे क्षीणे द्विपुन्निनः, मिश्रे क्षीणे एकपुञ्जिनः, सम्यक्त्वे तु क्षीणे क्षपकः, सम्यक्त्वपुद्गलाश्च शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन कुतीर्थिकसंसर्ग-15 कुशास्त्रश्रवणादिमिथ्यात्वेन मिश्रिताः सन्तस्तत्क्षणादेव मिथ्यात्वं स्युः, यदाऽपि प्रपतितसम्यक्त्वः पुनः सम्य18 क्त्वं लभते तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वाऽनिवृत्तिकरणेन सम्यक्त्वपुञ्ज एवं गमनाइष्टव्यं, ननु तदाऽपूर्व करणस्य पूर्वलब्धस्यैव लाभात्कथमपूर्वता? इतिचेदुच्यते-अपूर्वमिवापूर्व स्तोकवारमेव लाभादिति वृद्धाः, सैद्धा-10 न्तिकमतं चैतत्-सम्यक्त्वप्राप्ताविव देशविरतिसर्वविरत्योः प्राप्तावपि यथाप्रवृत्तापूर्वकरणे [न] भवतो नवनिवृत्तिकरणम् , अपूर्वकरणाद्धासमाप्तावनन्तरसमये एव तयोर्भावात् , देशसर्वविरत्योः प्रतिपत्तेरनन्तरमन्तर्मुहतं यावदवश्यं जीवः प्रवर्द्धमानपरिणामस्तत ऊर्ध्वं त्वनियमः, कोऽपि प्रवर्द्धमानपरिणाम एव कोऽपि खभावस्थः कोऽपि हीनपरिणामः, ये चाभोगं विनैव कथञ्चित्परिणामहासाद्देशविरतेः सर्वविरता प्रतिपतितास्तेऽकृतकरणा एव पुनस्तां लभन्ते, ये त्वाभोगतः प्रतिपतिता आभोगेनैव च मिथ्यात्वं गतास्ते जघन्यतोऽन्तर्मु Jain Educatio n al Odjainelibrary.org 130 Page #117 -------------------------------------------------------------------------- ________________ हर्तेनोत्कर्षतः प्रभूतकालेन यथोक्तकरणपूर्वकमेव पुनस्तां लभन्ते इत्युक्तं कर्मप्रकृतिवृत्ती, सैद्धान्तिकमते हिर विराधितसम्यक्त्वो गृहीतेनापि सम्यक्त्वेन षष्ट पृथ्वीं यावत्कोऽप्युत्पद्यते, कार्मग्रन्धिकमते तु वैमानिकेभ्योऽन्यत्र नोत्पद्यते तेन गृहीतेनेत्युक्तं प्रवचनसारोद्धारवृत्ती, अवाप्तसम्यक्त्वश्च तत्परित्यागे कार्मग्रन्थिकमतेनोत्कृष्टस्थितीः कर्मप्रकृतीबध्नाति, सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेरुत्कृष्टः स्थितिबन्ध एष न स्यात् । तच्च सम्यक्त्वमौपशमिक १क्षायिक २क्षायोपशमिक ३ वेदक ४ सास्वादन ५ भेदैः पञ्चधा, तत्रौपशमिकं मिथ्या| स्वरूपदर्शनमोहनीयोपशमनस्वरूपं ग्रन्धिभेदक रुपशमश्रेणिप्रारम्भकस्य वा स्यात् १ क्षायिकं सम्यक्त्वमिश्र-16 | मिथ्यात्वपुञ्जरूपत्रिविधदर्शनमोहनीयनिःशेषक्षयलक्षणं क्षपकश्रेणिप्रतिपत्तुः२क्षायोपशमिकमुदीर्णस्य मिथ्या-16 | त्वमोहनीयस्य विपाकोदयेन वेदितत्वात्क्षयेऽनुदीर्णस्य चोपशमे सति क्षयोपशमरूपम् , अस्मिंश्च शुद्धमिथ्या-18 त्वपुञ्जपुद्गला विपाकोदयेन प्रदेशोदयेन त्वशुद्धमिथ्यात्वपुञ्जपुद्गला अपि वेद्यन्ते, औपशमिके तु सर्वथा न कि-12 मपि वेद्यते इत्यनयोर्भेदः ३, वेदकं क्षपक श्रेणिं प्रपन्नस्य चतुर्वनन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जद्वये च क्षपितेषु २ सत्सु क्षिप्यमाणे सम्यक्त्वपुत्रे तत्सत्कचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपं४ सास्वादनं पूर्वोक्तौपश|मिकसम्यक्त्व वमनसमये तदाखादखरूपं ५। पञ्चानामप्येषां स्थितिकालमानादि चैवमाहु:-"अंतमुहुत्तुवसम-15 ओ १ छावलि सासाण २ वेअगो समओ ३ । साहिअ तित्तीसायर खइओ ४ दुगुणो खओवसमे ५॥१॥"S |उकोसं सासायणउवसमिआ हंति पंचवाराओ । वेअगखइगा इक्कसि असंखवारा खओवसमो ॥२॥ तिण्हं N For Private 8 Personal Use Only w Jain Educa .jainelibrary.org t ional Page #118 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ २६ ॥ Jain Education सहसपुहत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइआ हुंति नायवा ॥ ३ ॥ ' 'तिन्ह'न्ति श्रुतस| म्यक्त्वदेशविरतीनाम् 'आगरिस'त्ति आकर्षः प्रथमतया मुक्तस्य वा ग्रहणम्, एते आकर्षा उत्कर्षतो जघन्यत| स्त्वेक एव, "तिन्हं सहसमसंखा सहसपुहुत्तं च होइ विरईए । नाणभवे आगरिसा एवइआ हुंति नाय वा ॥ १॥" "बीअगुणे सासाणो तुरिआइसु अट्ठि १ गार २ च ३ चउसु ४ । उवसमग १ खड्ग २ वेअग ३ खाओवसमा ४ कमा हुंति ॥ १ ॥" अस्या व्याख्या - द्वितीयगुणस्थाने साखादनं चतुर्थादिष्वष्टसु गुणस्थानेष्वपश| मिकं चतुर्थादिष्वेकादशसु क्षायिकं चतुर्थादिषु चतुर्षु वेदकं क्षायोपशमिकं चेत्यर्थः, "सम्मत्तंमि अ लद्धे पलि अपुहुत्तेण सावओ हुज्जा १ चरणोश्वसम ३स्वयाणं ४ सागर संखंतरा हुंति ६ ॥ १ ॥ अप्परिवडिए सम्मे सुरमणुए इगभवे य सव्वाणि । इगसेदिवज्जिआई सिवं च सत्तट्टभवमज्झे ७ ॥ २ ॥ क्षायिक सम्यग्दृष्टिस्तु तृतीये चतुर्थे तस्मिन् भवे वा सिद्ध्यति, उक्तञ्च पञ्चसङ्ग्रहादौ - "तइअचउत्थे तम्मि व भवंमि सिज्झति दंसणे | खीणे । जं देवनिरयऽसंखाउचरमदेहेस ते हुंति ॥ १॥" व्याख्या - बद्धायुः क्षीणसप्तको यदि देवगतिं नरकगतिं वा | याति (तदा) तद्भवान्तरितस्तृतीयभवे सिद्ध्यति, अथ तिर्यक्षु नृषु वोत्पद्यते सोऽवश्यमसङ्ख्यवर्षायुष्केष्वेव न तु सङ्ख्येय वर्षायुष्केषु तद्भवादनन्तरं च देवभवे ततो नृभवे सिद्ध्यतीति चतुर्थभवे मोक्षः, अवद्धायुश्च तस्मिन्नेव भवे क्षपकश्रेणि सम्पूर्णीकृत्य सिद्ध्यतीत्यर्थः, एकजीवं नानाजीवान् वाऽपेक्ष्य सम्यक्त्वोपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्त मेव, क्षयोपशमरूपा तल्लब्धिस्त्वेकजीवस्य जघन्याऽन्तर्मुहूर्त्तमुत्कृष्टा तु ६६ सागराणि नृभवाधिकानि, तत ६ गाथायां सम्यक्तवस्वरूपं ॥ २६ ॥ jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ ऊर्द्ध सम्यक्त्वाप्रच्युतः सिद्ध्यत्येव, नानाजीवानां तु सर्वकालः, यतः-"दो वारे विजयाइसु गयस्स तिन्निचुए अहव ताई। अइरेगं नरभविअंनाणाजीवाण सव्वद्धा ॥१॥" सम्यक्त्वस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, कस्यचित्सम्यक्त्वत्यागे सति पुनस्तदावरणक्षयोपशमादन्तर्मुहूर्त्तमात्रेणैव तत्प्रतिपत्तेः, उत्कृष्टतस्त्वाशातनाप्रचुर-18 स्यापार्द्धपुद्गलपरावतः, उक्तश्च-"तित्थयरपवयणसुअं आयरिअं गणहरं महड्डीअं। आसायंतो बहुसो अणं-18 तसंसारिओ होइ॥१॥" नानाजीवानपेक्ष्य चान्तराभाव इत्याद्युक्तमावश्यकवृत्ती, किं सम्यक्त्वं किं गतौ ताद्भविकं पारभविकं चेत्यादि विचारो ग्रन्थान्तरादवधार्यः, अथवा सम्यक्त्वं त्रेधा कारकीरोचकरदीपकभे-18 दात्, तत्र सम्यगनुष्ठानप्रवृत्तिं कारयतीति कारकं विशुद्धचारित्रिणामेव १, रोचयति सम्यगनुष्ठानप्रवृत्तिं न तु कारयतीति रोचकमविरतसम्यग्दृशां कृष्णश्रेणिकादीनां २, व्याकं दीपकमित्येक एवार्थः, एतत्तु यः स्वयं | मिथ्यादृष्टिरपि परेभ्यो जीवाजीवादिपदार्थान् यथाऽवस्थितान् व्यनक्ति तस्यागारमईकादेद्वेष्टव्यं, यद्वा सम्यक्वमनेकविधं, यदाहु:-"एगविह १ दुविह २ तिविहं ३ चउहा ४ पंचविह ५दसविहं ६ सम्मं । दवाइकारयाई | उवसमभेएहि वा सम्मं ॥१॥ एगविहं सम्म (तत्त) रुई निसग्गहिगमेहि तं भवे दुविहं । तिविहं तं खइआई। अहवावि हु कारगाईअं॥२॥” 'दवाइ'त्ति शुद्धपुद्गलवेदनतत्त्वरुचिरूपाभ्यां द्रव्यभावाभ्यां निसर्गाधिगमाभ्यां वा निश्चयव्यवहाराभ्यां पौगालिकापौद्गलिकभेदाभ्यां वा सम्यक्त्वं द्विधा-"खइआइसासणजुअं चउहा वेअग| जुअंतु पंचविहं । तं मिच्छचरमपुग्गलवेअणओ दसविहं एवं ॥३॥ निस्सग्गु १ वएसई २ आणरुई ३ सुत्त Jain Educa t ional For Private & Personel Use Only dow.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ श्राद्धमति० सूत्रम् ॥ २७ ॥ Jain Education | ४ बीअरु इमेव ५ । अभिगम ६ वित्थाररुई ७ किरिआ ८ संखेव ९ धम्मरुई १० ॥ ४ ॥ भूअत्थेणाहिगया जीवाजीवा य पुन्नपावं च । सहसंमइआऽऽसवसंवरो अ रोएई निसग्गो ॥ ५ ॥" "भूअत्थ'त्ति सद्भूता अमीअर्था इति सद्भूतार्थत्वेन 'सहसंमइअ'न्ति सहसन्मत्या जातिस्मृतिप्रतिभादिरूपया, "जो जिणदिट्ठे भावे चउविहे सहाइ सयमेव । एमेव नन्नहन्ति अ स निसग्गरुइत्ति नायो || ६ ||" 'चउविहे 'त्ति क्रव्यादिभेदेर्नामादिभेदैर्वा, "एए चेव हु भावे उवहट्ठे जो परेण सद्दहइ । छउमत्थेण जिणेण व उबएसरुहत्ति नायवो ॥ ७ ॥ रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई नाम ॥ ८ ॥" 'आणाए 'ति | आज्ञयैवाचार्यादिसम्बन्धिन्या जीवादि प्रतिपद्यमानो माषतुषादिवत्, “जो सुत्तमहिज्जतो सुएण ओगाहह उ | सम्मन्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति णायवो ॥ ९ ॥" 'ओगाह 'त्ति प्राप्नोति सम्यक्त्वं रहस्यग्रहणार्थं कपटसंयती भूत शाक्य भक्तगोविन्दवाचकवत्, "एगेण अणेगाई पयाइ जो पसरइ उ सम्मतं । उदएव तिलबिंदू सो बीअरुइत्ति नायवो ॥१०॥" "एगेणत्ति जीवाद्येकपदेन रुचितेन जीवाजीवाद्यनेकपदेषु रुचिमान्, "सो | होइ अभिगमरुई सुअनाणं जेण अत्थओ दिहं । इक्कारसमंगाई पन्नगं दिट्टिवाओ अ ॥ ११॥" 'पन्न त्ति प्रकीर्णकानि-उत्तराध्ययनादीनि, “दवाण सवभावा सवपमाणेहिं जस्स उवलद्धा । सव्वाहि नयविहीहि अ वित्थार रुइत्ति नायो ॥ १२ ॥ दंसणनाणचरित्ते तवविणए सच्चसमिरगुती । जो किरिआभावरुई सो खलु किरिआरुई | नाम ॥ १३ ॥ अणभिग्गहिअकुदिट्ठी संखेवरुत्ति होइ नायो । अविसारओ पवयणे अणभिग्गहिओ असे ६ गाथायां सम्यक्त्व स्वरूपं ॥ २७ ॥ jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ Jain Education सेसु || १४ ||" 'अणभिग्गहिओ त्ति अनाग्रही शाक्यादिप्रवचनेषु चिलातीपुत्रवत्, "जो अस्थिकायधम्मं सुअधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहिअं सो धम्मरुइत्ति नायवो ॥ १५॥” इति सम्यक्त्वखरूपम् ॥ अस्मिंश्च परमरहस्यभूते शङ्कादयः पश्चातीचाराः परिहार्याः । अथ सूत्रगाथा व्याख्या- 'संक'ति शङ्का-सन्देहः, सा च सर्वविषया देशविषया च तत्र सर्वविषयाऽस्ति वा नास्ति वा धर्मः यहा जिनधर्मः सत्योऽसत्यो वेत्यादि, देशशङ्का एकैकवस्तुगोचरा यथाऽस्ति जीवः परं सर्वगतोऽसर्वगतो या पृथ्व्यादीनां वा कथं सजीवत्वं ? निगोदादयो वा कथं घटते ? यद्वा सम्प्रति यतिचारित्रमन्त्रास्ति न वा ? इत्यादि, इयं द्विविधाऽप्यहै| दुक्ततत्त्वेष्वप्रत्ययरूपा सम्यक्त्वं दूषयति, यतः केचन भावा हेतुगम्या यथा वनस्पत्यादीनां सजीवत्वं, तथा च प्रयोग:-वनस्पतयः सचेतना जलायाहारग्रहणाग्रहणाभ्यां चयापचयदर्शनान्मनुष्यवत्, आचाराङ्गेऽप्युक्तम्"इमंपि जाइधम्मयं एअंपि जाइधम्मयं इमपि वुडिधम्मयं एयंपि वुडिधम्मयं इमपि चित्तमंतयं एयंपि चित्तमं - तयं इमपि छिन्नं मिलाइ एयंपि छिन्नं मिलाइ इमपि आहारगं एयंपि आहारगं इमंपि अणिचयं एयंपि अणिच्चयं इमपि असासयं एयंपि असासयं इमंपि चओवचइअं एअपि चओवचइअं इमपि विष्परिणामयं एयंपि विप्प|रिणामयमिति, 'इमं'ति मनुष्यशरीरम् 'एअंति वनस्पतिशरीरं 'जाइधम्मयं ति उत्पत्तिधर्मकं 'विपरिणामयति विविधपरिणामं तत्तद्रोगसम्पर्कात्, तदेवं वनस्पतिस चेतनत्वादयो भावा हेतुगम्या दृष्टान्तेन दर्शयितुं शक्यत्वाद्दाष्टन्तिकाश्चोच्यन्ते, एवं सम्प्रत्यत्र यतिचारित्रसद्भावोऽपि यदुक्तम् - "दुप्पसहंतं चरणं जं tional jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ २८ ॥ Jain Educatio | भणियं भयवया इदं खित्ते । आणाजुत्ताणमियं न होइ अहणत्ति वामोहो ॥ १ ॥ " केचिच्च भावा निगोदा| दयः केवलागमगम्याः, यतः - " गोला य असंखिजा अस्संखनिग्गोअओ हवइ गोलो । इक्किकंमि निगोए अणंतजीवा मुणेयवा ॥ १ ॥ जहआ होही पुच्छा जिणाण मग्गंमि उत्तरं तइआ । इक्कस्स निगोअस्स य अनंत| भागो अ सिद्धिगओ ||२||" न चात्र हेतुदृष्टान्ताद्यस्ति, तदुक्तम् - "आणागिज्झो अत्थो आणाए चेव सो कहे| अधो । दिनंतिउ दिहंता कहणविहि विराहणा इहरा ॥ १ ॥ " श्रीजिन भद्रगणिक्षमाश्रमणोऽप्यूचे - " कत्थइ मह| दुव्यल्लेण तविहायरिअविरहओ वावि । अगहणत्तणेण य नाणावरणोदणं च ॥१॥ हेऊदाहरणासंभवे असह सुट्टु जं न बुज्झिज्जा । सवण्णुमयमवितहं तहावि तं चिंतए मइमं ॥ २ ॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जिअरागदोसमोहा य नन्नहा वाइणो तेणं ॥ ३॥” शङ्कायां ज्ञातं यथा - बहाराद्धसिद्धनरेणेयं षण्मासीं नित्यं कण्ठस्था प्रत्यहं ५०० पञ्चशतदीनारप्रदेत्युक्त्वा द्वयोः कन्या दत्ता, एकेन शङ्कया जनहिया व्यक्ताऽन्येन षण्मासीं व्यूढा स महर्द्धिर्जज्ञे अतः शङ्का न कार्येतिप्रथमोऽतिचारः १ | क्षमादिगुणलेशदर्शनादिना परदर्शनाभिलाष आकाङ्क्षा, साऽपि सर्वविषया देशविषया च सर्वविषया सर्वपाषण्डिधर्म्माकाङ्क्षालक्षणा देशविषयाकाङ्क्षा तु सुगताद्यन्यतरदर्शनाभिलाषरूपा, यथा सुगतेन भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानान्नपानाच्छाद| नशयनीयादिषु सुखानुभवद्वारेणैव यदाह - "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । | द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥” तथा परिव्राजक भौतब्राह्मणादयः लाना ational ६ गाथाया सम्यक्त्वातिचाराः ॥ २८ ॥ w.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ Jain Education दिपरायणा विषयानुपभुञ्जाना एव परलोकेऽप्यभीष्टसुखेन युज्यन्त इति साधीयानेषोऽपि धर्म इत्यादि, दृश्यन्ते | हि मुग्धबुद्धयः स्थलनिम्नक्षेत्र भूवीजवापक कर्षुकवद्धर्मार्थितया सर्वदर्शनान्याराधयन्तः, एवं चाssकाङ्खाऽपि | परमार्थतो भगवदर्हत्प्रणीतागभानाश्वासरूपा सम्यक्त्वं दूषयति, अन ज्ञातमेवं कश्चिद्दिजो धाराभिधखगोत्रदे| व्याराधकचाण्डामपि समभावां निशम्याराधयामास, अन्येद्युर्नद्याः पूरेण लाव्यमानो धावख धारे ! धावख | चामुण्डे ! मां रक्ष २ इत्यादिवादी तत्रागताभ्यामप्युभाभ्यां देवीभ्यां मिथः ईर्ष्ययोपेक्षितो बुडितश्चेत्यन्यान्याकाला [न] कार्येति द्वितीयोऽतिचारः २ । 'विगिच्छत्ति विचिकित्सा तपस्तपनादौ धर्मकार्ये फलं प्रति सन्देहः, सा चैवम् उभयथाऽपि हि क्रिया दृश्यन्ते सफला अफलाच कृषीबलादीनामिव, अतः श्रीजिनधर्मेऽप्यस्य महतस्तपस्तपनकष्टानुष्ठानादिक्केशस्य सिकताकणकवलवन्निः खादस्यायत्यां फलसम्पद्भवित्री न वेति मूढबुद्धयो ह्येवं चिन्तयन्ति - सम्यक समाराधितश्राद्धयतिधर्मा महातपखिनः प्रान्त समयस्पष्टसञ्जाताराधनाऽनशनादिकृत्याः प| ण्डितमरणेन कालं कृतवन्तः प्रान्तसमयकृतसङ्केता अपि देवभूयं गंता न कापि स्वं दर्शयन्ति ज्ञापयन्ति वा, ततस्तपस्तपनादेः क्लेशमात्रमेव फलं सम्भावयाम इत्यादि, नत्वेवं तत्त्वमवबुध्यन्ते यत्सम्यग्धर्माराधकाः प्रेत्य देवत्वं प्राप्तास्तत्ताहविमानदेवाङ्गनादि दिव्य महर्द्धिलाभादिना प्राग्भवसम्बन्धिनः स्मरन्त्यपि न जातु स्मरणेऽपि | सम्प्रत्येव प्राग्भवस्थाने यामि वं दर्शयामीत्यादि चिन्तयन्तोऽपि दिव्य भोगर्द्धिरसासक्तत्वादिना प्रभूतमपि समयमतिवाहयन्ति तावता च प्राग्भवसम्बन्धिमनुष्याणामायूंष्यपि समाप्यन्त इति कः कस्य स्वं दर्शयिष्यति', tional jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति०सूत्रम् | ॥२९॥ | यत्रापि च सुराः प्रकटीभूय स्वं दर्शयन्ति दिव्यभोगद्धि च पूरयन्ति तत्रापि दृढतमलेहाद्याकृष्टत्वमेव हेतु-18 ६गाथायां यथा गोभद्रदेवस्य शालिभद्रं प्रति, आह च सङ्ग्रहणिकार:-"संकंतदिवपेमा विसयपसत्तासमत्तकत्तबा । अण-18 सम्यक्त्वाहीणमणुअकज्जा नरभवमसुहं न इंति सुरा ॥१॥ चत्तारि पंच जोअणसयाई गंधो अ मणुअलोगस्स । उ8 तिचाराः | वच्चइ जेणं न हु देवा तेण आवंति ॥२॥ पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ । जम्मंतरनेहेण य आगच्छंती सुरा इहयं ॥३॥” तदेवं विचिकित्साऽपि भगवद्वचनानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः। ननु श-10 काऽपि सन्देहरूपा तदेतस्याः शङ्कातः कः प्रति विशेषः?, उच्यते, शङ्का हि द्रव्यगुणविषया इयं तु क्रियाविषय-18 वेति, यस्त्वत्यन्तं विपर्यस्तमतिः कस्यचित्सद्धर्ममाराधयतोऽपि प्राग दुष्कर्मवशादुपस्थिते किञ्चि(कस्मिंश्चि)व्यसने धर्मकरणादिदं जातमिति चिन्तयति वदति वा तस्यान्धस्येव सम्यग्दर्शनमेव क?, धर्मस्वरूपस्यैवापरिज्ञानात्, न ह्यमृतात्कस्यापि मृतिर्घटते पानीयाद्वा प्रदीपनोत्थानं तरणेवा तमःप्रसरणं सुधांशोर्वा वह्निकणवर्षणं कल्पद्रुमादेर्वा दारिद्योपद्रवः कृशानोर्वा शीतविप्लव:, जातुचिदमृतादरपि मृत्यादि स्यान्न तु कल्पान्तेऽपि धर्मकृत्याद्विरूपसम्भवो भूतो भवति भविष्यति वा, अन्यस्यापि चालीकमालप्रदानं महते दोषाय किं पुनस्त्रैलो|क्येऽप्यतिशयालोः सकलश्रेयःपरमनिमित्तभूतस्य धर्मस्य?, अतस्तस्य धर्मद्वेषिणो धर्मनिन्दासादरस्य परेषामपि | बोधिबीजविध्वंसिनो दुर्लभबोधेरनन्तसंसारिणः कुतस्त्यमन्त्रामुत्र च श्रेयः?, यतः-"न निमित्तद्विषां क्षेमो, नायुवैद्यकविद्विषाम् । न श्री तिद्विषामेकमपि धर्मद्विषां नहि ॥१॥” इह महानिशीथोक्तं रजार्यिकाज्ञातं । Jain Educatiotiradational For Private Personel Use Only jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ Jain Educatio यथा-भद्राचार्यस्य पश्चशती साधवः द्वादशशती साध्यः, तद्गच्छे च काञ्जिकमवश्रामणं त्रिदण्डोद्वृत्तोष्णोदकं च मुक्त्वा वारि न भुज्यते, रज्जार्यायाश्च दुर्दैवाद्देहो गलत्कुष्टेन विनष्टः, अन्य साध्वीभिर्दुष्करकारिके ! किमेतत् ? इति प्रश्ने तयोक्तम्-एतेन प्रासुकपानकेन देहो मे विनष्ट इति, तच्छ्रुत्वैव क्षुभितं सर्वसाध्वीनां हृदयं, वर्जयामः प्रासुकपानकमिति, तत्रैकया चिन्तितं सम्प्रत्येव जातु मे देहः शायं २ पतति तदाऽपि प्रासुकोदकं न त्यजामि नहि देहस्य प्रासुकोदकेन विनाशः किन्तु प्रागुदुष्कर्मणैव, हा विगनया महापापया किमिदमीदृशमसमञ्जसमवाच्यमुक्तं, यतः- “किं केण कस्स दिजइ विहिअं को हरइ हीरए कस्स । सयमप्पणा विदत्तं अल्लियह सुपि दुक्खंपि ॥ १ ॥” एवं ध्यायन्त्या एव तस्याः केवलमुत्पेदे, तया सर्वार्थिकादीनां सन्देहो हृतः, रज्जया रक्तपित्तदूषितया कोलिक मिश्रः स्निग्धाहारो भुक्तस्तथा श्राद्धसुतस्याप्रासुकं पानकं सङ्घ मुखं प्रक्षालितं, रुष्टया च शासनदेव्या शिक्षार्थं किश्चिच्चूर्ण रज्जाया आहारान्तः क्षिप्तं तेन देहो विनष्टो नतु प्रासुकोदकेनेति, ततो रज्जयोक्तं-भगवति ! मे प्रायश्चित्तं देहि, तयोक्तं तव शुद्धिहेतुः प्रायश्चित्तमेव नास्ति, त्वया तत्ताहरदुर्वचननिकाचितकर्मणा कुष्ठभगन्दर जलोदरश्वासाशगण्डमालादिमहादुःखमनन्तभवैरवश्यं वेदितव्यं अन्यासामार्याणां तु तया प्रायश्चित्तं दत्तमिति, एवमृगीतार्थतायां दुरन्तदोषं परिभाव्य धर्मविरुद्धं वचः सर्वथा त्याज्यम् । विचिकित्सायां चाषाढभूत्याचार्यदृष्टान्तः, तेहि बहुशिष्य निर्यापकैरन्यदैकः स्वशिष्यः सम्यग् निर्यापितः, देवत्वे त्वया स्वं दर्शनीयमिति दृढं सङ्केतितश्च तथाऽपि स सुरीभूतो व्याक्षिप्ता , national Page #126 -------------------------------------------------------------------------- ________________ श्राद्धप्रसक्तत्वादिना शीघ्रं नागतस्तत आचायश्चिन्तितं-मुधाऽयं चारित्राराधनादिक्लेशस्त्यजामि लिङ्गमित्यादि तावता ६गाथाया तिसूत्रम् शिष्यसुर उपयुक्तः परीक्षार्थ नाटकविकुर्वणादि आचार्येण षण्मासी नाटकालोकनार्थं मार्गे पृथिवीकायिका- सम्यक्त्वादिषट्रकुमारालङ्कारलुण्टनादि शिष्यसुरेण श्राद्वीभूय निमन्त्रणे सूरिणा चाग्रहणे बलान्मोदकक्षेपार्थ पात्रकर्ष तिचाराः ॥३०॥ णेऽलङ्कारदर्शनालज्जादि देवेन बोधितश्चेति विचिकित्सास्वरूपं । 'विउच्छत्ति पाठे तु विउच्छा-विद्वज्जुगुप्सा विज्जुगुप्सा वा, तत्र विद्वांसो विदो वा ज्ञाततत्त्वतया साधवस्तेषां जुगुप्सा, तथाहि-मलमलिनगात्रोपधीन साधून् दृष्ट्वा मूढधीरेवं चिन्तयति-यथा स्नानाकरणादिना प्रखेदजलक्लिन्नमलवाहुर्गन्धिवपुरुपधय एते मुनयः, को दोषः स्याद्यदि प्रासुकोदकेनाङ्गोपधिक्षालनं कुर्वीरन्नित्यादि, स हि मूढत्वादेवं न वेत्ति यन्मुनीनामजिमब्रह्मविशुद्ध्यर्थं विभूषादिवर्जिनां मलमलिनत्वं प्रत्युत विशेषगुणशोभाहेतुः, आह च-"मलमइल पंकमइला धूलीमइला न ते नरा मइला । जे पावपंकमइला ते मइला जीवलोगंमि ॥१॥” लौकिका एवं पठन्ति-"शुचिभूमिगतं तोयं, शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो राजा, ब्रह्मचारी सदा शुचिः ॥१॥ स्नानमुद्वर्तनाभ्यङ्गं, नखकेशादिसत्क्रियाम् । गन्धमाल्यं प्रदीपं च, त्यजन्ति ब्रह्मचारिणः॥२॥ सत्यं शौचं तपः शौचं, शौचमि-15 न्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥ ३॥” याज्ञवल्क्यस्मृतावपि-"ब्रह्मचर्यस्थितो नैक-15 मन्नमद्यादनापदि । दन्तधावनगीतादि, ब्रह्मचारी विवर्जयेत् ॥१॥” मनुस्मृतावपि पञ्चमाध्याये-"क्षान्त्या शुद्ध्यन्ति विद्वांसो, दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन, तपसा वेदवित्तमाः ॥१॥ अद्भिर्गात्राणि Jain Educat i onal ITAll For Private Personal Use Only Raw.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ रायच प्रसारितम् । ब्रह्मचारिणतया, बालस्त्रीगवादिपशुप्रभातपा मारकम्बलादिग्रहणे मृगमदजाभक्षणे शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा, वुद्धिानेन शुद्धयति ॥२॥ नित्यं शुद्धः कारुहस्तः, पण्यं यच प्रसारितम् । ब्रह्मचारिगतं भैक्षं, नित्यं शुद्धमिति स्थितिः ॥३॥” शौचं हि लोकेऽपि यथानिर्वाहमेव व्यवहियते सर्वत्रापि, न त्वन्यथा, बालस्त्रीगवादिपशुप्रभृतिषु मलिनपरिकर्मितकोरकवनपट्टकुलकरपत्रिकाकुतुपोपानवृकरनसाबद्धसूर्पकशस्त्रीप्रत्याकारदन्तिदन्तश्रीकरीचामरकम्बलादिग्रहणे मृगमदजबाधिपोहीसकगोरोचनानखधूपाशुचिस्थानकवर्द्धितकेतकीदलादिभोगे मलिनसंस्कृतपूगीफलसेल्लरकवर्जूरगुडादिभक्षणे नानास्थानश्मशानमृतकमलमूत्राद्याक्रान्तनद्यादिजलस्नानपानादौ च सर्वत्र पावित्र्यस्यैव व्यवहारात्, उक्तञ्च मनुस्मृती-"रथ्या कर्दमतोयानि, स्पृष्टान्यंत्यैश्च वायसैः । मारुतेनैव शुद्ध्यन्ति पक्केष्टकचितानि च ॥१॥ मक्षिकाविप्लुषं छाया, गौरश्वः सूर्यरश्मयः। रजो भूर्वायुरग्निश्च, स्पर्शमेध्यानि निर्दिशेत् ॥२॥” मिताक्षरास्मृतावपि-"पन्थानश्च विशुद्ध्यन्ति, सोमसूर्यांशुमारुतैः। श्मश्रु चास्यगतं दन्तं, सित्धुं त्यक्त्वा ततः शुचिः ॥३॥" | अतो विवेकिना विद्वज्जुगुप्सा सर्वथा त्याज्या, अत्रोदाहरणं यथा-विवाहे श्राद्धसुता सर्वाङ्गविभूषिता साधूनां प्रतिलाभनेऽङ्गमलदुर्गन्धाद्दध्यौ जिनधर्मोऽनवद्यः परं प्रासुकोदकेन मुनीनां यदि लानं स्यात्तदा को दोष इत्या-| दि, सा चानालोच्य मृता राजगृहे गणिकाकुक्षौ उत्पेदे, गर्भेऽप्यरतिप्रदानान्मात्रा त्यक्ताऽतितीव्रदुर्गन्धा राज्ञा | |श्रेणिकेन तदुर्गन्धवकर्मपृच्छायां श्रीवीरेणोक्तं-पात्रदानादियं ते प्रिया भवित्री क्रीडाया अन्ते पृष्ठेऽधिरोहणाच |सा ज्ञेयेति, सा च मुहर्त्तनापगतदुर्गन्धा आभीर्या नीता वर्द्धिता यौवने कौमुदीमहे श्रेणिकस्तत्स्पर्शनानुरक्तस्त अणिकेन तदुर्गन्धवा राजगृहे गणिकाकुक्षौ उत्पालकादकेन मुनीनां यदि स्नान सावन भा . . HiNational AI For Private Personal Use Only w.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ गाथायां सम्यक्त्वातिचाराः श्राद्धप्र- स्या वस्त्राञ्चले स्वनाममुद्रिकां बद्धा मया नाममुद्रा हारितेत्युवाच, अभयमन्त्रिणा तद्देवकुलद्वारे एकैकमानुषशोति० सूत्रम् धने तदश्चले मुद्रां दृष्ट्वा साऽन्तःपुरे क्षिप्ता, राज्ञा हृष्टेनोदूढा, क्रीडायां पृष्ठाधिरोहे राज्ञा हसिते प्राक्तनतत्कुला दिसम्बन्धकथने निर्वेदात् प्रव्रजिता प्रभुपाचे इति तृतीयोऽतिचारः३। कुलिभिषु-शाक्यादिष्वहो ! महातप॥३१॥ खिन एत इत्यादि वर्णनं प्रशंसा, मिथ्यादृष्टिप्रशंसायां हि मुग्धबुद्धीनां मिथ्यादृष्टिष्वप्यादरबहुमानादि स्यादित्येषाऽपि सम्यक्त्वं दूषयति, उक्तश्च-"मिच्छत्तथिरीकरणं अतत्तसद्धा पवित्तिदोसो अ। तह तिबकम्मबंधो है पसंसओ इह कुदंसणिणं ॥१॥” मिथ्यादृष्टिषु हि महातपस्तपनाद्यपि दृष्ट्वाऽज्ञानकष्टमेतेषामित्यायेव चिन्तयि४ तव्यं वक्तव्यं च स्याद्, यत उक्तम्-"जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ | ऊसासमित्तेण ॥१॥ सहि वाससहस्सा तिसत्तखुत्तोदएण धोएण । अणुचिन्नं तामलिणा अन्नाणतवुत्ति अप्पफलो ॥२॥ तामलितणे तवेण जिणमइ सिज्झइ सत्तजण । अन्नाणह दोसेण तामलि ईसाणहि गओ॥३॥" अस्यां सिंहपुरीवासिपरमाहतगीतार्थनैष्ठिकलक्ष्मणश्रेष्ठिदृष्टान्त:-तेन सभानिविष्टेनान्यदैको मासक्षपकः परिवाट तपसि श्लाघितः, तच्छ्रुत्वा द्वौ श्राद्वौ तं नन्तुं सादरं गतौ व्युद्धाहितौ च तेन तथा यथाऽहन्मतावज्ञाकारिणो मृत्वा नरकादिनानाभवेषु भ्रान्ती, लक्ष्मणश्रेष्टी तु चिरं श्राद्धधर्ममाराध्य सौधर्म सुरोऽभूत्, च्यवनासत्तौ |च तेन पृष्टः श्रीवीरःप्राह-सप्ततिर्यग्भवानन्तरं नृत्वप्राप्तावपि प्राक्कुलिङ्गिप्रशंसया बोधिस्तेऽतिदुर्लभः, ततोऽपि कतिपयभवान् भ्रान्त्वा पद्मनाभाईत्तीर्थे त्वं सेत्स्यसीति, इति तुर्योऽतिचारः ४ । तथा कुलिङ्गिपु विभक्तिव्य Jain Education a l For Private Personel Use Only K ainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ त्ययात्कुलिङ्गिभिः सह वा संवासभोजनालापादिरूपः परिचयःसंस्तवः, मिथ्यादृष्टिभिः सहकत्रवासादिपरिचये सुखसाध्यतत्प्रक्रियाश्रवणात्सुखसाध्यतक्रियादर्शनाच दृढसम्यक्त्ववतोऽपि दृष्टिभेदः संभाव्यते किमुत मन्दवुद्धेरभिनवधर्मस्येति तत्संस्तवोऽपि सम्यक्त्वदोषः, उपलक्षणत्वान्निवादीनामपि प्रशंसायां संस्तवे च सम्यक्त्वातिचारः, यदागम:-"अंबरस य निम्बस्स य दुण्हंपि समागयाइं मूलाई । संसग्गीइ विणट्ठो अंबो निंब-1 त्तणं पत्तो॥१॥ जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधिआ हति ॥ २॥" अत्र नोदकवचनं-"सुचिरंपि अच्छमाणो वेरुलिओ कायमणिअउम्मीसो । न उवेइ कायभावं पाहन्नगुणेण निअएण ॥३॥ सुचिरंपि अच्छमाणो नलथंभो उच्छुवाडमज्झमि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते ?॥४॥” कवयोऽप्याहु:-असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो, न सङ्गाहौजन्यं न च सुजनता कस्यचिदपि । समाने सम्बन्धे मणिभुजगयोजन्मजनिते, मणि हेहोषान् स्पृशति नच सो मणिगुणान् ॥ ५॥” अत्रोत्तरं-"भावुगअभावुगाणि अलोए दुविहाई हुंति दवाई। वेरुलिओ तत्थ मणी अभावुगो अन्नदवेहिं ॥६॥ जीवो अणाइनिहणो तम्भावणभाविओ अ संसारे। खिप्पं सो भाविजइमेलणदोसाणुभावेण ॥७॥ जह नाम महुरसलिलं सागरसलिलं कमेण संपत्तं । पावेह लोणभावं मेलणदोसाणुभावेणं ॥७॥ एवं खु सीलवंते असीलवंतेहिं मेलिओ संतो। पावइ गुणपरिहाणि मेलणदोसाणुभावेणं ॥९॥” सत्सङ्गकुसङ्गयोश्च शुकद्वयोदाहरणं, तदाह-"माताऽप्येका पिताऽप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स Jain Educati K For Private o w.jainelibrary.org Personal Use Only nal Page #130 -------------------------------------------------------------------------- ________________ श्राद्धप्र- च नीतो गवाशनैः॥१॥ गवाशनानां स गिरः शृणोति, अहं च राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवताऽपि गाथाया तिसूत्रम् |दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ २॥ आस्तां सचेतसां सङ्गात्सदसत्स्यात्तरोरपि । अशोकः शोकनाशाय,सम्यक्त्वा कलये तु कलिद्रुमः॥३॥” अतः कुलिङ्गयादीनां सर्वथा परिचयः परिहार्यः संविग्नगीतार्थसाधुसाधर्मिकाणां तिचाराः ॥३२॥ च यत्नेनापि कार्यः, श्राद्धस्य निवासोऽपि तत्सामग्र्यामेव युज्यते, तथैव खधर्म निर्वाहस्थैर्यवृद्धिसम्भवादन्यथा नन्दमणिकारस्येव स्वीकृतधर्मभ्रंशापत्तेः, भण्यते च-"जत्थ पुरे जिणभवणं समयविऊ साहसावया जत्थ । तत्थ |सया बसिअचं पउरजलं इंधणं जत्थ ॥१॥" आद्यपश्चाशकेऽपि-"निवसेज तत्थ सद्धो साहणं जत्थ होइ संपाओ। चेइअघराई जंमि अतयन्नसाहम्मिआ चेव ॥१॥"मिथ्याकूसंस्तवे श्रीहरिभद्रसरिशिष्यसिद्धसाधुज्ञातं, स सौगतमतरहस्यमर्मग्रहणार्थं गतस्तै वितो गुरुदत्तवचनत्वान्मुत्कलापनाय गतो गुरुभिर्वाधितो बौद्धानाम-18 | पि दत्तवचनत्वान्मुत्कलापनार्थं गतः पुनस्तै वितः, एवमेकविंशतिवारान् गतागतकारी तत्प्रतिबोधार्थ गुरुकृ-18 तललितविस्तराख्यशक्रस्तववृत्त्या दृढं प्रतिबुद्धः श्रीगुरुपार्श्वे तस्थौ, इति पञ्चमोऽतिचारः ५। एवं सम्यक्त्वाति-12 चारे सति यहमित्यादि पूर्ववत्। सम्यक्त्वं हि सर्वप्रकारमिथ्यात्वपरिहारेणैव निष्कलङ्कतांकलयति, मिथ्यात्वं 18|च द्विविधं-लौकिकं लोकोत्तरं च उभयमपि च द्विविध-देवविषयं गुरुविषयं चेति मिथ्यात्वस्य चत्वारो भेदाः, तत्र देवगतलौकिकमिथ्यात्वस्थानानि यथा-हरिहरब्रह्मादिदेवानां भवनेषु गमनं प्रणामपूजादि च १, कार्यारम्भे हट्टोपवेशनादौ लाभाद्यर्थ विनायकादीनां नामग्रहणम् २, चन्द्ररोहिण्योः गीतगानादि ३, विवाहे विनायक Jain Educa t ional For Private 8 Personal Use Only ww.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ ३, सुवर्णरूप्यरङ्गितापवतायाः कृषिप्रारम्भऽचाद, पितॄणां पिण्ड-78 स्थापनं ४, पुत्रजन्मादौ षष्ठीदिने षष्ठीदेवतापूजादि ४, विवाहे मातॄणां स्थापनं ६, चण्डिकादीनामुपयाचितकरणं ७, तोतुलाग्रहादिपूजनं ८, सूर्यचन्द्रग्रहणव्यतिपातादौ विशेषतः स्नानदानपूजादि १, पितॄणां पिण्डप्रदानं १०, रेवंतपन्धदेवतयोः पूजनं ११, क्षेत्रे सीताया हलदेवतायाः कृषिप्रारम्भेऽर्चनं १२, पुत्रादिजन्मनि मातृशरावाणां बूढानामकानां भरणं १३, सुवर्णरूप्यरङ्गितवस्त्रपरिधानदिने सोनिणिरूपिणिरंगिणिदेवताविशेपानाश्रित्य विशेषपूजालाहणकादिदानं च १४, भृतकार्थं जलाञलितिलदर्भजलघटदानादि १५, नदीतीर्थादौ ६ मृतकदाहः १६, मृतकार्थे शण्डविवाहः १७, धर्मार्थ सपत्नीपूर्वजपितृणां प्रतिमाकारणं १८, भूतानां शरावदानं ४|१९, श्राद्धद्वादशाहिकमासिकपाण्मासिकसांवत्सरिकाणि २०, प्रपादानं २१, कुमारिकाभोजनदानं २२, धर्मार्थ परकीयकन्यायाः पाणिग्रहणकारणं २३, नानायज्ञविधापनं २४, लौकिकतीर्थ यात्रोपयाचितदानतुण्डमुण्डमुण्डनाङ्कदापनादि २५, तद्यानानिमित्तं भोजनादि २६, धर्मार्थ कृपादिखननं २७, क्षेत्रादौ गोचरदानं २८, पितॄणां निमित्तं भोजनात् हान्तकारदानं २९, काकमार्जारादीनां पिण्डदानं ३०, पिष्पलनिम्बवटाम्रादिवृक्षारोपणसेचनादि ३१, शण्डाङ्कनपूजनादि ३२, गोपुच्छपूजादि ३३, शीतकालादौ धार्थमग्निप्रज्वालनम् ३४, उम्बराम्लिनीचुल्ल्यादिपूजनं ३५ राधाकृष्णादिरूपकारिनटप्रेक्षणकाद्यवलोकनं ३६, सूर्यसकान्तिदिने विशेषपूजालानदाना|दि ३७, उत्तरायणदिने विशेषस्नानादि ३८, आदित्यसोमवारादिष्वेकभक्तादि ३१, शनिवारे पूजार्थ विशेषतिल-| तैलप्रदानस्नपनादि ४०, कार्तिकस्नानं ४१, माघस्नानं घृतकम्बलदानादि च ४२, धर्मार्थ चैत्रे चच्चरीदानं ४३, Jain Education For Private Personal Use Only H ainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ श्राद्धग्र- अजाप्रतिपत् तद्दिने गोहिंसादि च ४४, भ्रातृद्वितीया ४५, शुक्लद्वितीयायां चन्द्रं प्रति दशिकादानं ४६, माघ-21 गाथायां ति०सूत्रम्। शक्लतृतीयायां गौरीभक्तं ४७, अक्षयतृतीयादिनेऽकर्तनं लाहणकादिदानं च ४८, भाद्रपदे कृष्णकजल तृतीया मिथ्यात्व शुक्ला तु हरितालिका तयोः कजलीदेवतापूजादि ४९, आश्विन शुक्लगोमयतृतीया ५०, मार्गशीर्षमाघकृष्णपक्ष- स्थानानि ॥३३॥ योगणेशचतुर्थ्यामिन्दूदयेऽदनादि ५१, श्रावणशुक्लनागपञ्चम्यां नागपूजादि ५२, पञ्चम्यादितिथिषु दयविलो-15 | डनाकर्तनादि ५३, माघशुक्लषष्ठ्यां सूर्यरथयात्रा ५४, श्रावणे शुक्ला चन्दनषष्टी भाद्रपदे सूर्यषष्टी झूलणाषष्ठी |च ५६ श्रावणशुदिशीतलसप्तम्यां शीतलभोजनादि ५७ भाद्रशुक्लसप्तम्यां वैद्यनाथादेवस्य सप्तम्याश्च पूजोप-19 वासादि गृहसप्तके स्त्रीभिः कणभिक्षादि च ५८, बुधाष्टम्यां केवलगोधूममात्रभोजनादि ५९. भाद्रवदिजन्माटम्यामुत्सवादि शुक्लदूर्वाष्टम्यां विरूदादनादि ६०, आश्विने चैत्रशुक्लपक्षयोर्नवरात्रयो गादिपूजोपवासादि ६१, चैत्राश्विनशुदिअष्टम्यां महानवम्यांगोत्रदेवताविशेषपूजादि ६२, भाद्रशुदिअक्षतनवम्यामक्षतान्नभोजना|दि६३, भाद्रशुदिअविधवदशम्यां जागरणादि ६४, विजयदशम्यां शमीप्रदक्षिणादि ६५, विष्णोः स्वापे उत्थाने तथा फाल्गुनशुदिआमलक्या ज्येष्ठशुदि पाण्डवानां चैकादश्यां सर्वमासेषु वा तासूपवासादि ६६, सन्ताना ॥३३॥ दिनिमित्तं भाद्रवावदिवत्सद्वादशी शुक्ला तु ओघद्वादशी ६७, ज्येष्ठशुदित्रयोदश्यां ज्येष्ठिन्यां सक्तुकदानादि ६८, धनत्रयोदश्यां स्लपनादि ६९, फाल्गुनवदिचतुर्दश्यां शिवरात्रावुपवासजागरणादि ७०, चैत्रवदिचतुर्दश्यां नवसतीयात्रादि ७१, भाद्रवदिचतुर्दश्यां पवित्रकरणादि ७२, चतुर्दश्यामनन्तबन्धनादि ७३, अमावास्यायां Jain Educatio n al For Private Personel Use Only Yaw.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ फाल्गुन्यां पौर्णमास्या लौकिकगुरुगतं त्वेवम्-न भणनादि च ? मूलाषामिह बहुमानार्थ गमना जामातृभागिनेयभोजनादि ७४, सोमवारयुतामावास्यायां नवोदकीअमावास्यायां च नदीतडागादौ विशेषस्नानादि ७५, दीपोत्सवामावास्यायां पितृनिमित्तदीपप्रदानं ७६, कार्तिक्यादिपूर्णिमासु विशेषस्नानादि ७७. फाल्गुन्यां पौर्णमास्यां होलिकाप्रदक्षिणादि ७८,श्रावण्यां तु बलिपर्व ७९, एवं तत्तद्देशप्रसिद्धमनेकविधं लौकिकदेवगतं मिथ्यात्वम् । लौकिकगुरुगतं त्वेवम्-लौकिकगुरूणां ब्राह्मणतापसादीनां नमस्कारकरणं ब्राह्मणाग्रे पाडण (पण्ड्या) इति तापसाद्यग्ने ओं नमः शिवायेति भणनादि च १ मुलाश्लेषादिजाते बाले विप्रोक्तक्रियाकरणं, विप्रादीनां कथाश्रवणं३, तेभ्यो गोतिलतैलादिदानं भोजनादिदानं च ४ तेषां गृहेषु बहुमानार्थ गमनादि च ५। लोकोत्तरदेवगतं तु परतीर्थिकसङ्ग्रहीतजिनविम्बार्चनादि सप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिहलोकार्थ यात्रोपयाचितमाननादि च ३. लोकोत्तरगुरुगतं च लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु च गुरुत्ववुद्ध्या वन्दनादि गुरुस्तृपादावैहिकफलार्थं यात्रोपयाचितादि च ४, ननु यथा वैद्यादयो व्याधिप्रतीकाराद्यर्थ धनभोजनवसनप्रदानादिना बहुमन्यन्ते तथा सप्रभावयक्षयक्षिण्यादीनामप्यैहलौकिकफलार्थ पूजोपयाचितादौ को दोषः?, मिथ्यात्वं हि तदा स्याद्यदि मोक्षप्रदोऽयमिति देवत्वबुद्ध्याऽऽराध्येत, यदाहुः-"अदेवे देवबुद्धिा , गुरुधीरगुरौ च या। अधर्म धर्मवुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥१॥” श्रूयते च विशुद्धदृढसम्यक्त्वरावणकृष्णश्रेणिकाभयकुमारादयोऽपि शत्रुजयपुत्रप्राप्त्यायैहिककार्यार्थ विद्यादेवताद्याराधनं कृतवन्त इति, ततश्चेहलोकार्थ यक्षाचारा| धनेऽपि किं नाम मिथ्यात्वं, सत्यं, तत्त्ववृत्त्याऽदेवस्य देवत्वबुद्ध्याऽऽराधने एव मिथ्यात्वं तथाऽपि यक्षाचाराधन Jain Education Sultational For Private & Personel Use Only aaj ainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ युक्तता श्राद्धप्र- मिहलोकार्थमपि श्रावकेण वर्जनीयमेव, प्रसङ्गाद्यनेकदोषसम्भवात् , प्रायोहि जीवा मन्दमुग्धवक्रवुद्धयः सम्प्रति ६गाथाया ति०सूत्रम् विशिष्य, ते ह्येवं विमृशन्ति-यद्यनेन विशुद्धसम्यक्त्वेन महात्मना यक्षाद्याराधनं विधीयते तदा नूनमयमपि धनाद्यर्थ देवो मोक्षप्रतया सम्यगाराध्य इत्यादिपरम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गः, तथा चैहिकफलार्थमेव यक्षाद्या॥३४॥ यक्षाचाराधकस्यापि प्रेत्य बोधि?ष्पापः स्यात् , उक्तञ्च-"अन्नेसि सत्ताणं मिच्छत्तं जो जणेइ मृढप्पा । सो तेणराधनस्या18 निमित्तेणं न लहइ बोहिं जिणाभिहिजं ॥१॥" रावणकृष्णादिभिश्च तत्समयेऽहंद्धर्मस्येतरधर्मेभ्योऽतिशाशयितया सर्वप्रतीतत्वेनापवादपदे यदि किञ्चिद्विद्याराधनादि कृतं तदाऽपि तदालम्बनग्रहणं नोचितं, यतः-"जा|णिज मिच्छदिट्टी जे पडणालंबणाइ धिप्पंति । जे पुण सम्महिही तेसि पुणो चडइ पयडीए ॥१॥” आवश्यकनियुक्तावप्युक्तं भद्रबाहुखामिना-"तत्थ समणोवासओ पुवामेव मिच्छत्ताओ पडिकमाइ संमत्तं उवसंपन्जइ, नो से कप्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहिआणि वा अरिहंतचेइ-181 आणि वा वंदित्तए वा नमंसित्तए वा पुर्वि अणालित्तएणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइम वा साइमं वा दाउं वा अणुप्पया वा, नन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवया-13 भिओगेणं गुरुनिग्गणं वित्तीकंतारेण"मिति, 'पुचिं अणालित्तएणत्ति पूर्वमालप्तेन त्वसम्भ्रमं लोकापवादभीर ॥३४॥ तया कीदृशस्त्वमित्यादि प्रतिवाच्यमित्युक्तं तद्वृत्तौ । गुरुसमक्षं सम्यक्त्वालापकोऽप्यनयैव रीत्योचार्यते, ततो निर्वाहयितुमपि तथैव युज्यते, नन्वेवं तर्हि विप्रादीनामशनादिन दातव्यमेवेत्यागतं, तथा च चिरप्रसक्तदान स्थापि For Private & Personal use only Jain Educat onal II 6 w .jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ oraeraen990000000000ree निषेधे कथं न लोकविरुद्धत्वापभ्राजनादिदोषः?, उच्यते, पात्रबुद्ध्या तेषां न देयमेव, तथाऽर्हता दययौचित्यादिदानं तुन कापि निषिध्यते, यदुक्तं राजप्रश्नीयोपाने प्रदेशीनृपस्य नव्याहद्धर्मप्रतिपत्त्यनन्तरं शिक्षावसरे केशिगणधरेण-"माणं तुमं पएसी! पुवं रमणिजे भवित्ता पच्छा अरमणिजे भविजासि"त्ति, श्रीमलयगिरिकृततत्तिर्यथा'मा णं तुमं पएसी'त्यादिग्रन्थस्यायं भावार्थ:-पूर्वमन्येषां दात्रा भूत्वा सम्प्रति जिनधर्मप्रतिपत्त्या तेषामदात्रा न भाव्यम् , अस्माकमन्तरायस्य जिनधर्मापभाजनस्य च प्रसक्ते"रिति ततो यथोक्तं मिथ्यात्वं सर्व वयं, तदुक्तं दर्शनशुद्धिप्रकरणे-"दुविहं लोइअमिच्छ देवगयं गुरुगयं मुणेअवं । लोउत्तरंपि विहं देवगयं गुरुगयं चेव ॥१॥ चउभेअंमिच्छत्तं तिविहं तिविहेण जो विवजेइ । अकलंक सम्मत्तं होइ फुडं तस्स जीवस्स ॥२॥” त्रिविधं 8 त्रिविधेनेत्यत्र भावनामेवमाहु:-"एअंअणंतरुत्तं मिच्छं मणसा न चिंता करेमि । सयमेसो व करेऊ अन्नेण कए व सुट्ट कयं ॥१॥ एवं वाया न भणइ करेमि अण्णं व न भणइ करेहि । अन्नकयं न पसंसह न कुणइ सयमेव कारण ॥२॥ करसन्नभमुहखेवाइएहिं नय कारवेइ अण्णेणं। अण्णकयं न पसंसह अण्णेण कए व सुट्ठ कयं ॥३॥" अथवा मिथ्यात्वं पञ्चविधं, यदाह-"आभिग्गहिअं अणभिग्गहं च तह अभिनिवेसिअंचेव।संसइअमणाभोगं मिच्छत्तं पंचहा एअं॥१॥" आभिग्रहिकं पाषण्डिनां खस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणाम् १, अनाभिग्रहिकं प्राकृतजनानां सर्वदेवा वन्द्या न निन्द्याः, एवं सर्वे गुरवोधर्माश्चाराध्या इति २, आभि|निवेशिकं (तेषांये) यथास्थितवस्तु जानन्तोऽपि दुरभिनिवेशविप्लावितमतयो, गोष्ठामाहिलादेरिव ३, सांशयिक Jain Education a l For Private Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् देवगुरुधर्मेष्वयमयं वा सत्य इति संशयानस्य ४, अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य, गाथायां एव सवप्रकार एवं सर्वप्रकारैर्मिथ्यात्वं परिहार्य । सम्यक्त्वं च सप्तपष्टिभेदैर्विशुद्धं स्याद्यदाहु:-चउसद्दहण ४तिलिङ्गं३ दसवि-12 सम्यक्त्वणय १० तिसुद्धि ३ पंचगयदोसं ५ । अट्ठपभावण ८ भूसण ५ लक्खण ५ पंचविहसंजुत्तं ॥१॥ छबिहजयणा स्यभेदाः |६ ऽऽगारं६ छम्भावणभाविअंच छट्ठाणं ६ । इअ सत्तढिदंसणभेअविसुद्धं तु सम्मत्तं ॥२॥ परमत्थसंथवो खलु १ सुमुणिअपरमत्थजइजणनिसेवा ॥२॥ वावन्न ३ कुदिट्ठीण य वजण ४ मिअ चउह सद्दहणं ॥३॥ |परमागमसुरम्सा १ अणुराओ धम्मसाहणे परमो २ । जिणगुरुवेआवचे निअमो ३ सम्मत्तलिंगाइं ॥४॥ | अरिहंत १ सिद्ध २ चेइअ ३ सुए अ ४ धम्ने अ५ साहुवग्गे य ६ आयरिय। ७ उज्झाए ८ पवयणे ९ दंसणे १० विणओ ॥५॥ मणवायाकायाणं सुद्दीसम्मत्तसोहणी तत्थ । मणसुद्धी जिणजिणमयवजमसारं मुणइ लोअं ॥६॥ तित्थंकरचलणाराहणेण जं मज्झ सिज्झइ न कजं । पत्थेति तत्थ नन्ने देवविसेसे हि|४ वयसुद्धी ॥७॥ छिजंतो भिजतो पीलिजंतोवि डज्झमाणोवि । जिणवजदेवयाणं न नमइ जो तस्स तणुसुद्धी ॥८॥” शङ्कादयः पञ्च दोषाः प्रागुक्ताः, “पावयणी १धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सी अ५। विजा ६ सिद्धो अ७ कई ८ अद्वेव पभावगा भणिआ ॥९॥ जिणसासणे कुसलया १ पभावणा २ तित्थसेवणा३ थिरया ४। भत्ती अ५ गुणा संमत्तदीवगा उत्तमा पंच ॥१०॥ लक्खिजइ सम्मत्तं हिययगयं जेहिं ताई पंचेव । उवसम १ संवेगो २ तह निवेअ३ णुकंप ४ अत्थिकं ५॥१॥ परतित्थीणं तद्देवयाण तग्गहिअचेइआणं For Private 3 Personal use only mainelibrary.org Jan Educato Page #137 -------------------------------------------------------------------------- ________________ च । जं छवियवहारं न कुणइ सा छबिहा जयणा ॥ १२॥ वंदण १ नमसणं वा २दाणा ३ गुपयाण ४ मसि वजेइ । आलावं ५ संलावं ६ पुवमणालत्तगो न करे ॥१३॥ रायाभिओगो अ १ गणाभिओगो २, बलाभि-15 ओगो अ ३ सुराभिओगो ४ कतारवित्ती ५ गुरुनिग्गहो अ६, छ छिडिआओ जिणसासणंमि ॥ १४ ॥ |भाविज मूलभूअं १ दुवारभूअं२ पट्ट निहिभूअं ४ । आहार ५ भायण ६ मिमं संमत्तं चरणधम्मस्स ॥१५॥ अस्थि जिओ १ तह निच्चो २कत्ता ३ भुत्ता य पुन्नपावाणं ४। अस्थि धुवं निवाणं ५ तस्सोवाओ६ अ छहाणा ॥ १६॥” एषां भेदानां व्याख्या दर्शनसप्तत्यादिभ्यो ज्ञेयेति षष्ठगाथार्थः ॥६॥ ॥ इति श्रीतपागच्छनायकपरमगुरुश्रीसोमसुन्दरमरिशिष्यश्रीभुवनसुन्दरमरिविनेयोपाध्यायरत्नशेखरगणिविरचितायामर्थदीपिकानाम्यां श्राद्धप्रतिक्रमणसूत्रवृत्ती सम्यक्त्वाधिकारः प्रथमः ॥१॥ इदानी चारित्राचारं प्रतिचिक्रामिषुः प्रथमं सामान्येनारम्भनिन्दनायाह छक्कायसमारंभे पयणे अ पयावणे य जे दोसा । अत्तट्टा य परट्टा उभयटा चेव तं निंदे ॥७॥ षटकायानां-भू १ जला २ नल वायु ४ वनस्पति ५ त्रस ६रूपाणां समारम्भे-परितापनादौ, नन्वन्यनागमे-"संरंभसमारंभे आरंभंमि तहेव य । मणं पवत्तमाणं तु निअत्तिज जयं जई ॥१॥” इत्यादिना संरम्भ Eeeeere Jain Educat ww.jainelibrary.org i onal Page #138 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥ ३६ ॥ Jain Education | समारम्भारम्भाणां त्रितयमुपात्तमत्र किमिति केवलः समारम्भ एवोपाददे ?, उच्यते, मध्यग्रहणे आद्यन्तयोरपि ग्रहणं तुलादण्डस्येवेति न्यायेन समारम्भोपादानात्संरम्भारम्भावप्युपात्तावेव मन्तव्यौ, तत्र संरम्भः - प्राणिवधादिसङ्कल्पः समारम्भः परितापनादिः, आरम्भः प्राणिप्राणापहारः, तथा चोक्तम्- "संकप्पो संरंभो परिताबकरो भवे समारंभो । आरंभो उद्दवओ सवनयाणं विसुद्वाणं ॥ १ ॥ ततस्तेषु त्रिष्वपि ये दोषाः - पापानि न | त्वतीचाराः श्राद्धेन षट्कायारम्भवर्जन स्यानङ्गीकृतत्वादनङ्गीकृते चातीचाराभावात् पक्के (पचने) सति - खयं पचने परपार्श्वत्पाचने चशब्दादनुमतौ च, किमर्थम् ? - 'आत्मार्थ' स्वभोगार्थं 'परार्थं' प्राघूर्णकाद्यर्थम् 'उभयार्थं ' खपर| भोगार्थं चशब्दान्निरर्थकद्वेषादिकृतपचनपाचनादौ च एवकारः प्रकारेयत्तासूचकः, निरर्थकपाकादि च लोकेऽपि निन्द्यं, यथोक्तम् - "पङ्गिभेदी वृथापाकी, नित्यं दर्शननिन्दकः । मृतशय्याप्रतिग्राही, न भूयः पुरुषो भवेत् ॥ १ ॥” ननु 'दुबिहे परिग्गहमी 'त्यनेनारम्भनिन्दा प्रागुक्ता पुनः कस्मादियम् ?, उच्यते, तत्र निषिद्धबहुविधारम्भमुद्दि| श्यात्र तु स्वनिर्वाहहेतुकारम्भमपि, अत एव तत्र प्रतिक्रमणमुक्तमत्र तु निन्दामात्रमेव, सम्यग्दृशा हि सावयारम्भेषु निर्वाहार्थमपि प्रवर्त्तमानेन धिग्मां षट्कायवधादिपापिनमित्यादि हृदि भावनीयं तथाऽऽह - "हिअए जिणाण आणा चरिअं मह एरिसं अन्नस्स । एवं आलप्पालं अवो दूरं विसंवयइ ॥ १ ॥” यद्वात्मार्थमिति कोऽर्थः ? - साधुनिमित्तमशने कृते मम पुण्यं भविष्यतीति मुग्धबुडितयाऽऽत्मपुण्यार्थं पापं करोति, परः | पितृमातृपुत्रादिस्तत्पुण्यार्थं साधुदानाय पाककरणादौ परार्थम्, एवमुभयोः पुण्यार्थमुभयार्थं चशब्दाद्वेषेण tional ७ गाथा. ॥ ३६ ॥ jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ साधुनियमभङ्गाय कश्चित्पचनादि कृत्वा दत्ते इत्यादिग्रहः अथवा षटकायसमारम्भादिष्वयत्नेनागालिताशोधितजलेन्धनधान्यग्रहणादिना ये दोषाः कृतास्तांश्च निन्दामीत्यर्थः, श्रावकेण हि सादिरहितं संखारकसम्यक्सत्यापनादि विधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्काण्यजीर्णान्यशुषिराण्यकीटजग्धानि धान्यपक्कान्नसुखासिकाशाकस्खादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि परिमितानि सम्यक् शोधितान्येव च व्यापार्याण्यन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपश्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेः, तदुच्यते-"परिसुद्धं जलगहणं दारुअधन्नाइआण य तहेव । गहि आण य परिभोगो विहीइ तसरक्खणट्टाए ॥१॥" महाभारतादावपि-"संवत्सरेण यत्पापं, कैवर्तस्येह जायते । एकाहेन तदाप्नोति, अपूतजलसङ्ग्रही ॥१॥ विंशत्यङ्गुलमानं तु, त्रिंशदङ्गलमायतौ। तद्वस्त्रं द्विगुणीकृत्य, गालयजलमापिबेत् ॥२॥ तस्मिन् वस्त्रे स्थितान् जीवान् , स्थापयेजलमध्यतः। एवं कृत्वा पिबेत्तोयं, स याति परमां गतिम् ॥३॥” इत्यादि। पृथ्व्यादीनां चागमे जीवमयत्वमेवमुक्तम्-"अदामलगपमाणे पुढविकाए हवंति जे जीवा । ते जइ सरसवमित्ता जंबुद्दीवे न मायंति ॥१॥" "एगंमि उद्गबिंदामि जे जीवा जिणवरेहिं पन्नत्ता । ते पारेवयः॥१॥" इत्यादि, उत्तरमीमांसादावपि-"लूतास्यतन्तुगलिते, ये बिन्दौ सन्ति जन्तवः। सूक्ष्मा भ्रमरमानास्ते, नैव मान्ति त्रिविष्टपे ॥१॥ कुसुम्भकुङ्कमाम्भोवन्निचितं सूक्ष्मजन्तुभिः । न दृढेनापि वस्त्रेण, शक्यं शोधयितुं जलम् ॥२॥" भगवद्गीतायामपि-"पृथिव्यामप्यहं पार्थ!, वायावग्नौ जलेऽप्यहम् । वनस्पतिगतश्चाहं,सर्वभूतगतोऽप्यहम् ॥१॥ भा.प्र.सू. national For Private & Personel Use Only V ww.jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ FeeeeeeA श्राद्धप्र-1 यो मां सर्वगतं ज्ञात्वा, न च हिंस्येत् कदाचन । तस्याहं न प्रणश्यामि, न च मां स प्रणश्यति ॥२॥” वनस्पत्या-81-९ गाति०सूत्रम् दीनां सचेतनत्वयुक्तिस्तु प्रागुक्तेति सप्तमगाथार्थः ॥ ७॥ अधुना सामान्येन चारित्रातिचारान् प्रतिक्रामति-8थयोा. पंचण्हमणुवयाणं गुणवयाणं च तिण्हमइआरे । सिक्खाणं च चउण्हं पडिकमे देसियं सवं ॥८॥ ख्यानं 'पंचण्हे ति०, अनु-सम्यक्त्वप्रतिपत्तेः पश्चात् यद्वाऽणूनि-महाव्रतापेक्षया लघूनि व्रतानि अणुव्रतानि, तेषां पश्चानां मूलगुणभूतानां तथा तेषामेव यानि विशेषगुणकारकाणि दिग्नतादीनि त्रीणि गुणवतानि तेषां तथा शिष्यस्य विद्याग्रहणवत्पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि शिक्षाव्रतानि तेषां चातिचारानाश्रित्य यहद्धं, शेषं प्रागुक्तवत् , तत्राणुव्रतानि गुणव्रतानि च प्रायो यावत्कथितानि शिक्षाव्रतानि पुनरित्वरिकाणीत्यटमगाथार्थः॥ ८॥ अथ 'यथोद्देशं निर्देश' इति प्रथममणुव्रतमाह पढमे अणुवयंमी थूलगपाणाइवायविरईओ। आयरिअमप्पसत्थे इत्थ पमायपसंगणं ॥९॥ 'पढमे त्ति ॥ प्राणिवधो हि २४३ विधः स्याद्यत:-"भूजलजलणानिलवणबितिचउपंचिंदिएहि नव जीवा ।। मणवयणकायगुणिआ हवंति ते सत्तवीसत्ति ॥१॥ इक्कासीई सा करणकारणाणुमइताडिआ होइ । सचिअ ॥ ३७॥ तिकालगुणिआ दुन्नि सया हुंति तेआला॥२॥" यद्वा द्रव्यभावाभ्यां हिंसा चतुर्धा, तत्र द्रव्यतो भावतश्च हिंसा हन्मीति परिणतस्य व्याधस्य मृगवधे १ द्रव्यतो न तु भावत समितस्य साधोः सत्त्ववधे, यदागमः-"वजे Jain Educati o nal For Private Personel Use Only O ujainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ मित्ति परिणओ संपत्तीए विमुच्चए वेरा । अवहंतोवि न मुच्चइ किलिट्ठभावोऽइवायरस ॥१॥" त्ति, भावतो न तु द्रव्यतोऽङ्गारमर्दकस्य कीटवुद्ध्याऽङ्गारमर्दने मन्दप्रकाशे रज्जुमहिबुद्ध्या नतो वा ३, न द्रव्यतो न च भावतो मनोवाकायैः शुद्धस्य साधोः ४, अन्यथा वा प्राणिवधद्वैविध्यादि, यत उक्तम्-"थूला सुहमा जीवा संकप्पारंभओ अ ते दुविहा । सवराहनिरवराहा साविक्खा चेव निरविक्खा ॥१॥” अस्या व्याख्या-प्राणिवधो द्विविधः। स्थूलसूक्ष्मजीवभेदात् , तत्र स्थूला द्वीन्द्रियादयः सूक्ष्माश्चात्रैकेन्द्रियाः पृथ्व्यादयः पञ्च बादरा न तु सूक्ष्मनामकर्मोदयवर्तिनः, सर्वलोकव्यापिनस्तेषां वधाभावात् स्वयमायुःक्षयेणैव मरणात्, अत्र च साधूनां द्विविधादपि वधान्निवृत्तवाद्विंशतिविशोपका जीवदया, गृहस्थानां स्थूलप्राणिवधान्निवृत्तिनतु सूक्ष्मवधात्, पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वादिति दशविशोपकरूपमई गतं, स्थूलपाणिवधोऽपि द्विधा-सङ्कल्पज आरम्भजश्च, तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपाद्यो जायते तस्माद्ही निवृत्तो नत्वारम्भजात् , कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवात्, अन्यथा च शरीरकुटुम्बनिर्वाहाभावात्, एवं पुनरर्दू गतं, जाताः पञ्चविंशोपकाः, सङ्कल्पजोऽपि द्विधा सापराधो निरपराधश्च, तत्र निरपराधान्निवृत्तिः सापराधे तु गुरुलाघवचिन्तनं यथा गुर्वपराधो लघुर्वेति, एवं पुनर॰ गतेऽस्या द्वौ विंशोपको जातो, निरपराधवधोऽपि द्वेधा-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षानिवृत्तिनं तु सापेक्षात्, निरपराधेऽपि वाह्यमानमहिषवृषभहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात् , ततः पुनरर्द्ध गते सपादो विंशोपकः स्थितः श्रावकस्य जीवदयायाम् , एवंविधश्राद्धस्य Jain Educati o nal |N w.jainelibrary.org INE Page #142 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति०सूत्रम् प्रायः प्रथममणुव्रतम् । अथ सूत्रगाथाव्याख्या-प्रथमे सर्वव्रतानां सारत्वादादिमाणुव्रतेऽनन्तरोक्तस्वरूपे स्थला |९गाथाया एव स्थलका-गमनागमनादिव्यक्तजीवलिङ्गा द्वित्रिचतुष्पञ्चेन्द्रिया जीवास्तेषां प्राणा इन्द्रियादयस्तेषां सङ्कल्पतो- व्याख्या स्थिचर्मनखदन्ताद्यर्थमतिपातो-विनाशो हिंसेत्यर्थः, उक्तं च-“पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" यदा स्थूलकप्राणा|| द्वीन्द्रियादयस्तेषामतिपातः स्थूरको-बायैरुपलक्षणत्वाद्वादरो द्वीन्द्रियादिप्राणानामतिपातः स्थरकप्राणातिपात | इति वा तस्य विरतिः-निवृत्तिस्तस्याः, अत्र गम्ययपि पञ्चमी, ततः प्राणातिपातविरतिमाश्रित्य यदाचरितं वक्ष्यमाणं वधवन्धादिकमसाध्वनुष्ठितम् , अथवा प्राणातिपातविरतेः सकाशात् 'आयरिअ'त्ति आर्षत्वात्पाठान्तराद्वा यदतिचरितमतिकान्तमतिक्रमादिना मालिन्यं कृतमितियावत् वधबन्धाद्याचरणं दोषमान्द्याद्युपशान्त्यै प्रशस्तपि भावे स्यात्, यद्वाऽतिचरितम्-अन्यत्र गमनं तच्च देशविरतेः सर्वविरतावपि स्यात् न च तत्प्रतिकमणाहमित्याह-अप्रशस्ते-क्रोधादिनौदयिकभावे सति, वधादयो ह्यतिचाराः क्रोधाद्यप्रशस्तभाव एव स्युः, मृषावादादिद्वारेणाप्याद्यव्रतातिचारः संभवेद्यथा लेहपरीक्षार्थ देवेन रामो मृत इत्युक्त्या लक्ष्मणमृती, कुमारपालेन कौतुकादेव नाणकापहृत्या मूषकमृतौ वा तच द्वितीयत्रतादौ प्रतिक्रम्यं तद्यपोहायाह-'इत्यत्ति अत्रैव प्राणातिपाते प्रमादप्रसङ्गेन, तत्र प्रमादाः पञ्च, यदाह-"मजं १ विसय २ कसायानिद्दा ४ विगहा ५ य पंचमी भणिआ। एए पंच पमाया जीवं पाडंति संसारे॥१॥" अष्टौ वा प्रमादाः, यदाह:-"अन्नाणं १ संसओ चेव २, Jain Educatio n al For Private Personel Use Only -jainelibrary.org (ON Page #143 -------------------------------------------------------------------------- ________________ Jain Education मिच्छानाणं तहेव य ३ । रागो ४ दोसो ५ मन्भंसो ६, धम्मंमि य अणायरो ७ ॥ १ ॥ जोगाणं दुप्पणीहाणं८, पमाओ अट्टहा भवे । संसारुत्तारकामेणं, सङ्घहा वज्जिअवओ ||२||” तेषु प्रकर्षेण संजननं - प्रवर्त्तनं प्रसङ्गः प्रमादरस्य प्रसंगः प्रमादप्रसङ्गस्तेन कषायविषयादिप्रमादप्रसङ्गेनैव हि प्रायो जीवा व्रतान्यतिचरन्ति, प्रमादप्रसङ्गश्च श्रुतकेवलिनामप्यनर्थहेतुः, किं पुनरन्यस्य ?, भणितं च - " चउदसपुच्ची आहारगा य मणनाणि वीरागावि । हुँति पमायपरवसा तयणंतरमेव चउगइआ ॥ १ ॥" श्री आचाराङ्गेऽपि - "पमत्तस्स सङ्घओ भयं अप्पमत्तस्स न कुतोवि भयं" प्रमादग्रहणं चात्रोपलक्षणं तेनाकुद्दिदर्पादिभिरपि यदाचरितमित्यप्यभ्यूह्यं, तत्राकुट्टि उपेत्य प्रतिषिद्धाचरणोत्साहात्मकः सङ्कल्पः दर्पो - वल्गनधावनादिउन्मत्तता, उक्तमपि - "आउहिया उविश्वा दप्पो पुण होइ | वग्गणाईओ । कंदप्पाइ पमाओ दप्पो पुण कारणे करणं ॥ १ ॥” उन्मत्ततया च वल्गनधावनादौ हयशकटादरौत्सुक्यखेटनादौ च मुधैव पञ्चेन्द्रियवधात्मोपघातादिरपि दोषः, एवं यदाचरितं तन्निन्दामीति गम्यं, यद्वाऽत्राचरितमित्येवोक्तं तत्प्रतिक्रमणं त्वग्रेतमगाथया व्यक्तिदर्शनपूर्वं करिष्यतीति नवमगाथार्थः ॥ ९ ॥ इदानीं यदाचरितं तदेव व्यक्त्या दर्शयति | वह १ बंध २ छविच्छेए ३ अइभारे ४ भत्तपाणवुच्छेए ५ । पढमवयस्सऽइआरे पडिक्कमे देसिअं सवं ॥१०॥ 'वहबंधे 'ति 'वधो व्यधो वा' 'चतुष्पदादीनां निर्दयताडनं १, 'बन्धो' रज्ज्वादिद्भिर्गाढ नियन्त्रणं २, छविः - शरीरं tional jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् त्वर वा तस्याश्छेदश्छविच्छेदः कर्णनासिकागलकम्बलपुच्छादिकर्त्तनमित्यर्थः ३, 'अतिभारः' शक्त्यनपेक्षं||१०गाथागुरुभारारोपणं ४, "भक्तपानव्यवच्छेदः' अन्नपान निषेधः ५, सर्वत्र क्रोधादिप्रबलकषायोदयादित्यध्याहार्य, या व्याअन्यथाऽतिचारत्वानुपपत्तेः, श्राद्धेन विनयादिशिक्षार्थ पुत्रादीनामपि सापेक्षतया वधबन्धाद्याचरणात्, यच्चा-15 ख्याने व णाक्य:-"लालनाद्बहवो दोषास्ताडनाइहवो गुणाः । तस्मात्पुत्रं च शिष्यं च, ताडयेन्नतु लालयेत् ॥१॥" एवं| धाद्यतिपञ्चविधे प्रथमाणुव्रतस्यातिचारे सति यद्धमित्यादि तथैव, अत्र चावश्यकचूर्णियोगशास्त्रवृत्त्यायुक्तो विधि- चाराः |रयं-प्रथमं तावगीतपर्षदेव श्रावकेण भाव्यं, यथा पुत्रादयः कर्मकरादयश्च दृष्टिदर्शनादिमात्रेणैव भीताः सम्यक् प्रवर्त्तन्ते, सम्भवे च सति दासादिद्विपदा गवादिचतुष्पदाश्च त एव संग्राह्या ये वधवन्धादि विनाऽपि |मर्यादया तिष्ठन्ति खखकार्याणि च कुर्वते, तथा सम्भवाभावेऽपि सापेक्षतयैव वधबन्धादि करोति, नत्वन्यथा, तत्र वधो मर्माणि मुक्त्वा लतादवरकादिना सकृहिर्वा १, बन्धश्च प्रलम्बदामग्रन्थिना शिथिलेनैव यथा बद्धानामप्यङ्गानि सप्रवीचाराणि स्युः, प्रदीपनादौ च सद्य एव छोटनादि स्यात् २, छविच्छेदस्तु रक्तगडुप्रभृतिविकारेऽपि सदयत्वेनैव युज्यते ३, द्विपदादिभारवाहनेन पुनर्याऽऽजीविका सा श्रावकेण मुख्यवृत्त्या वर्जनीया, बहुदोषत्वात् , अन्यजीविकोपायाभावेऽपि द्विपदो यावन्तंभारं स्वयमुत्क्षिपत्यवतारयति च तावन्तमेव वाह्यते, |चतुष्पदस्य तु यथाशक्ति भारः किञ्चिदनः क्रियते, हलशकटादिभ्योऽन्नपानाधुचितवेलायां चासी मुच्यते |४, तथाऽन्नपानादिनिषेधोऽपराधकारिणोऽपि तवाद्य भोजनं न दास्यते इत्यादि वचसैवोच्यते न तु क्रियते जातु Jain Educat i onal For Private Personel Use Only raw.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ क्रियते तदाऽपि तं भोजयित्वैव स्वयं भुञ्जीत, रोगादिशान्त्यर्थं पुनरुपवासाद्यपि कारयेत्, किंबहुना', यथा मूलगुणस्याद्याणुव्रतस्य मालिन्यं न स्यात्तथा यतितव्यम् ५, एवं चौर्यादिमहाऽपराधकारिणोऽपि वधबन्धादि |सापेक्षतयैव श्राद्धस्य युज्यते, नतु निर्दयतया, यदुक्तम्-"वहमारणअन्भक्खाणदाणपरधणविलोवणाईणं । | सवजहन्नो उदओ दसगुणिओ इक्कसि कयाणं ॥१॥ तिवयरे अपओसे सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा हुज विवागो बहुतरो वा ॥२॥” पडुकछागोत्पत्त्यादिबहुदोषहेतुमहिष्यजादिसङ्ग्रहं च वर्जयेदिति, वधबन्धादिग्रहणं चोपलक्षणं तेन क्रोधादिना हिंसादिहेतुमत्रतत्रौषधप्रयोगादयोऽन्येऽप्यतिचारतयाऽत्र व्रतेऽवगन्तव्याः। पर आह-अङ्गीकृतायाः प्राणातिपातविरतेरखण्डितत्वाद्धधन्धादिविरतेश्च श्राद्धेनानङ्गीकृतत्वात्कथं वधादीनामतिचारता ?, उच्यते, प्राणातिपाते प्रत्याख्याते परमार्थवृत्त्या निरपेक्षवधबन्धादयोऽपि प्रत्याख्याता एव, प्राणातिपातहेतुत्वात्तेषां, एवं चेत्तर्हि वधादिकरणे व्रतभङ्ग एव नातिचारो, नियमस्यापालनात्, मैवं वादीः, यतो द्विविधं व्रतम्-अन्तवृत्त्या बहिर्वृत्त्या च, तत्र यदा कोपाद्यावेशानिरपेक्षतया वधादौ प्रवर्तते तदा जातु स म्रियते तेन निर्दयत्वान्निरपेक्षत्वाच व्रतमन्तवृत्त्या भग्नं, हिंसाया अभावाच बहिवृत्त्या |पालितं, ततो देशस्य भङ्गाद्देशस्य पालनाचातिचारव्यपदेशः, तदुक्तम्-"न मारयामीतिकृतव्रतस्य, विनैव मृत्यु | क इहातिचारः । निगद्यते यः कुपितो वधादीन , करोत्यसौ स्यान्नियमेऽनपेक्षः॥१॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥२॥” यद्वाऽनाभो Jain Educat i onal For Private Personel Use Only orary.org Page #146 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ४० ॥ Jain Education | गसहसाकारादिना प्राग्व्याख्यातातिक्रमादिना वा सर्वत्रातीचारता विज्ञेया, तत्रानाभोगं-असावधानता सह| साकार:- अविमृश्यकारित्वम्, आहुच - "पुवं अपासिकणं छूढे पायंमि जं पुणो पासे । न य तरइ नियत्तेउं पायं | सहसाकरणमे ॥ १ ॥ एतद्वतं सर्वत्रतादिधर्माणां रहस्यभूतं यतः- “धन्नाणं रक्खट्ठा कीरंति वइओ जह तहेवेत्थ । पढमवयरक्खणट्ठा कीरंति वयाई सेसाई ॥ १ ॥ किं ताए पढिआए पयकोडीए पलालभूआए ? । जं इत्तिअं न नायं परस्स पीडा न कायवा ॥ २ ॥ किं सुरगिरिणो गरुअं जलनिहिणो किं व हुज्ज गंभीरं ? । किं गयणओ विसालं को (उ) अहिंसासमो धम्मो १ ॥३॥” इतिहाससमुचयेऽपि - "सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत ! | सर्वे तीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया ॥ १ ॥” महाभारतादावपि - "यो दद्यात् काञ्चनं मेरु, | कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ! ॥ १ ॥" इत्यादि, तथा - " शतेषु जायते। शूरः, सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥ १ ॥ न रणे निर्जिते शूरो, विद्यया न च पण्डितः । न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ॥ २ ॥ इन्द्रियाणां जये शूरो, धर्मं चरति पण्डितः । सत्यवादी भवेद्वक्ता, दाता भूताभयप्रदः ॥ ३ ॥" अभयदाता च स एव यो यूकालिक्षादिक्षुद्रजन्तूनपि न दुनोति, उक्तश्चेतिहाससमुच्चयादौ - "यूकामत्कुणदंशादीन्, ये जन्तूंस्तुदतस्तनुम् । पुत्रवत्परिरक्षन्ति, ते नराः स्वर्गगामिनः ॥ १ ॥ अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा, समं मृत्युभयं द्वयोः ॥ २ ॥” दयां विना च सर्वेऽपि धर्मा निष्फलाः, पञ्चाग्निसाधककमठतापसादीनामिव, यतः - "मयमंडणं व tional १० गाथाया व्याख्याने व धाद्यति चाराः ॥ ४० ॥ jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ तुसुखंडणं व गयमज्जणं व सङ्घपि । कासकुसुमं व वगगाइअं व विहलं इमीह विणा ॥ १ ॥ कृपानदी महातीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते पुनः १ ॥ २ ॥ एवं सति ये वदन्ति यज्ञादौ हिंसा धर्माय भवति, वेदविहितत्वाद्देवपूजादिवदित्यादि, तत्सर्वं प्रलापमात्रमेवेत्यवगन्तव्यं, हिंसायाः सर्वत्र गर्हितत्वात्, यदि च हिंसातोऽपि धर्मस्तदा विषादप्यमृतोद्भवः कृशानोरपि शीतलजलप्रभवः सर्ववक्रादपि | सुधारसोद्गारः खलमुखादपि सम्यक् परगुणोच्चारः क्षारान्धेरपि स्निग्धदुग्धपूरप्रसरः कर्दमादपि कर्पूरप्रकरचोदपादि, कदाचिद्देवतादिसान्निध्यादे॒वंविधान्यपि घटन्ते न पुनर्हिसातो धर्मसम्भवः कथमप्युपपत्तिपदवी मवगाहते, यतः - " अहिंसासम्भवो धर्मः, स हिंसातः कथं भवेत् ? । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ १ ॥ " निषिद्धा च परसमयेऽपि यज्ञहिंसा, यदाहुस्त एव - " अग्रीषोमीयमिति या, पश्वालम्भनकारिका । न सा प्रमाणं ज्ञातॄणां भ्रामिता (का) सा सतामिह ॥ १ ॥ यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! । तावद्वर्षसहत्राणि, पच्यन्ते पशुघातकाः ॥ २ ॥ अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ॥ ३ ॥ " अथ यज्ञे हताः प्राणिनः स्वर्गं प्रयान्ति ततो यज्ञहिंसा न दोषायेति, तदप्युन्मत्तप्रलपितं, यतः कोऽत्र प्रत्ययो ? यद्यज्ञे हताः खर्गे यान्तीति तेषां हि तथा कुमरणसम्भवे महार्त्तरौद्रदुर्ध्यानेन प्रत्युत दुर्गतिरेव सम्भविनी, तथा चात्र धनपालपण्डितसम्बन्धः - अन्यदा श्री भोजे मृगयागते कविभिर्नृपव्यावर्णने क्रियमाणे धनपालपण्डितः प्राह - " रसातलं यातु यदत्र पौरुषं, कुनीतिरेवाऽशरणो यदोषवान् । प्रहन्यते Jain Educationational jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति०सूत्रम् ॥४१॥ यह लिनाऽतिदर्बलो. हहा ! महाकष्टमराजकं जगत ॥१॥ वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात । १०गाथातृणाहाराः सदैवैते, हन्यन्ते पशवः कथम् ? ॥२॥” इति श्रुत्वा स जातकरुणरसः श्रीभोजो नियमितमृगया या व्याव्यसनः पुरं प्रत्यागच्छन् यज्ञस्थाने स्तम्भनियन्त्रितं छागं दीनं दृष्ट्वा किमेष विब्रवीतीति पप्रच्छ, पण्डितधन- ख्याने वपालः प्राह-वामिन् ! मरणभयात्तं छाग एवं वक्ति-"नाहं वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तु- धाद्यति|ष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न S| चाराः | करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥१॥” राज्ञा किमेतत् ? इति पृष्टः पुनराह-"यूपं छित्त्वा पशून् || हत्त्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते खर्गे, नरके केन गम्यते ॥१॥ सत्यं यूपं तपो ह्यग्निः, प्राणाश्च |समिधो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः॥२॥" शुकसंवादोक्तमिदं श्रुत्वा श्रीभोजेनाप्यनुमतं, श्रीहर्षमहाकविनाऽपि यज्ञे हिंसा दोषहेतुर्दर्शिता, यन्नैषधे द्वाविंशे सर्गे षट्सप्ततितमं वृत्तम्-"इज्येव देवव्रजभोज्यऋद्धिः, शुद्धा सुधादीधितिमण्डलीयम् । हिंसां यथा सैव तथाऽङ्गमेषा, कलङ्कमेकं मलिनं बिभर्ति ॥१॥"181 यज्ञहिंसायां रुद्रशर्मविप्रदृष्टान्तः-यथा तत्पुत्रेण यज्ञार्थ छागे नीयमाने ज्ञानिना सोममुनिनोक्तं-"खड्डु खणाविअg| | तई छगल ! तई आरोविअ रुक्ख । इंमजि पवत्तिअ जंन इह काई बुब्बूह मुरुक्ख!॥१॥” इदं श्रुत्वा छागस्य ॥४१॥ जातिस्मरणं, साधुनोक्तं-रुद्रशमा छागवधकस्य पिताऽभूत्तेनेदं सरः खानितं पालौ वृक्षारोपिताः प्रतिवर्ष छाग-1 वधेन यज्ञः प्रवर्तितः, रुद्रशर्मा मृत्वा छागो जातः, पुत्रेण पञ्चसु भवेषु यज्ञे हतः, एष षष्ठो भवः, सम्प्रत्येत Jain Education stona For Private Personal Use Only jainelibrary.org 101 Page #149 -------------------------------------------------------------------------- ________________ Jain Education स्याकामनिर्जरया जातं जातिस्मरणं पुत्रं प्रति कथयन्नस्ति-पुत्र ! किं मां मारयसि ?, तव पिताsहं, यदि न | प्रत्येषि तदाऽभिज्ञानं पश्य, ततइछागेन गृहान्तर्निधानस्थानं दर्शितं तत्र निधाने लब्धे प्रत्ययो जातः, सर्वैर्दयाधर्मः प्रपन्नः, तस्मात्सर्वथा हिंसा वर्ज्या, एतद्वतफलं चैवमाहुः - "जं आरुग्गमुदग्गमप्पडिहयं आणेसरत्तं फुडं, रूवं अप्पडिरूवमुज्जलतरा कित्ती धणं जुवणं । दीहं आउ अवचणो परिणो पुत्ता सुपुण्णासया, तं सवं | सचराचरंमिवि जए नूणं दयाए फलं ॥ १ ॥” एतस्यानङ्गीकारेऽतिचारे वा पशुताकुणिताकुष्ठादिमहारोगवि | योगशोकापूर्णायुर्दुःखदौर्गत्यादिफलं यतः - " पाणिवहे वहंता भमंति भीमासु गन्भवसहीसु । संसारमण्डलगया नरगतिरिक्खासु जोणीसु ॥ १ ॥” इति दशमगाथार्थः ॥ १० ॥ एतद्वते हरिवलधीवरकथा कल्पलतिकेव कल्पितमनल्पमल्पाऽपि कल्पयत्यचिरात् । जीवढ्याऽत्रापि भवे कैवर्त्तकहरिबलस्येव ॥ १ ॥ यद्वा-अपि सुकरं नियमवरं विधुरेऽप्याराधयन्ननन्यमनाः । प्राप्नोति फलं धीवरहरिवलवत्तद्भवेऽप्यतुलम् ॥ २ ॥ | तथाहि - कलयत्काञ्चनकमलामुच्चैः स्स चकास्ति काञ्चनाचलवत् । काञ्चनपुरं पुरं सन्नन्दनमानन्दि सुमनःश्रि ॥ ३ ॥ नृपतिर्वसन्तसेनस्तत्रासीत्रासितारिनृपसेनः । कान्ता वसन्तसेना मेनारूपेण तस्य पुनः ॥ ४ ॥ निरपत्ययोस्तयोरथ पृथुगुणपात्रं सुता वसन्तश्रीः । युवजनमन उन्मादे मूर्त्तेवासीद्वसन्तश्रीः ॥ ५ ॥ तस्याः प्रियंभविष्णोः | प्रभविष्णोः सुरपुरन्ध्रिरूपजये । नाप काऽप्यनुरूपं वरं पिता कविवदुपमानम् ॥६॥ इतश्च तिमिजालजालपातननिष्णातः प्रत्यहं प्रकृतिभद्रः । हरिवलनामा कश्चित् कैवर्त्तस्तत्र वसति स्म ॥ ७ ॥ भार्याऽनार्याधुर्या तस्य च onal w.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ शादप- ति-सूत्रम् ॥४२॥ Rececenedeceseseccaeeser सत्याभिधा प्रचण्डेति । स तु तङ्गीतो नित्योद्विग्नः खप्नेऽपि नाप सुखम् ॥ ८॥ यतः-"कुग्रामवासः कुनरेन्द्र -1|१०गाथासेवा, कुभोजनं क्रोधमुखी च भार्या । कन्यावहुत्वं च दरिद्रता च, षड् जीवलोके नरका भवन्ति ॥९॥" व्याख्यामुनिमेकं सोऽन्येद्युनंद्यास्तीरे निरीक्ष्य नमसितवान् । मुनिना किश्चिद्धर्म वेत्सीत्याक्षिप्त आख्यच्च ॥१०॥ स्वकु-15ने हरिबललाचारो धर्मः को वा धर्मस्ततः परः परमः ? । आराधयामि तं पुनरनुदिनमेकाग्रचित्ततया ॥ ११॥ मुनिरूचे मात्स्यिकमूधियां वचनमिदं युज्यते न विज्ञानाम् । कुलमार्गे धम्मश्चेदधर्मनाम्नाऽपि तन्नष्टम् ॥ १२॥ किञ्च-दारिद्यदा-1 कथा स्वदुर्न यदुर्भगतादुःखितादि पितृचरितम् । नैव त्याज्यं तनयैः स्वकुलाचारककथितनयैः॥१॥ तस्मान्न कुलाचारो धर्मः स्यात् किन्तु जन्तुरक्षादिः । तत्रापि जन्तुरक्षा दक्षा न्यक्षाऽर्थितप्रथने ॥ १४ ॥ प्रणिहन्ति हन्त ! संततदुरन्तदुरितोत्थदुःखदन्तिततीः । एकाऽप्यनेकरूपा सद्यः सिंहीव जीवदया ॥ १५॥ दुःखादुद्विग्नो यदि २ हृदि सौख्याभिलाषुकश्वासि। धीवर ! वरगुणपीवर ! जीवदयायां यतख तदा ॥ १६॥ स प्राह प्रतिवुद्धः सत्यं धर्मो दयैव किन्तु कुतः । कैवर्तकुले सा स्याद्रगृहे चक्रिभोज्यमिव ॥१७॥ ऋषिराख्यदक्षमश्चेदधिकं कर्तु कुरुष्व तहीदम् । जाले प्रथमं पतितो मत्स्यो मोच्यस्त्वया जीवन् ॥ १८॥ एतावानपि नियमः सम्यक् प्रतिपालितो वटाङ्कुरवत् । सद्भावनाम्बुसिक्तः फलिताऽनन्तैः फलैरतुलैः ॥ १९ ॥ सुकरत्वात्तं नियमं मुदितः स्वीकृत्य ॥४२॥ स स्वकृत्यकृते । गत्वा सरिजलान्तर्जालं चिक्षेप साक्षेपम् ॥२०॥ तस्मिंश्च कश्चन महान् मीनः पीनः पपात तत्कालम् । तस्मै प्रदर्शयन्निव नियमफलं सुविपुलं पुरतः॥ २१॥ लोभक्षोभप्रसरं निरुध्य नियमान्निबध्य Altrainelibrary.org Jain Education a l Page #151 -------------------------------------------------------------------------- ________________ तत्कण्ठे । तेनाभिज्ञानकृते कपर्दिका सपदि मुमुचे सः॥२२॥ निर्भयतयेव पुनरपि स एव पतितोऽप्यमोचि तेनैवम् । स्थानान्तरेऽपि सन्ध्यावध्यपि पतितश्च मुक्तश्च ॥२३॥ अनुशयकथाऽपि न तथाऽपि तस्य नियमे दृढाशयस्यासीत् । प्रतिपन्नविधौ विधुरेऽप्यधीरतां यान्ति न हि धीराः॥२४॥ सायंसमये स महातिमिर्विमुक्तस्तमुक्तवान्नरवाक् । साहसिक! साहसात्ते तुष्टोऽस्मीष्टं वृणीष्व वरम् ॥२६॥ अयमप्यतिविस्मयमयहृदयस्तमुवाच वाचमिति मतिमान् । मत्स्योऽसि मत्स्य ! किं त्वं दास्यसि मत्स्योऽप्यथाभिदधे ॥२६॥ मा मां मत्स्यं ज्ञासीर्माऽवज्ञासीश्च यदहमुदधिसुरः। अवधार्याऽऽसन्नतया पक्षिषि ते नियमकक्षाम् ॥ २७॥ गृहन्ति नैव नियमं केचिदहन्ति निर्वहन्ति न च । गृह्णन्ति निर्वहन्ति च ते केचित् पञ्चषाः पुरुषाः॥२८॥ अपि मात्स्यिकस्य दृढतां तवेक्ष्य तुष्टोऽस्मि किं ददे तुभ्यम् ? । तेनेत्युक्तः स मुदाऽवददापदि सपदि मां रक्षेः ॥२९॥ प्रतिपद्य तथा सद्यस्तिरो-ISH ऽभवद्देवता स तु तमी ताम् । मत्स्यालाभाद्भार्याभीतोऽस्थाहाह्यदेवकुले ॥३०॥ तत्र स्थितश्च दध्यौ द्विधाऽप्ययं धीवरः कथमिवाहो? । दाग मे नियमः समभृत् फलेग्रहिश्चक्रिशालिरिव ॥ ३१॥ अप्येकजीवदयया मया | रयात् प्रापि निर्जरस्य वरः। यदि कुर्वे सर्वेष्वपि दयां तदा वेद का किं स्यात् ॥३२॥ मूर्द्धन्या धन्यानांतयेव ये नन्ति जातु नहि जन्तृन् । निमन्तुजन्तुघातननिरतं सततं पुनर्धिग माम् ॥ ३३॥ तन्निर्वहामि कथमपि यद्यौ|पयिकेन केनचित्कचन । तर्हि कृतसुकृतहिंसां जहामि हिंसां विपलतावत् ॥ ३४ ॥ दृष्टैहिकधर्मफलो भद्रप्रकृ| तिर्भविष्यभद्रोऽसौ । चिन्तयति यावदेवं तावद्यदभूत् शृणुत तभोः ॥ ३५॥ एकः प्राग नृपसुतया गवाक्षग भा.प्र.स. ८ For Private & Personel Use Only ainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ४३ ॥ Jain Education तया तयाऽन्यदा पथि यान् । इभ्यात्मभूर्न्यरूप्यत हरिरूपः श्रीहरिबलाह्वः || ३६ || सद्योऽनुरागसागरमन्ना लग्ना तदाभ्युपाये सा । कचन कथञ्चन तेनालिनीव नलिनेन समस्त ||३७|| वनितास्वभावसुल भैर्व्यामोहकरे - रिवौषधैधूर्त्ता । झटिति पहुचाटुकारैस्तं च व्यामोहयामास ॥ ३८ ॥ सङ्केतनिकेत । गमदूर गमोपयमनादि तद्गदितम् । अवमत्य नृपभयाद्यथ स प्रतिपेदे विनीत इव ॥ ३९ ॥ सङ्केतितं च सदनं दिनं च दैवात्तयोस्तदेवासीत् । यत्र हि रात्रौ चिन्तार्दितः स्थितः सोऽस्ति तिमिहन्ता ||४०|| अथ सा कथमप्यनयोरभ्यर्थनयेव पप्रथेऽतिपृथुः कामासिकृत्रियामा श्यामा प्रच्छन्नकर्मकृताम् ॥ ४१ ॥ सज्जीभवश्च तस्यां रात्रौ तत्र प्रयातुमुत्कमनाः । कर्मानु| गामिनी मतिरिति चिन्तयितुं प्रववृतेऽसौ ॥ ४२ ॥ को वेद किं पुरस्ताद्भवितेत्यधुना तु जातु मन्तुकृतम् । यदि मां विद्यादद्यात् ध्रुवं क्षमाभृद्यमाय तदा ॥ ४३ ॥ इत्युद्भवदाशङ्कः शशाक गन्तुं न गन्तुकामोऽपि । तत्रैप भोक्तुकामोऽपि भोक्तुमिच भीरहो ! वणिजाम् ॥ ४४ ॥ उक्तं च- "स्त्रीजातौ दाम्भिकता भीलुकता भूयसी वणिगजातौ । रोषः क्षत्रियजातौ द्विजातिजानी पुनर्लोभः ॥ ४५ ॥ बह्वाशङ्कातङ्काकुलितः किल नैहलौकिकमपीह । न च पारलौकिकमपि स्वहितं कर्त्तुं प्रभूष्णुः स्यात् ॥ ४३ ॥ यद्वा के तस्य तादृग् भाग्यं जागर्त्ति येन तां लेभे । नियतं तस्या भर्ता भर्त्ता भविता भुवोऽपि यतः ॥ ४७ ॥ सा तु खजातिसिद्धान्मात्राधिक साहसात्समं मात्रा । | कृत्वा कृत्रिमकलहं पृथग्गृहस्था यथाऽभीष्टम् ॥ ४८ ॥ यत्नात्त जात्यरत्नाद्युरुधनवसना हयेन्द्रमधिरुत्य । पूर्देवतेव | साक्षादगमत् समयाऽऽलयद्वारि ॥ ४९ ॥ युग्मम् ॥ निर्विघ्नागममुदिता द्रुतमुदितानेकसात्त्विका च ततः । सा १० गाथा यां हरिव ल चरितं २२-४९ ॥ ४३ ॥ ainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ व्याजहार हरिबल ! सुभगाऽग्रिम ! कचिदत्रास्ति ॥ ५० ॥ अच्छुप्तामिव देवीं तां दिव्यालङ्कति तुरगयानाम् ।। निर्वर्ण्य तच्च तस्या वचः समाकर्ण्य कर्णसुधाम् ॥११॥ विस्मितमुदितः कृतवान् हङ्कारं हरिबलोऽथ मध्यगतः । तस्मादतोषहेतोरप्येषाऽन्तस्तुतोषतमां ॥५२॥ युग्मम् ॥ ऊचे च चतुरचेतः पुरतः प्रस्थीयतां त्वरितगत्या। स्युर्देशान्तरगमनान्मनोरथा नौ यथा फलिताः॥५३॥ नियतमियं सङ्केतितमन्यं मतुल्यनामकं कश्चित् । प्रीतिप्रहाऽऽह्वयते तत्किं नो यामि तत्स्थाने ? ॥५४॥ भाग्येनैतदुपस्थितमित्यन्तश्चिन्तयन्नयं सरयम् । निर्गत्य ततस्तस्याः पुरस्सरीभूय चलति स्म ॥ ५५॥ आम्नायं वृजिनानामानायं सह कुकर्मणा स जहौ । तत्रैव लाति राज्याशायां भिक्षाकपालं का! ॥५६॥ तं वीक्ष्य तादृशमसौ साशङ्कावत्कुमार ! नग्न इव । निर्वाहनश्च कस्मात्किं केनाप्यपहृतं खं ते ॥ ५७॥ दुष्कर्मवापहतं खया ममायेति स ब्रुवनन्तः । तां प्रति बहिःप्रलम्ब चकार हङ्कारमेव सुधीः18 ॥५८ ॥ निर्गमितसमग्रतया न वदति खेदोदयादयं नियतम् । ध्यात्वेति पर्यधाप्यत वर इव वरवेषमेष तया ॥ ५९॥ भणितश्च निपुण! गणनाऽतीतमदानीतवित्ततः खलु नौ । निखिलाभिलषितसिद्धिर्विशुद्धहेतोरिव भवित्री॥६०॥ तस्मादस्मिन् विषये न विषादनिषादसविधमपि गम्यम् । धनहान्यायं विदुरा दुःस्वप्नमिव स्मरन्त्यपि न ॥ ६१॥ इत्याख्याय विदुष्या मनोविनोदाय तस्य शस्यतमा । प्रेमरसोल्लासिन्यः पथि तास्ताः प्रस्तुता वार्ताः॥३२॥ स पुनः सर्वत्रापि हि हुकृतिमात्रोत्तरस्तदेकगतिः। हङ्कतिकृतितात्कालिकफलोपलब्धे रिव बभूव ॥६३॥ तस्येप्सितस्य चोचैस्त्वादिकसाम्याद द्वयेन तमसा सा। निश्शङ्काऽभूत् पूर्वं ततस्तु शङ्कामि Jain Education a l For Private Personal Use Only N ainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥४४॥ मामकरोत् ॥ ६४॥ गूढत्वाहङ्कारान् हुङ्कारानेव किमिति कुरुतेऽसौ । किमिति च किश्चिहरे चकित इव ब्रजति मत्तोऽपि ॥ ३५॥ किमिति च कुपितप्रियवत्वचन न मे संमुखं मुखं कुरुते । उद्धृतगतिरिव चायं तन्मा भूत तगातार चाय तन्मा भूतयां हरिबकश्चनाप्यन्यः॥६६॥ इत्याशङ्काशङ्कव्यथाप्रथादुःस्थिताऽस्ति सा यावत् । इन्दुरुदियाय तावत्वरितं तन्निर्ण-12 ल चरितं यायेव ॥३७॥ उद्योते जाते सत्यासत्तिमुपेत्य सेक्षते यावत् । तावत्तीप्सितेतरमवेत्य हाहा चकारतराम ५०-७७ ॥६८॥ कर्कशकुलिशाकस्मिकनिपातनिहतेव तीब्रदुःखार्ता। ध्यौ च दुर्विधे ! धिग नष्टं मे द्वयमपि द्विपवत् ॥६९॥ उक्तश्च-"निदाघे दाहालः प्रचुरतरतृष्णातरलितः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः। तथा पङ्के मग्नस्तरनिकटवर्त्तिन्यपि यथा, न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ ७० ॥" पित्रादिविरहराज्यश्रीत्यजनोगजनजनविरुद्धादि । यं हेतुमत्र साऽगात्तस्य पदेऽयं मणेमदिव ॥७१॥ स्वच्छन्दचारिता जैरुचितं पुंसां विशिष्य च स्त्रीणाम् । विनिवारिता यदस्याः फलमिदमादौ मया लेभे॥७२॥ धिग् दुर्धिया मयाऽऽदौ निर्द्धननग्नो ह्ययं न निरणायि । सम्प्रति तु का गतिम चिरमनुतप्यापि यदि तु मृतिः॥७३॥ दुर्विधदुर्भगदुष्कुलदुष्टानिष्टादियितसंयोगात् । नित्यं जीवन्मरणात् श्रेयस्करणं सकृन्मरणम् ॥ ७४ ॥ इति साऽत्यन्तातिपरा परासुतामप्यभीप्सुरश्ववरात् । मूढतयाऽधः पतिता गतचैतन्येव भुव्यलुठत् ॥ ७५ ॥ अनया सह गृहवासाद्याशा-1 ॥४४॥ प्रसरं करोम्यहं हतकः। मां वीक्ष्याप्येषा पुनरीगभूदग्निमग्नेव ॥ ७६ ॥ कर्त्तव्यं किमिह मया यदिवा देवोत्र, सन्निधत्तां सः । नियमाद्यो मेऽतुष्यत्सुधीरिति ध्यायति स यावत् ॥ ७७॥ तावत्कुशलविमर्शादिति सा. Jain Education in For Private Personel Use Only manelibrary.org Page #155 -------------------------------------------------------------------------- ________________ भता ।। ८१॥ पृष्ट्वापर यदीच्छसि तलकान्दा । सानुनयं सत्र विममर्श किं गतस्याा । गतशोची स्वश्लाघी खार्थभ्रंशी च यन्मूर्खः ॥ ७८॥ यदुक्तं कथासम्बन्धे-"खादन्न गच्छामि हसन्न भाषे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् !, अस्मादृशाः केन गुणेन मूर्खाः ॥ ७९ ॥” तत एनमेव दैवप्रदत्तमन्वेषयामि सविशेषम् । ननु कोऽयं ! किंजातिः ? किंरूपः? किंखरूपश्च ? ॥८॥ तत्स्थाने सिद्धोपस्थायितया भाग्यवांस्तु भाव्येषः।यद्वाऽस्मि मन्दभाग्या यदेतदनुगामिनी भृता ।। ८१ ॥ पृष्ठाऽपि निर्णयेऽमुं तदिदं को वाऽस्तु निर्णयो धनिकात्। अस्यामिति संशयभृति दिवि दिव्या वाग् बभूवैवम् ॥ ८२॥ प्रौढिं परां यदीच्छसि तल्लब्धारं महोदयं दे॒धा । तन्वनि ! सङ्गतं त्वद्भाग्यैरनिभर्भजखैनम् ॥ ८३ ॥ इति दिव्यगीसाधितसमीहिता सा हृदाहितानन्दा । सानुनयं सप्रणयं तमाललाप प्रियालापैः |॥ ८४ ॥ प्रागुद्भततृषार्तमृषाकृते तं जलं ययाचे च । तस्या हि रसार्थिन्या रसार्थनं युक्तमेव तदा ॥८५॥ नव्यानुरक्तकृत्यं कष्टमपीष्टं भवेदमृततोऽपि । इति स प्रमुदितचेताः प्रययौ तूर्णं तदानेतुम् ।। ८६ ॥ अभ्यस्तनीरतीरस्तम्यामपि स भ्रमन् कचन लन्दा। तां जीवनेन नितमामपिप्रीणज्जीवनेनेव ॥८७॥ रात्रावप्यज्ञातेऽरण्ये भ्रान्त्वा रयाजलानयनात् । साहसिकतयाऽपि तयाऽतिशायिता तस्य निश्चिक्ये ॥ ८८ ॥ अथ पप्रथे पृथुश्रीर्मिथस्तयोः प्रीतिवत्प्रभा भानोः। सुप्रातरिव दिशन्ती प्रसादविधिना वधूवरयोः॥ ८९॥ मनसा हि मानितं | यत्तदेव विश्वे प्रशस्यमिति तस्य । रूपं सौभाग्यमयं पश्यन्त्यथ साऽऽह सलेहम् ॥ ९० ॥ सुभगाग्रिम ! कुरु सम्प्रति पाणिगृहीतं गृहीतविनयां माम् । इयमेव लग्नवेला प्रागपि निर्झरिता ह्यासीत् ॥ ९१॥ स नियमधर्म-18 Jain Education L ional INI For Private Personal Use Only V ainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥४५॥ स्थाहो महिमेत्युच्चैरुदश्चिरोमाञ्चः । गन्धर्वविवाहेनोवाह स हरिः श्रियमिवैताम् ॥ ९२॥ उदयश्रियं तदैव|४|१० गाथाच दिवसाधीशोऽपि पर्यणेष्ट किल । पुरतः प्रवर्द्धिलक्ष्म्याः साम्यमिव व्यञ्जयन्नमुना ॥ ९३ ॥ प्रौढनवोढावचसा यां हरित्रकचन ग्रामेऽथ सोऽग्रहीदग्र्यम् । सल्लक्षणगतिचतुरं तुरङ्गमं सङ्गमं श्रीणाम् ॥ ९४ ॥ कर्मकरकर्मकर्या- ल चरित द्यप्येवमुपाददे यथार्ह सः। सति वित्ते कः क्लेशप्रवेशकृत् स्ववपुषा विज्ञः ॥१५॥ क्रमतोऽतिक्रामन् बहुदे-12 ७८-१०४ शान देशान्तरेऽथ दूरे खः । सुकृतेरित इव गतवान् श्रिया विशालं विशालपुरम् ॥९६॥ भाटकतस्तत्रासौ प्रौढतरावासमध्युवास सुखम् । कन्यानीतद्रविणप्रगुणसमग्राङ्गगृहयोगः ॥९७ ॥ काहं निन्यः केयं धन्या केदं धनं ममानिधनम् । योगोऽयमजनि दैवात्तत्किं गृहे श्रियो न फलम् ? ॥१८॥ ध्यात्वेति प्रावर्त्तत दा |भोक्तुं च भृशमसौ विभवम् । भाग्याभ्युदयेऽभ्युदयति मतिरपि पुंसोऽभ्युदयहेतुः॥९९॥ दानाद्याडम्बरतो नगरेऽभूत्तस्य कस्यचिन्नृपतेः । पुत्रोऽयमिति ख्यातियद्वा दानान्न किं भवति?॥१००॥ यतः-पात्रे धर्मनि-10 बन्धनं तदितरे प्रोद्ययाख्यापकं, मित्रे प्रीतिविवर्द्धकं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिभरावहं नरपतौ सन्मानपूजापदं, भट्टादौ च यशस्करं वितरणं न काप्यहो! निष्फलम् ॥१॥ श्रुत्वाऽथ तत्प्रसिद्धिं तत्पुरनरना| यकेन स सभायाम् । आह्वाय्य बहमन्यत शुभोदये ह्यखिलमनुकूलम् ॥ २॥ सोऽपि नृदेवमसेवत तथा यथोचैः प्रसादपात्रं सः। तस्यासीत् कामगवी सेवा सेवाविदः किल यत्॥३॥ पठ्यतेऽपि-"सुवर्णपुष्पां पृथिवीं, चिन्वन्ति पुरुषास्त्रयः । शरश्च कृतविद्यश्च, यश्च जानाति सेवितुम् ॥ ४॥ अदनप्रदानमादरपूर्व सन्मान आदिम इतीमम् । Jain Education W rional For Private Personel Use Only tosjainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ जातु निमन्य सजानिं भूजानिरभुजद्भक्त्या ॥५॥ अप्रतिरूपं रूपं निरूप्य लुभ्यन्नृपस्तु तत्पत्न्यां । हन्तुमपि हरिबलं दाग ध्यौ धिक्कामिनां चेतः॥६॥ ज्ञात्वाऽपि दुरभिसन्धि दुष्टो मन्त्री न्यवारयन्न नृपम् । प्रत्युत तद्वधवुद्ध्योददीपयत् पवन इव वहिम् ॥ ७॥ प्रभोः प्रसादेकदुराशया रयाद् , दुराशयान् पोपुषतो दुराशया। धिरमन्निणोऽप्यत्र परत्र भाविनीमनर्थवीथीं नहि मन्त्रयन्त्यपि ॥ ८॥ यतः-"सर्वत्र सुलभा राजन् !, पुमांसः प्रियवादिनः। अप्रियस्य तु पथ्यस्य, वक्ता श्रोता च दुर्लभः॥९॥" धीसखधियाऽभ्यधादिदमास्थानीमास्थितोऽथ नरनाथः । स्वोदवीवाहमहं सर्वोत्कर्षाचिकीर्घरहम् ॥ १०॥ तदुपरि पुरि लङ्कायां गत्वा सत्त्वाधिकः सपरिवारम् । को नामामन्त्रयिता विभीषणं भीषणं द्विषताम् ॥ ११॥ असमञ्जसमादेशं श्रुत्वैवमवाङ्मुखेषु निखिले-10 षु । क्षितिपतिरक्षत हरिबलमुखसन्मुखमेध कैतवतः॥१२॥ सचिवश्च तावदवदद्दम्भनिधिदेव! सेवकाः के? ते।। खाम्यादेशे येषां न्यग्मुखता क्लीयतासजुषाम् ? ॥१३॥ धुर्येवानुत्साहैहतकैः कथमस्तु वस्तुनः सिद्धिः। चित्तोत्साहो हि नृणां निवन्धनं साध्यसंसिद्धेः॥१४॥ देव ! तव मान्यताऽस्योचितैव धन्यस्य यो महोत्साही। कर्ता कार्य यद्वा धर्ता जगतां हि हरिरेव ॥१५॥ श्रुत्वेत्यपत्रपिष्णुः स दैवपरतां सधैर्यमवलम्ब्य । तत्प्रत्यपद्यत Sमुदा त्रपागुणः कोऽप्यहो? पुंसाम् ॥ १६॥ त्रपयैव वीरपुरुषा विषमेष्वपि सङ्ख्यमुख्यकृत्येषु । तुरगाः प्रदीपन इवाग्रतः स्युरवमय मृत्युमपि ॥ १७॥ अथ तत्कथितमतयं व्यतिकरमाकर्ण्य सा वसन्तश्रीः। तमुवाच विषादवती विज्ञा विज्ञातनृपचित्ता ॥ १८॥ भूविभुना निजभवने भोजनसमये समीक्ष्य मां लातुम् । आर्य च Jain Education a l M inelibrary.org Page #158 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥४६॥ ecececeneceseeeeeeeeeeeeect हा ! निहन्तं ननमनर्थोऽयमारब्धः ॥ १९॥ कामं कामान्धेनादिष्टं दौष्ट्येन यदि नृपेणेदम् । कस्मादेतदकस्मात् ||१०गाथास्वामिन्नडीचकार तदा? ॥२०॥ अविमृश्यकारितायां नियतमनथे पुरःस्थितं पश्य । शलभो लभते रभसादबायां हरिबभस्मीभावं न वहौ किम् ? ॥ २१ ॥ उक्तञ्च-"सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि ल चरितं विमध्यकारिणं, गुणलुब्धाः खयमेव सम्पदः ॥२२॥” दाक्षिण्यनिधे ! किमिदं दाक्षिण्यमपत्रपाऽपि काऽत्र १०५पदे। येनान्यार्थविनाशः प्रोल्लासः प्रकृतिमलिनानाम् ॥ २३॥ अद्यापि किमपि कथमपि विचार्य किञ्चिन्मिषं च १३२ परिधार्य । पर्यवसाप्यो नृपतिर्निजार्थनाशी हि सृढतमः ॥२४॥ श्रुत्वेति सात्विकः सोऽभिदधे मुग्धेव किमिदमभिदधिषे । प्राणान्तेऽपि प्रतिपन्नमन्यथा कथमिवास्तु सताम् ? ॥ २५॥ कातर एकातुरहत्तरसाऽपि विमुञ्चति || प्रतिज्ञातम् । न तु साहसिकः कचिदपि विधुरिव विधुरेऽपि लक्ष्ममृगम् ॥२६॥ उक्तञ्च-"अलसायंतेणवि सजणेण जे अक्खरा समुल्लविआ। ते पत्थरटंकुक्कीरिय वन हु अन्नहा हुंति ॥२७॥ छिजउ सीसं अह होउ बंधणं चयउ सबहा लच्छी । पडिवनपालणेसुं पुरिसाण जं होइ तं होउ ॥२८॥" किञ्च स्वीकृतकृत्ये पुरतो यदि कोऽप्यनर्थ आशङ्ख्यः । तत्त्यागे निष्टतयः सम्प्रत्येवापवादस्तु ॥ २९ ॥ यास्याम्यवश्यमेतत्कार्यकृते तेन याविष्यतया। न्याय्य पथि पथिकानां यद्वा सममेव विषममपि ॥३०॥ मम काऽपि मामकीना नहि चिन्ता किन्तु तायकीनोच्चैः । हरिणाधिप इव हरिणीं मा हार्षीदेष नृपतिस्त्वाम् ॥ ३१॥ श्रुत्वा तदुत्तमत्वाव्यभिचरितं चार भाषितं भर्तुः । मुदितार्दिता च विरहातङ्कात्सा गद्गदमगादीत् ॥ ३२॥ एवं यदि तत्पन्थाः प्राणेश ! शिवस्त 70888 Jain Education anal For Private Personel Use Only A mjainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ ॥ वास्त्वपि समस्तः। श्रेयस्वी च यशस्वी प्रसद्य सद्यः समागच्छेः॥३३॥मच्चिन्तया च चितया माधाक्षीः खतनुमतनुवुद्ध्या यत् । स्रक्ष्यामि शीलरक्षां दक्षाः खलु तत्र कुलललनाः॥३४॥ विज्ञापयाम्यविज्ञाऽप्यहमेकं जीवितं निजं रक्षेः। अविचार्यकार्यकरणात्पतङ्गमरणं तु मा कार्षीः ॥ ३५ ॥ यतः-"जीवन् भद्राण्यवानोति, जीवन पुण्यं करोति च । मृतस्य देहनाशः स्याद्धर्माद्युपरमस्तथा ॥३६॥ प्रियतम! यद्वा शिक्षा दक्षाणां का विशिष्य पुरुषाणाम् । लेहग्रहिला महिलास्तदपि वदन्त्येव यत्तदपि ॥ ३७॥ स्निग्धां मुग्धां मुग्धाङ्गनागिरं तां सुधाकिरं सुचिरम् । पीत्वा प्रीतःप्रास्थित दक्षिणदिशि दक्षिणः क्षणतः ॥३८॥ सत्त्वैकसखा खसुखाद्जस्त्यजन्मक्षु स विषयग्रामान । निःसङ्ग इव बभासे समधिकवेगैककृतरङ्गः॥३९॥ विकटं तटिनीभर्नुस्तदं स्फुटन्तं तु वीचि-181 निर्घातः । सोऽगात् क्रमतोऽक्रममिव किमिव दीयोऽथवोद्यमिनाम् ॥४०॥ पारावारमपारंभीष्माकारं नृभिदुसत्तारम् । दर्श दर्श भवमिव भव्यः सोद्वेविजामास ॥४१॥ ध्यौ च निषिद्धोऽपि प्रियया प्राप्तोऽत्र यद्भविष्यतया। वारिधिविहितातङ्कां कथमिव लङ्कां व्रजिष्यामि ॥४२॥ नैवात्र यानपात्रप्रभृतिरुपायः प्ररूप्यते तज्ज्ञैः। कार्यमकृत्वा च कथं कृतप्रतिज्ञो निवर्तेऽहम् ? ॥४३॥ प्राग् धीवरोऽप्यवाप्य (पिच) देवेनैवेयती भुवं महतीम् । तेनैव यद्भविष्योऽभवन् भविष्यामि कथमधुना? ॥ ४४ ॥ ध्रुवमेकजीवरक्षाफलं मया तुच्छवित्तमिव सकलम् । लघु भुक्तं तद्युक्तं दरिद्रवन्मम सुदुःखित्वम् ॥४५॥ तेजस्च्यपि निस्तेजास्तत्राजनि सैष यन्न तचित्रम् । यत्तेजोऽधिपतेरपि दिशि तस्यां हीयते तेजः॥ ४६॥ यदा-नृपतेः स सेवकोऽजनि निस्तेजास्तत्र यन्न तत्कार्यम् । परि - -- riainelibrary.org Jain Education anal Page #160 -------------------------------------------------------------------------- ________________ श्राद्धप्रति.सूत्रम् ॥४७॥ हीयते हि तेजस्तद्दिशि विशतस्त्विनस्यापि ॥४७॥ अजडाशयोऽपि सोऽयं जडाशयस्यैव सङ्गमधिगम्य । जज्ञे|81 जडाशयस्तत्क्षणे क्षणं किं विधेयविधी ? ॥४८॥ परिधार्य धैर्यमुच्चैश्चेतसि पुनरेष चिन्तयामास । किमनुचितां यां हरिवकातरतामातुर इव हा वहामि मुधा॥४९॥ अधिजलधि साहसवशाद्विशामि सहसैव भवतु यद्भवति । एकैवल चरितं गतिमहतां स्वीकृतकरणं हि मरणं वा ॥५०॥ इति निर्धार्य स धैर्याचेतोवृत्तिं विधाय धुतकम्पाम् । झम्पां १३३यावत्प्रददात्यपांनिधौ भयसृजामवधौ ॥५१॥ उदधेर्देवस्तावत्तुष्टः प्राग्दत्ततद्वराकृष्टः। प्रादुर्भूय प्रणयादमणश्रण भद्र ! किं कुर्वे ? ॥ ५२॥ जीवदयानियमफलं किमप्यहो! निस्तुलं यदविलम्बात् । मम विस्मृतोऽपि |निधिरिव विधुरे खयमेष आविरभूत् ॥५३॥ इति चिन्तयन् स तुष्टस्तं प्रत्याचष्ट शिष्टधीः स्पष्टम् । नय मां लङ्कामपनय शङ्कामिह कार्यनिर्वाहे ॥ ५४॥ हरिमिव हरिबलममरः कालिय इव विपुलमत्स्यरूपधरः। पृष्टे कृत्वा प्रस्थप्रथे प्रतस्थेऽथ पथि पयसः॥ ५५॥ कुल्यामिव कुल्यापतिमतुल्यमुल्लङ्घय स लघुपवन इव । लङ्कोपबनमनैषीदमुं महायानपात्रमिव ॥५६॥ सर्व कपुष्पफलं विद्याविधिसिद्धविविधवृक्षगणम्। तं वीक्ष्य वीक्षणीयं क्षणमथ विद्याधरोद्यानम् ॥ ५७॥ अन्तर्बहिश्च पूर्णवर्णश्रियमान्यखेचरां खमिव । बालेन्दुनिष्कलङ्का लङ्कां% सविवेश पेशलमुत् ॥५८॥ युग्मम् ॥ तस्याः सुषमाममृतं दृग्भ्यां सुखमापियंस्तृषित इव सः। कौतुकतः काप्य- 1% ॥४७॥ विशद्विवशः शून्ये कनकसदने ॥ ५९॥ अघटितहाटककूटान्मेरोः कूटानिव स्फुटांस्तत्र । ठिक्करिकाराशीनिव सुवर्णदीनारगुरुराशीन् ॥ ६॥ निचयीकृतांश्च मौक्तिकनिकरान् जूपर्णाहकणगणान् किन्तु । गुरुगुञ्जापुञानिव Jain Education Kational For Private Personel Use Only alinelibrary.org Page #161 -------------------------------------------------------------------------- ________________ नवदीव्यद्विटुमस्तोमान् ॥ ३१॥ स्फटिकान् खटिकाखण्डानिव बदराणीव पद्मरागमणीन् । जात्यतरहीरकाणां प्रकरान् किल शर्कराशकलान् ॥३॥ तृणमणिनिवहानिव हारितरवृणीन् बहुतरेन्द्रनीलमणीन् । निचयविहितानि जम्बूफलवत् किल रिष्ठरत्रानि ॥६३ ॥ अन्यानपि विविधमणीन् गणीकृतान् कर्करानिय प्रचुरान् । इन्धनवद धनचन्दनदारूणि सुगन्धचारूणि ॥६॥ राशिकृतानिव राशिवजवददृष्याणि देवदृष्याणि । सुस्थूलकम्बलानिय कम्बलरत्नानि नृलानि ॥६५॥ उच्चैः श्रेणिकृतानां हिरण्मयीनां मणिमयानां च । भाण्डानामुत्रिपुटीः पटीयसीसृन्मयानां तु ॥६६॥ अपरमपि गृहोपस्करमासनशयनादिकं तथारूपम् । पश्यन्नुत्पश्यतया विसिष्मयामासिवानेषः ॥ ६॥ अष्टभिः कुलकम् । ईदृकस्मृद्धिरम्यं हयं शून्यं किमेतदिति विमृशन् । अविशत्तस्मिन्नपवर-1 कान्तः कमलान्त रलिरिव सः ॥ ६८ ॥ सौभाग्यगुणविशालां बाला नवयौवनश्रियः शालाम् । निश्चेतना मृतामिव स तत्र वीक्ष्येति चिन्तितवान् ॥ १९॥ इह धाग्नि किमियमेकाऽप्यविनष्टसुपुष्टवरवपुष्टमका । किंवा मृतेव पतिता यदिवा को वेद दैवगतिम् ? ॥७॥ ईषद्विषादविस्मयवान् सैवमवैक्षतामृतसुपूर्णम् । तूर्णं तुम्बकमेकं गतमुच्च वितमिवास्याः ॥७१॥ पानीयधिया सुधिया दयालुनाऽऽदाय तदमुना च ततः । सा सर्वाङ्गमसिच्यत परहितपरता हि सत्प्रकृतिः॥७२॥ सुसोत्थितेव तत्क्षणमुत्तस्थौ साऽथ सुस्थिता स्थातुम् । पुरतस्तमेक्ष्य दक्षेत्यपिप्रिणत् प्रणयगर्भगिरा ॥ ७३ ॥ उत्तम ! तवोत्तमत्वं निर्णिन्येऽन्योपकारसारतया । तदपि वद कोऽसि कुत्र च वससि किमर्थ तथाऽत्रागाः? ॥७४॥ सोऽप्याह मदनवेगाह्वयस्य नृपतेर्विशालपुरभर्तुः। सेवा lainEducation For Private Personal use only Page #162 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् रीतिरहो ? ॥ ७९ ॥ पिामारा कुसुमश्री मतोऽस्मि तनुजायतने । पुष्पवटुकः प्रकृत्या कट कृतां स्थितो धरि हरिवलनामाऽस्मि मान्यतमः॥७२॥ लङ्काविभोर्विभीषणनाम्नो राज्ञो निमन्त्रणार्थमिह । प्रहितः मापं दिव्यानुभावतो मीनयानस्थः ॥७६॥ अथ कथय यथाऽवस्थितवृत्तं त्वमपीति तेन सा प्रोक्ता । प्रोचे प्राच्य-15 प्रणयादिवोद्भवत्परमरोमाञ्चा ॥७७॥ लङ्कापतेः पिता मे पुष्पानयनाय देवतायतने । पुष्पबटुकः प्रकृत्या कटुकःल चरितं कटुकर्मकर्ता च ॥ ७८ ॥ कुसुमश्रीसुकुमारा कुसुमश्री मतोऽस्मि तनुजाऽस्य । विषहारिणी विषभृतोमणिरिव १६१भवविषमरीतिरहो? ॥ ७९ ॥ पित्रान्येधुः सामुद्रिककुशलः पृष्ट इत्यभाषिष्ट । अस्याः सुलक्षणायाः पतिः पृथिव्याः पतिर्भविता ॥ ८॥ यदुक्तम्-"भृङ्गारासनवाजिकुञ्जररथश्रीवत्सयूपेषुभिर्मालाचामरकुण्डलाङ्कशयवैः शैलै जैस्तोमरैः । मत्स्यखस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः, पादे पाणितले नरा नृपतयो राज्यो | भवन्ति स्त्रियः॥ ८१॥ यद्भाले स्यात् त्रिशूलं सा, स्वामिन्यखिलयोषिताम् । हसन्त्याः स्वस्तिको यस्या, भाले दृश्येत साऽपि च ॥ ८२॥ अन्तर्भुवो ललाटे वा, मशकेन रमान्विता । राज्ञी चापि कपोले च, वामे मिष्टान्नधीभिवेत् ॥ ८३॥ हृदि तिलकलान्छने वा रक्ताभे धान्यधनसुखोपेता। राज्ञोऽम्बा पत्नी वा लोहितमशकान्नसाग्र-2 जुषः ॥८४॥ श्रुत्वेति राज्यलोभादियेष मामेष मेष इव मूर्खः । उद्बोढुं धिग लोभान्धमुन्मागैकगमनपरम् ॥८॥ 'रतिधा दीहंधा जच्चंधा मायमाणकोवंधा । कामंधा लोहंधा इमे कमेणं विसेसंधा ॥ ८६ ॥ लोभः सर्वविनाशी-ISnel त्यनिवर्तितदेकदुर्मतिः स ततः । मन्मात्रादिखजनैः सपरिजनैर्गाढमुद्विग्नैः ॥ ८७॥ सहसा श्मशानतरुरिव पथिकैदूरेण तत्यजेऽपि निजैः । अनुचितचिन्तनमपि हा दवदहनः स्नेहवनदहने ॥ ८८॥ युग्मम् ॥ चाण्डालादिव|९ lain Education For Private Personal use only Orainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ चण्डात्तस्माद्दरं निनक्षुमाक्षेपात् ।मांतु स बन्धधृतामिव नित्यं निरुणद्धि दुर्बुद्धिः ॥ ८९ ॥ निःशूकहृत्प्रकृत्या कृत्यायितविद्यया सपद्यपि माम् । कृत्वा मृतामिव बहिः स यात्यनार्यः स्वकार्ये च ॥१०॥ गृहमागतश्च पुनरयमेतस्मात्तुम्बतोऽमृतं लात्वा । सिक्त्वा किल मां त्वमिव प्रोज्जीवयति खकृत्यकृते ॥ ११॥ ईदृग्विषमनिमग्ना कथमपि मृतिमप्यभीप्सुरहमस्मि । समुचितमनुचितकृत्याचरणात्प्राणप्रहाणमपि ॥९२॥ त्वां प्रार्थये च किञ्चित् प्रार्थितकल्पद्रुमाद्रियथाश्चेत् । प्रार्थितसमर्थनं खलु मूलप्राणाः सुगुणतायाः॥१३॥ तदुक्तम्-“दुक्खाण एउ दुक्खं गुरुअं गुरुआण हिययमझमि । जंपि परो पत्थिन्जइ जंपि परे पत्थणाभंगो ॥१४॥" मामनुरक्तां पाणिग्रहणविधेरनुगृहाण सुभगाग्य ! । यस्याः प्राक्तनपुण्यराकृष्ट इवात्र समगंस्थाः॥१५॥ मम जीवितमप्येवं स्याहत्तं त्वद्वशं च मचित्तम् । सम्प्रति च लग्नवेलाऽप्यतुला तदलं विलम्ब्य विभो ! ॥९६॥ स च तस्यास्तद्वचनं निशम्य सम्यग् वितर्कयांचकृवान् । अहह ! महिमा महीयान् सकृत्कृताया अपि कृपायाः ॥९॥ अधरीकृतामरीश्रीर्यत्वचरीसुन्दरी परीरम्भम् । उररीचरीकरीत्यपि खचरपरीहारतो मेऽपि ॥९८॥ अहह महभाग्यमहो ममेति मुदितस्तदेव दैवतवत् । तां मानयन्ननैषीत् पाणीकृत्य प्रसत्तिपदम् ॥१९॥ सस्लेहमाह साऽप्यथ हरिमिह ते जीवितेश ! शिवमिच्छोः । पापस्थानक इव वैन साम्प्रतं साम्प्रतं स्थातुम् ॥ २००॥ मा जातु पुष्पबटुकः कोपाटोपादनर्थमपि कार्षीत् । ज्ञात्वेदमतः प्रस्थीयतामितः स्थानतस्त्वरितम् ॥ २०१॥ अलमफलेन बिभीषणनिमन्त्रणेनापि यन्मनुजकार्ये । खचरेन्द्रा इन्द्रा इव नायान्ति यथा तथा कचन ॥२०२॥ अत्रा तिच लग्नवेलाऽप्यतूला महीयान् सकृत्कृता मेऽपि ॥ ९८॥ भा.प्र.सू. onal jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् | ॥४९॥ गाथागमननिमन्त्रणकृत्यप्रत्यायनाय नृपतेस्तु । सत्यप्रत्ययमस्माद्राज्ञोऽभिज्ञानमानेष्ये ॥३॥ इत्यभिधाय विधायचा कञ्चिदुपायं तदैव निरपायम् । कृतचन्द्रहासवदना नृपसदनाच्चन्द्रहासमसिम् ॥ ४॥ विज्ञाभिज्ञानकृते सुगुप्त-16 यां हिंसामानीय साऽर्पयत्पत्यै । साधयते दुस्साधं सबलैरबलाऽपि मध्यगता ॥५॥ युग्मम् ॥तद्वद्धिकर्मकौशलचमत्कृत | त्यागे हरिस्तत्कृपाणमादाय । सह सहचर्या निजगृहगृहीतसारश्रिया स तया ॥ ६॥ लात्वा तदमृततुम्बं सिद्धरसस्यैव । बलवृत्तं तदमृतम्ब सिद्धरसत्यव १८९-२१६ तुम्बमविलम्बम् । योगीन्द्र इव युतोऽद्भुतशक्त्या निरगादथ नगर्याः ॥७॥ युगलम् ॥ अनिमिषमनिमिषवपुष । वृषभमिवोपस्थितं स्मृतेरेव । गौरीगौरीशाविव तावध्यारुरुहतुः सहसा ॥८॥ अथ पथि मिथः कुतहलकलनकरसौ विशालपुरविपिने । तौ स्त्रीपुंसौ प्रकटिततथाऽऽशयौ तेन निन्याते ॥९॥ हरिबलचलनानन्तरमवनिपतिर्यचकार सविकारः। निजधाम्नि वसन्तश्रीग्रहणाय भणामि तदिदानीम् ॥१०॥ प्रीतस्ततः प्रहितवान् दासीसीकृतः स्मरेण नृपः । नवनवसुवस्तुहस्ता हरिबलललनां प्रसादयितुम् ॥ ११ ॥ अन्तश्चित्तं किञ्चिद्विचार्य सोवाच ताः प्रति प्रथमम् । प्रेषयति किमिति नृपतिर्नवनववस्तूनि मद्भवने ॥ १२॥ प्राक् शिक्षिताभिराभिर्बभणे निपुणे ! न वेत्सि तव भर्ता । नृपतेः प्रसादपात्रं प्रहितश्च नृपेण निजकार्ये ॥ १३ ॥ उचितां तद्गृहचिन्तां तत्तनुते नृपतिरिति वचः श्रुत्वा । वैयाघ्र सम्प्रेषणमथ चौरं प्राहरिककर्म ॥ १४॥ पयसश्चिन्तनमोतोरिदं विद-18॥४९॥ न्त्यप्युपाददे सर्वम् । सुमहान् प्रसाद इति वाक् कामान्धा वञ्चनाहीं यत् ॥१५॥ युग्मम् ॥ एवं वस्तुप्रेषणकुशलप्रश्नादिना दिनाः कतिचित् । आशावशतो व्यङ्ग्याशयेन खलु निन्यिरे राज्ञा ॥१६॥ राजाऽहमुत्तमोत्तमर Jain Education For Private Personel Use Only Totjainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ Jain Education मणीस्पृहणीय उत्तमा त्वं च । लक्षकशब्दैर्दृत्येत्ययमाशयमकृत लक्ष्यमथ ॥ १७ ॥ अथ मन्मथव्यथावान् मुखेन दृत्या अवाच्यमपि वाच्यम् । कृतवान् स्वाकृतमसौ स्मराब्धिपूरस्य वृद्धिरहो ! ॥ १८ ॥ तदभिप्रायस्तस्या दहनप्रायः श्रुतेः पथा प्रविशन् । देहं ददाह नहि यत् प्रागन्तः सहनमिह हेतुः ॥ १९ ॥ समधिकतापस्तु तथा व्यथाप्रथामादधे यथा नैनाम् । वुद्धिबलसलिलमहर हृत्युत्तरजडधियस्तस्याः ॥ २० ॥ प्रत्यावृत्त्य च दूत्या क्षित्याः पत्युर्निवेदितेऽथ तथा । अनिषिद्धमनुमतं स्यादित्यासीत् प्रमुदितात्मा सः ॥ २१ ॥ कामिजनकामधेनौ यामि न्यामथ च चौर इव निभृतम् । स मदनवेगवशोऽस्याः सदनमगान्मदनवेगनृपः ॥ २२ ॥ कामं कामार्तस्तां विलोक्य परमप्रमोदमयमदधात् । युक्तमयुक्तं तु सती साऽप्येतदर्शनात्तमधात् || २३ || अन्तद्वेषविषादौ संवृत्य विवृत्य विभ्रमं व मनाक् । आसनदानाद्युचितप्रतिपत्तिं व्यधित सा नृपतेः ||२४|| मय्यपि महाननुग्रह इह य त्पादावधारणं विदधे । इत्याद्युक्त्याऽऽदृतिमप्यदीदृशद्धीरहो सुदृशः ॥ २५ ॥ संवाद एवं सततं तनुवचनमनस्सु शस्यने सत्याः । तस्यास्त्वभूत् प्रशस्यो भृशं विसंवाद एव तदा ॥ २६ ॥ सत्यप्यसतीचेष्टितमसृष्ट कष्टं खशीलपुष्ट्यै सा । किमशुचिसङ्गं कुरुते न केतकी सौरभसमृद्ध्यै ॥ २७॥ सोऽथ कृतार्थमन्योऽभ्यधत्त धन्येऽवरोधमानेतुम्। त्वामागतोऽस्मि न यतो भाति विना काञ्चनं रत्नम् ॥ २८ ॥ छेकोक्त्या साप्यवदन्नृदेव ! देवेन सत्यमुक्तमिदम् । परमप्रियं महाहितहेतुः श्रुतिगोचरीचक्रे ॥ २९ ॥ भर्त्तरि चिन्ताकर्त्तरि सति किन्तु कथं नु युज्यते तदि| दम् । उदयश्रीरपि भाखति भाखति सति भजति न मृगाङ्कम् ॥ ३० ॥ स विहस्य रहस्यमपि प्रकाशयन्नाह - tional w.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ पायडा हुंति ॥ ३४ ॥ ३५ ॥ तच्छुद्धिनिर्णयामश्वेयमपि तू पणा श्राद्धप्र रमणि! रमणं ते । मरणार्थमेव विषमे कार्यमिषात्सङ्कटेऽक्षैप्सम् ॥३१॥ क च तस्य जीवितव्यं वाय॑न्तर्निपततः १०गाथातिसूत्रम् प्रतिज्ञातः । तद्भष्टश्चेत् पश्चादागन्ता तर्हि हन्ताऽस्मि ॥ ३२॥ अयमारेभे दम्भारम्भो रम्भोरु ! बत तवैवार्थे । यां हिंसा स्वीकुरु तत्तरसा मां धिक्कामान्धान् खगोप्यभिदः ॥ ३३ ॥ उक्तं हि-"कुविअस्स आउरस्स य वसणासत्तस्स | त्यागे हरि॥५०॥ रायरत्तस्स । मत्तस्स मरंतस्स य सम्भावा पायडा हुंति ॥३४॥" अशुभस्य कालहरणं शुभकरणं सा विभाव्य बलवृत्तं तदनु जगौ । केयं त्वरा नराधिप ! कराग्रगे काम्यकृत्येऽस्मिन् ॥ ३५॥ तच्छुद्विनिर्णयावधि विधाय धैर्य प्रभो! २१७-२४४ प्रतीक्षध्वम् । अत्यौत्सुक्यं श्रेयः प्राप्तमपि त्रासयत्यचिरात् ॥ ३६॥ उर्वीशोऽप्यविमृशन्मद्वश्यैवेयमपि तु पति-16 मृत्योः । निर्णयमपेक्षते तत्तं कुर्वे कपटवृत्त्याऽपि ॥ ३७॥ तदुपायमायतिहितं सपदि विदध्यामिदं हृदि ध्या-18 त्वा । वचनमनुमत्य तस्याः पुण्यैः प्रहितोऽनुगृहमगमत् ॥ ३८॥ साऽपि खवुद्धिकौशलपालितशीला व्यलोकतानुकलम् । आगमनं निजभ स्तोयमुचश्चातकीवोत्का ॥ ३९॥ अथ हरिबलः खकगृहखरूपविनिरूपणाय || निपुणात्मा । कुसुमश्रियमुद्याने विमुच्य कुसुमश्रियः स्थाने ॥ ४० ॥ स्पश इव सुनिभृतवृत्त्या समेत्य निजभ-151 शिवनसंनिधौ वचन । गुप्तस्थितिरौषीत् सखीमभि खप्रियां ब्रुवतीम् ॥४१॥ युग्मम् ॥ चिरयन्प्रेयान्नायात्यद्यापि नृपस्तु कपटतः स्फुटयन् । तदमङ्गलगिरमत्रागन्ता चेत्का गतिस्तन्मे ? ॥ ४२ ॥ आधास्ये किमतः परमुत्तरमिह ||॥५०॥ शीलमाः कथं धास्ये ? । प्राणप्रहाणमेव हि शरणीकरणीयमिदमर्थे ॥४३॥ श्रुत्वा स इति सतीत्वाव्यभिचरिते निश्चये प्रियाचरिते । अतितुष्टः प्रकटोऽभूज्झटिति यदिष्टं शुभमिवास्याः॥४४॥ सुविपुलपुलकोत्कलिकाका! JanEducatifal For Private Personel Use Only 10 .jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ लिततनुयष्टिरिष्टगीस्तस्मै । स्वागतपृच्छापूर्व सर्व सा प्राह नृपवृत्तम् ॥४५॥ सोऽपि च निजवृत्तान्तं प्रस्थानवि हागमप्रान्तम् । कथयामास यथास्थं प्रेमस्थाने हि किं गोप्यम् ? ॥ ४६॥ रसवशतः सहसोक्त्वा कुसुम-1 श्रीस्वीकृति कृती सोऽस्याः। आशय मनसि विकृति खस्याकृत धिकृतिं यावत् ॥४७॥ तावदवादीदेषा निःशेषानन्दकन्दलितदेहा । सा सुभगा मद्भगिनी वनीस्थिता किमिह नानीता ? ॥४८॥ उत्कण्ठुला मिमेलिषुरहमस्यायामि संमुखमिदानीम् । विपरीतलक्षणेयं किमुताविपरीतमेवेदम् ॥४९॥ खहृदीति संदिहाने पत्यौ सत्यौचितीकृते साऽवक । त्यज निजमिह सन्देहं स्नेहं सम्यग् हृदि वहेऽहम् ॥५०॥ द्रुह्यन्ति मुधा मूढा मिथः फलं 18 स्वस्वकर्मवशमिह यत् । उक्त्वेत्यनुपतिमगमत् सा सुमुखी संमुखममुष्याः ॥५१॥ तामायान्तीं दृष्ट्वा हृष्टा पर्युल्ल-18 लास सहसा सा। विकसितिरुचिता कुसुमश्रियो वसन्तधियो योगे ॥५२॥ ते पदपतनालिङ्गनकुशलप्रश्नादि|भिर्मियश्च तथा । सप्रेम समगसातां यथाऽऽप्नतां सत्यभगिनीत्वम् ।। ५३ ॥ न सपत्नी स्वसपत्नीमपि सौदर्यामजयंतः लिह्येत् । ते तु विजातीये अप्यतिस्नेहावहह पतिभाग्यम् ॥ २४ ॥ ताभ्यां सहितः स्वहितं किमपि |विमृश्य प्रकाश्य किञ्चिदसौ । कञ्चित् पुरुषं प्रेषीत् खागमनज्ञप्तये राज्ञः॥५५॥ गत्वा सोऽपि बभाषे विभीषणं नृप ! निमच्य तत्पुत्रीम् । परिणीयोपवनमिह प्रापदहो! हरिबलः कुशली ॥५६॥ वाक्येन कर्णजाहावगाहिनाऽनेन निहत इव हतधीः । दध्यौ धराधवोऽन्यद्ध्यातं जातं तु धिगिहान्यत् ॥ ५७॥ कथमयमगमल्लङ्कामलभत लङ्कापतेः सुतां च कथम् ? । सत्यमसत्यमुतेदं सम्प्रति कर्ताऽस्मि हा ! किमहम् ? ॥५८॥ शिशुपाल इव Jain Education A nal For Private & Personel Use Only mainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् स लोलः क्षमापालचक्षुभे यदभ्यधिकम् । सहसैव हरिबलस्यागमने तत् किमपि नहि भ(न)व्यम् ॥५९॥ धा_-181 १०गाथामवष्टभ्य पुनः कुतो भयं मेऽकुतोभयस्य ततः । बहुमानदानपूर्व हरिं निरीक्षे परीक्षेऽपि ॥६०॥ ध्यायन्निति यां हिंसागुरुकृत्यं कृतमतेनेति तं युतं प्रियया । प्रावीविशद्विशांपतिरतुच्छमहिमोत्सवैः स्वपुरम् ॥ ३१॥ प्रापय्य सोऽपि त्यागेहारजायाद्वयं स्वसौधं च सौधरसतुम्बम् । नृपसभमागत्य नृपं तदैव दैवतमिवानतवान् ॥ १२॥ बहु सत्कृत्य स बलवृत्तं २४५-२७२ राज्ञा पृष्टोऽभाषिष्ट शिष्टधीः स्पष्टम् । कष्टात्प्रभो ! प्रकृष्टात्कृतपूर्वी कृत्यमन्त्रागाम् ॥६३॥ तथाहि-चलितोडहमितः कतिचिद् दिवसैः सन्निधिमपानिधेः प्रापम् । तं दुस्तरं तरीतुं त्वशक्नुवान् बाढमुद्विविजे ॥ ६४ ॥ तावद्वाडौं राक्षसमभिमुखमायान्तमेकमद्राक्षम् । नास्पाक्षं भयमथ तं लङ्कास्यौपयिकमप्राक्षम् ॥६५॥ सोऽप्या-| | ख्यद्यः पुरुषः पौरुषतः काष्ठभक्षणं कुर्यात् । तस्यैव हि लङ्कायां भवेत्प्रवेशश्च मानश्च ॥६६॥ विनिशम्येति व्यमृशं निश्चयिक निधनमत्र सांशयिकम् । लङ्कागमनं तु तदप्यवश्यकृत्यं प्रभोः कृत्यम् ॥ ६७ ॥ धिक सेवकब्रुवं तं यः प्रभुकृत्ये बिभेति बत मृतितः। कार्याशयाऽपि मरणं श्लाघाकरणं हि सुभदानाम् ॥ ६८॥ इत्युरसिकृत्य सत्यप्रतिपत्तिरहं विचिन्त्य मृत्युचिताम् । महतीं चितां नितान्त हुताशमुद्दीपयामास ॥६९॥ इह सहसा| साहसतः प्राविशमचिराच भस्मसादभवम् । कः स्यात्कालविलम्बः प्रज्वलने जाज्वलज्ज्वलने ॥ ७० ॥ तद्भस्म-18 विस्मयास्पदमुपदेवादाय वृत्तमभिधाय । व्यक्तं मुक्तं नक्तंचरेण खचरेशितुः पुरतः ॥७१॥ सात्त्विकवृत्त्याऽद्भुतया | तयाऽतितुष्टः खशक्तितः स नृपः । सरमिव भस्मीभूतं भूतपतिर्मामुदजिजीवत् ॥ ७२ ॥ तत्समयमुत्थिते मयि Jain Educatio n al (OJw.jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ नृपेन्द्र ! तद्रूप एव देव इव । स भृशं प्रशंसनपरः परमाग्रहतः सुतां प्रादात् ॥७३ ॥ तेनैव तेन महता महेन| वीवाह आवयोनवयोः। प्रददे च दिव्यदृष्याभरणद्रविणादि बहु मह्यम् ॥ ७४ ॥ करमोचने च तस्याः समाद| देऽश्वीयहास्तिकादि न तु । अपि दीयमानमत्रागमनप्रतिबन्धहेतुत्वात् ॥ ७५ ॥ अत्रैव निवस साधय विद्यांश विद्याधरीभवाभिनवान् । भुक्ष्व च भोगानपि नववल्लभयाऽभिनवभवनेषु ॥ ७६ ॥ इति खेचरेश्वरे बंभणति| भणामि स्म निजसुतविवाहे । त्वां देव ! निमन्त्रयितुं प्रहितोऽस्मि विशालपुरपतिना ॥७७॥ शिथिलीकृत्य ततस्तत्कृत्यमहं कथमिवेह तिष्ठेयम् ? । निष्ठेयं खलु महतां परकृत्यकृते वकृत्यहतिः॥ ७८॥ सद्यः प्रसद्य तन्नः |पावय पादावधारणेन पुरम् । सोऽप्याह याहि तर्हि खयमेष्यामोऽहि वैवाहे ॥७९॥ एतद्विषये राज्ञाऽभिज्ञान-11 मदस्त्वमर्पयेरितिवाक् । खं चन्द्रहासखई ममार्पयामास दिव्यमसौ ॥ ८०॥ तेनैव दैवशक्त्या संप्रेषि सप्रियोऽप्य हमिहाशु। हरिरित्युक्त्वा प्रददे नृपाय निपुणः कृपाणं तम् ॥ ८१॥ तादृकन्याखडाभिज्ञानात्तत्तदुक्तियुक्त्या च । मेनेऽखिलमपि नृपतिस्तत्सत्यासत्यमपि सत्यम् ॥ ८२॥ सत्याधारमसत्यं सत्यं प्रत्येति सत्यमेव जनः । कर्पूरपूरमिलितं कर्पूरतयैव रेणुगणम् ॥ ८३ ॥ काणः काक इवैको धूर्ती मन्त्री न तद्बचो मेने । मनसा वचसा तु न सोऽप्यपाचकार च्छलालाभात् ॥ ८४॥ नृपसर्प पिशुनचौरक्षुद्रसुरश्वापदारिशाकिन्यः । दुष्टा अपि किं कुर्युश्छलं विना निष्फलारम्भाः॥८५॥ पटुकपटादतिविकटे क्षिप्तोऽसौ सङ्कटे मया कुधिया। मदचनकृते भस्मीभूतस्त्वयमुत्तमत्वमहो! ॥ ८६ ॥ सन्मान्यतमस्तदयं विचिन्तयन्नेवमवनिपः सभ्यान् । प्रत्याह Jain Educatio n al For Private & Personel Use Only Karjainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ श्राद्धप्र- ति०सूत्रम् ॥५२॥ साहसमहो ! अहो ! प्रतिज्ञातनिर्वाहः ॥ ८७॥ सौभाग्यभाग्यसङ्गतिरहो ! अहो ! अस्पृहा ! निजार्थेऽस्य । १०गाथाखखामिकत्यकौशलमहो ! अहो ! मे सुहृत्परमः ॥ ८८ ॥ श्लाघामनघां घोषन् क्षितिपतिरिति सच्चकार सार-बायां हिंसातर नुष्यभूषणायैः प्रजिघाय गृहं स बहुमहम् ।। ८९॥ तात्त्विकवृत्तिधर्मे सात्त्विकवृत्तिश्च विषमका-त्यागे हरिआयेषु । किं वा कामगवीवत्कामितममितं तनोति नहि ॥१०॥ तस्येत्यसमसमृद्धिं दर्श दर्श स्पृहावहां बहुशः ।।। तत्कृतकृत्याकरणात्तदा निनिन्दुः सदस्याः खम् ॥९१ ॥ अपि कातरः प्रवीरावदातमवदातसम्पदं पश्यन् ।। २७३-३०० लभतेऽम्लिकाविलोककदन्तोदकसंप्लवायितताम् ॥ १२॥ तत्प्रभृतिपतिपरमप्रसादपात्रस्य तस्य किमपि यशः। तदभूधद्भरिनुतौ पुरमखिलं भुखरमुखमासीत् ॥ १३॥ कोपो भयेन लोभोदयेन मानः सुखेन दुःखमिव । स्नेहः कलहेन महेन शुग विषादश्च हर्षेण ॥१४॥ कामग्रहोऽतितीवोऽन्तरितस्तद्वत्तविस्मयरसेन । अवनिपतेर-18 जनि ततः शनैः शनैर्मन्दमन्दतरः ॥ ९५ ॥ युग्मम् ॥ सङ्कल्पयोनिजन्मनि मूलं सङ्कल्प एवं नत्वन्यत् । सङ्कल्पस्य विकल्पान्तरेण नाशे तु सोऽस्तु कुतः ? ॥९६॥ यदुक्तम्-“काम ! जानामि ते रूपं, सङ्कल्पात् किल जायसे । न त्वां सङ्कल्पयिष्यामि, न च मे त्वं भविष्यसि ॥१७॥ स रतिप्रीतिरताभ्यां ताभ्यां द्वाभ्यां द्विधा प्रियतमाभ्यां । सरतिप्रीतिः स्मर इव हरिरशुभलक्ष्यचरितोऽसौ ॥९८॥ असहिष्णुरिमं हरिबलमहिमानममानमत्सरः सचिवः दौष्ट्या भूविभुभुक्त्यै युक्त्यैनं प्रेरयनितराम् ॥१९॥ बहुबहुमानावर्जितमना मनाग्मुग्धधीः कदा|चिदथ। अपि वारितः प्रियाभ्यां प्रचकल्प स समग्रसामग्रीम् ॥३००॥ अविभाव्य भाव्यनर्थ भुक्त्यर्थं पार्थिवं सप Jain Education a l For Private & Personel Use Only Jorjainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ रिवारम् । मत्र्यादिकैरपि समं निमत्रयामास सोल्लासः॥शायुग्मम् ॥ भुक्तिसमये च ताभ्यां नवनववेषान् विधाय सविशेषान् । परिवेषणादि विदधे वकौशलं दर्शथितुमतुलम् ॥२॥ प्रेतग्रहश्छलादतिदौःस्थ्यादाधिः कुपथ्यतो व्याधिः। कुनयात्कुयशः कोपः कटूक्तितः शोक इष्टमृतेः॥३॥ जलदनिनदादलकश्वाविषमनिलाच्च वहिरिव राज्ञः । तद्दर्शनान्मनोभूः प्रादुरभूदप्यसन प्रायः ॥४॥ युग्मम् ।। इयतीः सुदतीः कौतस्कुतीः कृती, प्राप्तवान् प्रतीते तु । दे एव हन्म्यमुं चेदिमास्तदानीं मदायत्ताः॥५॥ इति तर्कात् कर्कशहद्भुक्तोऽसौ सत्कृतः खसद्मगतः। भावं विभाव्य जगदे दुर्मतिसचिवेन सचिवेन ॥६॥ कृतरतिपोषे योषे इमे उभे एव देव ! जानीयाः। अनुरक्ते भक्तिं तव नवनववेषैस्त्वपूपुषताम् ॥७॥ तच्छवणाद्धरणिधवो द्विगुणरणरणकमुदृणन्नगृणात् । मन्निन् ! मन्त्रय हरिमृत्यूपायमायतिहितं तर्हि ॥ ८॥ खल इव लब्धावसरः सचिवः प्रोवाच देव ! हरिवचनम् । वञ्चनपरं नृणां यत् क जीवनं प्रविशतो ज्वलनम् ? ॥९॥ यमराजाह्वानमिषादक्षेपात् क्षिप्यते तदग्नौ सः। अषडक्षीणं क्षोणीरमणोऽप्यनुभणितवांस्तदिदम् ॥ १०॥ धिग धिम् धृष्टान् दुष्टान् पापिष्टानवमतान्यभवकष्टान् । ये दुर्धियः परेभ्योऽप्याप्ततया दुर्धियं ददते ॥ ११॥ हरिमाह्वाय्य नरेन्द्रोऽन्यदाऽवदद् युज्य ते न ते सुहृदः । आदेष्टुं तदपि वदाम्यनन्यसाध्यं हि नः साध्यम् ॥ १२॥ निमिमन्त्रयिषोऽस्मि यमं समं सुरैः K/किङ्करैरिहोद्वाहे । वहिप्रवेशसाध्यं सिद्ध्यति तत्किन्तु भवतैव ॥ १३ ॥ सिंहस्य साहसजुषः सुजनस्य घनाघ नस्य शशिनश्च । भानोश्च बृहद्भानोरनन्यसाधारणी शक्तिः ॥१४॥सात्त्विकमुकुट ! प्रागिव तत्साधय साध्य Jain Education lainelibrary.org a For Private Personal Use Only l Page #172 -------------------------------------------------------------------------- ________________ श्राद्धप्र तिसूत्रम् ॥५३॥ |मिति विभोर्वचनम् । सचिवप्रपञ्चरचनं निश्चित्य स चिन्तयांचकृवान् ॥ १५॥ प्राग्वदुष्टं न्यदिशक्ष्मापः पाप ४|१०गाथास्य धीसखस्य धिया। धिम् भुक्तिसत्कृतिफलं यद्वा युक्तं कुपात्रेऽदः॥१६॥ यदुक्तम्-"उपकृतिरेव खलानांयां हिंसादोषस्य महीयसो भवति हेतुः । अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम् ॥१७॥ प्रागुक्तकथा वितथा मा त्यागे हरिभूदित्यभ्युपेत्य भूपोक्तम् । काञ्चिद्विचिन्त्य च धियं न्यवेदयद्दयितयोः स ततः ॥ १८॥ प्राग्वारणात्तु ताभ्यां बलवृत्तं |किमप्युपालभ्य सभ्यमभ्युदितम् । आधास्यावः स्वधिया साधुतरं त्वं चिरं जीव ॥ १९॥ अथ पार्थिवः पुराह-11 ३०१-३२८ हिरचीकरहारुभिश्चितां निचिताम् । प्रज्वलितां ज्वालयितुं यशःशरीरं स्खमिव सर्वम् ॥ २०॥ बहमानं दर्शयितुं प्रत्याययितुं परांश्च सपरिकरौ । अथ तं संप्रेषयितुं समीयतुः क्षितिपमन्त्रिपती ॥ २१ ॥ किमिदं विदम्भमथवा सदम्भमतिसम्भ्रमेण सममिलत । तत्र च विचित्रवचनाः पौरजनाः प्रेक्षितुं कुतुकम् ॥ २२॥ तारक इव नवपयसः पूरे दरेण पश्यतां तेषाम् । किञ्चित्प्रविचिन्त्य चितावहावहाय स विवेश ॥ २३ ॥ तैः स्पष्टमेष | दृष्टः प्रविष्टमात्रश्च भस्मसाद्भूतः । हाहारवाश्रुपातैः शुचा मुदा त्वधिपसचिवाभ्याम् ॥ २४ ॥ हरिहरिहरिबल-16 नामा हरिधामा धीरवीरकोटीरः । कपटेनानेन मुधा वसुधाधीशेन दग्धः किम् ? ॥२५॥ आ ज्ञातमस्य लक्ष्मीललनालुब्धो ध्रुवं व्यधादधिपः । दुर्थीसखधीसख्यादीदृक्षं धिगधमद्वितयीम् ॥ २६॥ इत्यादि तदैव तयोनि|न्दाद्वैतं जनेऽजनिष्ट यतः। प्रसरीसरीति दुर्गन्धवदुग्रं हाईमपि पापम् ॥ २७ ॥ हरिरथ संस्मृतजलनिधिसुरस-12 |निधितो मनागपि न दग्धः । प्रत्युतजात्योत्तप्तस्वर्णमिवोद्दीप्रदीप्तिरभूत् ॥ २८ ॥ अञ्जनसिद्ध इवाजनि जनैर Jain Education anal ainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ ॥३४॥ मिन्यौ मायनेति युज्यतया सेवक श्यश्च तत्क्षणे स ततः। स्थित्वा काप्यपदोषप्रदोष एव स्वगृहमागात् ॥२९॥ मुदिताभ्यां दयिताभ्यां सुविस्मिताभ्यां कृतस्मिताभ्यां च । सिक्तोऽभूत्तुम्बगतामृतेन सुरवञ्च दिव्यतनुः॥ ३०॥ अन्यकृते कष्टकृतां विपदपि सम्पद्यते सपदि सम्पत् । अगुरोर्न किं गरीयान् दहनाद्गन्धप्रबन्धविधिः॥३१॥ यावत्प्रेमालापं तनोति ताभ्यां स तावदावसथे । तत्राजगाम कामं प्रकाममत्तः क्षणाक्ष्मापः ॥ ३२॥ ताभ्यामभ्यायान्तं भूधवमवगत्य पत्युरित्यूचे । गूढं स्थित्वा किञ्चित्कौशलमवलोकय प्रिय ! नौ ॥३३॥ विहिते तथैव हरिणा हरिणाक्ष्यो क्षोणिपस्य साक्षेपम् । प्रतिपत्तिमासनाद्यां दक्षे न्यक्षामसृक्षाताम् ॥ ३४ ॥ पप्रच्छतुश्च सम्प्रति किमागमो देव ! देवपादानाम् । सोऽप्याह ग्रहिल इव स्वयं हसन्नुल्लसंश्च भृशम् ॥ ३५ ॥ कामिन्यौ मानिन्यौ नो जानाथे कथं पृथूत्क-18 ण्ठः । आनेतुमागतोऽहं युवा युवामिह निजावासे ॥ ३६॥ ते पाहतुस्ततस्तं नेतस्तव नेति युज्यते वक्तुम् । सेव-16 कजनस्य जनकः पोषकृते यत्प्रभुः प्रथितः ॥३७॥ पररमणी सुररमणीरमणीयाऽप्याशु सुपरिहरणीया । सेवकरमणी तु नृणां स्नुषेव दूराद्विशेषेण ॥ ३८॥ राजा भवेत्प्रजानां दण्डविधानादकृत्यविनिवारी । यदि सोऽप्यकृत्यकारी विनिवारी तर्हि कस्तासाम् ? ॥ ३९॥ यामिकतस्तास्कर्य धाटीपातश्च रक्षकनरेभ्यः । पानीयतः प्रदीपनमिदं तमःप्रसरणं तरणेः॥४०॥ तव कोऽयमसद्धह इह मामेते यदुत कामयिष्यते । प्राणान्तेऽपि हि नावां शीलं कलुषीकरिष्यावः॥४१॥ यतः-"वरं शृङ्गोत्तुङ्गाद्गुरुशिखरिणः क्वापि विषमे, पतित्वाऽयं कायः कठिनदृषदन्तर्विदलितः । वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने, वरं वहौ पातस्तदपि न कृतः शीलविलयः Jain Educatio n al For Private Personal use only Jw.ininelibrary.org Page #174 -------------------------------------------------------------------------- ________________ श्राद्धप्र Singer" तद्विरम विरम विरसात् पररमणीरमणपापतः परमात् । यदनीतिरीतिरीतिप्रतान इव ऋद्धितानवकृत् ||१०गाथा ॥४३॥ यदुक्तम्-"सत्यपि सुकृते कर्मणि दुर्नीतिरेवान्तरे श्रियं हरति । तैलेऽनुपभुक्तेऽपि हि दीपशिखां हरतियां हिंसा वाताली ॥४४॥ श्रेयस्कामेन ततः प्रवर्तितव्यं नये न पुनरनये । नय एव सर्वसम्पन्मूलमलङ्कारकश्च नृणाम् | त्यागे हरि॥५३॥1॥४५॥ यतः-"मेषु सलिलं सर्पिरेषु मदने मनः। विद्याखभ्यसनं न्यायः, श्रियामायः प्रकीर्तितम् ॥ ४६॥ वलवृत्तं श्रुतेन बुद्धिः सुकृतेन विज्ञता, मदन नारी सलिलेन निन्नगा। निशा शशाङ्केन धृतिः समाधिना, नयेन चाल- ३२९-३५६ थियते नरेन्द्रता ॥४७॥" इत्यादि नवनवोक्त्या नवनवयुक्त्याऽप्यबोधि नैव नृपः । अभिनवमहाज्वरादौ सदौ४ी पधायपि मुधा भवति ॥४८॥ पृथुमन्मथदुर्व्यथया कथयामासाथ पार्थिवः कथमाः। प्रार्थनपरे नरेन्द्रे मय्यप्यथि नानुरज्येथे ॥ ४०॥ मा पतिशङ्कां कुरुतां तदर्थमेवास्य भस्मसात्करणात् । युवयोनवथोस्तस्माद् गतिरहमेवेह रतिहेतुः॥ ५० ॥ अबले बलादपि युवामबले अवलेपवान ग्रहीताऽहम् । तत्खरसेनागच्छतमतुच्छ एवं || मिथः लेहः ॥५१॥ श्रुत्वेति जगदतुस्ते धिग धृष्टध्वाङ्ग इव निषिद्धोऽपि । कटु रटसि कपटपटुधीनिकटतटस्थः कथङ्कारम् ॥५२॥ अपसर दूरे नो चेल्लभसे रभसेन पापफलमतुलम् । सेत्युक्तोऽहङ्कारात्करोति यावद् बलात्का रम् ॥ ५३॥ कुसुमश्रिया स तावत् सद्यो विद्याबलेन दृढबन्धैः । तस्करबन्धं बद्धाऽपात्यत पेतुर्यथा दन्ताः IS॥५४॥ विशदा वयं सदाऽन्योपकारिणश्चैष सकलुषोऽन्येषाम् । अपकारीति किमेतत्यक्त्वा दन्ता गता दूरे R॥ ५५ ॥ दुर्निग्रहोऽप्यनग्रहः सहाहंकृतिग्रहः सहसा । अतिभीत इव द्विजवरसार्थोऽनश्यत्तदा तस्य ॥५६॥ Jain Education W onal For Private Personel Use Only IALMAjainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ दृढपाशवन्धबन्धनदशनभ्रंशोत्थया महाव्यथया । अथ दु:स्थितः स गाढं मन्द इवामन्दमाक्रन्दन् ॥ ५७॥ लालाक्रन्दरदच्युतिभूपाताश्रीकतादिनाऽऽप तदा।स युवाऽपि वाईकं हा लाभेच्छोर्मूलमपि नष्टम्॥२८॥उक्तश्च“कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः । विदधति तथाऽपराधं जन्मैव यथा वृथा भवति ॥५॥ परदाररिरंसायामपि ही निविडं विडम्ब्यते जन्तुः । दृष्टिविषदुष्टविषधरदृष्टावपि वा न किं मृत्युः ॥ ६०॥ सङ्कन्दनं क्षितेरथ वीक्ष्य कृताक्रन्दनं विगतरदनम् । अतिहीनदीनवदनं कृपया साऽवक कृपासदनम् ॥ १॥ तत्तत्परपापपरोऽप्यपारकृपयाऽऽर्द्रया मया त्वरया । अपि मोक्ष्यसेऽत्र न पुनः परत्र देवेन नरकादौ ॥ १२॥ मा पुनरेवं कार्षीरित्याद्युपदिश्य बन्धनान्यस्य । विनिरस्य तस्य तरसा दुष्कर्माणीव मूर्त्तानि ॥६३ ॥ झटिति ततः सुस्थानःस्वस्थीभूतः स भूतलस्थोऽपि । यद्वा हरिप्रियायाः प्रसादतः किं सुदुष्पापम् ॥ ६४ ॥ खं बहु शोचन्नुच्चैरमंदमन्दाक्षमन्दमन्दगतिः । अनुतप्तः सविगुप्तः सुगुप्तमाप्तस्ततः स्वगृहम् ॥ ६५॥ अतिवाह्य बाह्य-19 सुखदैरौपयिकैस्तां निशां विशां नेता । किञ्चिन्मिपपिहितमुखः प्रगे हियाऽऽस्थानमास्थितवान् ॥६६॥ मत्र्याप्ततया विदितात्तदुदन्ताद्विदिततत्त्व इव भवतः। भयविस्मयकरुणरसैयुगपदिवापत्रिरूपत्वम् ॥ ३७॥ अथ हरिबलोऽवलोकितसकलकलत्रातिचित्रतरचरितः। नृपती गृहाद्गते सति प्रति प्रिये तत्प्रियं प्राह ॥ ६८॥ अनुचितकर्तुनृपतेः समुचितमेवेदमादधे द्वाभ्याम् । आस्फालनविप्लवमृते प्रत्येति न जातु यन्मूर्खः ॥ ६९॥ मन्त्री त्वस्य धरित्रीधवस्य दुर्बुद्धिदानतो दम्भी। कुपथे प्रस्थापयिता रथस्य दुःसारथिर्यद्बत् ॥७०॥ नृपतिर्नरश्च नारी तुरगस्त प्रा.प्र.स.१. Cltional For Private Personal Use Only Jw.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ।। ५५ ।। Jain Education त्री च शास्त्रमथ शस्त्रम् । चारुत्वाचारुत्वे स्यातामेषां परायते ॥ ७१ ॥ उक्तं हि - "बल्ली नरिंदचित्तं वक्खाणं पाणिअं च महिलाओ । तत्थ य वच्च॑ति सया जत्थ य धुत्तेहि निजंति ॥ ७२ ॥” दुर्मन्त्रिणैव नृपतिर्ज्वर इव विषमेण संनिपातेन । दुष्प्रतिकारस्तत्प्राग् युक्तस्तस्य प्रतीकारः ॥७३॥ दुष्टाशयश्च जीवन्नहिवन्न हि जातु मुञ्चति प्रकृतिम् । तद् ध्रुवमनर्थमूलं समूलमुन्मूलनीयोऽयम् ॥ ७४ ॥ काऽस्तु च कृपा कृपालोरपि घात्ये दुर्नयादमात्येऽस्मिन् । ननु दमनं दुष्टानां शिष्टानां पालनं न्याय्यम् ॥ ७५ ॥ दम्भप्रपञ्च एवोपायस्तन्निग्रहाय निरपायः । तत्कृतदम्भानुसृतेर्दम्भी दम्भेन यत्साध्यः ॥ ७६ ॥ कवयोऽप्याहुः - " व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥ ७७ ॥” मन्त्रविदां किल मन्त्र: सर्वत्र श्लाघ्यते चतुष्कर्णः । षट्कर्णोऽप्यस्य पुनः श्लाघ्योऽभृद्भावि सिद्धिफलः ॥ ७८ ॥ षट्कर्ण मन्त्रमसाविति कृतपूर्वी स्मृताब्धिसुरसख्यात् । दृष्याभरणैर्दिव्यैर्दिव्यं नव्यं व्यधाद्वेषम् ॥ ७९ ॥ सह रौद्ररूपमरावे त्रिप्रतिरूप दिव्यपुरुषेण । प्रातर्गतश्च नृपतेः पर्षदि हर्षादनंसीत्तम् ॥ ८० ॥ हरिमिव दिवोऽवतीर्ण हरिबलमवलोक्य सकललोकयुतः । तादृशदेषवपुषं व्यसेष्मयीत् क्ष्मापतिः सोऽन्तः ॥ ८१ ॥ धिग्मविचोऽवयं | निरवद्यं किन्तु कृत्यमेतस्य । साक्षाद्रक्षापुञ्जी भूतोऽप्ययमाययौ यदिह ॥ ८२ ॥ इति निर्णयता क्षोणीभृता महा| साहसिक्य ! सहसाऽगाः । कथमिह कोऽयं च पुमानिति पृष्टः सोऽप्यभाषिष्ट || ८३ || देहे दहनेनाहं यावदितः | पितृपतेः पुरस्तावत् । तत्किङ्करैरनायिषि तोषात्तेनोदजीविषि च ॥ ८४ ॥ तस्य प्रभावभूमेः प्रभावतोऽभूवमद्भु ational १० गाथायां जीव दयायां हरिबलवृत्तं ३५७-३८५ ॥ ५५ ॥ Page #177 -------------------------------------------------------------------------- ________________ - - K! तानाश्री। सात्त्विककष्टात्तुष्टे सुरे किमिष्टं न शिष्टानाम् ?॥ ८५॥ वाङ्मनसयोरविषयः काऽपि मयाऽदर्शि तस्यीय ऋद्धिश्च । का का कथं कथमिति क्षितिपाक्षिप्तः स पुनराख्यत् ॥८६॥ तस्या पुरी संयमनी शक्रपुरीप्रौढिदर्पसंयमनी । राजा स धर्मराजः प्रजाः पुनस्तत्र पुण्यजनाः॥ ८७॥ ख्याताऽस्य तैजसीति च सभा शुभा ताम्रचूडमथ दण्डम् । लेखनिकां पुस्तकमपि हस्तेषु चतुर्यु स च धत्ते ॥८८॥ शक्रादयोऽपि देवाः सेवाहेवाकमावहन्त्यस्य । विष्णुब्रह्ममहेशा अपि तत्तुष्ट्यै कृतक्लेशाः ॥८९ ॥ योगीन्द्रा अपि योगाभ्यास भीत्या भजन्ति तस्यैव । किंबहुना त्रिभुवनमपि वनमिव सेक्तुर्वशे तस्य ॥९॥ तस्य च सविता सविता दुस्तमसां प्रसविता प्रणाशमिह । सज्ञासज्ञा सञ्ज्ञावतीषु मुख्या पुनर्जननी ॥९१॥ भ्राता च तस्य शस्यः शनिरशनिरिवातिदःसहो जगति । मलिनाऽपि विहितविष्टपपवना यमुना पुनजामिः ॥९२॥ धूमोर्णा धूम्रमुखी द्वेष्याणां तस्य पट्टदेवी च । यानं पुनः प्रधानं धीरस्कन्धेषु धौरेयः॥९३ ॥ त्रिजगत्कृतसत्कारस्तस्यायं वैध्यतः प्रतीहारः । चण्डमहाचण्डाविति नाम्ना धाम्ना च दासवरौ ॥९४॥ लिपिकृच्च चित्रगुप्तस्त्रिजगत्सदसच्चरित्रलिपिकर्ता । ऋद्धिः सर्वाङ्गीणाऽप्यनन्यसाधारणाऽस्यैवम् ॥१५॥ तुष्टः स च कल्पतरू रुष्टस्तु कृतान्त एव सत्याह्नः । विश्वप्रभुतालक्षकमक्षणं लक्षणं ह्येतत् ॥९॥ लोकेऽप्युक्तम्-"यस्मिन् रुष्टे भयं नास्ति, तुष्टे नास्ति धनागमः। निग्रहानुग्रहो। न स्तः, स जातः किं करिष्यति ? ॥१७॥" तां तादृशीं समृद्धिं पश्यन् स्वदृशोरमंसि सफलत्वम् । लोकोऽपि वक्ति भव्यं बहुजीवनतो हि बहुदृष्टम् ॥९८॥ नाथ! मयाऽथ स युक्त्या निमन्त्रितः प्रीतिपूरितः प्रोचे । अत्यादरस्य - Jain Educatio EN.jainelibrary.org n For Private Personal Use Only al Page #178 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ५६ ॥ करणात् युक्तं वयमागमिष्यामः ॥ ९९ ॥ किन्तु सकृत्तव नेता नेता नः सौहृदं यदि समेयात् । मन्याद्यखिलब| लाढ्यस्तदुचितभक्तिं किमपि कुर्मः || ४०० ॥ अत्रार्थेऽत्यर्थं मयि मुहुर्मुहुः प्रार्थनामिव स कृत्वा । दत्त्वा दिव्यालतिवस्त्राद्यमुवाद सादरहृत् ॥ १ ॥ बह्नयोऽपि दिव्यरूपा धन्याः कन्या इमा हि मम मान्याः । तदिमामेकां परिणय पराणय प्रमदपदमस्मात् ॥ २ ॥ राजन् ! राजाऽमात्यादीनां कन्या यथोचितं देयाः । इयतैव हि मे तुष्टि भर्तृफलं भृत्यकृत्यं यत् ॥ ३ ॥ द्विषां बन्धे वधे युद्धे, दुर्गग्राहे गृहे महे । क्लिश्यन्ते सेवकाः किन्तु, नेतुरेवाखिलं | फलम् ॥४॥ इत्युचिवानहं भोस्तदा नृपाद्यास्त्वया स्यात्प्रेष्याः । भृशमुक्त्वेति विसृष्टः प्रकृष्टबहुमानतस्तेन ॥५॥ आकारणार्थमथ पथदर्शनबहुमान दर्शनार्थं च । प्रजिघाय वैध्यताह्वयमिमं स चात्मप्रतीहारम् ॥ ६ ॥ द्रुतममुनैव तु दैवतशक्त्या निन्येऽहमिह महीश ! ततः । पादावधार्यतां तत्पुरि सन्तो ह्यर्थितार्थकृतः ॥ ७ ॥ तत्संवादि तदानीमवादि तेनापि वेत्रिणाऽभ्यधिकम् । दिव्यनरे वदति यतः कुतस्तमां स्याद्विसंवादः १ ॥ ८॥ अपि धीसखः स धूर्त्तः कुधीसखस्तद्विवेद वेदमिव । मन्त्रं हि सुप्रयुक्तं वेत्तुं ब्रह्माऽपि जिह्मात्मा ॥ ९ ॥ उभयोरपि संवादादिति प्रवादात्कृताशयोन्मादात् । नृपसचिवाद्याः सर्वे गन्तुं तत्रोदसुकायन्त ॥ १०॥ यमनाम्नाऽपि नृणां भीस्तदा तु कुतुकं विवक्षवोऽभूवन् । यमगृहमहमहमिकया नृपादयोऽप्यहह लोभमहः ॥ ११ ॥ प्राग्जातदन्तपातव्यथाप्रथाऽप्यस्य ऋद्धिगृद्ध्यगदात् । प्रत्यग्राऽप्यत्युग्रा कापि समग्राऽपि दूरमगात् ॥ १२ ॥ सज्जीबभूव भूमानथ भूपात्पूर्वमेव सचिवञ्च । सामाजिका अपि मिथस्तथैव दैवप्रहतमतयः ॥ १३ ॥ दिव्यकनीदिव्यबहुद्रव्यविभूषादि Jain Educationational १० गाथा यां जीव दयाया हरिबलवृत्तं ३८५-४१३ ॥ ५६ ॥ w.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ लोभतः कतिचित् । कौतुकितयाऽपि कतिचिद्विचेरुरथ ते बहिः पुरतः॥१४॥ पौरजनोऽपि परिश्रुतमनोविनोदैकहेतुतदुदन्तात् । गृनुरुपैत्तत्सार्थे ही ही लोभस्य साम्राज्यम् ॥ १५॥ अतिमहती काऽपि चिता रचिता ज्वलिताऽप्यथो नृपादेशात् । अतिभीषणाऽपि तेषामतितोषकरी भवस्थितिवत् ॥१६॥ भस्मीभवनं निश्चितमनिश्चित दूरतश्च ऋद्ध्यादि । तदपि तदेकाग्रहृदस्तदाऽभवंस्ते भवास्थाऽहो! ॥१७॥ अत एवोक्तम्-"जा दवे होइ मई18 अहवा तरुणीसु रूववंतीसु। सा जइ जिणवरधम्मे करयलमज्झट्टिआ सिद्धी ॥१८॥” पीतासवा इव भवाभिनन्दनास्ते तदाऽतिगार्यवशात् । नवनवघोषैजेघुषुजहषुजहसुश्च नऋतुश्च ॥१९॥ यावदपूर्विकया सर्वे कुर्वन्ति वहिसादथ ते । खवपुस्तावत्कृपया स हरिः परिचिन्तयामास ॥२०॥ कुधिया मया मुधिकया महाननर्थः क एष आरब्धः।नरकेऽपि पापिनो मेक स्थानं निरपराधवधात्? ॥२१॥ शिक्षाऽपि सापराधस्यैव वुधानां हि समुचिता नो चेत् । भव्याभव्यविभागानभिज्ञदावाग्नितुलनैव ॥ २२॥ कोऽत्र ततः सदुपायः स ध्यायति यावतेति तावदवा । कृत्रिमकृतान्तवेत्री जनताश्चित्रीयमाणोऽमुम् ॥२३॥ औत्सुक्यं मा कार्घा हार्षहर्षकृत्फलं प्राप्तम् । यदि वः फलाभिलाषस्तदा मदाख्यातमातनुत ॥ २४॥ विषमोऽस्माकं खामी रीत्यैव हि तत्र युज्यते गन्तुम् । राज्ञः कोऽप्यस्ति मान्यः समं मया यातु तत्प्रथमम् ॥ २५॥ राजा ततस्ततश्च प्रजावजा अथ च धीसखोऽध्या-10 सीत् । आदौ गमने नूनं भावि ममेष्टं फलमनूनम् ॥ २६ ॥ पुरतः सम्पत्प्राप्तौ विपदः प्राप्तौ पुनर्भवेत् पश्चात् ।। धूर्तः कोऽपि हि धीमान् धिया पुमर्थ समर्थयति ॥ २७॥ दाने याने शयने व्याख्याने भोजने सभास्थाने ।।8 Jain Education For Private Personal Use Only 1OPanelibrary.org Page #180 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ५७ ॥ क्रयविक्रयेऽतिथित्वे राजकुले पूर्णफल आद्यः ॥ २८ ॥ शून्येऽरण्ये भवने ग्रामे तोये भये च संग्रामे । आरोहे - प्यवरोहे पुरस्सरेन्न पथि रात्रौ च ॥ २९ ॥ ध्यायन्नेवमवादीद्यामि खामिन्! सहामुना पुरतः । अपि राज्ञाऽनुज्ञातः कृतार्थमानीव मुमुदेऽसौ ॥ ३० ॥ अथ दिव्यनरः प्रसरज्ज्वाले ज्वलने चकार विकराले । झम्पापातं पृष्ठे | दुधः सचिवञ्च सह कैश्चित् ॥ ३१ ॥ निपतन्नेव स भस्मावशेषतां प्राप पापधीः सह हा । खमनोरथैः कथञ्चिद्यमधाम जगाम यद्वाऽयम् ॥ ३२ ॥ राजाऽपि रङ्गकलितः पतङ्गललितं तनोति तज्ज्वलने । यावत्तावदधे हरिणा | करुणायुजा भुजयोः ॥ ३३ ॥ आः किन्तु विघ्ननिघ्नं मामिह कुरुषे रुषेति परुषगिरम् । हरिराह नृपं किञ्चन सुस्थः शृणु नाथ ! वच्मि यथा ॥ ३४ ॥ असमीक्षितकृत्यकृतां नितान्तमत्राप्यमुत्र चानर्थः । कार्यं कार्यं साक्षात्समीक्ष्य सुपरीक्ष्य तक्षैः ॥ ३५ ॥ मा वेद देव ! देवैरपि यज्जीव्येत कञ्चनापि मृतः । किन्तु पटु कपटनाटकमिदं मया प्रकटितं सर्वम् ॥ ३६ ॥ दुर्मन्त्रिणैव मत्रितकुमकूटप्रपञ्च रचनातः । प्राणान्तसङ्कटे त्वन्मुखेन बहुशोऽस्मि निक्षिप्तः ॥ ३७ ॥ प्रक्षिप्यते स्म दन्तप्रपातपीडादिनिविडकष्टभरे । प्रसभं प्रभो ! भवानपि हहा ! महापापिना तेन ॥ ३८ ॥ मा जीवन् यस्त्वाप्तीभवन् परस्मै ददाति दुर्बुद्धिम् । यश्च परद्रोहपरः परधनललनारतिर्यश्च ॥ ३९ ॥ नृप ! आर्यः किं कुर्याद् यत्र कुमन्त्री कुमन्त्रमन्त्रणकृत् । दुष्टोऽपि स किं कुर्याद् यत्र सुमन्त्री सुमन्त्रपरः ||४०|| अत एव देव! दम्भप्रपञ्चतः सचिवमग्निसादकृषि । व्याधिविषद्रुमदृष्टा यथा कथञ्चिल्लघूच्छेद्याः ॥४१॥ स्वामिन्! | स्वामी त्वं मे तदुपेक्षे त्वां कथं हुताशान्तः ? । प्रविशन्तं हन्त यतः खामिद्रोहो महापापम् ॥ ४२॥ अन्येषामपि नियतं Jain Education national १० गाथायां जीवदयायां ह रिबलवृत्तं ४१४-४४२ ॥ ५७ ॥ jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ Jain Education 1 | द्रोहः स्याद्दत्तदुःखसन्दोहः । मित्रखामिगुरूणां स पुनः को वेद किं फलिता ? ॥ ४३ ॥ शृणुवन्निति भृशङ्कि - तचेता नेता क्षितेर्विचिन्तितवान् | हा वेत्ति दुष्टचेष्टितमयं मदीयं समग्रमपि ॥ ४४ ॥ इत्युद्भवन्नव महानिबिड - व्रीडाऽतिपीडया तस्थौ । न्यग्वक्रः शून्यमना विनाऽपि मूर्च्छा स मूच्छितवान् ॥ ४५ ॥ युग्मम् ॥ तैस्तैर्वचोभि| रुचितैरभिरुचितैस्तस्य तद्व्यथामथ सः । अगदैरिव सद्वैद्यः शमयामास प्रकृतिसुजनः ॥ ४६ ॥ दृष्ट्वाऽथ विदितदैवत सान्निध्याद्यद्भुतैस्तदुरुचरितैः । अतिविस्मितः स्वकशिरः स कम्पयश्चिन्तयाञ्चकृवान् ॥ ४७ ॥ एवंविधेऽपराधेऽप्येवंविधशक्तिमानयं यन्माम् । न ददाह न जग्राह च राज्यं परमोपकारी तत् ॥ ४८ ॥ स्वयमक्षमः समग्रं क्षमते क्षमया न लाति चान्यर्द्धिम् । न नवं तत्क्षमतायामिदं तु लोकोत्तरं चरितम् ॥ ४९ ॥ अस्योत्तमम्य परमोपकृतः प्राणात्किलोत्तमर्णस्य । अधमाधमोऽधमर्णः कथमनृणी भावमाप्ताऽस्मि ? ॥ ५० ॥ इत्यादितत्प्रशंसा स्वक निन्दा सादरश्विरेण ययौ । भवनिर्विण्ण इव स्वं कथमपि भवनं विभुः स भुवः ॥ ५१ ॥ अस्तोका अपि लोकाः प्रत्याशाव्यर्थताप्रथितशोकाः । विस्मयमयतद्वृत्तोपबृंहिणः खान् गृहान् जग्मुः ॥ ५२ ॥ तस्मादेवाक - स्मिक निमित्ततश्चित्तमस्य भूपस्य । वैराग्यरङ्गसङ्गममगमन्महतां हि रीतिरियम् ॥५३॥ प्रत्युपचिकीरिव ततस्तस्मै विस्मेरयौवनां स्वकनीम् । स्वां कीर्तिमिव स दत्त्वा व्यवाहयत् समहमहि शुभे ॥ ५४ ॥ करमोचनपर्वणि च प्रददे प्रमदेन राज्यमपि सर्वम् । चिरसञ्चितमिव सौवप्रतापमुचितज्ञताऽस्याहो ॥ ५५ ॥ प्राकृतदुष्कृतवितति| प्रतिक्रियां सत्क्रियां गुरोः कृत्वा । कक्षीकृत्य स दीक्षां दक्षः कृतवांश्च शिववीक्षाम् ॥ ५६ ॥ अथ काञ्चनपुर tional jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ श्राद्धप्र- नृपतिः सुताप्रवृत्तिं विभावयन्नभितः। पथिकोक्त्या तत्ताहग हरिवलवृत्तान्तमश्रौषीत् ॥५७॥ यतः-"वाली १०गाथाति सूत्रम् च कौतकवती विशदा च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनाभेः। तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्रयं यां जीव प्रसरतीति किमत्र चित्रम् ? ॥ ५८॥” संभाव्य तं च जामातरमतिमुदितः प्रधानपुरुषमुखात् । निश्चित्य कृत्य- दयायां ह॥५८॥ विद्वहमानादाह्वास्त पुत्रमिव ॥५९॥ सोऽप्युयाप्तसुपर्वाधिप इव सर्वर्द्धिपूर्वमागतवान् । सह कान्ताभिस्तिमृभि- रिबलवृत्तं कस्तत्र सुविस्मयमुदद्वयकृत् ॥ ६०॥ वत्से ! खेच्छावृत्त्याऽप्यनहया कोऽप्यवापि विश्वाह्यः । पतिरिति परभा- ४४३-४६९ ग्याऽसीत्यश्लाघि सुतापि पित्राद्यैः॥६१॥ प्रेम्णः पदे प्रदेयं निजपदमेवेति राज्यमपि तस्मै । श्वशरःप्रदाय दीसाक्षामादाय च सदयितः सिद्धः॥ १२॥ अथ हरिबल: परबलप्रसपिवलदर्पसर्पसर्परिपुः । भाग्याभ्युदयात्प्राप्त प्राज्ये राज्ये स्म पालयति ॥ ६३ ॥ प्रेयस्यस्तस्य ततस्त्वासंस्तिस्रोऽपि पट्टदेव्यस्ताः । अन्या अपि नृपकन्या: पाणिग्रहीतीर्विहितवान् सः॥ ६४ ॥ जिनदानादेः पुण्यात्फलमतुलं तद्भवेऽपि नाद्भुतकृत् । हरिनियमादल्पादपि |फलमीदृशमद्भुतं तु महत् ॥६५॥ अमृतं कन्यासूत्रं चमेच्छत्रादि चक्रिरत्नानि । वटबीजं बालेन्दुलहरिस्तन्तु-1 जन्तुश्च ॥६६॥ जात्यमणिः सिद्धरसो रसाइमेकाक्षरा महाविद्या । उपमा इमा हरिकृते सुकृतेऽल्पेऽनल्पतरफलदे ॥६७॥ सन्दानितकम् ॥ क नु कैवर्तकुकृत्यं ? केयं परमा समा (पि भूप) धियत्परमा । कटरे कोटिगुणाधिकफल-18 प्रदाच्याऽऽपि जीवदया ॥६८॥ इत्यादिना त्वनुदिनं निजनियमाराधनं नृपत्वेऽपि । लभ्यधनं तद्धन इव विभाव 18|॥५८॥ यन् व्यस्मरन्नायम् ॥ ६९॥ विस्मरति जातु नान्योऽप्यनुभवविषयीभवन्नवफलस्य । सुकृतस्य किं पुनरयं तद्भ-18 Jain Education Stional Pjainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ वसिद्धिनिधिः सुधियाम् ॥ ७० ॥ अथ सोऽन्यदा निजहदाऽध्यासीद् यद्देशनाऽमृतादासीत् । दासीव दिव्यऋद्धिर्ममेयमायाति स गुरुश्चेत् ॥७१॥ स्यां तत्कृतार्थ इति तद्ध्यानाकृष्टा इवाशु समवसृताः। ते तत्र श्रीगुरवः स्पृहैव महतां विलम्बोऽर्थे॥७२॥ युग्मम् । वनपालज्ञप्ततदागम क्षमापाल उल्लसन्नथ सः।आडम्बरेण गुरुणा जगाम सुगुरूंश्च विननाम ॥७३॥ व्यज्ञपयच्च संविज्ञः पुण्यनिधे! त्वत्प्रसादतः प्रापम् । इयती समृद्धिमिद्धामधिकं निन्द्योऽपि सद्योऽहम् ॥ ७४॥ अवधेहि धेहि करुणां कारुण्यनिधे! निधेहि सिद्धौ माम् । हृदि संमिधेहि मद्धितमभिधेहि विधेहि मयि तुष्टिम् ॥ ७५ ॥ अथ तं प्रणतं नृपति सुकृतैकरतं विचिंत्य सत्यगिरा । गुरुरगृणाद्धन्यस्त्वं धर्मे धीर्यस्य ते सुधियः॥ ७६॥ उक्तश्च-"केचिद्भोजनभङ्गिनिर्भरधियः केचित् पुरन्ध्रीपराः, केचिन्माल्यविलेपनैकरसिकाः केचिच्च गीतोत्सुकाः । केचिद् द्यूतकथामृगव्यमदिरानृत्यादिबद्धादराः, केचिद्वाजिगजोक्षयानरसिका धन्यास्तु धर्मे रताः॥ ७७॥" धर्मे वैधेऽपि पुनर्यतिधर्मश्राद्धधर्मभेदाभ्याम् । मूलं किल जीवदयाऽ| शेषस्तस्यास्तु विस्तारः॥७८॥ तामेव च निर्वोढुं कृतिनः कुर्वन्ति सर्वविरतिरतिम् । तामन्तरेण तस्या न स्यादाराधनं सम्यग् ॥७९॥ यो यतिधर्मे नालंकीणः स प्रवीण! गृहिधर्मम् । सम्यक्त्वपूर्वमङ्गी सरङ्गमङ्गीचरीकर्ति ॥८॥ सोऽपि द्वादशरूपः प्ररूपितः प्राणिरक्षणायैव । लोका अपि लक्ष्म्यै कि विद्धति विविधान्न सदुपायान् ? ॥८१॥ धर्माः सर्वेऽपि कृपां विना विनश्यन्त्यवश्यमचिरेण । छेदे हि नागवल्या दूरेऽपि दलानि शुष्यन्ति ॥ ८२॥ किं बहुना यमनियमप्रमुखमशेषं दयां विना विफलम् । बहुफलमल्पमपीदं तयेति तत्रैव यतितव्यम् || Jain Education on For Private & Personel Use Only ( C lainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ श्राद्धप्र-1॥८३ ॥ इत्यादिदेशनामृततुष्टः स विशिष्टभावतः सम्यक् । सम्यग्दर्शनपूर्व समाददेऽणुव्रतं पूर्वम् ॥ ८४ ॥ १०गाथाति-सूत्रम् शेषव्रतान्यपि स यथाशक्ति समादाय सप्रियः स्वपदम् । प्राप मुदं च तदाप्तेः सुरद्रुमातेरिव दरिद्रः॥८॥स ततःयां जीव प्रयतः खस्मिन् देशे कृतधर्मकर्मविनिवेशे । पटहोद्घोषणपूर्व न्यवारयन्मारिनामाऽपि ॥ ८६ ॥ व्यसनानि च। दयायां ह॥ ५९॥ सप्त जगत्क्लुप्तव्यसनानि सप्तनरकाणाम् । सत्यङ्कारानिव स खोया निर्वासयामास ॥८७॥ अमृतेन च तत्तुम्बक-18 रिवलवृत्तं गतेन तेन प्रतेनिरे नृणाम् । उपकारसारमतिना बहुप्रकाराः सदुपकाराः॥८८॥ यतः-"मेहाण जलं चदाणं चंदिणं । ४७०-४९६ तरुवराण फलनिवहो । सप्पुरिसाण विढत्तं सामन्नं सयललोआणं ॥८९॥” इत्याद्यगण्यपुण्यैन यनैपुण्यैश्च धर्मसाम्राज्यम् । निजसाम्राज्यं चैकातपत्रतां प्राप्यतानेन॥१०॥किं जात्या किं कृत्यैः किं सङ्गत्याऽथ किंकुलस्थित्या।। यदि सोऽपि हरिबलोऽभूद्भूपालश्चेदृशश्चाशु ।। ९१ ॥ तदुक्तम्-"कौशेयं कृमिजं सुवर्णमुपलाहूर्वाऽपि गोलोमतः, पङ्कात्तामरसः शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्टादग्निरहेः फणादपि मणिोपित्ततो रोचना, प्राकाश्यं खगुणोदयेन गुणिनो गच्छन्ति किं जन्मना? ॥९॥" ऐश्वर्यशौर्य पुरुषोत्तमतासुमहखितादिभिः स हरिः। सत्याहोऽभूचापलपङ्कासत्त्यादिभिने पुनः ॥९३॥ यद्वा तव्यावर्णनमनहमेवाहणीयचरितानाम् । साम्राज्याप्तावपि यस्तत्याज न जातु धीवरताम् ॥ ९४॥ सुरवरसमयेऽस्य बहुतमसमये यातेऽथ समय इव समयम् । ज्ञात्वा सम-1 ॥ ५९॥ यविदस्ते समया पुरमागमद् गुरवः ॥१५॥ श्रुत्वा तेषां पादावधारणं सावधारणं विधिवत् । गत्वा नत्वा तस्मिनृपे निविष्टे जगुर्गुरवः॥ ९६॥ यो यो यस्माद्व्यापकसमृद्धिमाप्नोति तेन सुतरां सः। आराध्यः स यथाऽस्मै तां Jain Education For Private Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Sपुनरधिकाधिकां दत्ते ॥ ९७ ॥ जीवदयातः सुकृतादियती प्राप्तोऽसि भोः ! परां भूतिम् । तत्तामेवाराधय साधय सिद्धिं च दुस्साधाम् ॥ ९८॥ आराधनं च भूधव! तस्याः सम्यग् यतित्व एव स्यात् । श्राद्धे सपादविंशोपक एव यतः सत्तमेऽपि दया ॥९९॥ आहुश्च-"थूला सुहुमा जीवा०॥५०॥” गाथेयं प्राग्विवृता । तत्संप्रति यतिधर्म गृहाण निगृहाण दुर्ग्रहं मोहम् । राज्यप्राज्यधनाख्यं विद्युद्विद्योतमिव विन्द्याः॥५०१॥ इत्युपदेशप्रसरद्वैराग्यरसोर्मिवर्मितः वान्तः । खपदे प्रजामुदेऽसौ संस्थाप्य ज्येष्ठमात्मभुवम् ॥ ५०२॥ सह तिमृभिर्देवीभिः। | प्रव्रज्य सदोपयुज्य यतनायाम् । दुस्तपतपांसि तप्त्वा शाश्वतभुक्तिं ययौ मुक्तिम् ॥ ५०३ ॥ युग्मम् ॥ हरिबल-18 चरित्रमिति भोः! विभाव्य भव्या इहापि पूर्णफलम् । सुकृतप्राप्तिप्रयायां जीवदपायां कुरुत यत्नम् ॥ ५०४॥ ॥ इति प्रथमाणुव्रते हरिवलधीवरकथा ॥ उत्तं प्रथममणुव्रतं साम्प्रतं द्वितीयमाहवीए अणुवयंमी परिथूलगअलियवयणविरईओ।आयरिअमप्पसत्थे इत्थ पमायप्पसंगणं ॥११॥ 'वीए अणु' इति, मृपावादः क्रोधमानमायालोभत्रिविधरागद्वेषहास्यभयत्रीडाक्रीडारत्यरातिदाक्षिण्यमौ-1 खर्थविकथादिभिः संभवति, पीडाहेतुश्च सत्यवादोऽपि मृषावादः, यतः-"अलिअंन भासिअवं अत्थि हु सचंपि न बत्तछ । सचंषि तं न सचं जं परपीडाकरं क्यणं ॥१॥" स च द्विविधः-स्थूलः सूक्ष्मश्च, तत्रातिदु Jan Education For Private Personal use only O w.jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥ ६० ॥ Jain Education ष्टविवक्षासमुद्भवः स्थूलस्तद्विपरीतः सूक्ष्मः, आह हि - "दुविहो अ मुसावाओ सुमो धूलो अ तत्थ इह सुमो । | परिहासाइप्पभवो धूलो पुण तिवसंकेसा ॥१॥" श्रावकस्य सूक्ष्मे मृषावादे यतना, स्थूलस्तु परिहार्य एव, यदावश्यकचूर्णिकृत् -"जेण भासिएण अप्पणो परस्स वा अतीव वाघातो अतिसंकिलेसो अ जायते तं अट्ठाए अण| ट्ठाए वा ण वएज" ति । अथ सूत्रगाथा व्याख्या - द्वितीयेऽणुव्रते 'परिस्थूरकम्' अतिबादरं लोकेऽप्यकीर्त्त्यादि| हेतुरलीकवचनं तच्च कन्यालीक १ गवालीक २ भूम्यलीक ३ न्यासापहार ४ कूटसाक्षित्व ५ भेदात् पञ्चप्रकारं, तत्र द्वेषादिभिरविषकन्यां विषकन्यां विषकन्यां वाऽविषकन्यां सुशीलां वा दुःशीलां दुःशीलां वा सुशीलामित्यादि वदतः कन्यालीकम् १ । एवमल्पक्षीरां गां बहुक्षीरां बहुक्षीरां वाऽल्पक्षीरामित्यादि वदतो गवालीकम् २ । | परसत्कां भूमिमात्मादिसत्कामात्मादिसत्कां वा परसत्काम् ऊषरं वा क्षेत्रमनूषरमनूषरं वोषरमित्यादि वदतो भूम्यलीकम् ३ । उपलक्षणानि चैतानि तेन कन्यागोभूम्यलीकवत्सर्वद्विपदचतुष्पदापदालीकान्यपि वर्ज्यतया | ज्ञेयानि, आहुरपि - "कन्नागणं दुपयाण सूअगं चउपयाण गोवयणं । अपयाणं दद्वाणं सवाणं भूमिवयणं तु ॥ १ ॥” यद्येवं तर्हि द्विपदचतुष्पदापदग्रहणमेव सर्वसङ्ग्राहकं किमिति न कृतं ?, सत्यं, किन्तु कन्याद्यलीकानां लोकेऽति| गर्हितत्वाद्विशेषेण वर्जनार्थमुपादानम्, कन्याऽलीकादौ च भोगान्तरायद्वेषवृद्ध्यादयो दोषाः स्फुटा एव, तथा न्यासस्य धनधान्यादिस्थापनिकाया अपहारः - अपलापो न्यासापहारो महापातकहेतुः, न्यासकर्त्ता हि परमाप्तोऽयं ममेति साक्षिणं विनाऽपि स्वधनं न्यासीकुरुते, स च महालोभाभिभूतो विश्वासघातमपि कृत्वा तदपलपति, ११ गाथायां स्थूल मृषावादातिचाराः ॥ ६० ॥ jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ न्यासापहारस्य चादत्तादानवे सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वम् ४ तथा लभ्यदेयविषये साक्षीकृतस्य लश्चामत्सरादिना कूटसाक्ष्यप्रदानात्कूटसाक्षित्वमत्र परत्र भवेऽप्यनर्थहेतुर्वसुराजस्येवाजशब्दार्थसाक्ष्ये लोकेऽप्युच्यते-"ब्रूहि साक्ष्यं यथावृत्तं, लम्बन्ते पितरस्तव । त्वदीयवचनस्यान्ते, पतन्ति न पतन्ति च ॥१॥" न्यासापहारकूटसाक्षित्वयोश्च द्विपदाद्यलीकान्तर्भावेऽपि लोकेऽप्यतिनिन्द्यत्वात्पृथगुपादानं, तथा च |लौकिकवचनं-"कूटसाक्षी सुहृद्रोही, कृतघ्नो दीर्घरोषणः । चत्वारः कर्मचाण्डालाः, पञ्चमो जातिसम्भवः॥१॥" तथा-"हस्ते नरकपालं ते, मदिरामांसभक्षिणि !। भानुः पृच्छति मातङ्गि!, किं तोयं दक्षिणे करे? ॥२॥ 18चाण्डाली प्राह-"मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः। कदाचिचलितो मार्गे, तेनेयं क्षिप्यते छटा ॥२॥ कूटसाक्षी मृषावादी, पक्षपाती झगडके। कदाचिच्चलितो मार्ग, तेनेयं क्षिप्यते छटा ॥३॥” एतस्य पञ्चविधालीकस्य यद्वचनं-भाषणं तस्य विरतेः, 'आयरिमित्यादि प्रागुक्तवदित्येकादशगाथार्थः ॥११॥ अस्यातीचारान् प्रतिक्रामति सहसा रहस्सदारे मोसुवएसे अ कूडलेहे अ। बीअं वयस्स अइयारे पडिक्कमे० ॥ १२ ॥ 'सहसेति ॥ 'सूत्रं सूचनकृ'दिति वचनात्सहसाशब्देन सहसाऽभ्याख्यानम् रहःशब्देन रहोऽभ्याख्यानं 81 खदारशब्देन च स्वदारमन्त्रभेद उच्यते, तत्र सहसा-अनालोच्याभ्याख्यानं-चौरोऽयं पारदारिकोऽयमित्याद्य श्रा.प्र.सू. ११|| For Private Personal Use Only N ainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् सदोषाध्यारोपणं सहसाऽभ्याख्यानं १, रहसि-एकान्ते कैश्चिन्मनेक्रियमाणे आकारेगितादिभित्वेिदमिदंराज- १२गाथाविरुद्धवादिकमेते मन्त्रयन्ते इत्याद्यभिधानं रहोऽभ्याख्यानं, पैशुन्यं वा रहोऽभ्याख्यानं, यथा द्वयोः प्रीतो सत्यामे यां मृषाकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति २ खदाराणां विश्वासभाषितस्या वादातीन्यस्मै कथनं खदारमन्त्रभेदस्ततःसहसादिपदत्रयस्य द्वन्द्वस्तस्मिन् ३, एवमन्यत्रापि, ननु खदारमत्रभेदे रहोऽभ्या चारप्रतिख्याने च सत्यस्यैव कथनात्कथमतिचारता ?, उच्यते, गूढमत्रप्रकाशनजनितलज्जादितः कलत्रादेर्मरणाद्यनर्थ क्र. स्थापि सम्भवात् परमार्थतोऽस्यासत्यत्वमेव, यदाहु:-"न सत्यमपि भाषेत, परपीडाकरं वचः । लोकेपि श्रूयते | यस्मात्कौशिको नरकं गतः॥१॥" खदारग्रहणस्य चोपलक्षणत्वान्मित्रादिमन्त्रभेदः स्त्रियं प्रति स्वपत्यादिमन्त्रभेदश्चातिचारतया ज्ञेयः३, तथा द्वयोर्विवादेऽन्यतरवञ्चनोपायशिक्षणं सम्यगज्ञातमन्त्रौषध्याद्युपदेशनं निकृतिप्रधानशास्त्राध्यापनादि वा मृषोपदेशस्तस्मिन् ४, अन्यमुद्राऽक्षरादिना कूटस्यार्थस्य लेखनं कूटलेखः ५ तस्मिंश्च,18 शेषव्याख्या प्राग्वत्, अथ कूटलेखस्य स्थूलासत्यत्वात्कथं न तत्करणे व्रतभङ्गः इति चेत्, सत्यं, परमसत्यस्या[क्तिर्मया प्रत्याख्याता इदं तु लेखनं न तूक्तिरित्यभिप्रायेण मुग्धवुद्धेवतसापेक्षस्यातिचार एव, यद्वाऽनाभोगादि-18 नाऽतिचारता, यदाह-"सहसान्भक्खाणाई जाणतो जइ करिज तो भंगो । जइ पुणऽणाभोगाईहितो तो होइ | अइआरो॥१॥” एतद्वतफलं विश्वासयशःस्वार्थसिद्धिप्रियादेयाऽमोघमधुरवचनतादि, तथा च प्रोचुः-"सवा उमंतजोगा सिज्झन्ती धम्मअत्थकामा य । सच्चेण परिग्गहिआ रोगा सोगा य नस्संति ॥१॥ सचं जसस्स मूलं सचं w in Educ ww.jainelibrary.org a tional Page #189 -------------------------------------------------------------------------- ________________ विस्सासकारणं परमं । सच्चं सग्गद्दारं सचं सिद्धिह सोवाणं ॥ २ ॥” लोकेऽपि - "सत्येन धार्यते पृथ्वी, सत्येन तपते रविः । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ ३ ॥ " दृश्यते हि सम्प्रत्यपि सत्यवादिनां दिव्यादौ विशुद्धताराजप्रजापूजा श्लाघादि, एतस्याग्रहणेऽतिचरणे वा वैपरीत्येन फलं, भण्यते च - "जं जं वच्चइ जाई अप्पिअवाई तहिं २ होइ । न य सुणइ सुहे सद्दे सुणइ असोअबए सद्दे ॥ १ ॥ दुग्गंधो पूइमुहो अणिवयणो अ फरुसवयणो अ । जलएलमृअमम्मण अलिअवयणजपणे दोसा ॥ २ ॥ इहलोइच्चिअ जीवा जीहाछेअं वहं च बंधं वा । अयसं घणनासं वा पावंति य अलिअवयणाओ ॥ ३ ॥" असत्यवादी हि विनीतताप्रशान्ततादिबहुगुणोपेतोऽपि सर्वत्रा विश्वास्यतया न लौकिकव्यवहारे नापि धर्मेऽधिकारितामर्हति यतः - "लाउअबीअं इक्कं नासह भारं गुडस्स जह सहसा । तह गुणगणं असेसं असचवयणं विणासेइ ॥ १ ॥ वायसपयमिक्कंपि हु सामुद्दिअलक्खणाण लक्खपि । अपमाणं कुणइ जहा तह अलिअं गुणगणं सयलं ॥ २ ॥ तालपुढं गरलाणं जह बहुवाहीण खित्तिओ वाही । दोसाणमसेसाणं तह अविगिच्छो मुसादोसो ॥ ३ ॥” श्रूयते हि कस्यापि श्रमणोपासकस्य सूनुर्निर्द्धर्मा पित्रा प्रसह्य गुरुपार्श्वे नीतो धूर्त्ततया गुरुक्तान् सर्वानपि द्वादशव्रत नियमान् प्रतिबुद्ध इव सादरं प्रतिपद्य नियम| दायर्थं गुर्वादिभिः प्रशस्यमानः प्राह-एतेष्वेको द्वितीयव्रतनियमो मम मुत्कलो दुष्पालत्वाद्गृहस्थस्य, एतावता | सर्वमिदमसत्यमेव मयोक्तमिति तस्याशयः, ततश्चायोग्योऽयमित्युपेक्षितो गुरुपत्रादिभिः, यतो हैमं वच:- "पारदारिकदस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः प्रतीकारो न विद्यते ॥ १ ॥ एकत्रासत्यजं पापं, Jain Educatimational Page #190 -------------------------------------------------------------------------- ________________ श्राद्धप्र-18 पापं निःशेषमन्यतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥२॥” इति द्वादशगाथ ।१२॥ अस्मिंश्च व्रते १२गाथाति-सूत्रम् कमलश्रेष्ठिकथा, तथाहि-- यां मृषाविजयंमि पुरे पत्तविजयंमि जयंतरे। अत्थि दुत्थजणाधारो, नयसारो नरेसरो॥१॥अमाई सच्चवाई अ, विक्खाओावादे कम॥ ६२॥ सावओ तर्हि। सिट्ठी नामेण कमलो, कमलो व सुकोमलो॥२॥ अप्पलोहो अप्पमोहो, परदोहपरम्मुहो। उचिअन्न लश्रेष्ठिक|कयन्नू अ, सच्चसंधो सधम्मिओ ॥३॥ वल्लहा तस्स सीलेण, विमला कमलासिरी । तप्पुत्तो विमलो नाम, समलो था१-१३ |पुण कम्मुणा॥४॥ पुत्तो हि पिउणोतुल्लो, एअंलोअप्परूविविवरीअंअकासी सो,सणीव रविनंदणो॥५॥ उक्तञ्च केनचित्-"न म्लापितान्यखिलधामवतां मुखानि, नास्तं तमो न च कृता भुवनोपकाराः।सूर्यात्मजोऽहमिति केन गुणेन लोकान् , प्रत्याययिष्यसि शने! शपथैर्विना त्वम् ? ॥६॥"नासई धम्मनामेण, धणनामेण धावई । मन्नई पंडिअं अप्पं, वन्नई चरिअंनिअं॥७॥ पिच्छिउं तं तहारूवं, अन्नया जंपए पिआ। धणजणेण किं वच्छ !, कुण जत्तं गुणज्जणे ॥८॥ यतः-"आत्मायत्ते गुणाधाने, नैर्गुण्यं वचनीयता।दैवायत्तेपुनर्वित्ते, पुंसः का नाम वाच्यता ॥९॥" गुणाणं अजणे चेव, सम्मं होइ धणजणं । अन्नहा गिहि उज्जोउ, एसो खलु पलीवणा ॥१०॥ तदुक्तम्| "गुणेष्वेवादरः कार्यः, किमाटोपैः प्रयोजनम् । विक्रियन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥११॥” एवं विवि-IIman हजुत्तीहिं, पिउणा सो पबोहिओ। लज्जाए पडिवजेइ, वयसा मणसा उ न॥१२॥ तत्तोधूत्तोब तप्पुत्तो, धुत्तत्तण धणं घणं । अजिउं अजिउं तस्स, दंसए भासए तहा ॥१३॥ ताय! अजिज्जए एवं, धुत्तत्तेणुजमेण य । सुबहुंपि! EU For Private Personel Use Only W ww.jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ धणं तम्हा, गुणधम्मजणेण किं॥१४॥ यतः-"जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छता, शीलं शैलतटात्पतत्वभिजन: संदह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं, येनकेन विना गुणास्तृणलवप्रायाः समस्ता इमे॥१५॥” एवं किमवि तं वित्तविढत्तीइ सुगविरं। जंपेह जणओ जाय!, सचं एवं भवे धणं ॥ १६॥ किंतु अन्नायकारीणं, परिणामोऽतिदारुणो। इहेव संभवे इत्थ, सुण एगं कहाणगं ॥१७॥ तथाहिआजम्म धुत्तिमासत्तो, धुत्तो कोवि महामई । भमंतो इभवेसेणं, संपत्तो सोरिअं पुरं ॥१८॥ इक्कस्स वणिणो हद्दे, सालिदालिघयाइणा । उप्पाडिऊण दो टंके, धुत्तो भणइ वाणिअं॥१९॥ पुत्तं पेसेसु भो जेण, झत्ति दावेमि 8 लन्भयं । पासहिअं नि पुत्तं, लहुअं सोवि पेसई ॥ २०॥ तो तं गिण्हित्तु सो धुत्तो, गंतुं दोसिअअहए। सुप्पसत्थाणि वत्थाणि, गिण्हई तं च साहई ॥२१॥ मह पुत्तो इमो तुम्हं, पासे चिट्ठइ जावऽहं । मुलं आणित्तु अप्पेमि, सुडं अम्ह वणिजयं ॥२२॥ तो सो नाविअसालाए, नहच्छेआइ कारि। दवप्पणाय तन्मजं, गिहिर निग्गओ तओ॥२३॥ गओ तंबोलिअस्सहे, मुत्तुं बाहिं तमित्थितंबोलप्पमुहं चित्तुं, बहुं तप्पड़ जंपइ ॥२४॥ दवप्पणावहि इमा, इत्थ चिट्ठउ मे पिया। इत्थि तु जंपए एस, अप्पिही तुज्झ लग्भयं ॥२६॥ तत्तो गिणिहत्तु सो सवं, थेरीए गिहमागओ । जंपेइ तुज्झ पुत्तोऽहं, अंब ! गिण्ह इमं समं ॥ २६॥ तदप्पणेण सा तुट्ठा, तं पुत्तमिव 19 मन्नए। दवप्पणेण को नाम, संबंधो नेव सिज्झई ?॥२७॥ निचं निचिंतचित्तो तो, चिट्ठई सो सुही तहिं । इत्तो सो हावणिओ पुत्तं, अलहंतो गवेसए ॥२८॥ दहूं दोसिअहे तं, दोसियं सो पयंपए। किंमज्झ पुत्तं रक्वेसि?, सोवि Jain Education a l For Private Personal use only D ainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ श्राद्धप्र जंपेइ झंख मा ॥ २९॥ एसो हि पिउणा दवप्पणावहि इहासिओ । दवं अप्पेहि गिण्हेहि, इमं अप्पेमि नन्नहा १२गाथातिसूत्रम् 1॥३०॥ दुस्सहो कलहो एवं, जाओ तेसिं तहेव य । नाविअस्स सभजत्थं, सह तंबोलिएणवि ॥३१॥ चउरोवि यां मृषा तओ गंतुं, रन्नो साहंति तं कहं । रायावि विम्हिओ जाओ, कुविओ दूमिओ तहा ॥३२॥ अक्खित्तो तो तला-19 वादे कमरक्खो, रन्ना तं लहु जाणिउं । सो आह देव ! आणिस्सं, धुत्तं सत्तदिणंतरे ॥ ३३ ॥ पयंडो अन्नहा दंडो, मज्झ लश्रेष्टिकहोउ जहिच्छिओ। तो सो सवत्थ उजुत्तो, धुत्तं तेणं व सोहए ॥ ३४ ॥ धुत्तो सोउं पइन्नं तं, पइन्नं पडिकुव्वए। लाथा१४-४५ तो सत्तमदिणे गंतुं, बेइ आरक्खिअप्पिअं॥३५॥ तुज्झ कंतेण नाणीओ, धुत्तो रुटेण राइणा । तो सो बद्धो ददं इहि, इंति गेहेवि तजणा ॥३६॥ अहं भमुहसन्नाइ, पेसिओ तुह भत्तुणा । जाहि २ लहुं मा हु, दुट्ठहत्थे चडिज्जसु ॥ ३७॥ नट्ठा भीआ वराई सा, सुन्नं मुत्तुं गिहं तओ। धुत्तोवि गिहसवस्सं, लूसिउंसगिहं गओ ॥३८॥ लूसिअं सगिहं दहें, सोहिंतो दइअंनिअं। विलक्खो तो तलारक्खो, सवेहिं उवहस्सिओ॥३९॥ कामपडागा गणिआ, पइन्नं कुणई तओ । देसंतरिअवेसो सो, साहए तं गिह गओ ॥४०॥ सत्थाहो एइ अजेह, तेणेसा तुह पेसिआ। टंकपंचसई सोलुत्तरा संमुहमेहि च ॥४१॥ विम्हारिअसकजा सा, अणज्जा चित्तु तं धणं । चलि-12 आ संमुहं तेण, सद्धिं ही लोहखोहणा॥४२॥ पुरबाहिं गओ धुत्तो, आह सत्थाहओ इह । एइ जा ताव रंभोस!, ॥१३॥ जलसालाइ चिट्ठसु ॥४३॥ तत्थ जाए निसीहे अ, सीहे इव भयावहे । वसिआ तेण सद्धिं सा, निदाए मुद्दिआ दढं ॥४४॥ तो कंचणमणीसाराहरणाइ असेसयं । हरि सो गओ तीसे, हासो जाओ तओ पुरे ॥४५॥ Jain Education anal For Private Personel Use Only jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ कामसेणा महाधुत्ता, तो पइन्नं पर्णगणा। करेइ धुत्तो संझाए, बुद्धसालाइ तो गओ॥४६॥ भणेइ भो! लहुं दारं,18 उग्घाडेऊण गिण्हह । पसत्थं पोत्थयं तेवि, बिंति धुत्तो धुवं तुमं॥४७॥ उग्घाडिमो न दारं तो, आह सो अण्णहावि ता । लेह पोत्थं तओ हत्थं, बुद्धो लुद्धो पकड्डए ॥४८॥ हत्थं सत्येण छिदित्ता, गिण्हित्ता धुत्तओ तओ। महापावो गओ किं वा, कवडाणमगोअरो॥४९॥ तं हत्थं निहत्थंमि, बंधित्ता धुत्तओ तओ। कामसेणागिहं पत्तो, धुत्तो धुत्तीइ लक्खिओ॥५०॥ दंसह कित्तिमं पिम्मं, सम्म सा तस्स जाणि । रमिउं सोवि सच्छंद. सोअदंभेण जाइ जा॥५१॥ महाधुत्तीइ ता तीइ, हत्थंमि गहिओ इमो । तं छिन्नं छिंदिउँ हत्थं, सारं चित्तुं च निग्गओ॥५२॥ जाए पहाए भूमीससहाए सा समागया । तं हत्थं दंसि आह, छिन्नहत्थो हु धुत्तओ ॥५३॥ सा जाणिओ मए धुत्तो, एवं जा गबमुवहे ।ता बुद्धो आगओ छिन्नकरो सो पुक्कारंतओ॥५४॥ बुद्धेण वुत्ते वुत्तंते, तं वेसं हसए सहा । तो रायरजगो कूडनगो तं पडिवजए ॥५५॥ अन्नहा दुन्नयासत्तो, धुत्तो तग्गेहमागओ। तप्पुट्टो बेइ वंठोऽहं, पत्तो कालिंगदेसओ ॥५६॥ संकाए रजगेणेसो, जत्तेणं ठाविओ घरे। वत्थाणि लहुहत्थो तं, पक्खालेऊण रंजए॥७॥ एवं विस्सासिउं नट्ठो, तंमि सुत्तमि धुत्तओ। चित्तुं निवस्स चीराई, इमोवि हसिओ जणे ॥५८॥ एवं समि लोअंमि, मूढलक्खमि तप्पुरे । पडिवन्ना तप्पडण्णा, रन्ना अण्णायहारिणा ॥५॥ आहवित्ता महीपालो, दारवालं वएइ तो। रत्तिं पओलिदारेसु, जंतइंतंपि वारसु ॥ ६० ॥ बद्धेसु पोलिदारेसु, गवसंतो अ धुत्तयं । तो राया तुरयारूढो, इको भमई सघओ॥६॥आरोवित्ता खरे धुत्तो, पोत्ताणि रयगोचतो। Jan Educa For Private Personel Use Only A ww.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ श्राद्धप्र पक्खालणछला पोलिदारं सो उग्घडावए॥२॥ वुत्तं दोवारिएणावि, भद्द ! भूवेण वारिदारस्सुग्घाडणं रत्तिं, १२गाथातिसूत्रम् |तो धुत्तो पडिजंपए ॥६३ ॥ जइ रायस्स चीराणि, विणस्संति इमाणि तो। दिज पच्चुत्तरं तो सो, भीओ दारं ॥ या मृषा विहाडए ॥६४॥ सरपालिं गओ धुत्तो, एगं पिच्छिअ मच्छि। जंपेइ रे पलाएस, मूढ ! एइ निवो इहिं ॥६॥ वादे कम॥६४॥ धुत्तं गवेसमाणो सो, द8 तं चेव बंधिही। भीओ वराओ तो नीरे, नट्ठो मच्छुच मच्छिओ॥६६॥ तो तत्थेव लश्रेष्ठिकखरं मुत्तुं, सारं चीरं निसिउं । पुरस्साभिमुहं जाइ, अहो धुत्तस्स गूढया ॥३७॥ इत्तो धुत्तं पुराओ तं, निग्गयं था४६-७७ जाणि निवो । बाहिं गच्छेइ पिच्छेइ, तं च इंतं पपुच्छए ॥ ६८॥ दिट्ठो कोवि नरो इत्थ, भो! भो भद्द ! | सगद्दहो। सो आह नाह ! नट्ठो सो, सरनीरंमि चिट्ठए॥६॥बेइ राया धरिजासु, तुरयं तुरिअं जहा। इमं कड्डेमि सल्लं व, केसेसु धरि रिलं ॥७॥ आमंति भणिए तेण, राया जा अग्गओ गओ। ता धुत्तो हयमारूढो, पविट्ठो पुरअंतरे ॥७१॥ विसेसवेसतुरयाइणा दोवारिएणवि । विनाओ स निवो चेव, धुत्तस्साहो समीहिअं ॥७२॥ तो बेह दारवालं सो, पोलिदाराणि बंधसु । पवेसंमाहु कस्सावि, दिजा इहि कहंचिवि॥७३॥ जओ हओ मए | एगो, धुत्तो सत्तुब संपइ । तप्पक्खिओ पुणो अपणो, चिंतणिज्जो इहं दढं ॥७४॥ तहत्ति विहिए तेण, धुत्तवुत्तंतधुत्तिओ। धावंतो सीयफुदंतमुहो राया समागओ॥ ७९ ॥ बेइ दोवारिअंदारं, विहाडेसु निवो अहं । सोवि 8॥१४॥ 1 बेइ हयारूढो, मज्झे चिट्टेइ पत्थिवो ॥७६॥ तत्तो तुमं धुवं अन्नो, ताहे साहेइ धुत्तओ। मा उग्घाडेसु दाराणि, अन्नो धुत्तो इमो खलु ॥७७॥ तत्तो विलक्खचित्तोसो, राया चिंतेइ कोविमो। धुत्ताणवि महाधुत्तो, जेणाहमवि 9 Join Educa t ional W w.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ धुत्तिओ ॥ ७८ ॥ अचिंतणिजं एअस्स, चरिअं विहिणोवऽहो । लोए जयपडायावि, एएण गहिआ धुवं ॥७९॥ ता जा न कोइ जाणेइ, ताव सामगिरा इमं । पसंसेमि जहा मज्झ, पवेसो जायए पुरे ॥८॥ इअ चिंतिअ सो धुत्तं, आह हे धुत्तऽणुत्तरं । चरिअं तुज्झ तुट्टोऽहं, वरं वरसु इच्छिअं॥८॥सो आह अभयं देहि, तहा रन्नावि मन्नि। विवुहेहिं विहेअवं, सबहा विहिअंनिअं॥८२॥ अप्पाणं पयडीकाउं, दारं च विहडाविडं। पडेइ रायपाएसु, तो धुत्तो संमुहागओ ॥८३॥ रत्नावि पिहिहत्थो से, दिनो नवं (दत्तं) च जीवि। निम्मिओ सुपसाओ अ, नन्नहा संतभासिअं॥८४॥ तत्तो निस्संकचित्तो सो, धुत्तोरायपसायओ। मत्तसंडुव्व सच्छंद, भमेइ विलसेइ अ॥८॥ कलाकलावं दंसेइ, उल्लासेइ, पुरीजणं। चरिअंच पयासेइ, अइअच्छरिअंनिअं॥८६॥ एवं सुहीवि सो झाइ, अन्नया इत्थ धुत्तया । न तहा होइ तो जामि, दूरं धी दुबुद्धिअं ॥८७॥ चोरुख छन्नो रन्नोवि, अकहित्तु स धुत्तओ । पुराओ निग्गओ भूयाभिभूअब भमेइ सो॥८८ ॥ पुरपट्टणगामाइं, धुत्तयंतो सहस्ससो। पत्तो पुरंमि भुवणावयंसि कमसो इमो ॥ ८९॥ तत्थुज्जाणंमि वीसंतो, रायचंपयपायवे । पसत्थं अइवित्थारं, तं च |पासेइ सादरं ॥९॥ अइउत्तुंगसाहाहिं, लिहंतं व नहंतरं । उपफुल्लफुल्लउल्लासिफुल्लंधयकुलालयं ॥ ९१ ॥ युग्मम् ॥ तं चंपयतरं दढे, नाणासंकप्पकप्पिअं। पत्तो पमोअं सो धुत्तो, सयं चेव पयंपए ॥१२॥ अइरम्मो इमो रुक्खो, ता जुत्तं इत्थ कारि। सत्तभूमं हि धवलहरं हेममणीमयं ॥१३॥ एअस्स पासओ जुत्ता, आवासा | मणिनिम्मिआ। अंतेउरीण सवाणं, कीलावावी य इत्थयं ॥१४॥ इत्थे वप्पमयवणं, साला हयगयाणिह । इत्थ Jain Education a l For Private & Personel Use Only lainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ श्राद्धप्र- राया अहं जुत्तो, चक्की इव महिडिओ॥९५॥ असंबद्धमसंभवं, वयणं सुणिऊण तं । धुत्तं पइ पयंपेइ, चंपयहुम |१२गाथाति सूत्रम् देवया ॥९६ ॥रे धुत्त! धुत्तिआसेसदेस दुच्चरिएण तं। निव्वहंतो मुहा कीस, मूढ! भासेसि एरिसं॥९७॥ न यां सपाकिंचि पासे ते पासे, निल्लक्खण! सुलक्खणं। जेण एअंपि सिज्झेइ, सोवि जंपेइ देवयं ॥ ९८॥ सुमरिजा गिरी वादे कम॥६५॥ एअं, एअं सयदिणंतरे । कुजा नो जइ तो तुज्झ, पच्चक्खं पविसे चिअं॥ ९९ ॥ तओ तन्नगरद्दारवासिदेवीइ। लश्रेष्ठिकमंदिरे । सो कवड्डाइ मेलित्ता, जूअं खिल्लेइ कप्पिअं ॥ १०॥ लंबोदरखित्ताहिवजक्खजक्खिणिमाइओ। दारवासिणि देवि च, टंकलक्खि जिणेइ सो॥१॥ खंडीखंडकए अंके, मेलित्ता संहरितु तो सो लंबोदरं बेइ, ७८-१११ देहि मे लब्भयं धणं ॥२॥ तिकोणतिक्खपाहाणकोणग्याएण सिग्घयं । फोडिस्सं लंबमुदरं, लंबोदर ! तुहऽनहा |॥३॥ एवं भणित्तु सो जाव, महंतं पाहणं तयं । उप्पाडेइ स भीओ ता, देह दो लक्ख टंकए ॥४॥ एवं अन्नेवि ते सत्वे, वंतरा दिति लग्भयं । निस्सृगाणं नराणं हि, विंतरा अवि किंकरा ॥६॥ वित्तेण तेण तत्थेव, आवासाइ तहेव सो।कारेइ झत्ति किं नेह, कजं सिज्झेइ दवओ?॥६॥ सहस्सटंकसुलहभोगा तेण पणंगणा। अणंगसेणातोऽकणंगसेणा अंतेउरी कया॥७॥ विलसंतो समं तीए, तत्थतं तरुवंतरि । पुवुत्तंगविरोपावो, उच्चारेइ पुणो पुणो ॥८॥ तत्तो रुट्टा निकिट्ठा सा तं, धुत्तं धरि सिरे। आणि नयरे तस्स, सत्वं वृत्तं पयासए ॥९॥ विडंबिओ य णेगाहिं, पीडाहिं नारयं वसो। तंच उप्पाडिउंदरे, पक्खिवेइ भमाडिउं॥१०॥दुम्मारेण मओसोवि, निन्भगोदुग्गइंगओ। भवंमि भमिही पावफलं ही केरिसं फुडं॥११॥ता पुत्त!स महाधुत्तो, सबधुत्ताण अग्गिमो। एवं विगुत्तो तोहन्त!, Jain Educati o TOT nal For Private Personal Use Only A w.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ कहं धुत्तत्तणं वरं? ॥१२॥ पुत्तेण वुत्तं तस्सेअं, ताय ! अन्नायकारिणो। जुत्तं किंतु अहं वित्तं, अज्जे हत्थकलाइणा ॥ १३ ॥ न तत्थ कोवि अन्नाओ, ताओवि वयए तओ। एसोवि खलु अन्नाओ, वंचणा जं परस्सिमा ॥१४॥ सबहा ववहारस्स, विसुद्धी चेव जुज्जए। जं कूडकवडं सवं, पयर्ड नरयं इमं ॥१५॥ एवं वुत्तेवि सो पुत्तो, जणएण अणेगसो । न निअत्तो सहावाओ, सहावो हि सुदुच्चओ ॥१६॥ यतः-“परीक्षणीयो यत्नेन, स्वभावो नेतरे।। गुणाः । व्यतीत्य हि गुणान् सर्वान् , स्वभावो मूर्द्धि वर्तते ॥१७॥ अन्नहावि हु अप्पाणं, बहूवि विहवोऽत्थि तो देसंतराइआरंभं, मा कुज्जा दुक्खकारणं॥१८॥ इच्चाइ वारयंतस्स, जणयस्सवि अण्णया। गिहिउं विविहं वत्थं वणिजट्ठा स पहिओ ॥१९॥ वसहाणं सहस्सेहि, सत्यवाहु व सो गओ । थलमग्गेण सोपारासन्नं मलयपट्टणं 18॥२०॥ पुवं सबंपि सो तत्थ, विक्किणित्ता कयाणगं । अट्ठावीससहस्साई, दवं अजेइ लाहओ ॥२१॥ वणिआणं | वणिजंमि, माहणाणं मुहंमिअ । खत्तिआणं सिरी खग्गे, कारूणं सिप्पकम्मसु ॥ २२॥ पुणो अहिअलाहत्थं, |घितूण य कयाणगं । अवरं पवरं जाव, सपुरं पड़ चल्लए ॥२३॥ ता पत्तो पाउसो कालो, कालोव पहिअंजणं । सगजिविज्जुदंडेहि, भेसयंतोवि सवओ ॥२४॥ तो तत्थेव ठिओ एसो, कुणित्ता गिहछायणिं । को नाम पामरं मुत्तुं, बच्चे दुद्दमकद्दमे ॥ २५ ॥ इत्तो अ विजयपुरे, चेव वासी विसारओ । गुणाण आगरो इन्भो, सागरो वुद्धि सागरो॥२६॥ सो सागरं गओ आसि, धणजणकए पुरा । बहणि सारवत्थूणि, चित्तुं तत्थागओ तया ॥२७॥ विमलेण इमो दिट्ठो, पुट्ठो अ कुसलाइअंगच्छिस्सामो पुरे सद्धिं, इच्चाइ उवरोहिउं ॥२८॥ सोवि तत्थडिओ Jain Education to IMI anal Page #198 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ६६ ॥ Jain Educatio दिव्वसुवत्थूणि जहिच्छिअं । विकिणेइ सुवत्थूणि अवराणि किणेइ अ ॥ २९ ॥ विमलो समलो धुत्तो, वणिज्जे तस्स अंतरा । हत्थसंनाइणा हेमसहस्से दस गिन्हाई ॥३०॥ चिंतेइ अ पिआ मज्झ, मूढो मं वारए मुहा । निउणेण नएणेव, मएअं अज्जिअं धणं ॥ ३१ ॥ अह ते दोवि गिहित्ता, सवं दवं निअं २ । पट्टिया तुरयारूढा, सपुरासन्न| मागया ॥ ३२ ॥ ताहे सो कमलो सिट्ठी, निअपुत्तस्स संमुहो । समेओ उचिअन्नहिं, उचिअं कह लंघए ? ॥ ३३ ॥ तेहिं दोहिंपि पणओ, विणएण इमो तओ । पणएण य अन्नुन्नं, तेहिं खेमाइ पुच्छि अं ॥ ३४ ॥ तेसिं तिपि तुरयारूढाणं पुरओ तओ । वच्चंताणं पयंपेइ, विमलं पर सायरो ॥ ३५ ॥ मित्तचित्तचमक्कारकरं किंचि कहेमि ते । अदिट्ठमविदिहं व, सावहाणमणो सुण ॥ ३६ ॥ इओ किंचि पुरो जाइ, पक्कंबफलपूरिअं । सणिअं सगडं तत्थ, सारही पुण बंभणो ॥ ३७ ॥ तस्स पासे पुणो वारिभरिआ करवत्तिआ। गंतीए लंबिआ अस्थि, लट्ठीतोत्तपए तहा ॥ ३८ ॥ सोवि निकिटकुट्टीण, पगलंतेण पिच्छिलो । जुन्तो दक्खिणपासंमि, वसहो गलिओ तहिं ॥ ३९ ॥ वामपासे पुणो गोणो, वामपायंमि खंजओ । काणो अ वामअच्छिमि, वेल्लगं सगडं च तं ॥ ४० ॥ अच्छिष्पंतो अ चंडालो, तं च हक्केइ पिट्टिगो । पिट्ठिमि रुट्टा कस्सावि, वह एगा य आगया ॥ ४१॥ सावि वामंमि पायंमि, सङ्घणा वरलक्खणा । अणुवाणहा य तीसे, देहे आहरणा बहू ॥ ४२॥ सा वहू वणिणो नूणं, गधिणी गुहिणी विऊ । अच्चासन्नप्पसवा य, जणिही तणयं पुणो ॥ ४३ ॥ कुंकुमस्संगरागो अ, तीसे सवंगसंगओ । बउलस्सिरीह फुल्लाणं, धम्मिल्लो अ महल्लओ ॥ ४४ ॥ उत्तरीअं पुणो तीसे, कुसुंभनवरंगिअं । गंतीह तीह आरूढा, मयच्छी सावि national १२ गाथायां मृषा वादे कम लश्रेष्ठिक था ११२-१४४ ॥ ६६ ॥ Page #199 -------------------------------------------------------------------------- ________________ गच्छए॥४५॥ सावि सागडिअट्ठाणे, निविद्या अस्थि इत्थिया । वेल्लगस्सुवरि तत्थ, सो अ सागडिओ पुणो ॥४६॥ तं सोउं विमलो आह, किं जंपेसि असंगयं । को सवण्णु विणा एवं, जंपेइ अविगप्पिअं? ॥४७|| को नाम सद्दहे एअं?, कहं वा जाणितए ?। अहो वहेइ ते जीहा, अहदीहा जहा तहा ॥४८॥ सागरो वागरेई तं, जुगंतेवि असंगयं । नाहं जंपेमि जं सच्चं, सचंकारो गुरुत्तणो ॥४९॥ हत्थंमि कंकणे संते, किं कज्जं दप्पणंण वा? | आसन्नं सगडं तं हि, जाहि मित्त! पलोयसु ॥५०॥ तं सचंपि अभवन, सबहा सद्दहे न सो। सुवुद्धिविसयं जं तं, दुवुद्धी कह मन्नए? ॥५१॥ तो तेण सिट धिट्टतं, गाढमालंबसे कहं? । सो आह धिट्टया घिढे, जुत्ता के अ वंकया ॥५२॥ उजुमि उज्जुआ चेव, पवीणमि पवीणया। लोएवि वेहो कटेहि, वंके वंको समे समो॥ ५३॥ विमलो आह लोहेण, तो हलफलिओ इमं । असचं जह तो तुज्झ, वत्थु सबंपि हुज मे? ॥ ५४॥ | आमेह भणि सोवि, कोवेण भणिओ इमं । अन्नहा तह गिहिस्सं. सवं वत्थुमहं इमं ॥५५॥ तेणावि मान्नए। हत्थं, हत्येण परिताडि । कमलं सागरो आह, दण्डं सक्खी तमं इह ॥५६॥ कमलो कोमलं ताहे, साहेइ पड़ सागरं । इमोव दक्ख! मुक्खतं, किं तुमंपि करेसि भो? ॥२७॥ विमलो तो पयंपेइ, संपयं चेव ताय ! किं । म हालहुं कुरुसे पुत्तं, महत्तं पावए पिआ ॥५८॥ भणि सागरेणावि, हे सिहि! जइ ते सुओ । मज्झ पाएसु लग्गे तो, हु९ छड्डेमि अजवि ॥५९॥ विमलो बेइ वित्तंपि, समग्गे गहिए मए । लग्गिस्संति पए भिक्खाभमणे | तुज्स कुकुरा ।। ६० ।। एव विवायवायाला, मिलिआ सगडस्स ते। विमलो मच्छरच्छारच्छन्नो पिच्छे तहेव तं श्रा.प्र.सू. १२ For Private Personal Use Only odiainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ श्राद्धप्र- 81॥ ६१ ॥ अपिच्छिउं मयच्छि च, मायंगं च पुणो तहिं । उल्लासियमुहकमलो, विमलो जाव जायए ॥६२॥ सायर | १२गाथातिसूत्रम् सायरप्पट्टो, सारही ताव साहए। गुविणी पसवत्थं सा, इत्थी पत्ता वणंतरे ॥६॥जुगलं । इत्येव नयरे अस्थियां कमल इमीए जणणी तओ। तीसे आहवणत्थं हि, मायंगो पेसिओ मए ॥६४ ॥ अहं हि माहणो एसा. वणिअमावेष्ठिदृष्टा॥६७॥ पुणो वह । भत्तुणा ताडिआ रुट्ठा, मज्झ पिट्टे समागया ॥६५॥ पाडोसिअत्तपीईए, कहं एवं चए अहं? ||81 I|१४५-१७६ विसमेऽन्नोऽपि तायचो, किं पुणो उवलक्खिओ ॥६६॥ इओ अ तत्थ तम्माया, सो मायंगोवि आगओ। तीसे | अ तणओ जाओ, विप्पस्स य निवेइओ॥ ६७॥ एवं सवमि संवाए, जाए जंपेइ सायरो । इमं विमल ! पेसेस.स | समग्गंपिहु मग्गिहे ॥ ६८॥ तो धुत्तो विमलो धुत्तधीरिमाए पयंपए । जहा ते पडिभासेह, तहा हससू अम्हतं।। ॥ ६९॥ तो सायरो वियारेड, मुहा कि कलहेण मे। जहोचिों करिस्सामि, जामि इहि निअंगिहं॥७॥ 8 इच्चाई चिंतिरो सवं, विमलस्स कयाणगं । ठाविउं निअवाडीए, सागरो गेहमागओ ॥ ७१॥ तो लूसिओब सुत्तुब, मुच्छिओब हउव सो। कहंचि तणओ नीओ, कमलेण समंदिरं ॥ ७२ ॥ मुहंमि तह चित्तंमि, विमलो अइसामलो। तो विन्नवेइ कमलं, कमलं व मुनिम्मलं ।। ७३ ।। आवयंभोनिही ताय !, तरिअबो इमो कहं । S॥६७३ तुम्हं जइ पुणो बुद्धिबेडीए नित्थरिजए॥ ७४ ॥ हासेण भणि तेण, धुत्तेण तु पमाणि। तो ताय! तग्गिहं गंतुं, मन्नावसु कहंचि तं ॥ ७५ ॥ अन्नहावि जहाजुत्ति, दुग्गहं सागरं व तं । सागरं पडिबोहेसु, जन गिण्हेइ मे धणं ॥ ७६ ॥ किं वा विविहचिंताए, उवाओ एग एव हि । सोवि सिझे तुमेणेव, नहु अन्नेण केणवि For Private Personal Use Only 10 in Education intention ainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ I७७॥ तेण सक्खीकओ तत्थ, तुमं तो सक्खिमन्नहा । रन्नो सहाए अक्खेसु, रक्खेसु दविणं नि॥७८॥ निअगेहस्स कजंमि, निअदचस्स रक्खणे । निअपुत्तकए कूडभासणेवि न दूसणं॥ ७९ ॥ यतः-"न नर्मयुक्तं । वचनं हिनस्ति, न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सबंधनापहारे, पञ्चानृतान्याहुरपातकानि ॥८॥"तो सिट्टी कमलो धम्मकमलाकमलायरो। सच्चसंधो पयंपेइ, विमलं पइ कोमलं ॥ ८१॥ मा वच्छ! गच्छ उम्मग्गं, नयमग्गंमि गच्छसु । सुमरिजा निअं वुत्तं, वित्तं चित्तंमि मा कुण ॥८२॥ हसंतेणवि संतेण, जह अप्पंपि जंपिअं। तया तस्सेव निबाहे, सबहावि जएइ सो ॥ ८३ ॥ किञ्च-न हासभणि एअं, किंतु तवित्तलोहओ। हड़ा कया तए चेव, तो किं दूमेसि संपयं? ॥ ८४ ॥ जं च पुत्तमिहासच्चभासणेवि न दूसणं । तं मूढभासिअं| जन, धुमाओ कह कालिमा?॥ ८५॥ सत्थंपि अप्पसत्थं तं, सत्थंपिव भयावहं । जत्थऽणत्थकरं एआरिसंपि |उवएसि ॥८६॥ थेवस्सवि असच्चस्स, विसस्सेव दुरंतओ। विवागो किं पुणो कूडसक्खीए धणलोहओ? ॥ ८७ ॥ भणेइ तणओ ताय!, अववाओ हि सवओ । भणिओ जिणधम्मवि, एवं संकेसि किं तओ? ॥८८॥ महलकजहेडं वा, असचं किंचि भासिउं । पायच्छित्तं चरिजासु, एवं सबोवि सुज्झए॥८९॥ बेइ ताओ तओ पुत्त!, सुलन्भधणहेउणा । कोवि मूढोऽवि खंडेइ, निअधम्मं सुदुल्लहं? ॥९॥ महल्लधम्मकजेसु, अववाओवि देसिओ।न पुणो पावकजंमि, जिणधम्ममि कत्थवि ॥ ९१ ॥ सइन्भंसाइणा पावे, पायच्छित्तेण सुज्झई । उविच वयभंगंमि, पायच्छित्तं तु किं भवे? ॥ ९२॥ तम्हा सवधणस्सावि, विद्धंसे जीविअस्सवि। JainEducation For Private Personal Use Only M r jainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥ ६८ ॥ Jain Education जुगतेवि न अध्यंपि, जंपिस्सं अलिअं अहं ॥ ९३ ॥ भणिअं जणयस्सेअं, सुणिउं अइकुक्षिओ । कोलोव घुरहरंतो, विमलो उल्लवे इमं ॥ ९४ ॥ हुंहुं नायं पयडं ते, पाखंडं धम्मकम्मसु । जं मए अजिअं दबं, तं मे अप्पेसि सत्तणो ॥ ९५ ॥ महल्लो अ गहिल्लो अ, ही सकज़ेवि मूढओ । तुमं काऊण तो मोणं, गिहकोणमि चिसु ॥ ९६ ॥ बहुपाहुडहत्थो सो, विहत्थो विमलो तओ । गओ रायकुलं रायं, नमिदं विन्नवे अ ॥ ९७ ॥ देव! देसंतरं गंतुं, किच्छेण घणमज्जिअं । गहीअं हासमित्तेण, समग्गं सागरेण मे ॥ ९८ ॥ रन्ना हक्कारिडं पुट्ठो, सागरो तो विआगरे । हासेण गहिअं नेअं, किं तु हुड्डाइ निज्जिअं ॥ ९९ ॥ तेणेवं सङ्घवृत्तंते, वत्तं वृत्ते निवेणवि । उल्लासिकोऊहल्लेण भो नायं कहिमं तए १ ॥ २०० ॥ सो आह नाह! विन्नाया, पक्का अंबफला तहिं । तवासिअभूमिपडिअकोदवत्तणगंधओ ॥ १ ॥ निवितो गली भुज्जो, धूलिबिंबेण जाणिओ । वामे पासे पुणो खंजो, नाओ पायाणुसारओ ॥ २ ॥ मग्गंमि दक्खिणे पासे, भक्खणेणं तणाण य । वामे अभक्खणेणं च, काणो अच्छिमि निच्छिओ ॥ ३ ॥ मुत्तवोसिरणे सोअसलिलं पडिअं पहे । पडिए पुच्छवाले अ, तोत्तखंडे अ पिक्खओ ॥४ ॥ सुइत्ता कोविणित्ता य, माहणो मुणिओ मए । सुइणो कोविणो पार्य, सहावेण हि माहणा ॥ ५ ॥ भूमोअणंमि बिंबेण, जाणिआ करवत्तिआ । मग्गे गलंत सलिलालोअणा सलिलाइ व | ॥ ६ ॥ भग्गे तो पिट्टिगेण, मुक्का भूमीह बिंविआ । लट्ठी नो अप्पिआ हत्थे, चंडालो तेण जाणिओ ॥ ७ ॥ सगडाओ उत्तरित्ता, अवभुक्खित्ता जलेण य। विष्पेण लट्ठीगहणे, तप्पायरसिआ पुणो ॥ ८ ॥ भूमीए पडिआ 1 १२ गाथाया कमल श्रेष्ठिदृष्टा न्तः १७७-२०८ ॥ ६८ ॥ jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ भूरिमच्छिआहिं च वेढिआ । तं दृटुं दुदृकुटो सो, नाओ लट्ठीवि से करे ॥ ९॥ पहंमि पयपंतीए, अणुसारेण जाणिआ। पिट्टे इत्थी लहुं सावि, वह रुद्वत्तणाइणा ॥१०॥ पच्छायावेण सा पच्छामुही पिढिमि | पिच्छए । तीसे पच्छामुहे पाए, दर्दू रुढत्ति निच्छि अं॥११॥ धूलीए पायपरस, पडिबिंबेण सवणा। पाय-16 बिंबाणुसारेण, लक्खणाइवि लक्विअं॥१२॥ पाणिपायंगुलीणं तु, विवेण भूसणा बह । मुणिआ वणिणो चेव, होइ एवंविहा वह ॥ १३ ॥ जेण रुढा सगेहाउ, निग्गया तेण गविणी। विवि सा धुवं कूवपडणाइ-18 विवज्जणा ॥ १४ ॥ देहचिंताकए तीए, गंतीए भामिणी इमा। उत्तिन्ना य निसन्ना य, आसन्ने बदरीवणे ॥१५॥ कट्टं दक्खिणहत्थस्स, अवटुंभेण उहिआ। तो नाया पुत्तगम्भा सा, आसन्नपसवा तहा ॥१६॥ तीए कयं आयमणं, तन्नीरं तु निरूविउ । घुसिणस्संगरागोवि, तीए निद्वारिओ मए ॥१७॥ तीसे केसकलावाओ, पडिअं| बउलस्सिार । पलोइउं परिनाओ, धम्मिल्लोवि तहाविहो ॥ १८॥ बदरीकंटयलग्गे, उत्तरीअस्स तंतुणो । तीए पिच्छित्तु निण्णीअं, उत्तरीअं कुसुंभिअं॥१९॥ न विणा सभया अंबोवरि माणुस! मारुहे । पयपंतीवि नो, तीए, निहालिजइ भूतले ॥ २०॥ सारहिस्स पुणो ठाणे, इक्को चेव निसीअए । सामथओ तओ नायं, वेल्लगं सगडं मए ॥ २१॥ वेल्लगोवरि इत्थी अ, न सकेइ निवेसि । ता तत्थ सारही नूणं, निसन्ना सा उ तप्पए ॥ २२॥ सुणित्ता सायरेणुत्तं, तं चित्तंमि चमकिओ।भूवो भासेइ भो दुण्हं, अत्थि कोवि हु सक्विओ? ॥२३॥18 सायरो अक्खए दक्खो, विक्खाओ अस्थि सक्खिओ । विमलस्स पिआ सिट्ठी, कमलो विमलो मणे ॥ २४ ॥ JainEducation For Private Personal Use Only jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥६९॥ समावि सिदं सो सिट्टी, सच्चवाई तओ धणं । विमलस्सेव वच्चेइ, आउरस्सेव जीविअं॥ २५॥ परंमा पत्तवि- १२गाथातत्य, सोवि साहेइ अन्नहा । मोहलोहमहापूरो, तारयाणवि दुत्तरो ॥ २६ ॥ सयणो दुजणो विहेसिओ लोह-पाया कमलहओ तहा । गहिलो विम्हिरो भीरू, सक्खी नूनं न किजए ॥ २७ ॥ तो बेह सायरो एवं, देव! सो चेव श्रेष्ठिदृष्टाधम्मिओ । तहाविहु पमाणं मे, निचं सच्चं पयंपिरो ॥२८॥ आह आहविउं राया, कमलं कोमलं गिरं । जहा तमाश २०९-२३९ | विणायासि, तहा सम्म पयाससु ॥ २९॥ गयं ही दवमेयन्ति, धसकिअहिए तया । खिप्पं सप्पंतपाणेच. विमले अइआकुले ॥ ३० ॥ सदवं सबहा एस, कहं वा गमिही मुहा? । एवं पुणोवि आसाए, आसासिंते नि | हि॥३१॥ सच्चमेव कहं एसो, पयंपिस्सइ संपयं? । एवं विचिंतिरे भूमीसरे अ तह सागरे ॥३२॥ एवं सहाइ लोएवि, विविहं तकसंकुले । संधाधुरंमि धवलो, कमलो किल अब्बवी ॥ ३३ ॥ कलापकम् ॥ महाकनेवि अजो हि, वितहं न हुवाहरे । अन्नोवि किं पुणो सम्मं, जिणधम्मस्स जाणओ॥३४॥ मणुस्सस्स सुवन्नस्स, एसेव कसवओ । वसणेवि समावन्ने, जं असचं न वुच्चए ॥३६॥ अहवा वसणं नाम, किमेअं? जं भवे | भवे । लद्धं धणं अणंतंपि, न धम्मो पुण निम्मलो॥ ३६॥ तम्हा पुत्तोवि दूभिज्जा, पहसिज्ज व दुजणो । रूसिज्ज SI॥६९॥ वावि सयणो, असचं पुण नो लवे ॥ ३७॥ यतः-निन्दन्तु नीतिनिपुणा यदिवा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेच्छं । अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ ३८॥" जो जारिसोऽथि देवावि, तं विआणेइ तारिसं । साहे तहवि सबंपि, सचं सागरभासिअं॥ ३९॥ वयणं सुणि Jain Educa t ional For Private 3 Personal Use Only स w.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ तस्स, तं आसी सो नरेसरो । अईव विम्हिरो सीसकंपिरो गुणजंपिरो ॥ ४० ॥ हारजहिं विसिढं सो, उत्कंठा सकंठओ। कंठे कमलसिहिस्स, संतुट्ठो संठवेइ तो ॥४१॥ पञ्चक्खं पुण्णपन्भारो, वित्थारो सुजसस्स य । |हारो दिद्यमणीसारो, तस्स कंठंमि सोहए ॥४२॥ पसंसई अनिवाई, पञ्चक्खं सुगुरुवं तं । अहो ते सच्चया काचि. कणगरस व जच्चया ॥४३॥ अहो ! निल्लोहया साहुजणस्स व अणुत्तरा । अहो निम्मोहया तुज्झ, कणएवि तमि व ॥ ४४ ॥ अहो धम्मेगचित्तत्तं, तत्तं च गहिअंतए । अहो दढपइन्नत्तं, सत्तं च तव सत्तमं ॥४५॥ सबेस सच्चवाईसु, पत्तरेहस्स तुज्झ तो। रन्नो व मउडो पबंधो होउ अहोनिसं ॥४६॥ एवं पयंपिरो पीडनिभरोस नरेसरो। भाले पट्टमि सोवन्नपद बंधेइ सिट्टिणो॥४७॥ जंपेइ पावधूमेण, झामलं विमलं पुणो । रेघिट्ट ! दट्ट! जीहाए, छेअस्स अरिहोऽसि तं ॥४८॥ किं तु पुत्तोऽसि कमल सिट्ठिणोत्ति विमुच्चसे । उच्छिति न केणावि, कमलस्सवि कंटया ॥४९॥ सागरेणावि तुट्टेण, संतुट्ठण कयाणगं । चत्तलोहमलस्से, कमलस्सेव अप्पिअं॥५०॥ पञ्चक्खो सच्चवायस्स, पभावो कोवि उक्कडो । गयंपि आगयं वित्तं, कित्ती तह सुनिम्मला S॥५१॥ महापसाओ रणोवि, जाओ नाओवि पालिओ। कप्परुक्खोवि पच्चक्खो, सचं किं वा न साहए? S॥५२॥ पमाणणिज्जो सोसिं, माणणिजो य सवओ। इमो सलाहणिजो अ, तओ जाओ विसेसओ ॥५३॥ विमलोऽलीअवाइत्ति, निंदणिज्जो जणे इहं । सुओ सुस्सावयस्सावि, दुग्गओ दुग्गइं गओ ॥५४॥ वुद्धीइ रंजिओ राया, सायरं सायरं पुणो । ठवेइ सबमंतीसपए बुद्धिफलं अहो! ॥५५॥ चिरं चरित्ता य गिहत्थधम्म, esesecevedeeeeeesercercececeices Jain Education a l ainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् सुसाहुधम्म गहिऊण सम्मं । विसेसभासासमिईपउत्तजत्तोऽणुपत्तो कमलोऽग्गलोगं ॥५६॥ इत्थं पसत्थं कम-18 १३गाथालस्स सिट्टीसरस्स वित्तं निसुणितु चित्तं । चिच्चा अकिचं व बुहा असचं, किचं व निचंपि सरेह सच्चं ॥२७॥ यां अद॥ इति द्वितीयाणुव्रते कमलश्रेष्ठिकथा ॥ त्तादानं २४०-२५७ ____ उक्तं द्वितीयं व्रतमथ तृतीयमाह तइए अणुवयंमी थूलगपरदवहरणविरईओ । आयरिश्रमप्पसत्थे इत्थप्पमा० ॥ १३ ॥ 'तइए' इति ॥ इहादत्तं चतुर्दा, यदाहु:-"सामीजीवादत्तं तित्ययरेणं तहेव य गुरूहिं । एवमदत्तसरूवं परूविअं आगमधरेहिं ॥१॥” यद्वस्तु कनकादिकं स्वामिना न दत्तं तत्वाम्यदत्तं १ । यत्फलादि सचित्तं स्वकीयं भिनत्ति तजीवादत्तं, यतस्तेन फलादिजीवेन न खलु निजप्राणास्तस्य दत्ताः २। गृहस्थेन दत्तमाधाकमादि तीर्थङ्कराननुज्ञातत्वात्साधोस्तीर्थकरादत्तम् , एवं श्राद्धस्य प्रासुकमनन्तकायाभक्ष्यादि तीर्थकरादत्तं ३। सर्वदोषविमुक्तमपि यदुरूलनिमय भुज्यते तदर्वदत्तम् ४ । अत्र खाम्यदत्तेनाधिकारः, तच्च द्विविध-स्थूलं सूक्ष्मं च, येन जने चौरव्यपदेशः स्यात्तत्स्थूलं चौर्यवुद्धया क्षेत्रखलादावल्पस्यापि ग्रहणं स्थूलमेवादत्तादानं, स्थूलादितरत् सूक्ष्म-खामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपं, तत्र श्राद्धस्य सूक्ष्मे यतना स्थूलात्तु निवृत्तिः, Jain Educatio n al For Private Personel Use Only Warjainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ इदमेव दर्शयति-तृतीयेऽणुव्रते स्थूरकं राजनिग्रहादिहेतुः परद्रव्यहरणं तस्य विरतेः, उत्तरार्द्ध प्राग्वदिति त्रयोS/दशगाथार्थः ॥ १३ ॥ एतस्यातिचारपञ्चकं प्रतिक्रामति तेनाहडप्पओगे तप्पडिरूवे विरुद्धगमणे अ । कूडतुलकूडमाने पडिक्कमे० ॥ १४ ॥ 8 'तेने ति ॥ 'स्तेनैः' चौरैराहृतं-स्थानान्तरादानीतं किञ्चित्कुमादि महा काणक्रयेण मुधिया वा यद्गृह्यते । तत् स्तेनाहृतं १। 'पयोग'त्ति सूत्रस्य सूचकत्वात्तस्करप्रयोगः किमद्य कल्ये यूयं निर्व्यापाराः? युष्मदानीतमोषस्य यदि विक्रायको नास्ति तदानीमहं विक्रेष्ये इत्यादिवचनैः कुशिकाकर्तरिकाघुर्घरकादिचौरिकोपकरणशम्बलाद्यर्पणादिना वा तस्कराणां चौर्यक्रियायां प्रेरणं प्रयोगः, एवं करणे हि तत्त्ववृत्त्या सोऽपि चौर एव, तथा च नीति:-"चौर १ चौरापको २ मन्त्री३, भेदज्ञः ४ काणकक्रयी ५ । अन्नदः ६ स्थानद ७श्चेति, चौरः सप्तविधः स्मृतः ॥२॥” इति २, 'तप्पडिस्वेत्ति तस्य-विक्रेयवस्तुनः प्रतिरूपं-सदृशं तत्र व्रीहीणां पलनि नाम धान्यं घृतस्य वसा तैलं वा तैलस्य मूत्रं हिङ्गोः खदिरादिलोष्ठश्चणकादिपिष्टं गुन्दादि वा कुङ्कुमस्य कृत्रिमकुङ्कुम कुसुम्भादि वा मञ्जिष्ठादेश्चित्रकादि जात्यकर्पूरमणिमौक्तिकसुवर्णरूप्यादीनां कृत्रिमकर्पूरमणिमौक्तिकसुवर्णरूप्यादि तत्प्रतिक्षेपेण व्यवहारस्तत्प्रतिरूपव्यवहारः, बहुमूल्येषु बीह्यादिष्वल्पमूल्यपलंज्यादि प्रक्षिप्य बीद्यादिमूल्येनैव विक्रयादिकरणमित्यर्थः, यद्वा स्तेनसकाशाद्हीतानां Jain Education in a Jinelibrary.org Page #208 -------------------------------------------------------------------------- ________________ श्राद्धप्रति.सूत्रम् गवादीनामग्निपक्ककालिङ्गीफलस्खेदादिना शृङ्गाणि वक्राणि ऋजूनि ऋजूनि वक्राणि करोति यथाऽ(तत्वाम्य)प्युप- १४गाथालक्षयति नेत्येवं तत्प्रतिरूपव्यवहारः ३, विरुद्धराज्ये वैरिराज्ये राज्ञाऽननुज्ञाते वाणिज्यार्थं गमनं विरुद्धगमनम् , यां स्थूलाउपलक्षणत्वाद्राजनिषिद्धदन्तलोहोपलादिवस्तुग्रहणमप्यतिचारः ४, तथा तुला-प्रसिद्धा मीयतेऽनेनेति मानं-18 | दत्तातीसेतिकादि पलादि हस्तादि च तयोः कूटत्वं-न्यूनाधिकत्वं ताभ्यां न्यूनाभ्यां ददाति अधिकाभ्यां गृह्णातीत्येवं चाराः व्यवहारः कूटतुलाकूटमानं, यदाह-"लाल्येन किश्चित् कलया च किश्चिन्मापेन किञ्चित्तुलया च किञ्चित् । किञ्चिच २ समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥१॥ अधीते यत्किञ्चित्तदपि मुषितुं ग्राहकजनं, मृद व्रते यद्वा तदपि विवशीकर्तुमपरम् । प्रदत्ते यत्किञ्चित्तदपि समुपादातुमधिकं, प्रपञ्चोऽयं वृत्तेरहह ! गहनः कोऽपि वणिजाम् ॥ २॥" न चैवं श्रावकस्य युज्यते, यत:-"उचिअं मुत्तूण कलं दवाइकमागयं च उक्करिसं। निवडिअमवि जाणंतो परस्स संतं न गिण्हिज्जा ॥१॥" अस्या व्याख्या-उचितं कलाशतं प्रति चतुष्कपश्चकवृद्धयादिरूपा "व्याजे स्याद्विगुणं वित्त" मित्युक्तेर्द्विगुणद्रव्यादिरूपा वा तां तथा द्रव्यं-गणिमधरिमादि आदि|शब्दात्तद्गतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण-द्रव्यक्षयलक्षणेनागतः-सम्पन्नो य उत्कर्षः-अर्थवृद्धिरूपस्तं मुक्त्वा शेषं गृह्णीयात्, कोऽर्थः ?-यदि कथञ्चित्पूगफलादिद्रव्याणां क्षयाट्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति, न त्वेवं चिन्तयेत्-सुन्दरं जातं यत्पूगफलादीनां क्षयोऽभूदिति, तथा निपतितमपि परसत्कं| जानन्न गृह्णीयात्, कलान्तरादौ च क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचित:-शिष्टजनानिन्दितो लाभ: Jain Education rational For Private & Personel Use Only (ONainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ स एव ग्राह्य इति भाव इति पञ्चमोऽतिचारः ५। एतेषु क्रियमाणेषु यद्धमित्यादि तथैव, 'तइअंमि अणुवए। निंदे' इति चतुर्थपादपाठोऽपि दृश्यते, अर्थस्तूत्तान एव, एतेषु पञ्चखपि मया वाणिज्यादिना वणिक्कलैव क्रिया। माणाऽस्ति न तु चौर्य खात्रखननाद्यकरणादित्यभिप्रायेण व्रतसापेक्षत्वाल्लोकेऽपि चौरोऽयमिति व्यपदेशाभा-11 वाचातिचारताऽवगन्तव्या, यद्वा स्तेनाहृतादयः पश्चाप्यमी राजनिग्रहहेतुत्वादिना व्यक्तचौर्यरूपा एव केवलमनाभोगादिनाऽतिक्रमादिना विधीयमाना अतिचारतया व्यपदिश्यन्ते, श्रावकेण चातिचारपरिहारार्थमष्टादशचौरप्रसूतयोऽपि वर्जनीयाः, ताश्चैवमाहु:-"भलनं १ कुशलं २ तर्जा ३, राजभागो ४ऽवलोकनम् ५। अमार्गदर्शनं ६ शय्या ७, पदभङ्ग ८ स्तथैव च ॥१॥ विश्रामः ९पादपतनं १०, वासनं ११ गोपनं १२ तथा । खण्डस्य खादनं १३ चैव, तथाऽन्यन्माहराजिकम् १४ ॥२॥ पद्या १५ न्यु १६ दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया, अष्टादश मनीषिभिः ॥३॥” व्याख्या-तत्र 'भलनं' न भेतव्यं भवता त्वयि विषयेऽहं भलिष्यामि इत्यादिवाक्यैश्चौर्यविषये प्रोत्साहनं १, कुशलं मिलितानां सुखद: खादिप्रश्नः २, 'तर्जा' हस्तादिना चौर्यार्थ प्रेषणादिसञ्ज्ञाकरणं ३, 'राजभागः' राजभोग्यद्रव्यापहवः ७४, 'अवलोकना' हरतां चौराणामपेक्षावुद्ध्या दर्शनम् ५, 'अमार्गदर्शनं' चौरमार्गप्रच्छकानां मार्गान्तरक थनेन तदज्ञापनं ६, 'शय्या' शयनीयसमर्पणादि ७, 'पदभङ्गः' पश्चाच्चतुष्पप्रचारादिद्वारेण ८, 'विश्रामः' Jain Education anal For Private Personal Use Only Ajainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ श्राद्धप्र-12 खगृहे वासकाद्यनुज्ञा ९, 'पादपतनं प्रणामादिगौरवम् १०, 'आसनं' विष्टरदान ११, 'गोपनं' चौरापहवः १४गाथाति सूत्रम् १२, खण्डखादनं' खण्डमण्डकादिभक्तप्रयोगः १३, 'माहराजिकं' लोकप्रसिद्धं १४, ‘पद्यान्युदकरज्जूनां यां स्थूला प्रदान'मिति प्रक्षालनाभ्यगाभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यं-उष्णजलतैलादि दत्ताती॥७२॥ तस्य १५, पाकाद्यर्थ चाग्नेः १६, पानाद्यर्थं च शीतोदकस्य १७, चौराहृतचतुष्पदादिवन्धनार्थं रज्ज्वाश्च प्रदानं १८ ज्ञानपूर्वकमिति सर्वत्र योज्यम् , अज्ञानपूर्वस्य निरपराधत्वादिति चौरप्रसूतिस्वरूपम् , एतद्तनिर्वाहश्च व्यवहारशुद्ध्यैव स्यात्, सा च मनोवाकायावक्रतारूपा, तदुपायादिविस्तारो मत्कृतश्राद्धविधिप्रकरणवृत्तज्ञेयः, अस्य फलं सर्वजनविश्वाससाधुवादसमृद्धिवृद्धिस्थैर्यैश्वर्यस्वर्गादि, यवादि-"खित्ते खले अरन्ने दिया य राओ व सत्यघाए वा । अत्थो से न विणस्सइ अचोरिआए फलं एअं॥१॥ गामागरनगराणं दोणमुहमडंबपट्टणाणं च । सुइरं हवंति सामी अचोरिआए फलं एअं॥२॥” एतद्रूतस्यानुपादाने मालिन्याशपादने वा दौर्भाग्यं दास्यं गच्छेद् दारिद्यदुर्गत्यादि, उक्तमपि-"इह चेव खरारोहणगरिहाधिक्कारमरणपज्जंतं । दुक्खं तक्करपुरिसा लहंति निरयं परभवंमि ॥१॥ नरयाओ उवद्या केवहा कुंटमंटबहिरंधा । चोरिकवसणनिया हुति नरा भवसहस्सेसु ॥२॥” इति चतुर्दशगाथार्थः ॥१४॥ अत्र व्रते पितापुत्रयोर्वसुदत्तधनदत्तयो-IS॥७२ ।। ज्ञातं, तचैतत्पोअणपुरंमि नयरे, नयरेहापत्तवित्तहिअपउरे । पउरेहिं गुणगणेहिं जुत्तो जिअसत्तु निव आसी ॥१॥ jainelibrary.org Jain Educatio n Page #211 -------------------------------------------------------------------------- ________________ श्री. प्र. सू. १३ तत्थासि सोमदेवो सिट्ठी सिट्ठीसु विस्सुओ उज्जू। सोमुव सोमयाए विविभूईह देव || २ || धणवंसनाम तस्स य पुतो जुणविआरमणुपत्तो । वसणासत्तो अविणयचित्तो न गणेइ गुरुणोवि ॥ ३ ॥ तत्थेव वसह सिट्टी वसुदत्तो नाम सिट्टिणो मित्तो । धणदत्तो से पुत्तो भद्दयचित्तो सुगुणजुत्तो ॥ ४ ॥ रिद्धीऍ पसिद्धीइ वणिज| सिद्धीइ दुण्ह सिट्टीणं । तेसिं सरिसाण पीई कमागया कावि लच्छिव ॥ ५ ॥ अह बहुधणोवि सिट्ठी सोमो पुणरवि धणजणाय सयं । पुत्तमजुग्गं जाणिय विदेसगमणंमि कुणइ मणं ॥ ६ ॥ यतः - " तृष्णाखानिरगाधेयं, दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिसैः, पूरणैरेव खन्यते ॥ ७ ॥" पुत्तस्स अमित्तस्स व अविस्ससंतेण विस्ससाराणि । अहिअं महवयाणि व कंचणपणकोडिमुल्लाणि ॥ ८ ॥ गुत्तनि अनाम अंकिअघणक सिणपसत्थवत्थबद्धाणि । जीवियमिव संगोविय मज्झे रयणाणि पंच दढं ॥ ९ ॥ रुप्पकणगाइएणं असारदद्वेण उवरि भरिऊणं । मुक्का करंडिआ तो तेणं वसुदत्तमित्तगिहे ॥१०॥ जुअलं ॥ मित्तस्स तस्स स दढं भुजो भुजो भलाविडं | चलिओ । बहुवत्थुवित्थरेणं गओ अ देसंतरं दूरं ॥ ११ ॥ नायववसायरत्तो तत्तो सिट्ठी विसिद्धकयजत्तो । थेवसमएण विढवह यहुं धणं नवघणु जलं ॥ १२ ॥ ततो पमुइअचित्तो गिण्इ कयाणगे अणेगविहे । जेहिं | सपर्यमि जायइ सहस्सगुणिओ पुणो लाहो ॥ १३ ॥ तो हरिसपूरिअमणो मणोरहे बहुविहे परिवहंतो । एह | सपयमतुरंतो इतो पत्तो महापलिं ॥ १४ ॥ पल्लीभिलेहिं तहिं महलचावल्लभल्लहत्थेहिं । हण हण हण भणिरेहिं सहसा सो सिओ सवं ॥ १५ ॥ घी मूढा जीवा कुणंति गुरुए मणोरहे विविहे । न उ जाणंति jainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ७३ ॥ Jain Educatio वराया झाय दइवं किमवि अन्नं ॥ १६ ॥ लाहाहिलासिणोऽविहु मूलखओ ही विवागु तण्हाए । तं तहवि | देवयंपिव वर्हति हिअए हहा अबुहा ॥ १७॥ अइकोहो अइलोहो अइदोहो अहमओ अ अइमोहो । दूरं परम्भवंमि अ इहेव हा हुंति दुहऊ ॥ १८ ॥ अह सो गयस्सो बहुसोगवसो विलुत्तचित्तरसो । केवल बाहुसहाओ | असहाओ आगओ सगिहं ॥ १९ ॥ तेणागयमित्तेण य मित्तो पुट्टो करंडिआकसलं । तो निअओ वृत्तंतो कहिओ दविणस्सऽहो ! मोहो ॥ २० ॥ इतो अ तस्स मित्तो चिंतह चित्तंनि इत्तिआसारो । रुप्पा असारस्सवि कहं णु तो किंपि पेहेमि ॥ २१ ॥ तो छोडि करंडिं निरूवयंतेण तेण लद्वाणि । अर्द्धगगउरिसंकरनयणाणि व पंच रयणाणि ॥ २२ ॥ अह तेण लोहखोहिअहिएण हणिडं विवेगवरनयणं । मुत्तूण मित्तमिलिं भित्तूण भयंपि भूवणो ॥ २३ ॥ मित्तदोहं इहभव परभवसंभाविदोससंदोहं । अविआरिअ आयइमवि पंचवि | गहिआणि रथणाणि ॥ २४ ॥ जुअलं ॥ इहभवपरभवनवनवदुहहेऊ चोरिआ असेसावि । सा पुण ठवणीओ महविसं व वग्घारिअं अहिअं ॥ २५ ॥ सप्पुव दप्पचडिओ अग्गी धग्गीकओह पवणेण । तंपि कुणति समिद्धा अवि धिद्धी धीद्वाणं ॥ २६ ॥ जुअलं ॥ अन्नदिणे सोमेणं मग्गिअ नीआ गिहं निआ |ठवणी । जा संभालइ सो ता न निहालइ पंच रयणाणि ॥ २७ ॥ तो सुन्नमणो खणमुच्छिअव उक्कीरिअव | लिहिअव । सत्ताहि अत्तयाए कयावहाणो विचिंते ॥ २८ ॥ मित्तोवि एगचित्तो कज्जविक कहमकज्ज - | मिअ कुजा | अहवा लोहसमुद्दे वुडति हु तरणनिउणावि ॥ २९ ॥ पच्छन्नमेव संपइ गंतुं मग्गेमि जेण ational १४ गाथा यां अदत्ते वसुदत्त कथा २-२९ ॥ ७३ ॥ w.jainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ जणवाए । वित्थरिए लजाए समन्निओ मन्निही नेव ॥३०॥ सुअणो नेव विरुद्धं कुणइ कुणइ तावहेइ अणुतावं MS जणवाए पुण जाए मरेइ नउ मन्नएवि तयं ॥ ३१॥ इअ चिंतिअ तग्गेहं गओ स जुत्तीइ जाच मग्गेइ । ताव वसुदत्तधुत्तो धरितु धीरत्तमुल्लवई ॥३२॥ काणि रयणाणि गहिलय! अधणी हअत्ति किंव पलवेसि । हा अहव सवाए सुत्तो गहगहिओ धाउखुहिओ वा ॥ ३३॥ यतः-"अपलपति रहसि दत्तं प्रत्ययदत्तेऽपि संशयं कुरुते । क्रयविक्रये च लुण्टति तथापि लोके वणिक साधुः॥ ३४ ॥” ताहे पडिहयवयणो स दीणवयणो सयं गओ भवणं । चिंताताविअहिअओ विविह उवाए पलोएइ ॥ ३५॥ सो पुच्छंतो धुत्ते धियं सुणंतो अणेगधुत्तक । निसुणइ केणवि कत्थवि पणिजंतं इमं वुत्तं ॥ ३६॥ वणिपुत्ता दो मित्ता अभूरिवित्ता वणिजउज्जुत्ता । एगे पिहपिहनीवीजुत्ता पत्ता परं देसं ॥३७॥ विढविअ दविणं किंचिवि एगो उकंठिओ | गिहं गंतुं । आपुच्छइ मित्तं तो बीओ निअरयणमप्पेइ ॥ ३८॥ पभणइ अ मज्झ भवणे निवाहत्थं महप्पिआहत्थे। अपिजऽणप्पमुलं इमं महामंततन्तं व ॥ ३९॥ तो आमित्ति भणित्ता गिणिहत्ता रयणमायरेण इमो। आपुच्छित्ता मित्तं चलिओ सगिहं गओ अ कमा ॥४०॥ लोहाइरेगओ तं न अप्पिअंतप्पिआइ अह बीओ। अजिअबहुविहरयणो हरिसिअवयणो कमा चलिओ ॥४१॥ निअपुर आसन्नपुरे पत्तो सायं भयं विभाशिवतो । तत्थेव रयणगंठिं ठवेइ थविरहविप्पगिहे ॥४२॥ आयाओ निअगेहं पुच्छइ हरिसिअहिअं निअं दइअं। रयणचडणं तओ नहि नहित्ति सुणिऊण स विसन्नो ॥४३॥ तक्केइ जइ वयंसोवि एगरयणेण लोहि Jain Educa t ional For Private & Personel Use Only Page #214 -------------------------------------------------------------------------- ________________ श्राद्धप्र- ति सूत्रम्भ ॥७४॥ ओ ताहे । लोहिस्सइ लोहगिहं दिओ कहं न बहुरयणेहिं ? ॥४४॥ सइ अइधणेवि धणि लोभभिभूआ||१४गाथा मंति भिक्खाए । जे माहणा परधणं न गहंति कह करगयं ते ?॥४५॥ एवं अवसट्टो समच्छरं वच्छरं व यां अदत्ते तं रथणिं । सो कहमवि अइवाहिअ अविहाए जाइ दिअगेहं ॥४६॥ जा मग्गइ निअठवणीं समाहणो। वसुदत्तताव वाहिविहुरुब । बहिरुब अन्नमन्नं विलवइ तो सो विणिहयासो ॥४७॥ दुस्सहदुहं वहंतो जणे कहंतो | कथा उवायमलहंतो। जिणभवणगओ केणवि भणिओ इन्भेण सकिवेणं ॥४८॥ युगलम् ॥ कयधुत्तमुत्तगुंफा|४ फुफागणिआ इहत्थि तुह कजं । सिज्झेइ तीइ इअसो सोउं तम्मंदिरं पत्तो ॥४९॥ आवजिअ तं गणिअंधणिअं| |धणदाणओ निअंकजं । साहेइ सावि साहइ लहु साहिस्सं अवस्समिमं ॥५०॥ अह सा उवरिं बहुविहचित्तविचित्ताओ दिन्न तालाओ। चत्तारि पेडिआओ कारिअ धारेइ गिहमज्झे ॥५१॥ अह सा धुत्ता पत्ता घरंमि | विप्पस्स तस्स एगते । विच्छायमुहा पभणइ मह तणओ एग एवासी ॥५२॥ सो गयपुवो जलनिहिजत्ताए। | जाणवत्तभंगणं । बडो मओ अ चउरो तब्भजाओ अपुत्ताओ॥५३॥ तासिं च पेडिआओ चउरो बहुरयणमाइभरिआओ। अन्नं च सुबहुदत्वं न याणिमो का गई इहि ? ॥५४॥ अम्हाण अणाहाण य तणयविहीणाण सवमवि दत्वं । ही गिहिस्सइ राया जा नाया तेण इअ सुद्धी ॥५५॥ तो जइ भणेह तुम्भे ता संपइ किंपि किंपि ||७४॥ निअवित्तं । चित्तं व तुम्ह पासे मुंचामो आणि गूढं ॥५६॥ इअ सोउं सो तीए भणिअंधणि हिअंमि गह-16 गहिओ । गहगहिओ इव जाओ परवसो दबल्लोभेणं ॥५७॥ भव्युव्व सुगुरुवयणं सद्दहमाणो तहत्ति तं सवं ।। Jain Educatio n For Private Personal Use Only rel 1 .jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ पभणह आणेह लहुं बहुंपि मुंह मह गेहे ॥ ५८ ॥ न विणस्सह किंपि इहं गेहे देहं व रक्खिमो एअं । तुम्ह वसं इह सवं गिहिस्सह जेण भे कज्जं ॥५९॥ किं इत्थ पुच्छणिज्जं विआरणिज्जं विलंबणिज्जं वा । तरह तरह आणह ही ही धुत्तस्स उत्तीओ ॥ ६० ॥ सावि अ पाविअ भवणं निअयं संकेइ ऊण वणिअं च । चउ वरदासीण सिरे | दाउ चउपेडिआ ताओ ॥ ६१॥ रयणीइ जाइ दिअगिहमह सो उट्ठे हहतुहमणो । जा मज्झे मुक्कावह ता सो वणिओ समायाओ ।। ६२ ।। मग्गेइ रयणमंठिं पुष्टिं ठविअं तओ दिओ झाइ । जइ संपइ नप्पिस्सं ता नृणं | कलकलो होही ॥ ६३ ॥ किं एहिं रयणेहिं अप्पयरेहिंति तं रयणमंठि । अप्पिअ पभणह वणिअय! वत्तवं किंपि न खलु इमं ॥ ६४ ॥ इत्थंतरे नरेणं केणवि संकेइएण आगंतुं । कुसलेण आगओ तुह सुओत्ति वद्धाविआ गणिआ | ॥ ६५ ॥ ताहे कित्तिमहरिसं दरिसंती सह चऊहिं दासीहिं । सा नवह निअठवणीलाह पहिट्ठो स वणिओवि ॥ ६६ ॥ छस्सुवि नञ्चंतेसुं न विष्पोवि तीह तो पुट्टो । किं तुम नच्चसि स भणइ धुत्तो घट्ठोत्ति नचामि ||३७|| एवं वणिओ वेसापसाय परिलद्धसुद्धनिअरयणो । तीसे उचिअं दाउं पमुइअहिअओ गओ सहिं ॥ ६८ ॥ अह मित्तगहिअरयणं वणिओ मग्गेइ मित्तपासंमि । धुत्तो मितो जंपर मएप्पिअं तुह पिआहत्थे ।। ६९ ।। तो सो मग्गइ सक्खि तेणवि धुत्तेण दक्खविअ लोहं । सिक्खविअ कूडसक्खी आणीओ सच्चसक्खीव ॥ ७० ॥ तत्तो विसायवंतो तत्थ उवायं न किंपि पावतो । सह भज्जाए सह कूडसक्खिणा सह कुमितेणं ॥ ७९ ॥ अच्चासन्ने गामे बहुबुद्धिबलस्स नायकुसलस्स । नायगरस्स घरे सो गओ पलोएइ नायगरं ॥ ७२ ॥ जुअलं ॥ I Jain Educationational Page #216 -------------------------------------------------------------------------- ________________ श्राद्धप्रताहे कणेवि वुत्तं सो नायगरो गओ परं लोअं। तो झूरंतो तग्गिहमज्झे पिच्छेह तप्पुत्तं ॥७३॥ परिवे-12 १४गाथाति०सूत्रम् | |सिउण्हरव्वं निबंधेणंबपासि मग्गंतं । रोइअ घयं तओ सो बहु झुरिअ जाइ जा पच्छा ॥७४॥ युग्मम् ॥ यां अदत्तेता तेणं लहुएणं सो भणिओ तुज्झ भो किमिह कजं ? । स भणइ एयावत्थो कह काहिसि अम्ह गुरु कजं? वसुदत्त॥ ७५ ॥ सो आह अम्ह गेहे न निरत्थं किंपि किजए कजं । अइउण्हा रब्बा इअ घयजायणओ विलंबेमि ॥७६॥15 कथा जइ दिन्नं तो लाहो न हि तो उप्पाडिऊण पाइस्सं । इअ तब्बालयबुद्धीचमक्किओ सो कहइ कजं ॥७७॥ ५८-८६ | तेणवि बाहिं चउरो ठविआ इक्किक आहविअ मज्झे । तस्स रयणस्स माणं अल्लकणिकाइ कारविअं॥७८॥ तं दो वणिएहिं कयं सम्मं नय जाणएवि वणिभजा । बहुमुल्लंति महंतं करेइ पुण कूडसक्खी सो ॥७९॥ | कूडं पयडीकाउं तो अप्पावेइ तस्स तं रयणं । बालो अबालवुद्धी का वा सिद्धी न वुद्धीए ॥ ८॥इअ सुणिअ |सोमदेवोवि निउणगणिआण भणइ निअकजं । नायगराणपि तहा तेहिवि नह किंपि संसिद्धं ॥८१॥ तो सो चिंतइ नूणं गयाणि एयाणि मज्झ रयणाणि। ही मह अभग्गजोगो मग्गेविड निवडिआ धाडी॥ ८२॥ अहसो निरासभूओ परासुभूअप्पिअव पलवंतो । पत्तो रायवारे दिववसा राइणा दिहो ॥८३ ॥ को एसो किं विलवह निवेण सकिवेण सेवया एवं । पुट्ठा तेहिवि सिट्ठो जहडिओ सिडिवुत्तंतो ॥८४ ॥ आहविअ तओ रन्ना | SIMom पुट्ठो सिट्ठीवि कहिअ हिअदुक्खं । विन्नवह देव! सेवयजणस्स मह गइ अह तुमेव ॥ ८५ ॥ तो पत्थिवो पयंपइ।। सुत्था होऊण कहसु वीसत्थो । ताण रयणाण नामप्पमाणमुल्लाइअंसयलं ॥८६॥ तेणवि ताणं भणिअं जहत्थ Jain Educat i onal For Private Personel Use Only LOnw.jainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ मभिहाणमाणमुल्लाई । तो रन्ना विनायं एस धुवं सच्चवाइत्ति ॥८७॥ भद्दय ! कमवि उवायं चिंतिस्सामो इमंमि तुह कज्जे । इअ धणि भणिअंतो वणियं राया विसजेइ ॥८८॥ अह अन्नया नयत्थी राया आयारिउ रयणवणिए । सच्चे भणेइ भोऽहं मणिमयमउडं घडाविस्सं ॥ ८९॥ बहुरयणा नणु धरणी रमणीयमणी य रोहणाईसु। ववहारिणोवि बहुविहदेसेसु विहारिणो बहुअं॥१०॥ ता बहुगुणाणि काणिवि वयणाणिव सजणस्स रयणाणि । होहिंति जइ गहिस्सं मुल्लमतुल्लंपि दाहिस्सं ॥९१ ॥ तो भे रयणकरंडे सए सए संपई सपुत्तेहिं । आणावह जह बढे पचक्खं मज्झ पुरिसाणं ॥९२।। इअ आणत्ता तेविहु रन्नो आणा अलंघणिजत्ति । आणाविंति तहेव या रयणकरंडीओं सगिहाउ ॥९३॥ मह मणिणो अ अमुल्ला निवाउ दवं जहिच्छि अ लहिस्सं । वसुदेवोवि करंडिं आणावइ अइमुइअचित्तो॥१४॥ ताणि अ परिक्खगेहिं परिक्खमाणेहिं रायआएसा । वसुदत्तकरंडीए पंचवि सिट्टाई दिहाई ॥९॥ संकेइएहिँ पुष्विं निरुवयंतेहिं तेहिं नायाई । सवाणि अभिन्नाणाणि अवि विन्नविआणि रनो अ॥९६ ॥ कल्ले मुल्लेण अहं काणिवि गिहिस्समिअ विसज्जेउं । ते सवे नरदेवो हकारिअ सोमदेवस्स ॥१७॥ बहुरयणमज्झखिविआणि ताणि दंसेइ तक्खणा सोवि । पंचवितो उवलक्खइ जह पक्षिणि अत्तणो अंडे ॥९८॥ जुअलं ॥ साहुत्ति जायदढसच्चपचओ आहवेइ नरनाहो । बीअदिणे मणिवणिणो परिक्खिणो सोमसिद्धिं च |॥९९॥ एएसु अतुल्लाणं बुल्लह मुलं महग्घरयणाणं । इअ निवभणिआचिंतिअ परिक्खया जा तमक्खंति॥१०॥ |ता अक्खइ निवसिक्खिअ सोमो सामिअ इमाइँ पंचावि । मह संतिआई नासीकयाई वसुदत्तमित्तगिहे ॥१॥ Jain Educat N ational For Private & Personel Use Only Silww.jainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ तो विम्हि उच्च पुच्छइ निवई वसुसिहिमेस किं कहई । सोवि धसकिअहिअओ धिट्टत्तं धरिअ बाहरई ॥२॥ श्राद्धप्र-तावान्ह ३० १४गाथातिसूत्रम् अधणनासाओ गहिलीभूओ झंखइ नरेस ! एस धुवं । सोमोवि भणइ झंग्वसि तुमेव बहुलोहगहगहिओ ॥३॥ यां अदत्ते 1 कलहंति दोवि जाहे ताहे बसुहाहियो वसुं पुच्छे । पत्ताणिमाणि कत्तो ? कमागयाइंति सभणेइ ॥४॥ इत्यत्थि वसुदत्त कोवि सक्वी नरवइभणिए भणेइ वसुसिट्ठी । बाति तओ गाढं गूढं कुविओ निवो वयए ॥५॥गोत्ते पमाण- कथा भूअंगोत्ते सिहरंव सविखणं ताहे। आणेहि लहुं सोविहु तस्साणयणाय निस्सरिओ॥३॥ पावुत्ति कुविणविहिणा ८७-१२५ पाडिअदसणं बहरिअसवस्सं । अइजरजजरदेहं गलिअमुहं पलिअभूरहं॥७॥ तो जुन्नसिट्टिमेगं भट्टधणं सो.. साभणेइ एगते । तुह एगरयणमुल्लं दाहिस्सं देसु मह सक्खि ॥ ८ ।। युग्मम् ॥धणलवलुद्धो मुद्रो तहत्ति तं झत्ति सोवि पडिवजे । वजं पडेउ सज्ज हयाइ आसापिसाइए॥९॥ यतः-"यौवनं जरया ग्रस्तं, शरीरं व्याधिपीडितम् । मृत्युराकाङ्क्षति प्राणांस्तृष्णका निरुपद्रवा ॥१०॥" गहगहिओ वसुसहिओ स लोहखुहिओ विचाररहिओ अ । धिट्ठहिओ निवपुरओ गओ तओ अभिहिओ रन्ना ॥११॥ अइथविर ! अहो वेविरविगलिअसवंगपलिअमाअलिअं। सचं चेव पवुच्चसु वओवि विस्संभणिज्जं ते ॥१२॥ तो झत्ति सच्चवाइव रायपाएवि छिप्पिअदुरप्पा।। कप्पिअगिराहिं सक्खि भरेइ अप्पंव पावेहिं ॥ १३॥ अह महिनाहो हिअए दुस्सहकोहेण विहुरिओ अहि। जंपइ भो ! भो ! पिच्छह एसि दुण्हंपि दुहृत्तं॥१४॥ वुड्डस्स पावदसस्स ढड्डसंधिट्ठियावि कावि अहो । अह नय-18 | रघट्टया अइनिकिट्टपाविट्ठयावि अहो ॥ १५॥ नाविक्खिअं सभाए न लज्जिअं अप्पणोवि पलिआणं । नय Jain Education nama For Private Personal use only w.jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ "बीहिअं ममाविहु संकि अमवि नेव दइवस्स ॥१६॥ वसुदत्तस्सवि सत्तुस्स अत्तणो धुत्तधिट्टयं धणियं । पिच्छह अच्छेरकरिं जं मह पुरओवि इअ कुणए ॥१७॥ दोहेसु मित्तदोहो ठवणीमोसो असेसमोसेलु । कूडेसु सक्खिकूडं कवडेसुं विस्ससिअकवडं ॥१८॥ एआणि महापावाणि पाषचरिएहिं दोहिं विहिआई। तहविहु महवि असंकिअचित्ता धिट्टत्तओ दुट्टा ॥ १९॥ ता दुण्हं दुचरिअं उच्चरित्रं नरवई असेसंपि । नामाई सच्चपच्चयमवि दंसिअ भणइ कारणिए ॥ २०॥ भो ! भो! भणेह तुम्भे दुण्हं कयदुन्नयाण को दंडो?। अभणिंसुवि कारणिआ जं देवो आणवेइत्ति ॥२१॥ ताहे नरनाहेणं कोहसणाहेण कूडसक्खिस्स । हयगुणलीहा जीहा छिन्ना पंखा व पंखिस्स ॥ २२॥ इअरोवि छिन्नहत्थो करिजमाणोवि सोमदेवेणं । मोआविओ समित्तुति अंतरं तेसि दुण्हमहो ॥२३॥ तत्तो पुहवीपहुणा अणायकारित्ति हरिअ सवस्सं । निवासिओसदेसागिहाओसुणयन्व कीडखओ ॥२४॥ धिद्धी यबुद्धीणं पाविट्ठाणं निकिट्ठदुहाणं । अइधिहाणं जाणं ठाणं नहु इत्थ न परत्था॥२५॥धिद्धी गिद्धा लुद्धा मुद्धा अवि| आरिऊण चिटुंता । कह्र वर्मति सहसा सवसमिद्धीओ पुवावि ॥२६॥ पञ्चक्खो उप्पाओ महाअणत्थो महाभयं |पयडं।विसमं विसं हुयासो पासोसप्पो हु परअत्थो॥२७॥ तत्तोतम्भवपावं दुस्सहदावं व अणुहवंतोसो। संपत्तो पुत्ताइअसहिओ देसंतरं दूरं ॥ २८ ॥ कत्थवि गामे पुविं संगयवणिएण करुणहिअएण । आवासिओवि सगिहे कहेइ विविहं हिअयदुक्खं ॥२९॥ यतः-"दहइ सुअणविओगो दहइ अणाहत्तणं परविएसो।दहइ अ अब्भक्खाणं दहइ अकजं कयं पच्छा ॥३०॥" चिंतेइ तओ वणिओ एस सपावेण विणिहओ तहवि । कमवि करेमि/8 Jain Education na For Private & Personel Use Only (CN.jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥ ७७ ॥ Jain Education सुहिअं विहलद्धरणं हि मह पुण्णं ॥ ३१ ॥ जओ - "विहलं जो अवलंबइ आवइपडिअं च जो समुद्धर । सरणागयं च रक्खड़ तिसु तेसु अलंकिआ पुहवी ॥ ३२ ॥ " इअ चिंतिअ तस्स सो नीविं जीवंव अभिनवं देइ । वसुसिट्टीवि पयहइ ववहारे गहिअ पिहगेहे ॥ ३३ ॥ मरणावसाणयाए असरणभूअस्स जीअलोअस्स । अवसाणविरसयाए असारसंसारयस्स तहा ॥ ३४ ॥ बहुविहिअपावकम्मो हयधम्मो अन्नया विहरगत्तो । वसुदत्तो झत्ति मओ गओ सकम्माणुसारिगई ॥ ३५ ॥ युग्मम् ॥ बहुसोगगलिरनयणेण विरवयणेण तस्स तणएण । पुकारिअ पुकारिअ चिआइ सक्कारिओ स तओ ||३६|| तत्थ पएसे घडयं विच्छिन्नं कारिअं च तेणेगं । उक्कीरिअं च तत्थ य तं वच्छरमासवाराई ॥ ३७ ॥ अह सो कमसो सोगं रोगंपिव ओसहेहिं पवरेहिं । वावारेहिं उवसामिऊण चित्ते विचिंते ॥ ३८ ॥ हा कहमह जणएणं अणएणं णेगणत्थजणएणं । सङ्घस्सहरणनिवासणाइ दुसहं दुहं | पन्तं ॥ ३९ ॥ नम्मो अदुज्जणाणं विहिओ पिम्मो हओ अ सुअणाणं। हा हारिओ कह मुहा इहजम्मो तह य परजम्मो ? ॥४०॥ तोऽहं तहा जइस्सं सर्व्वसुवि चैव सपरकज्जेसुं । जह मह सङ्घह होही नाओ अ सुसाहुवाओ अ ॥४१॥ यतः - " अकृत्वा परसन्तापमगत्वा खलनम्रताम् । अनुत्सृज्य सतां मार्ग, यत्स्वल्पमपि तद्वहु ॥४२॥ " किं च अहमेगगो मह नय सयणो कोवि कोविन सहाओ । तेण घणेणं च विणा सुण्णमरण्णंव सङ्घपि ॥ ४३ ॥ यतः" अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यवान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्यं दरिद्रता ॥ ४४ ॥ वीमंसिऊण | बहुसो इअ सो आवइ सहायगं एगं । मइदायगं सुमितं करितु जन्तीह ववहरई ॥ ४५ ॥ अह लहिअ मुगुरुजोगं Sional १४ गाथा यां अदत्ते वसुदत्त कथा ११६-१४५ ॥ ७७ ॥ w.jainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ पाविस तहेव धम्मउवएसं। परदवपरीहारं हारं व ठवेइ निअहिअए ॥४६॥ गिहिधम्म सम्मत्ताइअमवि जहसत्ति सत्तमो चित्तुं । पालेइ भावसारं गयाइआरं वयं तइअं॥४७॥ ऊणन्भहिअवणिज्जं वजंतो कूडमाणतुलमाई । सो सुद्धिं ववहारे करेइ अइदुक्करंपि तओ॥४८॥ भणिअं च-"आहारे खलु सुद्धी दुलहा समणाण समणधम्ममि । ववहारे पुण सुद्धी गिहिधम्मे दुक्करा भणिआ॥४९॥" एसो विस्ससणिजत्ति तो वणिज कुणंति गजणा । मुत्तुं अवरे चिरपरिचिएवि तस्सव पासंमि ॥५०॥ अहह ववहारसुद्धी सिद्धी सवाण वरसमिद्धीणं। जीसे जसो अ अत्थो इत्थ परस्थावि परमपयं ॥५१॥ तस्सेव बहुवणिजं पिच्छंता तुच्छवुद्धिणो वणिणो। अवरे अतुच्छमच्छरमिमंमि सत्तुंमिव वहंति ॥५२॥ जह जह सुसाहुवायं जह जह लाहं बहुं च ते तस्स । पासंति तेसि तह तह विसं व नयणेसु उल्लसई ॥ ५३॥ पावपराण नराणं धिरत्थु पररिद्धिमच्छरधराणं । इह मुहिआ% दुहिआणं पिच्चवि रिद्धिं हणंताणं ॥५४॥ तदुक्तम्-"वरं प्रज्वलिते वहावहाय निहितं शिरः। न पुनर्गुणसम्पन्ने, कृतः खल्पोऽपि मत्सरः॥५५॥” तस्स य अवायपाडणदंडावणहेउमह पलोअंति । छिद्दाई दुरप्पाणो वणिणो अहिणो व सवत्थ॥५६॥ सञ्चचरिअस्स तस्स य न लहंति लडंपितहवि ते छिई। कह दुद्धे पूअरया कह पीऊसे विस-1 लवा य ? ॥५७॥ तो तस्स गेहपुरओ तहद्दपुरओ रओभरे बहुसो । पाडंति कवडपडुणो वणिणो मणिणो गुरुअमुल्ले ॥५०॥ ते पासिऊण सोवि हु निरीहचित्तो परस्स वित्तंमि । बाढं भणेइ भो ! भो ! केण इमे पाडिआ मणिणो॥५९॥? ताहे ते आगंतुं ससंभमा अम्ह अम्ह धुवमेए । पडिआ पमायवसओ पभणंता झत्ति गिण्हति Jain Educate INational For Private & Personel Use Only W ww.jainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ प्रा. ॥६०॥ ते तग्गहणे हट्ठा बज्झं मझमि पुणवि फलकवडा । जाया बहुविच्छाया छलिअबो जं न छलिअत्ति १४गाथातिसत्रमा॥ ६१ ॥ बहबहदिणअंतरए इअ अणुसारेण णेगसो तस्स । कवडपवंचो तेहिं पवंचिओ बंचणपरेहिं ॥ ६२॥ यां अदत्ते | तहवि न कहिंचि लद्धो सुद्धो सो सबकिच्चकरणेसुं। अहह निअनिअमपालणविहीइ तस्सेगचित्तत्तं ॥६॥ते वसुदत्त॥ ७८॥ चिंतिंति अताहे इत्ताहे अवरदिहिसंकाए । इह कह गिण्हइ धुत्तो? तत्तो कवडंतरं कुणिमो ॥६४॥ बहुअंतरंमि IST कथा तत्तो बहुधुत्तो कोवि तेसु तस्सट्टे । केणवि मिसेण गन्तुं उवविहो जा पलोएइ॥६५॥ ता समयं लहिऊणं धण १४६-१७४ दत्ताईसु अन्नचित्तेसु । आहरणकरंडीए खिवेइ मणिमुद्दिअं एग ॥६६॥ तं कोडिमुल्लदलहं मणिजडिअंजचक-10 |णगपरिघडिअंजलिअंजलणंव तहिं पक्खिवित्रं सो गओ पावो ॥६॥ तो ते दुट्ठा हिट्ठा मंतंति दिणंतरे इमे मुदं । पयडीकाउं दंडाविस्सामो तस्स सवस्सं ॥ ६८॥ अह सुहदिव्ववसेणं तम्मि दिणे चेव किंचि कजेणं। धणदत्तो उग्घाडिअ करंडिअंतं निरक्खेइ ॥ ६९॥ ता तत्थ तेण दिट्ठा उक्किहा रयणमुद्दिआभिनवा । कस्सेसा कह इह आगयत्ति तो विम्हिओ झत्ति ॥७॥ लिटुं व विसिटुंपि हु परदवं सवहा समन्नतो। जातं जणे पया-1 सइ ता भणिओ तस्स मित्तेण ॥७१॥ एआए एगाइवि हुँति अणेगा उ कणगकोडीओ।तं पुन्नवसा पत्तं कीस || |पयासेसि जणमझे ? ॥७२॥ नूणं पयासिअंतं तद्वणिओ कोवि अवरुधुत्तो वा ।भूवो वा गिहिस्सइन चडिस्सइ ॥७८॥ | कपि तुह हत्थे ॥ ७३ ॥ भक्खं व भुक्खिएण य तिसिएण जलं व पाविअं तुमए । वित्तमिमं जस्सट्ठा किजति अणेगकट्ठाई ॥७४॥ अडविविदेसमहोअहिसुसाणजलजलणविवरगिरिगमणं । किसिसिप्पकुसेवाई कुणइ For Private & Personel Use Only Page #223 -------------------------------------------------------------------------- ________________ रणाईवि धणहेउं ॥७५॥ता जीविअंव एअंभो भद्दय ! मुद्दियं धरिजासु । बहुजत्तेण न कस्सवि अन्नस्स इम भणिजासु ॥ ७६ ॥ इच्चाइ तेण सुच्चा सञ्चाभिग्गहपरेण पडिभणिअं। भो! मज्झचोरिआए निअमो रक्खेमि ता ISनेअं॥७७॥ पुर्विपि दिवरयणाणि निअडपडिआणि हत्थचडिआणि । पयडीकाऊण मए असई दिनाणि धणि आणं ॥ ७८ ॥ परवित्तंमि सचित्तं देह अदत्तंमि कोवि मूढप्पा । जेण गहिएणऽणत्था इत्थ परत्थावि हु पुरत्था ॥७९॥ अह आह सो नवि तए गहिएसा तेण तेणिअं किमिमं? को जाणइ केण इहं कह मुक्का तुज्झ कम्मवसा! ॥ ८॥ अहवा एआ तुह गोत्तदेवयाए पसन्नहिययाए। दिन्ना अन्नह इह कहमागच्छइ अन्ननिधिसए? ॥ ८१॥ जइ कोवि हु एआए हुतो धणिओ तओ स इत्ताहे । जाणिज जणाविज व पुच्छिज्ज व वजारज्जावि ॥८२॥ किं वाणप्पेहिं विगप्पिएहिं तुह अप्पिया मएव इमा । भुंजेसु जहिच्छाए वएसु तह धम्मकिचेसु ॥ ८३ ॥ ता कोऽवि धम्मलोवो न य नयलोवोऽवि कोवि नेव इह । बुज्झसु वुज्झसु तम्हा मा मुज्झसु गुज्झकजंमि ॥८४॥ अह जइ संकसि परधणमिमन्ति धणदत्त ! मित्त तो एअं । धम्मेण देसु कस्सवि अहवा मह चेव अप्पेसु ॥८॥ एवं च। लहसि धम्म सम्मं मित्तत्तणं च सफलेसि । इत्थ अणत्थमसेसं तहा कए निबहेमि अहं ॥८६॥ तत्तो सो धणदत्तो तं पड़ जंपइ हिअंतए भणिअं। इहलोए परलोए पुण एअंहुन अहिअयरं॥८७॥ जं पारकं दवं सर्व जाणिअमजाणिअंपि तयं । दूरं परिहरणिजं अदत्तपरिहारकारीणं ॥८८॥ यदाहु:-"पतितं विस्मृतं नष्टं, स्थितं स्थापि-10 तमाहितम् । अदत्तं नाददीत खं, परकीयं क्वचित्सुधीः ॥८९॥ किं बहुणा तत्तमिणं भणामि तुह मित्त ! मज्झ श्रा.प्र.सू. १४ For Private Personel Use Only TAw.jainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् ॥७९॥ हामिला। देवोनि कोवि धणिओ पयडीहोऊण तो गिण्हे ॥ ९०॥ अन्नह सबह दुस्सहहअवहजालं व नावि १४गाथालिमि। बहभवसुलहत्थकए को मालइ दुलहनिअनिअमं? ॥९॥ को मुत्तकए हारं हारह कीलिअकए विहारं लाया तृतीच। चंदणमिंधणकज्जे ठिकरिअकए य कामघडं। ९२॥ तुह अप्पिअंपि एअंनह गिण्हे जं तुमंपिनो धणिओ। याणुनते अन्नस्सवि दिनाए एआए हुज किं पुन्नं ! ॥९३ ॥ नयअजिअदविणाणं दाणं अप्पंपि होइ सपमाणं । अणय वसुदत्त धजिआण ताणं दाणं सुबहंपि अपमाणं ॥९४॥ परधणगहणा पावो पावं दावं वचिणइ तंपि। तद्दाणप्पजला ण नदत्तकथा उवसमह तं तेण अपमाणं ॥९५॥ तुज्झवि इमंमि वित्तंमि नेव चित्तं पवत्तिउं जुत्तं । परविहवस्सऽहिलासो १७५-२०३ ऽविह दुहरासीण आवासो ॥९६॥ जओ-"पाणेहिंतोवि पिओ अत्थो पुरिसाण तो कुणतेणं । परधणहरणं मरणं विदितेसिं न संदेहो ॥९७॥" एकस्स चेव दुक्खं हणिजमाणस्स हवइ खणमित्तं । जावजीवं दुसहं सपुत्तपोत्तस्स धणहरणे ॥९८॥ अन्नं च-"सुविवेइत्ति मए तुह सुवुद्धिदाइत्ति तं कओ मित्तं । तो कह देसि कुबुद्धि कुबुद्धिदाणं हि महपावं ॥९॥” भणिअंच लोइएहिवि कहाणयं इह य वाहहरिणीणं । वागुरपडिआ हरिणी|| दीणमुही वाहरइ वाहं ॥ २०॥ थणजीविअतणयाहं किं मं गिण्हेसि वाह ! वहहे । सो आह अहं छुहिओ छुहिओ पावं न किं कुणई ॥१॥ ता मं मुंचसु इक्कसि जह गंतुं निअसुआण छुहिआणं । थणपाणं कारित्ता ॥७९॥ | सयमेव पुणो इहागच्छे ॥२॥ तीए एवं बुत्ते इहयं को पचओत्ति सोपभणइ । तो सा सवहे विविहे विहेइ नहु कहवि मन्नइ सो॥३॥ दुब्बुद्धिदाणसवहो अह विहिओ तीइ मन्नए तो सो। सावि जहिच्छिअठाणं गंतुं लहु मन संदेहो ॥ ९७. विवेइत्ति मा तह डॉणयं इह य बाहहार in Education ICT For Private Personal Use Only ainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ मागया पच्छा ॥ ४॥ तो विम्हिएण तेणं आणित्ता वाडयंमि सा खित्ता । जा सो वहाय सज्जीहवेड ता तीहारी उल्लविओ ॥६॥ किमहं करेमि नस्सेमि किं व इह चेव वाह ! चिट्ठामि । दुब्बुद्धिदाणपावा भीएण इमेण पडिभणिअं॥६॥ नरससु नस्ससु सिग्धं तकालं व सावि सउणिव । नहा गया सठाणं अओ कुबुद्धीन दायवा ॥७॥ तम्हा लोहं विम्हारिऊण अहेसु किंपि सुहि ! हिअए। एसा इयं कहमागयत्ति अह किंच कायवं ॥८॥ इय तत्वयणं सुहगुरुवयणं व सुणित्तु चत्तलोहमई । स विआरिऊण परिणानिआइ मइए पयंपेइ ॥९॥ जुत्तं । वत्तं तुमए तसं व सुमित्त ! सत्तहिअचित्ता। चित्तकरं धुत्तकयं तमि इमं सुण कहेमि॥१०॥ अन्ने अहन्नवणिणो तुह बहवाणिजकजपिच्छणओ। मच्छरभरिआ पिच्छि जति न जाई सहइ जाई॥११॥ यतः-"पोषका: खकुलस्यैते, काककायस्थकुर्कुटाः । स्वकुलं घन्ति चत्वारो, वणिक श्वानो गजा द्विजाः॥१२॥” तो नृणं मणिधर-14 जाणीपाडणपमुहं इमं च दुचरिअंधुत्तेहि तेहिं विहिअंबुद्धेहिं तुज्झ छलणट्टा ॥१३॥ यतः-"मुनिरस्मि निरागसः कृतो मे भयभित्येष न भूतयेऽभिमानः । परवृद्विघु बद्धभत्सराणां किमिय घस्ति पुरात्मनामलध्यम् ॥१४॥" ना साहु साहु साहुध वाहिओ जंन लोहओ तुमयं । घिद्धीमह बुद्धीविह पुछि गिद्धीइ कह खद्धा? ॥१५॥ ताणं पुणी वणिआणं पटुकवडनिहीण कृटचरिआणं । निवदंडो कारिजइ जुजइ बुहाण जं सिक्खा ॥१६॥ धणदत्तेणवि। वुत्तं मित्त ! न जुत्तं तु सत्तुणो एवं । अनुन्नऽणस्थकरणे किमंतरं दुदृसिहाणं? ॥१७॥ एगंते किंतु महाभयभित्तं मित्त ! तेसि दंसेमो । जेण पुणोविन एवं पावं कुवंति भयभीया ॥१८॥ इअ मंति समित्तो धणदत्तो आहवित्तु - - - Jain Educatio n al For Private & Personel Use Only Tww.jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ श्राद्धप्र-18/ते वणिए । केणवि मिसेण भासइ भो ! भो! निसुणेह मह वयणं ॥१९॥ चोरिकाइ कलंक दिज द्वाविज दजणो १४गाथातिसूत्रम् 18इव जो। कस्सवि केणवि कवडेण तस्स किं किजए भणह ? ॥२०॥ तोते ससंकिआ अवि असंकिआ पविभांति यां तृतीमोनाडिजड पच्छिजह किमिह अहो! धिट्ठया तेसि ॥ २१॥ तो पयडिअ सो मुई भणड इमा कस्स केण याणुव्रते X विविआ? सच्चं साहह अन्नह रन्नो इणिहपि पणिस्सं ॥२२॥ तो जायहिअधसका मुक्का धिट्टत्तयाह नह सक्का। शिवसुदत्त ध. भणिपि किंपि थक्का ते पावा कीलिअव खणं ॥२३॥तकंति अ अवितकि अहा कह अम्हेहिं निम्मिए?जार नदत्तकथा चिंति परंमि अ घरंमि तं आगयं इहयं ॥ २४॥ तो ते बहु बीहंता अलहंता सवहापि अन्नपहं । धणदत्तस्स २०४-२३३ |पएसुं पडंति सुविणीअसीसुध ॥ २५॥ मनिअ निअदुचरिअं वन्निय बंदिव तग्गुणे दीणा । पभणंति सुअण!! गिण्हसु मुई पुण अम्ह मुंचेसु ॥२६॥ गुरुअवराहनिहीणवि पसिऊणऽम्हाण जीविअंदेसु । धणभिक्खं व पुणो नहु कयावि एवं करिस्सामि ॥२७॥ धणदत्तोवि सभित्तो तत्तो ते तजिऊण अइगाढं । मुंचइ अप्पड़ मुई तंपि अहो उत्तमस्स पहो॥२८॥ ताण नमो ताण नमो ताण नमोगुणनिहीण ताण नमो।गिहिणोवि अधणिणोविह परम्मुहाजे परधणस्स ॥२९॥ तप्पिभिई भयभीआ सुविणीआ तेवि तंमि संजाया। अहव ववहारसुद्धीइ दुल्लह सिद्धीवि का न भवे ॥३०॥ इअनयसुद्धीइ तहा बहुविवुद्धीइ ववहरंतेणं । धणदत्तेण विढतं वित्तं बहुअंसुहोदयओ॥३१॥ | यत:-"दानमौचित्यविज्ञानं, सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च, पञ्च प्रतिभुवः श्रियः॥३२॥” इत्तो अपोअणपुराहिवई बहुविम्हरिअपकोवुत्ति । धणदत्तगुत्तिएहिं विन्नत्तो अवसरप्पत्तो॥३३॥ सामिअ! सो वसुदत्तो Join Education International For Private Personel Use Only Oldjainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ दुचरित्तो सक्कयविगुत्तो। दिवहओ निविसओ कओ मओ किंतु तप्पुत्तो ?॥३४॥ धणदत्तो नयचित्तो बहुगु जुत्तो विद्वत्तबहुवित्तो । जइ आणवेइ देवो ता आगच्छद तव पुरंमि ॥ ३५॥ युग्मम् ॥ रन्नावि अणुनाए तस्साणयणाय पेसिओ पुरिसो । गंतुं तेणाहूओ स भणइ लहु आगमिस्सामि ॥ ३६॥ लहणिजलहणहेउं होही मह किं तु कोविह विलंबो । पुरिसो विसजिओ तो जणंमि फुटो असंतो॥३७॥ सोहि व मच्चूहिं निच्चममच्चेहिं चिंतिअंताहे । एस सरीरबिइजो इहागओ आसि इम्हि तु ॥ ३८ ॥ खद्धादाणिउ जाओ निमि गामंमि | गंतुकामो अ । ता दंडेमो कद्दमवि अहह कुमंतीण हयमंतो ॥ ३९॥ यतः-"मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ ४० ॥” सुहस्स तस्स खलिअं अलहंता लिहिअ ते अइगपतं । जुपणं व विहिअधूमा रन्नो अप्पित्तु जंपति॥४१॥ जह नाह ! पोअणपुरागएण वसुदत्तसिद्विणा पुश्विं । दीणाराण सहस्सा दस गहिआ कोसगेहाओ॥४२॥ स विवन्नो वसुदत्तो धणदत्तोपुण इहत्थि तप्पुत्तो।सो सहाणं पहिउकामोतं तेण मग्गेह ॥४३॥ बच्छरमासदिणाइअअंकजुअं जुन्नयं व तं पत्तं । तत्तपि व मन्नतो हकारइ तं महीसको॥४४॥ सो आगओ अ पणओ तप्पत्तं दंसिऊण नरवडणा। भणिओ, भो भद्द ! रिणं पिउणो पुत्तेहि वोढच्वं ॥ ४५ ॥ तो देसु इमं तुरिअं परिभवकरणं रिणं जओ भणिअंतहाणे न शविलंबो जुज्जइ अजाण सविसेसं ॥४६॥ उक्तं हि-"धमारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुधातेऽग्निरोगे| च, कालक्षेपं न कारयेत् ॥ ४७॥” पच्चक्खं व अगत्थं तत्थ ठिओ तत्थ सोवि तं लिहिअं। पिच्छंतो तो चिंतइ | Jan Education a l For Private Personel Use Only Alainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ २३४-२६२ श्राद्धप्र-शहा अन्नायं किमेअंति ॥४८॥ तहवि ववहारनिउणो स भणइ नरनाह ! देसि पिच्छेउं । उद्धारयनिक्खिवयसा- 18|१६गाथाति०सूत्रम् काराणि जओ वणिजाणि ॥४९॥ ता तेण गिहं गंतुं पुचि लिहिआ निरूविआ वहिआ। सवाविन पुण दिटुं अभि-18 यां तृती हाणं नावि अहिनाणं ॥५०॥ तह भणिए भणइ निवो न निवा आभीरिओ वंचेउं । सक्का वंचणकजे सकेणवियाणुव्रते ॥८१॥ वणिअधुत्तेणं ॥५१॥ एस ववहारसुद्धो मुद्धो परवंचणे परधणे अ। निश्चमलुद्धो सामिअ! विआरणिज्जं इमं तेणं वसुदत्त ध॥५२॥ ज भणिअं-"मा होह सुअग्गाहीमा पत्तिअ जं न दिट्ठपच्चक्खं । पञ्चक्खेवि अदिढे जुत्ताजुत्तं विआरिजा नदत्तकथा ॥५३॥” इअ उवयारपरेहिं ववहारिवरेहि केहिवि महीसो। विन्नविओवि न मन्नइ कुमंतिवुग्गाहिओ अहिअं ॥५४॥ नयनिरओवि नरेसो किं कुजा दुजणा जहि पहाणा। गिहनाहसुसाहुत्तं असाहुगिहिणीइ कह सहलं ? ॥५६॥ तुह रिणदाणे मुक्खो सुक्कज्झाणेव नन्नहत्तितओ। निवअक्खिअंस सक्खि पडिवजिअनिअगिहं स गओ ॥५६॥ चिंताउरो तओ सो सवयंसो सुद्धचरियअवयंसो। चिंतइ विविह उवाए पुच्छइ बुद्धीउ बहु वुढे ॥ ५७॥ धुत्ताण मूलदेवाइआण अक्खाणयाई निसुणेइ । जा लहइ न उवायं संवहइ ता हिअदुहं दुसरं 2|॥५८॥ आसासहिअंपि दुहं बहुएहिं सहिजए सुबहुअंपि । आसारहिअंतु दुहं महयाणवि होइ अइदुसहं|8| ॥८१॥ ॥ ५९॥ तत्तो सो मित्तेणं वृत्तो हे मित्त! वित्तगहणट्टा । धुत्तेहि इमं कित्तिमपत्तं दत्तं निवस्स धुवं ॥६०॥ ता मा कासि विसायं पायं पुन्नस्स सबहावि जओ । पावस्स खओ पुधिपि हु अणुहूअं इहेव इमं ॥ ६१॥सुहसउणाओ इव तवयणाओ पुण मणे कुणइ आसं। दुहजलहिनिवडियाणं धुवं पवहणं सुवयणंपि ॥३२॥ कविकच्छूकच्छूए | Jain Education Orainelibrary.org For Private Personal Use Only on Page #229 -------------------------------------------------------------------------- ________________ गहिउच्च इओ तओ भमंतो सो। अन्नदिणे पुण्णण व पणुल्लिओ पिउवणं पत्तो ॥६३ ॥ जा सो अपिच्छिलाहिं। पिच्छइ अच्छीहिं तत्थ नियपिउणो । सक्कारठाणघडए उक्किरियं बरिसमासाइ ॥ ६४ ॥ तहसणेण जाणइ जं पत्तयलिहिअवच्छरो पच्छा । जाउत्ति हट्टचित्तो पत्तनिहाणुव तो जाओ॥६५॥ सो तत्थ सोअठाणेवि ववगयसोओ समजिअपमोओ। मित्तसमेओ गंतुं सविवेओ विन्नवइ निवइं॥६६॥ जं आणवेइ देवो सीसे सेसं व |तं वहेमु परं। तं पत्तं धुत्तेहिं पडिहाइ पकप्पिअंव नवं॥३७॥ ज मज्झमए ताए तं लिहिअंपच्चओऽत्थ पुरबाहिं। उक्किरिअंतहिअहं अवधारसु देव ! सयमेव ॥ ६८॥ निवईवि नयरयमई अईव हिअयंमि विम्हिओ बाहिं।। लह गंतुं ते पिच्छइ वच्छरमासाऽहतिहिवारे ॥६९॥ तो मंतिसयासाओ तं पत्तं आणवित्तु जा जोइ । तं, वभिचरिअंदहूं अइट्टो फुरिअअहरुहो ॥ ७० ॥पभणइ रेरे दुट्ठा! निकिट्ठा धिट्टयाइ पाविट्ठा । मज्झवि रज्जे | एरिसअणज्जकजे कहं सज्जा ? ॥ ७१॥ जुअलं॥ संपड न होह तुम्हेत्ति जाव मारावए नरवई ते । ता धणदत्तो तदुहवग्गो लग्गो निवपएसुं॥७२॥ विण्णवइ देव! जइ मह सुपसाओ पढमपत्थणमिमंति। ताविअरेसु नरेसर ! अभयं पाणाण एआणं ॥ ७३ ॥ इअ बहुउवरोहेणं कहमवि मोआवए सचिवए सो। अहह अवराहकारिणि । करुणा करुणामयहिआणं ॥७४॥ यतः-"उपकारिणि वीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः ? । अहिते। सहसाऽपराधलुब्धे, सघृणं यस्य मनः सतां स धुर्यः ॥७॥” ते तहवि पुहविपहुणा नयबहुणा दंडिऊण सबस्सं। निद्वाडिआ सुदूरं सडिआणि व झत्ति पत्ताणि ॥ ७६॥ धणदत्तं पुण पूइअ सक्कारिअ थुणिअ सुबहुमाणेणं । Jain Education a l For Private & Personal use only Alainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ शामसुइरं सो नरसको करेइ परिमुकमुक्तकरं ॥७७॥तो एस सच्चवाइत्ति सच्चकारित्ति पत्तवरकित्ती । पत्तो सगिहं तिसूत्रम् शिसमहं इहवि अहो! सम्मधम्मफलं ॥ ७८॥ रायप्पसायवसओ सुहेण लहिऊण सबलहणिजं । उत्कंठिओव्रतम् गा निवेणवि विसजिओ कहवि मित्तु ॥ ७९ ॥ पोअणपुरंमि पत्तो तत्तो निअसयणगुत्तिआईणं । उल्लसिरपिम्म- था १५ कलिओ मिलिओ मन्नइ सधन्नत्तं ॥८०॥ तत्थवि पसत्यववहारपरमसुद्धीइ लद्धसुपसिद्धी। वजिअपरधणगिद्धी अजेइ अणंतवररिद्धी॥ ८॥ विण्णायतग्गुणेण य तप्पुररन्नावि भनिओ स बहुं । किं बहुणा सबेसिपमाणभूओ 16 इमो जाओ॥ ८२॥ तपिउणो दुञ्चरिअं तस्स सुपुत्तस्स निच्चसच्चरिअं। अइअच्छरिअंसुणिउं धणि धुणिअं न केण सिरं ॥८॥ तो तम्भवेवि उवलद्धसुद्धसद्धम्मकम्ममाहप्पो । सावयधम्म सम्म सो पोसइ पुत्तपिम्मं व 181॥ ८४ ॥ नयअजिअं सदत्वं ववह सुबीअं व सत्तखित्तेसु । जत्तेण तहुजुत्तो जहऽणंता होइ संपत्ती॥ ८५॥ इअ तइअचयनियमं सम्मं आराहिऊण धणदत्तो। सग्गसुहं संपत्तो अपवग्गसुहंपि लह लिहिही ॥८६॥ इत्यवेत्य पितृसूनुचरित्रं, चित्रपात्रफलमत्र भवेऽपि । उत्तमास्त्यजत वित्तमदत्तं, दत्त वित्तपरिशुद्धिषु चित्तम् ॥ ८७॥ ॥ इति तृतीयव्रते वसुदत्तधनदत्तकथा । उक्तं तृतीयव्रतमथ तुर्यवतमाह ॥८२॥ चउत्थे अणुवयंमी निच्चं परदारगमणविरईओ। आयरिअमप्पसत्थे इत्थपमायप्पसंगेणं ॥१५॥ 'चउत्थे' इति ॥ मैथुनं द्विधा-सूक्ष्म स्थूलं च, कामोदयेन यदिन्द्रियाणामीषद्विकारस्तत्सूक्ष्मं, मनोवाक्कायैरौदा Jain Education dona For Private Personel Use Only jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ रिकवैक्रियस्त्रीणां यः सम्भोगस्तत्स्थूलम् , अथवा मैथुनविरतिरूपं ब्रह्मचर्य द्विधा-सर्वतो देशतश्च, सर्वथा सर्व-11 स्त्रीणां मनोवाकायैः सङ्गत्यागः सर्वतो ब्रह्म तदितरदेशतः, तत्रोपासकः सर्वतोऽशक्तौ देशतस्तत्प्रतिपद्यते, तदेव च दर्शयति-चतुर्थेऽणुव्रते 'नित्यं सदा परेषां-आत्मव्यतिरिक्तानांमनुष्याणां देवानां तिरश्चांच ये दारा:परिणीतसाहीतभेदभिन्नानि कलत्राणि तेषु गमनम्-आसेवनं तस्य विरतेरित्यादि तथैव, यद्यप्यपरिगृहीतदेव्यस्तिरश्श्यश्च काश्चित्सङ्ग्रहीतुः परिणेतुश्च कस्यचिदभावाद्वेश्याकल्पा एव भवन्ति तथाऽपि प्रायः परजातीयभोग्य|त्वात्परदारा एव ता इति वर्जनीयाः, खदारसन्तोषिणस्तु परिणीतस्त्रीव्यतिरिक्ताः सर्वा अपि परदारा एव, दारशब्दस्योपलक्षणत्वात् स्त्रियं प्रति स्वपतिव्यतिरिक्त सर्वपुरुषवर्जनमपि द्रष्टव्यमिति पञ्चदशगाथार्थः ॥१५॥ अस्यातिचारान् प्रतिक्राम्यति-- अपरिग्गहिआइत्तर अणंगवीवाह तिवअणुरागे। चउत्थवयस्सइआरे पडिकमे देसि सवं ॥ १६॥ ___ 'अपरी'ति॥ अपरिगृहीता विधवाकन्याद्या तस्यामियं परस्त्रीन भवतीति बुद्ध्या गमनमपरिगृहीतागमनम् १, 'इत्तर'त्ति इत्वरम्-अल्पकालं भाटीप्रदानतः केनचित्ववशीकृतायां वेश्याथामियं साधारणा स्त्रीतिबुद्ध्या गमनमित्वरपरिगृहीतागमनम् २,'अणंगत्ति अनङ्ग:-कामस्तत्प्रधानाः क्रीडा-अधरदशनकुचमर्दनचुम्बनालिङ्गानाद्याः परदारेषु कुर्वतोऽनङ्गक्रीडा ३, श्रावकस्य हि पराङ्गनाङ्गसविकारदर्शनाद्यपि न कल्पते, यतः प्रोक्तम्-“छन्नंगदं Jain Education na For Private & Personel Use Only Mainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ Rece श्राद्धप्र- सणे फासणे अ गोमुत्तगहणकुस्सुमिणे । जयणा सवत्थ करे इंदिअअवलोअणे अतहा ॥१॥" आद्यपश्चाशकव-12 | चतुर्थाणुति०सूत्रम् शत्याधुक्ताऽस्या व्याख्या-स्त्रीणां छन्नाङ्गानि रागजनकानि नोपेत्य द्रष्टव्यानि स्पष्टव्यानि वा, कथञ्चित्तेषु दृष्टेषु | व्रतम् गास्पृष्टेषु वा रागबुद्धिर्न कार्या, यतः-"न शक्यंरूपमद्रष्टुं, चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्ज-1 | था १६ ॥८३॥ येत् ॥१॥” गोमूत्रग्रहणमपि गोयोनिमर्दनेन न कार्य, किन्तु यदा स्वयं मूत्रयति तदैव, आगाढकार्येषु पुनर्योनि मर्दनेऽप्यभिष्वङ्गो न कार्यः, कुखप्ने स्त्रीसेवादिरूपे त्वेवं यतना-"सलं कामा विसं कामा, कामा आसीविसोवमा। कामे पत्थेमाणा, अकामा जंति दुग्गई॥१॥ खणमित्तसुक्खा बहुकाल दुक्खा, पगामदुक्खा अनिगामसुक्खा। |संसारसुक्खस्स विपक्षभूआ, खाणी अणत्थाण उ कामभोगा ॥२॥” इत्यादिवैराग्यभावनाभावितेनैव नमस्कारपठनादिपूर्व स्वप्तव्यं यथा कुखप्नादिलाभ एव न स्यात् , जातु मोहोदयात्तद्भवने तत्कालमुत्थायर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छ्वासप्रमाणः कायोत्सर्गः कार्यः, तथा इन्द्रियावलोकने चशब्दाभाषणादौ च सर्वत्र यतना-दृष्टिनिवर्त्तनादिरूपा, आह हि-"गुज्झोरुवयणकक्खोरअंतरे तह थणंतरे दटुं। साहरइ तओ दिहिं| न य बंधइ दिट्टिए दिहिं ॥१॥” एवं परख्याद्याश्रित्य गृहिणाऽपि नवब्रह्मचर्यगुप्तिविषये यतनीयं, ताश्चैवमाहु:"वसहि १ कह २ निसिजि ३ दिअ ४ कुटुंतर ५ पुवकीलिअ६ पणीए ७। अइमायाहार ८ विभूसणा य ९ ॥८३॥ नव बंभगुत्तीओ॥१॥” इत्यलं प्रसङ्गेन, यद्वा खस्यामेव योषिति वात्स्यायनायुक्तचतुरशीतिकामासनासेवनम| तृप्ततया पुनपुंसकादिसेवनहस्तकर्मादिकरणं काष्टफलमृत्तिकाचर्मादिघटितकामोपकरणैः क्रीडनं वाऽनङ्गक्रीडा ३, Jain Education For Private Personal use only C hinelibrary.org Page #233 -------------------------------------------------------------------------- ________________ व्रतं स्वीकृत वा इति भावनया तु मश्रावकस्मोचित 'विवाह'त्ति परकीयापत्यानां कन्याफललिप्सया स्नेहादिना वा विवाहस्य करणं परविवाहकरणं, खदारसन्तो|षिणा खकलनात्परदारवर्जिना च खकलनवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्य, नैव कारयामीति यदा व्रतं स्वीकृतं स्यात्तदाऽन्यविवाहकरणेऽर्थतो मैथुनकारणं तेष्वनुष्ठितं स्यादिति भङ्गः विवाह एवायं मया विधीयते न मैथुनं कार्यते इति भावनया तु व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, स्वापत्येष्वपि यद्यन्यश्चि-13 न्ताकर्ता स्यात्तदा विवाहकरणनियम एव सुश्रावकस्योचितीमश्चति, यथा कृष्णचेटकमहाराजयोः, अन्यचिताकभावे तु यथानिर्वाहं विवाहसङ्ख्या नियमो युक्तः, अथवा सत्यपि सज्जकलने सन्तोषाभावात् पुनः परस्याः स्वयं विवाहनं परविवाहकरणं खदारसन्तुष्टस्यातिचारः ४, 'तिवअणुराग'त्ति कामेषु-शब्दरूपेषु भोगेघु-गन्धरसस्पर्शेषु तीव्रानुरागः-अत्यन्ताध्यवसायः कामभोगतीव्रानुरागः, तस्माच कृतकृत्योऽप्यतृप्ततया योषामुखकक्षोपस्थादि चिरं सेवते केशाकर्षणप्रहारदानदन्तनखक्षतादिभिर्वा मदनमुत्तेजयति कामवृद्धिकारीण्यौषधानि वा करोति, श्रावको हि पापभीरुतया ब्रह्मचर्य चिकीर्षुरपि वेदोदयासहिष्णुतया खदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च वेदोपशान्तिसम्भवादधिकं कामविस्तारं खयोषायामप्यनङ्गक्रीडातीव्ररागादिक सर्व परिहरति, नहि तत्करणे कश्चिद्गुणः प्रत्युत बलक्षयाद्यनर्थोऽपि, यतः-"कम्पः खेदः श्रमो मूछी, भ्रमिर्लानिर्बलक्षयः । राजयक्ष्मादयश्चापि, कामाद्यासक्तिजा रुजः ॥ ५ ॥” इति, परदारवर्जिनः पञ्चैतेऽतीचाराः, स्वदारसन्तोषिणस्तु त्रय एवान्त्याः, आद्यौ तु भङ्गावेव, एवं स्त्रिया अपि वपुरुषसन्तोषस्यैव भावात्रय 14) Jain Education a l For Private Personal Use Only Jiainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ श्राद्धम ति०सूत्रम् ॥ ८४ ॥ Jain Education I एवातिचाराः पञ्च वा तत्राना भोगादिना परपुरुषं ब्रह्मचारिणं स्वपतिं वाऽभिसरन्त्याः प्रथमोऽतिचारः, यदा तु स्वपतिर्वारकदिने सपत्न्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य तं भुञ्जानाया द्वितीयोऽपि, एवं पञ्च, उक्तञ्च - "परदारवजिणो पंच हुंति तिन्नि उ सदा सन्तुट्टे । इत्थी तिन्नि पंच व भङ्गविगप्पेहिं | नायवा ॥ १ ॥ " यद्वा स्वयं भाटीप्रदानादित्वरकालं स्वीकृतायां वेश्यायां खदारबुद्ध्या गमनमित्वरपरिगृहीतागमनं तथा च खदारसन्तोषिणोऽपि द्वितीयोऽतिचारः, अनाभोगातिक्रमादिना प्रथमोऽपि, एवं स्वदारसन्तोषिणोऽपि पञ्चातिचाराः संभवन्ति, तथा च सूत्रम् - "सदार संतोसिस्स इमे पंच अइआरा जाणिअवा न समायरिअवत्ति, एतद्विषये यद्वद्वमित्यादि प्राग्वत् । शक्तौ सत्यां गाङ्गेयादिवद्वाल्यतोऽपि विशुद्धं श्राद्धेन शीलमेव पालनीयं महाफलत्वाद्विशिष्य च दुष्पालतया गृहस्थस्य, यतः - " जो देइ कणयकोडिं अहवा कारेड कणयजिणभवणं । तस्स न तत्तिअ पुन्नं जत्तिअ बंभवए धरिए ॥ १॥ देवदाणवगंधवा, जक्खरक्खसकिन्नरा । बंभयारिं नर्मसंति, दुक्करं जे करंति तं ॥२॥ आणाईसरिअं वा इड्डी रज्जं च कामभोगाय । कित्ती बलं च सग्गो आसन्ना सिद्धि वंभाओ ॥ ३ ॥ कलिकारओवि जणमारओवि सावज्जजोग निरओऽवि । जं नारओवि | सिज्झइ तं खलु सीलस्स माहृष्पं ॥ ४ ॥ परसमयेऽपि - " एकरात्र्युषितस्यापि, या गतिर्ब्रह्मचारिणः । न सा ऋतुसहस्रेण, वक्तुं शक्या युधिष्ठिर । ॥१॥ एकतश्चतुरो वेदा, ब्रह्मचर्यं तु एकतः । एकतः सर्वपापानि, मद्यमांसं तु एकतः ॥ २ ॥” यजुर्वेदेऽपि मोक्षरुचिप्रोक्तं- 'सत्येन लभ्यस्तपसा ब्रह्मचर्येण चैषः ।" इति दृश्यते च सम्प्र | चतुर्थाणुव्रतम् गाथा १६ ॥ ८४ ॥ ninelibrary.org Page #235 -------------------------------------------------------------------------- ________________ दवदवस्स, परित्थीगण त्यपि दिव्यादौ विशुद्धब्रह्ममहिमा, आबाल्याद् ब्रह्मव्रताशक्तौ तु खदारसन्तोषः कर्त्तव्यः, सुदर्शनश्रेष्ठ्यादिवत् , तद्वतोऽपि गृहिणो ब्रह्मचारिकल्पत्वात् , तस्याप्यशक्तौ परदारवर्जनं विधेयमेव, यत:-"वहबंधणउब्बंधणनासिं-16 |दिअच्छेयधणखयाईआ । परदाराओ बहुहा कयत्थणाओ इहभवेवि ॥१॥ परलोए सिंबलितिक्खकंटगालिंग काइ बहुरूवं । नरयम्मि दुहं दुसहं परदाररया लहंति नरा ॥२॥ छिन्निंदिआ नपुंसा दुरूव दोहग्गिणो भगंद| रिणो । रंडकुरंडा वंझा निंदुअविसकन्न हुंति दुस्सीला ॥३॥ तथा-भक्खणे देवदत्वस्स, परित्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराउ गोअमा!॥४॥” परेऽप्याहु:-"तस्माद्धार्थिभिस्त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम्॥१॥" परस्त्रिया वाञ्च्छामात्रेणापि नृणां दशास्यगर्द्धभिल्लादिवद्वद्येऽपि महाननर्थः किं पुनरासेवनेन?, खदारसन्तोषिणा च साधारणाङ्गना अपि त्याज्या:, "मद्यमांसरता लोभात्, स्मरीयत्यपि कुष्ठिनम् । निःस्नेहा निस्त्रपा निन्द्या, वेश्या वा विटैः श्रिता ॥१॥" तथा पर्वतिथिष्वहत्कल्या. णकाष्टाह्निकादिदिनेषु नित्यं च दिवा रात्रावपि सकविर्वा वर्जयित्वा ब्रह्मचारिणैव भाव्यं, पर्वमैथुनस्य लौकिकैरपि निषिद्धत्वात् , यन्मनु:-"अमावास्यामष्टमी च, पौर्णमासींचतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमनृतौ स्लातको द्विजः S॥१॥" विष्णुपुराणेऽपि-"चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा। पर्वाण्येतानि राजेन्द्र !, रविसङ्कान्तिरेवर |च ॥१॥ तैलस्त्रीमांससम्भोगी, पर्वखेतेषु वै पुमान् । विषमूत्रभोजनं नाम, प्रयाति नरकं मृतः ॥२॥” अवसरे पाच खदारविषयेऽपि ब्रह्म प्रतिपत्तव्यं, यतः-पुरुषो वा भोगान् परित्यजति भोगा वा पुरुषं पक्षिण इव क्षीण । परदारास्तु, नरकानेका ..॥४॥” परेऽप्या:- - Jain Education था.ए.-१५ For Private Personal Use Only ranelorary.org Page #236 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥ ८५ ॥ Jain Education फलं वृक्षं तस्माद्वरं खयमेव परित्यक्ताः, आह हि भर्तृहरिः - "अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया, वियोगे को भेदस्त्यजति न जनो यत्खयममून् । व्रजन्तः खातन्त्र्यादतुल परितापाय मनसः, स्वयं व्यक्ता होते शमसुखम्नन्तं विदधति ॥ १ ॥ " मैथुनस्य च सदोषत्वं "मेहुणसन्नारूढो नवलक्खं हणइ सुहुमजीवाणं" इत्यादिना खसमये | प्रसिद्धमेव, परसमयेऽपि च यद्भागवतपुराणे- "यास्तामिस्रान्धतामिस्रा, रौरवाद्यास्तु यातनाः । भुङ्क्ते नरो वा नारी वा, मिथःसङ्गेन निर्मिताः ॥ १ ॥ " महाभारते आदिपर्वण्यास्तीकेऽप्युक्तं - जरत्कार ऋषिर्वाल एवात्ततपाः सन्तानक्षयात्पितॄन् नरकेऽधोमुखान् पित्सून् दृष्ट्वा दुःखितः पितृवचनाद्दारपरिग्रहं प्रतिश्रुत्य वासुकिस्खसारं नागकन्यां परिणीतवान्, आपन्नसत्त्वां च तां निरपराधामपि विरहदुःखाद्विलपन्तीमपि च पुनस्तपसे तत्याज, | कठोपनिषद्यपि " यदहरेव विरजेत्तदहरेव प्रव्रजेद्गुहाद्वा बनावा संन्यासाद्रह्मणः स्थान" मिति, एवं च श्रावकोऽपि यतिकल्पनयाऽल्पबन्धक एवेति षोडशगाथार्थः ॥ १६ ॥ अत्र व्रते शीलवतीनिदर्शनमिदम् - नन्दनवनमिव नन्दनपुरपुरमास्ते परर्द्धिसन्तानम् । तत्थ जहत्थऽभिहाणो आसी अरिमद्दणो राया ॥ १ ॥ अजडाशयोsपि रत्नाकर इति तत्राभवन्महेभ्यवरः । सिरिनामा तस्स पिआ सिरिव सोहग्गलच्छीए ॥ २ ॥ सा ताम्बूललतावन्मताऽपि जगतोऽपि सद्गुणैस्तैस्तैः । निष्फल मेवऽप्पाणं तणयाभावेण मन्ने ॥ ३॥ श्रेष्ठ्यपि पुत्राभावाद्भवनं स्वं पूर्णऋद्धिपूर्णमपि । जिणधम्मजाणओविहु मन्नइ सुन्नं अन्नं व ॥ ४॥ यल्लौकिकोक्तिः - "यत्र न खजनसङ्गतिरुच्चैर्यत्र नो लघुलघूनि शिशूनि । यत्र नैव गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि ॥ ५ ॥” भूयस्त onal ब्रह्मचर्ये शीलवती कथा१-५ ॥ ८५ ॥ jainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ Jain Educatio रोपरोधात्प्रेयस्या प्रेरितः कदाचिदयम् । तन्नयरुज्जाणगयाऽजिअ जिणभवणस्स दारंमि ॥ ६ ॥ संस्थितवत्या | देव्या अजितबलायाः प्रभावशवलायाः । पुत्तुष्पत्तिनिमित्तं करेइ उवजाइअं विहिणा ॥७॥ युग्मम् ॥ काले क्रिया प्रकृता फलति तत्कालमेव शुभयोगात् । इअ तस्स तओ तणओ जाओ गिहिक परुक्खव ॥ ८ ॥ सुनोर्महाजनुर्महपुरःसरं द्वादशेऽहि जनकेन । देवीनामाणुरायं नाम कथं अजिअसेणुन्ति ॥ ९ ॥ ववृधे पश्चात्पूर्वं जगृहे स हि हेलया कलाः सकलाः । जुत्तं वा सयलकलाकलणं रयणायरसुअस्स ॥ १० ॥ सूनोर्विभाव्य वाक्श्रीप्रियमेलकतीर्थतां स तारुण्ये | कन्नाकए विअक्कर कवि नवअत्थघडणा ॥ ११॥ का नु कुतो वाऽस्य गुणैरनुरूपा भाविनी कनी प्रवरा । अन्नह विहीर अहलो एअंमि उवकमो सो ॥ १२ ॥ यतः - "सामी अविसेसन्नू अविणीओ परिअणो परवसत्तं । भज्जा य अणणुरूवा चत्तारि मणस्स सल्लाई || १३ ||" तत्समयमेव चैकस्तत्र वणिक्पुत्र आगतः प्रणतः । पुट्ठो सिट्टिवरेणं ववहारविहिं कहिअ कहए ॥ १४ ॥ श्रेष्ठीश ! तवादेशादेशान्तरगाम्यहो ! जगामाहम् । सययकयमंगलाए कयंगलाए वरपुरी ॥ १५ ॥ तत्राहं जिनदत्तव्यवहारिवराहहु व्यवजहार । | पीईई अन्नया तो निमंतिओ तेण जिमणत्थं ||१६|| तद्गुहगतेन च मया ददृशे खर्भूर्भुवो रहस्यमिव । एत्थ पए | विहिअं विहिणा वरकन्नगा एगा ॥ १७ ॥ दर्श दर्श तां साचार्यः पर्यन्वयुजि जिनदत्तम् । कस्सेसा गुणबहुआ लहुआ तो तेण पडिभणिअं ॥ १८॥ मूर्त्तिमती चिन्तेयं सुतामिषान्मे यतः सुता सविता । निचं तचिंताए वहइ ससल्लु दुःसहदुहं ॥ १९ ॥ वरतत्प्रीतिखजनाभिमतत्व सपत्न्ययोगशीलगुणैः । पइसुहअवच चिंताईहिवि national Page #238 -------------------------------------------------------------------------- ________________ कया शाप्र- कन्नापिआ दुहिओ ॥२०॥ एषा पुनर्विशेषाद्गुणानशेषानुपेयुषी सुमुखी । विक्खाया नामेणं परिणामेणंपि सील- बदारी तिसूत्रम् % वई ॥ २१ ॥ सौभाग्यभाग्यनिलया कलयति चतुरुत्तरां कलाः षष्टिम् । एसा विसेसओ पुण निउणमई सउण-18 शीलवती |सत्थेसुं॥२२॥ द्विकघूककेकिदुर्गाकपितित्तिरिभैरवीशिवादिवान् । सम्मं विआरयंती जाणइ तिविहंपि सउ-18 णमिमा ॥ २३ ॥ उक्तश्च शकुनशास्त्रे शकुनत्रैविध्यम्-"त्रिविधमिह भवति शकुनं क्षेत्रिकमागन्तु जातिक ६-३३ चान्यत् । क्षेत्रे स्थाने वमनि शकुनविभागाच शुभमशुभम् ॥२४॥ शकुन क्षेत्रे तोरणकल्पनया प्रश्ननियतफलकालम् । क्षेत्राधिवासनाद्यधदीक्ष्यते क्षेत्रिकं तत्स्यात् ॥ २५॥ स्थानस्थानां शकुनं यदकस्माद्दिग्विभागतो, भवति । शान्तप्रदीप्तभेदाव्यक्तफलं प्रथितमागन्तु ॥ २६ ॥ सन्यापसव्यसन्मुखपृष्ठेषु ग्राम्यवन्यसत्त्वानाम् ।।४ शकुन खरगतिचेष्टाभावैः पथि जाडिकं नाम ॥२७॥” इत्यस्याः सकलकलाकुशलायाः सद्गुणैर्गततुलायाः। मह समुचिअवरचिंता संतावइ हिययमहिययरं॥२८॥ श्रुत्वेति मयाऽभिदधे वुद्धिनिधे! मा विधेहि चिन्तार्त्तिम्। जेण इमा निम्मविआ तेण इमीए वरोवि धुवं ॥२९॥ यतः-"तत्तिल्लो विहिराया जाणइ दूरेवि जो जहिं वसइ । जं जस्स होइ जुग्गं तं तस्स विइज्जयं देह ॥३०॥” शृणु नाम नन्दनपुरे रत्नाकरभूः प्रभूतगुणभूमिः। अजिओ इमीइ जुग्गो अमिअरुई रोहिणीएव ॥ ३१॥ जिनदत्तः प्रादत्त प्रमुदितचित्तस्तदुत्तरं तरसा । एमेव होउ ॥८६॥ कारयणायरसंबंधो न कस्सिट्टो? ॥३२॥ श्रेयसिन सुधीश्चिरयेदिति च खसुतां प्रदातुमजिताय । जिणसेहराभि हाणो निअपुत्तो पेसिओतेणं ॥३३॥सोऽपि मया साईमिहायातोऽस्त्यादिश्यतामथ यथाईम् । तो सिट्ठी हिट्ठ-ke Jain Educa t ional For Private Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ ॥ आयान्तावाया मुहुमुहुः RAM च शिवायाः हिअओ साहइ हुं साहु साहु कयं ॥ ३४॥ बहुमानेनाहूतः पूतमनाः श्रेष्ठिनाऽथ निजजामिम् । देइ जिणदत्तत-19 णओ सगउरवं सिट्टितणयस्स ॥ ३५॥ अजितोऽप्य मुनव समं तां नगरी गुरुभिरुत्सवैर्गत्वा । सीलवई परिणे गिह समेओ महिड्डीए ॥ ३६ ॥ सा च वधू वधूर्वहगुणा गृहप्राज्यभारनिर्वहणे । तीए सोहइ अहिर ससिव सो पवजुण्हाए ॥ ३७॥ सा सुखसुप्ताऽश्रौषीत्क्षणदायामन्यदा शिवाशब्दम् । तं सोऊण वियाणइ नूणं एसा भणइ एवं ॥३८॥ आयान्तीःप्रवहन्तीधनकोटीः पञ्च सुनिकटतटिन्याम् । जो अत्थी सो गिण्हउ छुहिआए देउ मह भक्खं ॥३९॥ तादृशमसौ शिवाया मुहर्मुहः क्रन्दनं मनसिकृत्य । चिंतइ इइ कहइत्ति अमित्तदवं च कह भक्खं ?॥४०॥ न च शकुनानां वचनं कचिन्मृषा स्याद्विशिष्य च शिवाया। अन्नं च अह्मा गेहे न तहा दवं इमं च बहुं ।। ४१॥ तद्यामि तद्रहीतुं प्रत्येमि प्रत्ययेऽपि सत्यत्वम् । संपइ कहिअंपि इमं मनिस्सइ कोवि नहु | अन्नो॥४२॥ ध्यात्वेत्युत्थाय शनैरादाय घटं जलानयनदम्भात् । पत्ता नईइ पिच्छइ आगच्छंतं मडयमेगं ॥४३ ।। नद्यां प्रविश्य सद्यः सा प्रेक्ष्य च मृतककटितटनिबद्धम् । तो कोडिमुल्लपणरयणगंठिमुकंठिआ गहए ॥४४॥ तन्मृतकं च शिवाय दत्त्वा सत्त्वाधिकाऽऽप्ततत्त्वार्था । आगम्म गिहे गूढं तं गठिं ठवइ सिज्जुवरि ॥४५॥ प्रातः पत्युर्वितरिष्यामि वक्ष्यामिहर्षहेतुमदः। इअचिंतिअसा सुत्ता सुहेण निचिंतहिअयव॥४६॥ तस्या गमनागमने निरूप्य तत्पतिरचिन्तयच्चैवम् । एसाऽवि धुवं सच्छंदचारिणी अहह असइन्च ॥४७॥ अस्मत्कुलं कलङ्कितमनयादनया विधास्यते नियतम् । इत्थीणऽणत्यभरिअंदुच्चरिअं किमवि अच्छरिअं॥४८॥धिक स्नेहलेऽपि Join Education a l lainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ब्रह्मचर्ये शीलवती कथा ३४-६१ भर्तरि मय्येतत्कल्पितार्थकल्पतरौ । अन्नंमि इमा रत्ता अहो अगिज्झं महिलहिअयं ॥४९॥ उक्तश्च-"न लेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेाचाटुभयार्थदानविनयक्रोधक्षमामार्दवैः । लज्जायौवनभोगसत्यकरुणासत्त्वादिभिर्वा गुणैगृह्यन्ते न विभूतिभिश्च ललना दुःशीलचित्ता यतः॥५०॥” इति तत्पतिर्विरक्तः प्रातः खपितुर्निवेद्य तवृत्तम् । मइमं मंतेइ इमं समं स पिउणा समदुहेणं ॥५१॥ यावदुर्गन्ध इव प्रसरति न जने प्रवादपङ्कोऽस्याः। संपेसिजइ लहु पिउगिहे इमा ताव किंचिमिसा ॥ १२॥ आकारणार्थकृत्रिमपितृलेखप्रकटनप्रयोगेण । संपेसि पिउगिहं वहंतओ ससुरओ चलिओ॥५३॥ सा विज्ञाविज्ञातखपतिश्वशुराशया तदाऽध्यासीत् । जं साहि न पइणो तया हहा तेणिमं जायं ॥ ५४॥ प्रत्ययमृतेऽपि पत्युः सत्यं तत्प्रथममकथयिष्यं चेत् । विणसिज मज्झ ता किं किं वा पच्छा सुबुद्धीए? ॥५५॥ यत:-"या मतिर्जायते पश्चात्सा यदि प्रथम भवेत्। न विनश्येत्तदा कार्य, न हसेत कोऽपि दुर्जनः॥५६॥" किं वाऽनल्पविकल्पैः कुमित्रजल्पैरिवाफलैरेभिः जइऽहं निम्मलसीला हीला मह तो कहं होही? ॥ ५७॥ जातिकशकुनैरधुना धुनामि मनसश्च संशयं तरसा । | आवइपडिआण जओ सउणा सुअणाव अवलंबो ॥ ५८॥ इति सा शकुनैकमना मनाग्विषण्णा रथोपरि निष|पणा । नीआ नयराउ बहिं सारहिहएण ससुरेणं ॥ ५९॥ स्वपदादुडीय गता कियति प्रत्यागता च भक्ष्यमुखी । इत्थंतरे अ दुग्गा करेइ ससरे पमाणदिसिं॥६०॥ प्रियबहमतां पुनस्तां निरीक्ष्य दक्षा समीक्ष्य निरणेषीत् ।। बहुलाहो अद्धपहा वलणं माणं च मह होही ॥६१॥ यदुक्तं दुर्गाशकुने-"दर्शनचेष्टास्वरगतिभक्ष्यग्रहणेषु ॥८७॥ Jain Education alinelibrary.org a For Private Personal Use Only l Page #241 -------------------------------------------------------------------------- ________________ अधिकमधिकं स्यात् । क्रमशो बलमेतेषां समुदायः सकलफलहेतुः॥१२॥ न प्रारब्धं सिद्ध्यति न प्रस्थान प्रमाणमायाति । शकुने प्रमाणजाते विघटेत समागतः सन्धिः॥६३॥ विघटितमर्थ घटयति संशयितं वस्तु साधयत्यचिरात् । प्रत्यानयति च नीतं प्रमाणकोणोदयः शकुनम् ॥ ६४॥ प्रत्यूहोपहतानां दिग्मूढानां मतिभ्र-19 मात्तानाम् । प्रायः प्रमाणशकुन: साधीयान् कान्दिशीकानाम् ॥६५॥” अन्यान्यप्याज्ञासीत्सा शुभशकुनानि | तदनुयायीनि । तहवि वहद हिअयदुहं कलङ्कसंकावि हा दुसहा ॥६६॥ रथमथ सारथिरुच्चैरवीवहछहनवाह | इव वहनम् । मग्गंमि मुग्गखित्तं अइफलिअंपिच्छिउं भणई ॥ ६७॥ एतत्क्षेत्राधिपतेरतिबहु धान्यं भविष्यती-10 | त्यथ सा । जंपइ सच्चं जइ पुण न भक्खिअं होइ इअ सोउं ॥ ६८॥ सोऽध्यासीत्क्षेत्रमिदं न भक्षितं काप्यवेक्ष्यतेऽप्यल्पम् । तो अविणीआ विवरीअवाइणी इहवि धुवमेसा ॥ ६९॥ युग्मम् ।। पुरतः पङ्किलबहुजलनद्यां|* सद्यः सुदुर्गमाद्रथतः । उत्तरिअ नहुतारिअ उवाणहे स नइमुत्तिन्नो ॥७॥ क्लिन्ने विनङ्ख्यत इमे इति तेन बहूदिताऽपि सा तु वधूः। सारेवि न उत्तारइ उवाणहे सरिअउत्तारे॥७१ ॥ धिगियं वारितवामा वामाक्षीत्यथ विषण्णवानेषः । पुरओ पिच्छइ सुहडं परूढपोढप्पहारभरं ॥७२॥ प्रशशंस च कंसरिपोरिवास्य शौण्डीयमद्भुतं | किञ्चित् । सा साहइ सुणहो इव साहु इमो कुटिओत्थि दढं ॥ ७३ ॥ घातानुत्पातानिव योऽसुसहान् सासहिः, स हि कथं न । सुहडोत्ति? अहो दुट्टा पडिकूलं चेव पलवेइ॥७४॥ श्रेष्ठीति खिद्यमानः स्वमानसेऽत्यन्तमग्रतश्चैकम् । देउलमउलं सग्गा इवागयं पिच्छिउं भणई ॥७२॥ आयतनं भव्यमिदं साऽप्यवदन्न यदि पुनरनायतनम् । Jain Educat For Private i onal Ree Personal Use Only w .jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ श्राद्धप्र- ति०सूत्रम् तासो चिंतह उम्मत्तुब इमा लबइ सवत्थ ॥ ७६ ॥ पुरतः पुरस्य दुःसंचरस्य कस्याप्यनल्पपौरजनैः। मझमझेण ब्रह्मचर्ये इमो निग्गच्छंतो भणइ एवं ॥ ७७॥ अतिशयवासं निवसति पुरमतत्कीदृशं दृशोः सुखकृत ? । ता सा साहा शीलवती एवं सुन्नं रन्नं व पडिहाई ॥ ७८॥ अग्रे च ग्रामटिकां मध्यं मध्यंदिनेऽविशत्सोऽवक् । सुन्नं च इमं गामं साज-19 कथा पइ पवरवासमिमं ॥७९॥ दध्यौ च खेदभेदुरहृदयोऽयं हन्त दुर्विनीतेयम् । विवरीअसिक्खिआ इव तरगीर ६२-९० उरगीव दुट्टहिआ॥ ८०॥ पुत्रोदितं तदस्या दुर्ललितं सत्यमेव किल सकलम् । किं वा किच्चमकिचं पचक्खमस-1 चवाईणं ॥ ८॥ तावत्तत्रैव वसन्नवगत्याऽऽगत्य मातुलस्तस्याः। परमायरेण सिहि स वहुं सगिहे निमंतेइ ॥८॥ सद्युक्तिसूक्तिबहुभक्तिभोजितो सत्कृतौ च तो तेन । समए मिलिओऽनोवि हु माणरिहो किं पुणो सयणो?181 ॥८३॥ श्रेष्ठी तदैव तीव्रातपेऽपि सरथः पुरः प्रतस्थेऽथ । अणवहिअचित्ताणं कह सुट्ठाणेवि बहुअठिई? ॥८॥ यामाहहिः कियत्यपि गतश्च तीव्रातपाद्विलम्बचिकीः। निअडवडच्छायाए स निसन्नो संदणुत्तिन्नो ॥ ८५॥ सा च स्नुषा निषण्णा छायायां स्यन्दनाद्धस्त्यायाम् । रुदेव वडच्छायं परिहरि सिट्टिकहणेवि ॥८६॥ सा योगिनीव यावद्भवनिर्वेदं हृदन्तरथ ध्यौ । ता आसन्नकरीरे काओ नाणिव उल्लवई ॥८७॥ शब्दायमानमुच्चैर्मुहमहुस्तं निशम्य सा सम्यम् । अत्थं विणिच्छयन्ती दुविहंपि जहट्ठिअं सवं ॥ ८८ ॥ निर्ग्रन्थवत्तदार्थ ह्यनर्थभूतं विभावयन्तीव । निवेअखेअनडिआ इअ पडिजंपेइ पइकायं ॥८९॥ युग्मम् ॥ इक्के दुन्नय जे कया तिहि नीहरि-18 अ घरस्स । बिज्जा दुन्नय जइ करउं तओ न मिलउ पिअरस्स ॥९०॥ इत्युच्चैस्तद्भणिति श्रुत्वा श्रेष्ठी बभाण निपु JainEducati Hainelibrary.org o For Private Personal Use Only nal Page #243 -------------------------------------------------------------------------- ________________ मणात्मा । वह ! साहिअंकिमेअंसा साहइ? ताय ! नहु किंपि॥९१॥ निबन्धेन प्रश्ने निःश्वस्य प्राह मन्दभाग्याऽहम् । नणु किं भणामि जीसे गुणोवि दोसाय कम्मवसा ॥९२ ॥ मञ्जिष्ठासुघद्रुमोपलखनीकर्पासवंशेक्षमृन्मुक्ताविद्रुमचन्दनादिकषणस्वर्णादिपाथःकणाः। शङ्खाद्याःसरघाः शुकादि कियदाख्यातु स्फटाभृन्मृगा, उष्ट्राश्वेभगवादयः खकगुणैः क्लेशास्पदं स्युर्न के ? ॥९३॥ युष्मदृहनिर्देशात्तदपि प्रवदामि किमपि निरवद्यम् । रयणीइ सउणओ मणिपणगं नाउंमए गहिअं॥९४॥ मुक्तं च तत्वशय्यास्थानोपरि तात ! गुप्तमित्यादि ।सर्व साहिअ साहइ गिहाउ निक्कासिअम्हि तओ ॥९५ ॥ सम्प्रति पुनरप्रतिमध्वनिना ध्वाकोऽप्यभीक्षणमाख्याति । जं कइररुक्खहिहा इह दसकोडी दविणमत्थि ॥१६॥ यस्य जिघृक्षा साक्षागृहात्वहाय निधिममुंस महान् । बहुभुक्खिअस्स मह पुण दिजउ भक्खं न परमीहे ॥ ९७ ॥ तत्खिन्नया मया खलु हृदुःखमयं स्वयं गदितमेतत् । तं सोउं सो सिट्ठी हिट्टो इव चिंतए हिअए ॥ ९८॥ एषा विशेषविज्ञा न च विज्ञानस्य संभवत्यवधिः। तो घडइ | सच्चमेअं इहेव अहवा परिक्खिस्सं ॥ ९९ ॥ ध्यायन्निति तद्वामात्खनित्रमानीय तत्क्षणादखनीत् । जा मुत्तं पुन्नंपिव पयडीहओ निही तत्थ ॥ १०॥ तद्दशकोटीमानं प्राप्य निधानं सुवर्णमणिपूर्णम् । हरिसुल्लसिरो सरहे ठवेई सो झत्ति अइगुत्तं ॥१॥ दत्त्वा च ससंरम्भं तस्मै काकाय शम्बलकरम्बम् । चिंतेइ अहो एसा गिहका-18 मदुहा हि पञ्चक्खा ॥२॥ हा धिर मूढात्मतया तनयेन मया च दुर्धिया खगृहात् । इयमवि निक्कासिज्जइ अजवि | सीवा जुज्जए उचिअं॥३॥ इति चिन्तयंस्ततोऽयं सद्यः स्यन्दनमवालयत्पश्चात् । अपरिच्छिअकजस्स उ पडिकज | all Jain Education in IN For Private & Personel Use Only C hinelibrary.org Page #244 -------------------------------------------------------------------------- ________________ श्राद्धप्र चेव पडिआरो॥४॥ साऽपि वधूरबध्यान्तरखेदभरं परं प्रमदमाता । सउणाणं परिभावइ अविसंवायं फुडं|3| ब्रह्मचर्ये ति०सूत्रम् जायं ॥५॥ सोऽथ रथस्थः पश्चात्पथि गच्छन् स्वच्छधियमपृच्छत्ताम् । एरिसनिउणाइ तए किमसंबद्धं तया| शीलवती भणियं ॥ ६॥ सा प्रत्युवाच पितर्वचः समीचीनमेव तदवोचम् । सचंपि जुत्तिपुवं अवधारह जह कहेमि इमं | कथा ॥८९ ॥ ॥ ७॥ सा द्विगुणप्रत्यपेणं प्रतिश्रुत्य भाविनिजधान्ये । पायं परस्स धन्नं भक्खंति किसिबला पुचि ॥ ८॥ तनिष्पन्नं धान्यं बह्वपि तेषां गृहेऽल्पमेवैति । इय ताय! तया भणिअंजइ होइन भक्खिअंति मए॥९॥ निजपादरक्षणकृते धायत पादरक्षणे पयाम् । पायाण रक्खणं पुण जजह विसमंमि सविसेसं ॥१०॥ नद्यामदृष्टपद्यागमने स्यात्कण्टकावनोंऽपि । ते उल्ले पुण सुके हज्ज विणदेवि अहवनवे॥१२॥ यत्नोपाये सत्यपि कं हेतु सात वपुःपीडा । किविणेणव निउणेहिं तो ते उत्तारिए न तया ॥१२॥ तस्य च भटस्य पृष्ठेऽभवन् प्रहारा न सम्मुखाः केचित् । तो नस्संतो नूणं स कुहिओ तो तहा भणिओ॥१३॥ अप्यायतनं भव्यं तदैव यदि हन्त चौरजारायः। नाहिट्टि अंमए तो भणिअंनउ जह अणाययणं ॥ १४॥ परतश्च परे तस्मिन्न खजनः कोऽपि नैव सुहृदादिः। |नय आलवेह कोवि हु तो तंभणिअंमए सुन्नं ॥१५॥ यतः-"इशेण विणा पिअमाणुसेण सम्भावनेहभरिएणं । जणसंकुलावि पुहवी अन्चो सुन्ध पडिहाइ ॥१०॥” अदनाद्यादरकर्ता श्रमहत्ता मातुलः किल ममासीत् | ॥८९॥ गामंमि तंमि तम्हा भणिओ सो पवरवासोत्ति ॥ १७॥ जत्थ गएहि लहिजइ बहुमाणं गामडाप त नयर । KI नयरंपि गामडं तं जत्थालवणेऽवि सन्देहो ॥१८॥ न्यग्रोधतस्त्वधस्ताद्विकविशाखाप्रपातशङ्कादि । तम्हा नि| ( Join Education Mainelibrary.org For Private 8 Personal Use Only a l Page #245 -------------------------------------------------------------------------- ________________ रवायाए रहछायाए निविट्ठम्हि ॥१९॥ इति युक्तियुक्तमुक्तं श्रुत्वा तत्त्वार्थवद्वचो वध्वाः। विम्हयह सिरो ॥ हरिमुल्लसिरो ससुरो विचिंतेइ ॥२०॥ अस्याः प्रतिभा प्रतिभावतोऽपि कस्यास्तु परिमितेविषयः? । अहवा|| अवहिविमुक्का संतमई जोगिनाणं व ॥ २१॥ यतः-"मिता भूः पत्याऽपां स च पतिरपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयम-1 सीमो विजयते॥२२॥” श्रेष्ठीति मुदित उपपुरमुच्चोचपदेषु तित्तिरिखरतः। निच्छिअभविस्सअहिआहिअनिअमहिमाइ तीइ जुओ ॥२३॥ सम्पत्त्येव विवेकः सुसङ्गतः खगृहमागतः क्रमतः। दटुं सिद्धिं सवहुं सुबहुं रुट्ठो भणइ तणओ॥ २४ ॥ युग्मम् ॥ धिक तात ! पातकपदं दुर्वृत्तेयं किमर्थमानिन्ये । पञ्चखेव अलच्छी अपिच्छणिज्जा गिहे पच्छा ? ॥ २५॥ त्वं विप्रतार्यसे स्म ध्रुवमनया मुग्धवद्विदग्धोऽपि। इअ बहु भणिरं तणयं जणओ हं हंति वारेइ ॥ २६॥ मा वादीर्मा वादीः साक्षादेषा सरखती लक्ष्मीः। सिजुवरि रयणपणगं पिच्छसु रहठाविअंच निहिं ॥ २७ ॥ पञ्चदशकोटिसवयं द्रव्यमिदं विज्ञयाऽनयाऽऽनीतम् । कुलदेवयव तम्हा वहुआ लहुआवि अम्हाणं ॥ २८ ॥ इति पित्रोक्तं श्रुत्वा पुनश्चित्राद्वयैकमयहृदयः। रणरणयवसा गंतुं जा जोअइ ता तहेवस्थि ॥२९॥ व्रतपञ्चकमिव तन्मणिपञ्चकमादाय सादरःसततम्। दशविहधम्मं पिव तं दसकोडिनिहिं च गिण्हेइ॥३०॥ सस्मयविस्मयपरमप्रमोदमेदखलः सकलमपि तत् । लह कोसगिहे ठावइ धणगहणे कस्स व विलंबो ? ॥३१॥ पप्रच्छ| ततः पितरं निजदयिताव्यतिकरं सचित्रकरम् । सव्वं सोवित्थरतो भणिअंजणएण निसुणेइ ॥३२॥ लज्जानुशय Jain Education htional For Private & Personel Use Only O w.jainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ श्राद्धप्र- तिसूत्रम्ध ॥९ ॥ सविस्मयमुदां चतुःसङ्करे प्रसृमरेऽपि । जाओ अहोमुहोचिअ स तया अज्जा हि बहलज्जा ॥३३॥ दध्यौ च ब्रह्मचर्ये |धिग्मयेयं प्राज्ञंमन्येन सुकविकवितेव । संभाविऊण अलिअंकलंकिआ निक्कलंकावि ॥३४॥ लोकोत्तरचरिताया| शीलवती ग्मययप्राज्ञमन्यन दयिताया दनतां कथमपास्य ?। इअ झुरंतो भणिओपिउणा किं कुणसि मणखेअं?॥३५॥ अज्ञानक्रतं नैवापरा-1 कथा ध्यति क्षम्यते तदधनेयम् । इअ झत्ति दोहिवि इमा खमाविआ नीइनिउणेहिं ॥ ३६॥ साऽपि विनीता प्रीता ॥ प्रत्याह ममैव हन्त दोषोऽयम् । जं पुचि नहु कहिअं विणयरयाणं हि ठिइ एसा ॥३७॥ तत्प्रभृति निभृतवृत्त्या समस्तकृत्यानि तौ पितापुत्रौ । सीसुव गुरुं पुच्छिअ कुवंति अपुववुद्धिं तं ॥ ३८॥ अन्येषामपि विषमापतितापद्धयतिकरे तमःपूरे। दीविच तीह वुद्धी अहह सुवुद्धीइ सहलत्तं ॥३९॥ यतः-"श्रियं प्रसूते विपदं रुणद्धि, श्रेयांसि सूते मलिनं प्रमार्टि । संस्कारयोगाच परः पुनीते, शुद्धा हि बुद्धिः किल कामधेनुः॥४०॥" दैवतमिव सैव वधूर्विधूतविविधातिरिति महद्भिरपि । लहुरपि बहु मन्निज्जइ पाविजइ किं च न गुणेहिं ? ॥४१॥ यतः-"गुणैरेव महत्त्वं स्यान्नाङ्गेन वयसाऽपि वा ।दलेषु केतकीनां हि, लघीयस्सु सुगन्धता ॥४२॥ रत्नाकरे सुरेशावसथेऽतिथितां गतेऽथ गृहनाथः। जाओ अजिओ तो जाइ रायभवणं महेन्भुत्ति ॥ ४३ ।। एकोनपञ्चशत्याः सचिवानामग्रिम सचिवमेकम् । अह राया मग्गंतो इन्भे पुच्छेइ पत्तेअं॥४४॥ भोः भोः! पदमहाराद्यो मां हन्ता क्रियेत ॥९ किं तस्य । जंपति तेवि अमुणिअपरमत्थं परमदंडो से ॥४५॥ अजितस्तु नृपतिपृष्टोऽभाषिष्ट विभाव्य देव ! वक्ष्येऽदः। गिहमागओ अ चरविहवुद्धिगिहं पुच्छए गिहिणिं ॥४६॥ साऽपि सपद्याह महान् सत्कारस्तस्य Jain Education Local For Private sPersonal use Only hainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ युज्यते नियतम् । कह मिअ पइणा भणिए भणेइ सा सामि! निसुणेसु ॥४७॥ दयितां तनयं च विना कोऽन्यो हन्यान्निजांहिणा नृपतिम् । तो सो रायसहाए तह साहइ पुणवि भणइ निवो ॥ ४८ ॥ तोलय कथमपि करिणं प्रियाधिया सोऽपि सरिति बेडायाम् । तं खिविउं बहिभाए करेइ जलचडणअहिनाणं ॥ ४९॥ तत उत्तार्य गजं तं तस्यां चिक्षेप स दृषदस्तावत् । पुवकए अहिनाणे जाव जलं आगयं तंमि ॥५०॥ निखिलांश्च तोलयित्वा दृषदस्ता हस्तिनःप्रमितिमाख्यत् । रन्नो पुरओ रन्ना तो सो बहुमन्निओ जाव ॥५१॥ तावत्तत्र वणिग्वर आगत्य , जगाद देव ! वणिगेकः । किंपागफलब मुहे मिट्ठो दुट्ठो अ परिणामे ॥५२॥ धूर्तेन तेन सार्द्ध मुग्धतया दुधिया मया मैत्री । बयरीए इव कयलीइ निम्मिआ कम्मवसगेणं ॥५३॥ यतः-"जूएण जुवणेण य दासीसंगेण धुत्तपिम्मेणं । उन्भेउ अंगुलिं सो जो नवि गुत्तो इमेहिंपि ॥५४॥" अथ तस्य भालयित्वा बन्धोरिव निजगृहं च गृहिणीं च । वाणिज्जेण विदेसंगओऽम्हि वणिआण एस ठिई ॥५६॥ फलितलतायां रक्षक इव लुलुभेऽसौ मदीयदयितायाम् । तइआ समयं लहिउं पावो पावं न किं कुज्जा ?॥५६॥ गृहमागतेन च मया न्यवेदि सुहृदेशर्जितं धनं सम्यक् । तंमि विलुद्धो स भणइ भण दिढे किंचि अच्छेरं ॥५७॥ ऊचे मयाऽप्यकालजमालोक्यत तद्रसालफलमेकम् । गुरुपत्तं व तरंतं आसन्नुजाणकूवजले ॥५८॥ सोऽप्यभ्यधत्त धौाद्यदि सत्यमिदं तदा करयुगेन । जं सकिजइ गहिउं तं गिहिजा मह गिहाओ ॥ ५९॥ नो चेदहं तव गृहाद्गृहामीति प्रतिश्रुते द्वाभ्याम् । धुत्तेण | तेण गन्तुं गुत्तं रत्तीइ तं गहिअं॥६०॥ प्रातश्च तत्र तस्याभावात्खिन्नस्य मम सुधीरेकः । आह तुह सबदबं| O nelibrary.org For Private Personal Use Only श्रा.प्र.सू.१६ | Page #248 -------------------------------------------------------------------------- ________________ seee श्राद्धप्रतिसूत्रम् कथा ॥९ ॥ दइअंच इमो धुवं गहिही ॥ ६१॥ कथमन्यथा स कुर्यात् पणमीदृशमाशु तद्विचिन्त्यमिदम् । चिट्ठाइणा मए शीलवती तो तच्चरिअं निच्छिअं सत्वं ॥३२॥ अब्जगृहादिव रविभृङ्गं ग्रहादमुष्मान्माम् ।मोआवसु कहवि पहो ! विसमेहिं पह हवइ सरणं ॥६३॥ यतः-“दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अनायः परिभूतानां, सर्वेषां १४७-१७४ पार्थिवो गतिः॥ ६४॥ नृपतिस्ततोऽजितस्यादिदेश तत्कार्यमार्यधीः सोऽपि । निअदह देविपिव पुच्छिअ पभणेइ तं वणिअं॥३५॥ विन्यस्य निजगृहस्योपरि भुवि भायां निजं च सर्वखम् । गुरुभारं निस्सेणिं नणु मुंचसु इक्कपासंमि ॥६६॥ उपरि गतेप्सितवस्त्वादातुं स यदाऽऽददीत निश्रेणिम् । हत्थेहिं दोहिं ताहे साहिजसु गिहिम चेव ॥ ६७॥ खिन्नस्तामपि स ततस्त्यक्त्वा हतधीनिजं गृहं गन्ता । इअ निअहिअंनिसुणिउं विहिअंतह चेव | तेणावि ॥ ६८॥ इति मतिमुदितः कृतवानजितं नृपतिः समग्रसचिवाग्यम् । अहह ! गिहिणीवि कस्सवि पुन्नेहिं एरिसी होइ ॥६९॥ किश्चिद्विचिन्त्य सत्या पत्युःप्रोचे कदाचिदय वध्वाः। जइवि मह नाह सीलं सकोवि न खंडिउं सक्को ॥ ७० ॥ तदपि नृपकार्यपरवत्तयाऽऽर्यपुत्रोऽल्पकं भवेद्भवने । नियनियकजविसेसा जणा असेसा य इह इंति ॥ ७१॥ दुर्दैववशात्प्राग्वत्पुनरपि कुविकल्पकल्पना मा भूत् । कस्सवि चित्ते तो तुह अप्पे पउमं! परिक्खत्थं ॥७२॥ मनसापि कामये चेत् परपुरुषं तत्तदैव पद्ममिदम् । लहु संकुइज्ज अन्नह होउ सया विअ| सिअंचेव ॥७३॥ उक्त्वेति जिनार्चायाः पुरतः स्वयमेव विरचितार्चायाः।सा निअपिअस्स अप्पइ सनालकमलं निअहिअं व ॥७४॥ सोऽप्यतिविस्मितचेता न जातु विमुञ्चति स्म निजहस्तात् । निचं परिमलबहुलेण तेण हुअं Jain Education a nal For Private 8 Personal Use Only 17aujainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ निचभोगिव ॥७२॥ तत्कमलं रविलीलाकमलमिवोन्मीलितं सकलकालम् । अवलोइऊण सयलो लोओवि चमकिओ चित्ते ॥७६॥ निःश्वासादपि यदलं म्लायति तत्कालमेव किल कमलं । तंपिह चिट्ठइ एवं पयडमहो! सीलमाहप्पं ॥ ७७ ॥ जातु नृपो रिपुनृपमभिषेणयितुं प्रस्थितोऽजितेन समम् । निश्चममचा नरवइपासेहि बुहुव रविपासे ॥ ७८ ॥ पथि पृथिवीशः प्राप च तत्र पदे यत्र नीरसे मरुवत् । नामपि न कुसुमाणं किं पुण परमाण पउमाणं? ॥७९॥ तत्राप्यजितकरेऽम्बुजमुजृम्भं भूविभूर्निभाल्योचैः । पुच्छइ निब्बंधे पुण साहेइ जहहिअं सोवि ॥ ८०॥ तदभव्य इवासंभाव्यतया त्वश्रद्दधद्धराधीशः। चउरोवि तस्स सचिवे पुच्छइ छन्नं किमेअंति|| ॥८१॥ तेऽप्यूचिरे नरेश्वर ! मुग्धोऽयं ध्रुवमवञ्चि धूर्त्तधिया। कहवि पिआइ जओ नहु महिला य विसुद्धसीला 8 य॥८॥ आजन्म मौरध्यशुद्धा स्निग्धालिग्धं विदग्धमपि नृपतिम् । पायालसुंदरी जह बंचा तो कासु वीसासो? ॥८३ ॥ पातालसुन्दरी का? कश्च नृपो वञ्चितश्च कथमनया ?। इअ नरवडणा भणिए ताणिको भणइ सुण नाह!॥ ८४॥ तथाहि-पालयति स्म विशालां पुरी विशालां नयश्रियः शालाम् । राया जयंतसेणो जिअरिउसेणो कलाकुसलो ॥ ८५ ॥ स नृपोऽन्यदा स्वगर्वात्सर्वान् सामाजिकान् प्रति प्रोचे । सा अस्थि कला काविहु नाहं जाणामि जं सम्मं ॥८६॥ तच्छन्दवादिषु तदाऽनुवदत्सु प्रावद्विदर एकः । सवत्थविवि तुम इत्थीचरिअंन याणासि ॥९७॥ यतः-"देवाण दाणवाणं मंततंतंमि मंतनिउणाजे। इत्थीचरिअंमि पुणो ताणवि मंता कहिं नहा? ॥ ८८॥ जालंधरेहिं भूमीहरेहिं विविहेहिं अंगरक्खेहिं । निवरक्खिआवि रमणी दीसइ पन्भ For Private Personal Use Only H Jain Education ainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ शीलवती कथा १७५-२०३ श्राद्धप्र- हमजाया ॥८९॥ मच्छपयं जलमज्झे आगासे पक्खिआण पयपंती। महिलाण हिययमग्गो तिन्निवि लोए न दी- तिसूत्रम् 15संति॥१०॥" वुधभाषितमिति शृण्वन् धुन्वन् मूर्धानमवनिभृद्दध्यौ । सचं एअं थीओ जं गूढहिअआउ दीसंति ॥५१॥ अन्तःपुरस्त्रियोऽपि ध्रुवमसतीत्वेन शकित्ता एवम् । संबंधो पुण निम्मलसीलाणं चेव जइ जुत्तो॥९२॥ ॥९२॥ धन्यां तन्नृपकन्यां कामपि परिणीय तद्दिनोत्पन्नाम् । भूमिहरे वद्धारिअ महासई काउ भुंजिस्सं ॥ ९३ ॥ प्रायः स्त्रीणां च नृणां स्मृताः कुसंसर्गसम्भवा दोषाः। तत्थहिआइ तीए कह होही दोससंकावि ?॥९४॥ इति निश्चित्य क्षितिपः खसेवकक्षितिपकन्यकामेकाम् । वररूवलक्खणजुअं जम्मखणे चेव परिणे ॥९५॥ निजधवलगृहे भूमीगृहे रहास्थानकेऽथ संस्थाप्य । विस्सासपत्तधाई पासा पालेइ लालेइ ॥९६॥ युग्मम् ॥ धान्यपि नृपतिनिषिद्धा देहस्थितिमण्डनाद्यधिकवाक्यम् । न भणेइ तीइ पुरओ एवं सा जुवणं पत्ता ॥ ९७॥ पातालसुन्दरीति च तस्या वसुधाधवो व्यधादभिधाम् । पायालठिईइ मणोहररूवाईहिवि जहत्थं ॥९८ ॥ आजन्म मुग्ध याऽथो विशुद्धया स्निग्धया च सलेहम् । तीए सह महिनाहो विविहविलासेहिं विलसेइ ॥ ९९ ॥ परनरनामाप्राप्येषा न वेत्ति मनसाऽपि शुद्धशीला तत् । इअ उल्लसिरसिणेहो चिट्ठइ तत्थेव सो बहुसो ॥ २००॥ अथ तत्र मणिद्वीपादनङ्गदेवोऽभिधानरूपाभ्याम् । संपत्तो सत्याहो पसत्यवहुवत्थुवित्थारो ॥२०१॥ आमलकमाननिमलमौक्तिकहारेण विश्वसारेण । पाहुडकएण तुट्ठो राया मुंचेइ से सुकं ॥२॥ स च मणिमौक्तिकविद्रुमकनकदुकूलादिवस्तुविक्रयतः। बहुकोडिपड जाओ मणीहिं कारेइ निअभवणं ॥३॥ कामपताका गणिका नृपचामर ॥९२॥ Jain Education Illalbona For Private & Personel Use Only IONjainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ धारिणी द्रविणदानः। सवसीकया य तेणं अहऽन्नया पुच्छिआ य पुणो॥४॥ नृपकार्येषु नृपोऽयं शिथिलमना अन्यचित्त इव कस्मात् । उस्सूरंमि सहाए आगच्छद झत्ति गच्छइ अ? ॥५॥ द्यूतख्यादिव्यसनं स्फुटमस्य न दृश्यते च तत्किमिदम् । संभवइ सावि साहइ सम्मं जाणामि नहु किंतु ॥६॥ अन्तःपुरान्तरेषा वार्ता यदयं नृपस्तदेकरतिः। आजम्मभूमिहरठाविआइ विलसइ सह पिआए॥७॥ श्रुत्वेति सोऽथ ध्यौ याऽसूर्यपश्यतां वहति सत्याम् । जीए अइअक्खित्तो निवोऽवि सा केरिसी हुज्जा?॥८॥ दर्शनमपि दुष्पापं दूरेऽस्तु संस्पर्शनं पुनस्तस्याः । इअ कामग्गहगहिओ स हयहिओ चिंतइ उवायं ॥९॥ यतः-"यद्रामाभिनिवेशित्वं, यतश्च विनिवायते। दुर्लभत्वं च यन्नार्याः, कामिनः सा परा रतिः॥ १० ॥स प्राभृतः प्रभूतैर्भूपतिमावर्य राजमान्यतया । सुद्धंते गच्छंतो सो जाणइ भूमिघरठाणं ॥११॥ स्वगृहाद्भमिगृहावधि निःसन्धिद्वारपिधानकां सुगमाम् । अत्तनरेहिं सुरंगं तो कारइ निरयमग्गं व ॥१२॥ अथ निर्गते नृपेऽगाद्भुमिगृहेऽसौ सुरङ्गया रङ्गात् । तं सुहसुत्तं मुत्तं रईव पिच्छित्तु चिंतेइ ॥१३॥ पातालसुन्दरीयं निर्जितपातालसुन्दरीरूपा । रायसुअरायपियआ आजम्मं सुद्धचरिआ य॥१४॥ तत्कथमनयवचो मे मन्ता पश्यामि वा हृदयमस्याः। इअ चिंतिअ जग्गाविअ आलावह पिम्मवयणेहिं ॥१५॥ साश्चयो सोल्लासा सा तु सहासाऽतिपरिचितेव द्राग । सह तेण मिलइ विलसह अहह ! अणाई भवन्भासो ॥१६॥ रागबोसकसायाऽऽहारभयं ननिद्दमेहुन्नं । पुवभवन्भासाओ लब्भइ असुर अदिहॅपि ॥१७॥ एवं शङ्कितचित्तस्ततश्च निःशङ्क एव तत्रैषः । कयगुरुसुरंगदोरीचालणऽहिण्णाणओ एइ Jain Education in For Private Personal Use Only A njainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ कथा श्राद्धप्र- 1॥१८॥ प्रतिदिन मिति तस्करवद्गतागते तत्वतो विलसतोऽस्य । सा अइधुत्ता जाया पुण निवपुरओ हवइ सुद्धा शीलवती ति०सूत्रम् ॥ १९॥ अथ मा भैषीः स्वगृहं नीत्वा दर्शय समग्रनगररमाम् । इअ बहु भणिओ तीए तं दंसह सो गिहं ने २०४-२३२ IS॥२०॥ सा च गवाक्षे जालान्तरिता पुरवीक्षणोद्यताऽद्राक्षीत् । महइड्डीए जंतं तं रायं रायवाडीए ॥२१॥ ॥९३॥ दध्यौ च बहुविधाभिः क्रीडाभिः क्रीडति स्वयं नृपतिः । मं पुण गुत्तिहरे इव खिवई आजम्म भूमिहरे ॥ २२॥ इति सा नृपे विरक्ता रक्ता तं प्रत्युवाच मौग्ध्यार्थम् । खिविआ निवेण इह तो इमस्स दंसेमि मुद्धत्तं ॥२३॥ अपटुः पटुश्च दम्भाद्भूत्वा भुक्त्यै निमन्त्रयख नृपम् । जेण चमक्कारकरं करेमि परिवेसणाइ सयं ॥२४॥ स ततोऽ-18 भिदधे मुग्धे ! दुर्नीतिरियं निमन्त्रणा चैवम् । परिवेसणं च रण्णो तुमए अ अहो! अणत्थोऽयं ॥ २५॥ साऽऽह विहस्यैनमहो! वणिगसि सत्यं हि नित्यभीरुमनाः। निसुणेहि अम्ह चरिअं अम्हे सकंपि वंचेमो ॥ २६॥ किं पुनरवनीशोऽयं विदग्धमानी मुधा किमुत बहुना ?।जइ मह भणि न करिसि जीवंतो कहणु छुहिहिसि ? ॥२७॥ श्रुत्वेति भयभ्रान्तस्वान्तः स तथा प्रपद्य सद्यस्तत् । बहदिणमंदो जाओ कमेण सज्जोवि कवडेणं ॥ २८॥ स्वामिन् ! मान्द्यनिवृत्तेयममन्दिरतोरणानिवृत्तोऽहम् । तुज्झ पसाया ऊसवकए तुम तो निमंतेमि ॥ २९॥ इत्याग्रही महीशं निमय संसच्य सर्वसामग्रीम् । भोअणसमए तीए स देइ परिवेसणाएसं ॥ ३०॥ सजीभूता तत्रायाता पातालसुन्दरी साऽपि । परिवेसइ जुत्तीए धुत्तीए अहह ! धुत्तत्तं ॥३१॥ वसुधाधिपः पुनस्तां निध्यायन ध्यायति स्म विस्मयवान् । पायालसुन्दरीयं तत्थ ठिआ इह कहं पत्ता ? ॥३२॥ अथवाऽधुनैव मुक्ता @ For Private Personal Use Only Jain Education S ainelibrary.org ena Page #253 -------------------------------------------------------------------------- ________________ सा तत्राजन्ममुग्धचित्ता च । एसा एअस्स पिया छेआ पुण तीइ सारिच्छा ॥ ३३ ॥ नयनतिलसर्षपादेरप्य|न्तरमीक्ष्यते न पुनरनयोः । कह सबह तुल्लत्तं को वा जाणेइ इह तत्तं?॥ ३४ ॥ कथमत्र निर्णयः स्यादिति नृप | उपलक्षणाय सिचयान्ते । परिवेसिअ जंतीए तीमणबिंदू खिवह तीए ॥३६॥ नृपगतचित्ता धूर्ती तज्ज्ञात्वा प्राह सा खमनसा तम् । इह किं होसि छइल्लो मूढ ! बइल्लोऽसि मह पुरओ॥ ३६॥ सा त्वविदतीव सुदती तद्विन्दुक्षेपमुपनृपमुपेता । परविंजणेहिं पवणं पकुणंती भणइ भत्तारं ॥ ३७॥ भूमान् किमेष विषवन्मुखेऽपि न क्षिपति भक्ष्यमपि भोज्यम् । वणिआण भोअणं वा कह कह रुच्चेइ रायाणं ॥३८॥ तव भवनस्थं किञ्चिन्नृपतेश्चित्ते चम-181 चरिकृयाद्वा । अप्पछुहा व महंता धिट्टाए अहह वा वुद्धी ॥ ३९॥ संशयविस्मयमयतां श्रयति नृपे सार्थपे च सस्मयताम् । रन्नो दिन्नं तीए ससिअपयं ताविअस्सेव ॥४०॥ निःस्वादमेव मुनिवत्तत्पीत्वा त्वरितमुत्थितः स ततः। चलिओ तंबूलदुगूलभूसणाई किमवि घित्तुं ॥४१॥ तद्रूपमपरवस्त्रं परिधाय पिधाय मुखमपि प्राग्वत् । ता पत्ता भूमिहरं सुत्ता सिज्जाइ सा धुत्ता ॥४२॥ सकलानि तालकानि क्षितिपतिरुघाट्य शङ्कितस्वान्तः। | जा गच्छद भूमिहरे ता पेच्छइ तं सुहपसुत्तं ॥४३॥ दम्भाजृम्भादिकृतस्तस्या उत्थाप्य सोऽपरं सिचयम् । अप्पि-15 अपरिहिअवत्थं मणिआलोए पलोएइ ॥४४॥ सन्मनसीव स ऐक्षत न च तत्कालुष्यमीषदपि तस्मिन् । तो नि-11 संकिअहिअओ सह तीए विलसह तहेव ॥४५॥ तत्किमपि धुर्तचरितं धृत्तौाद्विधीयते साक्षात् । जं सच्चम-| सचंपि हु नज्जइ सच्चाओ अन्भहिअं ॥४६॥तत इयमखर्वगर्वं प्रकुर्वती सार्थपेऽतिरज्यंती । साहइ सज्जो होहसु जं| Jan Educa For Private Personal Use Only Jw.jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ९४ ॥ Jain Education गच्छामो परं देसं ॥ ४७ ॥ प्रत्युक्तिकातरोऽप्ययमवग् नृपः किं न वेदिता विदुरे ! । सा भणई जाइ भीरू जुत्तं | वणिआ भणिति ॥ ४८ ॥ तदहं विदुरा यदि मे नृपोऽपि सम्प्रेषणाय समुपेयात् । वहणाणि जलहिलंघणपहूणि | सुबहणि सज्जेसु ॥ ४९ ॥ स्वव्यवहारं सर्वं संवृणु सर्वं गृहाण यद्वाह्यम् । होहसु निप्पडिबंधो जह बुद्धिं वज्जरेमि तओ ||२०|| अतिकातरोऽपि स तथा वन्दिग्राहं गृहीत इव भीतः । जाओ सज्जो धिद्धी कामीणं कामिणिमुहाणं ॥ ५१ ॥ यतः- “स्याच्छेशवे मातृमुखस्ता रुण्ये तरुणीमुखः । वार्द्धके तु पुत्रमुखो, मूढो नात्ममुखः कचित् ॥५२॥" अथ साऽऽह सौवपित्रा कारणमुद्भाव्य कारणं नृपतिम् । आपुच्छेसु पसन्नं पुण अणुगमणं खु मग्गे ॥ ५३ ॥ सोऽपि विनीत इव प्राक प्रतीततद्बुद्धिकौशलस्तदिदम् । पडिवजिअ गच्छित्ता विन्नत्तिं विन्नवइ रन्नो ॥ ५४॥ देवस्थ| विरौ पितरौ मम बहुविरहातुरौ सुदूरतरौ । तेसिं लेहो इह आगओत्ति गमणाय पुच्छेमि ॥ ५५ ॥ राजा प्रजा| हिततया बह्नावर्जिततया च तमथोचे । तुम्हारिसाण गमणे कहं अणुन्ना निसेहो वा ? ॥ ५६ ॥ यतः - " मा गा इत्यपमङ्गलं व्रज इति स्नेहेन हीनं वचः, तिष्ठेति प्रभुता यथारुचि कुरुष्वेत्यप्युदासीनता । किं ते साम्प्रतमाचराम उचितं तत्सोपचारं वचः, प्रस्थानोन्मनसीत्यभीष्टमनुजे वक्तुं न शक्ता वयम् ॥ ५७ ॥ यदि चैकान्तेन भवान् गन्तुमना तत्कथय किमपि कार्यम् । जं संपइ करणिजं अहवा पच्छावि पभणेसु ॥ ५८ ॥ सोऽप्यवदद्देव ! तव प्रसादतः | सर्वमस्ति सम्पूर्णम् । जइ पुण तं सुपसन्नो तो अणुगमणं कुणसु किंपि ॥ ५९ ॥ देशान्तरेऽपि येन प्रसरेन्मम | कीर्त्तिरद्भुता काचित् । तं पडिवन्नं रन्ना गुरुआणं अहह अणुविती ॥ ६० ॥ सार्थेशः सुमुहूर्ते ततोऽतिमात्राणि शीलवती कथा | २३३-२६० ॥ ९४ ॥ jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ यानपात्राणि । पूराविअ पइ जलहिं चलिओ सुक्खासणारुढो ॥ ६१॥ पर्यङ्किाकाङ्कपालीमालीनोऽनुगमनाय नृपतिरपि । चलिओ तो सा चलिआ असईवि सुहासणासीणा ॥ ६२॥ निजबुद्धिसिद्धिहृष्टा धृष्टा निकषा नृपं प्रयान्ती सा । तं पड़ जंपइ संपइ महापसाओ कओ पहुणा ॥ ६३ ॥ स्वामिंस्तव प्रसत्तेरुपार्जिता मत्प्रियेण परमाः । सवावि कजसिद्धी अम्हं जाया तुह पसाया ॥ ६४॥ प्रभुबहुमानादथवाऽप्यज्ञानाद्यदपरामिह किञ्चित् । तं खमसु सामि! सुमरिजसु निअभिचेवि कइआवि ॥ ३५॥ राज्ञा कथमिव वणिजः स्मरणीयास्तदपि नाथ! नाथस्त्वम् । कह विम्हारिसि अम्हं हीही असईइ धिट्टत्तं ॥६६॥ धरणिधवोऽप्यध्यायद्विग धिक पा| तालवल्लभैवेयम् । पुश्विं व मह भमो वा कह सा एसा कह छइल्ला ॥३७॥ समशीर्षिकया स्पर्द्धाविधेरिवैवं सुखा-18 सनत्रितयी । लहु चेव जलहितीरे पत्ता परिवारसंजुत्ता ॥ ६८॥ नत्वा पृथिवीनाथं स सार्थनाथः खसार्थिकसनाथः । सह तीए आरुहिओ पेरावइ पवहणाणि लहं॥ १९॥ नीतानि तानि तेन च पृष्ठागमशङ्कयोदितान्यपथे । नयणमणपवणरेगा चलंति हल्लोहलेणव ॥७०॥ सा षण्मासीमासीद्रक्ता सक्ता च सार्थपे तस्मिन् । तो तस्स अत्थि बंधू जहत्थ नामो सुकंठुत्ति ॥ ७१॥ देवरसम्बन्धेनोपहासिनी मुखरेण रक्ता सा । सह तेण रमइ गुत्तं अहह ! महिलाण चवलतं ॥७२॥ यतः-"कल्लोलादपि बुद्धदादपि चलविद्युदिलासादपि, जीमृतादपि मारुतादपि तरत्ताार्द्धपक्षादपि । चित्रं चित्रमियं चला त्रिभुवने किं श्रीन ते शेमुषी, नैवं किं खलसङ्ग-18 तिर्ननु ननु स्त्रीजातिरत्यै नमः ॥ ७३ ॥” निनाऽथ विघ्नभूतं सार्थपति तं विभावयन्तीयम् । चिंतइ मारेमि इमं| T यायवानाथं स सार्थनाथः A थ। नयणमणपवणाराव पवहणाणि लहूं ॥ ON in Educatan x inelibrary.org Page #256 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् जेण फुडं तेण विलसेमि ॥ ७४ ॥ स तु तदशी निशीथेऽन्यदोत्थितः स्वतनुचिन्तयाऽऽशु तया। खित्तो अंतोशीलवती जलहिं पल्हत्थिअ पत्थरुव हहा ॥ ७५॥ यतः-"जं चित्ते चिंतेउं जं नवि सुविणेवि पिच्छिउं सक्का । लीलाव-12 कथा ईण लीलावावारो तंमि कजंमि ॥ ७६॥" असती प्रतीक्ष्य च चिरात्प्रोचैः पूच्चक्रुषी विषीदन्ती। रे धाह धाह २६१-२८७ पडिओ मह नाहो इत्थ जलहिंमि ॥७७॥ तहुःश्रवश्रवणतः खिन्नाः सर्वेऽपि सर्वतस्तमिह । सोहिंति नहु लहंति अ भट्ट रयणं व गयपुन्नो ॥ ७८ ॥ असती सतीव तीव्र विलपन्ती नवनवैः किल विलापैः। अह उट्ठइ मरणट्ठा कवडस्स अहो! परा कट्ठा ॥७९॥ सर्वेऽपि सुकण्ठाद्यास्तावदधावन्निवारणायास्याः। पंति अ अम्हाणवि कह | का मरणं काहिसि अकम्हा ? ॥ ८॥ दुर्दैवदुर्ललिततः प्रतिकारमनहतस्तु सार्थपतिः। अम्हाण गओ सामी तातशहाणे तुमं चेव ॥ ८१॥ सपदि ततोऽकृतमौनं मौनं दधतीव बहिरनीहत्वम् । अंतो हिट्ठा सा पुण कुणइ सुकंठेण गिहवासं ॥८२॥ ध्यौ ततः सुकण्ठोऽप्यकुण्ठधीः शाव्यतोऽनया नूनम् । खिविओ जलहिमि पई कह अन्नह |विलसए एवं ?॥८३॥ धिग या धृष्टा दौष्ट्यादेवं भूपं च सार्थपंच जहौ। कह सा मह वसि होही को जाणइ | महवि किं काही? ॥ ८४ ॥ एवं विरक्तचित्तोऽप्ययं भयेनानुवर्तमानस्ताम् । साइणिगहपडिओ इव खिवेइ | कालं किअंतंपि ॥ ८५॥ अथ सार्थपः पयोऽन्तः पतितः प्रवहन कुतोऽप्यसौ फलकम् । पावइ दिववसेणं भवुन्छ | अपुवजिणधम्मं ॥ ८६ ॥ शुभकर्मणेव वेल्लकल्लोलैः प्रेरितः सफलकोऽसौ । सिंहलदीवं पत्तो सुत्थो होउं विचिंतेइ ॥ ८७॥ यस्याः कृतेऽस्मि निकृतेः खामिद्रोहाद्यकृत्यमपि कृतवान् । तीसे इमं सरूवं अणुरुवं वा इमं तीए| ||॥१५॥ Join Educatio n al For Private Personel Use Only hjainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ ॥८८॥ यत:-"वंचिजइ निअसामी दिजइ जीअंपि किजए जस्सा। कजे गरूअमकजं हा इत्थी सावि विहडेइ ॥ ८९॥” अस्यामप्यासक्तं धिग्मां कामान्ध्यमृढतममनसम् । कह छुट्टिस्समिमाओ दुरंतपावाओ पावोऽहं ॥९॥ | एवं निर्वेद्भवद्भववैराग्येण सगुरोः पार्थे । पडिवजिअ पचज निरवलं पालए धीरो ॥ ९१॥ तान्यपि वहनानि तदा दैववशादागतानि तत्रैव।संकाए संफिट्टो वर्णमि घाओ अ पाएण ॥९२॥ तौ क्रीडन्तौ तत्रोद्याने तं मुनिम-18 पश्यतां सहसा । विम्यविसायलज्जाकुंठो जाओ सुकंठो तो ॥९३॥ खस्य प्रकाश्य चरितं तस्य च पृष्ट्वा विविक्तचित्तोऽसौ। सम्मं खामेह इमं उत्तमचित्ताण चरिअमिणं ॥९४॥ तन्मिलितं सा तमपि त्यक्त्वा शङ्कितमनाः प्रवहणानि । तुरिअं पेरावित्ता पावा दीवंतरं पत्ता ॥ ९५॥ यावज्जीवं तत्राप्यपत्रपा वैरिणी पणस्त्रीत्वम् । काउं निरयं पत्ता बहुपावा बहुभवं भमिही ॥९६॥ प्रव्रजति स्म सुकण्ठोऽप्यकुण्ठवैराग्यसङ्गमोत्कण्ठः। ते दोवि देवलोअं संपत्ता झत्ति मुत्तिमवि ॥९७॥ नृपतिर्जयन्तसेनः सार्थपती प्रस्थितेऽथ शङ्कितहत् । जा भूमिगिहं गच्छइ पिच्छह ता तं न तरलञ्छि ॥९८॥ स ततोऽत्यन्तविहस्तः प्राह स्माद्य मन्त्रिसामन्तान् । धुत्तेण तेण हरिआ दइआ मह अहह पञ्चक्खं ॥१९॥ कोऽप्यस्ति धीरवीरस्तरसा यस्तो नितान्तदुश्चरितौ । आणेइ जेण तेर्सि दुण्हवि सिक्खं पयच्छेमि ॥ ३०॥ अश्रद्दधानकैस्तैः सूक्ष्मेक्षिकया निरीक्ष्यमाणैस्तु । भूमिहरंतो कहमति उवलद्धा तारिस सुरंगा ॥१॥ ते ब्रुवते स्म सुविस्मयविषाददोलायमानमनसोऽथ । सामिअ! सा वचंती देवे|णुवलक्खिआ न किमु ? ॥२॥ प्राह नृपो मा प्रकुरुत पतिते घातं क्षते लवणपातम् । किं संपइ खलिउग्घाड देवलोअं सपहाता तं न तरलच्छि॥ कोऽप्यस्ति धीरवीरस्तर Jain Educat N ationa For Private & Personel Use Only VMww.jainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ श्राद्धप्र- णेण लहु चिंतह उवायं ॥ ३॥ इत्यादि वदन्नेवागमत् क्षमाकामुकः समुद्रतटे । पभणइ सज्जह सज्जह रेरे वह- शीलवती तिसूत्रम्शणाणि लहुच णाणि लह चेव ॥ ४॥ प्रवहणसज्जीकरणप्रवणा: प्रोचुन वैद्यगुटिकेयम् । नो वा गंधिअपुडिआ इमाणि बहुका-151 कथा लसजाणि ॥५॥ विममाथ नरेशो निराशहृदयो हहा महाधौात् । पावेहि दोहि अहमवि पचक्खं वंचि-18 २८८-३१७ ओम्हि कहं? ॥६॥ आजन्म भूमिगृहस्थिताऽतिमुग्धा मया मयि स्निग्धा। इअ तीए कह किज्जइ धिरत्थु इत्थीण| चरिआणं ॥७॥ एवं संशयविस्मयविषादनिर्वेदवेदनाविधुरे । निवपवरे सुरमहिओ तहिँ चारणकेवली पत्तो ॥ ८॥ दृष्ट्वा हृष्टोऽभ्रवियुगवृष्टिनिभं तं प्रभुं प्रभुःस भुवः । पणमित्तु तीह चरिअं पुच्छइ सवं भणइ सोऽवि | |॥९॥ आकर्ण्य तत्सकर्णस्तूर्णं वैराग्यपूर्णहृत् नृपतिः । पक्वजिअ सत्तमदिणे अजिअनाणो कमा सिद्धो ॥१०॥ तस्माद्यदि सा पातालसुन्दरी तादृशी कुशीलाऽभूत् । ता एसा वणिअपिआ अरक्खिआ कह इह सुसीला 181 ॥ ११॥ इति मन्त्रीवचः श्रुत्वा तत्त्वार्थपराङ्मुखः क्षितिप आख्यत् । सञ्चमिणं किंतु इमा पडुकवडं पयडए एवं ॥ १२॥ तदिदं कपटं प्रकटीक्रियतां कथमपि कुशीलमुद्भाव्य । तं पडिवन्नं चउहिवि सचिवेहिं पवंचच| उरेहिं ॥१३॥ ते तु पुराऽपि परस्त्रीलम्पटचित्ताः स्फुटं नृपतिदेशात् । हिट्ठा हुआ दुद्धं भलाविअंखलु बिडालीए ॥१४॥ चत्वारोऽपि ततस्ते किञ्चिन्मिषतः समागताः पश्चात् । सीलजलसोसणत्थं चउरो वडवानलुव्व फुडा ॥१५॥ ते दिव्यरूपवेषा निजनिजदूतीमुखेन कामुकताम् । तीसे अपुचवत्थुप्पेसणपुविं पयासंति ॥१६॥ ध्यात-18 वती तु सती सा धिगिमान् मूढान् ममापि ये शीलम् । सीहिणिदुद्धं व अहो! धित्तुं इच्छंति तुच्छमई ॥ १७॥ ॥ २ Jain Educatio n al For Private Personel Use Only jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ यतः-"किविणाण धणं नागाण फणमणी के सराओसीहाणं । कुलबालिआण सीलं कत्तो चिप्पंति अमुआणं? ॥ १८॥” वीक्ष्य पतिपद्ममश्रद्दधतोऽभूपतेह्ययमनर्थः । कहमन्नह निस्संकिअहिअया व इमे अकजेवि ॥ १९॥ तद्दर्शयामि तेषां चमत्कृति काश्चिदिति विचिन्त्यैषा । पढमं दूई पभणइ को नेहइ हंत तं सुहयं ?॥२०॥ किन्तु परपुरुषसङ्गः सङ्गतिमङ्गति कुलाङ्गनानां नो । साहूण दवसंगोब दिआण य मन्जसंगोब ॥ २१॥ नवरं क्रियते सोऽपि हि ननु चेत्प्राप्येत याचितं वित्तम् । उच्छिटुंपिहु बहुनेहलोहओ भुजए भत्तं ॥२२॥ तद्वित्तलक्षसहितः | खहितेच्छुर्यापैति तदुपैतु । सो सुहओ इह पंचमिजामिणिजामंमि पढमंमि ॥ २३॥ दूतीभिश्चतुरैवं चतुरोऽप्याकारयच्चतुर्याम्याम् । कारेइ अ अपवरए उंडयखड्डाइसामग्गिं ॥ २४ ॥ प्रथमः प्रथमे प्रहरे कृतार्थमानीव निशि च पञ्चम्याम् । तहिँ चित्तु वित्तलक्खं पत्तो बहुमाणिओ तीए ॥२५॥ गतॊपरि पल्यङ्के तन्तुव्यूतेऽशुकेन पिहिते च । जाव निविट्ठो हिट्टो हिहा पडिओ इमो ताव ॥ २६॥ एवमपरेऽपि यामत्रयेण तत्र त्रयोऽपि विनिपेतुः । असमंजससज्जाणं असमंजसमेव किल जुत्तं ॥ २७॥ ते सिकतिले निपतिताः सुकोमलेऽचिन्तयन्नियतमनया। विहिओ दयाइ दुट्ठाण अहिभंगो न अम्हाणं ॥ २८ ॥ ते तत्र कूपरूपे खकर्मणा निपतितास्तु नरक इव । ही नीहरिउमसका विविहं हिअयंमि झूरंति ॥ २९ ॥ तेषामेषा दवरकवद्धशरावण कोद्रवान्नादि । निचं च नीरकरगं | देह दयाए दयालुहिआ॥ ३०॥ सुधिया तया बहुदिनैः शनैः शनयुक्तिलखनैस्तेषाम् । विजेण व निग्गमिओ मयरोगो अंतरंगोवि ॥ ३१॥ षण्मासीमासीना दीनास्ते हन्त ! तत्र वित्रस्ताः । जीवंतावि मया इव पिछी ४ रूपे खकर्मणा कामलेऽचिन्तयनिवनिपेतुः । Jain Education in For Private & Personal use only ainelibrary O0 Page #260 -------------------------------------------------------------------------- ________________ शीलवती कथा ३१८-३४६ आदि कामपि विलाप निमश्रितः जिन कियता च । महगी धूमोवि त श्राद्धप्र विसयाण तण्हाए ॥ ३२॥ यतः-"विषस्य विषयाणां च, दृश्यन्ते महदन्तरम् । उपभुक्तं विषं हन्ति, विषयाः तिसूत्रम् स्मरणादपि ॥३३॥ चक्रे विषेण नीलत्वमानं कण्ठे महेशितुः। विषयैस्तु तदङ्गार्द्ध, कृतमेषामहो! महः ॥३४॥" पृथिवीनाथः पाथ:पतिवत्प्रत्यर्थिनं प्रमथ्याथ । सारं चित्तुं पत्तो सपुरं सह अजिअसचिवोवि ॥ ३५॥ निजम॥९७॥ जितेन च चरितं तया च तत्सचिव विप्लवाद्यखिलम् । लहु जहवत्तं वुत्तं सम्मं पिम्म इमं हि धुवं ॥ ३६॥ तेषां शद्धिं कामपि विलोक्यमानोऽप्यनाप्नुवंस्तु नृपः। हसिउं जंपइ अजिअंतुमं निमंतेसिविन भोत्तुं ॥३७॥ दायतावचनेन ततस्तेनापि निमश्रितः क्षितेर्दयितः। कामवि सुद्धिं तेसिं इह हि लहिस्संति हरिसेइ ॥ ३८॥ वणिजोऽस्य गृहे कियती सामग्री परिजनेन कियता च । मह गमणमुचिअमेअंनाउं पेसइ चरं राया ॥३९॥ गत्वाऽऽगतश्चरोऽपि प्रोच्चैः प्रोवाच वाचमिति नेतः!। का सामग्गी धूमोवि तस्स गेहमि नहु अत्थि ॥४०॥ तद्विस्मितः स नृपतिश्चिन्तयति किमेतदद्भुतं ? यद्वा । बहुपरिवारो भुत्तुंगच्छिस्सं किं हवइ पिच्छे ॥४१॥ अथ सा महा तपस्विन इवास्थिचर्मावशेषवपुषस्तान् । पभणइ भो भो! तुझं कड्डेमि करेह जइ भणिअं॥ ४२ ॥ यदि तु मदु४क्तादितरत्करिष्यथेषदपि तत्पुनरिहैव । पक्खेविस्सं तो ते भीआ सवं पवज्जति ॥ ४३ ॥ सा तांस्ततोऽन्धकूपा दिव गुप्तिगृहाहहिः समाकृष्य । पहावितु रत्तघणचंदणेहिं चच्चे सवंगं ।। ४४॥ तान् यक्षानिव साक्षादक्षा न्य-| शक्षार्चितान् विकचकुसुमैः । ठाविअ निअगिहमज्झे भणेइ अप्पेह जं मग्गे ॥ ४५ ॥ अन्यस्य पश्यतः पुनरीषचक्षुर्निमेषमात्रमपि । वजिहिह जहा तुम्हं पच्छा सित्थाइ मुंचेमि ॥ ४६॥ उक्त्वेति भिन्नभवनच्छन्नविनिर्मा दिव गुसिगृहाहाहापि तत्पुनरिहैव । पराभो भो ! तुझं कडेमिक हबइ पिच्छे ॥ ४॥ SRO Jain Education on For Private Personal Use Only aineraryong Page #261 -------------------------------------------------------------------------- ________________ पितां रसवती सा । बहुभक्खभुजसजं बहुमाणावेइ तप्पासे ॥४७॥ अजितः प्रमुदितचित्तस्ततः क्षितेः कान्तमगमदाह्वातुम् । तत्तो सो बहुजुत्तो संपत्तो झत्ति तब्भवणे ॥४८॥ अथ मजनोदकासनभाजनबहुभक्ष्यभोज्यशाकादि । जं जं तहिं जोइज्जइ तं तं अप्पंति ते जक्खा ॥४९॥ भूमान् संमुखसमन्यपवरके किश्चिदन्धकारेऽसौ । ते जक्खे संपिक्खइ पच्चक्खे कप्परुक्खे व ॥५०॥ यद्यतेऽर्थितवितरणदक्षा यक्षा भवन्ति मद्भवने। तोऽहं होमि कयत्थो पत्थिअसवत्थसिद्धीए॥५१॥ इत्यादि तदेकान्तवान्तः कान्तः क्षितेः सचिवशुद्धेः । नामपि विम्हरंतो भोअणमवि कुणइ सुन्नमणो ॥५२॥ भुक्तोत्थितश्च वस्त्राभरणाद्यैः सत्कृतस्त्रपां त्यक्त्वा । सो मग्गह ते जक्खे बहुउवरोहेण दीणुव्व ॥५३॥ मन्त्र्यप्यजल्पदजितःप्राग् दयिताशिक्षितः क्षितीन्द्रमिह । कह पत्थिन दिजइ ? विसेसओ निययसामिस्स ॥५४॥ यद्वा सर्व खामिन् ! स्वामिन एवेदमत्र किं वाच्यम् ?||8 पाधारह निअगेहे ते संपइ चेव पेसिस्सं ॥ ५५॥ किन्तु चतुर्मञ्जषान्तः प्रक्षिप्योपदीकरिष्ये तान् । ता पुण महामहेणं सहाइ उग्घाडिअवाओ॥५६॥ इत्युक्तितःप्रकामं प्रीतः क्षितिभृजगाम निजधाम । तेणवि तहेव तुरिअं पिटे ते पेसिआ चउरो ॥ ५७॥ यावत्पर्षदि हर्षादुद्घाटितवान्नपस्तु मञ्जूषाः । ता पिच्छह विकराले ते किल कंकालवेआले ॥५८॥ किञ्चिद्भयतः किञ्चिद्विस्मयतः प्रीतितश्च किञ्चिदयम् । खणिमणिमिसिव अणिमेसनयणो ते पिच्छए चउरो ॥ ५९॥ स निमेषोन्मेषजुषश्चलवपुषस्तानवेक्ष्य मानुषवत् । उल्लसिअकोउहल्लो बुल्लावइ भो तुमे इह के ? ॥६०॥ ते शीलवतीभणितेर्भिया सभाया हिया च न वदतः। कहमवि सम्मं अवलोअणेण W Jan Educati w.jainelibrary.org For Private Personal Use Only o nal Page #262 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥ ९८॥ उवलक्खिआ रन्ना ॥ ६१ ॥ विस्मयविषादलज्जाप्रीतिभृता भूभृताऽथ ते पृष्टाः । लजंतावि हु सवं साहंति जह-शानी द्विअं वुत्तं ॥ ६२ ॥ यादृग्महासती प्रति चिन्तितमचिरेण तादृशमवापि । गहिलो धूलिं हेलिं पक्खिवइ भरेइ कथा पुण अप्पं ॥ ६३ ॥ तत्प्रभृति शीलवत्याः प्रशशंसुः कौशलं च शीलकलाम् । निवसचिवा अवि अहवा सला S३४७-३७५ हणिजा न सा कस्स?॥ ६४॥ वपुषाऽपि सुदुष्पालं विशुद्धशीलं ततोऽपि वचसा च । मणसाविहु तप्पालणमिमं तु लोउत्तरं चरिअं॥६५॥ महिमा तया महीयान् परीक्षया दीक्षयेव कोऽप्यस्याः। जाओ खलु जलणाओ कणयं धणि हवद दित्तं ॥६६॥ नृपसचिवैः सा क्षमिता धनं तदीयं प्रदाय परिबोध्य । तेवि परदारनिअम कारेइ अहो! सईइ पहो ॥६७॥ अथ च शुभपोषिघोषं दमघोषं सुगुरुमागतं तत्र । सपिओ अजिओ वंदिअ पिआइ| पुच्छेइ पुत्वभवं ॥ ६८॥ ऊचे च चतुानी धनी मनीषी पुराऽस्ति पुष्पपुरे। तुलसो अलसो पावे सुजसा सुजसा य तस्स पिया ॥६९॥ कर्मकरौ तद्नेहे दुर्गा दुर्गा च दम्पती भदौ । सिअपंचमीइ साहुणि पासि सदुग्गा गया सुजसा ॥ ७० ॥ ज्ञानार्चादि च तत्कृतमैक्ष्याप्राक्षीत्प्रवर्तिनी दुर्गा । किं तु सिअपंचमीए फलं इमा भणइ अइविउलं ॥ ७१ ॥ यतः-"इह पुत्थयाइ जे वत्थगंधकुसुमच्चएहिं अचंति । ढोअंति ताण पुरओ नेवजं दीवयं |दिति ॥७२॥ सत्तीइ कुणंति तवं ते हुँति विसुद्धबुद्धिसंपन्ना । सोहग्गाइगुणड्डा सबन्नुपयं च पाविति ॥७३॥"] ॥९८॥ दुर्गाऽथ जगौ भगवति! भाग्यवतां भवति धर्मसंयोगः अम्हारिसाण कहिं पुण तहावि जहसत्ति तं काहं॥७४॥ त्यागस्तपश्च शक्त्या शीलं तु सुशीलमात्मचित्तवशम् । इअ सीलिस्सं सीलंपि निम्मलं परपुरिसचाया ॥ ७५॥ a l For Private Personal Use Only Join Education Aliainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ पर्वसु सर्वेषु निजं पतिमपि नियमान्न कामयिष्येऽहम् । इअ पडिवजिअ अजिअसम्मत्ता सा गया सपयं ।। ७६॥ प्राप्तमपूर्व सर्व प्रेमपदे किल निवेद्यमेकपदे । इअ निअपइणो तीए पडिवन्नं वन्नि निअयं ॥७७॥ सोऽपि प्रशंसनपरस्तद्वचनादन्यसर्ववनितानाम् । जावजीवं वजह पञ्चसु संगं पिआएवि ॥ ७८॥ तन्नियमाराधनत: क्रमतः सम्यक्त्वमापिवान् सोऽपि । दीवाओ इव दीवो धम्माओ जायए धम्मो ॥७९॥ दुर्गा च निसर्गाधिकधर्मरुचिर्तानपञ्चमी तपसा । तद्दिणवित्तीइ सुअं पूअंती पालए सम्मं ॥ ८॥ इत्याराध्य सुधर्म सौधर्म प्राप्य |तो च्युतौ च ततः। दुग्गजिओ तुममजिओ जाओ दुग्गाइ तुज्झ पिआ ॥८१॥ प्रागज्ञानाराधनयाऽनया मतिज्ञानकीशलं लेभे । पुत्वभवमासेण य सीलंमि इमा सुदढभावा ॥८२ ॥ यत्पागस्या वचनामें कृतवान् भवांस्ततोऽत्र भवे । बहइडिपइहाई एईइ मुहेण तुह जाया ॥८३ ॥ श्रुत्वेति जातजातिस्मृती उभी दम्पती प्रतीत्य तथा । साहंति नाह! तुह साहिअं फुडं दिट्टमम्हे हिं ॥ ८४ ॥ आख्यत् मुमुक्षुमुख्योऽप्यहो! फलं देशशी-12 घालतोऽप्येवम् । नाऊण सबसीलं सीलह पवजगहणेणं ॥ ८५॥ आत्तव्रती ततस्तो ब्रह्मगुणाब्रह्मलोकमितवन्ती । तत्तो चइत्तु निम्मलसीलं सीलित्तु मुत्तिमवि ॥ ८६ ॥ इति शीलवतीनिदर्शनादसतीदुःश्रववृत्तगर्भितात्। उभयोः किल मार्गयोः सतामुचितो योऽत्र स एव सेव्यताम् ॥ ८७॥ ॥ इति तुर्याणुव्रते शीलवतीवृत्तम् ।। Jain Education For Private Personel Use Only brary.org Page #264 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ९९ ॥ Jain Education उक्तं तुर्यमणुव्रतं, सम्प्रति पञ्चममाह इत्तो अणुव पंचमंमि आयरिअमप्पसत्थंमि । परिमाणपरिच्छेए इत्थप्पमायप्पसंगेणं ॥ १७ ॥ 'इत्तो' इति, परिग्रहो द्विधा - बाह्योऽभ्यन्तरश्च, बाह्यो - धनधान्यादिरभ्यन्तरो रागद्वेषादिः, अत्र बाह्येना|धिकारस्तथैव च व्याख्या -' इतः ' तुर्याणुव्रतानन्तरं वक्ष्यमाणधनधान्यादिनवविधपरिग्रहपरिमाणलक्षणे पञ्चमेऽणुव्रते यदाचरितं लोभादिनाऽप्रशस्तभावे सति, कस्मिन् विषये ? - परिमाणपरिच्छेदे - गुर्वादिपार्श्वे स्वीकृतधनधान्या| दिप्रमाणोल्लङ्घने अत्रेत्यादि पूर्ववदिति सप्तदशगाधार्थः ॥ १७ ॥ अस्यातिचारपञ्चकं प्रतिक्रामति धणधन्नखित्तवत्थु रूप्पसुवन्ने अ कुविअपरिमाणे । दुपए चउप्पर्यमी पडिक्कमे० ॥ १८ ॥ 'घणधन्ने 'ति, श्रीभद्रबाहुकृतदशवेकालिक नियुक्तौ गृहिणामर्थपरिग्रहो धान्य १ रत्न २ स्थावर ३ द्विपद ४चतुष्पद ५ कुप्य ६ भेदात्सामान्येन षड्विधो विशेषेण तु तद्गतभेदैश्चतुःषष्टिविधः प्रोक्तः, तत्र धान्यानि चतुवैिशतिर्यथा - "धन्नाई चउवीसं जब १ गोहुम २ सालि ३ बीहि ४ सहीअ ५ । कुदव ६ अणुआ ७ कंगू ८ रालग ९ तिल १० मुग्ग १९ मासा १२ य ॥ १ ॥ अयसि १३ य हरिमंथ १४ तिउडय १५ निष्फाव १६ सिलिंद १७ रायमासाय १८ । इक्खू १९ मसूर २० तुवरी २१ कुलत्थ २२ तह धन्नय २३ कलाया २४ ॥ २ ॥ एतानि प्रायः प्रसिद्धानि नवरं षष्टिकाः- शालिभेदाः ५ अणवो मणिचण्याख्या धान्यभेदा इति मन्याश्रयवृत्ती पञ्चमाणुव्रतं गाथे १७-१८ ॥ ९९ ॥ jainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ यद्वाऽणुका युगन्धरी इत्यपि कापि दृश्यते ७, अतसी-प्रतीता १३ हरिमन्थाः-कृष्णचणकाः १४ त्रिपुटको-10 मालवके प्रसिद्धो धान्यविशेषः १६ निष्पावाः-वल्लाः १६ सिलिन्दा-मकुष्टाः १७ राजमाषाः-चपलकाः १८ इक्खू:-बरट्टिका संभाव्यते १९ मसूरतुबरीधान्यद्वयं मालवकादौ प्रसिद्धं २३ कलायका-वृत्तचनकाः २४ । रत्नानि चतुर्विशतिर्यथा-"रयणाई चउच्चीसं सुवन्न १ तउरतंब ३ रयय ४ लोहाई ५। सीसग ६ हिरण्ण ७ पासाण ८ वइर ९ मणि १० मोत्तिअ ११ पवालं १२॥१॥ संखो १३ तिणिसा १४ गुरु १५ चंदणाणि १६ वत्था १७ मिलाणि १८ कट्ठाई १९। तह चम्म २० दंत २१ वाला २२ गंधा २३ दवोसहाई च २४ ॥२॥" प्रसिद्धान्यमुनि, नवरं रजतं-रूप्यं हिरण्यं-रूपकादि पाषाणा विजातिरत्नानि मणयो-जात्यानि तिनिसो-वृक्षविशेषः1% अमिलानि-ऊर्णावस्त्राणि काष्ठानि-श्रीपादिफलकादीनि चर्माणि-सिंहादीनां दन्ता-गजादीनां वाला:-चम| र्यादीनां द्रव्योषधानि-पिप्पल्यादीनि, स्थावरं त्रिधा, द्विपदं च द्विधा, यथा-"भूमी घरा य तरुगण तिविहं पुण थावरं मुणेअवं । चक्कारबद्ध माणुस दुविहं पुण होइ दुपयं तु ॥१॥” भूमि:-क्षेत्रं गृहाणि-प्रासादाः तरुगणानालिकेर्याचारामा इति त्रिधा स्थावरं,चक्रारबद्धं-गच्यादि मानुषं-दासादीति द्विधा द्विपदं, चतुष्पदं दशधा, यथा"गावी महिसी उट्टी अय एलग आस आसतरगा य। घोडग गद्दह हत्थी चउप्पयं होइ दसहा उ ॥१॥" | एते प्रतीता, नवरम् अश्वाः-वाल्हीकादिदेशोत्पन्ना जात्याः अजात्या घोटकाः अश्वतरा-वेसराः नानाविधमपि कुप्यमेकमेव यथा-"नाणाविहोवगरणमेगविहं कुप्पलक्खणं होइ। एसो अत्थो भणिओ छविह चउसहिभेओउ Jain Education anal For Private Personal Use Only N w.jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ श्राद्धप्र-1॥१॥" चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवति तेनातिचारानुलोम्यादिना नवविध एवात्र दर्शितो,पञ्चमाणः ति.सूत्रम् यथा-'धणधन्नत्ति, तत्र धनं गणिम १ धरिम २ मेय ३ पारिच्छेद्य ४ भेदाचतुर्धा, यदाह-"गणिमं जाईफलफोव्रतं गाथे प्फलाइ धरिमं तु कुंकुमगुडाई । मेजं चोप्पडलोणाइ रयणवत्थाइ परिछेजं ॥१॥” धान्यं चतुर्विशतिधा-18| १७-१८ ॥१०॥ नन्तरमुक्तं सप्तदशधाऽपि स्याद् यत:-"सालि १ जव २ वीहि ३ कुद्दव ४ रालय ५तिल ६ मुग्ग ७ मास ८. चवल ९चिणा १० तुबरि ११ मसूर १२ कुलत्था १३ गोहुम १४ निष्फाव १५ अयसि १६ सणा १७ ॥१॥"| अथवा धान्यान्यनेकविधानि तत्तद्देशप्रसिद्धानि, उक्तञ्च संसक्तनियुक्ती-"कुसिणाणि अचउसट्ठी कूरे जाणाहि एगतीसं च । नव चेव पाणयाइं तीसं पुण खजया हंति ॥१॥” एवंलक्षणयोर्धनधान्ययोरतिक्रमोऽतिचारः, अयमर्थः-धनधान्यस्य खीकृतप्रमाणात्कालान्तरादिनाऽधिकीभूतस्याधमर्णादिभिर्देयस्याग्रेतनधनधान्यविक्रयं यावत्तद्गृहे एव स्थापनेन समर्घलभ्यस्य च सत्यङ्कारादिना स्वीकारेण स्थूलमूढकादिबन्धनेन वा धनधान्यप्रमाणातिक्रमरूपःप्रथमोऽतिचारः१,क्षेत्रं-सस्योत्पत्तिभूमिस्तच्च सेतुकेतुतदुभयात्मकं त्रिधा,तत्रारघट्टादिजलनिष्पाद्यसस्य सेतुक्षेत्रं १ जलदनिष्पाद्यसस्यं केतुक्षेत्रम् २ उभयजलनिष्पाचसस्थमुभयक्षेत्रम् ३, वास्तु-गृहग्रामादि, तत्र गृहं त्रिविधं-खात १ मुच्छ्रितं २ खातोच्छ्रितं च ३, खातं-भूमिगृहादि १, उच्छ्रितं प्रासादादि २, खातोच्छ्रितं भूमि-18 गृहस्योपरि गृहादि ३, तयोःक्षेत्रवास्तुनोरेकादिपरिमाणे कृतेऽधिकाभिलाषादासन्नक्षेत्रं गृहं वा गृहीत्वा व्रतभङ्गलयात्पूर्वेण सहकत्वकरणार्थं वृत्तिभित्याद्यपनयनेन क्षेत्रवास्तुप्रमाणातिक्रमरूपो द्वितीयः २, रूप्यं-रजतं ॥१०॥ in Education For Private Personel Use Only Page #267 -------------------------------------------------------------------------- ________________ सुवर्ण-कनकं तयोः कृतप्रमाणादाधिक्ये पत्नीपुत्रादिभ्यः प्रदानेन रूप्यसुवर्णप्रमाणातिक्रमरूपस्तृतीयः ३, कुपितं कुप्यं-रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहताम्रपुपित्तलसीसकमृद्भाण्डवंशकाष्ठहलशकटशस्त्रमञ्चकमश्चिकामसूरकादिगृहोपस्कररूपं तस्य सङ्ख्यादिप्रमाणाधिक्ये स्थालकच्चोलकादीनां नियमितसङ्ख्याकरणार्थ स्थूलत्वादिविधापनेन कुप्यप्रमाणातिक्रमरूपश्चतुर्थः ४, द्विपदं पत्नीकर्मकरकर्मकरीप्रभृति हंसमयूरकुर्कुटशुकसारिकाचकोरपारापतप्रभृति च चतुष्पदं गोमहिष्यादि दशविधमनन्तरोक्तं द्विपदचतुष्पदयोश्च गर्भस्य बहिरदृश्यत्वादगणने द्विपदचतुष्पदप्रमाणातिक्रमरूपः पञ्चमः, यद्वा धनधान्यवत् क्षेत्रवास्त्वादीनामपि चातुर्मासिका-IAL दिनियमसमाप्त्याद्यवसरेऽहमेतल्लास्याम्यतो नान्यस्य देयमित्युक्त्या परनिश्रया स्थापनादिनाऽतिचारता भाव्या ५ शेषं प्राग्वत्, विवेकिना हि मुख्यवृत्त्या धनधान्यादिनवविधपरिग्रहस्यापि प्राक् सतः कियत्सङ्ख्परूपं परिमाणं प्रत्तिपत्तव्यं, तदशक्ताविच्छापरिमाणमवश्यं विधेयं, तस्य यथाखाभिप्रायं प्रतिपत्तिसम्भवेन सर्वेषां सुकरत्वाद्, यत:-"ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो! दुष्करं, यन्मुश्चत्युपभोगभाज्यपि धनान्येकान्ततो निःस्पृहाः। न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो, वाञ्छामात्रपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः॥१॥" ननु गृहे द्रव्यशतस्यापि सन्देहः, परिग्रहपरिमाणे तु द्रव्यसहस्रलक्षादिप्रमाणं प्रतिपद्यते एवं चेच्छावृद्धिसम्भवाको गुणस्तस्य?, उच्यते, इच्छावृद्धिः सर्वदा सर्वेषां सांसारिकजीवानां प्रागप्यस्त्येव, तथा च नमिराजर्षि:-"सुवण्णरुप्पस्स य पच्वया भवे, सिआ हु केलाससमा असंखया। नरस्स लुद्धस्स न तेहिं किंचि, Jain Educationa t ional For Private & Personel Use Only a djainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥१०॥ इच्छा हु आगासमा अणंतिआ ॥१॥” इयांस्तु विशेष:-अन्येषामिच्छावृद्धिरप्रतिहतप्रसरा इच्छापरिमाणक पञ्चमाणुतुस्तु स्वीकृतपरिमाणं यावदेव, अधिकेच्छायास्तेन निषिद्धत्वात् , यथा २ चेच्छाया आधिक्यं तथा २ दुःखस्यापि, व्रतं गाथे दुःखस्येच्छामूलत्वात् , उक्तश्च-"भव्य ! दुःखमयः सोऽयं, किमाभाति भवस्तव?। यत्रेच्छातुलितं दुःखं, न पुनर्ल-1 भ्यते मुधा ॥१॥" दृश्यन्ते हि गृहे सुखेन निर्वाहेऽप्यधिकाधिकधनार्जनाशयाऽनेकक्लेशान्निरन्तरमनुभवन्तः, | यतः-"ये दुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृर्षि कुर्वते । सेवन्ते कृपणं पति गजघटासंघदृदुःसंचरं, सर्पन्ति प्रधनं धनांधितधियस्तल्लोभविस्फूर्जितम् ॥ १॥ नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैनति, शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किश्चिदकृतज्ञस्यापि सेवाकृते, कष्टं किंनमनखिनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः ॥२॥" एवमभिलषितधनत्वेऽपि तद्रक्षावप्रतिष्ठाप्रास्यभीष्टस्त्रीसंयोगकामितकामभोगाद्याशया तत्प्राप्तावपि सिद्धराजजयसिंहनृपादिवत् पुत्रा|द्यपत्याशया तदुत्पत्तावपि तज्जीवनसद्गुणाध्यारोपणप्रतिष्ठाप्रापणसुकन्यापाणिग्रहणतत्पुत्रसन्तत्याद्याशया| तद्भावेऽप्यधिकाधिकाधिपत्याद्याशया प्राकृतसुकृतैरभिमतसर्वाङ्गीणसंयोगसुखेऽपि लब्धे तदवियोगरोगजराम|रणाद्यभावाशयार्ताः सर्वदापि दाखिन एव, अत्र संग्रहश्लोकः-"ईप्सितधनाप्तिरक्षाप्रतिष्ठितिस्त्रीसुताधिप-1॥१०॥ त्याद्यम् । स्वस्य सुतादेश्वेच्छुः सुखनिर्वाहेऽपि नैव सुखी॥१॥” परिग्रहस्य च भूयस्तरत्वेऽपि स्वल्पतरमेव धनिकस्योपकारि, शेषं तु परोपभोग्यमेव, केवलं तस्य चिन्ताद्याकुलत्वातुच्छमूर्छादिनाऽत्रामुत्रापि दुःखैकहेतुः, यत: lain Education U n a For Private & Personel Use Only @ ainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ "गोशतादपि गोःक्षीरं, मानं मूढशतादपि। मन्दिरे मञ्चकस्थानं, शेषः परपरिग्रहः॥१॥द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्यासनं करिवरस्तुरगो रथो वा । काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥२॥" परिग्रहस्य स्वल्पत्वे च खल्पचिन्तानिर्भयत्वादयो गुणाः, यतः-"जह २ अप्पो लोहो जह २ अप्पो परिग्गहारंभो । तह २ सुहं पवडइ धम्मस्स य होइ संसिद्धी ॥१॥" तस्मादिच्छाप्रसरं निरुध्य सन्तोषपोषायैव यतितव्यं, सुखस्य सन्तोषमूलत्वात्, भणितं च-"आरोग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो । विजा निच्छयसारा सुहाई संतोससाराई ॥१॥ यदि यत्रैव तत्रैव, यथैव च तथैव च । रतिं त्वं चित्त! बध्नासि, नासि दुःखस्य भाजनम् ॥२॥” ततः सन्तोषसेतुबन्धेन लोभमहाम्भोधिमुद्धेलतया प्रसरन्तं विनिवार्य स्वीकार्यमेतद्रुतं यथाशक्ति सम्यक् प्रतिपाल्यं च, प्रत्यहं पुनः पुनः खनियमस्मरणं यथाऽवसरसम्भवं तत्संक्षेपणादिना, अथ स्वीकृतपरिमाणादधिकधनधान्यादिसमृद्धिसम्भवे किं विधेयं श्राद्धेन ?, उच्यते, स्वीकृतपरिमाणादधिकं धनादि यद्यदुत्पद्यते तत्तत्सर्व धर्मव्यये एव नियोज्यं, न तु व्यवसायभोगादो, एवं च न कश्चिदेतद्वतस्यातिचारः, दानादिसुकृताराधनेन चञ्चलायाः कमलाया नियन्त्रणं कृतं स्यात्, यदुक्तं नैषधेऽपि-"पूर्वपुण्यविभवव्ययबद्धाः, सम्पदो विपद एवं विमृष्टाः ।पात्रपाणिकमलार्पणमासां, तासु शान्तिकविधिविधिदृष्टः ॥२॥” तदेवमेतद्वतस्यात्रापि सन्तोषसौख्यलक्ष्मीस्थैर्यजनप्रशंसादि फलं परत्र तु नरामरसमृद्धिसिद्ध्यादि, अतिलोभाभिभूततया चैतगतस्यावीकृतौ विराधनायांवा दारिद्यदास्यदौर्भाग्यदुर्गत्यादीत्यष्टादशगाथार्थः॥१८॥ Jain Education ona For Private & Personel Use Only Paw.jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥१०२॥ अत्र व्रते धनश्रेष्ठिदृष्टान्तोऽयम् पञ्चमाणुश्रीकाञ्चनपुरे प्राश्चत्काञ्चनर्याऽद्भुतेऽभवत् । प्रकृत्या सुन्दरः श्रेष्ठी, सुन्दरः सुन्दरीपतिः ॥१॥ सजनान-1वते धनश्रेन्दनः श्रीमान्, धनः श्रेष्ठ्यस्य नन्दनः। धनश्रीश्च वधूस्तस्य, धनसारादयः सुताः॥२॥ पितर्युपरते चिन्ता. ष्ठिकथा धनस्याभूद्धनार्जने । गुरी सत्येव निश्चिन्ताः, शिष्या भृत्याः सुताः स्नुषाः॥३॥ सोऽन्येद्यर्निजवित्तस्याशेषस्यै-1 १-१५ क्षिष्ट लेख्यकम् । यावता नवनवतिष्टंकलक्षाणि जज्ञिरे ॥ ४॥ तत्रापि पञ्चपञ्चाशत्प्रमिताः पूर्वजार्जिताः । चत्वारिंशचतुर्युक्ता, लक्षाः पित्रार्जिताः पुनः॥ ५॥ स ततस्तर्कयामास, लक्षमेकं भवेद्यदि । स्वसौधे निदधे कोटीध्वज कोटीशवत्तदा ॥६॥ ततोऽत्यर्थं तदर्थ स, व्यवसायाननेकशः। चकार वत्सरप्रान्ते, पुनर्लेख्यकमैक्षत ॥७॥ यावत्तत्तावदेवैक्ष्य, दध्यावध्यामलुब्धधीः । व्ययो भूयान् ध्रुवमेतन्न किञ्चिद्ववृधे धनम् ॥८॥ व्ययं ततोऽयं सइक्षिप्य, निर्दयं निजधाम्यपि । महाकृपणवत्तस्थौ, जीणेवासाः कदन्नभुग॥९॥ चिरं दरिद्रवहुःखं, सकुटुम्बोऽपि सोढवान् । धनं न त्वधिकीभूतं, कीलितं तु कुकर्मणा ॥१०॥ भूयोऽध्यायदयं भूरि, भक्षयन्ति ध्रुवं धनम् । वणिकपुत्रादयश्चौरास्तत्कुर्वे खयमुद्यमम् ॥११॥ ततोऽवमत्य सोऽत्यन्तप्रवासक्लेशवैशसम् । स्वयं ययौ वणिज्यार्थमप्रमाणक्रयाणयुक् ॥ १२॥ धनलक्षार्जनं कासन, लब्धलक्षः क्रमेण सः । तर्पोत्कर्षाद् व्यव ॥१०२॥ हाद्दूरदूरतरं व्रजन् ॥ १३ ॥ प्रभूतार्जितवित्तश्च, तुष्टचित्तः स्ववेश्मनि । प्राप्तः शुश्राव दुश्चौरोपद्रवं दुःश्रवं जवात् ॥ १४॥ ततः कलत्रपुत्रायैः, सकलैः कलहायितः। सर्वेषामप्यनिष्टोऽभूद्भरिलोभान्न किं भवेत् ॥१५॥ Jain Education a l For Private Personel Use Only IMsjainelibrary.org Tel Page #271 -------------------------------------------------------------------------- ________________ यदक्तम्-"अतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्य, चक्रं भ्रमति मस्तके ॥१६॥" लेख्यके च कृते वित्तं, खातपूरितनीतितः । तावदेवाभवद्भाग्यायसं वित्तं यतः स्मृतम् ॥१७॥ ततोऽध्यासीदसौ दुर्धरिश्यन्तर्निधानवत् । निधाय स्वधनं भूयो, धनं भूयोऽर्जिताऽस्म्यथो ॥१८॥यथा न किञ्चिच्चौरादिगो-1 चरे संचरेत् कचित् । विचिन्त्येत्यन्यदा श्रेष्ठी,क्षणदार्द्ध पुराहहिः॥१९॥ पुत्रादेरयविज्ञातं, धरान्तय॑स्य यत्नतः। सारं सारं निजं सारं, प्राग्वत् प्रस्थितवान् श्रिये ॥२०॥ युग्मम् ॥ तच धूर्तेन केनापि, ज्ञातं खातं च भूतलम् ।। आत्तं च जात्यरत्नादि, कर्करक्षेपपूर्वकम् ॥ २१ ॥ प्रभूततरलाभेन, प्रभूततरवस्त्रयुग । प्रभूतहर्षेः सोऽप्यागात्, प्रभूतसमयाद्गृहम् ॥२२॥ यावद्रात्रौ तत्र गत्वा, खनित्वा च तदेक्षत।तावत्कर्करकास्तत्र, वीक्ष्य वैलक्ष्यमीयिवान् ॥२३॥ वस्तूनां विक्रये लक्षा, नवतिस्तु नवाधिकाः । आसन् पलाशे पत्राणि, त्रीण्येवेति स्थितियतः॥२४॥ कस्याप्यविश्वसन सर्व, खं नीत्वा सह सोऽन्यदा । प्राप्तो विदेशे क्रमशः, श्रियमार्जयदीप्सिताम् ॥२५॥ कृतार्थमानीस महासाथै सार्थेशलीलया। प्रत्यागच्छंस्तु लुण्टाकैरलुण्टि चरटै टैः ॥२६॥ सार्थाद्विलुण्ठ्यमानाच, नंष्ट्वा दैववशादयम् । कथश्चिन्निरगाह्याधकरादिव कुरङ्गकः ॥ २७॥ शून्येऽरण्येऽप्यविश्राम, भ्रामं भ्रामं क्रमाच सः । कृतपार्श्वस्थसद्रनयनः स्वगृहमागमत् ॥ २८ ॥ तेषां त्वप्रनरत्नानां, विक्रयान्यक्रयादिना । तावदेवाभवव्यं, तस्य हर्षविषादकृत् ॥ २९ ॥ एवं लोभाभिभूतोऽसौ खकोटीपूरणेच्छया। क्रियासमभिहारेण, व्यवहारेs-10 भवत् परः॥३०॥ कथञ्चिदपि नाशातु, नैवावर्द्धत तद्धनम् । न चोद्वेगमगादेषोऽप्यहो ? तृष्णाग्रहो महान् in Educatio nal Pow.jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ श्राद्धप्र 18॥३१॥ व्यचारयनिर्विचारः, सोऽन्यदा सिन्धुयात्रया। मम चिन्तितपूर्तिः स्थाचिन्ताचूर्तिश्च कर्हिचित् ॥३२॥ पञ्चमाणुतिसूत्रम् स्थानान्तरविशेषेण, यद्भाग्यानि फलन्त्यपि । धीजस्यापि हि निष्पत्ती, दृष्टं भूरि भुवोऽन्तरम् ॥ ३३ ॥ किञ्च रत्नाकरः व्रते धनश्रेसेव्यमानो रवान्यनेकशः। यत्नाद्विनाऽपि दत्ते द्राक, सुखरक्ष्याणि तानि च ॥ ३४ ॥एवं विभाव्य सर्वखमादा ष्ठिकथा ॥१.३॥ योदधियात्रया । सांयात्रिक इवामात्रैर्यानपात्रैश्चचाल सः॥३५॥ रत्नदीपं समासाद्य, स क्रमादक्रमादिव । प्राज्ये १६-४६ यथाऽहवाणिज्ये, नैककोटीः खमा मार्जिजतजयत ॥३६॥ मर्मावित्खकदुष्कर्मचकितश्च व्यचिन्तयत् । पोतानां जातुचिद्भङ्गे, मूलखस्यापि संशयः॥ ३७॥ रत्नमेकं कोटिमूल्यं, ऊरुमध्ये क्षिपामि तत् । यथा प्राप्तेऽपि विधुरे, दधे कोटिध्वजं गृहे ॥ ३८॥ एवं विचार्य स्वामूलं, स्वयं धैर्याद्विदार्य सः। रत्नं सयत्नं सङ्गोप्य, ववले स्वावले. पवान् ॥ ३९ ॥ मा भूत् प्रक्रमभङ्गोऽत्रेतीव दुर्वातघाततः। भग्नाः सर्वेऽपि पोतास्ते, पर्पटा इव मुष्टितः ॥ ४० ॥ ४ तृष्णाविडम्बनानीव, द्रष्टुं फलकमाप्य सः। दशदिन्याऽऽसवांस्तीरं, सहमानो महाव्यथाम् ॥४१॥ मूच्छितः। | पतितस्तत्र, तीरे नीरेशितुः खयम् । उजिजीव क्रमेणैष, दृढायपि मृतिः कुतः ॥४२॥ मानसीमथ शारीरी, म-1 हात्ति दुःसहां वहन् । सोऽबम्भ्रमीदरण्यानी, पुलिन्द्र इव मन्दधीः॥४३॥ तद्रनलग्नजीवश्च, जीवन भैक्ष्येण । ॥१०॥ रङ्कवत् । भूयसा रंहसाऽप्यागात्, भूयसाऽनेहसा गृहम् ॥४४॥ द्रव्यनाशादिदुःखानां, सङ्करेऽपि सुबुद्धितः। ऊवन्तगोपितानात्कोटीशो भविताऽस्म्यहम् ॥४५॥ विचिन्त्येति स तद्रत्नं, सक्नः कृष्ट्वाऽतिकष्टतः । हृष्टहदर्शयामास, मूल्यायातुल्यधीजुषाम् ॥४६॥ युग्मम् ॥ सर्वैरपि तदा तज्ज्ञैस्तत्कर्मप्रेरितैरिव । लक्षाणां rocercedeoecenececenece in Educatan i ona For Private & Personel Use Only jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ Jain Education नवनवतिरेव तन्मूल्य मौच्यत ॥ ४७ ॥ यत्तस्य कोटिमूल्यस्याप्युष्णोर्वन्तर्निवासतः । तेजोऽहीयत मूल्यं च, मूल्यं हि महसा मणेः ॥ ४८ ॥ कोट्याशा कुहनाच्चैष, खेदमेदखितामधात् । दध्यौ च धिगियत्क्लेशा वेशात्कोटयपि नाजनि ॥ ४९ ॥ यद्वा मम वणिज्यायामिज्यायामिव हिंसया । प्रत्युतानर्थ एवाभून्नार्थः कोऽपि तु सिद्धवान् ॥५०॥ तदुपायान्तरं पश्यामीति चिन्तातुरं चिरम् । ज्ञात्वा धूतों धातुवादी, कोडप्यवादी समन्यदा ॥ ५१ ॥ विदधासि सुधा चिन्तां सुधा खेदं दधासि च । श्रेष्टिस्तवेष्टमाधास्ये, धातुर्वादप्र| सादतः || ५२ || आप्तोक्तमिव तत्तत्त्वं मन्यमानस्तदुक्तितः । समग्रां धातुसामग्रीमव्यग्रीभूतहृद्व्यधात् ॥५३॥ स ततः कृत्रिमं हेम, कियनिर्माय मायया । परावर्त्त्यार्पयत्तस्मै, परीक्षार्थमकृत्रिमम् ॥ ५४ ॥ चतुष्परीक्षावीक्षातस्तुष्टः श्रेष्ठ्यप्यमन्यत । तमाप्तमेव सोऽप्याशु, तादृक् खर्णं बहु व्यधात् ॥ ५५ ॥ दृषत्खण्डानिवाखण्डान् | स्वर्णखण्डानखण्डमुत् । राशीचक्रे रहः श्रेष्ठी, प्रत्यहं भूगृहान्तरे ||२६|| कोऽपि द्रव्यार्जनोपायः, कायक्लेशं विनाऽ| प्यहो । हृष्यन्निति स धूर्त्ताय, महाभक्तिमतन्तनीत् ॥ ५७ ॥ सारः परोपकारोऽत्रेत्यादिवादी स दाम्भिकः । विदधन्निःस्पृहं दम्भं, विश्रम्भं तमनीनयत् ॥५८॥ यतः - "व्रतदम्भः सुतदम्भः स्नातकदम्भः समाधिदम्भश्च । निःस्पृहदम्भस्य तुलां व्रजन्ति नैते शतांशेन ॥५९॥” तद्वेश्मसारं रत्नादि, मुषित्वा परिमोषिवत् । सोऽन्यदा दुष्टधीर्नष्टः, श्रेष्ठ्यभूत् कष्टकष्टितः ॥ ६० ॥ शङ्काकुलः काञ्चनं तत् पर्येक्षिष्ट च यावता । तावता कृत्रिमं ताम्रमयमेव विवेद सः ॥ ६१ ॥ मुषितो मुषितोऽस्मीति पूत्कुर्वन् पूजनैर्न कैः । उरः शिरः प्रकुहाकः, सोऽतिलोभादहस्यत ? tional w.jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥१०४॥ Jain Educatio 1 ॥ ६२ ॥ मौलार्इ बहुलक्षोनां वीक्ष्य दुःखं महद्वहन् । दैवान्नदीतटे प्रौढनिधिं प्राप्य च पिप्रिये ॥ ६३ ॥ गृहे रहस्तमानीय, तद्वित्तगृहवित्तयोः । मीलनान्नवनवतिलक्षीमक्षीणमाप सः ॥ ६४ ॥ गृनुस्ततोऽयमध्यायन्निधिमेकं | लभेय चेत् । कृतकृत्यी भवेयं तदुपायश्च को विह ? ||६५ ॥ ततोऽसौ निधिकल्पज्ञान्, पप्रच्छातुच्छ भक्तिभाक् । | तेऽभ्यधुर्भाग्ययोगेन, निधानानि पदे पदे ॥ ६६ ॥ यतः - "अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् । निर्द्धना | पृथिवी नास्ति, आम्नायाः खलु दुर्लभाः ॥ ६७ ॥" विशिष्य शिष्यते किञ्चित्, तदभिज्ञानमध्यहो ? । प्रत्रा| वेऽश्वखरादीनां चतुर्भिश्चरणैः समैः ॥६८॥ बहुपक्षिपदे वाकवारे खञ्जनविट्पदे । छगणान्तर्गतैरण्डबीजाङ्कुरपदेऽपि च ||३९|| खञ्जरीटादिकानां च मैथुनस्थानके निधिः । प्ररोहे प्रपुनादादेश्चापि बिल्वपलाशयोः ॥ ७० ॥ त्रिभिविशेषकम् || प्ररोहस्य च कारयेऽल्पः, स्थौल्येऽनल्पः पुनर्निधिः । तद्गतक्षीरवर्णानुसारि सारं निधौ तथा ॥ ७१ ॥ श्रुत्यैवं शोधयन्नुर्व्या, पलाशं तादृशं कचित् । स निरीक्ष्य परीक्ष्य द्वारा, बलिक्षेपविधिं व्यधात् ॥ ७२ ॥ ओंनमो घरणेन्द्राय, अनमो धनदाय च । इत्यादिनश्रमश्रेण, पूर्वमुर्वी चखान च ॥७३॥ साक्षादिव महाभाग्यं, साक्षादासीन्महानिधिः । तत्र स्वर्णकोटिपूर्ण, तूर्णमुचैः प्रमोदकृत् ॥ ७४ ॥ रथमारोप्य सङ्गोप्य, तं निधिं सनसन्नि| धिन् । सोऽगाद् यावद्गृहे तावत्प्रदीपनमुदैक्षत ॥ ७५ ॥ तस्य पश्यत एवाशु, भस्मीभूतेऽखिले गृहे । मूर्च्छा | गच्छन् क्षणं मूच्छछेदे चक्रन्द मन्दधीः ।। ७६ ।। हा दैव ! नैव ते किञ्चिदपरार्द्ध मया कचित् । दुःसपत्नीवदीर्ष्यालु, मह्यं दुह्यसि किं सुधा ? ॥ ७७ ॥ सैवं विलापी पापीवोद्विग्नः कृच्छ्रनिमग्नहृत् । क्रमात् कथञ्चित्स्वं ational पञ्चमाणुव्रते धनष्ठिकथा ४७-७७ ॥१०४॥ Page #275 -------------------------------------------------------------------------- ________________ Jain Educatio सौधं, निधिद्रव्यायधापयत् ॥ ७८ ॥ शेषं निधिधनं लक्षा, नवतिं तु नवाधिकाम् । वीक्ष्यैषं विस्मयानन्दखेदो| द्वेगैर्व्यचिन्तयत् ॥ ७९ ॥ कायक्लेशं मुधिकया, सेहेऽहं दुस्सहं बहुम् । निर्भाग्यस्य कथं सिद्ध्येत्, कोटीश्वरमनोरथः १ ॥ ८० ॥ यतः - "वनकुसुमं कृपणश्रीः कूपच्छाया सुरङ्गधूली च । तत्रैव यान्ति विलयं मनोरथा भा ग्यहीनानाम् ॥ ८१ ॥" इत्यादिचिन्ताचान्तः स, तस्थौ श्रान्त इवाधिकम् । कियत्कालमथो कोटीश्वरान् लक्षेश्वरैः कचित् ॥ ८२ ॥ अभ्युत्थानासनाद्याभिः सन्मान्यान् प्रतिपत्तिभिः । दृष्ट्वा कोट्यतिभृत्प्रोचैः कञ्चिद्यो गीन्द्रमैक्षत ॥ ८३ ॥ युग्मम् ॥ सम्पोष्य बहु सन्तोष्य, तमप्राक्षीच दक्ष ! हे । समाख्याहि समीक्ष्याहं, भावी कोटीश्वरो न वा ? ॥ ८४ ॥ सोऽपि ध्यानं नाटयित्वा स्पष्टमाचष्ट शिष्ट ! ते । भूयस्यो धनदस्येव, भाविन्यो धनकोटयः ॥ ८५ ॥ कथं कथमिति प्रोक्ते, श्रेष्ठिना लोलुपात्मना । योगी जगौ जगत्यामप्युपायोऽत्रक एव हि ॥ ८६ ॥ अन्येष्वनर्थं ते पश्याम्ययं तु विषमोऽप्यहो ? । तव प्राचीनदुष्कर्मक्षयतः सिद्धिमेष्यति ॥ ८७ ॥ प्रसह्य सद्यः स्वामिन्! मे, तमेवोपायमादिश । इत्युचैः सादरे तस्मिन्, सोपरोधं जजल्प सः ॥ ८८ ॥ मध्येऽद्रि रसकूपीस्थरसस्यैकेन बिन्दुना । लोहभारसहस्राणि सुवर्णीस्युः क्षणादपि ॥ ८९ ॥ स च सिद्धरसः प्रायो, देवानामपि दुर्लभः । कष्टप्राप्यः परं कापि, श्रेष्ठ्यथाचष्ट हृष्टहृत् ॥ ९० ॥ निष्फलान्यपि कष्टानि, सह्यन्ते स्म मया भृशम् । सुसहं सफलं कष्टं, कायः कष्टसहश्च मे ॥ ९१ ॥ सुमहन्महिषीपुच्छं, श्रेष्ठिनाऽऽनाय्य योगिराट् । | षण्मासावधि तैलान्तः, प्रक्षिप्यास्थापयत्ततः ॥ ९२ ॥ रसेन्द्रकूपिकाकल्पपुस्तिकां साम्प्रदायिकीम् । लावा national Page #276 -------------------------------------------------------------------------- ________________ श्राद्धप्र- पुच्छं च स ततः, प्रतस्थे श्रेष्ठिना समम् ॥ ९३ ॥ नीत्वा च दीर्घरज्जू द्वे, तुम्बके द्वे च मश्चिकाम् । बल्याद्य- पञ्चमाणति सूत्रम् तुल्यसामग्र्या, प्राप्तौ तौ विवरं गिरेः॥ ९४ ॥ द्वारस्थं यक्षमर्चित्वा, पुस्तिकोक्तानुसारतः । विवरान्तः प्रविष्टौते धन तौ, नरकान्तरिवोत्सुकौ ॥९५॥ उत्तिष्ठत्प्रेतभूतादेवलिक्षेपेण तर्पणात् । अतुच्छपुच्छदीपस्योद्योतेन द्रुतया-11ष्ठिकथा ॥१०५॥ 18 यिनौ ॥९६॥ द्वियोजनीमतिक्रान्ती, प्रीतौ ददृशतुश्च तौ । चतुरस्रं चतुर्हस्तविस्तारं रसकूपकम् ॥९७॥8|७८-१०७ युग्मम् ॥ सार्धं तुम्बवरनाभ्यां, तत्रादृश्यतलेऽथ तम् । रसं ग्राहयितुं योगी, मुमुचे मञ्चिकास्थितम् ॥९८॥ सोऽपि प्राप्य रसं दिव्यं, रसं नव्यं वहन् हृदि । तेन तुम्बयुगं भृत्वा, सज्जो रज्जू अचीचलत् ॥ ९९ ॥ आ-1 कृष्य योगिना रज्जुयुग्मं कूपोपकण्ठगः । मुग्धधीमार्गितः सोऽदात्तस्मै तत्तुम्बकद्वयम् ॥१००॥ योगी भो-16 गीच दुष्टात्मा, नयधर्माविवाथ ते । चिच्छेद रज्जू युगपत् , सोऽपतत् परितप्तहत् ॥१॥ कुड्यलग्नः पतन दैवादस्थात् कण्ठे रसस्य सः । दध्यौ च धिग अहो लोभात् , दाम्भिकस्य विजम्भितम् ॥२॥ हा दैव! किं करिब्यामि, मरिष्यामि इहैव हा। धिग् धिग लोभान्धक पूर्व, नैव किञ्चियचारयम् ॥३॥ इत्यार्तिक्षुत्तृडााग्रदुःखी तस्थौ कियद्दिनीम् । नित्यान्धकारे कारायामिव लोभस्य तत्र सः ॥४॥ तत्राप्यागान्महागोधा, तद्वोधायेव शब्दकृत् । रसं पीत्वा स निर्यान्त्यास्तस्याः पुच्छमदर्धरीत् ॥५॥ भवितव्यतयेवातस्तयाऽऽकृष्टः स ॥१०॥ कष्टयुक। निगोदादिव निर्गम्य, भ्राम्यन् सार्थेऽमिलत् क्वचित् ॥६॥ लुण्टाकैलण्टिते सार्थे, श्रेष्ठी नश्यन्नि-15 तस्ततः । बन्दीग्राहं गृहीतस्तैर्विक्रीतश्च कचित्पुरे ॥ ७॥ क्रीतः स सार्थपतिना, कूले बर्बरनानि च । धनलो-19 Jain Education Deal For Private & Personel Use Only M ainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ Jain Educat भेन विक्रीतः, सेहे दुःसहवेदनाः ॥ ८ ॥ यतः - " पोसित्तु माणुसाई सवंगं तच्छिऊण गालंति । तदेहाओ रुहिरं कुंडा उ भरंति तो रुद्दा ॥ ९॥ तं च रुहिरं जयंती जायंमि पडंति तत्थ अह किमिणो । परिकम्मिएस तेसुं किमिरागो जायए रंगो ॥ १० ॥ तंमि अ रयंति वत्थे दढरागो होइ जेण सो अहिअं । दहुंमिवि वत्थंमी जाय छारोवि से रत्तो ॥ ११ ॥ पोसंति माणुसाई पुणोवि गालंति ताण पुण रुहिरं । एवं नियचित्ता कुति | किमिरायलोभेणं ॥ १२ ॥ " एवं नारकबद्दुःखं, सेहे द्वादशवत्सरीम् । स चान्यदाऽग्राहि भक्ष्यभ्रमाद्भारण्डपक्षिणा ॥ १३॥ व्योम्नि च व्रजतस्तस्य, भारण्डोऽभ्याययौ परः । भक्ष्यार्थमुभयोर्युद्धे, पपातोर्वीतले वणिक ॥ १४॥ दुर्मरत्वान्मृतो नैव, दैवतस्तु भ्रमन् भ्रमन् । नृभवो भव्यवल्लेभे, कथञ्चिन्नगरं निजम् ॥ १५ ॥ दुःखाकृद्वृत्तमुक्त्वाऽतिदुः खलीनः स दीनगीः । पृच्छन् श्रेयः श्रियां प्रोचे, सनुना न्यायसानुना ॥ १६॥ तात ! वित्तं दैवदत्तं, व्ययेऽपि खेच्छया मया । न्यूनं नाजनि वाप्यम्बुवत्तत्किं खिद्यते मुधा ? ||१७|| अलं कृत्वाऽधिकं लोभं, कृतक्षोभं सतामपि । एतद्वनं तद्धनतां, हिखा व्यrय सर्वतः ॥ १८ ॥ इत्यादियुक्त्या स भृशं दुःखभुक्त्या च चेतितः । सर्वत्राव्यययद्रव्यं, न तु न्यूनमभून्मना ॥ १९ ॥ पृष्टोऽन्यदाऽमुना ज्ञानी, प्रागभवं प्राह तद्यथा । अभूचन्द्रपुरे चन्द्रवणिग् निःस्वशिरोमणिः ॥ २० ॥ सोऽर्हगृहं गतोऽन्याहि, कपर्दशतवेतनैः । उद्धारकेऽर्चकानीतैरानचे कुसुमैर्जिनम् ॥ २१ ॥ तेनार्यन्त कपर्दाश्च, नवतिः सनवा जवात् । ह्यो दाताऽस्मीति सैकस्तु, वैयय्याद्विस्मृतः स्थितः ॥ २२॥ अचिरादचिरावच, शूलेन स विपन्नवान् । त्वमभून्मध्यभावेन, जिनपूजाप्रभावतः ॥ २३ ॥ स्युर्दत्तकपर्दसङ्ख्या लक्षा mational Page #278 -------------------------------------------------------------------------- ________________ श्राद्धप्र-12] वित्तस्य ते स्थिराः । कपर्दमात्राहव्यानर्पणानाधिकं धनम् ॥२४॥ यत्तस्या न्यर्पणे ते धीरासीत्तद्वहु जायते । न तु पञ्चमाण, तिसूत्रम् | तिष्ठति तप्तोामिवाम्भोऽभ्यधिकं धनम् ॥२६॥ तत्सन्तोषं कुरुष्वेति, श्रुत्वाऽऽलोच्य तदैव तत् । दत्ते स्म देयं व्रते धनश्रे. देवस्य, स सहस्रगुणाधिकम् ॥२६॥ न्ययंसीनवनवतिलक्षटकांश्च दक्षधीः । गृहादीन्यष्ट पण्यानि, भारान ष्ठिकथा ॥१०६॥ ष्ट हयादिकम् ॥ २७ ॥ गास्त्रिरष्टौ किंकरानप्यष्टौ स्नेहचतुर्घडीम् । विशेषदोषाधिक्यात्तु, धान्यं द्वावेव मूढको ||१०८-१३९ ॥२८॥ युग्मम् ॥ शेषं तत्याज निश्शेषं, नियोगपताद्यपि । इत्युपात्तपञ्चमाणुव्रतं सम्प्रत्यपालयत् ॥ २९ ॥ ततः श्रीलीलयाऽप्यस्यावर्द्धतोचैः स्थिराऽप्यभूत् । श्रीप्राप्तिवृद्धिस्थैर्यादि, धर्मादेव हि देहिनाम् ॥ ३०॥ न्यधत्त स च तां धर्मेऽभिगृहीताधिकाधिकाम् । मुख्यं फलमिदं लक्ष्म्याः , शेषं खल्वानुषङ्गिकम् ॥ ३१॥ ने दि-16 ष्ठनद्या अन्येद्युस्तीरे खर्णमणीनिधीः । परीक्षितं तु तं साक्षाद्भूतं साक्षाचकार सः ॥ ३२॥ तन्नैककोटी दातुमप्यैच्छत्स दृढव्रतः । गृहिणोऽपि स्पृहारोधे, धनं लेष्टुर्भुनेरिव ॥३३॥ स्वरूपज्ञप्तये पल्याः, पुरस्तेनोदितं निशि। निधिस्थानादि शुश्राव, चौरश्चौर्यार्थमागतः ॥ ३४ ॥ हृष्टश्च लातुं तत्रैष, प्राप्तः प्रेक्षत तं भृतम् । प्रोच्छलट्टश्चिकाङ्गारैर्दुर्दैवानां स्थितिद्यसौ ॥ ३५॥ वञ्चितोऽस्म्यमुनेत्युचै, रुष्टोऽसौ लेष्टुकैस्ततः । आक्रम्य वृश्चिकान्मृोंद्धृत्य तं तद्गृहेऽभ्यगात् ॥ ३६ ॥ वृश्चिकैः सकुटुम्योऽसौ, भक्ष्यतामितिधीः क्रुधा । खडक्किकोपरिष्टात्तमन्त- ॥१०६॥ स्तद्वेश्म सोऽक्षिपत् ॥ ३७॥ श्रेष्ठिभाग्यात्तु ते सर्वे, सौवर्णमणयोऽङ्गणे । खटखटत्कृतः पेतुर्दिव्यवृष्टाविव स्फुटम् ॥ ३८॥ सन्तोषसुकृताकृष्टं, स तद्धनमतद्धनः । न्ययुङ्क युक्तं चैत्यादावत्युच्चैः पदसस्पृहः ॥ ३९ ॥ Jan Educational For Private Personal Use Only Trainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ ज्ञानिवद्विज्ञदैवज्ञशकुनज्ञसदैवतैः । अन्यदाऽवादि संवादिवादिभिर्नूपपर्षदि ॥४०॥ देव ! भाव्यत्र दुर्भिक्ष, IS ध्रुवं द्वादशवार्षिकम् । येन कल्पान्तकल्पेनाल्पे जीविष्यन्ति जन्तवः ॥४१॥ ततः समना अव्यग्राः, समग्रही पुरन्वहम् । अगण्यधान्यस्नेहादि, वारिवारिधिवजनाः ॥ ४२ ॥ खपरैः प्रेरितोऽप्युचैर्धनो धान्यादि नाधिकम् ।। समग्रहीदहीनात्मा, खाभिग्रहदाग्रही ॥४३॥ क्रमेण जातेऽप्यवमेऽन्यान्यधान्यक्रयेण सः । खाभिग्रह कुटुम्बं च, सत्त्ववान्निरवाहयत् ॥ ४४ ॥ स्तोकादपि स्तोकतरं, दद्यादिति तदाऽप्यदात् । दीनादिभ्यः सदाऽनादि, स दानादिस्फुरद्रतिः॥४५॥ दिने २ धान्यमूले, चटत्यम्बुधिपूरवत् । दृढाशयस्यानुशयस्तस्य नासीनिजवते ॥ ४६॥ रैलक्षमूल्या सामान्यधान्यस्थाल्यप्यभूत्क्रमात् । महाघेता हि दुष्प्रापतया वस्तुतया न तु ॥४७॥ ततो महार्घमप्यत्र, यदि सस्यं न लप्स्यते । तदा किं कृत्यमित्याधात् , स सचेताः सचिन्तताम् ॥४८॥ शीतदैव तदैववशात्पक्षिणः कस्यचिन्मुखात् । देवदत्तेव तस्याग्रे, कृष्णचित्रलताऽपतत् ॥४९॥ उपलक्ष्य लब्ध-17 |लक्षस्तामादाय मुदाऽक्षिपत् । खण्डानि तस्याः सस्यादौ, बीजानीवाक्षयश्रियः ॥५०॥ अभवत्तत्प्रभावेण, सस्यादेरक्षयात्मता । व्यापारणेऽप्यहोरात्रमुच्चैश्चक्रिनिधिखवत् ॥५१॥ सत्यङ्कारः पुण्यकीयोः, सत्रागारस्ततस्त्वसौ । भूम्ना भीष्मेऽपि दुर्भिक्षे, कलौ कल्पद्रुवद् व्यभात् ॥५२|| सन्तोषव्रतपोषस्य, महाफलमिहाप्यहो। खनिर्वाहेऽपि सन्देही, सर्वान्निवायत्ययम् ।। ५३ ॥ निःस्पृहत्वादिनाऽन्येास्तुष्टस्तं शिष्टवानृपः । विश्वास्योऽसीत्युच्यसे भो, भव श्रीगृहिको मम ॥५४॥ स व्याजहार व्यापारखीकारनियमोऽस्ति मे । तदनेन प्रसादे Jain Educat on ION For Private Personal use only tolwjainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥१०७॥ Jain Educatio | नाप्यलं स्वव्रतलोपिना ॥ ५५ ॥ सुभोज्येनापि किं तेन, सुभोग्येनापि तेन किम् ? । भोक्तुर्भुक्तेन येन स्यादस|माधान सम्भवः १ ॥ ५६ ॥ तदेव ! देवनिर्माल्यमिव नैवाहमाद्रिये । कोशाध्यक्षत्व मध्यक्षं, कोशमांहससंहतेः ॥५७॥ राज्ञामाज्ञाप्रधानत्वादधान्तः कोपभृन्नृपः । अवादीदनवद्येऽस्मिन्, दोषः सत्कर्मणीव कः ? ॥ ५८ ॥ विश्वाधारस्य | मद्भाण्डागारस्य परिरक्षणे । पुण्यं प्रत्युत तत्तस्मिन् को नाम नियमः सताम् ? ॥ ५९ ॥ गृहाण श्रीगृहिकतां, तद्विहाय कदाग्रहम् । प्रसह्यापि प्रदाताऽस्मि, तद्विमर्शो वृथाऽत्र कः ? ॥ ६० ॥ श्रुत्वेति तात्त्विकोत्तंसः, सोऽन्तश्चित्तमचिन्तयत् । धिक् पराधीनतादग्धान्, मुग्धान् संसारवासिनः ॥ ६१ ॥ प्रव्रजामि पुरा चेत्तत्कुतस्त्येयं विडम्बना । मुनीन्द्रा ह्यवनीन्द्रादेर्न बिभ्यत्यभियोगतः ॥ ६२ ॥ किं करोम्यथ सद्योऽद्याप्युचितं चिन्त| येऽथवा । इत्यालोचं च लोचं च स चक्रे पाचमौष्टिकम् ॥ ६३ ॥ देवतादन्तवेषश्च, दीक्षामादन्त सत्तमः राज्ञोऽग्र एवं नियमस्याहो निर्वाहसाहसम् ॥ ६४ ॥ प्रणम्याथ क्षमेशेन, क्षमीशः क्षमितः क्रमात् । चिरमाराध्यमाराध्य, सिद्धः श्राक् सिद्ध केवलः ॥ ६५ ॥ पञ्चमव्रतविधौ धनाह्वयश्रेष्ठिनश्चरितमित्यवेत्य भोः ! । क्षोभकृत् त्रिजगतोऽपि विस्फुरन्, लोभवारिनिधिरार्य ! वार्यताम् ॥ ६६ ॥ ॥ इति पञ्चमाणुव्रते घनश्रेष्ठिकथा ॥ national ॥ इति श्रीतपागच्छनायक परमगुरु श्री सोमसुन्दरमुरिशिष्य श्री भुवनसुन्दरमूरि विनेयोपाध्यायश्री रत्नशेखरगणिविरचितायां श्राद्धप्रतिक्रमणसूत्रवृत्तावणुत्रतपञ्चकाधिकारो द्वितीयः ॥ ग्रन्थाग्रम् ।। ३५६१ ।। पञ्चमाणुव्रते धनष्ठिकथा १४०-१६६ ॥१०७॥ Page #281 -------------------------------------------------------------------------- ________________ उक्तानि पञ्चाणुव्रतानि, तानि च श्राद्वधर्मद्रुमस्य मूलकल्पत्वान्मूलगुणा उच्यन्ते, तदुपचयकारीणि दिग्व्रतादीनि तु सप्तापि शाखाप्रशाखाकल्पत्वादुत्तरगुणाः, तत्र त्रयाणां गुणव्रतानामाद्यस्य मूलतस्तु षष्ठस्य दिग्विरतिव्रतस्यातीचारनिन्दनार्थमाहगमणस्स य परिमाणे दिसासु उढे अहे अतिरिए य । वुडी सइअन्तरद्धा पढमंमि गुणवए निदे॥१९॥ 'गमणेति ॥ 'गमनस्य परिमाणे' गतेरियत्ताकरणे चशब्दाद्यदतिक्रान्तं, क विषये ?-दिक्षु, एतदेव विशे-18 षतः प्राह-'उडे'ति ऊर्द्ध गिरिशृङ्गादेोजनद्वयादिना गृहीतप्रमाणस्यानाभोगादिनाधिकगमनमूर्द्धदिकप्रमाणातिक्रमणरूपः प्रथमोऽतिचारः १, एवमधस्तियेग्दिशोरप्यतिचारद्वयं वाच्यम्, अनावश्यकचूर्युक्तो विधि-18 रयम्-'ऊर्द्ध' खीकृतप्रमाणादुपरि वृक्षे गिरिशिखरे वा वानरविहङ्गमादिर्वस्त्राभरणादि गृहीत्वा याति तत्र न कल्पते गन्तुं, यदि तत्तस्मात्पतितमन्येनानीतं वा तदा कल्पते ग्रहीतुम् , एतचाष्टापदसंमेतार्बुदोजयन्तचित्रकूटानमन्दरादौ संभवति, एवमधोदिशि भूमिगृहरसकूपविवरादौ तिर्यग्दिशि च पूर्वादिचतुर्दिग्रूपायां वाच्य"मिति, यो विवक्षितक्षेत्रादधिकगमनं न करोमि न च कारयामीति नियमवान् स विवक्षितक्षेत्रात्परतः खयं गमनतः परेण नयनानयनाभ्यां च दिकममाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात्परेण नयनानयनयोने दोष इत्युक्तं योगशास्त्रवृत्ती ३, 'बुढि'त्ति क्षेत्रवृद्धिः, अनाग्रे च Jin Education icona ainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ लिंगभासुरअयगोलयसन्निहो इमो निचं । अविरयपावो जीवो दहइ समंता समत्थ जिए॥१॥ जइवि अन जाइ सवत्थ कोइ देहेण माणवो एत्थ । अविरइअवयबंधो तहावि निच्चो भवे तस्स ॥२॥” इत्येकोनविंशतिगाथार्थः ॥ १९॥ अत्रेदं महानन्दकुमारोदाहरणम्| समस्ति समस्तवस्तुविस्तारैरमरावतीमपि पराभवन्ती श्रीमदवन्ती नाम नगरी-सद्वर्ण्यवर्णसुषमा हृद्याhal पद्यालिशालिता चान्तः। विविधार्थसार्थपूर्णा या पूश्चम्पूरिव विरेजे ॥१॥ तत्र त्रिजगज्जेत्रविक्रमो विक्रमोर नाम नृपः,-यस्य सत्त्वमुदारत्वमुपकारित्वमुच्चकैः। भूर्भुवः स्वस्त्रयीसारमिवोद्धृत्य विधिय॑धात् ॥१॥ तस्यां च कोटिवित्तो धनदत्तो नाम जैनः श्रेष्ठी, तस्यौदार्यपद्मपद्मायमानपाणिपद्मा पद्मावती नाम प्रिया, तयोर्निष्पुत्रतया भृशातयोः कृतकुलदेवताापयाचितशतयोर्दैवादेकः पुत्रोऽजायत जयकुमाराहयः 'सौभाग्यश्रिया सातिशयः, तस्य गर्भाधानजन्मरक्षाविधानचन्द्रार्कप्रेक्षणषष्ठीजागरणनामस्थापनदेवगुरुवन्दनान्नाखादनमुण्डनदन्तोद्गमनकटीसूत्रन्यसनरिडणभाषणचङ्कमणचूडाकरणवस्त्राभरणपरिधानवर्षग्रन्धिबन्धनकलाग्रहणश्राद्धविधिशिक्षणमहेभ्यसुकन्याविवाहनवाणिज्यविधापनप्रभृत्यशेषकृत्यमहोत्सवेषु महोत्साहेन पित्रा महीयानेव। धनव्ययो व्यधायि-रागपदे प्रेमपदे लोभपदेऽहतेः पदे स्वपदे । प्रीतिपदे कीर्तिपदे नहि कैव्यव्ययः 19 क्रियते? ॥१॥ पुत्रस्तु सुप्रतिवेश्मसुसाङ्गत्यसुशिक्षादियोगाद्वालः सन् बालेन्दुरिव निष्कलङ्कोऽपि यौवन कलावृद्धिमान् कलावानिव कलङ्कयते स्म द्यूतव्यसनकलङ्कन “निन्यं मद्यादेरप्यन्त्यजवयं गुणापहतिहेतुम् । For Private Personal Use Only Jw.jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ लिंगभासुरअयगोलयसन्निहो इमो निचं । अविरयपावो जीवो दहइ समंता समत्थ जिए ॥१॥ जइवि अन | सव्वत्थ कोइ देहेण माणवो एत्थ । अविरइअवयबंधो तहावि निचो भवे तस्स ॥२॥” इत्येकोनविंशतिगाथार्थः ॥ १९॥ अत्रेदं महानन्दकुमारोदाहरणम् समस्ति समस्तवस्तुविस्तारैरमरावतीमपि पराभवन्ती श्रीमदवन्ती नाम नगरी-सद्वर्ण्यवर्णसुषमा हृद्या | पद्यालिशालिता चान्तः । विविधार्थसार्थपूर्णा या पूश्चम्पूरिव विरेजे ॥१॥ तत्र त्रिजगज्जेत्रविक्रमो विक्रमोरे नाम नृपः, यस्य सत्त्वमुदारत्वमुपकारित्वमुच्चकैः। भूर्भुवः वस्त्रयीसारमिवोद्धृत्य विधिव्यंधात् ॥१॥ तस्यां च । कोटिवित्तो धनदत्तो नाम जैनः श्रेष्ठी, तस्यौदार्यपद्मपद्मायमानपाणिपद्मा पद्मावती नाम प्रिया, तयोर्निष्पुत्र-14 तया भृशार्त्तयोः कृतकुलदेवताापयाचितशतयोर्दैवादेकः पुत्रोऽजायत जयकुमाराह्वयः सौभाग्यश्रिया सातिशयः, तस्य गर्भाधानजन्मरक्षाविधानचन्द्रार्कप्रेक्षणषष्ठीजागरणनामस्थापनदेवगुरुवन्दनान्नाखादनमुण्डनदन्तोद्गमनकटीसूत्रन्यसनरिवणभाषणचङ्कमणचूडाकरणवस्त्राभरणपरिधानवर्षग्रन्धिवन्धनकलाग्रहणश्राद्धविघिशिक्षणमहेभ्यसुकन्याविवाहनवाणिज्यविधापनप्रभृत्यशेषकृत्यमहोत्सवेषु महोत्साहेन पित्रा महीयानेव धनव्ययो व्यधायि-रागपदे प्रेमपदे लोभपदेऽहकृतेः पदे स्वपदे। प्रीतिपदे कीर्तिपदे नहि कैव्यव्ययः | क्रियते ? ॥१॥ पुत्रस्तु सुप्रतिवेश्मसुसाङ्गत्यसुशिक्षादियोगाद्वालः सन् बालेन्दुरिव निष्कलङ्कोऽपि यौवन|कलावृद्धिमान् कलावानिव कलङ्कयते स्म तव्यसनकलङ्कन "निन्यं मद्यादेरप्यन्त्यजवज्यं गुणापहृतिहेतुम् । भा.प्र.सू.१९y nonal For Private Personal Use Only OI w ww.jainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ श्राद्धप्र-1| द्विविधदौर्गत्यदूतं द्यूतं व्यसमार्णवं विन्द्याः ॥ १६॥” इत्यादिपित्रादिभिर्बहूपदिष्टोऽपि प्रागदुर्दैवादिष्टो न|१९गाथाति०सूत्रम् | कथञ्चिन्मुमोच दुर्मोचतया स तद्व्यसनं तद्धन इव खधनं, क्रमाद्विदादिकुसङ्गतेर्जायते स्म वेश्याव्यसन्यपि, अहहयां दिग्वि प्रपतयालुता समन्तोर्जन्तोः-वित्तघृताहुतिपूर्त्या व्यसनकृशानुः प्रवर्द्धते ह्यधिकम् । दारिद्यवारियोगाद-रतौ महा॥१०॥ पशाम्यति तत्क्षणेन पुनः॥१॥ इति जानन्नपि जनको मा भूत्तनयस्य वैमनस्यमिति । प्रादात्त वित्तमीप्सितमहानन्दचनिशं मोहमौख्यमहो? ॥२॥ एवं व्यसनासक्तेन सुतेन ग्रीष्मादित्येन सरोनीरवत्कोटिधनं निषति रितम् शेष्यते स्म खल्पैरेव दिवसः, यतः-"सेवा सुखानांव्यसनं धनानां, याचा गुणानां कुनृपः प्रजानाम् । प्रनष्टशीलश्चा सुतः कुलानां, मूलावपाती कठिन: कुठारः॥१॥” ततोऽसौ खगृहे धनापास्या दुर्दैवाविष्टः प्रविष्टशौर्याय! कस्यचिन्महेभ्यस्य गृहे दष्टश्च दुष्टफणीन्द्रेण तथा यथा तदकृत्याहीणैरिव प्राणैस्तदैव त्यज्यते स्म,-तादिव्य-16 सनवशाचौर्य चौर्याच जीवनाशोऽपि । स्यादत्र परत्र पुनढुंगेतिदुःखायनन्तमपि ॥१॥ प्रातर्जातश्च सर्वैः श्रेष्टिपुत्रोऽयमिति तज्ज्ञात्वा राज्ञा महाऽपराधीव ध्रियते स्म धनदत्तश्रेष्ठी निगडितश्च सर्वाङ्गनिगडैरतिनिविड:.1% अहह मनोरथसहस्रैः संभावितस्य सुतस्य दुर्विलसितं स्वपरयोरप्यहितं, यद्वा-"पुत्रमित्रवणिकपुत्रभातृजा ॥१०९॥ मातृसेवकाः। पत्नीसपत्नीयानारिस्नुषाशिष्याश्च प्रागृणात्॥१॥ अथ कथमपि नृपतेः सम्यकपुत्रादिखरूपं विज्ञप्य ५ मोच्यते स्म महाजनेन धनदत्तश्रेष्ठी, ततःप्रभृति प्रोद्भूतदौःस्थ्यापमानाद्यापत्तिस्तादृकपुत्रदुश्चरित्रवित्रस्तचित्त खेनानिष्टतरापत्योत्पत्तिः प्राक्तनपुण्यवाणिज्यनैपुण्यादिना प्राग्वत्पुनरुपार्जितसम्पत्तिः सञ्जाततत्सहचरजन Jain Educa t ional Slow.jainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ महत्वनृपप्रसत्तिः खं पुनर्नवजीवितं स मन्यते स्म, तत्पढ्याः पुन पुत्रो नाजनिष्ट तस्यानिष्टतरत्वादिव, ततः सपत्नीपुत्रोऽप्येतद्धनधनिकतया ममाप्याधारः स्यादिति भृशं पुत्रायोक्रान्तया कान्तया हितजननैः खजनै-18 श्चान्यकन्यापरिणयार्थ सोऽत्यर्थं प्रेरितोऽपि कुपुत्रोत्पत्त्यारेकया न चकार निर्विकार इव सर्वथा तत्र मनोऽपि. यत:-"दर्जनदषितमनसां पुंसां खजनेऽपि नास्ति विश्वासः । बालः पयसा दग्धो ध्यपि फूत्कृत्य खल कपिबति ॥१॥" सोऽन्यदाऽनुरूपापरवरस्याप्राप्त्या स्वप्रौढकन्याखीकारायेश्वरदत्तश्रेष्ठिना प्रज्ञाशालिना प्रज्ञा-| समय-श्रेष्ठिन् ! किमेवं विश्वस्पृहणीयप्राच्य पुण्यप्रापणीयपुत्ररत्नोत्पत्तेरुत्पातोत्पत्तेरिव वृथा विभेषि. नहि जाताः सर्वे कजाता एव न विटपिनः सर्वे कण्टकिन एव नहि जलाश्रयाः सर्वे पङ्किलताश्रया एव, न च जीमाण भोजनं सकन्मार्गे धाटीपातेन गमनं वा सर्वथा कश्चिजह्यात, तस्मार्निग्रहमेनमाग्रहमपहाय स्वीकुरुष्व सल्लक्षणवती कुमुदतीं नाम मे कनी, कुमुव्रत्याश्च पतित्वे तवेन्दोरिव महान् कश्चिदभ्युदयः। सम्भवीति तल्लक्षणैर्निर्णिन्ये मयेतिमा विमादि कार्षीरेतद्विषये, अथामूढगूढचित्तो धनदत्तोऽप्याख्यत-आयमन् ! युष्मद्दाक्षिण्यादेरदोऽपि क्रियते यदि त्वपत्यवार्तामपि सा न विदध्यात्, दैवाजातेऽप्यपत्ये निन्दुरिव सर्वथा निर्मोहतामेव च ध्यादिति, तद्गुणावर्जितेन तेन तु तथाऽपिसा प्रतिपाद्य प्रत्यपाद्यत तस्मै गिरीन्द्रेण गिरीशायेव गौरी,-मार्यमाणाऽपि सोत्कण्ठ, कन्याऽन्यैः प्राप्यतेऽपि न।तस्यैवमपि दीयेत, नाल्पपुण्यफलं ह्यदः॥१॥ तेनाप्युदृढा प्रौढोत्सवेन सा, क्रमाज्जातं च स्त्रीणां प्रीतिनिधानं तस्या आधानं श्रेष्ठिनोऽनिष्टमपि, दृष्टश्च तयाऽभी जाताः सर्वे कुजाता एव नाणे घाटीपातेन गमनं वा सवा पतित्व तवेन्दोरिव महान् क Oo2003808696 Jain Education a l jainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥११०॥ Jain Education I | दत्तं कांस्यकचोलमुक्तपक्कबदरीफलं सकांस्यकचोलं केनाप्यात्तमिति खमः ज्ञापितश्च पत्युः, पत्याऽपि स्वमत्या बाह्य सारसुतोत्पत्तिकियद्रव्यान्विततत्परगृहस्थित्याद्यनुमीयते स्म धीयते स्म चित्ते-अहं तथा विधास्ये यथा स मदीयं किञ्चिन्नादास्यत इति, क्रमाज्जातः सुरूपः सुतो, गृहीतश्च जातमात्र एव श्रेष्ठिना प्राग्वचनबलात्, मुक्तश्च गत्वा जीर्णोद्याने निर्जीव इव श्मशानस्थाने, अहो निर्मोहता कुपुत्रकदर्थनोद्वेगिनः श्रेष्ठिनः, यावच्च मुक्त्वा मुदितः पञ्चाद्ववले तावदकालिकाब्दगर्जिरिवाविर्बभूव दिव्यवाग वियन्मण्डले - हे श्रेष्ठिन् ! दातव्यं दत्त्वा व्रजेति श्रेष्ठ्यप्याभाषिष्ट भयविस्मयाविष्टः कियन्मयाऽस्मै देयं ?, सा प्राह- द्रम्मसहस्रमेकं ततस्तेन भूरिभयो|ान्तेन स्वभवनादानीय मुक्तं तत्कालमेव बालकान्तिके द्रम्मसहस्रपदे दीनारसहस्रम् इयताऽप्येतदृक्षकर्णग्रहादिव छुट्यते तदा साध्विति विमृश्य, गृहं गतश्च श्रेष्ठी, जातमात्रपुत्रविरहबह्रर्दिताऽपि दयिता श्रेष्ठप्रतापादपत्यप्रसववार्त्तामपि पुंश्चलीवन्न प्रकाशयामास, सद्रव्यं तं च बालकं मालाकारः प्रातर्दृष्ट्वा दृष्टात्मा निष्पुत्रः पुत्रतया स्वप्रियायै समर्पयामास, साऽपि तं स्वपुत्रपालं पालयामास, 'यन्नेष्यते मनुष्यैस्तत्प्रायः प्राप्यते प्रचुरमचिरात् । यत्त्विष्यते तदीपन्न कचिदपि वैपरीत्यमहो ? ॥ १ ॥" इत्यचिरात्कुमुद्वत्याः प्राग्वदिष्टदत्तं काञ्चन| कचोलन्यस्तं सरङ्गनारङ्गफलं तद्युतं केनाप्यात्तमिति स्वमसूचितो रूपाद्यैरद्वितीयो द्वितीयोऽपि तनयोऽजनि, | सोऽपि श्रेष्ठिना तथैव मुक्तः स्थानपरावर्त्तधिया द्वितीयारामे, तत्र गगनगिरा द्रम्मदशसहस्री मुक्ता, सोऽपि | महेभ्यहेडापतिना तथैवान्तः पाल्यते स्म अथ तथैव पुनः पुनः पुत्रप्रसवादिक्लेशोद्वेगवत्याः कुमुद्वत्या अपि १९ गाथायां दिग्वि | रतौ महा नन्दच रितम् ॥११०॥ Ininelibrary.org Page #287 -------------------------------------------------------------------------- ________________ प्रकृष्टमनिष्ट, स्पष्टदृष्टभद्रजातिश्वेतदन्तिखवेश्मप्रवेशस्वमेन तु किश्चित्कृतानन्दसन्दर्भः पुनर्बभूव गर्भः प्रसूतश्च प्रभूतग्रहोचतादिगुणमये निशीथसमये समग्रगुणैः सातिशयस्तनयः सुखप्नादिना, भृशं भार्यया वार्यमाणोऽप्यविश्रब्धः श्रेष्ठी मुक्तवांस्तमपि तृतीयोद्याने, भो! लभ्यमलावा किमेनं त्यजसि? इति शुश्राव च श्रवःसुधाकिरं नभोगिरं, हृष्टः पृष्टवांश्च कियन्मयाऽस्माल्लभ्यं ?, तयोक्तं-दीनारकोटाकोटीः, ततः प्रोचैः प्रीतः सन् पश्चादानीय चिन्तारत्नमिवार्पयामास जन्मापूर्वमुद्धृत्यै कुमुदत्यै, स्थापयामास च महाजन्ममहादिपूर्व महानन्दकृत्त्वेन तस्य महानन्द इति नाम, यस्तदानीमदन्तोऽपि, सर्वतो गुणवृद्धिभाक् । सदन्तोऽपि क्रमात् ख्यातोऽनन्त एव श्रियाद्भुतम् ॥ १॥ स एवं वर्द्धमानः क्रमात्कुरुते स्म कलावानिव कलाग्रहणं स्वीकुरुते स्म च सद्गुरुसकाशे शैशवेऽपि सम्यक्त्वमूलस्थिति देशविरतिं, तस्यां च षष्ठवते नियम्यते स्म तेन वासस्थानात्सर्वतस्तिर्यगयोजनशतं, स्वीकार्यते स्म च यौवने जनकेन यज्ञदत्तेभ्यनन्दनीं सान्वयनाम्नी कलावती नाम कनी, तस्य चोत्पत्तेरारभ्य धनदत्तमहेभ्यगृहे सर्वतः प्रवर्द्धते स्म धनं प्रावृधुनीप्रवाह इव, प्रतिदिनं स्वयं वाणिज्यार्थ प्रथितप्रोत्साहे तु तनूरुहेण कल्परुहेणेव वितीर्णा खल्पदिनैरेव दीनारकोटीकोट्यप्यजनिष्ट श्रेष्टिगृहे, खनिर्वाहेप्यनुत्साहा जन्मनाऽपि धनार्जनात् । केचित् केचित् पुनद्रव्यमेवमप्यर्जयन्त्यहो? ॥१॥ दातव्यलभ्यसम्बन्धो, वज्रबन्धोपमो ध्रुवम् । धनश्रेष्ठीह दृष्टान्तस्त्रिकुपुत्रसुपुत्रयुग ॥२॥ ततस्तत्पुत्रवचनानिश्चिन्तश्चतुमुखादिचैत्यहिरण्यमयाद्य विधापनादिना सप्तक्षेत्रीसप्तस्वर्णकोटीव्ययत्रिसन्ध्यजिना_दिसम्यक्श्राद्धक्रियाप Jain Education a II l For Private Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥१११॥ Jain Education रोपक्रियादिभिः सर्वेभ्योऽपि श्रेष्ठी श्रेष्टीभावमावहत्, अहो सुपुत्रप्राप्तिफलं तद्भवेऽपि निस्तुलम्, अन्येद्यु| विद्यासाधकेन केनचित्सुप्रकृतिना कृतषण्मास्यवधिपूर्व सेवादिविधिना नभोगामिनीविद्यासिद्धिदिनेऽनुत्तरभाग्यवन्नरतयोत्तरसाधकत्वार्थमभ्यर्थितः प्रतिपन्नवान् बहुक्लेशमपि दाक्षिण्यपरोपकारसारस्तद्वचनं महानन्दकुमारः, यतः - " क्षेत्रं रक्षति चञ्चा सौधं लोलस्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान्नरेण किं निरुपकारेण ? ॥ १ ॥ ततः कृष्णचतुर्दशीनिशीथिन्यां स्थितोऽसावुत्तरसाधकतया, सोऽपि भाग्यनिधितत्संनिधिबलाद्यथाविधि सर्वथाऽप्यनाबाधयां साधयामास कैलास इव निष्प्रकम्पस्तां विद्यां, सिद्धिसमये साक्षाद्भूयाख्यद्विद्याधि| देवी - अहो महोत्साहतया साधिताऽहं त्वया सिद्धाऽस्मि परं परकार्यसाधकायास्मै उत्तरसाधकाय तदेहि देहिनामाधाराय मां कुमारीमिवास्मै कुमाराय इयतैव च खं कृतार्थं मन्येथाः, नहि कर्मणोऽधिकं विधात्राऽपि विधातुं शक्यं, यतः - "नमस्यामो देवान्नानु हतविधेस्तेऽपि वशगाः, विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायन्तं यदि किममरैः किञ्च विधिन्त, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १॥" इत्युक्त्वा | सद्यः सा विद्युद्वतिरोऽभवत् सोऽपि निपुणात्मा कुमाराय तां विद्यां तदैव देवतोक्तिपूर्वं दत्त्वा तत्त्वार्थवि | तन्निमित्तमेव विरक्तचित्तस्तपस्यामादत्त, कुमारश्च जातस्तया विद्यया विद्याधर इव वियगामी, अहो ? भाग्याभ्यधिकत्वं यतः- “व्यवसायं करोत्यन्यः फलमन्येन भुज्यते । पर्याप्तं व्यवसायेन, प्रमाणं विधिरेव नः ॥ १ ॥ स च जग्राह विहरत्तीर्थङ्करशाश्वततीर्थनमस्क्रियापरोपक्रियादि तद्विद्याफलं सर्वकालम् - उच्छृङ्खलाः inal १९ गाथायां दिग्विरतौ महा नन्दच रितम् ॥१११॥ jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ खला इव विद्याद्यतिशायिशक्तयःप्रायः। स्युर्दुनयप्रवृत्ताःप्रोच्चैः पेढालपुत्र इव ॥१॥ तस्य तु तादृग्विद्यालाभेऽपि सुसंवृतस्य संयतवत् अब्धेरिव नैवासीन्मर्यादातिक्रमः क्वापि, क्रमाज्जातस्तस्य पुरुषोत्तमस्य प्रद्युम्न इव पित्रनुयायी पुत्रः सौभाग्याद्यतिशायी, अन्यस्मिन् दिने तस्मिन् नन्दने दुर्दैवादिष्टेन दुष्टेन फणिना दष्टे सर्वथा च तञ्चैतन्ये नष्टे वैद्यादियत्नानां कृपणरत्नानामिव वैफल्ये च दृष्टे जाते च पित्रादीनां प्रकृष्ट हृदयार्तिकष्टे प्रत्युत्पन्नमतिना धनदत्तश्रेष्ठिना चतुरशीतिचतुष्पथेषु पटहेनोद्घोषयामाहे-य एनं विषभृद्विषावेशान्निश्चेतनं स्तनन्धयं प्रोज्जीवयति तस्मै श्रेष्ठी वर्णकोटीमपि प्रदत्ते इति, तदाकर्ण्य वैदेशिकविप्र एकः सविवेकमभाषिष्ट श्रेष्ठिपुरः प्राप्तः-श्रेष्ठिन् ! इतो दशोत्तरयोजनशत्यां मम निवासस्थानं श्रीनिधानं नाम नगरं, तत्र मम गृहे गृहिणीज्ञाता देवतादेशप्राप्ता विषौषधी बहुशः स्पष्टदृष्टप्रत्ययाऽस्ति, मार्गे गमनभिया सा सह नानीता मया, यदि तां दिनोदयादाक् कोऽपि कथमप्यानयति तदा तया नियतमयममृतेनेव जीवयत्येवेति, अथाचष्ट हृष्टःश्रेष्ठीसाधु २भो भूदेव ! यदेवमावेदितवान् भवान् अयं मे नन्दनः संक्रन्दन इवाचिन्त्यशक्तिः खगामिविद्ययाऽतित्वरयाऽप्यानेष्यति तां, तद्देहि खगृहिण्या हस्ताक्षराणि येन सा तामर्पयत्येतस्मै, ततो विस्मितमुदितो यावद्विजः सज्जीस्यात्तल्लेखलेखनाय तावदुवाद महानन्दः सुकृतककन्दः-तात! शतयोजनमात्रदिग्वतोऽहं श्रितोऽपि पुत्रमोहं कथं नाम तामानयामि ततः स्थानात् , खीकृतनिर्वाहपूर्वमेव सर्वं साधितं साधिष्ठतां दधातीत्युपायान्तरं किश्चिद्विचिन्तयत तातपादाः, तातोऽप्यूचे-वत्स ! वियद्गमने जीवविराधनाधभावात् का हन्त शत Jain Educati o nal For Private Personal Use Only ww.jainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥११२ ॥ योजन्यादिनियतिः ?, क्षितिगतिमेवाश्रित्य हिंसा क्रियते, किञ्च वियति ऋजुतरगति सम्भवेन शतयोजन्य| पीयता न पूर्णा भवित्री, धरित्रीचलने हि मार्गाणां वक्रत्वादिना भूर्भूयस्येवाभिवर्द्धते दृश्यते चैवमेव सर्वत्रा| विप्रतिपत्त्या, ईदृग्वालप्रोज्जीवनं च परमो धर्मः, धर्मकार्ये च तीर्थयात्रादिवत् सहस्रयोजनीगमनेऽपि गृहिणो न कश्चिद्दोषः प्रत्युतागण्यपुण्यपोषः, तद्वत्स ! बालवत्सलतामालम्बख मा विलम्ब स्वल्पमपि तदौषध्यानयनविधौ, विधौतकल्मषा महर्षयोऽपि जीवदयार्थमेव यतन्ते, तदत्र मुधा मौग्ध्यपरामर्शः को नाम विमर्श: ?, | पुत्रेणाप्युक्तं - खाख्यातमदस्तातपादैः केवलं न केवलाऽत्र धर्मधीः किन्त्वतिमात्रखपुत्रमोहधीरेव मुख्यवृत्त्या, | तेनैतत्कृत्ये स्वव्रतक्षितिः कथं न स्यात् ?, नियमश्च यथा गृहीतस्तथैव प्रमाणयितव्यः, तेन यावद्गमनेन भूमौ शतयोजनी स्यात्ततोऽधिकगमने नियमभङ्ग एव, नहि नभोगमनमपेक्ष्य प्राग्मया नियमः स्वीचक्रे, ततः कुपि तेन पित्रोक्तम् - अहो केयमस्थाने सूक्ष्मेक्षिका ?, स्वपुत्रकृते हि जातु कश्चिदतिचारः स्यात्तदा पश्चात्प्राय|श्चित्तेन सोऽपि शोध्यते, नहि सर्वथा निरतीचारता चारित्रिणामपि भवेत्, सर्वत्र हि लाभालाभादि विलोक्यं, | पठन्त्यपि - "एगतेण निसेहो जोगेसु न देसिओ विही वावि । दलिअं पप्प निसेहो हुज्ज विही वा जहा रोगे ॥ १ ॥ " न हि कदाग्रहगुहान्तर्गतं धर्मरहस्यं, अहो कठोरहृदयता अहो बालहत्यायामपि निरपेक्षता अहो ! | लोकापवादेऽप्यभीरुकता अहो निर्दयात्मकता, इत्यादि पित्रादिभिस्तत्स्वरूपमवगत्यागतैर्नृपमन्त्र्यादिद्भिश्च | सर्वशक्त्योक्तोऽपि स यावन्न जहाति निजाग्रहं तावदवादीदुद्यत्क्रोधकरालः क्ष्मापालः - भोः कदाग्रहैकदोष ! Jain Educatiotional 100711 १९ गाथा यां दिग्विरतो महा नन्दचरितम् ॥ ११२ ॥ w.jainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ तदोषध्यनानयने यद्ययं शिशुर्विपत्स्यते तदा त्वां सकुटुम्बं सर्वखापहारदण्डपूर्व जीवनिग्राहं निगृहीष्ये, सोऽप्यूचे-देव! सर्वखात्सर्वकुटुम्बात्प्राणेभ्योऽपि च प्रियतमोऽयं तनयः, तद्विपत्तावपि निरपेक्षतायां का नामान्यापेक्षा का नाम चैषा विभीषिका तस्माद्यद्भवति तद्भवतु परं स्वीकृतव्रतं खल्पमपि कल्पान्ते नातिचरामि सर्वथा-द्रविणप्राणपुत्रादि, सुलभं हि भवे २। स्यादनन्तैरपि भवैजैनधर्मस्तु दुर्लभः ॥१॥ सर्वखप्राणपुत्रादेर्नाशे किमपि तद्भवे । दुःखं भवेष्वनन्तेषु, धर्मध्वंसे तु दुस्सहम् ।।२॥ एवं तात्त्विकसात्त्विकमुकुटायमाने तस्मिन् वद8 माने धर्मेकाग्रतया आकृष्टिविद्ययेवाकृष्टायाः शासनदेव्या वाग् दिव्याऽऽविर्बभूव-भोः कुमार ! सत्त्वैकसार !18 दर्शय सर्वेषां स्वधर्मदायमहिमानं निमानं सिचख वकरामृतरसेनैनं बालं यथाऽसौ प्रोज्जीवति तत्कालं, ततो विस्मयाद्वयभाजने समग्रजने सिक्तोऽसौ कुमारेण खपाणिपावितनीरेण जातश्च तरसा सुधारसाभिषिक्त इव सुव्यक्तचेतनः प्रमुदितश्च प्रोचैः सर्वोऽपि जनः अजायन्त वर्धापनादिमहोत्सवाः प्रावर्त्तन्त सर्वतोऽपि कुमा-1 राद्भुतप्रशंसारवाः-ऐकायमाहात्म्यमहो?, महीयः किञ्चिदद्भुतम् । येनैवं धर्मनिर्वाहः, पुत्रप्रोज्जीवनाद्यपि॥१॥ खल्पमात्रकृतेऽप्येके, त्यजन्ति तृणवतम् । दृढव्रताः केचिदेवं, विकटे सङ्कटेऽप्यहो ॥ २॥ अपरेयुः स्मृतप्राक्| पुत्रादिवृत्तान्ततान्तखान्तकुमुद्रतीकान्तप्रेरितः स खगत्या गतवान् महाविदेहं प्रणतिपूर्व पृष्टवांश्च जिनश्रेष्टं |श्रेष्ठ्यादिप्राग्भवसन्देह, स्वाम्यप्यूचे-धन्यपुरे सुधनो नाम धनी धनश्रीगॅहिनी धनावहश्च तस्य बालवयस्यः, तौ प्रीत्या सहोदराविव सहैव व्यवहरतः सुश्राद्धतया शुद्धव्यवहारतः, अन्तरा २ तु क्रयविक्रयादौ विटभट्ट Jain Education a l For Private Personel Use Only M ainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ डिम्भाद्यर्पणखगृहव्यापारणादिना सुधनः सुहृद्वस्त्वितस्ततो व्ययति, अविश्वासास्पदेन च तेन सुहृच्चित्तं १९गाथाति०सूत्रम् भूयस्तरं दूयते मैत्रीभङ्गभिया तुन किश्चित् प्रतिब्रूते, सुधनेन चैवमसद्ध्ययेन विनाशितं तस्य द्रम्मशतं, यां दिग्वि | एकेन च वणिक्प्रवेकेन सहव्यवहारादितस्ततो मिलितास्तस्य देया विंशतिद्रम्माः, सद्योऽनर्पणात्स्वल्पत्वा-17 रतौ महा॥११३॥ |दिना पुनरुत्तमर्णानामार्गणाच सुधनसन्निधौ स्थिताः, अन्येन च लभ्यधनप्रदानेऽधिकं द्रम्मदशकभ्रान्त्या दत्तं नन्दच| पश्चाज्ज्ञातं सुधनेन परं लोभान्न प्रत्यर्पितं-लोभः क्षोभकरः कस्य, न स्याद्धर्मवतोऽपि हि । यः सूक्ष्मसम्प-18 रितम् रायाख्यगुणस्थानेऽप्यवाप्यते॥१॥ एतच शल्यत्रयं व्यवहारशुद्धिप्रसिद्धिमत्तया गुरोः पुरोऽपि सम्यग् नालोचितंसमर्थोऽप्यसमर्थोऽसौ, विविक्तोऽप्यविविक्तहत् । वशत्या दुःस्थधर्मिष्टोद्धारमारचयेन यः॥१॥ इति ध्यात्वा | सुधनेनावमसमये सीदतः परमधार्मिकसाधर्मिकस्य दत्तं द्रम्मशतं तदुपजीवनेनासौ यावज्जीवमुवाह सुखनि४ वाहतां, समयदत्तं हि जलदजलवत्खल्पमप्यनल्पफलवत्, उक्तञ्च-"करचलुअपाणिएणवि अवसरदिन्नण मुच्छि अं जिआइ । पच्छा मुआण सुंदरि! घडसय दिनेण किं तेण?॥१॥" क्रमात्ते समाप्तायुष्काः सुधनो धनश्रीस्तत्सुहृत्तौ वणिजौ साधर्मिणश्च षडप्याराद्धश्राद्धधर्मेण सौधर्मे गताच्युताश्च धनदत्तकुमुद्वत्यौ तत्पुत्राश्च ॥११३॥ | चत्वारो जज्ञिरे, प्राग द्रम्मशतविनाशेनाद्यपुत्रापितुः सर्वखनाशाद्यासीत् , तेन च प्रागेकस्य श्राद्धस्य वाणि-1 ज्यविषयाद्यनुत्सायमात्सर्यतो व्यसनिकलङ्कप्रदानायसनित्यं तं प्रत्येव विद्विष्टतया सद्यः किमयं न म्रियत इति दुर्ध्यानाचाल्पायुष्कं तस्याजनिष्ट, मध्यमात्मजयोः प्राग देयमियद्गुणं जातं, प्रागद्रम्मशतोपकृतस्त्वं कोटा Jain Education L o a For Private & Personel Use Only Chainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ दोद्भूतमहानन्दन सनिहितसुरकृता, पत्य यातितदा साधित शतसहस्रलक्षकोटि कोटीपूरणाद्यकृथाः-जघन्यतो दशगुणमृणं घातादि वा पुरःद्वेष तु शतसहस्रलक्षकोटिगुणाद्यपि ॥१॥कुमुदत्याः खगृहमहिषीप्रसूतपड्डकयोः कोऽप्येतावपहृत्य याति तदा साध्विति प्राग दुर्ध्यानाजातमात्रापत्यद्वयवियोगोऽजनि, देयलभ्यनभोगीस्तु संनिहितसुरकृता, एवं मध्यमश्रेष्ट्यात्मजयोः स्थानाद्यपि खामिनोक्तम् , इत्यहद्वाकसुधाखादोद्भूतमहानन्देन स्वस्थानमागत्य श्रीजिनोदिते सम्यगनिवेदिते निर्विण्णाः पित्रादयः प्रपन्नाश्च प्रव्रज्यां, महानन्दोऽपि तो सोदरी धर्मधनप्रदानादिना प्रमोदमेदुरौ विधाय समये च दीक्षामादाय माहेन्द्रे माहेन्द्रसमः सुरोत्तमः समभूत्, ततश्युतश्च सेत्स्यति । इति दिग्विरतिव्रतं दिशां, बहुसङ्केपविधेः प्रपद्य भोः। विधरेऽपि विधाय धीरतां, प्रतिपालय धनदत्तपुत्रवत् ॥१॥ ॥ इति षष्ठवते महानन्दनिदर्शनम् ॥ | उक्तं षष्ठं व्रतमथ भोगोपभोगाभिधानं सप्तमं गुणवतं तुद्वितीयं, तच्चोपभोगपरिभोगव्रतमित्यप्युच्यते अर्थस्यैक्यात, इदं द्विधा-भोगतः कर्मतश्च, तत्र भोगो द्विविध:-उपभोगपरिभोगभेदात्, यदेकवारमेवान्तर्वा भुज्यते तस्याहारभक्षणार्हकुसुमादेर्भोगः, उपभोग उपशब्दस्य सकृदर्थत्वादन्तरर्थत्वाच, यच्च पौन:पुन्येन बहिर्वा भुज्यते तस्य भवनाङ्गनादेभी(परिभोगः परिशब्दस्यासकृदर्थवाहहिरर्थत्वाच, यदाह-"उवभोगे विगईओ तंबोलाहा. रपुप्फफलमाई। परिभोगे वत्थसुवन्नमाइअं इत्थिगेहाइ ॥१॥" श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाहारभोजिना भाव्यं, तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्ती बहुसावद्यान्मद्यामिषानन्तकायादीन् वर्जयता in Educat i onal For Private & Personel Use Only ww.jainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ LSECREve श्राद्धप्र- तिसूत्रम् | १९गाथायां दिग्विरतो महानन्दचरितम् ॥११४॥ प्रत्येकमिश्रसचित्तादीनां प्रमाणं कार्य, भणितं च-"निरवजाहारेणं १ निज्जीवेणं २ परित्तमीसेणं ३ । अत्ताणु- संधणपरा सुसावगा एरिसा हुंति ॥१॥” एवमुत्सवादिविशेषं विना सफुम्भतकरणत्किङ्किणीकमणिसुवर्णखचितदुकूलरणन्नूपुरादिपरिधानमुकुटादिवन्धनशिरोवेष्टनाञ्चलोर्ध्वमुखन्यसनादिनाऽत्यन्तचेतोगृङ्ख्यन्मादजना- | पवादादिजनकमत्युटवेषवाहनालङ्कारादिकमपि श्रावको वर्जयेत्, यत उक्तम्-"अइरोसो अइतोसो अइहासो दुजणेहि संवासो । अइउन्भडो अ वेसो पंचवि गरुअंपि लहुअंति ॥१॥” अतिमलिनातिस्थूलहखस|च्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलत्वकार्पण्यादिना जनापवादोपहसनीयतादि स्यादतः स्ववित्तवयोsवस्थानिवासस्थानकुलाद्यनुरूपं वेषं कुर्यात् , उचितवेषादावपि प्रमाणनैयत्यं कार्यम् , एवं दन्तकाष्ठाभ्यङ्गतैलोद्वत्तेनमजनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेस्तथौदनसूपस्नेहशाकपेयाखण्डखाद्याद्यशनपानखादिमखादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्य, शेषं च त्याज्यमानन्दादिसुश्रावकवत्, कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं, तदशक्तावप्यत्यन्तसावद्यविवेकिजननिन्द्यमद्यविक्रयादिकर्म वर्जनीयं, शेषकर्मणामपि प्रमाणं करणीयं, यतः-"रंधणकंडणपीसणदलणं पयणं च एवमाईणं । निच्चपरिमाणकरणं अविरइबंधो जओ गुरुओ ॥१॥" अत्र सूत्रकृद् गाथामाहमजंमि अ मंसंमि अ पुप्फे अ फले अ गंधमल्ले आउवभोगपरीभोगे बीअंमि गुणवए निंदे ॥२०॥ मखादिमादेस्यक्तमशवकर्मप्रवृत्तिमता भावयतः-"रंधणक ॥११४॥ Jain Education final For Private & Personal use only hjainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ 'मजमी'ति ॥ मयं-मदिरा,तच द्वेधा-काष्ठोद्भवं पिष्टोद्भवंच,मद्यस्य च प्रथममुपन्यासो बहुदोषाश्रयत्वात् महाऽनर्थहेतुत्वाच, यदाह-"गुरुमोहकलहनिद्दापरिभवउवहासरोसमयहेऊ । मजं दुग्गइमूलं हिरिसिरिमइधम्मनासकरं ॥१॥श्रूयते किल शाम्बेन, मद्यादन्धंभविष्णुना। हतं नृपकुलं सर्व, प्लोषिता च पुरी पितुः॥२॥" मांसं वेधा-जलचरस्थलचरखचरजन्तद्भवभेदाचर्मरुधिरमांसभेदाद्वा, एतदप्यतिदुष्टं, यदाहु:-"पंचिंदिअवहभूअं मंसं दुग्गंधमसुइबीभत्थं । रक्खपरितुलिअभक्खगमामयजणयं कुगइमूलं ॥१॥ आमासु अ पक्कासु अ विपञ्चमाणासु मंसपेसीसु । सययं चिअ उववाओ भणिओ निगोअजीवाणं ॥२॥” योगशास्त्रेऽपि-"सद्य:-18 संमूञ्छितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं, कोऽश्नीयात् पिशितं सुधीः ? ॥ १॥” सद्यो-जन्तुविशसनकाल एव संमृञ्छिता-उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तान:-पुनः पुनभेवनं तेन दूषितमिति तद्वृत्ती व्याख्या, सूत्रगाथायां चशब्दान्मध्वादिशेषाभक्ष्यद्रव्याणामनन्तकायानां च परिग्रहः, तत्राभक्ष्य द्रव्याणि द्वाविंशतिस्तथाहु:-"पंचुंवरि ५ चउ विगई ९हिम १० विस ११ करगे अ १२ सवमट्टी अ १३। रयISणीभोअणगं चिय १४ बहुवीअ १५ अणंत १६ संधाणं १७ ॥१॥ घोलवडा १८ वायंगण १९ अमुणिअना-15 IS|माणि फुल्लफलयाणि २०॥ तुच्छफलं २१ चलिअरसं २२ वजह दवाणि बाबीसं ॥२॥” व्याख्या-पाचोदुम्बरी-15 वट १ पिप्पलो २ दुम्बर ३ प्लक्ष ४ काकोदुम्बरीफल ५ रूपाऽसौ मशकाकारसूक्ष्मबहुजीवनिचितत्वादूनीया ५, लौकिका अपि पेटु:-"कोऽपि कापि कुतोऽपि कस्यचिदहो चेतस्यकस्माजनः, केनापि प्रविशत्युदुम्बरफल आ.प्र.सू. २०११ For Private Personal Use Only N ainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ श्राद्धप्र- प्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते, निष्पिष्टे परिगालिते विदलिते नि २०गाथातिसूत्रम् | त्यसौ वा न वा ॥१॥” चतस्रो विकृतयो-मद्य १ मांस २ मधु ३ नवनीत ४ रूपास्तद्वर्णानेकजीवसंमूर्च्छनात्,| वृत्ता तथा चाह:-"मजे महंमि मंसंमि, नवणीअंमि चउत्थए । उप्पजंति चयंति अ, तवण्णा तत्थ जंतुणो॥१॥" भक्ष्यवि॥११५॥ | परेऽपि-"मद्ये मांसे मधुनि च, नवनीते तक्रतो बहिनीते । उत्पद्यन्ते विलीयन्ते, सुसूक्ष्मा जन्तुराशयः॥शासप्त चारः | ग्रामे च यत्पापमग्निना भस्मसात्कृते । तदेतज्जायते पापं, मधुबिन्दुप्रभक्षणात् ॥२॥” मद्यमांसे प्राग्व्याख्याते, मधु माक्षिकं १ कौत्तिकं २ भ्रामरं ३ चेति त्रिधा, नवनीतं चतुर्धा गो १ महिष्य २जै ३डका ४ सम्भवभेदात्, एवं ९, हिमं शुद्धासङ्ख्येयाप्कायरूपत्वात् १०, विषं मन्त्रोपहतवीर्यमप्युदरान्तर्वतिगण्डोलकादिजीवघातहेतत्वान्मरणसमये महामोहोत्पादकत्वाच ११, करका असङ्ख्याप्कायिकत्वात्, नन्वेवमसङ्ख्याप्कायमयत्वात्पा-IST नीयस्याप्यभक्ष्यत्वं ?, सत्यं, परं पानीयेन विना निर्वाह एव न स्यात्, करकादीन् विना तु न कश्चिदनिर्वाह तत एव निषिद्धा न पुनः पानीयं, तदपि सामय्यां श्रावकस्य प्रासुकमेवोचितं १२, सर्वाऽपि मृत्तिका उदरान्तदेदुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तस्वादिना मरणाद्यनर्थकारित्वात् , सर्वग्रहणं खटिकादितद्भेदपरिहारार्थ, तहक्षणस्यामाश्रयादिदोषजनकत्वात् , मृत्तिकाग्रहणमुपलक्षणं तेन सुधाद्यपि वर्जनीयं, तद्भक्षणादनशाटाद्यनर्थ है ॥११॥ सम्भवात् , दृश्यन्ते हि मृत्तिकादिभक्षणव्यसनिनामबलतापाण्डुरोगदेहदौर्बल्याजीर्णश्वासक्षयरोगादयो महानर्था मरणान्ताः, सचित्तमृत्तिकादिभक्षणे चासख्येयपृथिवीकायविराधनाद्यपि, एवं तर्हि लवणमप्यसङ्ख्य JOjainelibrary.org Jain Education Page #297 -------------------------------------------------------------------------- ________________ पृथिवीकायात्मकत्वात्त्याज्यं ?, सत्यं, किन्तु सर्वथा तत्त्यागे गृहस्थस्य न निर्वाहः, सचित्तं पुनस्तद्भोजने त्यजति, विवेकिनो हि भुञ्जाना यदि लवणं गृह्णन्ति तदा प्रासुकमेव नत्वितरत्, प्रासुकत्वं च तस्याश्यादिप्रबलशस्त्रयो। गेनैव संभवति न त्वन्यथा, पृथिवीकायजीवानामसख्येयत्वेनात्यन्तसूक्ष्मत्वात् , तथा च पञ्चमाले एकोनविंशे शते तृतीयोद्देशक निर्दिष्टोऽयमर्थ:-"वज्रमय्यां शिलायां स्वल्पपृथिवीकायस्य वज्रलोष्ठकेनैकविंशतिं वारान पेषणे सन्त्येके केचन जीवा ये स्पृष्टा अपि नेति"१३, रजनीभोजनं बहुविधजीवसम्पातसम्भवेनैहिकपारलोकिकानेकदोषदृष्टत्वात्, यदभिहितं-"मेहं पिपीलिआओ हणंति वमणं च मच्छिआ कुणइ । जुआ जलोदरंतु कोलिअओ कोढरोगं च ॥१॥ वालो सरस्स भंगं कंटो लग्गइ गलंमि दारुं च । तालुमि विंधइ अली वंजणमज्झमि भुजतो ॥१॥” निशीथचूर्णावपि-"गिहकोकिलअवयवसंमिस्सेण भुत्तेण पोहे किल गिहकोहला संमुच्छन्ति ।” एवमत्रान्तर्विषमिश्रसदिलालामलमूत्रवीर्यपातादिना मृत्याद्यपि, तथा-"मालिंतिमहिअलं जामिणीसु रयणीअरा समतोवि । छल्लंति य ते हु फुडं रयणीए भुञ्जमाणं तु ॥१॥ जीवाण कुंथुमाईण घायणं भाणधोअणाईसु । एमाइ रयणिभोअणदोसे को साहिलं तरइ ? ॥२॥ उलूककाकमार्जारगृध्रशम्बरशूकराः। अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात्॥३॥” इत्यादि, परेऽपि पठन्ति-"मृते खजनमात्रेऽपि.मृतकं जायते किल । अस्तंगते दिवानाथे, भोजनं क्रियते कथम् ॥१॥ रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च। रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम् ॥ २॥ नोदकमपि पातव्यं, रात्रावत्र युधिष्ठिर !। तपखिना विशेषेण, For Private Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ ११६॥ Jain Education गृहिणा च विवेकिना ॥ ३ ॥ ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ॥ ४ ॥" स्कन्दपुराणे रुद्रप्रणीत कपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपि - " एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् । अनस्त भोजनो नित्यं, तीर्थयात्राफलं भजेत् ॥ १ ॥" रात्रौ भोजनकारिणां च कथं नामाचमनेऽपि शुद्धिः, यतः - " त्रयीतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं, शुभं कर्म समाचरेत् ॥ १॥ नैवा|हुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥ २ ॥” आयुर्वेदेऽपि"हृन्नाभिपद्मसङ्कोचश्चण्डरो चिरपायतः । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥ १ ॥” तस्माद्विवेकिना | रात्रौ चतुर्विधोऽप्याहारः परिहार्यः, तदशक्तौ त्वशनं खादिमं च त्याज्यमेव, खादिमं पूगीफलाद्यपि दिवा सम्यक शोधनादियतनयैव गृह्णाति, अन्यथा त्रसहिंसादयोऽपि दोषाः, मुख्यवृत्त्या च प्रातः सायं च रात्रि - प्रत्यासन्नत्वाद्वे द्वे घटिके भोजनं त्यजेद्, यतः - "अहो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् । निशा भोजनदोष| ज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥ १ ॥ " अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहूर्त्तप्रमाणं नमस्कार सहितमुच्यते, जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति तदाऽपि सूर्योदयास्तनिर्णयमपेक्षत एवाऽऽतपदर्शनादिना, अन्यथा रात्रिभोजनदोषः, अन्धकार भवनेऽपि व्रीडया प्रदीपाकरणादिना त्रसादिहिंसा नियमभङ्गमायामृषावादादयोऽधिकदोषा अपि, यतः - " न करेमित्ति भणित्ता तं चैव निसेवए पुणो पावं । पञ्चक्खमुसावाई मायानिअ | डीपसंगो अ ॥ १ ॥ पावं काऊण सर्व अप्पाणं सुद्धमेव वाहरई । दुगुणं करेइ पावं बीअं बालस्स मंदत्तं ॥२॥ " tional २० गाथावृत्तौ अ भक्ष्यवि चारः ॥११६॥ w.jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ रात्रिभोजननियमाराधनविराधनयोर्मित्रत्रयदृष्टान्तो यथा-एकत्र ग्रामे श्रावकभद्रकमिथ्यादृष्टयस्त्रयः सुहृदो वणिजः, तेऽन्यदा जैनाचार्यान्तिके गताः, तैश्च रात्रिभोजनवर्जनादिदेशनां चक्रे, ततः श्राद्धेन रात्रिभोजनकन्दमूलाद्यभक्ष्यनियमः श्राद्धकुलोद्भवतया सोत्साहयैव जगृहे, भद्रकेण च बहु बहु विमृश्य रात्रिभोजनमेव नियमयामाहे, मिथ्यादृष्टिस्तु न प्रतिबुद्धः कदाग्रहग्रस्तत्वात्, यतः-"आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तियत्र तत्र मतिरेति निवेशम् ॥ १॥” तदनु श्रावकभद्रकयोः कुटु म्बेऽपि रात्रिभोजन नियमपरे अभूतां, गृहेशानुसारिणी हि गृहव्यवस्था, आस्तिकश्च क्रमात् प्रमादबहुलतया स्वनियमे शिथिलादृतिस्तत्तत्कार्यव्याकुलतायां प्रातः सायं च त्याज्यघटीद्वयमध्येऽपि भुते क्रमात्सूर्येऽस्तं गतेऽ. पि, सम्यनियमाराधकभद्रकादिभिनोंदितस्तु सम्प्रति दिवस एवास्ति क रात्रिरित्यादि प्रत्याह, तदनुसारेण कासकलं तत्कुटुम्बमपि तथैव जातं, अहह ! गृहखामिनः प्रमादबहुलतायां पापप्रसङ्गवृद्धिः, अन्यदा किश्चिन्नृपा-18 दिष्टकार्यव्यग्रतया प्रातमध्याहेऽप्यभुक्तौ सायं सहैव द्वौ यावत् कथमपि भोक्तुं गृहमागतौ तावदुत्सूरोऽभवत् , || ततः सुहृदादिभिरत्यर्थ कदर्थितोऽपि भद्रको नाभुव, यत:-"अप्पहिअंकायचं जइ सका परहिअंपि काय।। अप्पहिअपरहिआणं अप्पहिअं चेव कायचं ॥१॥" श्रावकस्तु निःशूकतया किञ्चिदन्धकारप्रसरेऽपि यथेच्छं। बुभुजे, तदा च तदात्तदुष्कृतादिव मूर्भः पतिता यूका तेनाहारान्तराहारिता ततोऽसौ जलोदरमहाव्याधिना-18 | त्यन्तं बाधितो मृत्वा निशाभोजननियमभङ्गात्क्रूरो मार्जारोजनि, ततश्च दुष्टेन शुना कर्थ्यमानो विपद्याय-13 in Education m ana For Private Personel Use Only (Odainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सून श्राद्धजायन भद्रकदेवेन रहसि स्वस्वरूपज्ञापनप्रायोजयते हिताय, गुह्यं निगृहति गुणान् महानग्रहाय | ॥११७॥ नरके उदपद्यत, रजनीभोजनप्रसक्तो मिथ्याव्यपि कदाचित्किंचिद्विषमिश्राहारभुत्तया शार्ट शादं त्रुटदअनिवि-18/२०गाथाडपीडया मृतो मित्रवत्तथैव मार्जारो नारकश्चाभूत,भद्रकस्तु सम्यनियमाराधनातःसौधर्म महर्द्धिः सुरोऽभूत्,181 यां रात्रिश्राद्धजीवश्च नरकोद्वृत्तो निःस्वद्विजस्य तनूजोऽजनि श्रीपुञ्जनामा, मिथ्यात्विजीवश्च तल्लघुभ्राता श्रीधराभिधः, भोजने इतश्चोपयुक्तेन भद्रकदेवेन रहसि स्वस्वरूपज्ञापनप्राग्भवकथनपूर्व प्रतिबोध्य रात्रिभोजनाद्यभक्ष्यनियमं ग्राहिती | मित्रत्रयतौ तत्प्रतिपालने दृढीकृतौ च, यतः-"पापानिवारयति योजयते हिताय, गुह्यं निगृहति गुणान् प्रकटीकरोति। दृष्टान्तः आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥१॥" पित्राद्यैस्तु कदाग्रह निग्रहाय सर्वथा भोजनं निषिडं, तयोर्लङ्घनत्रयं जातं, तृतीयरात्राववहितभद्रकसुरेण तन्नियममहिमवृद्ध्यै तत्र धात्रीपतेरात्यन्तिकी जठरव्यथा विचक्रे, यथा यथा भिषगज्योतिषिकमात्रिकादयःकिञ्चिदुपचेरुस्तथा तथा सा घृतसिक्तज्वालेवावर्द्धततमां, ततो मन्त्र्यादिषु किंकृत्यमूढेषु हाहारवपरेषु पौरेषु च दिवि दिव्या वागभूत्-भो! भो! निशाभोजनवर्जनादिदृढधर्मश्रीपुञ्जहस्तस्पर्शेनवास्य राज्ञः पाटवं भावि नान्यथा कथमपीति, ततः कोऽत्र पुरे श्रीपुञ्ज इति विमृशत्सु सचिवादिषु केनाप्युक्तं निःखविप्रपुत्रः खनियमदााल्लङ्घनत्रयेऽप्यक्षुभितः श्रीपुन: शिशुरेकोऽस्ति स एवायं सम्भवीति, ततः सम्भावनामात्रेणाप्यमात्रबहुमानेनाहृतः सचिवाथैः स श्रीपुञ्जः, ॥११७॥ सपद्यागतश्च सोत्साहमुच्चैराह-यदि मदाराध्यमानयामिनीभोजनादिनियममाहात्म्यमस्ति तदानीमिदानीमेवास्य राज्ञः सर्वाङ्गव्यथा सर्वधाऽप्युपशाम्यतु, इत्युक्तिपूर्वमूर्वीशं स खहस्तस्पर्शेनैव झटिति पटूचक्रे, ततस्तुष्टेन राज्ञा Jain Education na For Private Personel Use Only ( O jainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ श्रीपुञ्जाय पञ्चशतीग्रामाधिपत्यं प्रादायि, तद्वचनाच्च नृपायैस्तत्पित्राद्यैरन्यैरपि भूयोभिर्विभावरीभोजनादि न्ययम्यत, एवं जिनधर्म प्रभावयंश्चिरं भुक्तपञ्चशतीग्रामसाम्राज्यः श्रीपुनः श्रीधरेण साई सौधर्म प्राप्तास्त्रयोऽपि च क्रमात्सिद्धीः॥ ॥ इति रात्रिभोजने मित्रत्रयसम्बन्धः ॥ बहुबीजं पम्पोटकादिकमभ्यन्तरपुटादिरहितकेवलबीजमयं तच्च प्रतिबीजं जीवोपमर्दसम्भवादर्जनीयं, ये|| त्वाभ्यन्तरपुटादिसहितबीजमयं दाडिमदिन्दुरकादि तन्नाभक्ष्यतया व्यवहरन्ति १५, अनन्तकायिकानि अनन्त जन्तुजातघातपातकहेतुत्वात् , यतः-"नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणा, यक्ष्याद्या ज्वलनो प्रायथोत्तरममी सङ्ख्यातिगा भाषिताः। तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथानुक्रम, सर्वेभ्यः शिवगा| अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः॥१॥” एतानि च व्यक्त्याऽग्रे दर्शयिष्यन्ते १६, सन्धानं निम्बुकबिल्विकादीनामनेकजीवसंसक्तिनिमित्तत्वात्, सन्धानस्य च व्यवहारवृत्त्या दिनत्रयात्परतोऽभक्ष्यत्वमाचक्षते १७, | घोलवटकानि-आमघोलमिश्रवटकानि उपलक्षणत्वादामगोरससंपृक्तद्विदलानि च केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात् , उक्तञ्च संसक्तनिर्युक्तो-“सवेसुवि देसेसुं सवेसुवि चेव तहय कालेसु । कुसिणेसु आमगोरस Jain Educat i onal W ww.jainelibrary.org tol 10 Page #302 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥११८॥ Jain Education जुत्तेसु निगोअपंचिंदी || १ ||" द्विदललक्षणं त्वेवमाहु:- "जंमि उ पीलिजंते नेहो नहु होइ विंति तं विदलं | विदलेवि हु उपपन्नं नेहजुअं होइ नो विदलं ॥ १ ॥” इति १८, वृन्ताकानि निद्राबाहुल्यमदनोद्दीपनादिदोषपो|षकत्वात्, पठन्ति च परेऽपि - "यस्तु वृन्ताककालिङ्गमूलकानां च भक्षकः । अन्तकाले स मूढात्मा, न स्मरि| ध्यति मां प्रिये ! ॥ १ ॥” इति १९, अज्ञातनामानि पुष्पाणि फलानि च, अज्ञानतो निषिद्धपुष्पफलेषु प्रवृत्तौ व्रत भङ्गसम्भवाद्विषपुष्पफलेषु तु प्रवृत्तौ जीवितस्यापि नाशाद्, बंकचूलपल्लीपति सार्थिकवत् २०, तुच्छफलं मधुकजम्बूबिल्वादेः, उपलक्षणत्वाच्च तुच्छं पुष्पं करीरारणिशिशुमधूकादेः, तुच्छं पत्रं प्रावृषि तन्दुलीयकादेव बहुजीवसंमिश्रत्वात्, यद्वा तुच्छफलमर्द्धनिष्पन्न कोमलचवलकमुद्गसिङ्गादिकं तद्भक्षणे हि न तथाविधा तृतिर्विराधना च भूयसी २१, चलितरसं कुथितान्नं पर्युषितद्विदलपूपिकादि अनेकजन्तु संसक्तत्वात् उपलक्षणत्वात्पुष्पितौदन पकान्नादि दिनद्वयातीतदध्याद्यपि च, अथ पर्युषितद्विदलादौ कुथितत्वादिना जीवसंसक्तेर्गम्यत्वात् परिहार्यत्वमस्तु दिनद्वयातीते दभि जीवसंसक्तिः कथमवगम्यते ?, उच्यते, शास्त्रप्रामाण्यात्, तथा चोक्तम्- "जइ मुग्गमासमाई विदलं कञ्चभि गोरसे पडइ । ता तसजीवुप्पत्तिं भणति दहिएवि दुदिणुवरि ॥ १ ॥” हारिभद्रदशवैकालिक वृहद्वृत्तावपि - "रसजास्तकारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ती”ति, श्रूयते |च धनपाल पण्डितस्य प्रतिबोधनार्थमागतेन तद्बन्धुना शोभनेन मुनिना दिनद्रयातीते दभ्यलक्तकपुम्भकेन जीव| दर्शनं ततस्तत्प्रतिबोधभवनं च २२, निषिद्धं चाभक्ष्यं ब्रह्माण्डपुराणेऽपि - "अभक्ष्यभक्षणाद्दोषात्कण्ठ रोगः | २० गाथायां अभक्ष्यविचारः ॥११८॥ jainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ प्रजायते" शान्तातपोक्तशास्त्रेऽपि-"अभक्ष्यभक्षणादेव, जायन्ते कृमयो हृदि।” इति द्वाविंशत्यभक्ष्यस्वरूपम् ॥ अनन्तकायिका आर्यदेशप्रसिद्धा द्वात्रिंशत् , तदाहु:-"सवा य कंदजाई सूरणकंदो अ१ वजकंदो अ॥ अल्लहलिद्दा य ३ तहा अलं ४ तह अल्लकचूरो५॥१॥ सत्तावरी ६ बिराली ७ कुंआरि ८ तह थोहरी ९ गलोई अ १० लसुणं ११ वंसकरिल्ला १२ गज्जर १३ लूणो अ १४ तह लोढा १५॥२॥ गिरिकण्णि १६ किसलपत्ता १७ खरिंसुआ १८ थेग १९ अल्लमुत्था य २० तह लोणरुक्खछल्ली २१ खिल्लहडो २२ अमयवल्ली अ २३ ॥३॥ मूला २४ तह भूमिरुहा २५ विरुहा २६ तह टक्कवत्थुलो पढमो २७ । सूयरवल्लो अ २८ तहा पल्लंको २९ कोम-181 18 लंबिलिआ ३० ॥ ४ ॥ आलू ३१ तह पिंडालू ३२ हवंति एए अणंतनामेणं । अन्नमणंतं नेअं लक्खणजुत्तीइ8 समयाउ ॥ ५॥" व्याख्या-सर्वैव कन्दजातिरनन्तकायिका, तत्र कांश्चित्कन्दान् व्याप्रियमाणत्वान्नामतो दर्श-18 यति-सूरणकन्दः-अर्शीघ्नः कन्दविशेषः१ वज्रकन्दः २आर्द्रहरिद्रा ३ आर्द्रकंशृङ्गबेरम् ४ आर्द्रकचूरकः ५ शता-1 वरी ६ बिरालिके वल्लीभेदी ७ कुमारी-मांसलप्रणालाकारपत्रा ८ 'थोहरी' लुही तरुः९ गडूची-वल्लीविशेषः १० लशुनं-कन्दविशेषः ११ वंशकरेल्लानि १२ गर्जरकाणि १३ लवणको-वनस्पतिविशेषो येन दग्धेन सज्जिका निष्पद्यते १४ लोढकः-पद्मिनीकन्दः १५ गिरिकर्णिका-वल्लीविशेषः १६ किशलयरूपाणि पत्राणि प्रौढपत्रादर्वाग्बीजस्योत्थानावस्थालक्षणानि सर्वाण्यपि १७ खरिंशुकाः १८ थेगश्च कन्भेदः १९ आद्रमुस्ता २० लवणापरपर्यायस्य भ्रमरनानो वृक्षस्य च्छविः-त्वम् न त्वन्येऽवयवाः २१ खिल्लुहडो-लोकप्रसिद्धः कन्दः २२ अमृतवल्ली Jain Education Olmal . For Private Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ श्राद्धनति०सूत्रम् ॥११९॥ वल्लीविशेषः २३ मूलकः प्रसिद्धः कन्दः, तस्य त्याज्यत्वं महाभारतादावप्यवादि-"रसोनं गृञ्जनं चैव, पलाण्डुः २०गाथा| पिण्डमूलकम् । मत्स्यमांसं सुरा चैव, मूलकस्तु ततोऽधिकः ॥१॥ पुत्रमांसं वरं भुक्तं, न तु मूलकभक्षणम् ।। यां अभभक्षणान्नरकं गच्छेद्वर्जनात्वर्गमाप्नुयात् ॥ २॥” २४, भूमिहाणि-छत्राकाराणि वर्षाकालभावीनि भूमिस्फोट- क्ष्यविचारः कानीति प्रसिद्धानि २५, विरूढानि-अङ्करितानि द्विदलधान्यानि २६, टङ्कवास्तुल:-शाकविशेषः, स च प्रथमोद्त एवान्तकायिको न तु छिन्नप्ररूढः २७, शूकरसज्ञितो वल्लः शूकरवल्लः स एवानन्तकायिको म तु धान्यवल्लः २८, पहयङ्कः शाकभेदः २९, कोमलाम्लिका-अबद्धास्थिका चिश्चिणिका ३०, आलुक ३१ पिण्डालुको कन्दभेदौ ३२, न चैत एवानन्तकायाः किन्तु "गूढसिरसंधिपवं समभंगमहीरगं च छिन्नरुहं । साहारणं सरीरं तविवरीअंच पत्तेअं॥१॥” इत्यादिसिद्धान्तोक्ततल्लक्षणयुक्ता अन्येऽपि ज्ञेया हेयाश्च, यत:-"चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव, सन्धानानन्तकायिके ॥१॥” अनन्तकायाद्यभक्ष्यं चाऽचित्तभूतमपि परिहार्यम् , अथाकादेः स्वयं परेणाचित्तीकृतस्य ग्रहणे को दोषः?, उच्यते, निःशूकतालौल्यवृद्धयादिः | परम्परया सचित्ततद्वहणप्रसङ्गवृद्ध्यादिश्च, यथोक्तम्-"इक्केण कयमकजं करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरम्परवुच्छेओ संजमतवाणं ॥१॥” इति द्वात्रिंशदनन्तकायखरूपम् ॥ एते चाभक्ष्यानन्तकायाः सूत्रगा ॥११९॥ थायां चशब्दसूचिता उपयोगित्वात्किञ्चिद्विवृताः, सम्प्रति सूत्रगाथाऽग्रतो व्याख्यायते-"पुप्फे अ फले 'त्ति वर्जनीय पुष्पादीनि बहुविषयत्वात् सूत्रकारः साक्षादपि दर्शयति, तत्र पुष्पाणि चशब्दात्पत्रमूलादीनि फलानि Jain Education a al For Private Personel Use Only ainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ च साकुलानि तुच्छफलव्याख्यायां व्याख्यातानि, एषु मद्यमांसादिषु राजव्यापारादौ वर्तमानेन राजपारवश्यादिना यत्किञ्चित्क्रयणादि कृतं तस्मिन् , अत एव राजव्यापारस्तादृग्धर्मार्जनाभावेन नरकस्यैव हेतुः, पठितं च-"नृपव्यापारपापेभ्यः, स्वीकृतं सुकृतं न यैः । तान् धूलिधावकेभ्योऽपि, मन्ये मूढतरान् नरान् ॥१॥ अधि| कारात्रिभिर्मासैः, माठापत्यात्रिभिर्दिनः। शीघ्रं नरकवाच्छा चेदिनमेकं पुरोहितः॥२॥” एतैश्चानन्तरोदितैमद्यादिभिरन्त गः सूचितो, बहि गस्त्वयं 'गंधमल्ले अत्ति गन्धवासाः कस्तूरीकर्पूरागुरुधूपादयश्च माल्यानिपुष्पमालादयः, उपलक्षणत्वाद्वेषविभूषणाद्यशेषं भोग्यं च, एषु गन्धादिषु कृतप्रमाणेषु विषयभूतेषु प्रागल्याख्यातखरूपे उपभोगपरिभोगाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तन्निन्दामीति विंशतिगाथार्थः ॥ २० ॥ अमुष्मिन् व्रते विंशतिरतिचारास्तेषु पूर्व भोगतः पञ्चातिचारान् प्रतिकाम्यति| सच्चित्ते १ पडिबद्धे २ अप्पोलि ३ दुप्पोलिए अआहारे ४।तुच्छोसहिभक्खणया५पडिकमे देसिअंसवं २१/७ । 'सचित्ते' इति, कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना । खादतः सचित्ताहारः प्रथमोऽतिचारः१,एवं वृक्षात्तत्कालगृहीतं गुन्दादि राजादनादि वा सचित्तान्त/जं पक्कफलं कटाहमेव भक्षयिष्यामि पक्कत्वेन प्राशुकत्वाद्वीजं पुनरप्राशुकत्वात्यक्ष्यामीतिबुद्ध्या मुखे प्रक्षिपतः सच्चित्तप्रतिवद्धाहार: २, अपकम्-अग्निनाऽसंस्कृतम् अपरिणतकणिकादिकं पिष्टमचित्तमित्यादि धिया भक्षयतोऽपको Jan Education For Private Personel Use Only haw.jainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ भाषध्याहारः, अथ पिष्टं कियत्कालं मिश्रं कथं वाऽचित्तं स्यात् ?, उच्यते,चालितं पिष्टमन्तर्मुहर्त्तात्परतोऽचित्तम् , |२२गाथातिसूत्रम् अचालितं तु मिश्र धान्यनखिकाद्यवयवानां परिणतत्वासम्भवात्, मिश्रत्वकालपरिमाणं चैवमाह:-"पणदिण मीसो लुट्टो अचालिओ सावणे अभद्दवए । चउ आसोए कत्तिअ मिगसिरपोसेसु तिणि दिणा ॥१॥ पण||गव्रताति. ॥१२॥ पहर माह फग्गुणि पहरा चत्तारि चित्तवइसाहे । जिट्टासाढे तिपहर अंतमुहत्तं च चालिअओ ॥॥" सचित्ततिलमिश्रयवधानादिरूपसचित्तमिश्राहारोऽप्यस्मिन्नतिचारेऽन्तर्भावनीयः ३, तथा दुष्पकस्य-अर्द्धखिन्नस्य पृथुकचणकतन्दुलयवगोधूमस्थूलमण्डकफलादेः प्रासुकबुद्ध्या भक्षणं दुष्पकौषध्याहारः, इहलोकेऽप्यजीर्णादिप्रत्यपायकारी यावताउंशेन च सचेतनस्तावता परलोकमप्युपहन्ति ४, तुच्छाः-तथाविधतृप्त्यजनकत्वादसारा औष&ध्य:-कोमलमुद्गचपलकादिशम्बिकास्ता भक्षयतस्तुच्छौषधिभक्षणता पञ्चमोऽतिचारः, आह ननु यद्येताः सचे तनास्तर्हि तद्भक्षणं प्रथमातिचारान्न विशिष्यते, अथाचित्तास्तर्हि को नामातिचार:?, सत्यं, किन्तु योऽत्यन्तसावद्यभीरुतया सचित्तं प्रत्याख्याति तेनाचित्ता अप्येता न भक्षणीयाः, लौल्यमात्रनिमित्तत्वात् , न हि बहुनामपि तासां भक्षणे विशिष्य काऽपि तृप्तिरुपजायते, विराधना च महती, अत एव द्वाविंशत्यभक्ष्यमध्ये तुच्छफलशब्देनैता अपि प्रागव्याख्यातास्तस्मादेतासां भक्षणे वस्तुत एतद्बतविराधनारूपोऽतिचारः ५, एते ॥१२०॥ पञ्चातिचाराः सचित्तपरिहारमाश्रित्यात्र प्रतिपादिताः, एवं रात्रिभोजनमद्यमांसादिपरिहारमचित्ताहारं वस्त्रादिपरिमाणनैयत्यं चाश्रित्याप्यनाभोगातिक्रमादिना खधिया खयमभ्यूद्याः, उपलक्षणमात्रत्वादमीषाम् ,एतद्विषये Jain Education i llional For Private Personel Use Only N ainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ श्री. प्र.सू. २१. 'पडिक्कमे' इत्यादि प्राग्वदित्येकविंशगाथार्थः ॥ २१ ॥ अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकर्मादीनि पञ्चदश कर्मादानानि तीव्रकर्मबन्धनिबन्धनानि श्राद्धेनातीचारभूतानि वर्ज्यानि अतस्तेष्वनाभोगादिना यदाचरितं तत्प्रतिक्रमणाय गाथाद्वयमाह - इंगाली वणसाडी भाडी फोडी सुवज्जए कम्मं । वाणिज्जं चैव दंतलक्खरसकेस विसविसयं ॥२२॥ एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं । सरदहतलायसोसं असईपोसं च वज्जिज्जा ॥२३॥ कर्मशब्दः पूर्वार्द्ध प्रत्येकं योज्यः 'इंगाली 'ति, 'एव' मिति, अङ्गारकर्म काष्ठदाहेन नव्याङ्गारकरणं, एवं भ्राष्ट्रकरणेष्टकादिपाककुम्भकारायस्कार स्वर्णकार कृत्याद्यप्यङ्गारकर्म तेन यज्जीवनं तदङ्गारजीविका, एवमग्रेऽपि भाव्यम् १, | छिन्नाच्छिन्न वनपत्र पुष्पफल कन्दमूल तृणकाष्ठकम्बावंशादिविक्रयो वनकच्छादिकरणं च वनकर्म २, शकटशकटाङ्ग - | घटनखेटन विक्रयादि शाकटिककर्म ३, शकटवृषभकर भमहिषखरवेसराश्वादेर्भाटकग्रहणेन भारवाहनं भाटककर्म ४यवचणकगोधूमकरडादेः सक्तदालिपिष्टतन्दुलकरम्बादि खानिसरः कूपाद्यर्थं भूखनन हलखेटनपाषाणघटनादि वा | स्फोटककर्म, योगशास्त्रे तु कणदलनादिवन कर्मतया विवक्षितम् ५। अथोत्तरार्द्धन पंच वाणिज्यान्याहू - 'वाणिज्ज- ' मित्यादि विषयशब्दः प्रत्येकं योज्यः, ततो दन्तविषयं वाणिज्यम्, एवं लाक्षादिष्वपि तत्राकरे दन्तिदन्तघूकादिनखहंसादिरोमचर्मचमरशृङ्गशङ्खशुक्तिकपर्दकस्तूरी पोहीसकादित्रसाङ्गग्रहणं दन्तवाणिज्यं ६, लाक्षाधातकीनी ational Page #308 -------------------------------------------------------------------------- ________________ लवज्रलेपबाय ८, दासज्यम् १०, श्राद्धप्रति.सूत्रम् २२-२३ गाथयो १५ कर्मादानानि ॥१२॥ लीमनःशिलाहरितालवज्रलेपतुबरिपटवासटङ्कणसाबूक्षारादिविक्रयो लाक्षावाणिज्यं ७, मधुमद्यमांसम्रक्षणदुग्धदधिघृततैलादिविक्रयो रसवाणिज्यं ८, दासादिनृणां गवाश्वादितिरश्चां च विक्रयः केशवाणिज्यं ९, विषशस्त्रकुशीकुद्दालादिलोहहलादिविक्रयो विषवाणिज्यम् १०, एतत्पश्चविधवाणिज्यं पूर्वोक्तं पञ्चप्रकारं च कर्म सुश्रावको वर्जयेदिति सण्टङ्कः । 'जंतपीलण'त्ति शिलोदूखलमुशलघरट्टारहटङ्कनादिविक्रयस्तिलेखुसर्षपैरण्डफलातस्यादिपीडनदलनतैलविधानजलयनवाहनादिना यनपीडनकर्म, योगशास्त्रे तु घरहादिय त्रविक्रयो विषवाणिज्यतयोक्तः ११, गवादिकम्बलशृङ्गपुच्छच्छेदनासावेधाङ्कनषण्डनवग्दाहादिउष्ट्रपृष्ठगालनादि च निर्लाञ्छनकर्म १२, गहनदाहे सति भिल्लादयः सुखेन चरन्ति जीर्णतृणदाहे वा नवतृणाङ्करोझेदाद्वादयश्चरन्ति यद्वा दग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादिपुण्यबुद्ध्या कौतुकाद्वाऽरण्येऽग्निप्रज्वालनं दवदानं, श्रूयते हि मरणकाले भिल्लादयो भणन्ति-यथेयन्तो मम श्रेयोऽर्थं धर्मदीपोत्सवाः करणीया इति १३, सरोवरहदतडागादिशोषः सारणीकर्षणेन तत्र धान्यादिवपनार्थ, तत्राखातं सरः खातं तु तडागमित्यनयोर्भेदः १४, वित्तार्थं दुःशीलदासीनपुंसकादेः शुकशारिकामयूरमार्जारमर्कटकुर्कुटकुकुरगाशकरादेश्च पोषोऽसतीपोषः, केचन हि दासीः पोषयन्ति तत्सम्बन्धिनी च भाटीं गृह्णन्ति यथा गोल्लदेशे १५, एषां चानाचरणीयत्वं बहुदोषत्वात् । तत्रागार F कर्मण्यग्नेः सर्वतोमुखशस्त्रत्वात्षण्णां जीवनिकायानां १ वनकर्मणि वनस्पतेस्तदाश्रितत्रसादेश्च २ शकटभाटककर्मणो रवाहक वृषभादेर्मार्गस्थषड्जीवानां च ३-४, स्फोटकर्मणि कणदलनादौ वनस्पते खननादौ पृथ्व्या ॥११॥ Jain Education Lonal For Private & Personel Use Only ainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ उभयत्र तद्गतत्रसादेश्च महाविराधना ५, आकरे दन्तचमरीकेशादित्रसाङ्गवाणिज्ये ग्राहकान् दृष्ट्वा लोभात्पुलिन्द्रादयस्तत्कालमेव हस्तिचमर्यादिवधे प्रवर्त्तन्ते ६, लाक्षावाणिज्ये लाक्षाया बहुव्रसाकुलत्वात्तद्रसस्य च रुधिरभ्रमकारित्वात् धातकीत्वपुष्पयोर्मद्याङ्गत्वात्तत्कल्कस्य च कृमिहेतुत्वात् गुलिकाया अनेकजन्तुघाताविनाभावित्वात् मनःशिलाहरितालवज्रलेपानां सम्पातिमबाह्यजन्तुघातकत्वात् तुबरिकायाः पृथ्वीत्वादिना पटवासस्य साकुलत्वात् टङ्कणक्षारसाबूक्षारादेाह्यबहुजीवविनाशनिमित्तत्वाच महानेव दोषः, लाक्षादेर्दष्टत्वं मनुस्मृतावप्युक्तम्-" सद्यः पतति मांसेन, लाक्षया लवणेन च । त्र्यहेण शूद्रीभवति, ब्राह्मणः क्षीरविक्रयात् ॥१॥" ७, रसवाणिज्ये मध्वादी जन्तुघातोद्भवत्वादनेकजन्तुसंमूर्च्छनादिदोषः, दुग्धादौ सम्पातिमजन्तुविराधना, |दिनद्वयातीते दनि जन्तुसंमूर्च्छनाऽपि प्रागुक्तयुत्त्या ८, केशवाणिज्ये द्विपदचतुष्पदानां नित्यं पारवश्यवधबधक्षत्पिपासापीडादि ९, विषवाणिज्ये शृनिकावत्सनागादेह रितालसोमिलक्षारादेश्च विषस्य शस्त्रादीनां च जीवितघ्नत्वं प्रतीतमेव, दृश्यन्ते हि जलाहरितालेन सहसैव विपद्यमाना मक्षिकादयः, सोमिलक्षारादिना तु | भक्षितेन बालादयोऽपि, विषादिवाणिज्यं परेऽपि निषेधयन्ति-"कन्याविक्रयिणश्चैव, रसविक्रयिणस्तथा । विषविक्रयिणश्चैव, नरा नरकगामिनः॥१॥” इति १०, यन्त्रपीडाकर्मण्यनेकत्रसवधोऽपि, तत एवोक्तम्-| "खण्डनी पेषणी चुल्ली,जलकुम्भः प्रमार्जनी । पञ्च शूना गृहस्थस्य, बध्यते यास्तु वाहयन् ॥१॥" तिलयन्नादेश्व महापातकहेतुत्वं लौकिका अपि वर्णयन्ति-"दशशूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, Jain Education a l For Private & Personel Use Only 12 jainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ ceser श्राद्धप्र-18| दशवेश्यासमो नृपः ॥ १॥” इति ११, निर्लाञ्छनकर्मणि गवाश्वोष्ट्रादिपञ्चेन्द्रियकदर्थना १२, दवदानेऽनेकवि-18/२२-२३ तिसूत्रम् धजीवकोटिवधः १३, सरोवरादिशोषे जलस्य तथा तद्तानामनेकमत्स्यादीनां जलप्लावितानां च षण्णामपि गाथयो जीवनिकायानां विनाशः १४, असतीपोषे दास्यादिक्रियमाणदुष्कृतैः पापवृद्धिः १५, एवंखुशब्दौ सूत्रगाथा- मन्त्रिपुत्री॥१२२॥ प्रान्ते योज्यौ, ततश्चैवंप्रकाराणि अन्यान्यपि खरकर्माणि निस्त्रिंशजनोचितानि कोहपालनगुप्तिपालनसीमपा- | वृत्तं १-५ लनादीनि 'खु' निश्चयेन वर्जयेत्, भूयोवर्जनक्रियाऽभिधानमत्यादरख्यापनार्थम् , एषु वर्जनीयेषु यदनाभोगातिक्रमादिनाऽतिचरितं तत्प्रतिक्रमामीत्यध्याहार्यम्, एतद्वतपालने सर्वाङ्गीणदिव्यभोगनीरोगताभीष्टसंयोगनरामरपरमपदादि फलम् , एतस्यानुपादाने विराधने वा घोररोगप्रियवियोगसमग्रभोगविनाधोगमनानि चेति द्वाविंशत्रयोविंशगाथार्थः ॥ २२-२३ ॥ एतद्वताराधनविराधनयोमन्त्रिपुत्रीवृत्तं, तच्चेदम्| सौवर्द्धिसंवर्द्धितनाककम्पा, चम्पाऽनुकम्पापरपौरलोका । अङ्गाह्वदेशेऽस्ति पुरी पुराणा, पुरः पुरः किङ्कर-| यन्ति यस्याः ॥१॥ प्राश्चत्प्रतापेन सहस्ररश्मिः, सहस्रशीर्षः क्षितिभारधृत्यै । तां पालयामास सहस्रवीर्यः, मापः सहस्राक्षसदृक्षवीर्यः॥२॥ तस्य क्षितीन्दोबहुमानपात्रममात्रबुद्धिर्बहुबुद्धिमन्त्री । बभूव येनेप्सितसिद्धमन्त्रैमन्त्रैरमन्त्रीकृत इन्द्रमन्त्री ॥३॥ कदाचिदुवलये प्रजानामभाग्ययोगेन युगान्तकृत्तु । ववर्ष सोत्कर्षमम- ॥१२२॥ र्षणाशीविषेन्द्रवत्तीव्रविषं तडित्वान् ॥४॥ अनिष्टवृष्टेः किल सस्यसम्पत्काले करालेन जलेन तस्य । दवानलेनेव निदह्यते स्म, तृण्यावनीधान्यलताद्यशेषम् ॥५॥ पत्राणि देहेषु विहङ्गमानां, पुष्पाणि केषांचन दुष्ट Join Education anal ITAL RANw.jainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ दृक्ष । फलानि शस्त्रेषु च नन्वभूवंस्तदा दुमादौ कचिदल्पतोऽपि ॥६॥ जलाशयानां जलमप्यपेयमशेषमासीद्विषमिश्रितं तु । तदृष्टितस्तेन जनः समग्रोऽप्यत्याकुलीभावमवापदुच्चैः॥७॥ दुर्भिक्षकाले किल पत्रपुष्पफलैजलैश्चाखिलदेहभाजाम् । निर्वाहमानं हि भवेत्कथश्चित्तदा तदप्याप सुदुर्घटत्वम् ॥ ८॥ महेभ्यगेहान्तरवर्ति-|| कूपीजलेन बर्थनयाऽल्पकेन । सुधावदाप्तेन तदा कथञ्चित् , केचित् कियन्तं समयं नयन्ति ॥९॥ तहुर्लभ ये त्वलभन्त नाम्भः, पपुश्च तहुष्टजलं तृषार्ताः । ते तत्क्षणोत्थज्वरकुष्ठकासश्वासभ्रमाचैमृतिमप्यवापुः ॥१०॥ निमित्तका दैवतसेवकाच, ज्योतिर्विदो मन्त्रविदोऽपि विज्ञाः । पृष्टा नृपाद्यैरवदत् सदब्दवृष्टिः पुरः प्रावृषि नारतस्तु ॥ ११॥ किंकृत्यमूढा नृपमत्रिमुख्या, हाहामहारावसृजः प्रजाश्च । ततः परिक्षिप्तगलैकपाशा, इवा| भवन्नुज्झितजीविताशाः ॥ १२॥ उपप्लवैरित्यतुलैरनल्पैः, कल्पान्तकल्पे किल याति काले । प्रगेऽन्यदाऽऽस्थानगतः क्षमाद्यज्ञप्यत प्राग वनपालपुंभिः॥१३॥ सर्वाकैः पुष्पफलैर्दलैश्च, वनं निशि प्रागदिशि सर्वतोऽद्य । अपम्फलीन्नाथ ! तथा यथान्तः, करप्रचारोऽपि रवेर्भवेन्न ॥ १४॥ एवं चतुर्दिगवनखण्डपालैः, क्षेत्राधिपालैरखिलैश्च हृष्टैः। निपानपालैश्च जलप्रसत्याऽबर्दाप्यतोवीपतिरेककालम् ॥ १५ ॥ पुरान्तरग्रामसमागतैश्चाप्येवं जनैर्विज्ञपितः क्षितीन्द्रः। सविस्मयानन्दरसातिशेषमशेषलोकैः सहितोऽन्वबोभोत् ॥ १६॥ तदा तदात्वापसरत्समग्ररोगा झटित्युद्गतजीविताशाः। प्रजाः प्रजापालयताः प्रमोदान्महोत्सवाद्वैतविधिं वितेनुः ॥१७॥ तादृक्समृद्धेरवितर्कितायाः, सम्यग्निमित्तं न हि वेत्ति कश्चित् । ततः क्षितीशेन जनैश्च मेने, खस्यैव भाग्या Jain Educati o nal For Private Personel Use Only Si jainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ श्राद्धप्रति-सूत्रम् ॥१२३॥ भ्युदयोऽत्र हेतुः॥१८॥ तपखिभिस्तु स्वतपःप्रभावः, सद्धार्मिकैर्धर्मविनिर्मितिश्च । ध्यानस्य च ध्यानिवरैर्वि- २२-२३ धानं, योगस्य योगीन्द्रवरैः प्रयोगः॥ १९ ॥ खमनशक्तेः किल मात्रिकैश्च, सदैवतैर्दैवतवल्गितं च । यज्ञैकवि- | गाथयोः हर्निजयज्ञसृष्टिग्रहप्रचारो ग्रहचारविद्भिः॥२०॥ त्रिभिर्विशेषकम् ॥ मिथ्याभिमानेषु कदर्थितेषु, सर्वेष्वपीत्थं खमनोऽन्तरे च । ससंशयेष्वन्यदिने मुनीन्द्रस्तत्राययौ केवलसंविदाढ्यः ॥२१॥ राजा प्रजायुग विधिवन्दनादि, वृत्त६-२९ निर्माय निर्मायमपृच्छदेनम् । स्वामिन्नसंभाव्यतमे समृद्धिभावे भुवः सम्प्रति कोऽत्र हेतुः? ॥ २२॥ गुरुर्जगी या बहुबुद्धिमन्त्रीश्वरस्य पुत्री निपुणाऽस्ति जाता।तस्याःप्रभावो भुवनातिशायी, सर्वोऽप्ययं प्राग्भवपुण्यजन्मा ॥ २३ ॥ तस्याः प्राग्भवसम्बन्धश्चायम्-राजन् ! पुरा भद्रपुरे महेभ्यभद्रस्य भद्रादयितस्य पुत्री । आसीत् सुभद्रेत्यभिधा प्रधाननिधानलक्ष्मीरिव माननीया ॥ २४ ॥ सा श्राद्धपुत्रीत्युपलब्धजैनधर्माऽपि कर्मानुगमप्रभावात् । आबाल्यतो लौल्यमतुल्यमाधात् , सहोत्थमेकं विधुमण्डलीव ॥ २५॥ खैरभ्रमा सर्वमभक्ष्यमेषा, पत्रादि कन्दाद्यपि पर्यखादत् । पित्रादिभिर्भूरि निवारिता तु, रहोऽप्यहो ! गृद्धिरसस्य वृद्धिः ॥२६॥ अपत्यमुन्मार्गगतं पितृणां, दोषाय गोपस्य यथेह गावः । इत्येषकोत्शृङ्खलतानिवृत्त्यै, न्यवारि पित्रा गृहनिर्गमादिः ॥ २७ ॥ तथाऽपि सा तद्वयसनाभिभूता, प्रभूतमानाय्य परैः कथञ्चित् । अनन्तकायाद्यपि नव्यनव्यं, सच्चित्तमत्ति स्म 10॥१२३॥ विवेकशून्या ॥२८॥ धर्मिष्ठगेहे ह्यपधर्मणोऽपि, धर्मिष्ठता स्यादतिशायिनीति । सा नैष्ठिकप्रष्ठमहेभ्यसूनोदत्तापि न खां प्रकृति व्यमुश्चत् ॥२९॥ यतः-"आत्मभूपतिरयं चिरन्तनः, पीतमोहमदिराविमोहितः। किङ्करस्य en Education For Private sPersonal use Only Mainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ मनसोऽपि किङ्करैरिन्द्रियैरहह किङ्करीकृतः॥ ३०॥" गुप्तं न तिष्ठत्ययमित्यकृत्यं, तस्या विदुः स्म श्वशुरादयो द्वाक । आसंस्ततोऽस्यां शिथिलादरास्ते, गुणैर्विना कः खलु मन्यते ज्ञैः ? ॥ ३१ ॥ यतः-"गौरवाय गुणा एव, नतु ज्ञातेयडम्बरः।वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ ३२ ॥” पित्राऽथ सा खावसथं कथञ्चिदानीय नीता सुगुरोः सकाशे । दाक्षिण्य लज्जादिवशादनन्तकायाद्यभक्ष्यस्य निषेधमाधात् ॥ ३३॥ अभिग्रहस्थैर्यकृते | | नितान्तं, कृता प्रशंसा गुरुभिद्रुयैश्च । कष्टं प्रकृष्टं सुनियन्त्रितेव, सा मन्यमाना गृहमाप पत्यः॥ ३४ ॥ सुसंस्कृतां काप्यथ कोमलाम्लिकामालोक्य दन्तोदकसंप्लवोत्कहृत् । दोषोऽत्र का प्रासुकवस्तुनीतिगीराहारयत्तां निरभिग्रहेव सा ॥३६॥ अनन्तकायान्यपि खादति स्म सा, प्राक् प्रासुकान्येव शनैः २ पुनः। अप्रासुकान्यप्य-15 हहो? महीयसी, निःशूकता काऽप्यतिलौल्यसङ्गत्तेः ॥ ३६॥ यतः-"करोत्यादौ तावत्सघृणहृदयः किश्चिदशुमें द्वितीयं सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशङ्को विगतघृणमन्यत्प्रकुरुते, ततः पापाभ्यासा-1 सततमशभेषु प्ररमते ॥३७॥” एवं निजाभिग्रहकल्पभूरुहं, समूलमुन्मील्य वितुल्यलौल्यतः। प्राग्वत्प्रवृत्ताऽ|खिलवस्तुभक्षणेऽप्यहो ! दुरन्ता रसना दुरात्मनाम् ॥ ३८॥ सा सर्वभक्ष्या भुवि राक्षसीव, ज्वालेव दावस्य विसप्पिणी वा । ततर्प न कापि चटत्प्रकर्षसतर्षहृद्रीतिरहो ? भवस्य ॥ ३९॥ विशुद्धपक्षद्वितयाऽपि सा दधौ, निर्धर्मनिःशूकमना बकीयितम् । दीपोद्भवा भव्यशरावसङ्गिनी, तदप्यजस्रं मलिनैव वा मषी ॥ ४०॥ यान्त्यन्यदा सद्म पितुः पथि कचिदनान्तरज्ञातफलादनोद्यता । आस्वादितः सा सपदि द्विधा सुर्विपाककिम्पाकफ Jain Educa t ional For Private & Personel Use Only w ww.jainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ वृत्तं श्राद्धप्र- लैयपद्यत ॥४१॥ कुर्याच्छुभाभिग्रह निग्रहं यः, प्रायः स तेनैव भवद्वयेऽपि । अनर्थभाक स्यादिति किन्वभ-12 २२-२३ ति०सूत्रम् क्ष्यफलादनादेव मृता द्रुतं सा॥४२॥ यो वा यतः स्याद्विवशः स तेन, विडम्ब्यतेऽत्रापि न संशयोऽत्र गाथयोः इतीव सा गृवतयैव तस्मिन् , भवे विपेदे नवयौवनाऽपि ॥ ४३ ॥ उत्पद्य चाद्ये नरके रसज्ञाऽस्योत्कर्तनोन्मन-मन्त्रिपुत्री॥१२४॥ दाहमुख्यैः। कदर्थितोद्धत्य महातिमित्वेऽप्येवं मृताऽगान्नरके द्वितीये ॥४४॥ ततश्च विट्शूकररासभादिभवेषु । भूयःस्वनुभूयते स्म । क्षुत्तुइव्यथाऽत्यर्थकदर्थनाद्यैदुःखं तया दुर्विषहं चिराय ॥४५॥ ततः सुता सा धनिमुख्य ३०-५२ लक्ष्मीधरस्य लक्ष्मीपुरवासिनोऽभूत्। लक्ष्मीवतीकुक्षिभवा भवानीनाम्नी भवानीव सुरूपतायैः॥४६॥ सा जातमात्राऽप्यतिमात्रकासश्वासादिकैः षोडशदुष्टरोगैः। निपीडिताऽनेकविधोपचारैरुल्लाघतां शापहतेव नाप 1॥४७॥ षोडशरोगाश्चैवमुक्ता:-"कासे १ सासे २ जरे ३ दाहे ४, कुच्छिमूले ५ भगंदरे ६ । अरसा ७ अजी रए ८ दिट्ठी, पुहिसूले १० अरोअए ११ ॥ ४८॥ कंडू १२ जलोअरे १३ सीस १४, कन्नवेअण १५ कुट्टए १६। सोल एए महारोगा, आगमंमि विआहिआ॥४९॥ शृङ्गारसाम्राज्यमयीमवस्थां, प्राप्ताऽपि नित्यामयतः प्रतप्ता । कदाचिदासन्नमुपाश्रयं सा, गत्वा च नत्वा यतिनीरपृच्छत् ॥५०॥ अस्त्यौषधं वः किमपीह तादृग, व्याधिः सहोत्थोऽप्यपयाति येन । अभाणि ताभिः सुतरां ततः साऽप्यत्यादृता प्राह तदाऽर्यतां तत् ॥५१॥ ॥१२४॥ ततोऽभ्यधुस्ता इह दुस्सहानि, प्रागुप्तपापद्रुफलान्यमूनि । क्षयाय तेषां समिधामिवाग्निः, सदोषधं श्रीजिनधर्म एव ॥५२॥ आराधितात्रैधविशुद्धिभावादस्मादकस्मादपि बोभवीति । अत्राप्यमुत्राखिलदुःखराशेरंशोरिव Jain Education in m osa For Private sPersonal use only . IYAN.jainelibrary.org Page #315 -------------------------------------------------------------------------- ________________ ध्वान्तततेयंपायः ॥ ५३ ॥ धिग्गृद्धिवृद्ध्या नियमस्य भङ्गमप्याचरन्ति द्रुतमेव मूढाः । परत्र तदुष्कृतदुर्विपाक, दुरन्तमन्तनतु चिन्तयन्ति ॥ ५४॥प्रक्षीयते तदुरितं न यावत्तावद्व्यथाऽपैति कथं तदुत्था ?। क्षयोऽस्य सद्धमर्मत एव चातस्तत्रैव यत्नोऽर्हति तत्ववेत्तुः॥५५॥ प्राग दुष्कृतं किन्नु कृतं मयैवं, यहाधिता व्याधिभिरस्म्यसाध्यैः। तयेति पृष्टा अथ ता जगुः प्राग्भवांस्तदीयांस्त्रयसंविदाढ्याः॥५६॥ प्राहुः पुनस्ता व्यवहारिजाते !, जाताऽसि तदुष्कृतभोग्यशेषात् । इहापि हा दुःसहदुःखखानिर्धिगस्तु जिह्वामजितां भुजङ्गीम् ॥ ५७॥प्रसज्यते यौवन एव जन्तोरेकैकरूपे विषये उगादिः । लोलातिलोला तु वयस्त्रयेऽपि, रसे च वाक्ये च कृतप्रसक्तिः॥५८॥ शूकलाश्व इव दुर्दममुच्चैरिन्द्रियेषु रसनेन्द्रियमेव । उन्मदं यदखिलान्यपि तानि, प्रापयत्यधिकमुन्मदभावम् ॥ ५९॥ ध्राणानि शेषाणि बुभुक्षितायां, ध्राणात्मिकायां तु बुभुक्षितानि । स्युर्यत्र चित्तं करणानि वोचैः, प्रय-12 नतः सा रसनैव जेया ॥६०॥ श्रुत्वेति जातिस्मृतितः प्रबुद्धा, शुद्धाशया सा गृहिधर्ममाप्य । भोगोपभोगेऽखिलतद्भवेऽपि, तत्याज भोज्ये सकलं सचित्तम् ॥ ६१॥ अचित्तमप्यौज्झदभक्ष्यमेषा, भक्ष्यं च निःशेषमि-15 मानि मुक्त्वा । पेयाऽथ शालिः कलमश्च मुद्गा, दोड्याख्यशाकं च गवाज्यतके ॥६२॥ फलं च दुग्धामलकं च18 पूगं, जलं त्रिदण्डोत्कलितं च वाप्याः। ग्राह्य दिने द्रव्यचतुष्कमेवैष्वपीति निर्वाहयति स्वधर्मम् ॥६३॥ युग्मम् ॥ सम्यग्दृशैकेन सुरेण साऽथ, प्राशस्यत स्वीकृतधर्मदाय । अश्रद्दधत् तत्तु परः सुरस्तां, परीक्षितुं धाम | जगाम तस्याः॥ ६४॥ विदग्धवैदेशिकवैद्यरूपः, प्ररूपयामास च सानुकम्पः। सुखद्विषो व्याधिगणस्य वत्से!, Jain Education For Private Personel Use Only Tw.jainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ विच्छेदमिच्छ्यानतं वारि सुधानुकारि मुखाभिवृद्धिः ॥ ६७ Msपि मे भोः ॥ श्राद्धप्रतिसूत्रम् ॥१२५॥ विच्छेदमिच्छर्यदि मूलतोऽस्य ।।.६५॥ पीयूषवृक्षस्य फलं तदानीमाखादयादः सकलामयनम् । अदुश्च सुखाद-18|२२-२३ तमं सुमन्त्रपवित्रितं वारि सुधानुकारि ॥६६॥ आभ्यामुभाभ्यां च रसायनाभ्यामिवोद्भवेन्नैव भवेऽप्यमुष्मिन् । गाथयोः आमादिनामापि पुनर्भवेच्च, सर्वाङ्गभोगर्द्धिसुखाभिवृद्धिः॥६७॥ इत्युक्तिमात्रात्पितृभ्रातृमात्रादिकेषु मात्रा- मन्त्रिपुत्री|धिकसंमदेषु । जजल्प साऽकल्पत एव नैतत्, फलं जलं वाऽत्र भवेऽपि मे भोः!॥ ६८॥ आचष्ट वक्रोष्टिक- वृत्तं याऽथ वैद्यो, नन्वौषधार्थे किमकल्पनीयम् ? महर्षयोऽप्यौषधमाद्रियन्तेऽन्यथा विभाव्य द्विभवार्थहानिम् ॥६॥ ५३-७६ विहस्य सा धर्मरहस्यवाचा, प्रोवाच वाचंयमवत्ततश्च । अधर्मजव्याधिविनाशनार्थमवन्ध्यहेतुः खलु धर्म एव 81 ॥७॥ तं बीजभूतं किल कः फलार्थी, विध्वंसयेहर्मतिरल्पहेतोः ? । तस्माद्युगान्तेऽपि निषिद्धवस्त्वादानं न कुर्वे दृढमित्यवेहि ॥ ७१ ॥ खवैरिणीयं खहितेऽपि मुग्धा, मुधा विदग्धात्मकमानिनी च । कदाग्रहग्राहग्रहीतचित्तोत्सर्गापवादाद्यपि नैव वेत्ति ॥७२॥ यतः-"सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणोवि सोही न याविरई ॥ ७३ ॥” एवंविधां व्याधिगणैघुणैरिव, ग्रस्तां प्रशस्ताङ्गकयष्टिमप्यमूम् । पाणौ करिष्यत्यपि कः कथं नु वा, स्वजन्म निर्वाह्यमसह्ययाऽनया ? ॥७४॥ इत्यादि वैद्यस्वजनान्यलोका-% नेकप्रकारोक्तिमहोर्मिमालाः। किश्चिन्न दुर्भेदभिदोऽप्यभिन्दन्मनस्तटीं वज्रमयीमिवास्याः॥७५॥ इत्थं दृढान्त:- ॥१२५॥ करणत्वमस्या, जगच्चमत्कारकरं निरीक्ष्य । तुष्टः सुरः स्पष्टतया स्वरूपं, द्विधा प्रकाश्य प्रशशंस तां सः॥७६॥ रोगान् समग्रानपहृत्य चास्याः, खवैद्यवदैवतशक्तितोऽसौ । रैरत्नवृष्टिप्रभृतीनि पश्चाश्चर्याणि कृत्वा खपदं प्रपेदे Jain Education For Private Personale Only A l ibrary.org Page #317 -------------------------------------------------------------------------- ________________ ॥ ७७॥ निरभ्रनिष्पङ्कशरन्मृगाङ्क, इवोच्चकैः सा शुशुभे ततश्च । धर्मस्य माहात्म्यमहो! महीयस्तत्कालमेवानु-12 भवप्रतीतम् ॥ ७८॥ तद्धर्ममाहात्म्यमवेक्ष्य साक्षादक्षा अदक्षा अपि पौरलोकाः। आराधयन्ति स्म जिनेन्द्रधर्ममुच्चैर्यतो दृष्टफलेऽलसः कः॥७९॥ प्राणान्तिकात्यन्तिकसङ्कटेऽपि, नादत्त सच्चित्तमियं कदाचित् । तैस्तैगुणैः सा तदपि प्रतीता, सचित्तही जगतोऽपि चित्रम् ॥ ८॥ सौभाग्यशोभाभवनं भवानी, महेभ्यपुत्रेण महेश्वरेण । सा खीकृता युक्तमिदं च चित्रं, चण्डीत्वमाधत्त कदा च नापि ॥ ८१॥ तस्यास्तु साङ्गत्यवशेन सोऽपि, शिश्राय सुश्रावकधर्ममुच्चैः। तथा यथैकात्मजजन्मनोऽनु प्रपेदतुब्रह्म भवावधि द्वौ ॥८२॥ योगेऽपि भोगाइसमग्रसङ्गतेनिःसङ्गभावो भुवनाद्भुतस्तयोः । दिने दिनेऽवर्द्धत गर्द्धमुक्तयोस्तत्स्पर्द्धया धाम्नि महर्द्धयोऽपि च ॥ ८२॥ क्षेत्रेषु सप्तखथ दुःस्थदीनादिकोपकारेऽप्यनिशं खवित्तम् । साऽयोजयद्विश्वहितैकचित्ता, विशिष्य दुर्भिक्षभयाऽऽमयादौ ॥८॥ यतः-"सकुचन्त्यवमे तुच्छाः, प्रसरन्ति महाशयाः। ग्रीष्मे सरांसि शुष्यन्ति, कामं वारिधिरेधते ॥ ८५॥" निर्वाह्य सद्धर्ममबाह्यभावा, तस्मिन् भवे सैव मृताऽच्युताहे। कल्पे घुसद्भूयमथानुभूय, भूमीन्द्र ! मन्त्रीन्द्रकुलेऽवतीर्णा ।। ८६ ॥ तस्याः प्रियोऽपि प्रियधर्मकर्मा, सुश्राद्धधर्मा विगलत्कुकर्मा । शर्मानुभूयाद्भुतमच्युतवश्युतः क्षितीश ! त्वमभून्महर्द्धिः॥ ८७ ॥ प्राक् सर्वसच्चित्तरसादिहानाद्दानादिपुण्यैश्च समृद्धिरेषा। आसीजिनस्येव जनिक्षणेऽस्या, यत्त्यज्यते प्राक् सुलभं पुरस्तत् ।। ८८ ॥ अस्याः प्रभावात् परमा समृद्धिरेवं समग्राशिवनिर्गमश्च । आजीवितं संभविता प्रभूतैः, पुण्यैरसम्भाव्यमिहास्ति किं वा ? ॥ ८९॥ E lona For Private & Personel Use Only w.jainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ श्राद्धम एवं वचः केवलिनो निशम्य, धात्रीपतिमन्त्रमिव प्रजाश्च । संभावितं खखशुभादिगर्व, सर्व त्यजन्ति स्म||२२-२३ तिःसूत्रम् शिफणीव दर्पम् ॥ ९० ॥ वहन्नमानं बहुमानमन्तस्ततः क्षितीशः स विवेश वेश्म । गत्वा च दृष्ट्वा जनतान्वितस्तां, खगोत्रदेवीमिव मन्यते स्म ॥ ९१॥ निशम्य माहात्म्यमिदं तदीयं, देशान्तरस्था अपि भूमिपालाः । मूर्तिहि मन्त्रिपुत्री॥१२६॥ तस्या इव पद्रदेव्याः, प्रपूज्य निन्युः खभुवं समृद्धिम् ॥ ९२॥ सैवं जगत्यामपि जागरूकसौभाग्यभाग्यादि-18 वृत्तं गुणैगरिष्ठा । अमोघवागेव बभूव बाल्यादपि स्वजिह्वाविनियन्त्रणात्प्राक् ॥ ९३ ॥ जाते मृते ग्रामगते स्थिते सा, ७७-१०० धृते वृते गुप्तकृते हृते वा। सर्वत्र मौरध्यादपि यद्यथाऽऽख्यात्तथैव तज्ज्ञानिवचोवदासीत् ॥९४॥ कलाश्चतुःषष्टिमथो चतुओं, वुद्धीस्तथाऽवुध्यत लीलयैव । सा साक्ष्यमात्रेण गुरोगरीय प्राकपुण्ययोगात्किम दुर्लभं वा ? ४॥९५॥ तत्रान्यदाऽऽगात् किल वादिवृन्दवृन्दारकः कश्चन काकधूर्तः। धौर्येन सर्वत्र जयी प्रसर्पद्दोत्कट: प्रौढपरिच्छदाख्यः ॥९६॥ राज्ञः सभामेत्य स चेत्यवादीद्वादी शरद्वारिदवन्निनादी । राज्येऽस्ति राजंस्तव कोऽपि वादी, कुर्यान्मया यः सह वादकेलिम् ? ॥९७ ॥ यद्वादिकेतौ मयि वादवृन्ददुर्भिक्षहेतौ भुवनेऽभ्युदीते । संभाव्यतेऽनुद्भव एव तेषां, तीक्ष्णत्विषीव ग्रहमण्डलानाम् ॥९८॥ प्रातस्त्वया भोः! प्रतिवादिवर्यमाकार्य वादं किल कारयिष्ये । प्राज्ञेन राज्ञेति विसृज्य वादिधुर्य रहः प्रौच्यत मन्त्रिधुर्यः ॥ ९९॥ कोऽप्यद्य विद्याविदुरः प्रवादी, ॥१२६॥ वादाय सज्जीकरणीय एव । नो चेजगत्यामपि नोऽपकीर्त्तदुर्डिण्डिमाडम्बर एष जातः ॥१०॥ ततोऽतिचिन्तातुरतानितान्ततान्तः समन्ताद् बहुवुद्ध्यमात्यः। अन्वेषणेऽपि प्रतिवाद्यनाप्तेः, किंकृत्यमूढो निशि हर्म्यमा 13 For Private Personal Use Only r JainEducatiorME ainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ णत् ॥ १॥ तं तादृशं वीक्ष्य विलक्ष्यमाख्यदक्षाशया सा तनयाऽद्य तात!। यथार्थनानोऽपि कुतस्तवास्यं, श्वासाहतादर्शनिदर्शनीयम् ? ॥२॥ तेनापि तस्याः सकले वरूपे, प्ररूपिते सा मुखमोटनेन । प्रारूपयत्तस्य नृकीटकस्य, पराजये काऽस्तु परास्तचिन्ता ?॥३॥ मत्र्याह सर्वत्र जयी स धूर्तों, वैदग्ध्यतस्तेन सचिन्तता मे। स्मितानना माह च साऽपि वप्तः !, पर्याप्तमेतत्परिचिन्तनेन ॥४॥ तज्जैत्रपत्रं हि मयाऽऽप्तमेवेत्यस्यां महीयोमहिमाद्भुतायाम् । सुसम्भवं सर्वमपीत्यमात्योऽनुचिन्त्य निश्चिन्ततया निदद्रौ ॥५॥ प्रातः पुरस्कृत्य सुतां सवित्रा, प्रभामिवोशिसभामभाजि । उक्तं सुतोक्तं च ततः क्षितीशाहृतः समेयाय स वादिधूतः॥६॥ दृष्ट्वा पदे तां प्रतिवादिनचावज्ञा सृजन विस्मयवानुवाच । वचोऽपि किञ्चिन्नहि विक्रमेत, किं केशरी बालमृगी जिगीषुः ॥७॥ सर्वेष्वथो कौतुकित्सुकेषु सा, साक्षेपमाक्षेपमकृप्त तं प्रति । वादीन्द्ररीत्या वचनैः सुसंस्कृतैर्द्विधाऽप्यथो धूर्ततयाऽभ्यधत्त सः॥८॥ अमात्रशस्त्रस्त्वयि बालिकाया, न सगरः सङ्गतिमङ्गतीह । किञ्चित्पुनः प्रश्नतदुत्तरादिकेली विधेया सह बालयाऽपि ॥९॥ इत्युक्तिपूर्व स सगर्वमाख्यद्दले ! समाख्याहि समीक्ष्य मक्षु । न्यक्षाऽप्यकस्मान्ननु मक्षिकांहिघातात्रिलोकी कथमाप कंपम् ॥१०॥ विहस्य सा प्राह सुभित्तिचित्रन्यस्ता पयोऽन्तः प्रतिबिम्बिता सा । त्वच्चित्तवत्सम्प्रति मत्प्रकुसाक्षेपादकम्पिष्ट ततोऽपि युक्तम् ॥ ११ ॥ चमत्कृतोऽप्यन्तरतीव दुर्घटामथो समस्यां पुनरेष पृष्टवान् । कोणे तिलस्योष्टमसूत कीटिका, सा प्राह सत्यं यदि मां विजेष्यसे ॥१२॥ पुनः स प्रश्नान्तरमकरोत्-स्त्रीयुग्मनरयुग्मोत्थः, कृष्णोऽन्तर्बहिरुजवलः । देवनामापि नो देवः, सर्वनिर्वाहसा तो कौतुकित्सुकेषु सा, सामवाय बालिकाया, न सरासमाख्याहि सर्म मा.प्र.सू.२२ Jan Edonna ainelibraryorg Page #320 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥१२७॥ धकः॥१॥ समुद्रोऽपि जलाद्रीभाग , अक्रमोऽपि बहुभ्रमी । सर्वभाष्यपि मौनी च, साक्षरोऽपि जडश्च का? २३गाथा॥२॥ युग्मम् ॥ कन्ययोक्तं लेखः । पुनः स एव पप्रच्छ-नरस्त्रीपञ्चकोत्पन्ना, प्रदत्ता गाढशब्दकृत् । देहे लग्ना-116 |यां भोगोऽपि दुःखाकृत्, का नु दृष्टाऽपि वैरकृत् ? ॥१॥ तयोक्तमियं तवैवाहति मिथ्याभिमानित्वात् , ततः का नामा- पभोगे निस्याहेति ज्ञातुमुत्सुके सभालोके तयोक्तं चपेटेति, ततः सर्वेऽपि हास्यं नाटयन्ति, अथ समर्थवादीन्द्ररीत्या तं पुणाकथा प्रत्याह सर्वाङ्गनिपुणा निपुणा-हंहो! मया प्रश्ने कृते तन्मूढात्मतया क तव वामानावकाशोऽपीति पृच्छ मां पुनर्यथेच्छा, ततः सोऽप्युच्चैर्विचार्यातिविषममप्रश्नयत्-"सुअणा १ पवरतुरंगा २ सारहिणो ३ नाणिणो अ४ वाइवरा ५। सूआरा ६ जूआरा७ गणिआ ८ वरगायणा९विप्पा १०॥१॥धणिवरकुविंदभवणा ११ कणा सुभिक्खमि १२ गिम्हि जलहितडा १३ । धुत्ता १४ दुन्नयसत्ता १५ धम्मिअचित्ता य धम्ममि १६ ॥२॥ वेअविऊ अ |१७ दयालू १८ वेला असुहा १९ पडो २० महासुहडो २१ । असई २२ सुतन्तुवाओ २३ महवाओ २४ पाउ-18 सि जवासो ॥ २५॥ ३ ॥ मजवसणी अ २६ अंतिमजलहिठिई २७ मच्छसंकुलतडागा २८ । अणुकूलपवणपोआ २९ अयवालगिहा य ३० जलहिमुहा ३१॥४॥ परपत्थणापरमणा ३२ निच्चदरिद्दा ३३ महासमुद्दा य ३४ । ॥१२७॥ हलवाहगा य ३५ वहगा ३६ कुंभारा ३७ गिरिणई ३८ मरुभू ३९॥५॥ कम्हारमही ४० सिद्धा ४१ महद्दुमा ४२ निवठिई ४३ सयपई अ४४। भेरीओ ४५ फलिअसाली ४६ मंतिवरा ४७ धुत्तमित्ती अ ४८ ॥ ६॥ तिपढमनरगा ४९ निवकन्नगा य ५० राया य ५१ जायगा ५२ सुगिहा ५३ । सुहडा कुविआ ५४ तिसि Jain Educatio n al Hijainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ ॥८॥” इषशिया-परवाजा (श्रीसिद्ध rececececerseseseseseseseseseserce आ ५५ वणउद्देसा य केरिसया ५६ ॥७॥ पागयभासाइ इहं वण्णचउक्केण चेव पइपसिणं । पञ्चुत्तरं पय-18 च्छसु जइ अइछेयत्तणं वहसि ॥८॥” इषद्विमृश्य तयोक्तं-'परवाया' इति, तत्र सुजनाः परवाचः प्राणान्तेऽप्यन्यथाऽकरणात् प्रकृष्टगिर इत्यर्थः १, प्रवराश्वाः-परवाजाः प्रकृष्टवेगाः 'कगचजतदपयवां प्रायो लु'गिति (श्रीसिद्ध० अ०८ पा०१सू. १७७) जलुक्, 'अवर्णो यश्रुति' (श्रीसिद्ध० अ०८ पा०१ सू. १८०) रित्यवर्णस्य यः २, सारथयः प्ररवाजा:-प्रकृष्टरवेण आज:-क्षेपः प्रेरणमर्थाद् वृषयोर्येषां ३, ज्ञानिनः परावाया:अवायो-निश्चयः, 'दीर्घहस्खौ मिथो वृत्ता' (श्रीसिद्ध० अ० ८ पा० १ सू. ४)विति इखः ४, वादिवराः परवादाः ५, सूपकाराः परपाकाः 'पो व' (श्रीसिद्ध० अ०८ पा०१सू. २३१) इति पस्य वः ६, द्यूतकाराः परपाता:, पाशकपातनादि ७ गणिकाः परव्याजा व्याज:-कपटं ८, वरगायना:-प्रारवायाः प्रकृष्ट आरवस्यायो-विस्ताकारो येषां ९, विप्राः परव्यादाः परं-श्रेष्ठं विशेषेणादन्तीति 'कर्मणोऽण्' (श्रीसिद्ध० अ०५ पा०१सू.७२) १०, धनिवरकुविन्दावासा:-परावायाः, आवाय:-कुविन्दशाला ११, सुभिक्षे कणाः परवाता:-प्रकृष्टसमूहाः १२, ग्रीष्मजलधितटाः परवाताः, वातो-वायुः १३, धूर्ताः परव्याचाः 'व्यचन् व्याजीकरणे' व्यचनं व्याचो-वचनं १४, दुर्नयसत्त्वाः परापायाः, अपायोऽनर्थः १५, धार्मिकचित्ता धर्मे परबादाः 'बद् स्थैर्ये' प्रकृष्टस्थैर्याः १६, वेदविदः परवाका वाक्-ऋग्यजुःसमूहात्मकं वाक्यं १७, दयालुः परपाता, परान् पातीति शीलार्थे तृन् १८, अशुभवेला परपाता, पातः क्रान्तिसाम्यादिः १९, पटः परव्याता 'व्यग् संवरणे' परं व्ययति-आच्छा Jain Educl e mational For Private & Personel Use Only | Page #322 -------------------------------------------------------------------------- ________________ श्राद्धप्र-18दयतीति तृन् २०, महासुभटः परपायाः, पररक्षकशस्त्र: २१, असती परव्यागाः, प्रकृष्टविरुद्धापराधाः २२.1% २३गाथातिसूत्रम् सुतन्तुवायः परवाता 'वेग तन्तुसन्ताने' प्रकृष्टं वयतीति तृन् २३, महावाता 'वांक गतौ' तृन् २४, प्रावृषियां भोगो यवासः परपाता 'पै शोषणे' तृन् २५, मद्यव्यसनी-परपाता, प्रकृष्टं पिबतीति तृन् २६, अन्त्याब्धिस्थितिः पर-15 पभोगे नि॥१२८॥ व्यापा, प्रकृष्टविस्तारा २७, मत्स्यसङ्कुलतडागाः परबाकाः, बकसमूहो बाकम् २८, अनुकूलपवनाः पोताः पुणाकथा परव्यायाः 'व्ययी गती' प्रकृष्टगमनाः २९, अजापालगृहा:-प्ररपाजाः प्ररपन्तीत्यचि प्ररपा अजा यत्र ३०, | अब्धिमुखाः पराबाया प्रकृष्टः अपामायो-लाभो यत्र ३१, परप्रार्थनापरमनसः परव्यजाः, परेषु विशेषेणाजोगतिर्येषां ३२, नित्यदरिद्राः परापायाः, परं-दूरमपगतमयो-भाग्यं येभ्यः ३३, महाब्धयः परापाया:-पराभृशार्थे परापां-भृशापां आयो येषु ३४, हालिकाः परवापाः, प्रकृष्टोप्तयः ३५, वधकाः-परपापाः ३६, कुम्भ-18 काराः परापाका, आपाको-मृदुभाण्डपाकस्थानं ३७, गिरिनदी-परवापू 'रुक शब्दे' अचि प्ररवा आपो यत्र ३८, मरुभूः परापाऽगा दूरमपगतवृक्षा ३९, काश्मीरमही परवाक्, वाक्-सरस्वती ४०, सिद्धाः परापाकाः प्रकृष्टम|पगतमकं-अघं येभ्यः ४१, महाद्रुमाः-परपादाः, पादा-मूलानि ४२, नृपस्थितिः परवाक्-परान् शत्रून् वाजशति-अवक्षिपतीति किए ४३, शतपदी-परपाद बहुत्वात्प्रकृष्टांहिः ४४, भेर्यः परव्यावाः 'उडू शब्दे' युवणे ॥१२८॥ (श्रीसिद्ध० अ०५ पा०३ सू. २८)त्यलि अवः-शब्दः परान्-शब्दान् व्ययति-आच्छादयतीत्यातो ड (श्री| सिद्ध० अ०५ पा० १ सू. ७६) इति डे परव्योऽवो यासां ४५, फलितशालय:-परवाचाः वचा:-शुकास्तत्स Jain Education National For Private & Personel Use Only ww.jainelibrary.org Page #323 -------------------------------------------------------------------------- ________________ महो वाचम् ४६, मन्त्रिवराः परावापा, आवापोऽरिचिन्तनं ४७, धूमैत्री परापाता, आपातस्तत्काल: ४८, त्रियः प्रथमनरकाः परापाकाः, परेभ्यः-परमाधार्मिकेभ्य आप्यत इति परापमकं-दुःखं येषु ४९, नृपकन्याः-1॥ परवायाः 'बींश वरणे' प्रकृष्टो वायो यासां ५०, राजान:-परपाया:, पर: पायो-रक्षा येषाम् ५१, याचकाः परव्याताः 'अत सातत्यगमने अतनम् आतः परेषु विशेषेणातो येषां ५२, सुगृहाः परव्यायाः, परेभ्यो विशिKष्टा आया-ध्वजधूमादयो येषु ५३, कुपिताः सुभटाः परावापाः, परे-शत्राववापः-प्राप्तिर्येषां ५४, तृषिताः परं केवलं पिबन्तीति परमते तन्व्यधीति णे परपायाः ५५, वनोद्देशाः परव्यायाः प्रकृष्टो वीनामायः-आगमनं येषु ४५६, वाजः पक्षमुनिनिखनेष्वपि वाजं सर्पिर्वारियज्ञान्नेषु, पाकः शिशुदैत्ययोरपि पततीति वा ज्वलादीति (श्री४/सिद्ध०५-१-६२)णे पातः पततीत्यचि पतः-पक्षी तत्समूहः पातं व्याजोऽपदेशेऽपि आगोऽधेऽपि "अजश्छागे हरे विष्णौ, रघुजे वेधसि स्मरे" उप्यतेऽस्मिन्निति वापः क्षेत्रेऽपि, पापः-पापिष्टेऽपि, अगः-शैलसरीसृपार्केष्वपि पादोंऽशुतुर्यांशांहिपर्यन्ताद्रिपूजास्वपि, आवापः-पातभेदालवालप्रक्षेपभाण्डपचनवलयेष्वपि, आपातः-पातेऽपि बको रक्षोभेदश्रीदशिवमल्लीष्वपि, 'पदं स्थाने विभक्त्यन्ते, शब्दे वाक्यैकवस्तुनोः । त्राणे पादे पादचिहे, व्यवसायप्रदेशयोः॥१॥” मङ्खमते पदं चरणन्यासाक्षचिह्नयोरपि, वचा औषधिशारकयोः, वपा विव-18 रमेदसोः, व्रजोऽध्वगोष्ठसङ्ग्रेषु, व्यजा ऊषाकर्षणाय रजुबघट्यादिनिक्षेपमार्गे प्रेरणदण्डे च 'वज व्रजणू मार्गणू संस्कारगत्योः' मार्गण संस्कारेऽपीत्यन्ये, एतयोरचि वजः व्रजः, वदपचादिभ्योऽचि वदः पच इत्यादि २७, Jain Education a l For Private & Personel Use Only ainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ श्राद्धप्र तिसूत्रम् ॥१२९॥ बकादीनां व्रता(पदादीनां च यथायोग समूहाद्यणि बाकं पादमित्यादि, एवं १४९, तथा 'पां पैं उवेंग व्यग वेंग वद | |२३गाथाव्यक्तायांवाचि' कण्ठमतेपद स्थैर्ये अव रक्षणादि १९ अर्थेषु, अक अग कुटिलगतौ 'वज ब्रज अयि वयि पयि पदिच 81 यां भोगोगतो 'वांक गतिगन्धनयोः''वींक प्रजनकान्त्यसनखादनेषु' अन्ये असनस्थानेऽशनमाहुः, 'पीडू पाने ब्रीड वरणे| पभोगे निपतण गतौ वा एषां घनि पायः वाय इत्यादि ४४, 'ई इड गतौ वातण गतिसुखासेवनयोः सुखासवनयोरि- पुणाकथा त्येके' एषां 'युवर्णे'त्यलि अयः वातः 'वचण् वदि भाषणे संदेशने इत्येके 'आपृण लम्भने' एषां युजादित्वाणिजभावपक्षे घनि वाकादि 'व्ययण वित्तसमुत्सर्गे' गतावित्येके, पदिणू गतौ, अनयोर्णिजनित्यत्वेऽनदन्तत्वेन घत्रि व्यायादि १४, 'बॅगक वचंक (भाषणे) वक्तीतिशीलः किपि वाक् २'ओवे वां गतिगन्धने' तृनि वाता २ पात्याद्यादन्तसप्तकात्तव्यधीति णे पायादि ७'अज गतौ' अद् अत् आप् अक् अग् णिचोऽनित्यत्वे वा णः, एषां किपि अवाज इत्यादि १०, बैंग डे परवः १९ अर्थेष्ववधातोरचि अवः परश्वासाववश्च परावः, परं पिबतीति विपि परपाः, एवं पात्याद्यादन्तैरपि अग्रे आयादि योज्यम् २८, अद्वर्जाजादिभ्योऽयाऽवोऽश्वाऽविअजा-18 तादि (?)२९,आङ्पूर्वपात्यादिवदपचादिसकर्मधातुभ्यः कर्मणोऽणि(श्रीसिद्ध०५-१-७२)त्यणि परवायाः परवादा:18 परपाचा इत्यादि ५६, पूर्वोक्तधातूनां यथाप्राप्त णिचि शेषाणां तु सर्वेषां णिगि विपि पात् वात् इत्यादि, पायः वाय इत्यादि ७८ एवं ३६१, एषामाचष्टे इत्याद्यर्थे णिजि किपि पुनः ३६१ एवं ७२२ प्रश्नोत्तराण्यत्र, प्रकर्षण राजत इति कचिड्डे प्ररः, अनेनापि सर्वरूपाणि रूपाष्टकवर्ज स्युः, तथा च १४३६, पूर्वोत्तरपदयोर्मिथो यथार्ह Jain Educatio n al For Private Personel Use Only Page #325 -------------------------------------------------------------------------- ________________ ececececeneseservesesesesesesese. परावर्ते विशेषखण्डने च न सङ्ख्या, एवं नवनवप्रकारप्रश्नोत्तरैः सर्वेषामपारं चमत्कारं कृत्वा वादिनस्तिरस्कारं कर्तुमना मनाग विहस्य सा तं प्रत्याह-भो वादीन्द्र ! यदि मदुक्तप्रश्नस्यैकस्याप्युत्तरं चिरेणापि दास्यसि तदाऽद्यापि त्वयैव जितमित्युक्तिपूर्व सा लीलावती जातिसुलभलीलयाऽनतिविषममेव प्रश्नयामास-"चित्रमन्त्र |पयः पेया, एव व्यञ्जनवर्जिताः । समीह्यन्ते जनैनित्यमपि वर्गत्रयार्थिभिः ॥१॥" भो वादिन ! कथयास्य श्लोकस्य को भावार्थः?, अत्र षण्मास्यवधिः, सोऽपि पराजितमानी तदानीमतिमतिमौढ्याभृशं विमृशन्नप्यभव्य इव सम्यगभावं यावन्न लभते तावत् परिज्ञानायात्युत्सुकै→पादिकैरुक्तं-कन्ये! व्यक्तं त्वमेव कथयेति, ततस्तया प्रोक्तं-पयःपेयाशब्दस्य व्यञ्जनवर्जिवे आया इति स्यात्, अत्र विसर्गाणामपि व्यञ्जनत्वं ज्ञेयं, 'कादिव्यञ्जन' (श्रीसिद्ध०१-१-१०)मित्यत्र कस्यादिः कादिरित्यपि व्याख्यानात् , ततोऽतिविषादिनं तं वादिनं सा पुनः प्रत्यवादीत्-वादिन् ! अद्यापि यद्येकं वुद्धिविषयमपि प्रश्नं प्रत्युत्तरयसि तदाऽपि त्वया न पराजितं, प्रश्न-18 श्वायम्-एकत्र पुरे राज्ञः पुत्री सर्वाङ्गीणाद्भुतगुणा केनापि विद्याभृताऽपहृता, यः कन्यामानयति तस्यैव सार |मया दत्तेति राज्ञा पटहवादने नैमित्तिकेनोक्तम्-अहं तयोः स्थानं जाने परं खे गन्तुं न शक्नोमि, रथकारण नभोगामी रथः कृतः, सहस्रयोधी युद्धाय शस्त्रघाते सद्यःसंरोहणाय वैद्यश्च सज्जीभूती, चतुर्भिः संभूय गत्वा | कन्या प्रत्यानिन्ये, ततस्तामुद्बोढुं चत्वारो विवदन्ते, परिणीता त्वेकेनैव सा, उक्तञ्च-"नेमित्ती १ रहगारो २ सहस्सजोही ३ तहेव विज्जो अ४ । दिन्ना चउण्ह कण्णा परिणीआ नवरमिक्केणं ॥१॥” सा केन कथं वा परि-15 Jain Educa t ional For Private & Personel Use Only Silww.jainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ श्राद्धप्र- णिन्ये?, वादिन ! वद यदि विदग्धंमन्योऽसि बहुतरविचारेणापि, तदवेदिनि वादिनि नरेशादेशान्मत्रिपुत्र्येव |२३गाथाति-सूत्रम् शाह-राजन् ! तया राजपुत्र्या गूढाभिप्रायया चतुर्णा विवादापहृत्यै खयमित्युक्तं-यो मया सहाग्नौ प्रवेक्ष्यति स यां भोगो एव मे वरः, ततस्त्रयो भीताः स्थिताः, नैमित्तिकस्तु निमित्तबलाद्गुढप्रपञ्चं जानन् कन्यया सह चितायां प्रविष्टः पभोगे नि॥१३०॥ परैर्वार्यमाणोऽपि, यावच्च चितायामग्निरुद्दीपितस्तावत्तौ प्राकृतसुरङ्गया निर्गतौ सोत्सवं परिणीतौ च, एवं दुर्वा-15 पुणाकथा दिनं तिरस्कृत्याऽतुच्छोत्सवैः सा सर्वेः श्लाघ्यमाना खगृहं प्राप्ता, अन्येद्युरन्यः कश्चिद्वतः सकृत्श्रुतधरः समणिवर्णकन्दुककरः पुरान्तः प्राप्तः, स प्रोचे-यो ममापूर्व श्रावयति तस्यैनं कन्दुकं ददामीति, निपुणयोक्तं-मपित्रा त्वत्पार्श्वे धनकोटी न्यासीकृतेति यदि प्राक् श्रुतं तदा ददतां नो चेदेनं कन्दुकं देहीतिबुद्ध्या स जिग्ये तादृक् कन्दुकश्चोपार्जितः, एवमनेकशः खबुद्धिकौशलं दर्शयन्ती सरस्वती सा कन्या कस्य न विस्मयरसाद्वैतमतनिष्ट ?, क्रमाच तारुण्यरसोद्गमेन, वल्लीव दिव्या कुसुमोद्गमेन । विभूषिता सा शुशुभे त्रिलोकीजैत्रं सुमन्त्रास्त्रमिव स्मरस्य ॥१॥ विश्वत्रयेऽप्यद्भुतभाग्यलक्ष्मी, लक्ष्मीमिवोद्वक्ष्यति यः किलैताम् । भाव्येव विश्वम्भरिवत् स विश्वविश्वेश्वरः श्रागिति चिन्तनोत्कः॥२॥ धात्रीश्वरस्तां खयमेव मन्त्रीश्वरं ययाचे वरचिन्तयाऽऽ-13 तम् । बहूपरोधेन विशिष्टवस्तुग्रहे महान्तोऽपि हि सानुबन्धाः ॥३॥ युग्मम् ॥ राजा खयं याचत इत्यमन्दानन्दाद्ददाति स्म ततः सुतां ताम् । तस्मै द्रुतं मन्त्रिपतिः सुपात्रे, प्राप्ते विलम्बोहति नैव दातुः॥४॥ नाथ: पृथिव्याः पृथुपर्वपूर्वमपूर्वमोदादुदुवाह चैताम् । शची शचीवल्लभवत्ततोऽस्याः, पहाभिषेकं निरमीमपच ॥५॥ ekseeeeeeeeeeeeeeeeeeeeeee Jain Educat onal SOMw.jainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ । तस्याः प्रभावात् प्रभुरेष पृथ्व्याः, पृथ्वीभुजोऽन्यान्निखिलानपि द्राक् । वशीकरोति स्म वशी सुखेन, दुष्टेन्द्रिया णीव भवी विरत्याः ॥ ६॥ तदा समग्रागसमृद्धिसौख्यैः, खपुष्पवद्धव्यभिधेयशून्याः । दुर्भिक्षदारियदुरीतिनीतिदुर्व्याधिबाधाद्यभिधा बभूवुः ॥ ७॥ नृचक्रिणश्चक्रिवदस्य चैव, साम्राज्यलक्ष्मीः सकलेऽपि विश्वे । एका--- | तपत्राऽभवदुत्तमस्त्रीयोगस्य माहात्म्यमहो ! महीयः ॥ ८॥ यद्वा कपालीह महेश्वरत्वं, जनार्दनो वा पुरुषोत्त-1 | मत्वम् । सुरालयेशस्त्रिदशेन्द्रतां च, लेभे पुराऽप्युत्तमदारलाभात् ॥ ९॥ ईदृग्विधपौढिमसङ्गमेऽपि सा, स्त्रीजा| तिसुप्रापमपीपदप्यहो !। नैवाभिमानं भजति स्म जातुचिन्नाकण्ठपूर्ण हि झलझलायते ॥ १० ॥ सा प्रत्युत | ध्यातवती प्रभावो, ममात्र कः ? प्राक सुकृतस्य किन्तु । तदेव कुर्वे तदिहापि येनोत्तरोत्तराः स्युर्मम सम्पदो-1-1 |ऽपि ॥ ११ ॥ आर्यासु वर्येति विचार्य पूर्वमभ्यस्तमाराधयति स्म सम्यक् । भोगोपभोगव्रतमेव पूर्वां, दृढेव || | निर्वाहयितुं प्रतिज्ञाम् ॥ १२॥ जिह्वेन्द्रियं यद्यपि दुर्जयं नृणां, विशिष्य च प्रौदिविशेषशालिनाम् । सैकाग्रचि तैव तथाऽपि तद्वते, फलेऽनुभूतेऽद्भुतमत्र वा किमु॥१३॥ तद्वाक्यतः क्षमापतिरन्यलोकोऽप्यततं स्वीकृत|वान् यथेष्टम् । पुमांश्च धर्मश्च महद्भिरेवाहतौ हि साम्राज्यपदं प्रयातः॥१४॥ यो येन नीतः परमां समृद्धिमाराधनीयो ह्यमुना स एव । तत्किं व्रतं सप्तममेव सोचैः, प्रावीवृतत् काऽपि कृतज्ञताऽहो ! ॥१५॥ चिरं चरित्वेति || गृहस्थधर्म, सा प्राज्यसाम्राज्यसुखादयेऽपि । निष्क्रम्य जिह्वाविजयेन सारैः, सिद्धा तपोभिः क्षितिपेन सार्द्धम् JainEducatio t iona For Private Personel Use Only O wainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ अनर्थद|ण्डभेदौ श्राद्धप्र- 18॥१६॥ प्राग्भवानुगतमनिपुत्रिकाचित्रकारिचरितादितीरितात् । भो ! विभाव्य विपुलं द्विधाफलं, सप्तमव्रततिसूत्रम् | विधौ प्रयत्यताम् ॥ १७ ॥ ॥ इति भोगोपभोगवते मत्रिपुत्रिकासम्बन्धः ॥ ॥१३॥ | उक्तं सप्तमं व्रतमथानर्थदण्डपरिहाराख्यमष्टमं, गुणवतं तु तृतीयं, तत्रार्थ:-प्रयोजनं क्षेत्रवास्तुधनधान्यश रीरखजनपरिजनादिविषयं तस्याभावोऽनर्थस्ततोऽनर्थ-निष्प्रयोजनं प्राणी पुण्यधनापहारेण दण्ड्यते-पापकर्मणा विलुप्यते येन सोऽनर्थदण्डः, यदाह-"जं इंदिअसयणाई पडुच्च पावं करेज सो होइ । अत्थे दंडो इत्तो अन्नो उ अणत्थदंडो अ॥१॥" स चापध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरित ४ भेदाचतुर्दा, तत्रापध्यान-आर्तरौद्रभेदाद्द्विधा, तत्राप्यात चतुर्दा-अनिष्टशब्दादीनां कालत्रयेऽप्यत्यन्तविप्रयोगचिन्ता १ एवं रोगादिवेदनाया विप्रयोगचिन्ता २, इष्टशब्दादीनां कालत्रयेऽप्यत्यर्थं संयोगाध्यवसायः ३, दिव्यभोगर्द्धिराज्यादिनिदानाध्यवसाय ४ श्चेति, रौद्रमपि चतुर्दा-हिंसानुवन्धि १ मृषानुबन्धि २स्तेयानुबन्धि ३ विषयसंरक्षणानुबन्धि च ४, तत्राद्यमतिक्रोधादिना द्वेष्यं प्रति वधवन्धनाङ्कनहिंसनपुरदेशभङ्गादिचिन्ता १, द्वितीयं पिशुनासभ्यासद्भूतघातकादिवाक्प्रणिधानं २, तृतीयं परखहरणचिन्ता ३, तुर्य शब्दादिविषयसाधनधनरक्षार्थ सर्वेषामविश्वसनेनोपघात एव श्रेयानिति दुनिं ४-१क्षेत्रं कृष वृषवृन्दं दमय हयान् षण्डय कथय शत्रून् यत्रं वाहय शस्त्रं सज्जय पापोपदेशोऽयम् , एवं प्रत्यासीदति वर्षाकालो दीयतां वल्लरेष्वग्निः सज्जीक्रियतां हलफा ॥१३॥ JainEducational For Private Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ लादि अतिक्रामति वापकाल: शीघ्रमुप्यतां धान्यानि भृता वा केदारा गाद्यन्तां साईदिनत्रयमध्ये उप्यंतांच बीयः जाता वयःस्था कन्यका विवाह्यतां शीघं प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियतां प्रवहणानीत्यादि सर्वोऽपि पापोपदेशः२॥ हिंस्रप्रदानप्रमादाचरितरूपभेदद्वयं तु बहुसावद्यत्वात्सूत्रकृदेव क्रमाद् गाथाद्वयेनाह सत्थग्गिमुसलजंतगतणकट्टे मंतमूलभेसज्जे । दिन्ने दवाविए वा पडिक्कमे० ॥ २४ ॥ ___ण्हाणुवट्टणवन्नगविलेवणे सहरूवरसगंधे । वत्थासणआभरणे पडिक्कमे ॥ २५॥ 'सत्यग्गी तिण्हाणुवणेति॥ शस्त्राग्निमुशलानि प्रसिद्धानि उपलक्षणत्वाद्दूषलहलाद्यपि यन्त्रक-शकटघरहा-18 दि तृणं-महारजुकरणादिहेतुर्द दि व्रणकृमिशोधनं वा बहुकरी वा काष्ठं-अरघट्यष्ट्यादि मन्त्रो-विषापहारादिर्वशीकरणादिवा मूलं-नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातपातादि वामूलकम,यदभाणि-"मंगलमूलीण्हवणाइ गम्भवीवाहकरणघायाई । भववणमूलं कंमंति मूलकम्मं महापावं ॥१॥” भेषजं-सांयोगिक द्रव्यमुच्चाटनादिहेतुः, एतच्छस्त्राद्यनेकप्राणिप्राणव्यपरोपणकारणभूतदाक्षिण्याद्यभावेऽन्येभ्यः प्रदत्तं दापितं वा तस्मिन् योऽतिचारस्तं 'पडिक्कमे' इत्यादिप्राग्वत् । इति चतुर्विंशतितमगाथार्थः ॥ २४ ॥ 'पहाणु' इति लानअभ्यङपूर्वकमङ्गप्रक्षालनं तच्चायतनया त्रससंसक्तभूमौ सम्पातिमसत्त्वाकुलेकाले वा सम्यग्वस्त्रापूतजलेन वा Jain Educat i onal For Private & Personel Use Only Www.jainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ श्राद्धप्र. तिःसूत्रम् | गाथयो ॥१३२॥ यत्कृतं तथोदर्तनं त्रससंसक्तचूर्णादिभिर्यत्कृतमुर्तिका वा भस्मनि न क्षिप्तास्ततस्ताः कीटिकाकलाः श्वादि- २४-२५ मिक्षिताः पादैमर्दिता वा, तथा वर्णकः-कस्तूरिकादिभिः कपोलादिमण्डनं, विलेपनं-चन्दनकुङ्कुमादिभिग्रीष्महेमन्तादौ, एतयं सम्पातिमसत्त्वाद्ययतनया यत्कृतं, शब्दो-वेणुवीणादीनां कुतूहलेन श्रुतः निशिअनर्थदण्डे चोचैःखरेण शब्दः कृतस्तस्मिंश्च कृते गृहगोधादिदुष्टजीवा जागरिताः तैश्च मक्षिकादिजीवा हिंसिता जला-शस्त्रादिव. ग्याद्यारम्भकैर्वोच्चैःशब्देन जागरितैः स्वस्त्रारम्भः प्रारम्भि, तथा च सति पानीयाहारिकावाणिज्याकारककर्षकारपट्टिकचाक्रिकरजकलोहकारमात्स्यिकसौनिकवागुरिकघातकचौरपारदारिकावस्कन्ददायकादीनामपि परम्परया कुव्यापारप्रवृत्तिरिति महाननर्थदण्डः, अत एवोक्तं श्रीभगवत्यङ्गे कौशाम्ब्यां शतानीकभगिन्या मृगावतीननन्दुर्जयन्त्याः श्रीवीरपार्श्व प्रश्नसम्बन्धे-"सुत्तत्तं भंते ! साहू जागरिअत्तं साहू ?, जयन्ती ! अत्थेगइआणं सुत्तत्तं साह अत्थेगइआणं जागरिअत्तं साहू, जे इमे जीवा अहम्मिआ अहम्माणुआ अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलज्जणा अहम्मसीलसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसिणं जीवाणं सुत्तत्तं साहू, एए णं जीवा सुत्ता समाणा नो बहूणं जीवाणं पाणाणं भूआणं सत्ताणं ॥१३२॥ दुक्खणाए जाव परिआवणाए वदंति, एए णं जीवा सुत्ता समाणा अप्पाणं परं वा तदुभयं वा नो बहूहिं अहम्मिआहिं संजोअंति, एएसिं सुत्तत्तं साहू जयन्ती!, जे इमे जीवा धम्मिआ जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरन्ति एएसि णं जीवाणं जागरिअत्तं साहू, एए णं जीवा जागरा समाणा बहणं जीवाणं ४ अदु Jain Education Leona For Private Personel Use Only P law.jainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ श्री. प्र.सू. २३ क्खणाए जाव अपरिआवणाए वर्द्धति, एए णं जीवा जागरा समाणा जाव धम्मिआहिं संजोअंति, एए णं जीवा जागरा समाणा पुवरत्तावरत्तकालसमयंसि धम्मजागरिअं जागरइत्तारो भवंति एएसिं जागरिअत्तं साहू, एवं बलिअत्तं दुबलिअत्तं, दक्खत्तं आलसत्तं, इच्चाइ, 'जागरिआ धम्मीणं, अहम्मीणं तु सुत्तया सेआ । वच्छाहिव भइणीए अक हिंसु जिणो जयंती ॥ १ ॥” इति, रूपाणि-ख्यादीनां नाटकादौ विलोकितानि परेषां पुरो वर्णितानि वा, रसा - मिष्टान्नशाकादिसम्बन्धिनः परेषामपि गृद्धिवृद्धिहेतवो वर्णिता, एवं गंधवस्त्रासनाभरणा| न्यपि परगृद्धिहेतुवृद्धितया व्यावर्णितानि, एतैश्च पञ्चविधविषयलक्षणः प्रमादो दर्शितः, तद्दर्शनाच्च तज्जातीयमद्यादिप्रमादः पञ्चप्रकारोऽपि परिहार्यतया द्रष्टव्यः, यदाहु:- "कुतूहलाद्गीतनृत्यनाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥ १ ॥ जलक्रीडान्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं, भक्तस्त्रीदेशराट्कथाः || २ || रोगमार्गश्रमौ मुक्त्वा, स्वापश्च सकलां निशाम् । एवमादि परिहरेत्, प्रमादाचरणं सुधीः ॥ ३ ॥ विलासहासनिष्टद्यूतनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥ ४ ॥ " तथा आलस्यादिना घृततैलजलादिभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपर्यशोधिताध्वनि वा गमनमनालोकितस्थाने हस्तक्षेपादि सत्यपि स्थाने सवित्तोपरि स्थित्यादि वस्त्रादेव मोचनं पनककुन्थ्वाद्याक्रान्तभुव्यवश्रावणादेस्त्यजनमयतनया कपाटार्गलादानादि वृथा पत्रपुष्पादित्रोटनं मृत्खटीवर्णिकादिमर्दनं वहयुद्दीपनगवादिघातदानशस्त्र व्यापारण निष्ठुरमर्मभाषणहास्यनिन्दाकरणादि रात्रौ दिवाऽप्ययतनया वा स्नान केशग्रन्थनरन्धनख ational Page #332 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥१३३॥ स्वरूपं Cee पडनदलनभूखननमृदादिमर्दनलेपनवस्त्रधावनजलगालनादि च प्रमादाचरितं श्लेष्मादीनां व्युत्सर्गेऽस्थगनाद्यय- 161 २४-२५ तनाऽपि प्रमादाचरितं मुहर्तानन्तरं तत्र संमृच्छिममनुष्यसंमूच्छेनतद्विराधनादिमहादोषसम्भवात्, आह च गाथयोः श्रीप्रज्ञापनोपाढ़े भगवानार्यश्याम:-"कहिण्णं भंते ! संमुच्छिममनुस्सा संमुच्छंति ?, गोयमा! अंतो मणुस्स अनर्थदण्ड खिते पणयालीसाइ जोयणसयसहस्सेसु अट्ठाइजेसु दीवसमुद्देसु पन्नरसु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु गम्भवुकंतिअमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा तेसु वा पित्तेसु वा मुक्केसु वा सोणिएसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसु वा गामनिद्धमणेसु वा सवेसु चेव असुइठाणेसु समुच्छिममणुस्सा संमुच्छंति अंगुलअसंखिजभागमित्ताए ओगाहणाए असन्नी मिच्छद्दिट्ठी अन्नाणी सचाहिं पजत्तीहिं अपजत्तगा अंतमुहत्ताउआ चेव कालं पकरंति" 'सवेसु चेव"त्ति अन्यान्यपि यानि कानिचिन्मनुष्यसंसर्गादशचीनि तेषु सर्वेष्विति तद्वत्ती, अधिकरणभूतस्यागतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि प्रमादाचरितं, यदुक्तं पञ्चमाङ्गे-"पुरिसे णं धj परामुसति उसु परामुसति उहुं उच्चहिते समाणे जाई तत्थ पाणाई अभिहणति तते णं भंते! से पुरिसे कतिकिरिए ?, गोअमा! से पुरिसे पंचकिरिआहिं पुढे, जेसिपि अ जीवाणं सरीरेहितो धणू निबत्तिए तेवि अ जीवा ॥१३॥ | पंचहि किरिआहिं पुट्ठा, एवं धणुपट्टे पहारू उस सरे पत्ते फलेवि पंचहिं पुढे"त्ति, ननु पुरुषस्य पञ्च क्रिया भवन्तु | कायादिव्यापाराणां तस्य दृश्यमानत्वात् , धनुरादिनिर्वतकशरीराणां तु जीवानां कथं ताः ?, कायमात्रस्यापिर Join Education a l Lainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ तटीयस्य तदानीमचेतनत्वात् , अचेतनकायमात्रादपि बन्धोपगमे सिद्धानामपि तत्प्रसङ्गः, तत्कायानामपि। प्राणातिपातादिहेतुत्वेन लोके विपरिवर्तनात्, किच-यथा धनुरादीनि कायिक्यादिक्रियाहेतृत्वेन पापकाराणानि स्यस्तज्जीवानां तथा पात्रदण्डादीनि जीवरक्षाहेतुत्वेन पुण्यकारणानि स्युायस्य समत्वात, अनोच्यते. अविरतिपरिणामाइन्धः, स च यथा पुरुषस्यास्ति तथा धनुरादिजीवानामपि, सिद्धानां तु नास्तीति न बन्धः, पात्रादिजीवानांचन पुण्यबन्धहेतुत्वं, तद्धेतोविवेकादेस्तेष्वभावात्, किश्च-सर्वज्ञवचनप्रामाण्याद्यद्यथोक्तं तत्तथा श्रद्धेयमेवेति तद्वत्ती, एवं संसारान्तभ्रमद्भिर्जीवयोनि २शरीरायुधादीनि मुक्तानि तैस्तैर्यदाजीववधायन स्थान दा तत्स्वामी भवान्तरगतोऽपि तत्सत्ताऽपरित्यागात्तत्पापेन लिप्यते, तस्मादनन्तभवान्तर (मुक्त) देहशस्त्रादीन्यायधिकरणवाद्वयुत्सर्जनीयानि विवेकिना, स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि प्रमादाचरणं, नन्वग्नेर्विध्यापनेऽपि दोष एव ?, सत्यं, परं विध्यापनेऽग्निजीवानामेव विनाशो ज्वलति त कियतां तेषां प्रख्यादीनां त्रसाणांच बहनामपि विराधनेत्यधिकदोषः, तदुक्तं भगवत्याम्-"जे से पुरिसे अगणिकायं निवावेह से परिसे अप्पकम्मतराए चेव"त्ति, अपिहितस्य प्रदीपचुल्हकादेर्धारणं चुल्हकोपरिचन्द्रोदयाप्रदानाद्यपि प्रमादाचरणं, सद्यो जीववधादिबहुदोषहेतुत्वात् , अत्र निदर्शनं यथा श्रीपुरे श्रीषेणो राजा तस्य पुत्रो देवराजो देवराज इवापरः, स यौवने दैववशात्कुष्टी जातः, सप्तवर्षावधि विविधप्रतीकारैरप्यपटुवैद्यैस्त्यक्तः, ततो यो मत्पुत्रं नीरोगं करोति तस्यार्द्धराज्यं ददामीति नृपः पटहमवाद Jain Educa t ional For Private & Personel Use Only |vww.jainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ श्राद्धप्रति-सूत्रम् ॥१३॥ कथा यत् , तत्र च महेन्ययशोदत्तपुत्री लक्ष्मीवती शीलादिसर्वगुणमयी तया पटहं निवार्य हस्तस्पर्शेन कुष्ठः स्फेटितः, यत:-“यस्य स्मरणमात्रेण, सर्वाः संसारजा रुजः । शरीरिणो विशीर्यन्ते, सोऽयं शीलभिषा नवः | गाथयोः S॥१॥” ततस्तयोः पाणिग्रहमहः, पुत्रं राज्ये न्यस्य दीक्षाऽऽददे राज्ञा, तत्र चैकदा पाटलाचार्या ज्ञानिन ऐयुः, अनर्थदण्डे गुरुवन्दनार्थ नृपराश्योगमनं, देशनान्ते प्राग्भवपृच्छा, गुरुराह-वसन्तपुरे व्यवहारिदेवदत्तस्य चत्वारः पुत्राः- चन्द्रोदये धनदत्तो १ धनदेवोधनमित्रो ३ धनेश्वर ४ श्च मिथ्यात्विनः, इतश्च मृगपुरे जिनदत्तः श्रेष्ठी जैनः, पुत्री मृग- मृगसुन्दरी सुन्दरी तस्या अभिग्रहनयं-जिनं पूजयित्वा १ साधूनां दानं दत्त्वा भोक्ष्येऽहं २ रात्रौ च न भुले ३, अन्यदा व्यवसायार्थ धनेश्वरो मृगपुरे ययौ, दृष्टा रूपश्रीजितसुरसुन्दरीवृन्दा मृगसुन्दरी, दृढमनुरागो जज्ञे, मिथ्यात्विनो नैनांदत्ते पितेति ज्ञात्वा कपटश्रावकीभूय तां परिणिन्ये सः, स्वगृहे नीता, धर्मेय॑या जिनपूजादि निषिद्धं,तस्याः क्षपणत्रयं जातं, तया गुरवः पृष्टाः, गुरुभिर्गुणागुणं विचार्योक्तं-चुल्हकोपरि चन्द्रोदयं बनीयास्तेन पञ्चसाधुदानेन पञ्चतीर्थ्यांश्च नमस्क्रियया यादृशं पुण्यं जायते (तादृशं पुण्यमवाप्यते), ततस्तया तथा कृते श्वशुरादिभिः किमपि कार्मणमनया कृतमिति विचार्योक्तं धनेश्वरस्य, तेन स चन्द्रोदयो ज्वालितः तया द्वितीयोबद्धः सोऽपि ज्वालितः एवं सप्त दग्धाः, ततश्च श्वशुरेणोक्तं-भद्रे ! किमर्थोऽयं प्रयासः ?, तयोक्तं-जीवदयार्थ, पुनस्तेन सरोषमूचे-तर्हि ॥१३४॥ पितृगृहे गच्छ, तयोक्तं-सकुटुम्बेन त्वयाऽहं पितृगृहे मोच्या, ततः सर्वेऽपि चलिताः, कापि मार्गग्रामे श्वशुर-13 पक्षीयैः प्राघूर्णका) रात्री पाकः कृतः, सा वधूः बहुकथनेऽपि न भुलेऽतः कोऽपि न भुक्तः, ततो यस्य गृहेऽन्नं For Private & Personel Use Only Page #335 -------------------------------------------------------------------------- ________________ जातं तस्यैव कुटुम्ब भुक्तं मृतं, प्रातर्यावद्विलोकन्ते तावदन्नस्थाल्यां सो दृष्टः, सर्वैरचिन्ति-रात्री पाके धूमाकुलः सोऽन्नम्याल्यां पातेति, पश्चाद्वधूः क्षमिता, तयोक्तम्-अत एव चुल्हकोपरि चन्द्रोदयं ददे रात्री च न भुजेऽहं. तलम्तेषां प्रतिबोधः, सर्वेऽपि जीथितप्रदानात्साक्षात्कुलदेवीमिव तां मन्वानाः पश्चादागताः, तदुपदेशात्मुश्रावका जाता:, मृगसुन्दरीधनेश्वरौ सम्यग्धर्ममाराध्य वर्ग गतौ, च्युत्वा युवां जातो, यत्त्वया प्राग्भवे सस चन्द्रोदया दग्धास्तदुष्कर्मनिन्दादिना बहु क्षपितं, अंशमात्रं तु स्थितं तेन सप्तवार्षिको व्याधिस्तवाभूत्, | यतः-"नामुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ १॥” तत? उभयोर्जातिस्मरणं पुत्रं राज्ये न्यस्य प्रव्रज्य स्वर्ग गतौ क्रमान्मोक्षं च तौ ॥ ॥ इति चुल्हकोपरि चन्द्रोदयदाने मृगसुन्दरीकथा ॥ 27 अशोधितेन्धनधान्यजलादिव्यापारणमपि प्रमादाचरितं तद्यतना प्रथमव्रते प्रागुक्ता, चतुर्विधोऽपि चानर्थदण्डोऽनर्थहेतुरेव निरर्थकश्च, नहि तेन विना कश्चिदनिर्वाहः, तथाहि-आर्तरौद्ररूपापध्याने न काचिदिष्टसि-15 द्विः प्रत्युत चित्तोद्वेगवपुःक्षीणताशून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव, उक्तश्च-"अणवढि मणो जस्स झायइ बहुआई अमट्टाई । तं चिंतिअंच न लहइ संचीणइ पावकम्माई ॥१॥ वयकायविरहिआणवि कम्माणं चित्तमित्तविहि आणं । अघोरं होई फलं तंदुलमच्छुच्च जीवाणं ॥२॥” अतोऽशक्यपरिहारं जावपध्यानं क्षणमात्रं स्यात्तदाऽपि सद्य एवं परिहार्य मनोनिग्रहयतनया, यदाह मनोनिग्रहभावनाकृत्-"साहण साव-1, Jain Educat i onal For Private Personal use only Vaw.jainelibrary.org Page #336 -------------------------------------------------------------------------- ________________ श-II श्राद्धप्र-18|गाण य धम्मे जो कोइ वित्थरो भणिओ । सो मणनिग्गहसारो जं फलसिद्धी तओ भणिआ ॥१॥” धर्मशु-18|२४-२५ ति०सूत्रम् / क्लध्यानयोश्च मनः प्रवर्तनीयं, यतः-"यनः कामार्थयशसां, कृतोऽपि विफलो भवेत् । धर्मकर्मसमारम्भसङ्क-18 गाथयोः ल्पोऽपि न निष्फलः ॥१॥” पापोपदेशहिंस्रप्रदाने च भ्रातृपुत्रकलत्रमित्रादावन्यथा निर्वाहाद्यदर्शनाद अनर्थ॥१३५॥ क्यपरिहारे, अन्येषु तु पापाद्यनर्थफले एव, तदुक्तं लौकिकैरपि-"न ग्राह्याणि न देयानि, पश्च द्रव्याणि पण्डितः। दण्डः अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पश्चमम् ॥१॥" प्रमादाचरिते मुधैवायतनादिनिमित्तो हिंसादिदोषः, अत एवाह-"तुल्लेवि उअरभरणे मूढअमृढाण अंतरं पिच्छ । एगाण नरयदुवं अन्नेसिं सासयं सुक्खं ॥२॥" यतनां विना च प्रवृत्ती सर्वत्रानर्थदण्ड एव, अतः सदयतया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यत-12 नीयं, यत:-"जयणा य धम्मजणणी जयणा धम्मस्स पालणी चेव । तत्रुड्डिकरी जयणा एगंतसुहावहा जयणी ॥१॥" हास्यमौखाद्यनर्थदण्डश्चात्रापि घोरवैरवृद्ध्याद्यनर्थकृत , कुमारपालभूपालभगिनीं प्रति भर्तुः द्यूतक्री डायां मारय मुण्डिकानिति हास्योक्ताविव, सार्थकपापाच निरर्थकपापेऽधिककर्मबन्धादिदोषोऽपि, यतःIST"अट्टेण तं न बंधइ जमणट्टेणं तु थेवबहुभावा । अट्टे कालाईआ निआमगा न उ अणहाए ॥१॥" अनश्चत- ॥१३५॥ विधोऽप्यनर्थदण्डः सर्वथा विवेकिना त्याज्यः, तस्मिंश्च योऽतिचार इत्यादि पूर्ववदिति पञ्चविंशगाथार्थः ।। २ ।।। अत्र पश्चातिचारान्निन्दति Jain Educa t ional For Private Personal Use Only Yadw.jainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ कंदप्पे कुक्कुइए मोहरि अहिगरण भोगअइरत्ते । दंडमि अणट्टाए तइअंमि गुणवए निंदे ॥२६॥ 'कंदप्पे' इति ॥ कन्दपः-कामस्तद्धेतुप्रयोगोऽप्युपचारात्कन्दर्पः-रागादिविकारोद्दीपकं हास्यादिवंचन मि-19 त्यर्थः १, 'कौकुच्यं धृनेत्रौष्ठनासाकरचरणवदनादि विकारगर्भ हास्यजनकं विटचेष्टितं, येन हि स्वस्य परस्य वा मोहोरेको हास्यं वस्य लाघवं च स्यात् न तादृशं श्रावकस्य वक्तुं चेष्टितुं वा कल्पते, प्रमादात् तथाचरणे| खतिचारः, एतौ द्वौ प्रमादाचरितरूपानर्थदण्डत्यागस्वातिचारी २, 'मोहरि त्ति मौखर्य-असभ्यासम्बद्धबहभाजिवं. मौखयें सति जातु पापोपदेशस्यापि सम्भवादतिचारवं, मौखयं हि प्रायः सर्वानिष्टं कार्यविपत्तौ च। विशेषानर्थहेतुः, यदुक्तम्-"बहूनां समवाये हि, सिद्धे कार्य समं फलम् । यदि कार्यविपत्तिः स्यात् , मुखरस्तत्र% बाध्यते ॥१॥” मौखर्ययुक्तः प्रस्तावाद्यौचित्यं विनाऽपि वदेत् , तथा चाप्रीत्यादिर्महान् एव दोषः, यत:-"अवि आणिअ पत्थावं परचित्तमलविखऊण जंभणिों । किं पावयरं तत्तोवि हुन अपि लोअंमि॥३॥” इति ३, 'अधिकरण'त्ति संयुक्ताधिकरणता, अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-मुशलोदखलादि संयुक्तं-- अर्थक्रियायांसजीकृतं यद्वा संयुक्तं-साहितमधिकरणान्तरेण यशोदूखलेन मुशलंहलेन फालः धनुषा तीराः वाकटेन युगं पेषण्या लोष्टकः कुठारेण दण्डः घरटिकापुटं द्वितीयपुटेनेत्यादि, संयुक्तं च तदधिकरणं च २ तस्य भावः संयुक्ताधिकरणता, इह तावद्विवेकिना सज्जीकृतं शकटादिनस्थाप्यं यतस्तदृष्ट्वा जनो गृह्णन्निवारयितुं न शक्य Jain Educati nationa For Private & Personel Use Only W ww.jainelibrary.org IN Page #338 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥१३६॥ ते, असजीकृते तु स्वयमेव निवारितः स्यात्, एवमग्निरपि यदा गृहस्थैहे प्रज्वालितः स्यात्तदा प्रज्वालनीयः, २६गाथाचरणार्थ गवादिमोचनं हलकटवाहनं गृहाट्टारम्भग्रामान्तरगमनाद्यपि प्रथमं न कुर्याद् अधिकरणप्रवर्त्तनादिदो- यां अनर्थ. पात्, उक्तं हि-"कार्य शुभेऽशभेवाऽपि, प्रवृत्तियः कृताऽऽदितः। ज्ञेयास्ते तस्य कर्तारः, पश्चादप्युपचारतः॥१॥" दण्डातिअयं हिंस्रप्रदानपरिहारस्यातिचारः ४, 'भोगअइरित्त'त्ति उपभोगपरिभोगातिरिक्तता, उपभोग्यपरिभोग्य- चाराः वस्तूनां स्नानभोजन भोगपरिधानाधर्हाणामाधिक्यमित्यर्थः, तडागादौ स्नानाद्यवसरे हि तैलामलकादीनामा-16 धिक्येऽन्येऽपि तानि याचिका स्नानादौ प्रवर्त्तन्ते तथा चानर्थदण्डः, अत्रायमावश्यकचूाद्युक्तो विधि:-पूर्व 18 तावद्हे एव स्नातव्यं, नदभावे तु नैलामलकैह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां% तटे निविष्टो गालितजलेनानलिभिः स्नाति, गृहेऽपि स्नानभोजनताम्बूलपुष्पाद्युपस्कराल्पतैव गुणहेतुः, यदाहु:-"मकलमुपस्करमधिकं मतिमान् खगृहेऽपि कारयेन्नैव । मात्राधिकोपकरणैर्लोकः पापं समाचरति ॥१॥” रायेषु च पुष्पफलादिषु कुन्थ्वादिविराधना तानि परिहरति, एष प्रमादाचरितविरतेरतिचारः ५, एतद्विषये यहळू तद् ‘दंडमि अणट्टाएत्ति अनर्थदण्डाख्ये तृतीये गुणव्रते निन्दामीति षड्विंशगाथार्थः ॥ २६ ॥ अत्र वीरसेनकुसुमश्रीकथा, तद्यथा |॥१३६॥ | पुरे कनकसालेऽभूद्विशाले सकलर्द्धिभिः । नाम्ना धाम्ना च विख्यातः, क्षितिमानरिकेशरी ॥१॥ तस्य | प्रिया प्रियालापा, नाम्ना प्रियमती सती । वीरसेनस्तयोः सूनुरनूनगुणगौरवः ॥२॥ श्रियाः सारं कुमारं तं, For Private Personel Use Only Page #339 -------------------------------------------------------------------------- ________________ कुमारमिव भूमिगम् । सप्रश्रयं श्रयन्ति स्म, निस्तुलाः सकलाः कलाः ॥३॥ इतश्च-पुरे रत्नपुरे रानजैनप्रासादसुन्दरे । आसीन्यायधुराधीरो, रणधीरो धराधिपः॥ ४॥ पत्नी रत्नावली रत्नावलीवास्य सुनिर्मला । अपत्य-18 चिन्तातुरयोस्तयोः कालः कियानगात् ॥५॥ अथोपयाचितशतैः, प्राकृतः सुकृतैस्तयोः । कुसुमश्रीरिति ख्याता, जाता विश्वाद्धता सुता ॥६॥ लावण्यकुल्या निस्तुल्या, सा बाल्यातिक्रमात् क्रमात् । रराज स्मरराजस्य, राजधानीव जङ्गमा ॥ ७ ॥ वरचिन्तातुरस्तस्याः, पिताऽज्ञासीचरैनरैः। साक्षान्मारं कुमारं तं, वीरसेनं वरं वरम् ॥ ८॥ सुरसुन्दरनामानं, निपुणं तत्र मन्त्रिणम् । प्रैषीद्वरैषी राजाऽथ, सत्वरं सोऽपि जग्मिवान् ॥९॥ सर्वाङ्गीणगुणश्रीणां, तं सङ्केतनिकेतनम् । दृष्ट्वाऽतिहृष्टः सचिवस्तस्मै दत्ते स्म तां कनीम् ॥ १०॥ पित्रादेशान्महासेनो, वीरसेनोऽपि तत्पुरे । अगाभङ्ग इवाकृष्टः, स्वीकर्तुं कुसुमश्रियम् ॥११॥ महीयसा महेनाथ, मही-1 शस्तो व्यवाहयत् । सा त्वाख्यदषडक्षीणं, करमोक्षक्षणे पतिम् ॥१२॥ देव ! देवतया दत्तोऽश्वः पल्यङ्कः शुकस्तथा। याञ्चामहन्ति न त्वन्यडनसैन्यादि किञ्चन ॥१३॥ यथार्थनामा कमलामेलस्तत्र तुरङ्गमः । हुङ्कतेः कामितं गन्ता, दिवि दिव्यविमानवत् ॥१४॥ पल्यङ्कः सर्वदा स्वर्गिपल्यङ्कः इव सज्जितः। स्वामीष्ट्या पृष्ठगामीष्टनिद्राकृत कामितप्रदः।।१५।। सुधीः सुधीप्रदस्तादृग, विधुराप्ती सुधीरहृत् । विदग्धचूडामण्याख्यः, शुकश्च शकुनादिवित् ॥१६॥ त्रिरत्नी त्रिवेदीव, निजाव्यभिचारिणी । विश्वातिशायिताहेतुः, सैव तन्मार्यतां गुरोः ॥१७॥ पञ्चभिः कुलकम् । तेनापि मुदितेनैवं, याचितेऽचिन्तयन्नपः। अहो ! गृहरहस्यं मे, ध्रुवं पुत्र्या प्रकाशितम् ॥१८॥ गन्ता, द्विति ॥ सुधीः सुधीप्रस्ताव्यभिचारिणी । विश्व गृहरहस्यं मे, Jain Educatio n For Private & Personel Use Only w.jainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ SEASE श्राद्धप्र-पितृभ्यां पालिताऽप्युच्चैः, परकीयैव पुत्रिका । यान्ती परगृहं पित्रोः, सर्वस्वं या जिघृक्षति ॥ १९॥ अदित्सु-18 अनर्थदतिसूत्रम् रपि भूकान्तस्त्रपातः स्नेहतश्च सः । तस्मै रत्नत्रयं प्रादाव्यायेव गुरूत्तमः ॥ २०॥ दिनानि कानिचित्तत्र, ण्डे वीरसेसाग्रहं समहं स्थितः। प्रस्थातुकामः स्वपुरं, श्वशुरं सोऽन्वमीमनत्॥२१॥ सहाऽद्यां वपुरोद्याने, विधाय प्रजि-12 नकुसुम॥१३७॥ घाय सः । पूर्व सर्व निजं सैन्यं, द्रुतं प्रस्थितवच तत् ॥ २२॥ स्वयं वारुह्य तं दिव्यहयं नव्यवध्युतः। पल्यङ्के श्रीकथा पृष्ठगे कीरं कृत्वाऽङ्के हुंचकार सः ॥ २३ ॥ त्रिरत्नीसत्कनीप्राप्तिप्रीत्युद्रेकवशंवदः। संभ्रान्त्या कुसुमपुरोद्यानं याहीत्युवाच च ॥ २४ ॥ उत्पपात तुरङ्गोऽपि, गरुत्मानिव तत्क्षणात् । योजनानां सहस्राणि, ललचे च लघु व्रजन् ॥ २५ ॥ तेनाशु पत्रिनेत्रांशुजैत्रवाजेन वाजिना । स्थानं यथोक्तं निन्येऽसौ, रेवंतेन रविर्यथा ॥ २०॥ अरण्यानीमिवागण्यारण्यप्राणिगणारवैः । रौद्ररमुद्रीष्मं तद्वीक्ष्योद्यानं जगाद सः ॥२७॥ कीरात्र कुत्रायातः स्म, कीरोऽप्याह प्रभो ! त्वया । यन्नामाग्राहि कुसुमपुरोद्यानमिदं हि तत् ॥ २८ ॥ किन्त्विदं नगरं शून्यं, नेनोद्यानमपीदृशम् । तत उक्तिप्रमादं खं, निनिन्द नृपनन्दनः ॥ २९॥ निस्तुल्यं सोऽथ पल्यङ्क, निःशङ्क शुकवाक्यतः । चिन्तारत्नमिवार्चिवा. यावदोज्यं वुभुक्षितः ॥ ३०॥ ततस्तेन द्रुतं दत्तैश्चित्तकप्रीतिकारिभिः । खाद्यखाद्यादिभिर्भुक्तस्तृप्ति स प्राप सप्रियः ॥ ३१॥ तदर्पितैस्तदहस्तः, कीरोऽपि तुरगोऽपि च । सातौ सुहितो ॥१३७॥ तल्पस्याहो! कामितदायिता ॥ ३२॥ कुमारः कौतुकात् पश्यंस्तत्पुरं स्वःपुरं श्रिया । मध्ये दुःश्वापदाकीर्ण, दृष्ट्रा बहिरथायया ॥ ३३ ॥ पूजाव्यक्तप्रभावायाः, पद्रदेव्या निकेतने । एकतो जगतीमध्ये, वासकं सोऽध Jain Education na For Private & Personel Use Only ainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ तस्थिवान् ॥ ३४ ॥ सुवर्णमणिवप्राहालकाद्यालयमण्डितम् । समस्तवस्तुविस्तारसारमेतत्पुरं महत् ॥३५॥ व्योमेव शून्यं तु कुतस्तेनेत्युक्तः शुकोऽब्रवीत् । देव ! संभावये देव्या, कुतोऽपि क्रुद्धयाऽनया ॥ ३६॥ उद्वासितं विषहते, ह्यन्यमुद्रासकं कथम् ? । सप्रत्ययेयं स्वस्थानरक्षिणः पक्षिणोऽपि हि ॥ ३७॥ त्रिभिर्विशेषकम् ॥ किञ्च किञ्चिन्निमित्तेन नैमित्तिक इव ब्रुवे । विभो! भावी भवानेव, नगरेऽत्र नरेश्वरः ॥ ३८॥ मुदितात्मा तदादितादुदितात्यन्तकौतुकः। शुकेन साकं सोऽकार्षीत्, काश्चिद्गोष्ठ्या सुखासिकाम् ॥ ३९॥ अथास्तमीयषि जगच्चक्षुषि ध्वान्तविद्विषि । परितः प्रसृतध्वान्तः, खलैलब्धच्छलैरिव ॥ ४०॥ ततश्चाकस्मिकं किञ्चित्स शुकः 16 शकुनादिकम् । बुद्ध्याऽवधार्य निर्धार्य, कार्यवित् प्राह तं प्रति ॥ ४१॥ रात्रि|रान्धकारेयं, स्थानं निर्मानुषं| त्वदः । इयं रत्नत्रयी तावदुष्प्रापा घुसदामपि ॥ ४२ ॥ पश्याम्यवश्यं कमपीहाद्य विघ्नं हि भाविनम् । जागर्मि यामयुग्मं तत्पूर्व पश्चाधुवां पुनः ॥ ४३ ॥ यतः-"उद्यमे नास्ति दारिद्यं, जपतो नास्ति पातकम् । मौनेन कलहो ? नास्ति, नास्ति जागरतो भयम् ॥४४॥” जाग्रतां सुप्रतीकारः, स्यात्प्रत्यूहोऽप्युपस्थितः। भयस्थाने हि यः सुप्तः, स विगुप्त इति स्थितिः ॥ ४५ ॥ सुषुप्तेऽथ सदारेऽपि, कुमारे यामिकस्थितिः। वीरवत् कीरराट् तस्थावार्यः कार्ये हि कोऽलसः? ॥ ४६॥ निशीथेऽथ तयोः शय्याप्रभावाद्वीतनिद्रयोः । सुष्वाप प्राप निद्रां द्राक्, शुकः श्रान्त इवाध्वगः ॥४७॥ पद्रदेव्या गृहे दिव्यं, स्फीतसङ्गीतकध्वनिम् । कुमारः सोऽथ सुश्राव, श्रवःसारङ्गवागुराम् ।। ४८ ॥ तेनाकृष्ट इवाकृष्टिमन्त्रेण नृपनन्दनः। देहचिन्तामिषं कृत्वा, गत्वा गुप्तं व्यलोकयत् ।। ४९॥ For Private Personel Use Only MOlinelibrary.org Page #342 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिःसूत्रम् ॥१३८॥ तत्र च-ततं वीणादि तालादि, घनं च मुरजादिकम् । आनद्धं शुषिरं वंशाद्येवं वावं चतुर्विधम् ॥५०॥ श्रीरा- अनर्थदण्डे गमुख्या रागाः षड्, भाषास्त्रिंशत् षडन्विताः । षड्जादयः खराः सप्त, मयूरादिकशब्दगाः॥५१॥ यदुक्तम्-वीरसेनकु“षड्जं मयूरा ब्रुवते, गाच ऋषभभाषिणः। अजा वदन्ति गान्धारं, क्रोश्चः कणति मध्यमम् ॥५२॥ पुष्पसाधारणे|| सुमश्रीकाले, पिकाः कृजन्ति पञ्चमम् । धैवतं प्राहुरश्वाश्च, निषादं बृंहते गजः (ब्रुवते गजाः) ॥५३॥ खरानुगास्त्रयो कथा ग्रामा, मूर्च्छना एकविंशतिः । ताना एकोनपश्चाशन्मात्रास्तिस्रस्त्रयो लवाः॥५४॥ चतुर्की रूपकं त्रेधाऽध्यकताली ३४-६४ द्विधा पुनः । रासाष्टतालकानीसारुचकप्रतिमाठकाः ॥५५॥ माठकः षड्डिधो धूआभिधः षोडशभेदभृत् । त्रिधा | सुडं झुम्बडकः, करणी वर्तनी तथा ॥५६॥ रागोपरागा रागाङ्गभाषाङ्गानि क्रियाङ्गयुग । उपाङ्गादीनि गीते स्युर्भेदा नृत्ये तु ते यथा ॥५७ ॥ त्रयोदश भेदाः शीर्षे, सप्तत्रिंशच लोचने । कनीनिका नवविधाऽप्यष्टावालोकने गुणाः ॥५८॥ पुटानि नव सप्त भ्रूभेदा नासा कपोलयुक् । षोढाऽधरश्च प्रत्येकं, मुखरागश्चतुर्विधः ॥१९॥ ग्रीवा नवविधा बाहुः, पञ्चभेदः करः पुनः । हस्तकानि चतुःषष्टिहृच्च पार्च च पञ्चधा ॥ ६०॥ कुक्षिकत्यूरुजचाश्च, प्रत्येकं त्रिविधा मताः । करणान्यष्टाग्रशतं, द्वात्रिंशदङ्गहारकाः ॥३१॥ चत्वारो रेचकाः सप्तदश बन्धाश्च पैण्डिकाः। इत्युच्चैः स्फीतसङ्गीतरसे स विवशोऽभवत् ॥ ३२॥ मानुष्यकेऽपि सङ्गीते, जन्तुर्जायेत तन्मयः। ॥१३८॥ किं पुनर्देवते ह्यायुरपि पूर्येत यद्रसात् ॥ ६३॥ एकाकिनी तदानीं च, कुसुमश्रीरपि क्षणात् । निद्राणा देव-18 वशतो, भावि स्यात्कधमन्यथा? ॥ ६४ ॥ तावत्तुरङ्गपल्यङ्को, चौरवत् कोऽप्यपाहरत् । छलच्छेकाश्छलं प्राप्य, For Private Personal use only Jan Education Page #343 -------------------------------------------------------------------------- ________________ शकस्मै न प्रभविष्णवः?॥६५॥ तमायां पश्चिमायां च, शुकः सुप्तोत्थितस्ततः । अपश्यंस्तौ कुमारं च, वुम्बा रावं विनिर्ममे ॥ ६६ ॥ कुसुमश्रीजजागार, तं श्रुत्वा दुःश्रवं रवम् । आरेकया कुमारोऽपि, भवेद्यावत्पराङ्मुखः ॥६७॥ गीतनृत्यादिकं तावदिन्द्रजालमिवाखिलम् । काप्यनेशद्धशं सोऽपि, शशङ्केच विसिष्मये ॥ ६८॥ खस्थानगश्च ती खवाऽश्वाववीक्ष्य विलक्षहृत् । दध्यौ धिग्मे मुधा केयं, मूढता दुष्प्रमादिनः ? ॥ ६९ ॥ आः कीरेण तथोक्तेऽपि, काऽपि व्याक्षिप्तचित्तता। कूटनाट्येऽप्यभून्मे धिक, खार्थभ्रंशोऽपि नैक्षि यत् ॥ ७० ॥ यदा स्वकार्यमूढस्य, प्रमत्तस्यैतदल्पकम् । अत्रामुत्रापि यत्पुंसां, प्रमादोऽनन्तदुःखदः ॥ ७१॥ पठ्यतेऽपि-"प्रमादः परमद्वेषी, प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्दस्युः, प्रमादो नरकायनम् ॥७२॥” इत्याद्यतिमहादुःखं, दधतं% तं प्रबोधयन् । शुकः प्राह प्रभो ! नैवं, युज्यते हि भवादृशाम् ॥ ७३ ॥ यतः-"आपत्सु संपतन्तीषु, पूर्वकमेनियोगतः। धैर्यमेव परित्राणं, न युक्तमनुशोचनम् ॥ ७४॥” एवं अवन्तं कीरेन्द्रमार्यः पर्यन्वयुत सः। सखे ! सखेदचित्तस्य, कृत्यं मे कथयाथ किम् ?॥ ७५॥ सोऽप्याख्यदेव ! दैवाहिव्यं दुललितं ह्यदः। जज्ञ विज्ञन तद्देवी, देवेनाराध्यतामियम् ॥ ७६ ॥ सोऽप्युपोष्य विशिष्यार्चाविधिनाऽऽराध्यति स्म ताम् । स्पष्टीभूय तृती येऽह्नि, तृष्टाऽभाषिष्ट साऽपि तम् ॥ ७७॥ कियत्कालविलम्बेन, मिलिष्यत्यखिलं च तत् । किन्वितोऽप्यधिक IS दुःखं, भावि प्राकर्मतः कियत् ॥ ७८ ॥ यत:-"धारिज इंतो जलनिहीवि कल्लोलभिन्नकुलसेलो । नहु अन्नज म्मनिम्मि सुहासुहो कम्मपरिणामो॥७९॥" किन्तु चैत्ये कुरुष्वात्र, ध्वजं चिहं यथा द्रुतम् । अधिद्वापा भा.प्र.सू.२४ t ional For Private Personal Use Only M r.jainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ श्राद्धप्रप ति०सूत्रम् ॥१३९॥ दितः कूपादिव स्यात्तव निर्गमः ॥ ८०॥ इत्युक्त्वाऽन्तर्हितायां दाग, देवतायां तदैव सः। तचैत्योत्तुङ्गशृङ्गाग्रे,8/२६गाथाचिहहेतुं ध्वजं व्यधात् ॥ ८१ ॥ सांयात्रिको धनपतिः, सार्थपोऽथ परार्थकृत् । वीक्ष्य चिह्नध्वज प्रेषीद्वणिक- यां अनर्थपुत्रान् द्रुतं निजान । ८२ ॥ तेऽप्यागत्य कुमाराय, प्रोचिरेऽस्मत्प्रभुः प्रभो ! । उद्धरत्यब्धिपतितान् , प्रदत्ते शम्बलाद्यपि ॥ ८३ ॥ पादावधार्यतां द्राक तत्सोऽथ हृष्टः सुरीमवक् । देवि ! मामापदः पायाः, पूरयेश्च मनो-11 रथान् ॥ ८४ ॥ इत्युक्त्वा स सुरीं नत्वा, शुकमादाय सप्रियः । उपेतः पोतपतिना, खपोतेऽप्यध्यरोप्यत ॥८॥ श्रीकथा पृष्ट्वा ज्ञाते कुमारहा, वृत्तान्ते सार्थपोऽप्यथ । दुःखीवभूव को वा न, दुःखी दुःखे महात्मनाम् ? ॥ ८६॥ ततः ६५-९४ सार्थपतिस्तत्तद्वचनैस्तं प्रमोदयन् । भक्त्या भुक्त्यादिसाक्तिं, कुर्वन्नावर्जयत्तराम् ॥ ८७ ॥ क्रियासमभिहारेणान्यदा तु कुसुमश्रियः । रूपं निष्प्रतिरूपं निरूपयन्मुह्यति स्म सः ॥८८॥ तस्यां लुब्धश्च दुर्बुद्धिश्छलं लब्ध्वाऽथ तं निशि । क्षिप्रं चिक्षेप विश्रब्धमधौ खं तु भवाम्बुधौ ॥ ८९॥ अब्धौ नृपाततुल्योऽभूत, निर्घातः कोऽपि सम्प्रति । भो ! भो ! खखमनुष्यांस्तत्सम्भालयत यत्नतः॥९० ॥ इत्युचैः प्रत्क्रते पोतपतिनैव च कैतवात् । सोत्थिता चक्रवाकीव, खं पति नैक्षत कचित् ॥ ९१ ॥ छिन्नशाखेव साऽकस्मान्मृच्छिता न्यपतत्ततः । कथञ्चिदुत्थिता चापि, विललाप मुहुर्मुहुः ॥ ९२ ॥ विलापं दाम्भिकालापं, सोऽप्युच्चैश्चकवांस्ततः। सर्वेऽन्येऽपि तदा ॥१३९॥ दीनं, ल पन्ति विलपन्ति च ॥९३ ॥ अथ जाते प्रभातेऽन्य,ार्यमाणाऽपि सर्वथा। सती सुतीवदुःखाब्धी, यावज्झम्पां ददाति सा ॥ ९४ ॥ तावद्देव इवाकस्मात्प्रादुर्भूयाशु भूपभूः। मा मा राभस्यमितिवाग , बाहुभ्यां तामदी भो ! भो ! खस्खमनुष्यांस्तत्सम्बाला९१॥ छिन्नशाखेव साऽकस्मान्मूति सर्वेऽन्येऽपि तदा Jain Education For Private Personel Use Only Ironjainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ Jain Education! धरत् ॥९५॥ युग्मम् । विस्मयानन्द योद्वैतमद्वैतं दधती तु सा । पप्रच्छ खच्छधीः खामिन्!, क] गतश्चागतः कुतः ? ॥ ९६ ॥ सोऽपि प्राह प्रिये ! नैव, जानेऽब्धौ केन पातितः ? । इतस्ततस्तरन्मुक्तोऽप्युद्वृत्त्या च केनचित् ॥९७॥ अकृत्रिमं मुमुदिरेऽन्ये सार्थेशस्तु कृत्रिमम् । अन्तराकस्मिक भयानुशयाभ्यां भृशार्दितः ॥ ९८ ॥ कुमारस्तस्य दुर्वृत्तं नैवावादीद्विदन्नपि । अहो ! कारुण्यदाक्षिण्यनैपुण्यनिधिता सताम् ॥ ९९ ॥ मनसाऽप्यस्य नाध्यासीद्विरुद्धं शुद्धधीरयम् । कृत्याकृत्यफलं सर्वः स्वयं सर्वोऽप्यवाप्स्यति ॥ १०० ॥ उक्तं हि - " अपकारिषु मा पाप, विचिन्तय कदाचन । खयमेव पतिष्यन्ति, कूलजाता इव द्रुमाः ॥ १ ॥ प्राग्वदेव कुमारेऽथ, तस्थुषि स्वस्थताजुषि । सार्धपोऽपि तथैवास्थाद्भक्तभृत्य इवानिशम् ॥ २॥ इतश्च दुश्चरिततां तस्य वीक्ष्येव कोपतः । पवनः प्रतिकूलः सन् प्रचण्डोद्दण्डतां दधौ ॥ ३ ॥ महावातोच्छलल्लोलकल्लोलैः कौतुकादिव । प्राप्यन्त हन्त ते पोता| स्तदानीं कान्दुकीं कलाम् ॥ ४ ॥ महोपलैरिव महाकल्लोलैः प्रबलैस्ततः । आस्फाल्यास्फाल्य भग्नास्ते, भाण्डवत्खण्डशः क्षणात् ॥ ५ ॥ सार्थेशः सह सार्थेन, वस्तुसार्थे गतेऽम्बुधौ । मोहात्तत्पृष्ठगामीव, हा हा कुर्वन्निमग्नवान् || ६ || अत्युग्रपुण्यपापानामिहैव फलमाप्यते । इतीव सार्थवाहस्य, तादृशी दुर्दशाऽभवत् ॥ ७ ॥ कुमारः | कीरयुग दैवात्फलकं प्राप्य तत्क्षणात् । कुसुमश्रीरपि तथा, काऽप्यहो ! सुकृतप्रथा ॥ ८ ॥ फलके चेलतुस्ते च, पान्धाविव पृथक् २ | व्यञ्जन्ती इव जीवानां भवे भिन्नपथां गतिम् ॥ ९ ॥ मुक्ताविवैकतः किञ्चिन्निकटेऽपि तटे तदा । ऊर्मिभिः कर्मभिर्दूरं नीयेते ते तु जन्तुवत् ॥ १० ॥ अभिलाषभवा दैवलम्भिताद्विप्रलम्भतः । प्राप्तौ तौ ainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ श्राद्धप्र- तिसूत्रम् ॥१४॥ दम्पती रात्रिरथाङ्गमिथुनस्थितिम् ॥११॥ समयज्ञस्तु दम्पत्योरुड्डीयोड्डीय कीरराट् । गतागतैः कियत्कालं, मिथः २६गाथाशुद्धिमचीकथत् ॥१२॥ ततः श्रान्तं शुकं शोकपिच्छलं श्रितवत्सलः । सोऽगदद्गद्गदं दैवाहुर्दशेयं पपात न यां अनर्थ|॥ १३ ॥ मा भूदस्मत्कृते तेऽपि, मृतिरत्र पतत्रिणः। तन्मे शुद्धिं वदंस्तस्या, वत्स ! गच्छ बनान्तरे ॥१४॥ दण्डविरजीवन् पुनर्नः कापि खं, प्रियदर्शन ! दर्शयेः। को वेद वा भावि किं नः, प्राणितेऽप्यद्य संशयः॥१५॥ धीरः | तौ कुसुमकीरस्ततोऽवादीद, देव ! मा मुश्च धीरताम् । धीरतामेव जानीहि, सेतुमापत्पयोनिधौ ॥१६॥ यतः-"सत्यम-18 श्रीकथा नुज्झितधाम्नां स्खलितान्तरितोऽपि भवति पुनरुदयः । उदयत्येव सुरानेरस्तं गत्वाऽपि दिननाथः ॥ १७॥"/९५-१२५ लब्धोऽप्याराधितोऽपि प्राक्, सम्यग्धर्मोऽन्तरा कचित् । अखण्डि नूनं तजज्ञेऽस्माकं वैशसमीदृशम्॥१८॥ यतः-16 "सेवितः किल सम्पूर्णः, सम्पूर्ण तनुते फलम् । जनानां जिनधर्मोऽपि, खण्डितः खण्डितं पुनः॥१९॥” पुनः18 सर्व शुभं भावि, यद्भाग्यं भवतोऽद्भुतम् । न किं स्मरसि देव्योक्तमित्युक्त्या तमधीरयत् ॥ २०॥ मुहुर्विसृष्टः कृच्छ्रेणापृच्छ्यान्तरश्रुदृक् शुकः । तस्याः पार्थे समायासीत्, परमाभीष्टबन्धुवत् ॥ २१॥ विविधं विलपन्तीं तां, धीरयन् धीरधीरयम् । न्यवेदयत्कुमारोक्तं, साऽप्यथो साऽश्रुहर जगौ॥२२॥ याहि याहि निजान् प्राणान् , | पाहि २ कथञ्चन । अवश्यं प्राकृतं कर्मास्माभिर्भोक्तव्यमत्र तु ॥२३॥ ततो वहन् महादुःखमनन्यगतिक: सका। ॥१४॥ शुकः कथमपि प्रापदासन्ने कानने कचित् ॥ २४॥ रुदती सुदती साऽथ, तुदती खकमतिभिः। अत्याकुलीकृता वीचीभरैजेलचरैरपि ॥ २५॥ दुष्कर्मवशतस्तस्याः, फलकं हस्ततस्ततः। जीवितव्यमिव भ्रष्टं, कष्टं धिम् विधि Jain Educa t ional A w .jainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ चेष्टितम् ॥ २६॥ पातालं प्रविशन्तीव, मञ्जन्ती सा ततोऽम्वुधौ । जग्रसेऽजगरेणेव, महामत्स्येन केनचित् ॥ २७ ॥ यतः-"छिया पाशमपास्य कूटरचनां भवत्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापवसनान्निर्गत्य दूरं | वनात् । व्याधानां शरगोचरादतिजवेनोप्लुत्य धावन मृगः, कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥२८॥” वजकुम्भीनिभे मत्स्यकुक्षौ कृच्छ्रेण सा स्थिता। जीवन्ती हन्त ! कथमप्याप नारकदुःखिताम् ॥ २९ ॥ भवितव्यतानुभावाभामं २ तिमिश्च सः। काप्यल्पनीरे तीरेऽगाद्विपेदे च सपद्यपि ॥३०॥ तं मस्स्य मात्स्यिकोऽगृह्णान्मूल्याच जगृहुस्ततः । फुम्फाहवेश्यादास्योऽष्टावासन्नश्रीपुरागताः ॥ ३१॥ ताभिस्तुष्टाभि-al रष्टाभिरिष्टाभिर्गणिकागृहे । कष्टेनोत्पाट्य नीतोऽसौ, शस्या यावद्वयदार्यत ॥ ३२॥ तावदाविरभूत्तत्र, चित्रकृ-18 दूपसम्पदा । मञ्जूषान्तर्गता साक्षाल्लक्ष्मीरिव मृगेक्षणा ॥ ३३ ॥ तां मृतामिव मूच्र्छाला, बाला बहुविधौषधैः। पटूकृत्य पटूल्लापगुम्फफुम्फा मुदाऽवदत् ॥ ३४ ॥ निश्चितं ते कुलं वाले !, वपुर्लावण्यलीलया। तथाऽपि कथय । त्वं का, किं चाऽभूर्दशेशी? ३५॥ सुगन्धिशीलकुसुमा, कुसुमश्रीस्त्वचिन्तयत् । मग्नाब्धौ किं न ? किं नाही विलीना मीनकुक्षिगा?॥३६॥ इयदुःखप्रदानेनाप्यतृप्तेन दुरात्मना । धिम् दग्धविधिना कस्मिन् , स्थाने क्षिप्तास्मि शत्रुवत् ? ॥ ३७॥ सासो सर्वदुःखानि, वावधे वेन्धनाद्यपि । परं दधे प्रसोदं (ह), गृहनाम्नाऽप्यहं बहु | ॥३८॥ तत्किं प्रतिब्रुवे ? यदा, मौनं सर्वार्थसाधकम् । ध्यात्वेति ध्यानलीनेव, मौनमेव ततान सा ॥३९॥ इदा-12 नीमादुःखेयं, ऋमात्सर्व करिष्यति । इति साऽपि तदालापे, शिथिलीभावमावहत् ॥ ४०॥ अनन्तमन्तस्तद् Jain Educati o nal For Private Personal Use Only A jainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् ॥१४॥ दुःखं, वहन्तीं तां महासतीम् । फुम्फा प्राहान्यदा वत्से !, वत्सलं मद्वचः शृणु ॥४१॥ एषा मदनलेखा मे, २६गाथालब्धरेखाऽङ्गनाजने । धन्या कन्या जगन्मान्या, मन्यतां भगिनी त्वया ॥४२॥ अस्मत्कुलं हि विमलं, महाभा- यां अनर्थग्येन लभ्यते । यत्र नित्यमवैधव्यं, दिव्यं भोगसुखादि च ॥४३॥ खकुटुम्बवियुक्तस्य,कस्य स्यान्नहि दुःखिता। दण्डविरनित्योत्सवं विदं वेश्म, स्वर्वत्प्राप्ताऽसि पुण्यतः॥४४॥ विमुच्य दुःखं सौख्याङ्गभोगानङ्गीकुरुष्व तत् । तवाय-15 तौ कुसमतमिदं सर्व, परीवारगृहादिकम् ॥४५॥ इदं दुःशकुनारावमिवोद्वेगकरं परम् । श्रुत्वा सा विधुराऽध्यासीद्, श्रीकथा धिगया मूढभाषितम् ॥ ४६॥ निन्येभ्योऽप्यतिनिन्द्याया, न द्रष्टव्यमुखा च या । यन्नाम्नाऽपि सतां शङ्का, १२६-१५५ धिग साऽपि खं विकत्थते ॥४७॥ यदद्वाच्यं यदश्रव्यं, यन्महापापकारणम् । उपदेश्यं तदप्यस्या, अहो! नीचजनस्थितिः॥४८॥ किमुत्तरं करोम्यस्याः?, भौनेन च कियचिरम् । मया स्थेयं? विधेयं च, किंवा? काऽन्त्र गतिर्मम ? ॥ ४०॥ इति चिन्ताकुलाबाला, तयाऽलापि पुनदृढम् । खखरूपं त्वया वत्से !, वाच्यमेवाधुना मनाम् ॥ ५० ॥ उक्तिः सम्यग न युक्ताऽनेत्यजल्पत् साऽपि कल्पितम् । श्रीवसन्तपुरे श्रेष्ठी, देवसेनः पिता मम ॥५१॥ पतिः पुनर्वसन्ताख्यः, सांयात्रिकतया मया । सार्द्धमधावगाद्भग्ने, पोते मां तिमिरग्रहीत् ॥५२॥1 इति श्रुत्वाऽश्रुमिश्राक्षी, कुहिनी कपटे पटुः । प्राह हा! हा! महाकष्टमीहग मा भूविषामपि ॥५३॥ अन्तस्तु ॥१४॥ हृष्टा दुष्टा साऽध्यासीसिद्धं ममेप्सितम् । इयं मृतधवा दैवादेवीवाऽऽप्ता मयाऽब्धितः॥५४॥ एवं विचिन्त-15 यन्ती सा, परिवारान्विताऽपिताम् । आवर्जयन्ती सर्वाङ्गैरन्यदा प्रावदन्मुदा ॥५५॥ अङ्गीकुरु कुरङ्गाक्षि!, Jain Education a l ( O jainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ विशेषवेषभूषणान् । लावण्ययौवनश्रीस्ते, हलेऽद्यास्तु फलेग्रहिः ॥५६॥ सती ध्यातवती त्वत्र, शीलमाजन्म निमलम् । हा ! निर्वाह्यं कथं शौचमिव श्वपचपाटके ? ॥ ५७॥ पत्युःप्रत्याशया मृत्युः, साम्प्रतं नहि साम्प्रतम् ।। शुद्धबुद्धिः स कीरोऽपि, दूरोऽभून्मम देवतः ॥५८॥ यद्वा स्यात्काल विक्षेपोऽप्य शुभे शुभसम्पदे । कीरोऽपि जातु मिलतीत्यजल्पत् परिकल्प्य सा॥५१॥ मातरस्मत्कुले रीतिरियं यद्दयिते मृते । षण्मासान पक्षिणां भक्ष्यं, दीनदानं च दीयते ॥६०॥ ततः खैरं तु शृङ्गारकरणाद्यपि युक्तिमत् । इत्युक्त्या कुहिनी हृष्टा, तदर्थ सर्वमार्पिपत् ॥ ६१॥ युग्मम् । सा शीलशालिनी शालिमुख्यासयक्षणीत्करान् । अनेकांस्तनुते नित्यं, कुहिनीहर्म्यकुहिमे ॥ ६२॥ केकिकाकशुकक्रोचकलविङ्ककपिञ्जलाः । कपोतचक्रचाषाश्च, वहिका लावकादयः ॥ ६३ ॥ पक्षिणोऽन्येऽप्यनेके तद्भक्ष्य भक्षणकाङ्गिणः । तत्राययुर्याचकवद्दिने दिनेऽधिकाऽधिकाः ॥६४॥ युग्मम् । तेषां त्रासभिया|| क्लप्ससर्वाङ्गाच्छादना तु सा । कृतावगुण्ठना नित्यं,कणान् दत्तेऽतिदुःखिनी॥६५॥ विश्वस्ता अपरित्रस्तास्ततस्तेऽपि पतत्रिणः । दूरातिदूरादायान्ति, कणानाहारयन्ति च ।। ६६॥ मिथश्च कथयन्ति स्म, विस्मिताः सस्मिताश्च ते । नरा नराणां दानानि, ददते न तु पक्षिणाम् ॥ ६७॥ इदमस्याः पुनर्दानं, निदानं सर्वसम्पदाम् । दीयमानं |विमानं हि, निस्समानं कथं स्तुम: ? ॥३८॥ इत्थं पक्षिगणास्तस्याः, सद्गुणोद्घोषघोषणैः । दानणं शोधयन्तीव, सांराविणपरायणाः ॥ ६९॥ यतः-"आरोहन्ति सुखासनान्यपटवो नागान् हयांस्तजुषस्ताम्बूलाापभुञ्जते नट-18 विटाः खादन्ति हस्त्यादयः। प्रासादं चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः, स स्तुत्यो भुवने प्रयच्छति JainEducati . For Private Personal use only jainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥१४२॥ Jain Education कृती लोकाय यः कामितम् ॥ ७० ॥" अपि कार्पटिकादिभ्यः, पतिशुद्ध्यै विशुद्धधीः । वैदेशिकेभ्यः सर्वेभ्यः, प्रदत्ते सा यथोचितम् ॥ ७१ ॥ तेन खामिवियुक्तेन, शुकेन भ्रमता वने । विदग्धचूडामणिना, दुःखिना शुश्रुवे त्वदः ॥ ७२ ॥ यत् काचित् कामिनी नित्यं दुःखिनी नवयौवना । नित्यमव्यग्रचित्तेन, प्रदत्ते पक्षिणां कणान् ॥ ७३ ॥ स ततोऽस्याः स्थितिस्थाने, सकर्णस्तूर्णमागमत् । कुसुमश्रीरियं नूनं भाविनीति विचिन्तयन् ॥ ७४ ॥ तत्रागतः स तदृष्टिरपि तां पिहिताङ्गिकाम् । अभिज्ञोऽनभिजानंस्तत्पार्श्वे चूर्णिमिषाद्ययौ ॥ ७५ ॥ अत्यासन्नः स विज्ञस्तु, व्यालोक्य क्रममक्रमात् । तां निर्णीय निजां वाणीं, प्रणयेन प्रणुन्नवान् ॥ ७६ ॥ स्वामिनि ! खं जनं किं न, प्रसन्ननयनैर्निजैः । सम्भावयसि ? भावज्ञं, मिलनोत्कण्टुलं चिरात् ॥ ७७ ॥ अचिन्तितामृताम्भोदसा| गरां तां गिरं चिरम् । सा खकर्णपुटैः पीत्वा, परमानन्दमासदत् ॥ ७८ ॥ उद्घाट्य वदनं स्नेहसद्नं वीक्ष्य तं शुकम् । ससम्भ्रमं निजोत्सङ्गे, रङ्गेण जगृहेऽथ सा ॥ ७९ ॥ तयोस्तदा हृदानन्दबाष्पाकुलितनेत्रयोः । स्पर्द्धयेव द्वयोरासीत्, कोऽपि रोमाञ्चककः ॥ ८० ॥ सा तमालिङ्गय सस्नेह, स्नेहपात्रं स्वपुत्रवत् । आलापयत् प्रियालापैरावापैरमृताम्भसः ॥ ८१ ॥ अथ प्रार्थितसञ्जाततदागमनजातया । खपत्यागमनप्रत्याशया प्रीताऽन्वयुक्त तम् ॥ ८२ ॥ पत्युः शुद्धिं वत्स ! वेत्सि ?, सखेदं सोऽपि नेत्यवक् । निराशेव दुरालापान्, विलापान् सा व्यधाततः ॥ ८३ ॥ ततः कीरेण धीरेण, धीरिता भणिता च सा । सर्वमम्ब ! शुभं भावि, स्मर तद्देवतावचः ॥८४॥ | पूर्वसाङ्गतिकः क्रीडा कीरोऽसावित्युदीर्य सा । दास्यानीते ततोऽक्षेप्सीतं कीरं मङ्क्षु पञ्जरे ॥ ८५ ॥ तमप्राक्षीन्म २६ गाथायां अनर्थदण्ड विरतौ कुसुम श्रीकथा १५६-१८५ ॥१४२॥ w.jainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ गाक्षी च, दक्षाख्याहि समीक्ष्य मे । भावी न वा प्रिययोगो, यदि नो तत्त्यजाम्यसून् ॥८६॥ अस्या विवेककुहिन्याः, कुहिन्याः पुरतोऽन्यथा । कथं शीलं मया रक्ष्यमधाचख्यौ समीक्ष्य सः॥ ८७॥ मा सन्दिग्धा असन्दिग्धे, मौरध्यादयितसङ्गमे । परं कालविलम्बः प्राग, देव्याऽप्युक्तः कथं टलेत् ! ॥ ८८ ॥ मातर्माऽतः परं तस्मात्, खेदं कार्षीस्तव ध्रुवम् । शीलं निर्वाहयिष्येऽहं, कुरु स्नानादिकं मुदा ॥ ८९॥ दृढाशा साऽथ षण्मास्यां, पूर्णायां तूर्णमातनोत् । स्नानागभोगशृङ्गारान् , विज्ञोक्ते का विचारणा ? ॥९०॥ दास्यादिभ्यस्ततस्तस्या, विश्वस्याप्यद्भुतप्रदाम् । रूपादिसम्पदं श्रुत्वाऽन्यदाऽऽगात् कश्चिदिभ्यभूः॥११॥ उत्कण्ठिते स्थिते द्वारि, तस्मिन् विस्मेरयौवने । दास्याऽथ तस्या विज्ञप्तं, यूनोऽभ्यागमनं मुदा ॥१२॥ सती प्रोक्तवती साऽथ, शुकोऽत्रार्थे सम-18 र्थधीः । यद्वक्ति वितनुध्वं तत्ततः कीरोऽप्युदैरयत् ॥९३॥ दीनारान् वितरेत् पञ्चशती चेत्षोडशोत्तराम् । तदैकरात्रं सोऽत्रैतु, गत्वाऽऽख्यत् साऽपि तस्य तत् ॥९४॥ हृष्यन्नाप्तैश्वर्य इव, स वेश्याव्यसनी धनी । तदपि । प्रतिपद्य द्राग, यावद्रव्यमुपानयत् ॥ ९५ ॥ तावत् समग्राः सामग्रीः कुशाग्रीयधिया रयात् । कामुकस्य चतु मातिकमार्थ पृथक् २॥९६॥ दासीद॑क्षाः शिक्षयित्वा, रहः कीरेण कारिताः। प्रीत्याऽऽगत्याथ कुहिन्य, स द्रव्यं देयवद्ददौ॥९७॥ विशेषकं ॥ अभ्यङ्गोद्वर्तनस्नानामिन्या याममादिमम् । अथाद्यभूमौ क्षणवद्दास्या तस्यात्यवाहयत् ॥९८॥ एवं भूमौ द्वितीयायां, द्वितीयं याममादरात । अशनैः पानकैः खाद्यैः, खाद्यैश्च विविधैर्वरैः18 |॥ १९॥ तृतीयायां तृतीयं तु, गीतवाद्यादिकौतुकैः। तुर्य नृत्यादिचातुर्यात्तुर्यायां भुवि चाद्भुतात् ॥ २०० ।। For Private en Educa Hw.jainelibrary.org, Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Ce श्राद्धप्रति०सूत्रम् ॥१४३॥ 900088000000000000 असौ तत्तद्रसावेशविवशः पशुवत्पुनः। विभातायां विभाव मावासान्निरवास्थत ॥१॥ तस्यास्तु भूमौ सप्त |२६गाथाम्यां, तस्थुष्या दुर्भुजिष्यवत् । पट्टदेव्या इव कापि, नैक्षिष्ट मुख्यमप्यसौ ॥२॥ विडालः शिक्यकाभ्रष्ट, इवयां अनर्थफालच्युतः कपिः । दायाद्वा द्यूतकृद्धान्तस्ततो हस्तौ जघर्ष सः॥३॥ मुधा द्रव्यव्ययात्स्टेष्टकार्यभ्रंशाच सो- दण्डविरचकैः। सव्यथोऽपि व्यथां नाख्यों घृष्टो हि मौनभाम् ॥४॥ अन्येषामपि यद्येवं, भवेधूनां विडम्बना । तौ कुसुमतदाऽन्यः समता मे स्यान्न दुःखं पञ्चभिः सह ॥५॥ ध्यायन्निति स धूर्त्तात्मा, स्वमान्तरप्यनीक्षितम् । रूपादि श्रीकथा तस्याः प्राशंसीत् , पुरो यूनां मुहुर्मुहः॥६॥ ततस्तद्वद्युवानोऽन्येऽप्युत्सुका यान्ति तद्गृहम् । वश्यन्ते च तथै १८६-२१५ वाहो !, कामिनां सुखवश्यता ॥ ७॥ मिथः सम्भावितस्यापि, वञ्चनस्याप्रकाशनात् । तुल्योक्तीनां तदा तेषां, धूर्त्तमैत्र्यमिवाभवत् ॥ ८॥ तस्याश्चैकरतीत्याह्वा, सार्थका शुककल्पिता । एकप्रकारानुभवात् , ख्याता तेष्वपि सार्थका ॥ ९॥ एवं निरर्गलद्रव्यप्रास्या प्रीता पणाङ्गना । स्वशीलपालनात्सापि, काऽपि कीरस्य धीरहो !॥१०॥ प्रतीपयोरपि मिथः, खार्थसिद्ध्या द्वयोस्तयोः। माननीयः स भूनाऽभूत्, प्राज्ञो मान्यो न कस्य वा ?॥११॥ आशालग्ना महादुःखमना सेत्थं कथञ्चन । सुमुखी शुकसाहाय्यात्, कालं बहुमवायत् ॥ १२॥ इतश्च वीरसेनोऽन्धितटे सफलकः क्रमात् । क्षिप्तः सप्तदिनैः पुण्यकर्मणेव स वायुना ॥१३॥ स नष्टचेतनः कष्टपतित-18 ॥१४३॥ स्तत्र दैवतः । ददृशे खदृशाऽऽसन्ननगरव्यवहारिणा ॥१४॥ दयालुनाऽमुनाऽऽनीय, स्वधाग्नि विविधौषधैः ।। सज्जीकृत्य च वृत्तान्तमयं यावदपृच्छ्यत ॥ १५॥ तावदेव स्मृतप्राच्यावस्थः सन् दौस्थ्यमास्थितः। शल्यखा Jain Education U n a For Private Personel Use Only Hrjainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ Jain Education करणेनेवाभवाष्पाम्वपूर्णदृग् ॥ १६ ॥ व्यलापीच्च ततस्तेनाचिन्ति नूनं महेभ्यभूः । कोऽप्ययं पृच्छया पूर्वदुःखं स्मृत्वेदृशोऽजनि ॥ १७ ॥ तदलं तुच्छयाऽस्यैतत्पृच्छया हि महेच्छताम् । अतुच्छतां स्वच्छतां चाख्यान्ति सल्लक्षणान्यपि ॥ १८ ॥ यतः - " अभणताविहु नज्जति सुपुरिसा गुणगणेहिं निअएहिं । किं बुलंति मणीओ जाउ सहस्सेहिं घिष्पंति" ॥ १९ ॥ सैवं विचिन्त्य कृत्यज्ञस्तमपुत्रः पवित्रधीः । इव राज्यपदे पुत्रपदे सद्यो न्यवीविशत् ॥ २० ॥ तस्थावकृत्रिमप्रेमा, सोऽप्यकृत्रिमपुत्रवत् । छेकानां छेकता सैव, यत्कार्यं समयोचितम् ॥ २१ ॥ वित्तैः प्रभूते जरसाऽभिभूते श्रेष्ठिनि क्रमात् । खःपथे पथिकीभूते, सोऽभूत्तद्भवनप्रभुः ॥ २२ ॥ ततोऽयं खप्रियाशुद्धयै, वाणिज्यव्याजतः सुधीः । संभ्रमी वंभ्रमीति स्म, देशाद्देशं पुरात्पुरम् || २३ || भवे भव्य इव भ्राम्यन्नृभवं वाञ्छितप्रदम् । पुण्यैरगण्यैस्तु ततः, स प्राप श्रीपुरं पुरम् ॥ २४ ॥ तस्मिन् प्रविशतस्तस्य, प्रशस्यशकुनादिभिः । काऽप्यासीजीवितेशा सा, जीविताशेव रोगिणः ॥ २५ ॥ मध्येपुरं प्रविष्टश्च निविष्टः कापि हट्टके । अपृच्छदुत्सुकः कञ्चित्स्वरूपं तत्पुरस्य सः ॥ २६ ॥ सोऽप्याह नय सारोऽत्र, राजेन्द्रः श्रीपुरे पुरे । व्यवहारिणश्वानेके, शुद्ध्यैव व्यवहारिणः ||२७|| फुम्फावेश्यागृहे चैका, युवतिर्युवचेतसाम् । साक्षादेकरतिः काचिदत्रास्त्येकर| तिः श्रुता ॥ २८ ॥ सौवर्णपञ्चशत्याऽपि तत्सङ्गस्त्वे करात्रिकः । शृण्वन्नित्यादि सोऽध्यासीज्जात्वियं सैव संभवेत् ॥ २९ ॥ सा वा स्यात्कथमीदृक्षेत्यमुना संशयालुना । निर्णीतमङ्गस्फुरणैर्मिलेदेवाद्य सा कचित् ॥ ३० ॥ यदङ्गविद्या - "सिरफु| रणे किर रज्जं पियमेलो होइ बाहुफुरणंमि । अच्छिफुरणंमि अ पिअं अहरे पिअसङ्गमो होइ ॥ ३१ ॥ गल्लेसु ational Page #354 -------------------------------------------------------------------------- ________________ श्राइन- इथिलामो कन्नेसु अ सोहणं कुणइ सई । नेते धणलाभो उढे विजयं विआणाहि ॥ ३२॥ पिट्टे पराजओ-1||२६गाथाति० सूत्रम् विहु भोगो असे तहेव कंठे अ। हत्थे लाहो विजओ वच्छे नासाइ पीई अ॥ ३३ ॥ लाभो थणेसु हिअएयां अनर्थ हाणी अंतेसु कोसपरिवुड्डी । नाभीइ थाणभंसो लिंगे पुण इथिलामो अ॥ ३४॥ कूलेसु सुओप्पत्ती अरूहि दण्डविर॥१४४॥ बंधुणो अरिठं तु । पासेसु वल्लहत्तं वाहणलाहो फिजे भणिओ ॥ ३५ ॥ पायतले फुरणेणं हवइ सलामंती कुसुमनरस्स अद्धाणं । उयरिं च थाणलाभो जंघाहिं थोवमहाणं ॥ ३६॥ पुरिसं स य महिलाए पुरिसस्स य दाहिणा|श्रीकथा जहुत्तफला । महिलं सरिसमहिलाण हुँति वामा जहुतफला ॥ ३७॥" तां निर्णिनीपुरेषोऽथ, फुम्फागृहमुपा २१६-२४६ गतः। फुम्फायै प्रददे द्रव्यपदे खां मणिमुद्रिकाम् ॥ ३८॥ अथाङ्गस्फुरणात्तस्या, निर्णीय प्रियसङ्गमम् । यावद्यलोकयत् कीरः, कुमारं तावदेक्षत ॥ ३९॥ तां च पापयामास, प्रियस्यागमनेन सः। क्षिप्रं निर्वापयामास, तस्याश्च विरहानलम् ॥४०॥ शृङ्गारं कारयामास, सारं रोमाञ्चितां च ताम् । दास्याऽथाकारयामास, सप्तम्यां भुवि तं द्रुतत् ॥४१॥ भाग्ययोगाद्वियोगान्धकूपादिव स भूपभूः । उच्चैरुच्चैरथारोहत्, प्रापिवान् प्रेप्सितं पदम् | ॥४२॥ स च चातुर्यपेटीनां, चेटीनां प्रतिपत्तिभिः। अनल्पमुद्दिव्यतल्पकल्पे तल्पे निविष्टवान् ॥४३॥ तदा त्वमन्दमन्दाक्षादीक्षापन्नासने पृथक् । निषण्णाऽधोमुखी दध्यावीहक सा साश्रुदृक् सुदृक् ॥४४॥ अस्मिन् || स्थाने स्थिताया मे, प्रस्थाने सद्गुणश्रियाम् । प्राणनाथः कथं हा धिक, प्रत्येष्यति विशुद्धताम् ? ॥४५॥ अनु-18 भूतं महदुःखं, न मे खाकुरुते तथा । निन्दास्थानमवस्थानमिदं दैवकृतं यथा ॥४६॥ उक्तं चान्योक्तिकृता ॥१४४॥ A ir.jainelibrary.org For Private Personal Use Only Jain Educatio n al Page #355 -------------------------------------------------------------------------- ________________ "टडाच्छेदे न मे दुःखं, न दाहे न च घर्षणे । एतदेव महदुःखं, गुञ्जया सह तोलनम् ॥४७॥” तां तथा दु:-15 स्थितावस्थां, निध्याय ध्यायति स्म सः। नेयं नाम पणस्त्रीव, कुलस्त्रीव तु लक्ष्यते ॥४८॥ तदियं दयिता किं मे, धिर धिग वा सा महासती । किमेतद्धामनामापि, शफरीव दवं सहेत् ? ॥४९॥ तदेषा काचिदन्यैव, दुर्दैववशतस्तु सा । को वेद क गता कास्ति, नास्ति वा काऽसि हा प्रिये ! ॥५०॥ स्मृतदुःखं तमप्येवं. न्यङ्मुखं वीक्ष्य पक्षिराटू । स जगाद विषादोऽयं, का प्रमोदपदेऽद्य वाम् ? ॥५१॥ श्रुत्वेत्यूर्द्धमुखः प्रेक्ष्य, प्रे-16 क्षावान् पञ्जरे शुकम् । अयं क्रीडाशुकः किं मे?, यावदेवं व्यतर्कयत् ॥५२॥ तावदागात्तदुत्सङ्गे, रङ्गेणात्युत्सुकः शुकः । उपलक्ष्य च संभाष्य, लेहात्तेनाप्यपृच्छयत ॥५३॥ वत्स ! वेत्सि प्रियाशुद्धि, कामपीत्यथ सोडप्यवक् । खामिन् ! कोऽयं भ्रमस्तेऽद्य, देवीयं पुरतः स्थिता ॥ ५४॥॥ तन्निशम्य कुमारः श्राङ्, निकामं श्यामलाननः। चित्तान्तश्चिन्तयामास, धिगहो चरितं स्त्रियाः॥५५॥ इयं तस्य महीभर्तुदुहिता मम च प्रिया । अद्रष्टव्यमथाश्रव्यं, वेश्यात्वं कथमाचरेत् ? ॥५६॥ माननीयः सतां पुत्रस्थानीयश्च शुकोऽप्ययम् । कारयेदीदृशं कर्म, धिग द्वयोनिविवेकताम् ॥५७॥ तदस्या अतिनिन्द्याया, न युक्तं दर्शनाद्यपि । विषादविषदाहेन, यावदेवमदाहि सः॥५८॥ उत्तालस्तुमुलस्तावद्भूपालभवनेऽभवत् । तां त्याज्यामिव तयाजात्त्यक्त्वा द्राक् तत्र सो ऽप्यगात्॥५९॥युग्मम् । अद्राक्षीच दृढं क्रौञ्चबन्धं बर्ड धराधवम् । फेनायमानं भूपीठे,लुठन्तं वध्यजन्तुवत्॥६॥ अथ संभाव्य तद्दिव्यमक्रियन्त प्रतिक्रियाः। मन्त्रिभिर्मत्रतत्राद्या, नैकास्तास्त्वभवन् वृथा ॥ १॥ अथ कण्ठ श्रा.प्र.सू.२५lona For Private Personal Use Only pinelibrary.org Page #356 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् ॥१४५॥ गतप्राणे, निस्त्राणे रमणे भुवः। किंकर्तव्यविमूढेषु, प्रौढेष्वपि च मत्रिषु ॥ १२॥ हाहारवपरे पोरे, निकरे परि ४२६गाथातोऽपि च । दिव्याविरभवद्दिव्या, वाग् युगान्ताब्दगर्जिवत् ॥६३ ॥ युग्मम् ॥ भो! भो जनाः ! निजनिजं, यां अनथेस्थानं यात द्रुतं द्रुतम् । पापः पापफलं ह्येष, लम्भनीयोऽधुना ध्रुवम् ॥ ६४॥ धूपोत्क्षेपादिभत्त्यापि, विन दण्डविरयोक्त्याऽपि मन्त्रिणाम् । अदृष्टः कोऽप्यसौ कोपाटोपो यावन्न शाम्यति॥६५॥ तावत्परोपकारैकरतिः प्रकृतिसत्त तौ कुसुममाकुमारः माह तं स्वामिन् !, मुश्च मुश्च कृपां कुरु ॥६६॥ युग्मम्। प्रसीद सीदति जनेऽस्मिन्नशेषे विषादिनि। श्रीकथा २४७-२७६ प्रत्यक्षीभूय चाख्याहीत्याख्याते क्षितिभृद्धवा ॥ ६७ ॥ वेतालवत्करालः कोऽप्याविभूयाभ्यधात्सुरः । कथं मोचयसे वीर !, वीरसेन ! निजं रिपुम् ॥ ६९॥ अरिकेशरिराजेन्द्रकुलाधार ! कुमार ! किम् । न स्मरस्येष खट्वाश्वौ, | पुरा तेऽपहरिष्यति ? ॥ ६९॥ प्राप्तोऽयं वां विवाहे तो, दृष्ट्वा लुब्धस्तथा छलात् । विद्यया बहुरूपिण्या, हृत्वा त्वां व्यसनेऽक्षिपत् ॥७०॥ दुष्टाः कष्टफलं स्पष्टं, दृष्टं विना न मन्वते । उक्त्वेति मुद्रेणोच्चैस्तं प्रहर्तुं दधाव सः ॥७२॥ तदाऽन्तरे कुमारेणाचिरेणैव प्रवेशिना । पादयोः पतितेनोपशमितः कथमप्यसौ॥७२॥ लोकोऽस्तोकोऽपि विस्मेरविस्मयश्च व्यचिन्तयत् । शत्रोरपि परित्राणे, धीरहो! धीरचेतसः॥७३॥ खखीयः खहितः स्वस्थाद्विष्टो ॥१४५॥ वा कैर्न रक्ष्यते ? । विपक्षरक्षादक्षास्तु, त्रिजगत्यपि दुर्लभाः॥७४॥ परावाऽथ तद्रूपं, खरूपं दिव्यरूपिणी । स्फुटीकृत्यावदद्देवी, भो भोः शृणुत तात्त्विकम् ॥ ७५॥ इमे वज्रमया बन्धा, निबन्धाः क्रुद्धया मया । कृताइटिष्यन्ति महासतीहस्तेन नान्यथा ॥७६ ॥ तदत्राऽऽजन्म या शुद्धा, प्रसिद्धा सा महासती । वहस्तवारिणा 10 Jain Education ainelibrary.org For Private Personal Use Only a l Page #357 -------------------------------------------------------------------------- ________________ दाखवारिणा मोचयत्वमुम् ॥ ७७॥ चक्रुश्च पदेव्याद्यास्तथा न त्वभवत्फलम् । दुःसंभवा हि मनसा, वि-1 शुद्धिः शीलशीलने ॥ ७८ ॥ तदपत्रपया तासु, न्यङ्मुखाखखिलास्वपि । का सती स्याद्विशुद्धति, संशयाने जनेऽखिले ॥ ७९ ॥ देव्युवाद स्वापवादच्छेदायोत्सर्गकारिणी । फुम्फागृहेऽस्ति श्लाघ्याऽहो! कुसुमश्रीमहासती ॥ ८० ॥ युग्मम् ॥ कुमारमन्त्रिप्रमुखाः, सर्वे गर्वेण वर्जिताः । स्वयं गत्वा खेष्टसिद्ध्यै, प्रह्ना आह्वानयंतु ताम् ॥८१॥ विस्मिता देवतावाक्यात्तेऽपि तत्र गता द्रुतम् । आह्वयन बहुमानात्तां, कीरोऽपि भैरयत्तथा ॥ ८२॥ देवताऽप्येत्य तत्रोचे, बाले! बालेन्द्र निर्मले!। शीललीलायितं किञ्चित् , कौमुदीवत् प्रदर्शय ॥ ८३॥ ततः सा पारितोत्सा, निसर्गादपि वत्सला । उपक्षमापतिं प्रापद्दिव्यनव्यमहोत्सवः॥८४॥ मनसा वचसा कायेनाप्याजन्मन चेत्परः। अकामये कुमारात्तत्सिद्धिरत्रास्तु माऽन्यथा ॥८५॥ इत्युचैःप्रोच्य सातोयच्छटयाऽच्छोटयन्नुपम् । |बन्धाश्च शीर्णतृणवत्रटनटिति तुत्रुटुः ॥ ८६ ॥ आकाशात्पुष्पवृष्टिश्च, तदाऽभूत्तोयवृष्टिवत् । शीलेन निष्कल-181 केन, किं किं वा दुर्लभं नृणाम् ? ॥ ८७ ॥ स्वस्थीभूतस्ततो भूतधात्रीशः स प्रभूतमुत् । ब्रीडाविषादविस्मयरसैश्च विवशोऽप्यभूत् ॥ ८८॥ वेश्यावेश्मस्थिताऽप्येषा, प्राप्तरेखा सतीष्वहो । कथमित्थं कुमारोऽध, देवीं पप्रच्छ वत्सलाम् ॥ ८९॥ ततस्तया समस्तेऽपि, वृत्तान्ते कथितेऽद्धते । चित्रीयमाणाः सर्वेऽपि, श्लाघन्ते स्म शुकं च ताम् ॥ ९० ॥ केयं किमस्मत्सान्निध्यं, विदध्यादिति विस्मितौ। कुसुमश्रीकुमारी तु, देव्युवाद प्रसादभृत् ॥ ९१ ॥ सुभगौ मां युवां दक्षी, नोपलक्षयथः कथम् ? । पद्रदेव्यस्मि कुसुमपुरे प्राक् तोषिता त्वया &seeeeeeeeeeeeeeeeeeeeeeeeee Jain Educa t ional For Private & Personel Use Only Page #358 -------------------------------------------------------------------------- ________________ श्राद्धप्र-11॥९२॥ तदादि वत्स ! वात्सल्याद्वत्सलाऽम्बेव तेऽनुगा । सान्निध्यं विद्धानाऽस्मि, त्वत्पुण्यैर्वशवर्तिनी ॥९॥२६ गाथाति-सूत्रम् सक्रत्त्वामधेरुद्धत्त्यानीतः पोते मया तदा। अद्यापि संनिधास्ये ते, सर्वकार्येषु सर्वदा ॥९४॥ यह खंत यां अनर्थ यज्जातं, तदा प्राग्दुष्कृतैः कृतम् । न शक्यतेऽन्यथा कर्त्त, शरैरपि कुतो मया ? ॥९५॥ यतः-"अस्ति। दण्डविर॥१४६॥ बुद्धिः परेषां हि, कोपव्यावर्तनक्षमा । शक्रोऽपि कुपितं कर्म, नैव सान्त्वयितुं पटुः ॥९६ ॥” अतःपरं परंती कुसुमभाग्यं, परंतप ! निरन्तराः । निरन्तरायाः प्राप्तोऽसि, चिरं सम्पत्परम्पराः ॥९७ ॥ जीवितोपकृतिक्रीतः, ग्री- श्रीकथा तस्तस्मै स भूपतिः। क्षमयित्वा ददौ राज्यं, स पुनर्नाग्रहीत्तदा ॥९८॥ पल्यत खतरच, सर जगृहे तु २७७-३०७ सः। सन्तो हि सन्तोषजुषः, प्रत्तेष्वप्यन्यवस्तुषु ॥९९ ॥ स स्त्रीरत्नेन तद्रनत्रितयेन च सङ्गतः। रङ्गतः कतिचित्तत्र, दिनांस्तस्थौ दृढाग्रहात् ॥३००॥ तमापृच्छय नृपं सोऽथ, प्रतस्थे स्वपुरं प्रति । देवीकृतविमानस्थो, निस्स मानमहर्दियक ॥२॥अथ च-धीरसेनस्य सैन्यं तत्, खपुरोद्यानमागतं। तस्यानागमनात्तत्र, हृदि दुःखमधाद्धशम् S२॥ वीरसेनं विना सेना, शून्या तनुरिवात्मना । तस्थौ कथञ्चित्तत्रैवापेक्षमाणा तदागमम् ॥ ३॥ एतद्वयतिकरं । दुःखाकरं श्रुत्वा पिताऽप्यभूत् । दुःखाडयमयः पुत्रशोकात् को वा न दूयते ? ॥ ४॥ जनोऽन्यदा तदागच्छ-12 हिव्यप्रेक्षणकक्षणम् । दिव्यं विमानं वीक्ष्योच्चैनिःशेषोऽपि विसिष्मिये ॥५॥ दिष्ट्या वर्धाप्यसे देव!, तव । ॥१४६॥ सूनुः समेत्ययम् । इत्यादि वर्धापनिकोत्सवं कीरोऽकरोत्तदा ॥६॥ अथो पृथत्कण्ठितेन, स्वसैन्येन पुरावहिः।। यूथेश इव यूथेन, संजग्मे जगतीशसूः ॥७॥ प्रावेश्यत ततः पित्रा, पुनश्चित्रकृदुत्सवैः। रामो दशरथेनेव, दिनांस्तस्थौ दृढा बोरसेनस्य सैन्य तस्थौ कश्चित्तमान दयते ? । Jain Educ a tiona X ww.jainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ 'च शुश्रुवान् । मिन, लोक ४॥ इति तमा सवधूकः पुरं निजम् ॥ ८॥ नव्यजन्मोत्सवेनेव, पुत्रस्यागमनेन सः । आसादयद्यमानन्दं, स तु वाचामगो-18 चरः॥९॥ ततस्तया देवतया, तदुदन्ते निवेदिते । खेदाद्धताभ्यां भूपाद्या, रसं सङ्कीर्णमाप्नुवन् ।। १० ।। अथान्यदा मुदाऽमुष्मै, कुमाराय निजं पदम् । प्रदाय दीक्षामादाय, क्षमापः प्राप परं पदम् ॥११॥ अमानं निस्स-18 मानं तन्महिमानं च शुश्रुवान् । परमानन्दवांस्तस्मै, खराज्यं श्वशुरोऽप्यदात् ॥१२॥ स्वभारमारोपितवान्नयसारोऽपि भूपतिः। आगृह्य गृह्यवत्तस्मिन् , लोकः पूजितपूजकः ॥१३॥ देव्यप्यवादीत्कुसुमपुरे यः प्राइ नरेश्वरः । स दुष्टो दुर्नयी दुींः, प्रायस्तजाश्च तादृशाः॥ १४ ॥ इति तन्मत्सराद्वत्स !, वत्सरात्परतः पुरम् । तन्मयोद्वासितं शाला, वरं शून्या न चौरयुक ॥ १५॥ त्वामथाभ्यर्थये तस्मिन् , नगरे भव भूविभुः । विद्या राज्यं च दीयेते, योग्यायैवेति हि स्थितिः ॥ १६ ॥ इत्थं तदद्वासनोत्थोऽपवादोऽप्यपयाति मे। श्रुत्वेति प्राक्शुकपोक्तसंवादि प्रत्यपादि सः॥१७॥ दिव्यश्रीभिर्भासितं तद्देव्या द्राग वासितं ततः। तदावोत्पन्नशक्रेणालश्चक्रे द्यौरिवामुना ॥१८॥ एवं तस्याभवच्छस्था, प्राज्यराज्यचतुष्टयी । चतुष्टयीव श्रीः श्रेष्ठा, दिकपाल-11 रुपढौकिता ॥ १९॥ वशीकृतायाः सुकृतैर्देवतायाः प्रभावतः । निष्कण्टकत्वमेवासीत्तद्राज्येच क्रिराज्यवत् ॥ २०॥ केवली कनकसाला, पुरस्योपवनेऽन्यदा । आययौ निर्ययौ वैष, बन्दितुं सपरिच्छदः ॥ २१ ॥ नत्वा स्तुत्वा च तस्यासी, तत्त्वातत्त्वार्थदेशिनीम् । श्रवःप्रवेशिनी चक्रे, देशनां क्लेशनाशिनीम् ॥ २२॥ सोऽथ प्रस्ता-1 | वयामास, प्रस्तावे संशयं निजम् । नेतनूतनयोगेनौ, वियोगः केन कर्मणा? ॥२३॥ अब्धिपातादिकष्टं च, नगरे भ Jain Educat i onal For Private Personal use only 4 w .jainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥१४७॥ कुतोऽभूत् ? किश्च किंकृतः। वेश्येति निष्कलङ्कायाः, कलङ्कः कुसुमश्रियाः॥२४॥ युग्मम् । अथादिदेश भगवान्,18/२६गाथा. केवली के बलीयसा । अल्पीयसाऽपि विषवत्कर्मणा नेह जनिरे ? ॥ २५ ॥ हास्येनाप्यर्जितं कर्म, माविचण्ड या अनर्थकाण्डवत् । सर्वथाऽनर्थदण्डोऽयमार्यैस्तद्विनिवार्यते ॥ २६॥ युवाभ्यां हि युवभ्यां प्राग् भवे कौतुकमात्रतः। दण्डविर यथाऽयंते स्म दुष्कर्म, सकर्णाकर्ण्यतां तथा ॥ २७॥ सम्मेतशैलतलहट्टिकायां ग्रामसत्तमे । क्षेमङ्करः सार्थ तौ कुसुम श्रीकथा नामा, ग्रामाध्यक्षो भवानभूत् ॥ २८ ॥ तदा च सद्गुणश्रेणिधारिणी धारिणीत्यभूत् । इयं ते वल्लभा प्राणवल्ल ३०८-३३८ भाऽतिशुभाशया ॥ २९ ॥ शुद्धश्राद्वौ समृद्धौ तौ, द्वावपि श्रद्धयाऽधिको । नैकयात्रिकलोकस्यातुल्यवात्सल्यकारिणी ॥ ३०॥ तीर्थमार्गे प्रपादानदायिनी दीनतायिनी । शुद्धान्नवस्त्रपात्रायैः, सुपात्राराधिनौ मुदा ॥ प्रायश्चतुर्विधाहारप्रत्याख्यानविधायिनी । सच्चित्तपरिहारेण, सकृदाहारभोजिनौ ॥ ३२॥ पञ्चपा चतुष्पव्यों, त्रिपां च विशेषतः। आरम्भवर्जिनौ ब्रह्मपोषधोपोषणार्जिनौ ॥ ३३॥ दानादिभिश्चतुर्भेदं, विधिवद्धर्ममादरात् । आराध्यन्तौ धार्मिकाणामीयतुः श्लाघनीयताम् ॥ ३४ ॥ पञ्चभिः कुलकम् ॥ तस्य बन्धुः स्निग्धमुग्धो:|नुरूपां प्रियमञ्जरीम् । कनी कनीयानन्येयुः, परिणिन्ये परैर्महैः ॥ ३५॥ भीष्मे ग्रीष्मेऽन्यदा रात्रौ, तो नवोढी वधूवरौ । गृहोद्याने दीर्घिकायां, जलक्रीडार्थमीयतुः॥३६॥ वृद्धेन बन्धुना स्नेहसिन्धुना प्रेमहास्यतः। अकस्मात्तावपात्येतां, तदा तद्दीर्घिकोदके ॥३७॥ न यद्यप्यधिक दूनौ, तावन्यूनोदकाश्रयात् । तदप्याकस्मिकी कामप्याभुतां व्याकुलात्मताम् ॥ ३८॥ क्षेमकरण तत्क्रीडापरेणैतन्यकाचि च । तत्कुतूहलकारिण्या, धारिण्या Join Educatio n al For Private Personel Use Only nelibrary.org Page #361 -------------------------------------------------------------------------- ________________ |ऽप्यन्वमन्यत ॥ ३९ ॥ ताभ्यां तथाऽन्धकरणेऽन्धकारे द्वौ पृथक पृथक। मुक्तौ ततो वियुक्तौ तौ क्षणं जाती भयद्रुतौ ॥४०॥ अत्युदारं च शृङ्गारं कारयित्वाऽथ धारिणी । देवरस्य प्रियां रूपमञ्जरीं प्रियमञ्जरीम् ॥४१॥ निवेश्य मुग्धां | सौधान्तरभ्यधाद्देवरं रहः । देवरागच्छ गच्छेह, वेश्यां त्वं पश्य पश्य च ॥४२॥ युग्मम् । सोऽप्यागतः स्वकवधूं, वीक्ष्य मन्दाक्षदुःखभाग् । तं प्रेक्ष्य साऽप्यभूद्भूरिखेदमेदखिला हिया ॥४३॥ इति कौतुकमात्रेण, मात्राधिकविपाकभृत् । क्षेमङ्करधारिणीभ्यां सञ्चितं दुष्कृतं कियत् ॥ ४४ ॥ हास्यमात्रेण को नाम, दोष इत्यवहीलनात् । नालोचितं गुरोस्ताभ्यां प्रतिक्रान्तं च नैव तत् ॥ ४५॥ सम्यग्धर्मार्जितानन्तसुकृतौ तौ च तद्भवम् । क्रमात्समाप्य सौधर्मेऽभूतां शक्रसमौ सुरौ ॥ ४६ ॥ ततयुत्वाऽवतीर्णौ तौ पृथग राजकुले युवाम् । युवयोः प्राग्भवस्नेहात्पाणिग्रहमहाभूत् ॥ ४७ ॥ लघुबान्धवजीवोऽपि, धर्ममाराध्य किञ्चन । देवतादिभवान् भ्रान्त्वा, जज्ञे धनपतिः स तु ॥ ४८ ॥ तवाभूत्प्राग्भवाभ्यासात्स्नेहस्तेन सह क्षणात् । दीर्घिकायामक्षिपस्त्वं, तं तत्त्वं सोऽपि वारिधौ ॥४९॥ पूर्वाचीर्णानुसारेण, नवयोर्युवयोरपि । वियोगोऽभूत्तथैवास्याः ख्यातं वेश्यात्वमप्यहो ! ॥ ५० ॥ खल्पमप्ययेते जीवैः, प्राग्भवे कर्म यद्यथा । तत्तथा वेद्यते हन्त !, पुरोऽनन्तगुणाद्यपि ॥ ५१ ॥ चतुर्विधस्य विधिवद्धस्याराधनाच्च ते । देव्या सहाभूद्रत्नानां, राज्यानां च चतुष्टयी ॥ ५२ ॥ इत्याकयभयाकर्णी, सकर्णौ तावुभावपि । जातजातिस्मृती पूर्व, सर्व सस्मरतुर्भवम् ॥ ५३ ॥ निर्वेदाच्च प्रपेदानौ तौ श्राद्धद्वादशवतीम् । वि| शिष्य सर्वथाऽनर्थदण्ड त्यागवतं पुनः ॥ ५४ ॥ चतुर्विधं विशुद्धयैवं, धर्ममाराध्य तौ चिरम् । प्रान्तेऽनशनतः Jain Educationational Page #362 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥१४८॥ Jain Educatio प्राप्तावच्युते वैदशीं श्रियम् ॥ ५५ ॥ च्युत्वा यातौ विदेहं तौ, निस्संदेहं महर्द्धिताम् । लब्ध्वा बुद्धाऽऽर्हतं धर्मं, | भाविनौ शिवगामिनी ॥ ५६ ॥ अखण्डधर्मे विहितेऽप्यनर्थदण्डस्य हास्यादपि किञ्चिदेवम् । प्रचण्डदण्डं परिभाव्य भव्यास्तत्त्यागतः श्राक् सुखितां श्रयध्वम् ॥ ३५७ ॥ ॥ इत्यष्टमत्रते वीरसेन कुसुमश्रीदृष्टान्तः ॥ इति श्रीतपागच्छनायक परमगुरुश्री सोमसुन्दरसूरिशिष्य श्री भुवन सुन्दरमूरिविनेयोपाध्यायश्रीरत्नशेखरगणिविरचितायां श्राद्धतिक्रमणसूत्रवृत्तौ गुणवताधिकारस्तृतीयः ॥ ग्रन्थाग्रम् ५३३१ ।। ०००० उक्तानि त्रीणि गुणव्रतानि, सम्प्रति चत्वारि शिक्षाव्रतानि प्रस्तुतानि तेषु च प्रथमं सामायिकवतं मूलतस्तु नवमं तत्रायमावश्यक चूर्णिपञ्चाशक चूर्णियोगशास्त्रवृत्त्याद्युक्तो विधिः- इह श्रावको द्विविधः - ऋद्धिमान वृद्धिकञ्च तत्र योऽवृद्धिकः स चतुर्षु स्थानेषु सामायिकं करोति - जिनगृहे साधुसमीपे पोषधशालायां स्वगृहे वा, यत्र वा विश्राम्यति निर्व्यापारो वा तिष्ठति तत्र च सर्वत्र, यदा च साधुसमीपे करोति तदाऽयं विधिः-यदिक| स्मादपि भयं नास्ति केनचिद्विवादो वा नास्ति ऋणं वा न धारयति मा भूत्तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसङ्क्लेशः, यदि च निर्व्यापारोऽस्ति तदा स्वगृहे सामायिकं कृत्वेर्या शोधयन् सावद्यां भाषां परिहरन् काष्ठ| लेट्वादिना यदि कार्यं तदा तत्खामिनमनुज्ञाप्य प्रतिलिख्य प्रमार्ण्य च गृह्णन् खेलसिङ्घाणादीकांश्चाविवेचयन् | प्रत्यवेक्षितप्रमार्जितस्थण्डिले वा विवेचयन् एवं पञ्चसमितित्रिगुप्तियुक्तो नैषेधिकीपूर्वं साध्वाश्रयं गत्वा गुरून्नत्वा ational सामायिकस्वरूपं ३३९-३५७ ॥१४८॥ v.jainelibrary.org Page #363 -------------------------------------------------------------------------- ________________ 'गुरुसमक्षं यथाविधि सामायिकदण्डकोच्चारादि कृत्वा यथाज्येष्ठमाचार्यादीन् वन्दते पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः शृणोति पठति पृच्छति वा, एवं चेत्यपि द्रष्टव्यं-यदातु खगृहे पौषधशालायां वा सामायिक गृहीत्वा तत्रैवास्ते तदा गमनं नास्ति, यस्तु राजामात्यश्रेष्ठ्यादिमहर्द्धिकःस गन्धसिन्धुरस्कन्धाधिरूढश्छन्नचामरादिराजालङ्करणालङ्कतो हास्तिकाश्वीयपादातिरथकट्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनमस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमल: पौरजनैः सश्रद्धमङ्गल्योपदर्यमानो मनोरथैरुपस्पृश्यमानस्तेषां सेवालिबन्धान् लाजाञ्जलि पातान् शिरप्रणामांश्चानुमोदमानोऽहो! धन्यो धर्मो य एवंविधैरप्युपसेव्य इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव तीर्थप्रभावनाहेतोजिनालयं साधुवसतिं वा गच्छति, तत्रागतो राजककुदानि छन्त्रचामरोपानन्मुकुटखड्गरूपाणि परिहरति, आवश्यकचूणौ त्वेवमुक्तम्-“सामाइ करितो मउडं न अवणेई, कुंडलाणि नाममुदं पुप्फतंबोलपावारगमादि वोसिरई"त्ति, ततोऽसौ जिनार्चनं साधुवन्दनं वा करोति, ततश्च सामायिक, सामायिकं च त्यक्तसावद्यकर्मणो मुहर्त यावत्समताभावो, यदाहुः-"सावजजोगविरओ, तिगुत्तो छसु संजओ । उवउत्तो जयमाणो, आया सामाइअंभवे ॥१॥ जो समो सवभूएसुं, तसेहुं थावरेसु अ । तस्स सामाइ होइ, इइ केवलिभाअं॥२॥” सामायिकशब्दार्थश्च त्रिधाश्चतुर्धा, यदाह नियुक्तिकृत्-“सामं १ समं च २ सम्मं ३ इग मिह || सामाइअस्स एगट्ठा । नामं ठरणादविए भावंमि अ तेसि निक्खेवो ॥१॥ महुरपरिणामसामं१ समं तुला २ JainEducation ationa For Private Personel Use Only Page #364 -------------------------------------------------------------------------- ________________ श्राम सम्म खीरखंडजुई । दोरे हारस्स चिई इगमेआई तु दवमि ॥२॥ आउवमाइ परदुक्खमकरणं १ रागदो सामायि. तिसूत्रम् समज्झत्थं २। नाणाइतिगं ३ तस्साइ पोअणं भावसामाई ॥३॥” तच "करेमि भंते ! सामाइअ"मित्यादि कस्वरूप दण्डकोचारपूर्वकं कर्त्तव्यं, उक्तं चावश्यकनियुक्तिबृहद्वृत्ती सामायिकाधिकारे श्रीहरिभद्रसूरिभि:-"गृहस्थोऽपि ॥१४९॥ गृहस्थसामायिकं "करेमि भंते ! सामाइअं सावजं जोगं पच्चक्खामि जाव नियमं पजुवासामि दुविहं तिविहेणं" इत्येवं कुर्यादिति, ननु त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोषः, उच्यते, पूर्वप्रवृत्तकृष्यादिकारम्भेष्वनुमत्यनिषेधेन भङ्गप्रसङ्ग एव, नन्वागमे त्रिविधंत्रिविधेनापि गृहस्थप्रत्याख्यानमुक्तं तत्किंविषयम् ?, उच्यते, | अतिस्थूलसावद्ययोगविषयमेतत्, तथा च महाभाष्यकार:-"जइ किंचिदप्पओअणमप्पप्पं वा विसेसि व|त्युं । पञ्चक्खेज ण दोसो सयंभुरमणाइमच्छुच्च ॥१॥" सामायिकदण्डके च सामान्येन नियमग्रहणेऽपि विव-191 क्षातः पूर्वाचार्यपरम्पराप्रामाण्याच जघन्यतोऽपि घटिकाद्वयमानं तत्कर्त्तव्यं, तथा च प्रतिक्रमणसूत्रचूर्णि:"जाव निअमं पज्जुवासामित्ति जइवि सामन्नवयणमेअंतहावि जहन्नओवि अंतोमुहत्तं नियमे ठायचं, पर ओवि समाहीए चिट्ठउ"त्ति । कलिकालसर्वज्ञश्रीहेमाचारप्युक्तम्-"त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकहैणः । मुहूर्त समता या तां, विदुः सामायिकव्रतम् ॥ १॥" न चाशठपूर्वाचार्यपरम्परा न प्रमाणं, आगमेऽपि ॥१४॥ तस्याः प्रामाण्यसमर्थनात्, यदुक्तं सूत्रकृताङ्गनियुक्ती-"आयरिअपरंपराएँ आगयं जो अ आणुपुवीए (उछेयवुद्धीए)कोवेइ छेअवाई जमालिनासंस नासिहिई ॥२॥" एवंविधस्य सामायिकव्रतस्यातिचारपञ्चकनिन्दनायाह Jain Education N ana For Private & Personel Use Only Mainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ तिविहे दुप्पणिहाणे अणवट्ठाणे तहा सइविहणे । सामाइय वितहकए विए सिक्खावए निंदे ॥२७॥ 'तिविह' इति 'त्रिविध' त्रिप्रकारं 'दुष्प्रणिधान' मनोवाक्कायानां दुष्टप्रयोगः सावद्यव्यापार इत्यर्थः, तत्र । मनसा गृहहहादिसावद्यव्यापारचिन्तनं मनोदुष्प्रणिधानं प्रथमोऽतिचारः, आहुश्च-"सामाइअंतु काउं घरचिंतं जो अ चिंतए सड्डो । अवसट्टोवगओ निरत्ययं तस्स सामइअं॥१॥” तथा वाचा कर्कशादिसावद्यभाषणं वाग्दष्पणिधानं २, कायेनाप्रतिलिखिताप्रमार्जितभूमौ निषदनादि पादप्रसारणादि वा कायदुष्पणिधानम् ३, अनवस्थानं-मुह दिवेलावधेरपूरणं यथाकथञ्चित्सामायिककरणं वा, यदा प्रतिनियतवेलासद्भावेऽप्यनादरासामायिकाकरणमनवस्थानं, सामायिक हि क्षणिकेनावश्यं कर्त्तव्यम् , अन्यथा प्रमादः, आह चावश्यकचूर्णिकृत्-"जाहे खणिओ ताहे सामाइ करेह" त्ति ४, तथा 'स्मृतिविहीनम्' इति निद्रादिप्राबल्यागृहादिचिन्तावैयच्याद्वा शून्यतया मया सामायिक कृतमस्ति न वा ? इति इयं वा मम सामायिकवेलेत्यादि यदा न स्मरति तदा स्मृतिविहीनत्वं पञ्चमोऽतिचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, तथा चाहु:-"न सरइ पमायजुत्तो जो सामइयं कया य कायत्वं । कयमकयं वा तस्स हु कयपि विहलं तयं नेअं॥१॥"५, एतेषां पञ्चानामपि | जीवस्य प्रमादबहुलतयाऽनाभोगादिनाऽतिचारत्वम्, एतेषु सत्सु 'सामाइत्ति सप्तमीलोपात्सामायिके प्रथमे शिक्षाव्रते 'वितथकृते' सम्यगननुपालित योऽतिचारस्तं, अथवा प्रथमे शिक्षाव्रते यद्वितथं कृतं तनिंदामि, आ Jain Ed r emanal For Private Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ १५०॥ Jain Education ह- सामायिके द्विविधस्य त्रिविधेन प्रत्याख्याते रोद्धुमशक्येन मनसा दुष्प्रणिधानसम्भवात्सामायिकाभाव एव व्रतभङ्गजनितं च प्रायश्चित्तं स्यादतस्तदङ्गीकारादनङ्गीकार एव श्रेयान् मैवं वोचः, सामायिकप्रतिपत्तौ हि सा| वद्यं मनसा न करोमि १न कारयामि २ वाचा न करोमि ३ न कारयामि ४ कायेन न करोमि ५ न कारयामीति ६ पण्णियमास्तेष्वना भोगादिनैकतर भङ्गेऽपि शेषसद्भावान्न सर्वथा सामायिकाभावः, मनोदुष्प्रणिधाने च मिध्यादुष्कृतेनैव शुद्धिभणनान्न सामायिकास्वीकारः श्रेयस्करः, अन्यथा सर्वविरतेरप्यस्वी कार्यताप्रसङ्गात् यच्चा - | विधिकृतादनुष्ठानादूरमकृतमिति केचिद्वदन्ति तदप्ययुक्तं, यदुक्तम्- "अविहिकया वरमकयं असूअवयणं भ| णंति समयन्नू । पायच्छिन्तं जम्हा अकए गुरुअं कए लहु ॥ १ ॥ किञ्च सातिचारादप्यनुष्ठानादभ्यासतः | कालेन निरतिचारमनुष्ठानं भवति, अभ्यासो हि कर्मणां कौशलमावहति न हि प्रथमत एव धनुर्द्धरादीनाप्यममोघकर्मत्वं, अभ्यासे सत्येव तद्भावाद्, यथा कर्णार्जुनादीनां लिखनपठनगीतनृत्यादिकला अप्यभ्यासेनैव प्रायः प्रकर्षं प्राप्नुवन्ति, न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्राणि निम्नतामादधाति, अतः सम्यगमनः शुद्ध्यादौ प्रय| त्रपरेण यथाक्षणं पुनः २ सामायिकं कर्त्तव्यं, तथा चागमः - "सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइअं कुज्जा ॥ १ ॥ जीवो पमायबहुलो बहुसोविअ बहुबिसु अत्थे । एएण कारणेणं बहुसो सामाइअं कुज्जा ॥ २ ॥” आवश्यकचूर्णावप्युक्तम्- " यदा सहसामाइअं का मसक्तो | तदा देस सामाइअंपि ताव बहुसो कुज्जा' इति, तथा 'जत्थ वा वीसमइ अच्छइ वा निवावारो सवत्थ सामाइअं ational २७गाथा यां सामा यिकाती चाराः ॥ १५०॥ Page #367 -------------------------------------------------------------------------- ________________ श्रा.प्र.सू.२६ करेइ'त्ति, एवं च द्विसन्ध्यमेव सामायिकं विधेयमिति यत्केचिन्नियमयन्ति तदपास्तं मन्तव्यं, निर्व्यापारताया दिनमध्ये बहुशोऽपि सम्भवात्, विशेषयुक्तिश्चात्र पूज्यप्रणीत विचारामृतसङ्ग्रहादवगन्तव्या, ननु 'निधावारो सङ्घत्थ करेइ' इत्युक्तं, यदा च निर्व्यापारताऽर्द्धघटिकादिमात्रमेवास्ति नतु घटीद्वयं यावत्तदा 'जाव नियमं |पज्जुवासामी' त्येवं सामायिकं कथं कुर्यात् ?, नियमस्य जघन्यतोऽपि घटीद्वयमानतयोक्तत्वात् ?, सत्यं तत्सा| मायिकं दण्डको चारकादि विनैव समताभावमात्ररूपं संभाव्यते, तत्त्वं तु बहुश्रुतगम्यं, सामायिकफलं चै| वमाहु:- " दिवसे २ लक्खं देइ सुवन्नस्स खंडिअं एगो । इअरो पुर्ण सामइअं करेइ न पहुप्पए तस्स ॥ १ ॥ | सामाइअं कुणतो समभावं सावओ अ घडिअदुगं । आउं सुरेसु बंधइ इत्तिअमित्ताइं पलिआई || २ || बाणवई | कोडीओ लक्खा गुणसट्ठि सहस पणवीसं । नवसय पणवीसाए सतिहा अडभाग पलिअस्स || ३ ||” अङ्कतोऽपि - | ९२५९२५९२५ । ।।। तितवं तवमाणो जं नवि निट्ठवइ जम्मकोडीहिं । तं समभाविअचित्तो खवेइ कम्मं खणद्वेणं ॥ ४ ॥ जे केवि गया मोक्खं जेवि अ गच्छति जे गमिस्संति । ते सबै सामाइअमाहप्पेणं मुणेअन्वा ॥ ५ ॥ न हूयेत न तप्येत, दीयेत वा न किञ्चन । अहो ! अमूल्यक्रीतेयं, साम्यमात्रेण निर्वृतिः ॥ ६ ॥” इति सप्तविंशगाथार्थः ॥ २७ ॥ अत्र व्रते व्यवहारिपुत्रधनमित्रज्ञातं यथा सत्थं व अइमहत्थं न पुणो सत्थं वऽणत्थसत्यकरं । सुपसत्थसत्यिअसमं सत्थिअपुरमत्थि पुहवीए ॥ १ ॥ | सवसीकय अरिविंदो अरविंदो नाम नरवरिंदो अ । इडीइ सुरवरिंदो गरिमाए गिरिवरिंदो अ ॥ २ ॥ जस्स tional jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् २७गाथायां सामायिके धनमित्रज्ञातं गा.१-१६ ॥१५॥ पयावपईवो पयं पयंगस्स देइ सत्तृणं । चित्तं तु तप्पिअंसुअसलिलहिं पजलइ अहि ॥३॥ मयणपहापमुहाओ इंदस्स व तस्स अग्गमहिसीओ। अट्ठ पसिद्धा एवं पंच सया आसि दइआओ ॥४॥ विविहे हिं उवाएहिं जाओ तणओ न तस्स इक्कोवि । तो मन्नइ रज्जसिरिं सो विहलं उच्छुलडिं व॥५॥ सिट्टी विसिट्टतणओ धणओ अवरोव नामओ धणओ। वसइ तहिं जस्स सयं कोडीओ कंचणस्सेव ॥६॥ जिणधम्मभाविएणं न केवलं धम्मओ धणाओवि । नेगमअडहिअसहसो जेण कओ अप्पणो सरिसो ॥७॥ तस्स धणस्सिरिनामा गिहिणी गिहिणीइनिउणमइविहवा । दुविहाइ धणसिरीए सो सोहइ अणुवमत्तेण ॥ ८॥ तप्पुत्तो धणमित्तो अविणयचित्तो अ दुण्णयपसत्तो । सुविसिट्टसिटिकुलदिहिदोसपडिसेहणत्थं वा ॥९॥ बालत्तणओवि इमो पइदियहं पिउगिहं परिमुसंतो। चोरव घोरकम्मो दवं सबंपि विफडेइ ॥१०॥ अणयाओ जणयाईहिं बहुपडिसेहिओ हिअत्थीहिं । सो अ विवरीअसिक्खिअहयत्व अहिअं पयट्टेइ ॥ ११॥ वाणिज्जाइकलाओ सुसिक्खिआओवि तेण नहु कलिआ। चोरिक्काइकलाओ असिक्खिआओवि अक्खलिअं॥१२॥ जुषणमणुपत्तो पुण जाओ बसणेसु सत्तसु पसत्तो। कढिओ खलु निंबरसो अइकडुओ चेव जाएइ ॥१३॥ खत्ताई देइ नरयद्दाराणि व मिहवाईण गेहेसु । गिण्हेइ तेसि सवं दवं पावंव पञ्चक्खं ॥१४॥ जूअं अणत्यभूअं अइप्पभूअं च नरयगइदूअं। खिवा मिल्हियलज्जो सोऽणजो दुभवहइसज्जो ॥१५॥ बेसावसणपसत्तो मजं मंसंपि रक्खसो इव सो। भक्खेइ किं अभक्खं पणंगणासंगयाणं वा ? ॥१६॥ सो मन्नइ अत्ताणं तिअसवरं चोरि eleeeeeeeee ॥१५॥ । in Education N For Private Personal use only Karjainelibrary.org ona Page #369 -------------------------------------------------------------------------- ________________ च कामदुहं । नयरंगणं च अमरंगणं व मज्जाइ अमयं व ॥१७॥ सुअनाणविरुद्धंपि हु निद्धम्माणं पमाणणिज्जार ही। अन्नेसि कुच्छणिजं साणाणं भक्खणिज्जं हि ॥ १८॥ अन्नदिणंमि स दुन्नयकारी चोरीइ कत्थवि पविहो। पाविट्ठो लहु गहिओ केणवि कोलु वाहेण ॥ १९॥ बंधिअ नीओ नरवइ पुरओ सो जाणिओ अ सिढिसुओ। तो रन्ना हकारिअ धणओ सिट्ठी इमं सिहो ॥ २०॥ वज्झोवि तुज्झ पुत्तोत्ति अजाणजो इमो मए मु-18 को । नेव पुणो मुंचिस्सं जमिक्कसिं चेव दक्खिन्नं ॥ २१ ॥ यतः-"स्थानं सर्वस्य दातव्यमेकवारापराधिनः । द्वि-18 तीयपतने दन्ता, वक्रेणापि विवर्जिताः २२॥” ववहारिओवि साहइ महापसाओ इमो नवरि एसो । बहुसिक्खिओवि न मुअइ अणयं टारब टारत्तं ॥ २३ ॥ ता एस न मे पुत्तो अहंपि न पिऊ इमस्स अजदिणा। दूरीकओह कूडक्खरोब एसो अकजकरो ॥ २४॥ यतः-"दुष्टः सुतोऽपि निर्वास्यः, स्वामिना न्यायगामिना । ग्रहपञ्ग्रहाधीशः, शनिमन्ते न्यवीविशत् ॥ २५॥” रन्नावि साह साहुत्ति वन्निओ मनिओ अ बहुसिट्टी। किंवन कजविऊणं संपज्जइ उचिअकजाओ ॥ २६ ॥ यतः-"आदेयत्वमसंस्तुतेऽपि हि जने विस्तारयत्यञ्जसा, दुर्वृत्तानपि सान्त्वयत्यवनिभृत्प्रायानपायोधतान् । तं संवर्गयति त्रिवर्गमिह वाऽमुत्रापि यस्माच्छुभं, किंवा तन्न तनोति यत्सुकृतिनामौचित्यचिन्तामणिः॥२७॥" अह धणयसुओ तइआ रन्ना मुक्कोवि चिंतिउं दुको। अह जइ रन्नो हत्थे चडिओ ता मारिओ चेव ॥२८॥ न य आजम्मविणिम्मिअअछम्मपि|म्माइ चोरिआइ विणा । सक्को इकंपि दिणं ठाउं पाणप्पिआइन्च ॥ २९ ॥ वल्लीओ लाए फलंति सयलाओ For Private Personal Use Only Jain Edu ww.jainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् ॥१५२॥ चोरिया उ लया। तकालमेव जायइ जीइ महिड्डी दरिद्दोवि ॥३०॥ ता किं करिस्समिहि अहवा जं होइ होउगाथाशतं सत्वं । चोरिं मुंचामि कहं जीए विलसामि सच्छंदं ? ॥३१॥ अंजणमदिस्सकरणं जइ वा विजं कहंपि पावे- यांसामामि । ताऽहं होमि कयत्थो पूरेमि मणोरहे निअए ॥ ३२॥ इअ चिंतंतो अंतो नयरं सुइरं परिभमंतो सोयिके धनएगत्थ जोगसिद्धं कलासमिद्धं निहालेई ॥ ३३ ॥ तं तह बहुधणदाणेणावजइ सो जहा लहुं देइ । तं अंजणं मित्रज्ञातं मणंपिव निअयं किं वा न दाणाओ?॥३४॥ जओ-"दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति गा. नाशम् । परोऽपि बन्धुत्वमुपैति दानात् , ततः पृथिव्यां प्रवरं हि दानम् ॥ ३५॥" सीहो व पक्खरजुओ पक्ख-11 १७-४३ जुओ विसहरो छ सो दुसहो। चित्तापत्तोच रवी जाओ तेणंजणेण जणे ॥३६॥ तत्तो सो सच्छंदं गिण्हइ| दविणाणि सत्वभवणाणि । परिमुसिउं २ चोरो अवरोव रोहिणिओ ॥ ३७ ॥ परइथिओवि भुंजइ गिहतरे वंतरुव पविसित्ता । एवं सो अदिस्सो लोअंविनडेइ सबमवि ॥ ३८॥ तेणासन्नगिरिस्स य गूढगुहन्भंतरे परधणेहिं । विहिओ निअभंडारो पच्चक्खो पावभंगारो॥३९॥ जीवुच अप्पडिहओ सुहुमो वाउच संचरंतो सो गाढपयत्तपरेहिवि निउणेहिवि न मुणिओ कहवि ॥४०॥ नरवइणो वयणाओ तह पिउणो चोरिआ मए चत्ता। इअ भणिरो इब्भो इव निवसहाए सया एइ ॥४१॥ जो तकरस्स गरिहं करेइ तं पयडिउं पइन्नं वा । सो ॥१५२॥ मुसह तस्स गिहं रुटुं दिवं व सर्वपि ॥ ४२ ॥ अणुमाणेणं तेणं तं जाणंतावि पुत्रचिट्ठाए । रायाई नहु भणि सका हत्थे अचडणाओ॥ ४३ ॥ अइगूढं मुहमंपिह अत्थं सत्थस्स पयडयंति विऊ । पयडं पोडंपि इमं न को Jain Education me For Private Personel Use Only jainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ Jain Educat | वि पुण अहह धुतत्तं ॥ ४४ ॥ किंकिचजडो राया तो घोसावेइ पडुपडहपुत्रं । जो पयडइ चोरमिमं कोडिं कण| यस्स से देमि ॥ ४५ ॥ चुलसीइसु चउहट्टयप हेसु पडहोवि वज्रमाणो सो । धुत्ताए एगाए गणिआइ विआरिडं छविओ ॥ ४६ ॥ तो सा गंतुं नरवइपासे भासेइ सत्तदिणमज्झे । गूढं पुररोगमिमं दस्सुमवस्सं हि पर्याडिस्सं ॥ ४७ ॥ रन्ना दिन्नमुनिप्पमएण इमीइ बीडयं ताहे । को वा न माणणिजो विसमं कज्जं पवतो ? ॥ ४८ ॥ तो सा चिंतइ नूणं अंजणसिद्धो व विज्जसिद्धो वा । सो तक्करो न केणवि जंतो इंतो व दीसइ जं ॥ ४९ ॥ ता तद्धरणनिमित्तं वित्तं सर्वपि निअगिहस्संतो । खिविडं दारं पिहिउं गाढं चिट्ठेइ तच्चित्ता ॥ ५० ॥ रत्तिं तु निअगिहंतरगया महाजोगणिव गयनिद्दा । तं चिअ चोरं झायइ तत्तंव परं अनन्नमणा ॥ ५१ ॥ चोरो धरिज़माणो मार नूर्णति तस्स धरणट्ठा | वाहव तिघ्वसुणहे सुहडे ठावेइ सा पासे ॥ ५२ ॥ तेणोऽवि तीइ सारं मुसिउमदिस्सो पुणो पुणो इंतो । सुहव तग्गितो तो सकइ पविसि दिवसे || ५३ ॥ तत्तो सो तहि रत्ति खत्तं खणिउं हवेइ जा सज्जो । जणणी इव हिअजणणीइ वारिओ ताव छीआए ॥ ५४ ॥ विविहेहिं असउणेहिं विहिअनि सेहस्स तस्स छविसा । एवं गया न सक्कं तीइ गिहं तेण पुण मुसिउं ॥ ५५ ॥ तो सो चिंतइ चित्ते धुत्ता एसा धुवं महं धरिही । विणिवारंति पुणो पुण कह अन्नह दुन्निमित्ताई ? ॥ ५६ ॥ दुनिमित्तत्वारिअं पुण नेमि - सिअवारिअं व नहु काउं । उचिअविकणं जम्हा ताणिवि नरकम्मवसगाणि ॥ ५७ ॥ जओ - " गयणमि गहा |सयणंमि सुविणयासउणया वणग्गेसु । तह वाहरंति पुरिसं जह दिट्ठं पुष्वकम्मेहिं ॥ ५८ ॥" अज्ज पुण सत्त national Page #372 -------------------------------------------------------------------------- ________________ मदिणं तेण विसेसेण चिंतणिज्जमिणं । पच्चक्खमणत्थेणं ता किं एआइ अत्थेणं? ॥ ५९॥ इअ चिंतित्ता सत्त-1% २७गाथाश्राद्धप्र यां सामातिसूत्रम् मरत्तीइ खणित्तु गुत्तखत्तं सो। कोडीसरस्स कस्सवि गिहं पविट्ठो निअगिहं व ॥६०॥ तहिं पिच्छइ दुम्मइणा पिउणा कुद्धेण किविणगणवाणा । ताडिज्जंतं कागणिकज्जे पुत्तंपि सत्तुं व ॥ ६१॥ तत्तो विचित्तचित्तो यिके धन मित्रज्ञातं ॥१५॥ चिंतइ नूणं इमस्स किविणस्स । सवस्सं गिहिस्सं जइ ता हिअयंपि फुट्टिहिइ ॥ ६२॥ इअ झाइअ तग्गि-1 गा. हओ नीहरिओ झत्ति असुइगिहउच्च । सो पविसइ पुर्विपिव सुवण्णकारस्स वरभवणं ॥ ६३ ॥ जा पिच्छइ ४४-७२ निच्छारयछारयधूलीण पुंजए बहुए । उक्करडपुंजए इव निवाइ गेहाहिं गहिआणं ॥६४॥ एगस्थ य गिहनाहं तं धूलिं धमिअ धमिअ अमिअतरं । कणगरयं अणुमित्तं कहवि गहंतं स पेहेहे ॥६५॥ रंकेहिंपिक घरमाणुसेहिं पत्थिजमाणयं च तयं । द8 किमिह गहिस्सं? इअ चिंतिअ निग्गओ स तओ॥६६॥ तो सो निवमहिआए महिड्डिआए इगाइ गणिआए । गच्छइ गिहं सुगूढं अमावसाए ससिव नहं ।। ६७॥ तं पिच्छइ अइपिच्छिलगकालंतकुटेण दुट्ठचित्तेणं । जच्चंधवुड्डएण य रममाणिं सुरवरेणंव ॥ ६८॥ धिद्धी धणलवगिद्धीअंधाइ इमाइ कुच्छSणिज्जाए । इअ चिंतिअ निग्गंतुं गिहं गओ खत्तिअवरस्स ॥ ६९॥ कुद्धेण तेण कणमूडयं च अइचंडदंडघा एहिं । भज्ज हणिज्जमाणिं लहुगथपाणं व दहणं ॥७॥ निकिट्ठदुनिट्टरपहार भीउन निग्गओ स तओ। उ- ॥१५३॥ |ज्झिअ सबे रन्नो पविसइ पासायमुल्लसिओ॥ ७१ ॥ जुगलं ॥ जा तस्स अग्गमाहिती सा असई कुब्बडेण संघडिया । रमिऊण चिरं पच्छा आगच्छइ जाव ताव निवो ॥ ७२ ॥ विवसा गयनिहो निहोसो पुच्छए कहिं ।। Jain Educat i onal For Private & Personel Use Only w ww.jainelibrary.org Page #373 -------------------------------------------------------------------------- ________________ गयाऽसि ? । महिलासहावसुलहं सा कित्तिममुत्तरं देइ ॥७३॥ जुअलं ॥ निद्दाघुम्मिअनयणो पुणोवि सुत्तो तहेव महिरमणो । सा पुण संकि अहिअया हिअए झाएइ पावहया ॥ ७४ ॥ धुवमज अकजरया इमेण परिजाणिअम्हि ता इहि । कहमवि मारेमि इमं जहा जहिच्छाइ विलसेमि ॥ ७५ ॥ इअ चिंतिअ दुहाए पाविद्याए निकिट्ठअंगुहो। रन्नो गलंमि दिन्नो धिद्धी असईण चरिआइं॥७६॥ बद्धमुहो मेसो इव तीइ तहिं सो विडंपिओ जह से । पाणा झडत्ति नहा भीआ इव तीइ दुट्टाए ॥ ७७ ॥ तो सा धम्मविमुक्का पुक्कारिअ उहिआ कवडचरिआ । हा हा हया हयाहं रन्नो जायं किमेअंति ? ॥ ७८ ॥ कालमुहा मेहा इव मंतिप्पमुहा महादुहा ताहे । वजाहयच जाया निवं निरूवित्तु निजीवं ॥ ७९ ॥ तीइ इमं दुचरिअं दुप्पिच्छं पिच्छिऊण 1 सर्वपि पावाणवि पावाए कुच्छाणवि कुच्छणिज्जाए ॥८॥ वजं विज्जूव सिला पडेउ निविडं इमीई सीसंमि । इअ अंतो पभणंतो तओवि तेणो स निक्खंतो॥ ८१॥ जुअलं॥ चिंतइ अ चोरिआए विग्घा बग्घा व किं समुहति ? । दुनिमित्ताणि इमाणि अ अलंघणिज्जाणि सविसेसं ॥ ८२॥ ता मह विहला विहवा जुषणलशच्छिच्च हा निसा एसा । अज्जवि अहवा गच्छे विहिअपइन्नाइ तीइ गिहं ॥ ८३ ॥ पडिवनयनिवाहो मज्झवि एवं हवेइ जइ कहवि । इअ चिंतिअ तीइ गिहं सुहसउणपणुल्लिओ स गओ ॥८४॥ पमुइअचित्तो तत्तो खणित्तु खत्तं निअं दुकम्मं व । पविसइ तीसे गेहं देहे जीवोब गूढगई ॥ ४५ ॥ जा तम्मंजूसाओ अमयं राहव! अमयकुंडाओ। सारं हरेइ ता सो तीए नाओऽणुमाणेणं ॥ ८६ ॥ जइवि अदिस्सो दस्सू एस पिसाउच पविसए। Jain Education a l N ainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥१५४॥ Jain Education तहवि । तीए नाओ तस्संचाराइपउत्तचित्ताए ॥ ८७ ॥ तो तीए धुत्ताए कवि जाणित्तु गुत्तमवि खतं । | संभाविअं भडेहिं तद्दारं कुगइदारं व ॥ ८८ ॥ पुव्विंचिअ सज्जाओ धूवघडीव धूमघडिआओ । सयराहं बहुआओ झडत्ति उग्घाडिआओ अ ॥ ८९ ॥ तद्धमसमूहेणं तन्नयणा भग्गसलिलभंड व । गलिआ तहा जहा तग्गयं गयं अंजणं सर्व्वं ॥ ९० ॥ तंमि घर्णमि व नयणंजणंमि सङ्घमि विहडिअंमि लहुं । सो संजाओ पयडो पडो के उच्च लोआणं ॥ ९१ ॥ तो निग्गंतुमसक्को सिग्धं वधु निग्घिणभडेहिं । बंधाविओवि तीए बुद्धी धुत्तीइ कावि अहो ॥ ९२ ॥ ता तीइ निअपइन्नापूरणओ पूरिआइ हरिसेण । छागुन इमो बद्धो समप्पिओ दंडपासिस्स ॥ ९३ ॥ राया मउत्ति तेणवि सयं पहाए वहाय आइहो । निवइअभावे कज्जं कुणंति अहिगारिणो चेव ॥ ९४ ॥ जमपुरिससमाणेहिं पाणेहिं निग्घिणेहिं अह चोरो । खरआरोहणखर काहलपमुहविडंबणापुत्रं ॥ ९५ ॥ लोएहिं मिलिएहिं कलिएहिं कुऊहलेण कोहेणं । हीलिजंतो तज्जिजंतो नीओ पुरा बाहिं ॥ ९६ ॥ जुअलं ॥ अह सो चिंतह चोरो हहा ! किमेसो अणत्थवित्थारो ? | सुहसउणेहिवि विहिअं जायं अहियं अहह | किमिमं ? ॥ ९७ ॥ अहवा मह पावेणं सउणा सयणा य विहडिओ नूणं । कह अन्नह नहु इण्हि रिवुं व मं रक्खए कोवि ॥ ९८ ॥ किं वा किंवागफलंपिव पावं पढममेव अइमहुरं । परिणामे पुण विरसं न देइ दुसहं दुहं | इहवि ॥ ९९ ॥ छुट्टेम कहवि ता जइ इमाउऽणत्थाउ तो चए पावं । सर्व्वं दर्वव दुसहं कहं नु वा छुट्टणं इहि ? ॥ १०० ॥ इअ चिंतिरो स दीणं पयंपिरो कंपिरो अ पाणेहिं । जमदाढाएव महासूलाए अंतिअं नीओ ॥ १ ॥ २७माथासामा यिके धन मित्रज्ञातं गा. ७३-२०१ ॥१५४॥ jainelibrary.org Page #375 -------------------------------------------------------------------------- ________________ इत्तो अ तंमि नयरे नरेसरो सो मओ अतणओ अ । अणओ अ एस रज्जं जं दिजइ जस्स कस्सावि ॥ २ ॥ पूइत्तु गोत्तदेविं तत्तो अहिवासिआई मंतीहिं । हस्थिहयछत्तचामरभिंगारा पंच दिवाणि ॥ ३ ॥ अह गोत्तिएस तह नत्तुएस अहिगारिएसु सुहडेसुं । बंभणवणिआईसुवि कारूवि सज्जभूएसु ॥ ४ ॥ मा होउ पंतिभेओ एसि सबेसि सरिसआसाणं । इअ उल्लंघिय सबे नयराओ निग्गओ स गओ ॥ ५ ॥ युग्मम् ॥ वणसावयं वणं पइ पट्टियमेअंति जंपिरजणाणं । वयणाणि अवगणंतो भसणाणिव भसणनिवहाणं ॥ ६ ॥ जत्थत्थि तक्करो सो तम्मिलणत्थं व तत्थ सोऽवि गओ । नवजलहरुव सहलं करेइ गलगज्जिअं अडलं ॥ ७ ॥ जुगलं ॥ सधेसु विहिएसुं तेण गईदेण गज्जिअपरेणं । अमएण व अहिसित्तो भिंगारजलेण सो चोरो ॥ ८ ॥ आरोविओ अ पिट्टे सुविसिह केसरि गिरिसिहरे । हेसारवो पसंसारवोध विहिओ हएणावि ॥ ९ ॥ पत्तं सिरंमि छत्तं कलंकविकलंब मंडलं ससिणो । जुण्हुव तस्स दुहओ वित्थरिआ चामरमिसेणं ॥ १० ॥ दिवि दुदुहीण पुहवीतलंमि |पडपडहपमुहतूराणं । नाएण विवाएणव वंभंडं फुट्टई व तथा ॥ ११ ॥ देवीइ दिन्नरज्जोत्ति मन्निओ तक्करोऽवि सवेहिं । सामंताईहिं निवो अलंघणिज्जं हि सुरकज्जं ॥ १२ ॥ अह सो महइड्डीए महंतसामंतमंतिपमुद्देहिं । इंदोव देवलोए पवेसिओ तंमि नयरंमि ॥ १३ ॥ सो उत्तिन्नो रन्नो भवणे सिंहासणे सुहनिसण्णो । सामंताईहिं महामहेण अहिसिंचिओ रज्जे ॥ १४ ॥ पुष्णं एअस्स दर्द इअ एसो नामओवि दढपुण्णो । विक्खाओ जं पाओ महत्तणे नाममवि नवं ॥ १५ ॥ सामंतदिन्नकन्नागणेण सो तारगागणेणं व । सोहइ अहिअं राया कुवल Jain Educationational Dee Page #376 -------------------------------------------------------------------------- ________________ श्राद्धप्र-18 यउल्लासगो उचिअं॥ १६॥ पुवकयसुकयवसओ वसीकयाणेगदेसनिवनिवहो । रजं भुजेइ इमो विण्हुन्छ 8/२७गाथातिसूत्रम् |विलासदुल्ललिओ ॥ १७ ॥ रजण तस्स अइविम्हिरेसु सवेसु कोवि मुणिवसहो । वसहोब चरणभारुबहणे 81 यांसामा नाणी तहिं पत्तो॥ १८॥ निवाईवि सपरिवारो गंतुं वंदित्तु पुच्छए भयवं !। पापपरतक्करस्सवि रज्जं कह नाह! यिके धन॥१५५॥ मह जायं? ॥ १९॥ पभणइ मुणीवि नरवर ! पुत्वभवे आसि मिच्छदिहि तुमं । पाडोसिओ अ तुह पुण सड्डो मित्रज्ञातं राहुस्स चंदुव ॥ २०॥ पाडोसिएण बहुसो बहुबहुजुत्तीहिं पन्नविज्तो । जाओ इमोवि भद्दय ! भावो उवलुच गा. १०२-१३० बहुघडिओ॥ २१॥ जिणवरधम्मो भवो इअ बहुमाणं वहेइ सो तत्तो। सुप्पाडोसो अक्खयकोसोब सुदुल्लहो पायं ॥ २२॥ पारकेहिवि धूवयकपूरकत्थूरिआइवत्थूहिं । आसन्नो अन्नोविह भाविजइ सुरभिभावेणं ॥ २३ ॥1 सामाइअं कुणंतो पइदिवसं सावओ असो तेणं । पुट्ठो साहइ एअं वयं सुसाहुं व सुबहुफलं ॥ २४ ॥ मणवं|छिअत्थसाहणसमत्थयं वनिमो किमेअस्स ? । तक्खणमेअं अक्खयसुक्खं मुक्खपि जं देह ॥ २५॥ यतः-18 | "किं तिवेण तवेणं किं च जवेणं च किं चरित्तेणं । समयाइ विणा मुक्खो नहु हुओ कहवि नहु होही ॥२६॥"18 | इअ सुणिअ भद्दओ सो भणेइ ता होउ मज्झवि इमंति । पभणित्तु सचित्ताई मुत्तुं सडव सोवि ठिओ॥२७॥% | तारिसमवि सामइअं विणिम्मि तेण इक्कसिं चेव । जं धम्मकम्मजोगो थोवतरो साइसलिलं च ॥ २८॥ सत्त-18|॥१५५॥ | वसणप्पसत्तं तहिमिकं तकरं सुरवरं व । सो विलसंतं दटुं बहुं पसंसेइ मुद्धमई ॥ २९ ॥ सो सड्डो सडगुणे । आराहिअ अचुमि संपत्तो। इअरो भद्दयभावो मरिऊण इहं तुम जाओ॥३०॥ जिणधम्मे बहुमाणो जं Jain Educatio n al For Private sPersonal use only. jainelibrary.org Page #377 -------------------------------------------------------------------------- ________________ पुष्विं आसि तं तए पत्ता । इन्भकुलाइसमिद्धा वंछिअसिद्धीवि सवत्थ ॥ ३१॥ बसणप्पसत्ततक्करपसंसणाओ तुहंपि तह जाओ। जहिं बहमाणो पुष्विं तं सुलहं होइ बीइ भवे ॥ ३२॥ पावाण पसंसाइम यहुमाणो इहवि बहु अणत्थकरो। किं पुण अन्नंमि भवे ? तो कह कुवंतु तं विवुहा ? ॥ ३३ ॥ अवत्तं सामइअं मुहुत्तमित्तं तु जं तया तुमए । निअजीवहिअं विहिरं सुसुच्चाराइरहिअंपि ॥ ३४ ॥ तप्पुण्णपभावेणं तेणस्सवि तुज्झ एरिसं रजं । जायं वहठाणेविह किंवा पुन्नेहिं दुस्सझं? ॥ ३५॥ रज्जाइफलं सामाइअस्स अवत्सयस्स खलु वुत्तं । संपइनिवोवि तेणं चिअ रजं पाविही परमं ॥ ३६॥ इअ आयन्निअ राया दढपुन्नो पीइपूरपडि-10 पुन्नो। अन्नेवि मंतिमाई सामाइअउञ्जआ जाया ॥ ३७॥ तो निवई सुद्धमई सामाइअवयं सयावि निअमेणं । पालतो बहुकालं गमेइ कम्मं च बहुअयरं ॥ ३८ ॥ अवरदिवसंमि संझासमए सामाइअं विहेऊणं । पडिक-18 मिऊण य सम्म सुहझाणं झायए राया ॥ ३९ ॥ इत्तो अ तक्करत्ते इक्कस्स दिअस्स निवइणा पुषिं । कीडीइ81 तित्तिरेण व संचिअदवं हरिअमासी ॥४०॥ कोहपवन्नो खिन्नो निचिन्नो तावसो तओ होउं । मरि जाओ। मिच्छद्दिट्ठी सो वंतरो कुरो ॥४१॥ सो भमिरो भमरो इव कयसामइ निवं तहिं दहूं। उल्लसिअपुत्ववेरो Sमट्टो दुट्टो विचिंतेइ ॥४२॥ पञ्चयसिहराओ इव धम्मवराओ कहंचि भंसित्ता । निविडं विडंबणाहिं विडंबिSऊणं हणिस्समिणं ॥४३॥ जह लहइ दुग्गदुग्गइदुहाणि दुसहाणि एस विविहाणि । जं धम्मनिअमभंसे भबइ। अणंतं खु भवदुक्खं ॥४४॥ इअ चिंतिअ सो उअरे सिरंतरे नयणवयणकन्नेसुं । अवरंगोवंगेसुवि तस्स उई For Private Personel Use Only Rajainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ esesesed मह कलेवर ! दुःखमाचार जीव ! अबझाव इमो वंतरो तए म जाओ | श्राद्धप्र- रेइ अइपीडं ॥४५॥ तहवि मणसावि मुणिणो व निप्पकंपस्स तस्स उप्पन्नं । भाणुव भासमाणं महप्पमाणं२७गाथाति०सूत्रम् अवहिनाणं ॥४६॥ जाणेइ अ तेण निवई तं वंतरवइवइअरमसेसं । तत्तो विचित्तचित्तो इअ अणुसासेइ यांसामाअप्पाणं ॥४७॥रे जीव ! पाव पावं परसंतावं अकासि जइ पुचिं । तो कह छुट्टसि इम्हि ? ता सम्मं सहसु नायिके धन॥१५६॥ धम्मकए ॥४८॥ यतः-"सह कलेवर ! दुःखमचिन्तयन् , खवशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि मित्रज्ञातं जीव ! हे, परवशे न च तत्र गुणोऽस्ति ते ॥४९॥” रे जीव ! अवज्झाणं अणुप्पमाणंपि कुणसि जइ इहि । गा. सामाइआइआरो ता तुह अइदुहकरो होही ॥५०॥ बहुपुन्नेहिं सहाओ अहव इमो वंतरो तए पत्तो। जो कम्मक्खयकरणा तुह होही परमपयहेऊ ॥५१॥ सुहझाणमेव एवं कुणमाणमिमं मुणित्तु नाणेणं । सो जाओ अइरुट्ठो चिट्ठा दुट्ठाण एसेव ॥५२॥ तत्तो सो अइभीसणरक्खसरुवं विउविउं गयणे । उप्पइउं उप्पाडइ वजसिलं कालचक्कं व ॥५३॥ जंपइ अ मूढ ! मुंचसु धम्ममिमं अन्नहा तुह सिलाए । पक्कभंडंव मुंडं सहस्सखंड लहु करिस्सं ॥ ५४॥ एवंपि जा न मिल्हइ सो मुहझाणं धणंव अइकिविणो । तेण सिला तस्स सिरे ता मुक्का निकिवत्तमहो!॥ ५५॥ विज्जुपडणाओ इव तग्घायाओ न केवलं तस्स । मुंडं बंभंडंपि हु सबदिसिं फुद्दई व तया ॥५६॥ एवं फुद्देवि सिरे समंतओ अज्जमंजरीइच । जसो न मओ वंतरसत्ती खलु कारणं तत्थ ॥१५६॥ ॥५७॥ चुजं वजसिलाए हणिजमाणस्स तस्स सुहझाणं । नहु हणिअं अंसेणवि घाइ कुकम्मं तुऽणंतमवि IS५८॥ सुहडव अवगणंतो तंपि इमो वेअणं खवगसेणिं । पाविअ पावइ केवलमवि सामइयस्स अहह ! फलं Join Education For Private Personal Une Only Page #379 -------------------------------------------------------------------------- ________________ आ.प्र.सू.२७ Jain Educa ॥ ५९ ॥ तो वंतरोवि भग्गो उवसंतो संधिऊण तस्स सिरं । खिष्यं करेह सज्जं किमसज्यं दिवसत्तीए ? ॥ ६० ॥ उक्तञ्च पञ्चमा चतुर्दशशतेऽष्टमोद्देशके - "पभू णं भंते ! सक्के देविंदे पुरिसस्स सीसं सपाणिणा असिणा छिंदित्ता कमंडलुमि पक्खिवितए !, हंता पभू, से कहमिआणि पकरेह ?, गोयमा ! छिंदिआ २ व णं पविग्ववेजा मिंदिआ २ व णं पक्खिवेजा कुट्टिआ २ व णं पक्खिवेजा चुण्णिआ २ व णं पक्खिवेज्जा तओ पच्छा खिप्पामेव पडिसंघाइजा नो चेव णं तस्स पुरिसस्स किंचि आवाहं वा वाबाहं वा उप्पाएन "न्ति ॥ मुणिवेसप्प पुष्टिं तत्तो उवउत्तसासणमुरीए । कयमहिमो हेममहापउमे निविसेइ रायरिसी ॥ ३१ ॥ तो वाणमंतराइसु अइविहिरपुरनरेस्रुवि मिलित्ता । नमिअ निविट्ठेसु इमो सम्मं धम्मं पयासेइ ॥ ६२ ॥ मुक्खस्स परमबीअं | साहइ सामाइअं तु सविसेसं । अणुभूअफलं को वा न परहिअत्थी विसेसह १ ॥ ६३ ॥ वामेइ मुणिं तत्तो स वंतरो झत्ति पत्तसम्मत्तो । लोआवि दुविहधम्मं सम्मं जहसति गिव्र्हति ॥ ६४ ॥ परदुक्खे जे ठविआ तेणत्ते | तेण ताण परसुक्खं । मुक्खं दितेण धुवं पडिअरिओ पुत्रअवराहो ॥ ६५ ॥ एवं सो पुहवीए विहरितु चिरं हरितु अन्नाणं । सन्नाणं भवाणं दितो पत्तो पयं परमं ॥ ६६ ॥ सङ्घप्पहाणं नवमस्स सामाइ आभिहाणस्स वयस्स एवं । फलं मुणित्ता धणमित्तपत्तं, कुणंतु तत्थेव बुहा ! पयत्तं ॥ ६७ ॥ ॥ इति सामायिक धनमित्रकथा || उक्तं नवमव्रतमिदानीं देशावकाशिकं नाम दशमं शिक्षावतं तु द्वितीयं तच पूर्व योजनशतादिना याव - ational BERCARACALDERA 22020 Page #380 -------------------------------------------------------------------------- ________________ श्राद्धप्र जीवं गृहीतदिग्विरतिव्रतस्य यथाऽभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं सर्वव्रतसङ्केपकरणरूपं२७गाथाति०सूत्रम् | वा स्यात् मुहर्ताद्यवधि, आरम्भैकदेशेऽवकाशः २ अवकाश:-अवस्थानं तेन निर्वृत्तं देशावकाशिक, यदुक्तम्- या देशाव "एगमुहत्तं दिवसं राई पंचाहमेव पक्खं वा। वयमिह धारेह दढं जावइअं उच्छहे कालं ॥१॥" योगशास्त्र- काशिक॥१५७॥ वृत्ती वेवमुक्तं-दिगव्रतविशेष एव देशावकाशिकवतम् , इयांस्तु विशेषो-दिग्वतं यावजीवं संवत्सरं चतुर्मा- स्वरूपं सीपरिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहादिपरिमाणमिति, अनेन च व्रतेन सर्वत्रतनियमानां प्रति४ दिनं सङ्केपः कार्यः स्यात् , अत एव “सचित्त १ दव २ विगई ३ वाणह ४ तंबोल ५ वत्थ ६ कुसुमेसु ७॥ वाण सयण ९ विलेवण १० बंभ ११ दिसि १२ पहाण १३ भत्तेसुं१४॥१॥” इति गाथोक्तनियमान सम्प्रति प्रतिप्रातः श्राद्धा गृह्णन्ति सायं च सङ्कोचयन्ति प्रत्याख्यानप्रान्ते 'देसावगासिअं पञ्चक्खामी'त्यादिना गुरुसमक्षं तद्वतं च प्रतिपद्यते, उक्तञ्च-"देसावगासिअं पुण दिसिपरिमाणस्स निच्चसंखेवो । अहवा सबव याणं संखेवो पइदिणं जो उ॥१॥” खापाद्यवसरे च विशेषतःसर्वव्रतसङ्केपरूपमिदं ग्रन्थिसहितादिना स्वीका Sर्यम् , उक्तं हि दिनकृत्ये-पाणिवहमुसादत्तं मेहुणदिणलाभऽणत्थदंडं च । अंगीकयं च मुत्तुं सवं उवभोगपरि भोगं ॥१॥ गिहमज्झं मुत्तूणं दिसिगमणं मुत्तु मसगजूआई । वयकाएहिं न करे न कारए गंठिसहिएणं ॥१५७॥ ॥२॥” 'दिणलाभत्ति विद्यमानः परिग्रहो दिनलाभश्च प्रातने नियमित इदानीं तमपि नियच्छामीत्यर्थः। अथास्य पञ्चातिचारान्निन्दति For Private Personal Use Only jainelibrary.org Page #381 -------------------------------------------------------------------------- ________________ आणवणे पेसवणे सद्दे रूवे अ पुग्गलक्खेवे। देसावगासिअंमी बीए सिक्खावए निंदे ॥२८॥ 'आणवणेति गृहादौ देशावकाशिके कृते सति गृहादेवहिः स्थितं किञ्चिद्वस्तु यदा स्वयं प्रस्थितकर्मकरादिपार्था-18 दानाययति तदानीमानयनप्रयोगः१, गृहादेवहिः खप्रयोजनाय प्रेषणादिना कर्मकरादिव्यापारणं प्रेष्यप्रयोगः २, गृहादेबहिःस्थितस्य स्वकार्यकारणार्थं व्रतभङ्गभिया साक्षादाह्रातुमशक्यतया दम्भादुच्चैः काशितादिशब्देनात्मानं ज्ञापयतः शब्दानुपातः ३, एवं निजरूपं दर्शयतो रूपानुपातः निश्रेण्यादौ काप्यारुह्य पररूपाणि प्रेक्षमाणस्य वा रूपानुपातः ४, गृहादेवहिलेष्टुकाष्ठादिक्षेपणेन खकार्यस्मारणे पुद्गलक्षेपः५, देशावकाशिकवतं हि मा भूद्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयंगमनादिव्यापारे ईर्यापथविशुद्धयादिगुणाः, कर्मकरादेः पुनरनिपुणत्वनिःशूकत्वादिनासमित्यभावादिदोष इत्यानयनप्रयोगादयो न कल्पन्ते, स्वयंगमनादिना व्रतभङ्गो मे मा भूदिति व्रतसापेक्षत्वेनानाभोगादिना च प्रवृत्तेरतिचारता, ननु सर्वव्रतसङ्केपकरणमपि देशावकाशिकमित्युक्तम् , अतिचाराश्च । दिगव्रतसङ्केपकरणस्यैवोक्ता न व्रतान्तरसङ्केपकारणस्य ततस्तेऽपि दर्यताम् ?, उच्यते, प्राणातिपातविरमणादिव्रतान्तसङ्केपकरणेषु वधबन्धादय एवातिचाराः, दिगवतसङ्ग्रेपकरणे तु क्षेत्रस्य सङ्क्षिप्तत्वादानयनप्रयोगादयः पृथगपि संभवन्ति, विशेषव्याख्या पूर्ववत्, एतत्फलं चैवम्-यथा हि केनचिन्मान्निकण सर्वाङ्गगतं JainEducaticN w.jainelibrary.org For Private Personal Use Only ational Page #382 -------------------------------------------------------------------------- ________________ श्राद्धप्र- तिसूत्रम् ॥१५८॥ विषधरादिविषं निजमनप्रयोगेण दंशे एवानीयते, एवं धार्मिकेणाप्येतद्वतप्रयोगेण बहुसावद्यव्यापारः सटि-२८गाथाप्यते, तत्सङ्केपे च कर्मणामपि सङ्केपस्ततश्च क्रमेण निःश्रेयसावाप्तिरित्यष्टाविंशगाथार्थः ॥ २८॥ अत्रायं यां देशावनृपकोशाध्यक्षधनदसम्बन्धः-- काशिके चक्कपुरंमि पुरंमि चक्किपुरंमिव समिद्धिपउरंमि । हरिकेऊ केऊ इव रिऊण सुविऊ निवो आसी॥१॥ लोअठि- धनदज्ञातं इलोअवयणिजजाणणट्ठा स नट्टचरिआए। चरइ पुरे धुत्तो इव ठिई हि एसा नरेसाणं ॥२॥ रत्तिं कयाइ गुत्तं निहालए बहुमिलंतजणघडं । चउहदमि पयह सो नदृ दिवनदं व ॥३॥ धणसारसिद्वितणओ धणनामेणं गुणकलानिलओ। कलभोव उन्नयकरो लीलायंतो तहिं पत्तो॥४॥ सामन्नो कोवि इमो इअभिच्चस्स व निवस्स सो खंधे । हत्थेण देहभारं दाउंपिक्वइ पिक्वणयं ॥५॥ पिक्खणयंते पिक्खणकराण धणएण दाउ घणमुचिअं। तंबोलजुओ रन्नो दिन्नो सोवन्नदीणारो ॥६॥ खणमित्तभारभाडयनिमित्तमवि किंपिऽहो कयनुत्तं । |निअगोवणाय गहिओ स निवेणवि मग्गणव लहुं॥७॥ युग्मम् ॥ धणयस्स नएण निवो तुट्ठो लीलाइ तह पहायंमि । तं आहवे हसिउं साहइ सन्जेसु मह खंधं ॥ ८॥ धणि धणओवि तओ चमक्किओ संकिओ | असमयन्नू । भासइ भूभारखमे तुह खंधे को णु मह भारो ? ॥९॥ तो तं विसेसतुट्ठो निवइविसिट्ठो ठवेइ पुत्त: ॥१५८॥ पए । उचिअवयणं हि चिंतारयणं व न किं च विअरेइ ? ॥१०॥ अन्नया समागया तत्थ रयणवणिआ उवणीअं च तेहिं रन्नो रयणत्तयं तिलोअणलोअणत्तयं व अइदिपंतयं, रन्नावि आइहारयणपरिक्खादक्खा तप्परिक्वट्ठा, Jain Educa t ional For Private Personel Use Only Page #383 -------------------------------------------------------------------------- ________________ तेहिवि बहु निहालिऊण साहिअं-सामि! इमं महातेअत्तणेण निरुवमं पढमिल्लं बीयं च रयणकोडिमुलं तइअं पुण अप्पतेअत्तणेण अप्पमुलं, जओरयणाण तेयगुणेण गहाणमिव पहाणअपहाणत्तणं, तंमि समयंमि ईसिं हसिओ धणओ रन्नो आसन्ननिविट्ठो दिट्ठो अरना पुढो निव्बंधेणं तकारणं पभणेइ पडिवयणं-दखत्तणाभिमाणा जणा असेसावि पायसो नडिआ। दक्खत्तणं हि सम्मं जिणिंदधम्मं व अइदुलहं ॥१॥ तत्थवि रयणपरिक्खा दुल्लक्खा देव! देवयाणंपि । किं पुण इह मणुआणं सिक्खिअविन्नाणअणुआणं ॥२॥ तहविह जह विनायं विन्नवइस्सामि सामिपायपुरो। अगणिज्जा जाईओ जए मणीणं दुमाणं व॥३॥ तेसिं विविहा पहावा रेहपहावन्नबिंदुपमुहेहिं तत्थवि इत्थ पसिद्धा जाईउ इमाउ नामेहिं ॥४॥ पद्मराग१ पुष्पराग २मरकत ३ कर्केतन४ वज्र ५ वैडूय ६ सूर्यकान्त ७ चन्द्रकान्त ८ जलकान्त ९ नील १९ महानील ११ इन्द्रनील १२ रागकर १३विभवकर १४ ज्वरहर १५ रोगहर १६ शूलहर १७ विषहर १८ शत्रुहर १९रुचिकर २० लोहिताक्ष २१ मसारगल्ल|२२ हंसगर्भ २३ विद्रुम २४ अङ्क २५ अञ्जन २६ रिष्ठ २७ मुक्ताफल २८ श्रीकान्त २९ शिवकान्त ३० शिवङ्कर|३१ प्रियङ्कर ३२ भद्रङ्कर ३३ प्रभङ्कर ३४ आभङ्कर ३५ चन्द्रप्रभ ३६ सागरप्रभ ३७ प्रभानाथ ३८ अशोक ३९. |वीतशोक ४० अपराजित ४१ गङ्गोदक ४२ कौस्तुभ ४३ कर्कोट ४४ पुलक ४५ सौगन्धिक ४६ सुभग ४७सौभाग्यकर ४८ धृतिकर ४९ पुष्टिकर ५० ज्योतीरस ५१ श्वेतरुचि ५२ गुणमालि ५३ हंसमालि ५४ अंशुमालि६५ देवानन्द ५६ क्षीरतैल ५७ स्फटिक ५८ अहिमणि ५९ चिन्तामणयः ६० इति ६० रत्नजातयः, पासि Join Educa t ional T ww.jainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥१५९॥ तिन्हं पुण पढमरयणं पिसुणपेसलवयणं व वहेर अंतो कलुसत्तणं उप्पत्तिसमए मज्झट्ठिअपंकिलजलेण बिइयं तु गब्भिअं मंडुकीपुढं व मंडुक्कीए कहंचि दगमट्टीसंजोएण उप्पत्तिसमए समुच्छिआए तओ अंतो असा| रत्तणओ थेवेणवि संघसेण इमाणि दुन्निवि पक्कदाडिमफलं व तडित्ति फुहिहिति तेण विसेसमुल्लं न किंपि लहंति, तइयं पुण इमं रयणं दिवरयणं व अणप्पपभावं पासहिअंमि इमंमि न पभवंति नरस्स वंतररक्खसाइ खुद्दुवदवा दवा इव वारिमज्झट्ठिअस्स न उन्भवंति केवि कुट्टदुह्जर भगंदराइ रोगा सोगा इव समग्गसंजोगाणुगयस्स न दुक्खाविंति सुतिक्खाऽवि सप्पा अवि सप्पसरा सरा इव सन्नाहसणाहस्स न हवंति खणंपि समरगणंमि संमुहा महावेरिनिवहा गहा इव गहाहिवस्स तम्हा नत्थि इमस्स मुलं अन्नं वा कत्थवि तुलं, अहवा नाणं पच्चयसारंति पच्चक्खं चेव अवधारउ देवो हमस्स परिक्खं, देव ! इत्थेव कलमसालीए भराविज्जउ थाली | मोआविजंतु सालिभक्खिणो सङ्घओ पक्खिणो, थालीसालीए उवरि इमंमि मुक्के इक्कोवि कणो जइ पक्खीहिं भक्खिज्जइ ताव धुवं वंचगस्स व मह वयणं सच्चपि बितहं अन्नह सवन्नुस्स व सर्व्वपि अवितहं, तओ धणयस्स वद्धावणत्थमिव महीवणा आणाविआ सालिभरिआ थालिआ मुक्कं च नालिकेरंव तीसे उवरि तं माणिक्कं मिल्हिआ य बुभुक्खिआ कीरसाहलिआइआ पक्खिआ, ते पुण तं सवओवि ससंभ्रमं परिभमंति न पुण गहा इव मेरुगिरिं परामुसिउंपि सकति, तंमि दूरीकए पुण सधेवि दुक्का रंका इव तब्भक्खणकए, तओ जायच मक्केण महीसक्केण रयणवणिआण मुहमग्गिअबहुकोडिदीणाराह महामुल्लमुल्लदाणसम्माणपुचयं गहिंअं तं Jain Educatio ational seeeeeeeeeeeese. 2020 २८गाथा यां देशावकाशिके धनदज्ञातं ॥१५९॥ ww.jainelibrary.org Page #385 -------------------------------------------------------------------------- ________________ रयणत्तयं, परिक्खिअंच सकोउगं पढममणिदुगंपि फोडाविऊण जाव मझे जहा धणएण भणिअं तं तहेव सवं, तत्तो सो भूवित्तो अइविम्हिअचित्तो चिंतिउं पवत्तो-एस एरिसविसेसन्नू जइ भंडारिअपए ठविजइ तो नूणं एएण धणएण परिक्खिअ २ संगहिएहिं उक्किहरयणेहिं चेव मह भंडारो इंदभंडारोब भरिजइ, नवरं इमस्स हत्थसुद्धी धम्मिअस्स चित्तसुद्धीव कहमवि सम्मं जाणिअवा, अहवा परिक्खा एसावि विआणिस्सइत्ति चिंतंतो भूकंतो पंचंगपसत्थनेवत्थपहिरावणपुर्वि सवपरिक्खगाण अग्गेसरत्तपए तया तं ठावेइ सबहुमाणं |पावेइ महिमं निस्समाणं, कमेण मरणावसाणयाए जीवलोअस्स अप्पडिआरत्तआए आउअस्स उवरए जणए धणएण पडिवन्नं गिहनाहत्तं गहनाहत्तं व रविणा, अन्नंमि दिशूमि धणयपरिक्खट्ठा आईटा अत्तनरा नराहिवेण, तओ तेहिं अंतोजडिअकोडिअमुल्लमहल्लमणिगणं कणगकंकणं इकं मुक्कंधणयगिहासन्नपहंमि नहंमि व रविमंडलं झलहलंतकंतिमंडलं, सयं ठिआ कत्थवि कुड्डाइअंतरे ते गुत्तवित्तीए, इओ अ तत्थ समागओ धणओ नियपुरिससहिओ, तं निहालिऊण विम्हिओ वाहरेइ-अहह केणवि पाडिअं इत्थ इमं हहा महाहाणी कस्सवि संपन्ना इच्चाइ भणंतो तं परस्स अत्थं पच्चक्खमणत्थं व मन्नंतो पासहिअनिअपुरिसेहिं विविहउत्तिजुत्तिविन्नासेहिं बहुपिल्लिओवि साहुच सबहा अक्खोहिओ पलोअणत्थमवि अणिट्टपत्थरखंडं व हत्थे अगिणिहत्ता गओ सगिह, जओ-"तो पढिअं तो गुणिअं तो मुणिअं तो य चेइओ अप्पा। आवडिअपिल्लिआमंतिओवि जइन कुणइ अकजं ॥१॥" तं तस्स सरूवं रन्नो विन्नविअं तेहिं जहडिअं, तओ अइअच्छरिअमणेण भूधणेण पहाए Jain Educat i onal For Private & Personel Use Only V w .jainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥१६०॥ Jain Educatio | सबहुमाणं धणयसाहवित्ता सम्मं सरुवं च परवित्ता पुच्छि - मो सचमेव युच्चसु किं नु तए तं कंकणं न गहिअं ?, वणिणो कागिणिगणणानिउणा इक्काइ कागणीएवि । लोहक्खो हेअहिया कुणति वीसत्थदोहमवि | ॥ १ ॥ इह इत्तिअमित्तंभिवि वित्तंमि तुमं तु खोहिओ न कहूं? । किं तुह परघणगहणे निअमो संका व | मह जाया ? ॥ २ ॥ तेनवि भणिअं सामी ! निअमो मह कोवि ननघणगहणे ? | तुह संकावि न कावि हु | पडिअग्गहणे हि को दोसो ? ॥ ३ ॥ किं तु परवित्तग्रहणं अणओ अणओ अ दविणखयजणओ । को वा दुन्नयकारी सुपुरिससद्दं समीहते ? ॥ ४ ॥ तम्हा कयावि न कयं इममि जम्मंमि जं मए पुधिं । तं परदविणादाणं पावद्वाणं करूं कुछे ? ॥ ५ ॥ तओ रन्ना चिंतिअं - अहो उत्तमपगइत्तणमिमस्स - दढ नियमनिबद्धावि हु पधाविरा | केवि कुप्पहंमि सथा । निअमं विणावि एगे संजमिआ निअयपगईए ॥ १ ॥ वायससाणखराई निवारिआवि हु हवंति अमुइरई । हंसफरिसीहपमुहा न कयावि पशुलिआव पुणो ॥ २ ॥ तओ उवलद्धविसुद्धतप्परिक्खणेण | भूषणेण संजायएगंत विस्सासो एसो निअभंडारि अपए रजपएव अपुचपचपुत्रिं ठाविओ भणिओ अ सबहुमाणंभो ! भरेहि मह भंडारं कणेहिं कोट्टागारं व अपुत्र २ तररयणेहिं, गिण्हिज्रमाणमाणिक्काणं दसमं २ माणिक्कं तुमए गहिअवं अपुर्वपि सर्वति, विहिओ अ तस्स पसाओ, अहो ! नयमग्गस्स संगस्सव निसग्गमुहरससग्गस्स अणग्गलं किंपि इपि फलं, तओ तेण परिक्खिअ २ कमेण संगहिआणि रन्नो सिरिहरे रयणायरे इव अणेगाणि अपुवरयणाणि, सोवि दसंसमणिमित्तसंग हेण जाओ कमेण भणिकोडीसरो, यतः - "जायते जलदवृन्दवृष्टिभिः, २८गाथा या देशाव काशिके धनदज्ञातं ॥१६०॥ Page #387 -------------------------------------------------------------------------- ________________ see शाखिनां सफलता शनैः २॥ तुष्यतां क्षितिभृतां तु दृष्टिभिः, तत्क्षणादपि नृणां फलोदयः॥१॥” अन्नया पुचपुन्नवसओ गओ सो सुगुरुसगासे, भणिओ अ तेहिं असंबन्धवन्धवेहिं किवामहन्नवेहि-भो भद्द! भद्दकामेण अमुद्दरुद्दचिंतासमुदपडिएणविधम्मो कायबो, यतः-"व्याकुलेनापि मनसाधर्मः कार्योऽन्तराऽन्तरा। मेढीवडोऽपि हि भ्राम्यन् , घासग्रासं करोति गौः ॥१॥ युगपत्समुपेतानां कार्याणां यदतिपाति तत्कार्यम् । अतिपाते| ष्वपि फलदं फलदेष्वपि धर्मसंयुक्तम् ॥२॥” एवमुवइट्ठो सवित्थरं सुगुरूहि सम्मत्तरम्मो सावयधम्मो, उवविट्ठो अ तस्स चित्तंमि भावणरसेण जडिओ कंचणमिव मणी, तओ जहासत्ति सम्मत्ताइ पडिवजित्ता तेण | पडिवन्नं एवं-सवत्थ सबकालेवि, सवेसिं सुकरं इमं । देसावगासिअवयं, गहियत्वं मए सया ॥१॥ सकजरज्जकजेहिं, आउलाणं अहोनिसं । अम्हारिसाण उचिअं वयं देसवगासिअं॥२॥ अहो जिर्णिदधम्मस्स, पहो कोवि सुहावहो । अम्हारिसावि वचंति, निचधम्मि जहासुहं ॥३॥ एवं भाविअहिअओ गओ सो गिहं निअयं, गहेइ अहोनिसं देसावगासिअं वयं, अन्नया रन्नो उचिअकिच्चाइ किचा जामिणिबीअजामे पवन्नो सो निअवासभवणं, पडिवन्नो अतं वयं रविउदयं जाव निअभवणाओ निग्गमणवजणरूवं, इत्तो अ असार-12 याए सरीरस्स रोगबहुलयाए सरीरस्स विचित्तयाए सरीरस्स विचित्तयाए कम्मरस जाया अकम्हा चेव महीसस्स सीसवेयणा, चेयणावि जीसे तिव्वत्तणेण नहब जाया, तीए इंदासणीएव तिवाए छिजइव भिजइब जलइव दलइन्च फुइव तुइव तस्स सीसं, तओ राइणा आणावि निअकोसाओ तत्वेयणाहरं रयणवरं भंडा Jain Educa t ional For Private Personal Use Only ITANI Iww.jainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ श्राद्धप्र-1 रिअपासाओ, तओ रन्नो जणा तक्खणा गया धणयाकारणत्थं, जणाविअं धणयस्स सवं सरूवं निवस्स, गाथाति.सूत्रम् |परूविओ तेणवि तेसिं गहिअनियवयअभिग्गहो, तओ तेहिं बहु २प्पयारेहिं पन्नविओ जाव वंतरुव गहि- या देशाव यदेहाओ न निस्सरेइ सो कहवि निअगिहाओ ताव तेहिं रुडेहिं दुट्टेहिं पिसुणत्व तहा निवपुरओ किंपि जंपियकाशिके ॥१६॥ जहा जमव जाओ अइतिव्वरोसावेसो नरेसो, आइटुं च तेण तेसिं-रेमज्झ पाणंतसंकडेवि उवेहाकरं (चोरियाकर) धनदज्ञातं व तं बंधिऊण आणेह लहुं जेणं दंसेमि आणाभंगफलं सुबहुं, तओ ते बुभुक्खिअब निमंतिआ मित्ता इव आमंतिआ जोहा इव उच्छाहिआ भवा इव पडिबोहिआ गहगहिआ आगया जाव तं बंधिउं तग्गिहासन्न ताव जं जायं तं सुणेह-इओ अ जीअलोअस्स, अणत्थबहुलत्तओ । विचित्तयाइ दिवाइ, गईएवि विसेसओ ॥१॥ तत्थ संतत्थनिस्सेसमणुस्सोवि सुदुस्सहो । बजघायव बजग्गी, अकम्हा चेव उहिओ ॥२॥ सहाओ तस्स संजाओ, महावाओवि सबओ। तकालं कुनरिंदस्स, कुमंतिव्व सुतिवओ॥३॥ दुस्स दुट्टमित्तोउ, विसिदृस्स विसिट्टओ। सरिसेहिं सुदरेवि, रचंति सरिसा धुवं ॥४॥ जलंतो जलणो सबभक्खणो रक्खसोच तो। निरंकुसो न केणावि, सकिओ विणिवारि ॥५॥वजग्गिमुजआ लोआ, विज्झति जहा जहा। तहा तहा स वड्डेइ, कावि हा विवरीअया?॥६॥लोआ सोआउरा तत्तो, भवणाणि धणाणि अ । कुंडबाणिवि उज्झित्ता, ॥१६॥ झत्ति नट्ठा दिसो दिसिं ॥७॥ तेणग्गिणा निवजणा, तक्खणाउ घणा इव । पवणाओ पलाणा उ, मुहाभूअ-18 मणोरहा ॥८॥ विम्हारिअसिरोपीडो, निवापीडोवि गेहओ । निग्गओ अग्गिभीईए, मरणं हि महाभयं ॥१॥ Kuw.jainelibrary.org in For Private Personal Use Only due Page #389 -------------------------------------------------------------------------- ________________ तत्थ तत्वेअणा तस्स, नहा सीअव तक्खणा। भीअव तीइ अग्गीए, अहो वाहिविचित्तया ॥१०॥ तेणग्गिणा अणेगाणि, मंदिराणि गुरूणिवि । तक्खणा तणगिहाणीव, छारीभूआणि सवओ॥११॥ एवं दहंते दहणे, सवसंहारकारणे । अवइन्ने जुगंतेव, अचासन्नेवि आगए ॥१२॥ सयणेहिं जणेहिंपि, पिल्लिओवि बहुं २। वयभंगभया नेव, निग्गओ धणओ गिहा ॥१३॥ युग्मम् ॥ किं तु जं होइ तं होउ, सयं अंगीकयं वयं । कहं भंजेमि | जाणतो, दढत्तं धम्मजीविअं? ॥१३॥ इय चिंतित्तु सागारं, पञ्चक्खाइत्तु उत्तमो। ठिओ तत्थेव साहुव, साहुसाहसमेरिसं ॥१४॥ तस्स तद्धम्ममाहप्पमणप्पमिव दंसिउं । गिहं पयक्खिणीकाउं, वजग्गी अग्गओ गओ ॥१५॥ वजग्गी संमुहग्गीए, विज्झाइ अहवा सयं । विसस्स वज्जित्तु विसं, पायसो नत्थि ओसहं ॥१६॥ अजाणणाए तजत्ती, न कया तम्मि केणवि । तत्तो सो परिसंतो व, उवसंतो सयं कमा ॥१७॥ खारसार-18 जलापुन्ने, दढभूभागसागरे । दीवं व दीसए दिवं, भवणं धणयस्सऽहो! ॥१८॥ दड्डेवि सवओ पासे, आवासे धण यस्सऽहो । धूममित्तंपि नो लग्गं, पंकं व गणयंगणे ॥१९॥ गयं गेहं ठिअंदेहं, इअ राया पया तया ।ससोआ IS| सप्पमोआ य, पत्ता निअनिए पए ॥२०॥धणयस्स सरूवं तं, विआणित्तु जणुत्तयं । उवसंतपुवकोवो, भूवो अइचमक्किओ ॥ २१ ॥ जाए पहाए राएणं, आहवित्ता तओ इमो। पुच्छिओ वच्छ ! दुप्पिच्छे, किं ठिओसि। पलीवणे ? ॥२२॥ तेणावि तंमि सबंमि, सरूवंमि परूविए । तं नरेसो पसंसेइ, संसेइ निअचिंतिअं॥२३॥ अणप्पधम्ममाहप्पपिक्खणेण य तक्खणे । राया पया य संजाया, सम्मं धम्ममि सायरा ॥२४॥ देसावगासिअवयं, Jain Educati emational For Private & Personel Use Only | Page #390 -------------------------------------------------------------------------- ________________ भासययं धणयं व तो। सवे विही गिण्हंति, अहो धम्मेगछत्तया ॥ २५॥ धणओ धणदाणेण, सम्माणेण या पोषधतिःसूत्रम् सवओ । थिरीकरेइ धम्मंमि, सर्व साहम्मि जणं ॥ २६॥ किच्चा मणीहिं गाणं, उवगारं वयं इमं ॥ आ- स्वरूपम् राहिंतो सहस्सारं, पत्तो तत्तो सिपि सो ॥ २७ ॥ धणयकहाणयमे निसुणिअ तस्साणुसारओ सुअणा ! ॥१६२॥ देसावगासिअवयं अणवरयं धरह दुभवहिअं॥२८॥ ॥ इति दशमव्रते धनदकथा ॥ । उक्तं दशमव्रतं, साम्प्रतं पौषधोपवासाख्यमेकादशं शिक्षाव्रतं तु तृतीयं, तत्र पोषं-पुष्टिं प्रस्तावाद्धर्मस्य , धत्ते इति पोषधः-अवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेनोपवसनं-अवस्थानं पोषधोपवासः, अथवा पौषधं-पर्वदिनमष्टम्यादि तत्रोपवास:-अभक्तार्थः पौषधोपवासः, इयं च व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्या-18 हारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेषु, समवायाङ्गवृत्तौ श्रीअभयदेवमूरिभिरेवमेव व्याख्यातत्वात्, पौषधश्चाहार १ शरीरसत्कार २ ब्रह्मचर्य ३ अव्यापार ४ भेदाच्चतुर्दा, पुनरेकैको द्वेधा-देशसर्वभेदात्, एव-12 मष्टौ भङ्गाः, तत्रैकाशननिर्विकृत्यादिकरणं देशत आहारपोषधः १ सर्वतस्त्वहोरात्रं यावच्चतुर्विधाहारवर्जनरूपः २, एवं शरीरसत्कारपौषधादयोऽपि देशतः सर्वतश्च वाच्याः, यदा देशतः पौषधं करोति तदा सामायिक ॥१६॥ करोति वा न वा, यदा तु सर्वतः करोति तदा सामायिक नियमात्करोति, अकरणे तु तत्फलेन वश्यते, सर्वतः पोषधं चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां वोन्मुक्तमणिसुवर्णः प्रतिपद्य पठति पुस्तकं | reseneeroesedececedeiece For Private Personal Use Only Edua Page #391 -------------------------------------------------------------------------- ________________ वाचयति धर्मध्यानं ध्यायति यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति, आवश्यकचूर्णिश्रावकप्रज्ञप्तिवृत्त्यादावपि सर्वमेतदुक्तं, इह च सावद्यवर्जनरूपस्य सामायिकार्थस्य पौषधेनैव गतस्वेऽपि पौषधसामायिकलक्षणव्रतद्वयाराधनाभिप्रायादिना फलविशेषोऽभ्यूह्यः, एतेषां चाहारादिपदानां चतुर्णा देश|सर्वविशेषितानामेकद्व्यादिसंयोगजा अशीतिभङ्गा भवन्ति, तथाहि-एककसंयोगाः प्रागुक्ता एवाष्टौ, द्विक| संयोगाः षट्, एकैकस्मिंश्च द्विकसंयोगे दे दे १ दे स २ स दे ३ स स ४ एवं चत्वारो भङ्गा भवन्ति, सर्वे चतु-16 विशतिः, त्रिकयोगे देशसर्वापेक्षया दे दे दे १ दे दे स २ दे स दे ३ दे स स ४ स दे दे ५ स दे स ६ स स दे ७ स स स ८ एवमष्टौ अष्टौ भवन्ति, सर्वे द्वात्रिंशत्, चतुष्कयोग एकस्तत्र देशसर्वापेक्षया षोडश भङ्गाः -दे दे दे दे १ दे दे दे स २ दे दे स दे ३ दे दे स स ४ दे स दे दे ५ दे स दे स ६ दे स स दे ७ दे स स स ८ स दे दे दे ९ स दे दे स १० स दे स दे ११ स दे स स १२ स स दे दे १३ स स दे स १४ ।। स स स दे १५ स स स स १६, एवं सर्वेषां मीलनेऽशीतिर्भङ्गाः स्या, एतेषां मध्ये पूर्वाचार्यपरम्परया | सामाचारीविशेषेणाहारपौषध एव देशसर्वभेदाद्विधाऽपि सम्प्रति क्रियते, निरवद्याहारस्य सामायिकेन सहाविरोधदर्शनात्, सर्वसामायिकवता साधुनोपधानतपोवाहिश्रावकेणाप्याहारस्य ग्रहणात्, शेषास्त्रयः पौषधाः सर्वत एवोच्चार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधात्, यतः सामायिके "सावजं जोगं पच-| क्खामी" त्युच्चार्यते, शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव, ननु निरवद्यदेहसत्कारव्यापारयोः भा.प्र.सू.२८ Educatioit ational For Private Personal Use Only Jainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥१६॥ कस्माद्दोषः ?, उच्यते, विभूषालोभादिनिमित्तत्वेन सामायिक तयोरपि निषिद्धत्वात् , आहारस्य त्वन्यथा १/२९गाथाशक्त्यभावे धर्मानुष्ठान निर्वाहार्थं साधुवदुपासकस्याप्यनुमतत्वात्, उक्तं चावश्यकचूणौ पौषधव्रताधिकारे-"तं यां पोषधासत्तिओ करिजा तवो अ जो वन्निओ समणधम्मे । देसावगासिएणं जुत्तो सामाइएणं वा ॥१॥" निशीथभा- तिचाराः ष्येऽप्युक्तं पौषधिनमाश्रित्य-"उद्दिकडंपि सो भुंजे" इति, निशीथचूर्णौ च "जं उद्दिट्टकडं तं कडसामइओऽवि का भुंजइ"त्ति, इदं च पौषधसहितसामायिकापेक्षयैव संभाव्यते, तद्रहिते सामायिके मुहूर्तमानत्वेन पूर्वाचार्यपरम्परादिना आहारग्रहणस्याक्रियमाणत्वात् , श्रावकप्रतिक्रमणसूत्रचूर्णावप्युक्तम्-"जदि देसओ आहारपोसहि ओ तो भत्तपाणस्स गुरुसक्खि पारावित्ता आवस्सिअंकरित्ता इरिआसमिईए गंतुं घरं ईरिआवहि पडिकमइ, आगमणालोअणं करेइ, चेइए वंदेइ, तओ संडासयं पमज्जित्ता पाउंछणे निसीअइ, भायणं पमज्जइ, जहोचिए अ भोअणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पञ्चक्खाणं, तओ वयणं पमज्जित्ता-असरसरं अचबचवं अदुअमविलंबिअं अपरिसाडि । मणवयणकायगुत्तो भुंजइ साहुव्व उवउत्तो ॥१॥ जायामायाए भुच्चा फासुअजलेण मुहसुद्धिं काउं नवकारसरणेण उट्ठाइ देवे वंदइ वंदणयं दाउं संवरणं काउं पुणोवि पोसहसालाए। गंतुं सज्झायंतो चिट्ठ"त्ति । अतो देशपोषधे सामायिकसद्भावे यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते, ॥१६॥ पोषधग्रहणविधिस्तु पोषधप्रकरणादेवसेयः । अथास्यातिचारान्निन्दतिसंथारुच्चारविही पमाय तह चेव भोइणाभोए । पोसहविहिविवरीए तइए सिक्खावए निंदे ॥ २९ ॥ Jain Education a l For Private Personal Use Only M ainelibrary.org Page #393 -------------------------------------------------------------------------- ________________ 'संथारुच्चारे'ति, संस्तारो-दर्भतृणकम्बलीवस्त्रादिः उपलक्षणत्वात् शय्यापीठफलकादि च 'उच्चार'त्ति उच्चारप्रश्रवणभूमयो-द्वादश विण्मूत्रस्थण्डिलानि, तत्रासहिष्णोः पोषधागारस्यान्तः षट् सहिष्णोश्च बहिः षट् जघन्यतोऽप्येकैकहस्तमानानि अधस्त्वङ्गुलचतुष्कमानानि तेषामुपलक्षणत्वान्निष्ठयूतश्लेष्मप्रखेदादिस्थण्डिलानां च विधिः-सम्यक्प्रत्युपेक्षणप्रमार्जनादिरूपस्तत्र प्रमादः, अयमर्थ:-संस्तारकशय्यादौ चक्षुषाऽप्रत्युपेक्षिते । दुष्प्रत्युपेक्षिते चोपवेशनादि कुर्वतः प्रथमोऽतीचारः १, एवं रजोहरणादिनाऽप्रमार्जिते दुष्प्रमार्जिते वा द्वितीयः २, एवमुच्चारप्रश्रवणभूमीनामपि द्वावतीचारौ वाच्यौ, अत उक्तं 'तह चेव'त्ति तथा चैव भवत्यनाभोगोअनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयं ४, तथा 'पौषधविधिवैपरीत्यं' पोषधस्य चतुर्विधस्यापि यथाप्रतिपन्नस्य विधिः-सम्यकपालनं तस्य वैपरीत्यं-अन्यथाकरणमसम्यक्पालनमित्यर्थः यथाऽऽहारादिपोषधे कृते सति क्षुत्तापाद्यार्त्ततया पोषधे पूर्णे खार्थमाहारपाकदेहसत्कारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतीति पञ्चमोऽतीचारः, यत्सूत्रम्-"अप्पडिलेहिअदुप्पडिलेहिअसिज्जासंथारए १ अप्पमजिअदुप्पमजिअसिज्जासंथारए २ अप्पडिलेहिअदुप्पडिलेहिअउच्चारपासवणभूमी ३ अप्पमजिअदुप्पमजिअउच्चारपासवणभूमी ४ पोसहोववासस्स सम्म अणणुपालणया५" "भोअणाभोए"त्ति पाठान्तरं वातत्र भोजने-आहारे उपलक्षणत्वाद्देहसत्कारादौ चाभोग:उपयोगो भोजनाभोगः, कदा पोषधं पूर्ण भविष्यति येनाहं खेच्छया भोजनादि करिष्ये इत्यादि ध्यायत: पञ्चमोऽतिचारः ५, एषु पञ्चस्खतिचारेषु पोषधविधेपरीये सति, शेष प्राग्वत्, पोषधव्रते च शक्तौ सत्यां Jain Educac ional For Private Personal Use Only NTww.jainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ श्राद्धप्र-निर्जल एवोपवासो विधेयः, तदशक्ती सजलोपवासाचामाम्लाद्यपि कृत्वा पर्वसु पौषधवतं स्वीकार्यमेव, शाया ति०सूत्रम् प्रायः सर्वसावद्यव्यापारवजनेन बहुफलत्वात् , यत:-"सामाइअपोसहसंठिअस्स जीवस्स जाइ जो कालो याहिती सो सफलो बोद्धबो सेसो संसारफलहेऊ ॥१॥” पर्वत्वं च द्वितीयापञ्चम्यादेरपि, यतः-"बीआ पंचमिअट्टमिSTER ॥१६४॥ | एगारसि चउद्दसी पण तिहीओ। एआउ सुअतिहीओ गोअमगणहारिणा भणिआ॥ १॥ बीआ दुविहे धम्मे पर्वत्वं |पंचमि नाणे अ अट्ठमी कम्मे । एगारसि अंगाणं चउद्दसी चउद्दपुवाणं ॥२॥” भगवद्वचोऽप्येवं श्रूयते-"भयवं बीअपमुहासु पंचसु तिहीसु विहिअं धम्माणुट्ठाणं किंफलं होइ ?, गोअमा! बहुफलं होइ, जम्हा एआसु तिहीसु पाएणं जीवो परभवाउअं समजिणइ तम्हा तवोविहाणाइ धम्माणुट्ठाणं कायजम्हा सुहाउअं समजिणई"त्ति, पञ्चम्याश्च पर्वत्वं महानिशीथेऽप्युक्तं-"संते बलविरियपुरिसकारपरक्कमे अहमिचउद्दसीनाणपंचमीपज्जोसवणाचाउम्मासिएसु चउत्थट्ठमछठे न करिजा पच्छित्त"मिति, निशीथचूर्णावपि-"पुन्निमाए पंचमीए दसमीए एवमादिएम पवेसु पज्जोसवेअवंन अपव्वेसु"त्ति, एकोनविंशपञ्चाशकवृत्त्यादिष्वप्यनेकग्रन्थेषु | पञ्चमी भणिताऽस्ति, नन्वेवं सति त्रिपर्वी चतुष्पर्वी पञ्चपर्वी षट्पर्वी वा तपःशीलादिनाऽऽराधनीया?, उच्यते खशक्त्यपेक्षं सर्वा द्वे एकां वा तामाराधयतां न कश्चिद्दोषः, ननु 'चाउद्दसमुद्दिट्टपुषिणमासिणीसु पडिपुण्णं ॥१६४॥ |पोसहं अणुपालेमाणा' इत्युक्तं सूत्रकृदङ्गादौ श्रावकवर्णके, तद्व्याख्या चैवं-चतुर्दश्यष्टम्यौ प्रतीते उद्दिष्टासु-18 महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु पौर्णमासीषु तिसृषु चतुर्मासकसम्बन्धिनीष्वित्यर्थः, Jain EducatioriAllional For Private Personal use only Page #395 -------------------------------------------------------------------------- ________________ भगवतीवृत्तौ तु उद्दिष्टा-अमावास्या इत्युक्तं ततोऽष्टम्यादिपर्वस्वेव पोषधः कार्यो न शेषदिवसेष्विति, मैवं, नाय-12] मेकान्तः, सुबाह्वादिभिर्दशभिः श्रावकैः पर्वान्यदिनेऽपि पौषधस्य कृतत्वात् , तदुक्तं विपाकश्रुताङ्गद्वितीयश्रुतस्कन्धे प्रथमाध्ययने-"तए णं से सुबाहुकुमारे अन्नया कयाइ चाउद्दसट्ठमुद्दिट्टपुण्णिमासिणीसु जाव पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरई"त्ति,एवं चाष्टमकरणादिनत्रयं संलग्नपोषधग्रहणात्पर्वान्यदिनेऽपि पोषधोऽनुमत एव, किश्च-यदि पर्वान्यदिने पोषधकरणमविधिरेव स्यात् तदाऽभयकुमारश्रीविजयनृपादीनांतत्तत्कार्योत्पत्तौ दिनत्रयसप्तकादिपोषधोपवासैः कथं नामेष्टसिद्धिर्बभूव?, अविधिकरणे हि प्रत्युतापाय एव संभाव्येत यथाऽकाले स्वाध्यायकरणे, न च तेषामिष्टसिद्धिभवनं सन्दिग्धमिति वाच्यं, ज्ञाताधर्मकथाङ्गवसुदेवहिण्डिप्रभृत्यागमे साक्षादुक्तत्वात् ,अपि च-"सबेसु कालपवेसु पसत्थो जिणमए तहा (वो) जोगो। अट्ठमिचउद्दसीसुं नियमेण हविज पोसहिओ॥१॥"इत्याद्यावश्यकचूादौ पर्वसु नियमेन पोषधाभिधानात् शेषदिवसेषु अनियमेन पौषधग्रहणमायाति न तु तन्निषेधः, न च कापि आगमे तन्निषेधः श्रूयते, ननु “पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ” इतिश्रीहरिभद्रसूरिकतावश्यकबृहदत्तिश्रावकप्रज्ञप्तिवृत्त्यादौ साक्षादुक्त एव तनिषेध इति चेत् अहो ग्रन्थकाराभिप्रायज्ञता भवतः, नहीदं वचनं पर्वान्यदिनेषु पोषधनिषेधपरं, किन्तु पर्वसु पोषधकरणनियमपरं, यथा आवश्यकवृत्त्यादौ श्राद्धपश्चमप्रतिमाधिकारे 'दिवैव ब्रह्मचारी | न तुरात्रौ' इति वचनं दिवसे ब्रह्मचर्यनियमार्थ न तु रात्रौ ब्रह्मनिषेधार्थ, अन्यथा पञ्चमप्रतिमाराधकश्राद्धेन | Jain Educa t ional Paw.jainelibrary.org Page #396 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥१६५॥ Jain Education रात्रावब्रह्मचारिणैव भाव्यमिति पापोपदेश एव दत्तः स्यात्, रात्रौ ब्रह्मपालने प्रतिमाऽतिचारश्च प्रसज्येत, किं च एतद्वचनबलाद् यदि प्रतिनियतदिवसेष्वेव पौषधः कार्य इति नियमयिष्यते तदाऽतिथिसंविभागेऽपि तथानियमप्रसङ्गः, तुल्ययोगक्षेमत्वात्, तथा च पौषधोपवासपारणं विनाऽतिथिसंविभागोऽपि न कार्य एव अविधिप्रसक्तेः, तस्मात्पवन्यदिनेष्वपि पोषधग्रहणे न कश्चिदविधिः, किन्तु सावयवर्जनादिना विशेषलाभ एवेति प्रतिपत्तव्यम् । एतद्रतफलमेवमुक्तम्- "कंचणमणिसोवाणं थंभसहस्सूसिअं सुवन्नतलं । जो कारिज जिणहरं तओवि तवसंजमो अहिओ ||१||” एकस्मिन् मुहूर्त्तमात्रे " बाणवई कोडीओ” इति गाथया प्रागुक्त सामाथि कला भस्त्रिंशन्मुहूर्त्तमानेऽहोरात्र पौषधे त्रिंशद्गुणो बादरवृत्त्या स्यात् स चायं “ सयहत्तरि सत्तसया ७७७ सतहत्तरसहस ७७ लक्ख ७७ कोडीओ ७७ । सगवीसं कोडीसया २७ नव भागा सत्त ७ पलिअस्स ॥१॥" अङ्कतो यथा - २७७७७७७७७७७ । । एतावत्पल्यायुर्बन्ध एकस्मिन् पोषधे, सूक्ष्मवृत्त्या त्वधिकतरोऽपि प्रमादास्पोषधाग्रहणेऽहोरात्रस्यापि तत्तद्व्यापारैः पापमयत्वसम्भवे नरके एतावत्पत्ल्यायुर्बन्धादिफलं वक्तव्यं, चक्रिवासुदेवादीनां तत्तदेववशीकारायैहिकमपि पोषधफलं प्रतीतमेवेत्ये कोनत्रिंशगाधार्थः ॥ २९ ॥ पोषधाराधनविराधनयोरिभ्यपुत्रद्वयज्ञातं यथा लक्ष्मीनिवासनगरे नगरेखानुकृतिकृत् कनकदुर्गे । सार्थकनिरर्थकाख्यः क्षितिपतिरपराजितः प्रथितः ॥ १ ॥ मान्यस्तस्य च राज्ञः प्राज्ञः प्रज्ञाकरः पुरः श्रेष्ठी । प्रज्ञावती सतीषु प्रथमा प्रथिता प्रियतमाऽस्य ॥ २ ॥ तन २९ गाथायां पर्वान्य दिनेष्वपि पोषधः ॥१६५॥ ainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ यास्तयोर्बभूवुः सप्त परं निर्गुणा गुणा इव ते । खरचरणरेणुकणवद्धनहानिकृतश्च सङ्गकृताम् ॥३॥ यतः"अजारजः खररजस्तथा संमार्जनीरजः। दीपमञ्चकयोश्छाया, लक्ष्मी हन्ति पुराकृताम् ॥४॥” औदरिका रङ्का इव निःशङ्का न्यक्षभक्षणेऽप्यनिशम् । सर्वत्र च निःशूका मूकाश्च सतां गुणग्रहणे ॥५॥ दुःखरदुर्भग-1 दुर्मतिदुर्गतिदुर्दशदुराशयाग्रण्यः । ते सप्त नारका इव मिथोऽनुकलमकलहायिषत ॥६॥ युग्मम् ॥ तैः खेदितस्य तस्यानिष्टतमः श्रेष्ठिनोऽष्टमः शशिवत् । तनुजोऽजनि जनिताकस्मिकप्रकाशो निशीथेऽपि ॥७॥ यावजनकजनन्यादयो विषीदन्ति विस्मयन्ते च । तावदुवाच वचस्वीवोचैरपि जातमात्रोऽसौ ॥८॥ खेदः प्रमदपदे व: कोऽयं ननु तात ! तन्यतामतनुः। मजन्मादिमहः श्राग नहि सुतरत्नानि सुलभानि ॥९॥ श्रुत्वेति पिताऽध्यासीद् भूतः प्रेतोऽथवाऽयमवतीर्णः । ननु सूनुर्येनायं जल्पति जल्पाकवदनल्पम् ॥१०॥ पुत्रत्वेऽप्यस्य | जनुमहोऽस्तु का साम्प्रतं कुतश्च यतः । उद्वेजितोऽस्म्यमित्रैरिव पुत्रैः स्वं च निर्गमितम् ॥११॥ इति तर्कपरं पितरं शिशुरूचे तात ! मा स्म शकिष्टाः । भाग्यैः कैश्चिद् भवतः कुलेऽस्मि कल्पद्रुरवतीर्णः ॥ १२॥ नगराहहिरुद्याने देवकुलद्वारि सत्वरं गत्वा । दशकोटिधननिधानं गृहाण निगृहाण च धनार्त्तिम् ॥ १३ ॥ मजन्ममहादीन्यपि महत्तमान्येव वितनु कृत्यानि । तेन धनेनान्यान्यप्यगण्यपुण्यान्यपि वितन्याः॥१४॥ इति | तद्राितिविस्मितमुदितः श्रेष्ठी तदैव तत्स्थानम् । गत्वाऽखानयदाप्र्यावत्तावन्निधिनिरगात् ॥ १५॥ तं तादृशं तदानीमेव समानीतवांश्च निजसद्म । मूर्त सुकृतमिवासी धनधर्माप्तौ हि कश्चिरयेत् ? ॥१६॥ जन्ममहं सुम-19 Jain Educat i onal For Private & Personel Use Only w.jainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् ॥१६६॥ हत्तममकृत कृतज्ञः सुतस्य तस्य स च । देवकुमारः स्फुटमयमिति देवकुमार नाम पुनः ॥ १७॥ आजन्म-18 २९गाथातोऽपि पटुवाक पटुधीर्विधुरेऽपि धीरधौरेयः ।लोकोत्तररूपादिकगुणैः समं स क्रमाद्ववृधे ॥१८॥ सर्वत्रापि- या पोपधे शुनानामिव पिशुनानामवाप्तितः कश्चित् । अथ कथमपि निधिलाभं वुद्धाऽभिदधे घराधिपतेः॥१९॥ लुब्ध- इभ्यद्वयक्रुद्धनरेशादेशादागच्छतोऽथ धाग्नि भटान् । बुद्धा यावत् श्रेष्ठि प्रमुखाः प्रचकम्पिरे प्रोचैः ॥ २०॥ तावदभा-1 ज्ञातं |षिष्ट शिशु ! भो ! मा भेष्ट कष्टहृद्वोऽहम् । मयि रक्षकेत्र रक्षापतिरपि नोपद्रवे दक्षः॥ २१ ॥ धनगमना-19 रेकामपि कामपि मा काष्टं धाष्यमाश्रयत । यो ननु धनस्य दाता स एव संरक्षिताऽपि खलु ॥ २२ ॥ जल्पन्नेवं वालः पालनकादुत्थितः स्थितश्च द्राग । गत्वा गेहद्वारे सहस्रयोधीव योधवरः॥ २३ ॥ इतश्चागता असुरा इव सुदुर्धरा धराधिपनराः, यावच्च प्रविशन्ति तस्यावासान्तस्तावत्तेनार्द्धमास्येनापि बालेन व्यालेनेव विकरालेन18 तथा हक्किता हताश्चोत्कट्यपेटाभिश्चपेटाभिर्यथा वमन्ति स्म मुखेन रक्तष्ठीविसंनिपातव्यथिता इव रुधिरं भ्रमन्ति स्म च चक्रनमिता इव निरन्तरं पतन्ति स्म मद्यधूर्णिता इव क्षोणिपीठे भवन्ति स्म मूर्च्छिता इव च सर्वे, ततस्तव्यतिकरमाकर्ण्य जायते स्म महीयान् महीपतेः कोपः, क्रियते स्म च तेन सङ्ग्रामसामग्याटोपः अत्रान्तरे मनिवरेण नरेश्वरः परमाप्तप्रज्ञापनया विज्ञापयामहे-देव ! सतां निवारिता केयमविमृश्यकारिता ॥१६६॥ | कोऽयं निष्फलारम्भः संरम्भः ? ननु यत्र जातमात्रबालोऽप्येवं प्रगल्भते तत्र किं नाम सामर्थ्यमवकाशं लभते खामिन् ! असंभाव्यमवक्तव्यमिदं महागहनपदं किञ्चित्, ततः संरम्भं परित्यज्य प्रतीक्ष्यपादाः प्रतीक्षध्वं Jan Education For Private Personale Only 1ONw.jainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ क्षणमेकं यावद् गत्वा गवेषयामि सम्यक् खरूपं सविवेकं यतः - " अपरिक्खिअ कयकज्जं सिद्धंपि न सज्जणा पसंसंति । सुपरिक्खिअं पुणो विहडिअंपि न जणेह वयणिज्जं ॥ १॥" ततो राज्ञाऽनुज्ञातः समायातः श्रेष्ठिसौघं स धीसखः, नृपभटांश्च तथापतितान् प्रेक्ष्य विशिष्य विषण्णः शङ्काकुलतया श्रेष्ठिश्रेष्ठिप्रियाप्रियालापादिपूर्वं | सौधमध्यमध्यास्य शिशुपार्श्वे निषण्णः, आलापितवांचैवं सप्रणयालापेन पालनकान्तर्मणिकन्दुकोल्लालकं तं बालकम् - अयि ! कोऽयं कुमारेन्द्र ! नरेन्द्र ! नरेषु दुर्निरोधस्तव क्रोधः कोऽयं केशरीन्द्रस्येव तवाचिन्त्यशक्तेगमायुमात्रेष्वेतेषु विक्रमः ?, यतः -“सिंहं करोति विक्रममलिकुलझङ्कारभूषिते करिणि । न पुनर्नखमुखवि लिखि तभूतलकुहरस्थिते नकुले ॥ १ ॥ ततः प्रसद्य सद्य एव विमुञ्चैतान् रङ्कानिव वराकान्, प्रणामान्ता हि महतां कुधः, इयतैव जायते स्म सर्वेषां चमत्कारः, युज्यतेऽथ सर्वथाऽपि कोपापहारः इत्यूचिवांसं सचिवं किञ्चि| द्विहस्य प्रशस्यगिरा शिशुराह महामते । न ह्यस्माकमेतेष्वेष विशेषतः संरम्भः किन्तु मन्तुविधायिनं वसुधातायिनं प्रति, वयं हि तदागमनमार्गमेव विलोकयन्तः स्मः किमिति समिति निर्मितादृतिः क्ष्मापतिरद्यापि चिरयति कस्माद्वा निवार्यते भवताऽप्यमुष्मात्सङ्ग्रामकौतुकात् ? याहि २ द्रुतं नृपतेरुपान्तं त्वरय २ च तदभिमतकृत्यकृते अत इत्यर्भकोक्तिचमत्कृतः कृती कृतवान् वक्रान्तरचारिणीं मनोहारिणीं वाणीं - महानुभाव ! भ्रान्तोऽयं भूकान्तो यद्भवद्वित्तमपि सतीचित्तमिव सुदुग्रहं जिघृक्षते, सम्प्रति च ज्ञातखरूपा डिम्भरूपा अपि तत्रभवन्तो भवन्तो भूपतिनाऽपीत्यनुगृह्या एव खगृह्या इव वयमिति, शावोऽप्युवाच - सचिवेन्द्र ! सुभाषितं Jain Educatmational Page #400 -------------------------------------------------------------------------- ________________ ति०सूत्रम् श्राद्धम- भवता, नवरं नरनायकः किश्चिचमत्कृतिदर्शनं विना न मां बहुमन्ता, यदद्यापि भवानिव नागमदस्मद्वे- २९गाथा इमास्माकमनुनयाय, यदि च लोभाकान्तेन भूकान्तेनास्माभिरपि सार्द्धमियत्कृतं तदा किञ्चिद्वयमपि प्रतिचि- यां पोषधे कीर्षामः, यत:-"पादाहतं यदुत्थाय, मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि, देहिनस्तद्वरं रजः ॥१॥ विप-10 इभ्यद्वय॥१६७॥ दोऽभिभवन्त्यविक्रम, रहयत्यापदुपेतमायतिः। नियता लघुता निरायतेरगरीयान् न पदं नृपश्रियः ॥२॥" ज्ञातं तदहो महोत्साह ! गत्वा निवेदय नरेन्द्राय सपदि मद्गदितमिदं यत्पृथिवीपतेः पृथुमनोरथः पृथुकोऽयं त्वामिदमादिशति-राजन् ! राज्यमेव समग्रं त्वामहं याचे महाऽपराधवन्तं नान्यथा सर्वथा मुञ्चे, तत्स्वयं बुद्धा मया सार्द्ध युद्धा वा द्रुतमेव देहि मह्यं राज्यं यथा स्यात्तवापि सुखासिकासुखं प्राज्यं इति कुमारप्रति पादितं मत्रिपतिना झटिति गत्वा निवेदितं नरेन्द्रस्य अनुमतं च तेनाप्यनन्यगतिकतया निस्तुषधीसखधिया &च यथोचितं, यतः-“स किंसखा साधु न शास्ति योऽधिपं ?, हितान्न यः संशृणुते स किंप्रभुः । सदाऽनुकूले|विह कुर्वते रति, नृपेष्वमात्येषु च सर्वसम्पदः॥१॥” ततः ससचिवः क्षमाधवस्तदैव देवतमिव तं स्तनन्धयं स्वयं ससम्भ्रममभ्यागत्य सत्यप्रतिपत्तिः पत्तितामिव खीकुर्वन्नुवाच वाचमुच्चैः-अहो कुमारराज! राज्यमिदं मदीयं त्वदायत्तमेव यथारुचि सम्प्रत्येव स्वीकुरुष्व, कुरुष्व परं मदादीनामुपरि तोषं, स्फुटीकुरुष्व च खस्व ॥१६७॥ रूपं विहितविस्मयाद्वैतपोषम् इति नृपतिविज्ञप्सितृप्ताशयः स उत्तानशयः प्रत्युत्तरयति स्म स्मितस्मेरास्यकुशेशयः-क्षितिपते! सृतं नः सम्प्रति राज्येन, को हि नाम शिशुमात्रः सन्नमात्रराज्यचिन्ताभारे पारावारे Jain Education anal For Private & Personel Use Only (Grjainelibrary.org Page #401 -------------------------------------------------------------------------- ________________ इव प्रविशति ?, तत्प्रयातु सम्प्रति भवान्निजपदं आदधातु च खहृदि मुदं, उत्तिष्ठन्तु द्रुतमेवैते मया विद्रावितवि-12 पत्तयस्तव पत्तयः, भवन्तु भवदादीनामपि कियदिनान्याधिपत्यादिसुखसम्पत्तयः, अवसरे पुनर्यथोचितं चिन्त-12 |यिष्यामः, अस्मत्स्वरूपं च परिज्ञास्यसि स्वयं स्वल्पसमयादेव केवलिमुखात्, एवं बालवाक्यसमकालमुत्थितः | पुनर्नवजीवितैस्तैः खनरैः सह सहर्षविस्मयोत्कर्षमुर्वीशः स्वावासमध्यमध्यासामास, अथ च तत्रैव नगरे नगरेशमान्यस्य धन्यावल्लभस्य धन्यमहेभ्यस्य सप्तभ्यः पुत्रीभ्योऽनन्तरमजनिष्ट गरिष्ठमनोरथैरेकः पुत्रः, यावता च तत्पिता प्रमुदितात्मा तजन्मोत्सवमतुच्छं किञ्चित्कारयति तावतैव दुर्दैवहतः स सुतः पित्रादीन् प्रत्यवादीत्-रेरे निविडजडिमानः! कोऽयं मजन्मजन्मा मुधैव वः प्रमदविधिनिरुपमानः, अहं हि चिरसञ्चितभवद्वित्तस्मेरकसेरुकन्दनिकन्दनार्थ वराह इवावतीर्णोऽस्मि पश्यत २ सम्प्रत्येव मत्कृतमिति तदुक्तिसमकालमेव विकरालस्तद्गृहान्तः प्रजज्वाल महाज्वलनः, प्रज्वलितं च तद्गृहबहुसारं उत्पिञ्जलीभूतं च यावत्पित्रादिभि|स्तावत्तेनैव शावेनोत्थाय मात्रिकेणेव तोयच्छटया झटित्येव वहिर्विध्यापयामाहे प्ररूपयामाहे चातिविस्मितभीतान् पित्रादीन् प्रति-हं हो महेश इव सृष्टिसंहारक्षमोऽहं अत इव विश्वेऽपि निस्समोऽहं तस्मान्मतिमोहं विहाय मदुक्तमेव कुरुध्वं, मजन्मभहनाम्नैवैतावान् कोपः कोपफलं च किञ्चिन्मया दर्शयामाहे, यद्भारविः-11 "अवन्ध्यकोपस्य निहन्तुरापदां, भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना, न जातहाकार्दन न विद्विषा दरः॥१॥” तन्मा मन्निमित्तमतो महामोहहर्षभक्तिप्रशंसादि किमपि कार्ट, यदि खल्प Jain Educati o nal For Private & Personal use only w.jainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥१६८॥ मपि करिष्यध्वे तदा तत्कालं फलमपि लप्स्यध्वे, केवलं दास्यादिस्तन्यपानादिना मनिर्वाहमात्रमेव कुरुत २९गाथायावता जीवामि, न त्वधिकं, मा च मत्तो मत्तोद्वातादिव भैष्ट, भीषणत्वं ह्याज्ञातिक्रमे एवं मम नरदेवस्येवा यां पोषधे न वन्यथेति, ततश्चमत्कृताः पित्रादयस्तथैव तमनुवर्तन्ते मात्रादयोऽपि नाधिकं लेहं दर्शयन्ते, अन्यदा प्राति-15 इभ्यद्वयवेश्मिकी वपुत्रं नवनवोल्लापैः क्रीडयन्तीं दृष्ट्वा तन्मात्राधिकरलेहोल्लासप्रवृत्त्या रभसवृत्त्या यावता सायंकाले ज्ञातं क्रीडनार्थ स बालकः खांकपालीसङ्गशाली क्रियते स्म तावता स राक्षस इव रौद्रतामुन्मुद्रयन्नमुद्रकोपसमुद्रः प्रसह्य स्वं विमोच्य पइयत रे ! मदाज्ञालोपफलमित्यादि विब्रुवन्निययौ निजनिकेतनात्, यावच्च जनकाद्यैर्जातात्यन्तभयैभृशं सानुशयैरनुनयार्थं तमनुगम्यते स्म तावद्भूत इव तिरोभूतः स कापि ततः किमिदमत्याहितमित्यादिवादिषु पित्रादिपु क्षणान्तरे घोरान्धकारप्रसरे प्रविशन्ति स्म तद्वेश्मान्तः सन्नद्धा उदायुधास्त्रैलो-18 क्यकुटाका इव केचिल्लुण्टाकाः, विलुण्टयन्ति स्म च सस्मयाः वर्णमण्यादिसारं, बहिर्निर्यान्तेषु च यावज्जनकादयः शून्यहृदया इतस्ततो भवनान्तर्भमंति गतस्थितप्रेक्षार्थ प्रेक्षन्ते तावत्तमर्भकं पालनकगर्भगतं हसन्तं,क्षमयन्ति स्म ततस्तं प्राञ्जलयः सकला अपि प्रसादयन्ति स्म च सादरं तत्तद्वचोभिरुचितैरभिरुचितैश्च, तं व्यतिकरं चित्रकरं समाकर्ण्य क्षमाधनो धन्यश्रेष्ठिनमाह्वाय्य पर्षदन्तस्तत्सुतोदन्तमप्राक्षीत्, सोऽप्याचख्यौ यथास्थितमेव तं, ततः कौतुकात् कुमारं तत्राकारयाञ्चकार नरेश्वरश्रेष्ठः श्रेष्ठिना, श्रेष्ठ्यपि खगृहं गत्वा नृपादेशखरूपं प्ररूपयाञ्चकार कुमाराय, कुमारोऽपि किं मामाकारयतीति ललाटतटारोपितभ्रकुटिः खयमुत्तालचल Jain Education anal ION For Private Personal Use Only Amjainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ नप्रतितविकटकटिः प्रकटितविश्वविस्मयः समयमुशिपर्षयाजगाम न तु प्रणनाम, तथाऽपि क्षमापतिरक्षामसबहुमानवचनं हे कुमारेन्द्र ! कचित्कुशलिनो यूयं इत्यादि याववादीत् तावत्पृथुकोऽप्यवादीदैत्यरूपानुवादीरे नरेश ! मामिन्द्रतया बहु मानयसि न जानासि महिक्रमं श्रेष्टिगृहवत् त्वद्गृहमपि भस्मीकरिष्याम्यक्रममित्युक्तिसमकमेव समुत्थितः कुतोऽपि धूमकेतुर्भूभर्तुभवने २ हहा! भ्रान्तोऽहं २ प्रसीद २ इत्यादिनृपोत्योपशान्तश्च तदैव तत्क्रोधाग्निना सार्द्ध, ततः प्रेतकुमारः कोऽप्ययं नतु श्रेष्ठिकुमार इत्यादि विब्रुवन्ति स्म भयभाज: सामाजिकाः, प्रमुदितश्चातितमां तद्वचसा सशिशुः, उदितवांश्च नृपादिसमुदितजनताःप्रति-हंहो! अहं प्रेतकुमार एव नाना धानाऽपि मम च महामुनेरिव निन्दयवानन्दः न तु सत्ययाऽपि स्तुत्येति, ततोऽति विस्मयाद्वैतभृत्क्षमाभृढभाषे-रेरे कुमारापशद ! किमदः सदस्यादिप्रमदभिदुरं त्रिजगद्भयङ्करं ते चरितं?, सोऽप्युवाददेव ! केवल्येव देवकुमारखरूपवत् प्रेतकुमारखरूपमपि प्ररूपयिष्यति किं नाम मम पार्थे पृच्छया ?, न हि खगुणोत्कीतनं महात्मानः खयं कुर्वन्ति, यत:-"न स्वयं ख्यापितगुणो, गुणवानिति कथ्यते । खयं संवाहितानां हि, गात्राणां निवृतिः कुतः ॥१” इतश्च वापयांबभूव भूविभुं केवल्यागमनविज्ञपनेन सद्योऽप्युद्यानपालकः, ततोऽतिमुदितात्मा क्षमारमणः प्रज्ञाकरधन्यादिव्यवहारिगणश्च विधिना गत्वा नत्वा श्रुत्वा च तदुपदिष्टं सुकृतैदम्पर्य पर्यन्वयुङ्कयुक्तिवित्केवलिनं कुमारद्वयवृत्तं, सोऽप्यभिधे-वसुधेश्वर ! प्राकृतकर्मणा न किमप्यसम्भाव्यं, यत:-"यन्मनोरथशतैरगोचरो, यत्स्पृशन्ति न गिरः कवेरपि । खप्रवृत्तिरपि यत्र दुर्लभा, हेलयैव श्रा.प्र.सू.२९ Educati onal For Private Personal Use Only O w .jainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् ॥१६९॥ ज्ञातं विदधाति तद्विधिः ॥१॥" सकर्ण! आकर्णयैतयोः प्राग्भवं यथा द्रुतमपैति भवदादीनां दुस्तमतमः संशयप्रभवं, २९गाथा. तथाहि-हस्तिनापुरवास्तव्यावाहतस्थविरासुतौ ।सुमतिः कुमतिश्च द्वौ, नामतः परिणामतः॥१॥ तौ वाणिज्या- यां पोषधे दिवैयङ्ग्यात्प्रमादाक्रान्तचेतसौ । न किञ्चिच्चक्रतुः सम्यग, धर्म श्राद्धसुतावपि॥२॥ धर्मकृत्ये रुचिः किन्तु, इभ्यद्वयसुमतेः कुमतेः पुनः। अरोचकित्वमेवासीज्वरातस्येव सर्पिषि ॥३॥ स्थविरा मध्यभावेन, धर्माराधनानिष्णधी त्रिर्जिना_दि कुरुते, महत्त्वाद्यर्थिनी पुनः॥४॥ वृद्धत्व विधिवैदग्ध्यादिना गृह्णाति पोषधम् । पर्वखग्रेसरीभूय, भूयः स्त्रीभिः समं च सा ॥५॥ वा निद्रादिना किञ्चिद्विराधयति तं च सा । धिक् प्रमादमकृत्लस्यापि कालुष्यस्य कारणम् ॥६॥ युग्मम् । अमुष्याः पौषधादौ चानुमतिं सुमतिःकृती। दत्ते चित्ते मुदं धत्ते, संनिध ते च सर्वथा ॥ ७॥ प्रोत्साहनज्ञः प्रोत्साहयत्युच्चैस्तां च तद्विधौ। श्लाघादिना सुपुत्राणामियं रीतिः पितृन् | ४ प्रति ॥८॥ कुमतिस्त्वाह हे मातः!, वार्द्धके दुःशकेन किम् ? । पौषधेन समर्थत्वे, निश्चिन्तत्वे च सोऽहति ॥९॥|| 8| अहो ! महद्वितं मातुर्वात्सल्यं च खपुत्रयोः। खपाणिना पर्वदिने, न ददात्यदनाद्यपि ॥ १०॥ मुधा क्षुधा च || म्रियतेऽन्यान् मिमारयिष्यत्यपि । त्यक्त्वा च वकवेश्मापि, तिष्ठत्यन्यत्र कुत्रचित् ॥११॥ किमनेन ततः% | कायक्लेशेन ? खगृहस्थिता । कुरु चिन्तां सुतादीनां, स्थविरत्वे स्थिति_सौ ॥ १२॥ महत्त्वमीहते जन्तु रत्वे ॥१६॥ स्त्री विशिष्य तु। सेत्युच्चैः स्वमहत्त्वेच्छु:, पौषधादौ दृढाशया ॥ १३ ॥ ततः सा सुमतौ प्रीति, परेऽप्रीतिं त्वधाद दृढम् । प्रीयते द्वेष्टि चेष्टस्य, साधके बाधके न कः ? ॥१४॥ व्यन्तर्यभूत्क्रमान्मृत्वा, सा पौषधविराध Jain Education @ ea For Private & Personel Use Only ainelibrary.org Page #405 -------------------------------------------------------------------------- ________________ नात् । इहोद्याने व्रतस्यातिचारे हीनसुपर्वता ॥ १५ ॥ जज्ञे प्रज्ञाकरेभ्यस्य, सुतस्तु सुमतिम॒तः । धन्यस्यान्यश्च । |नि वश्रावकत्वेऽप्यदः फलम् ॥ १६॥ प्राक प्रीतिप्रतिबन्धेन, प्रज्ञाकरसुतस्तयोः । व्यन्तर्या जात एवोचैः ।। प्रतिष्ठार्थमधिष्ठितः॥ १७॥ निधि सैवार्पिपत्पिने, तस्य जन्ममहादि च । अचीकरत्तवाप्युच्चैश्चमत्कारमदीदृशत् ॥ १८॥ विडम्बयितुमत्यन्तं, प्राग्विद्वेषविशेषतः। धन्यात्मजोऽप्यध्यष्ठायि, न्यष्ठापि च तया धनम् ॥ १९॥ द्विष्टया च तया निन्ये, स शिशुस्तादृशी दशाम् । विद्विषा खलु विद्वेष्यः, सर्वथाऽपि कदर्थ्यते ॥२०॥ ताहक खरूपं भो भूप!, किञ्चित्पादर्शि तेऽपि च । चित्रकृद्धर्मसान्निध्यासान्निध्योत्थमहो! फलम् ॥ २१॥ एवं द्वादश वर्षाणि, दर्शयिष्यत्यसौ द्वयोः। प्रीत्यप्रीतिफलं दिव्यतोषरोषौ हि नाल्पको ॥ २२॥ इत्याकर्ण्य गुरूद्गीर्णमुकर्ण क्षोणिपादयः। सर्वे बभूवुः सद्धर्मसान्निध्यैकाग्रबुद्धयः ॥ २३ ॥ प्रज्ञाकरेभ्यधन्याभ्यां, विज्ञप्तोऽत्रान्तरेगुरुः। आवयोः प्राग्भवं चित्रविपाकं ब्रूहि सोऽप्यवक् ॥२४॥ प्राग्बान्धवौ धर्मदासधर्मदत्तौ पराईतौ । जातोद्वाही वधूवाक्यादार्थ चक्रतुः कलिम् ॥ २५॥ यतः-"आक्षीरधारकभुजामागभैकनिवासिनाम् । नमोऽर्थेभ्यः पृथक्त्वं ये, भ्रातृणामपि कुर्वते ॥ २६॥" कथञ्चिच्च विभक्तार्थों, जातौ तौ सर्वथा पृथग् । कलहे सति निर्वाहो, महतामपि नान्यथा ॥२७॥ मिथस्तथाऽपि तौ गुप्तवित्तग्रहणशकिनौ । द्वेषं तत्यजतुर्नान्तरविश्वासे शमः कुतः ॥ २८ ॥ आद्यस्याये प्रियागर्भे, सप्रियोऽन्यो महामहम् । दृष्ट्वा द्विष्टः सुतैवास्याऽसौ भूयादिति दध्यकौ ॥ २९॥ क्रमाजातः सुतस्तस्य, महीयांस्तन्महोऽप्यभूत् । स त्वबन्नात्सप्तगर्भेष्वेवं दुष्कर्म दुर्मतिः॥३०॥ Jan Education na (OIRainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ __ श्राद्धप्र- तिसूत्रम् ॥१७॥ ज्ञातं गर्भेऽष्टमेऽतिद्विष्टः स, दध्यौ कोऽपि कुलक्षणः । पुत्रोऽप्यस्तु यथाऽस्य खं, नश्येद्वाताहताब्दवत् ॥३१॥ लघो-11 २९गाथाभीर्यासप्तगर्भेष्वेवं वृद्धोऽपि सप्रियः । दध्यौ निर्लक्षणा अस्य, सुताः सन्तु खहानिदाः ॥ ३३ ॥ सुजाता एव ।। यां पोषधे जाताश्च, शुभैस्तस्य भुधा तु सः। तीवं कर्मार्जयामास,धिर द्वेषं शुभ(वि)द्विषम् ॥३३॥ गर्भेऽष्टमेस वैविक्त्यात्, इभ्यद्वयप्राग दुानेऽनुतापभृत् । सल्लक्षणगुणोत्कृष्टः, पुत्रोऽस्थास्त्वित्यचिन्तयत् ॥ ३४ ॥ शान्तौ क्रमासकान्तौ तौर श्राद्धधर्माद्दिवं गतौ । च्युतौ जातौ युवां ताहक, प्रापधुः फलमत्र च ॥ ३५ ॥ परस्य चिन्त्यते याक, ताहक खयमवाप्यते । शुभेप्सुरशुभं तत्कः, खमेऽप्यन्यस्य चिन्तयेत् ॥ ३६॥ दुःखाकर मत्सरं तद्विहाय खहिता-16 र्थिन । त्रिजगत्पूज्यताहेतुं, मैत्राचं सूत्रयन्त्वहो!॥३७॥ मैत्र्यादिखरूपं चैवमुक्तं तुर्यषोडशके-"परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परमुखतुष्टिमुदिता परदोषोपेक्षणमुपेक्षा ॥ ३८॥” श्रुत्वेति सर्वेऽन्येषां दुश्चिन्तनस्यापि बजेने । प्रोद्यताः स्वपदं प्रापुलाभः कोऽपि गुरोर्गिरः ॥ ३९ ॥ तावपि कुमारी तथा २ क्रमावर्द्धमानी श्वेतकृष्णपक्षाविव निर्मलानिर्मलौ सदसद्भोज्यवेषावस्थाऽवस्थानोत्सवानुत्सवादिरतौ पित्रादीनां दत्तहर्षविषादप्रकर्षों जातौ किश्चिदनद्वादशवर्षों, इतश्च स देवताऽवतारेण देवकुमारेण मार्यते स्म पृथ्वीपतिः प्राक् प्रतिश्रुतं राज्यं दत्तं च विज्ञेन तेनापि स्वाभीष्टायेव तदैव तत्तस्मै खकन्याप्रदानपूर्व सप्रौ-13 ॥१७॥ | ढोत्सवं, को नाम श्रेयस्कामा प्रतिश्रुतदैवतदातव्ये विमर्शविलम्बादि कुर्यात् , तत:-"खणं जाणाहि पंडिए"-K त्ति वचनात् तत्क्षणमेवात्तश्रामण्यः श्रीमानपराजितनामा श्माकामुकः क्रमान्मुक्तिकामुकतामासादयामास, He चिन्ता मैत्री परदुःखविने। प्रोद्यताः खपद प्राली सदसझोज्यवेषावश्य सर्वेऽन्येषां दुमिनो श्वेतकृष्णपक्षाविवचिदनद्वादशवर्षों, इतर Jain Educat onal For Private Personel Use Only Page #407 -------------------------------------------------------------------------- ________________ देवकुमारस्य च तं राज्याडम्बरं निरीक्ष्य प्रेतकुमारपिताऽपि वपुत्रस्य पाणिग्रहणाद्याडम्बरार्थ यावत्कुटुम्बेन । समं किञ्चिद्विचारमात्रमासूत्रयति तावदनभिप्रेतेन साक्षात्तेन तेन ग्रहमूलस्तम्भमेव गृहीत्वा तथा कथञ्चित्पित्रादिनिपातनार्थमुत्थितं यथा सर्वैरपि जीवनाशं नश्यते स्म, तदा च तेन शून्यं तद्नुहं काशगृहमिव समग्रमपि कुदृयित्वा पातितं ज्यालितं च लाक्षागृहवत् तथा यथा वर्णद्रव्याद्यपि नि:शेष भस्मावशेषीबभूव, दुःसहो हि दैवतक्रोधः, एवं द्वादशवर्ष्या प्राग्भवतनयजीवयोः साम्राज्यप्रदानसर्वखप्रणाशावधि स्वतोषरोषफलं निस्तुलं दर्शयित्वा कृतकृत्यमानिनी सा व्यन्तरी खं पदमासदत्, ततोऽधिवेलाजलविप्रमुक्तः सरित्प्रवाह इव स धन्यतनूरुहः खखरूपावस्थामास्थितः, पित्रादिभ्यः सकलमपि स्वखरूपं परिज्ञायातिदुःस्थितः पित्रोरप्यत्यर्थ दौस्थ्यव्यथाप्रथा हेतुः केतुरिव भवति स्म सर्वेषामनिष्टतमः परमदुःखखनिश्च, कुतो वा प्राग्भवे धर्मविप्रकृतां | किश्चिदैववशात् सुकुलमाप्तावपि श्रेयःप्राप्तिः खल्पाऽपि ?, धर्मविनेन श्रेयसामपि विघ्नभावात् , अहह ! प्राकृतदुष्कर्मलब्धकुपुत्रसङ्गत्या दौर्गत्यादिदुःखखनित्वं जनकादीनामपि, यद्वा कपोतपोताध्यासितशाखायाः शुष्कत्वे किं नाम नव्यं ?, देवकुमारनृपोऽपि तद्व्यन्तरीविरामुक्तस्तरणिरिवाभ्रपटलीविप्रमुक्तः सहजनिजतेज-18 |साऽपि दिद्युतेतमाम् , अन्येद्युस्तत्पुरोद्यानान्तः समवसृतं केवलिनं विज्ञाय विज्ञाग्रणीः क्षोणीन्दुर्देवकुमारः सपरिवारः प्रेतकुमारतत्पित्रादिभिः सह तं वन्दितुं ययौ, तदा च तदारामस्थायिनी सा व्यन्तयपि साक्षा-1 द्भूय नतिपूर्व ज्ञानिनोऽग्रे निविष्टा, ज्ञानिनाऽप्युपदिष्टम्-अहो! अर्थकामैककृतावेक्षाः प्रेक्षाचक्षुषः! क्षणमपि se Join Educat i onal 100 A w .jainelibrary.org Page #408 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ १७१ ॥ मा भूवन् भवन्तः सर्वाभीष्टसाधकधर्मनिरपेक्षाः, यतः - "बुच्छिन्ना किं खु जरा नट्ठा रोगा य किं गयं मरणं । थइअं व नरयदारं ? जेण जणो धम्मनिरविक्खो ॥ १ ॥ मा सुअह जग्गअबे पलाइ अमि कीस वीसमह ? | तिन्नि जणा अणुलग्गा रोगो अ जरा य मच्चू अ ॥ २ ॥” तस्माद्यतिधर्माशक्तत्वे श्राद्धधर्मे सम्यग्यतितव्यं, विशिष्य च तत्परमसारभूते पौषधवते तत्सान्निध्यानुमोदनादौ च यतः- “कर्त्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः । साहाय्यकर्त्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥ १ ॥” स्पष्टं दृष्टं च सर्वैर्देवकुमारप्रेतकुमारयोः पोषधादिसान्निध्यासान्निध्यफलं निस्तुलं, एवं धर्मदेशनया प्रतिबुद्धः प्राकृतधर्मसान्निध्यवशात्सञ्जातदृढश्रद्धः श्राद्धधर्मप्रतिपत्तावेकादशवतीं प्रतिपद्यते स्म देवकुमारः क्ष्मापः, तादृकखपुत्रप्रसादेन नृत्वेऽपि सर्वार्थसिद्धं मन्याः प्रज्ञाकरादयश्च पर्वसु सर्वदा प्रतिपूर्णपौषधाराधनं न्यक्षकर्मक्षयसाधनं, धन्यश्रेष्ठी तु सश्रेष्टिनीकस्तादृक्पुत्र प्रदत्तामुद्रदारिद्र्यादिदुः खगर्भवैराग्यात्तदैव परिव्रज्य क्रमात्प्राज्यशिवसाम्राज्यभागभूत्, अन्येऽपि यथाशक्ति धर्मे तत्सान्निध्यादौ च प्रययन्ते स्म व्यन्तर्यपि प्राप्तसम्यक् सम्यक्त्वा सम्यग्दृशां | सान्निध्य विधिसावधानाऽभवत्, धन्यतनूजस्तु तादृग्दु : खदग्धोऽपि बहु विदग्धोऽपि प्राग धर्मान्तरायकरणात् | सम्यग्धर्मे विशिष्य च पौषधग्रहणादौ सर्वथैव नोत्सेहे, प्राग्भवसम्बन्धाद्बन्धवादिभिर्भृशमुत्साहितोऽपि प्रत्युतोष्ट्र इव द्राक्षावणे विद्वेषमादधे पौषधे श्राद्धकुलोत्पन्नोऽपि, अहह ! जीवस्य तादृक्समग्र सामग्र्यामपि धर्मदुष्प्रापत्वं, क वा वर्षासु वसन्तेऽपि वा करीरे पत्रोद्गमः ?, तदुक्तम् - " पत्ते वसंतमासे रिद्धिं पावंति सयलवणराई । जं Jain Educationtional २९ गाथा यां पोषधे इभ्यद्वयज्ञातं ॥१७१॥ v.jainelibrary.org Page #409 -------------------------------------------------------------------------- ________________ न करी रे पत्तं ता किं दोसो वसंतस्स ? ॥ १॥” ततः क्षित्यधिपादिभ्यः प्रसह्य पोषधादिविधापनभीतः स दुर्विनीतस्तत्याज तन्नगरमपि सर्वश्रेयोभिः सह, एवं धर्मशर्मयहिर्मुखः सर्वतोमुखदौर्गत्यमान्द्यपराभवादि.2 महादुःखः स क्रमान्मृतस्तिर्यगनरकादिबहुभवेषु भ्रान्तश्च, अहह दुःसहाकोऽपि धर्मविघ्नकरगिरां निष्फलानामपि विपाकः, अथ देवकुमारनरेन्द्रः सुरेन्द्र इवोया विहितावतारः पर्वण्य,गदिने पर्वघोषणापूर्व सर्वसामन्तामात्यायैः समं पोषधाराधनादिना कृतकातपत्राहितधर्मविस्तारश्चिरं राज्यं चकार, कदाचिदभ्यमित्रीणः स धरित्रीरमणः स्वयम्भूरमण इवोद्वेलं प्राप्तवान् शत्रुदेशसीमानं, ततः शत्रुनृपोऽपि सर्वाभिसारेण निस्ससार सङ्घामार्थ संमुखः, इतश्चागतमष्टमीपर्व तद्दिने च युद्धारम्भं निवार्य मन्त्र्यादिभिभृशं निवार्यमाणोऽपि महीपतिरग्रहीन्महीयः पापौषधं पौषधं, तत्स्वरूपं ज्ञात्वा छलान्वेषिणा द्वेषिणा नदीनेनेव चतुरङ्गबलेन वेलाकूल-18 मिव वेलाजलेन सर्वतः परिवेष्ट्यते स्म तत्सैन्यं, ततः समस्ता अपि विहस्ताशया अनन्यगतिकास्तत्सैनिका% द्रुतमागत्य प्रणत्य च सत्यस्वरूपप्ररूपणपूर्व राज्ञो विज्ञपयामासुः-देव ! युद्धाय संनह्यतां यद्वा तदादेशो दीयतां । आः किमिदमप्रस्तावे पुण्यकृत्याचरणं रणनिवारणं च सर्वेषामपि कदर्थनाकारणं?, नहि कफप्रकोपे शकराऽप्यादरणीया भवति, एवमत्यन्तविषादिभिः सचिवादिभिरपि शुभाशुभोक्तिभिभृशमुक्तोऽप्यसौ नैवेषदपि खपीषधं विराधयामास मनसाऽपि, प्रत्युत दृढतया कथयामास सचिवादीन्-भोभो मुग्धबुद्धयः! को नाम विदग्धः सन् ऐहिकमात्रकृते पारत्रिककुसीदं सीदत्तमं कुर्यात्, मा च मन्निमितं कश्चित्क्लेशलेशमपि स्वीकुयात् खर किमिदमप्रस्तावे पुण्यकृत्या सचिवादिभिरपि शूभाभो भो मुग्धबुद्धयः कति खर-18 Jan Education e n For Private Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ श्राद्धप्र- ति०सूत्रम् ॥१७२॥ क्षार्थ च यथारुचि युष्माभिरिमिलनादावपि न झूणं मनागपि संख्ये, न चास्य छलकृतोऽपि दोदूयाकरणं मन- २९गाथा. साऽप्यनुमंते, सम्प्रति यतिरिवैकोऽहं न कुर्वे खदेहेऽपि मोहं किं पुनः वजने परिजने धने वा ?, यतः- या पोषधे प्राणान्तेऽपि न भतव्यं, गुरुसाक्षिकृतं व्रतम् । व्रतभङ्गोऽतिदुःखाय, प्राणा जन्मनि २॥१॥” एवं राज्ञो| इभ्यद्वयनिस्सङ्गां गिरं श्रुत्वा किंकृत्यजडा यावत्सर्वेऽप्यभूवंस्तावद्वारिपूरवहुर्निवारं वैरिबलं तत्सैन्यान्तः सर्वतोऽपि ज्ञातं प्रविष्टं महाक्रोधाविष्टं, प्रधाश्च झटिति दिशोदिशं निर्मायका इव सञ्जातात्यन्तदैन्याः, राजा तु खजीवितेऽपि निरपेक्षस्तत्त्वानुप्रेक्षालब्धफलस्तथैव दर्भसंस्तारकस्थस्तस्थौ, यावच विद्वेषिनृपस्तङ्कटाच गोष्टश्वा इव धृष्टा धराधिपं विप्रकर्तुमुदायुधा दधाविरे तावत्तद्धर्भमाहात्म्यसन्निहितावहितया शासनदेवतया सर्वाङ्गस्तम्भ स्तम्भ्यन्ते स्म ते तथा यथा सर्वाङ्गव्यथाप्रथाभिर्वज्रघरदृसम्पुटनिपीड्यमानजलमानुषवदत्युच्चकैराचक्रन्दुः-अहो ! अहो! इहापि तात्कालिकः अपुण्यपापविपाकः, तत आः किमिदमाकस्मिकमेतेषां जातमित्युल्लसदसाधारणकरुणरसासरः स नरेश्वरस्तदेवताकृतं संभाव्य तां प्रत्याह-धर्मसान्निध्यार्थमागते हे देवते! मा मन्निमित्तमेतांस्तपखिनः खल्पमपि विव्यथः, मा मामेवं धर्मे सांनिध्यमपि पप्रथ, किं तेन सांनिध्येन येन परः परितप्यतेति, ततः पापभीरुत्वसूक्ष्मेक्षिकाचमत्कृतया देवतया देवकुमारनृदेवस्य यावजीवसेवकताप्रतिपादनपूर्व मुक्तास्ते ॥१७२॥ तस्य वशे बभूवुः, मिलिताश्च तत्कालमेव विस्मितमुदिततराः सर्वे चमूचराः, तादृग्धमैकाम्यतुष्टया तया च प्रादायि तस्मै सर्वव्याधिविषापहारकं सर्वभूतादिदोषनिवारकं शस्त्रबन्धजलाग्निश्वापदादिदुष्टस्तम्भनप्रभृत्य eroesea 209080920 Jain Education anal For Private Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ नेकाश्चर्यकारकं दिव्यरत्नमेकं पोषधपूरणानन्तरं, एवमाजन्मनिर्वाहितनिष्कलङ्कपोषधाभिग्रहः पुण्यप्रभावादयत्नसिद्धदुर्निग्रहशत्रुनिग्रहः प्राप्तदिव्यरत्नप्रवरः स वनगरमागत्य तेन निःसममहिम्ना मणिनाऽनेकप्रकारान् खपरोपकारानकरोत्, इति भवरोगसदौषधपोषधविधिनाऽवनीधवो व्यधुनात् । निजकर्मरजः प्रबलप्रभञ्जनेनेव निचितमपि ॥१॥ स्तेनं स्तेनजनन्यां श्यामरजन्यां कदाचिदिभ्यगृहे । खात्रं दत्त्वा कोऽप्याददे धनं विनिमयेनेव ॥२॥ निर्गत्य ततो यान्तं मार्गे मृगधूर्त्तवद दुतगतिं तम् । दृष्ट्या पृष्टे व्याधा इव नृपयोधा अधाविषत ॥३॥ सोऽप्यभ्यस्तद्रुततरगतिः प्रणश्यन् विनिर्गतो नगरात् । बहिरुद्याननिकुञ्ज प्रविष्टवांश्चौररीतिरियम् ॥४॥ दस्युभिया तत्रान्तः प्रसृमरतिमिरे प्रवेष्टमसमर्थः। रिपुभिः पुरमिव परितोऽप्यवेष्टि तत्तैः प्रभूततरैः॥५॥% दस्युस्त्रस्यंस्तत्र तु शममिव साक्षादवेक्ष्य मुनिमेकम् । अगृणादभयं शरणागतस्य मे देहि देहिहितम् ॥ ६॥2 ऋषिराख्यद्यदि दीक्षा कक्षीकुरुषे तदैव तव न भयम् । न त्वन्यथा कथचिद्विना न वैराग्यमभयं हि ॥७॥ तदुक्तम्-"भोगे रोगभयं सुखे क्षयभयं वित्ते च भूभृद्भय, माने म्लानिभयं गुणे खलभयं देहे कृतान्ताद्भयम् । शौर्ये शत्रुभयं जये रिपुभयं वंशे कुयोषिद्यं, सर्व नाम भयं भवेदिदमहो! वैराग्यमेवाभयम् ॥८॥" श्रुत्वेति | सदालोचः कृतलोचः शासनाधिदेवतया । दत्तयतिवेष एव प्रावाजीदहह ! जीवगतिः॥९॥ प्रातस्तं प्रत्रजितं ते प्रेक्ष्यारक्षका नृपायाख्यन् । सोऽपि सुधीरतिविस्मितचित्तस्तं नन्तुमागतवान् ॥ १०॥ नत्वा च श्लाधितवान् विभो ! भवानेव सात्विकप्रवरः । अपि दुनयेन येन प्रापि द्राक् त्रिजगदय॑त्वम् ॥ ११॥ एवं पौरजनै Jain Educat i onal Y w .jainelibrary.org 16) Page #412 -------------------------------------------------------------------------- ________________ श्राद्धप्र- तिसूत्रम् ॥१७॥ रप्यत्यन्तचमत्कृतैः कृती स यतिः। प्रणतः प्रणुतश्चोच्चैदस्योरप्यहह सुकृतफलम् ॥१२॥ उर्वीशोऽर्वाग्दिनप-18/२९गाथाटहध्वनिना पर्वघोषणापूर्वम् । पोषधशाले पोषधमाधाद्विधिना कदाचिदथ ॥१३॥ कायोत्सर्ग कृतवान् धृत-12 यां पोषधे वान् सद्ध्यानमेष निशि यावत् । स्मृतवांस्तावत्तस्करमुनिमुच्चैद्यद्भुतं स्मरति ॥१४॥ भावितवांश्च ततोऽसौर इभ्यद्वयश्लाघ्यश्लाघायुजामपि स एव । यः परितापितपौरश्चौरः सन्नाददे दीक्षाम् ॥ १५॥ अहमहह ! मन्दभाग्यः ज्ञातं सम्यग्धर्मखरूपमपि जानन् । त्रिदशाचलचूलामिव मुमुक्षतां न क्षमे धर्तुम् ॥१६॥ धिम् मां कातरमातुरमनसं सांसारिकेषु सौख्येषु । सम्यग्धर्माराधनविमुखं स्पृहयालुममृतसुखम् ॥ १७॥ भवजलधियानपात्रं पात्रं परसंविदां दुरितदानम् !। चारित्रं चिन्तामणिमिव कथमाप्ताऽस्मि रङ्कः सन् १ ॥ १८॥ सैवं शुभभावनया |पावनया घातिकर्ममलहरणात् । केवलमलभत पोषधफलमद्धतमुच्चकैः किश्चित् ॥ १९॥ सन्निहितावहितसुरैः कृतमहिमा स प्रदत्तयतिलिङ्गः। दीक्षितपित्राद्यैः सह सिद्धः प्रतिबोध्य बोध्यजनान् ॥ २०॥ सान्निध्यासा|न्निध्ययोः पौषधादौ, तन्मालिन्ये तदृदृद्धाराधने च । इत्थं श्रुत्वा किञ्चिदुच्चैः फलं भोस्तत्सान्निध्याराधनादौ यतध्वम् ॥ २१॥ ॥१७३॥ ॥ इति पोषधव्रते देवकुमारप्रेतकुमारकथा ॥ Jain Education | A ainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ उक्तमेकादशं व्रतमथातिथिसंविभागाख्यं द्वादशं शिक्षात्रतं तुर्य, तत्र तिथिपर्वादिलौकिकव्यवहारपरिवजको भोजनकालोपस्थायी अतिथिरुच्यते, स च श्रावकस्य साधुः, उक्तञ्च-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः॥१॥" तस्यातिथेः सङ्गत:-आधाकर्मादिद्विचत्वारिंशद्दोषविरहितो विशिष्टो भागः-पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागः, अयमर्थः-न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां चानपानवस्त्रादीनां देशकालश्रद्धासत्कारक्रमपूर्वकं परया भक्त्या आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः, तत्र शाल्यादिनिष्पत्तिभाग देशः १ सुभिक्षदुर्भिक्षादिः कालः २ विशुद्धचित्तपरिणामः श्रद्धा ३ अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः ४ यथासम्भवं पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः ५ तत्पूर्वकं देशकालाद्यौचित्येनेत्यर्थः, यदाह-"पहसंतगिलाणेसुं आगमगाहीसु तह य कयलोए । उत्तरपारणगंमि अ दिन्नं सुबहुप्फलं होइ ॥१॥” आवश्यकचूर्णिपञ्चाशकचूाद्युक्त इह चायं 8॥ विधिः-श्रावकेण पोषधपारणके नियमात्साधुभ्यो दत्त्वा भोक्तव्यं, कथं ?, यदा भोजनकालो भवति तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून्निमन्त्रयते-भिक्षां गृह्णीतेति, साधूनां च तत्र का सामाचारी ?, उच्यते, तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्यवेक्षते माऽन्तरायदोषाः स्थापनादोषा वाऽभूवन्निति, स च यदि प्रथमायां पौरुष्यां निमन्त्रयते अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद्गह्यते, अथ नास्त्यसौ तदा न गृह्यते यतस्तद्वोढव्यं भवति, यदि पुनर्घनं लगेत्तदा गृह्यते संस्थाप्यते च, यो वोघाटपौरुष्यां पार Jain Education anal For Private Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिसूत्रम् विभागस्वरूपम् ॥१७४॥ यति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एकोन युज्यते प्रेषयितुं. साधुः पुरतः श्रावकस्तु मार्गतो गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशते तदा भव्यं अथ न निविशते तथाऽपि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानं च खयमेव ददाति भाजनं वा धारयति स्थित एव वाऽऽस्ते यावद्दीयते, साधू अपि पश्चात्कर्मपरिहरणार्थ सावशेषंगृहीतः,ततो वन्दित्वाविस-19 जयति अनुगच्छति च कतिचित्पदानि ततः खयं भुड़े, यच्च साधुभ्यो न दत्तं तच्छ्रावकेण न भोक्तव्यं, यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयतियदि साधवोऽभविष्यंस्तदा निस्तारितोऽहमभविष्यमिति, एष पोषधपारणके विधिः, अन्यदा तु साधुभ्यो दत्त्वा भुते भुक्त्वा वा ददाति, एवं वस्त्रव्यापारणादावपि यथाह ज्ञेयं, यदाह धर्मदासगणि:-"पढमं जईण दाऊण अप्पणा पणमिऊण पारेइ । असई असुविहिआणं भुंजेइ अ कयदिसालोओ॥१॥ साहूण कप्प|णिज्जं जं नवि दिन्नं कहिंचि किंपि तहिं । धीरा जहुत्तकारी सुसावगातं न भुंजंति ॥२॥ वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताई । जइपि न पजत्तधणो थोवाउवि थोवयं देह ॥३॥” अन्यत्राप्युक्तम्-"अहङ्ग्यः प्रथमं निवेद्य सकलं सत्साधुवर्गाय च, प्राप्ताय प्रविभागतः शुचिधिया दत्त्वा यथाशक्तितः । देशायातसधर्मचारिभिरलं सार्द्ध च काले खयं, भुञ्जीतेति सुभोजनं गृहवतां पुण्यं जिनैर्भाषितम् ॥१॥” एतताराधना-15 यैव प्रत्यहं श्रावकेण 'फासुएणं एसणिज्जेणं' इत्यादिना गुरूणां निमन्त्रणं क्रियते ॥ अत्रातिचारानिन्दितुमाह ॥१७४॥ Jain Educatio n For Private & Personel Use Only Page #415 -------------------------------------------------------------------------- ________________ सच्चित्ते निखिवणे पिहिणे ववएस मच्छरे चेव । कालाइक्कमदाणे चउत्थे सिक्खावए निंदे ॥ ३० ॥ __ 'सचित्ते' इति देयस्यान्नपानादेरदानबुद्ध्याऽनाभोगसहसाकारादिना वा सचित्ते-मृदादौ निक्षेपणं प्रथमोऽ-18 तिचारः १, एवं सचित्तेन पिधानं-स्थगनं सचित्तपिधानं २, खकीयस्याप्यदानवुद्ध्यादिना परकीयत्वाभिधानं परकीयस्यापि वा दानवुद्ध्या स्वकीयत्वाभिधानं परव्यपदेशः, यद्वा विद्यमानमपि किश्चिद्वस्तु याचितोऽमुकस्वेदमस्ति तत्र गत्वा मार्गयत यूयमित्यभिधत्ते अवज्ञया वा परेण दापयति मृतस्य जीवतो वा परस्य पुण्यं भूयादिति परोदेशेन ददातीति वा परव्यपदेशः ३, मत्सरः-कोपो यथा मार्गितः सन् कुप्यति, सदपि वा मार्गितं न ददाति, यद्वा परोन्नतिवैमनस्यं मत्सरः, यदुक्तं हैमेऽनेकार्थसङ्ग्रहे-"मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधी"ति, ततः केनचिन्निर्द्धनेनापि दानं दत्तं दृष्ट्वा किमेतस्मादप्यहं हीन इति मात्सर्यादानं चतुर्थम् ४, उचितभिक्षावेलामतिक्रम्य सम्प्रत्येते न लास्यन्तीति धिया साधूनां निमन्त्रणे कालातिक्रमस्तत्र दानं कालातिक्रमदानं, कोऽर्थश्च तेन दानेन ?, यतः-"काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं । तस्सेव अथकपणामिअस्स गिण्हतया नत्थि ॥१॥" 'पहेणयस्स'त्ति लम्भनकस्येत्यर्थः, 'अथक्कपणामि-16 अस्स'त्ति अनवसरदत्तस्य, एषु च मया निमन्त्रणादिना दीयमानमस्ति नवरं साधव एव न गृह्णन्तीति बहि-६ वृत्त्या व्रतसापेक्षत्वाद्दानान्तरायदुष्कर्मणा च मायाकरणादतिचारता, यदुक्तं-"सइ फासुअंमि दाणे दाणफलं| श्रा.प्र.स.२० For Private Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ श्राद्धप्र तह य बुज्झई अउलं । बंभचेराइजुत्तं पत्तंपि अ विजए तत्थ ॥१॥ दाउं नवरि न सका दाणविघायस्स | गाथा. ति०सूत्रम् कम्मुणो उदए । दाणंतरायमेअं रन्नो भंडारिअसमाणं ॥१॥” तत्त्ववृत्त्या तु भङ्ग एव, यतः-"दाणंतराय- यां अति दोसा न देइ दिजंतयं च वारेइ । दिन्ने वा परितप्पइ किविणत्ता सो भवे भंगो॥१॥" अतिक्रमादिना चाति- थिसंविभा॥१७५॥ चारता भावनीया ॥ एते च ये प्रतिव्रतं पञ्च पञ्चातिचारा उक्तास्ते उपलक्षणमतिचारान्तराणां न त्वेतावन्त | गे गुणाक एवेत्यवधारणं, यदाहु:-"पंचपंचातिचारा उ, सुत्तंमी जे पदसिआ। ते नावधारणट्ठाए, किं तु ते उवलक्खणं रगुणधर ॥१॥” तेन स्मृत्यन्त(नादयोऽनुक्ता अप्यतिचारा यथासम्भवं सर्वव्रतेषु ज्ञेयाः, 'चउत्थे'त्यादि व्याख्या वृत्तं१-५ पूर्ववत्, एतद्बतफलं दिव्यभोगसमृद्धिसाम्राज्यतीर्थकृत्पदादि श्रीशालिभद्रमूलदेवाद्यान्त्याईदादीनामिव सर्व६ प्रसिद्धं, वैपरीत्ये तु दास्यदौर्गत्याद्यपीति त्रिंशगाथार्थः ॥ ३० ॥ अत्र व्रते मित्रद्वयसंविधानमेवम्18 जम्बूद्वीपाभिधे द्वीपे, प्राग्विदेहविभूषणम् । विजयः स्वर्विजयश्रीपुष्कला पुष्कलावती ॥१॥ तस्यां शस्या|श्चितं द्वेधा, विशालत्वान्वितं त्रिधा । पुमर्थभूश्चतुर्दाऽऽस्ते, जयस्थलपुरं पुरम् ॥२॥ पद्मदेवस्तत्र पद्मासन पद्मसमस्थितिः। अभून्महेभ्यश्चित्रं तु, न पङ्कजडसङ्गभाक् ॥३॥ देवकी देवकीवास्य, देवकीर्तितसद्गुणा । ॥१७५॥ अजनीाजरजनीजनी सार्वजनीनहृत् ॥ ४॥ जज्ञेर्जितनयः स्फीत विनयस्तनयोऽनयोः। भाग्यैकधाम सान्वर्थनामधारी गुणाकरः॥५॥ पित्रोमनोरथैः सार्द्ध, वर्द्धमानः क्रमेण सः । कलावानिव जग्राह, लीलया Jain Education international j ainelibrary.org Page #417 -------------------------------------------------------------------------- ________________ सकलाः कलाः॥६॥ तपः क्षमागुणेनेव, विवेकेनेव वैभवम् । लावण्यलक्ष्म्येव वपुरादरेणेव भोजनम् ॥७॥ श्रुतं मत्येव भक्त्येव, स्तवः शक्तयेव शान्तता । श्रद्धयेव च धर्मः सोऽलञ्चके यौवनश्रिया ॥८॥ युग्मम् ।। यस्य रूपं निरूप्यातिस्मररूपं सुराङ्गनाः । नराङ्गनात्वमीहन्ते, तद्भवेऽन्यभवेऽपि च ॥९॥ औदार्यमस्य चातुर्यधुयरप्युच्यतां कियत् । यच्छिक्षित्वेव गीर्वाणतर्वाद्या ददतीप्सितम् ॥१०॥ शारदागुरुशुक्राणां, तुर्यश्चातुर्यधुर्यधीः । स एव वर्ण्यतां प्राज्ञैरन्यो वा दश्यतां कचित् ॥११॥ बाल्यादपि ददद्रव्यं, सर्वेभ्योऽपि यथेप्सितम् । सोऽभूल्लोकप्रियःप्रोच्चैः, क न दाताऽब्दवत् प्रियः ॥ १२ ॥ इतश्च-तत्रैव देवपद्मस्य, मित्रं पात्रं गुणश्रियाम् । जज्ञे धनञ्जयः श्रेष्ठी, दोषेन्धनधनञ्जयः ॥१३॥ विश्वेऽप्यवाप्तविजया, जया जायाऽस्य सद्गुणा। तयोर्गुणधरः सूनुर्नाम्नैव न तु तत्त्वतः ॥१४ ॥ स निर्भाग्योऽपि भाग्याख्यंमन्यः पुण्यपराङ्मुखः । सुखी पित्रोः प्रसादेन, प्रपेदे यौवनं क्रमात् ॥ १५॥ गुणाकरस्य निस्तुल्या, बाल्यादप्यमुना समम् । गुरोरङ्गारकेणेव, मैय्यभूत् प्राग्भवोद्भवा ॥१६॥ गुणाकरस्य मित्रत्वान्मान्थः सोऽपि जनेऽजनि । वाहनत्वान्महेशस्य, मत्तः शण्ड इवोचकैः ॥१७॥ महत्त्वं महतां सङ्गादमहानप्यवाप्नुयात् । रजोऽपि पूज्यते तीर्थपृथिवीसङ्गतं न किम् ? ॥ १८॥ तो तुल्यवयसौ तुल्यशृङ्गारौ तुल्यचारिणी । गुणैस्त्वतुल्यौ दधतुस्तुला हंसबकोटयोः॥१९॥ मुदाऽन्यदा भ्रमन्तौ तौ, पुरान्तः खैरचारतः । प्राप्तौ क्वचिन्मठेऽश्रीष्टां, सूक्ते सूक्ते वुधैरिमे ॥ २०॥ जनकार्जिता विभूतिभगिनीति सुनीतिवेदिभिः सद्भिः। सत्पात्र एव योज्या न तु भोग्या 63OHOROP 299SASAE3939202 Jain Education Leona For Private & Personel Use Only jainelibrary.org Page #418 -------------------------------------------------------------------------- ________________ श्राद्धप्र- ति०सूत्रम् ॥१७६॥ यौवनाभिमुखैः॥ २१ ॥ स्तन्यं मन्मनवचनं चापलमपहेतु हास्यमत्रपताम् । शिशुरेवाहति पांशुक्रीडां भुक्तिं३०गाथा|च पितलक्ष्म्याः ॥ २२॥ तन्निशम्य निजं मित्रं, गृणाति स्म गुणाकरः। न नौ युक्तः पितुर्लक्ष्म्या भोगः खल्पोऽ- यां अतिप्यतः परम ॥ २३ ॥ यतः-"सुचिअ सुहडो सो चेव पण्डिओ सो विढत्तविण्णाणो । जो निअभअदंडजिअ-18 थिसंविभालच्छीइ उवजए 'कित्ति” ॥ २४ ॥ तदर्जयावस्तां कापि, यावस्तदर्जनाय च । ननूपायेन केन द्राक, सा स्वेष्टा गे गुणाक| कोटिशोऽयंते ? ॥ २५॥ आर्य ! नो पूर्यते प्राज्यकमलाप्तिमृते मम । कौतुकं दानभोगादेः, स्नानादेरिव रगुणधर दन्तिनः॥ २६॥ मित्रोदितमिति श्रुत्वा, शंमानी स्वमनीषया । जगौ गुणधरः श्रीणां, प्राप्तौ चिन्ता वयस्य! वृत्तं६-३५ का? ॥ २७॥ लीलयाऽप्यर्जयिष्यावो, लक्ष्मीर्वाणिज्यनैपुणात् । वणिग्वराणां वाणिज्यवैदग्धी कामधुग ध्रुवम् ॥ २८ ॥ प्रवीणता वणिज्यासु, त्यक्तक्रम उपक्रमः। न निर्वेदश्च कुत्रापि, त्रयः प्रतिभुवः श्रियः ॥२९॥ तदुक्तम्-"लक्ष्मीर्वसति वाणिज्ये, किञ्चिदस्ति च कर्षणे । अस्ति नास्ति च सेवायां, भिक्षायां न कदाचन ॥३०॥" निशम्यत्थं समीपस्थो, नृलक्षणविचक्षणः । कोऽप्याचचक्षेऽधिक्षेपपूर्व तद्गर्वसंहृते ॥ ३१॥रे वणिग्जात! मा कार्षीगर्वमेवमखर्वगी। परोपजीवीव परप्रसत्यवासि यत्सुखी॥ ३२॥ लीला निर्लक्षणस्यापि, तवैषा मित्रसन्निधेः । शिलाऽपि तप्रकाधारान्न किं तरति वारिणि ? ॥३३॥ न प्रेक्षे लक्षणं तादृग, निर्लक्षण! तवाङ्गके। ॥१७६॥ खल्पामपि श्रियं येन, भोक्ष्यसे स्वभुजार्जिताम् ॥३४॥ अयं तु ते सुहृद्भाग्यैरक्षुणः पूर्णलक्षणः। लीलामात्राजिता भोक्ता, विभूति वनाद्भुता ॥ ३५ ॥ तत्त्वयाऽस्य मृगाङ्कास्य, मृगेणेवानुगामिना । श्रेयस्कामेन न कापि, How.jainelibrary.org JanEduca Page #419 -------------------------------------------------------------------------- ________________ जातु त्याज्यः सुसन्निधिः॥३६॥ यतः-"गुणिनः समीपवर्ती पूज्यो लोके हि गुणविहीनोऽपि । विमलेक्षणप्रसङ्गादञ्जनमामोति काणाक्षि ॥ ३७॥" श्रुत्वा सामुद्रिकस्येत्थं, गिरं गुणधरस्तदा । अन्तर्दूनोऽपि मौनेन, स्थितवान् लोकलजया ॥ ३८ ॥ अचिन्तयच्च चित्तान्तरेतस्याशु वचोऽन्यथा । करिष्ये दर्शयिष्ये च, सर्वेषां |ख शुभोदयम् ॥ ३९॥ एवं गर्वोचुरेणाथ, साई गुणधरेण सः । गुणाकरः समुत्तस्थौ, तन्मठादशठाशयः ॥४०॥ क्रीडन्नाक्रीडमाप्तश्च, दृष्ट्वा धर्ममिवाङ्गिनम् । धर्मदेवगुरुं हृष्टः, पृष्टवान्नतिपूर्वकम् ॥४१॥ प्रभो! प्रसीदादिश मे, सद्यः खेष्टश्रियोजना । केनोपायेन जायेतेत्यथो यावद्दुरुर्वदेत् ॥ ४२ ॥ तावत्तुच्छतयौ-18 त्सुक्यधारी गुणधरोऽभ्यधात् । हुं मया व्यवसायादिरुपायः प्राक्तवोदितः ॥४३॥ गुणाकरोऽगृणान्मित्र!, मयाऽपि ज्ञायते ह्यदः । प्रश्नोऽयं तु विशेषार्थ, विशेषज्ञा हि साधवः ॥४४॥ वाचं वाचंयमेन्द्रोऽपि, प्रोचे || भोः! स्थिरचेतसौ । शृणुतं वच्मि वां तत्त्वं, तत्त्ववाचो हि साधवः ॥४५॥ तच्चेदम्-धर्मो धनादेय॑भि-10 चारवन्ध्यो, बीजं फलस्येव हि मुख्यहेतुः । उपक्रमाद्याः सहकारिणोऽम्भःसेकादिवत्ते व्यभिचारिणोऽपि ॥ ४६॥ दृश्यन्ते सुधियोऽपि हि महोद्यमा अप्यमुद्रदारिद्याः । अधियोऽप्यलसा अपि च श्रीपतयः श्रीविलासेन ॥ ४७॥ उक्तश्च-"समाखतुल्यं विषमासु तुल्यं, सतीष्वसच्चाप्यसतीषु सच । फलं क्रियाखित्यथ यन्निमित्तं, तद्देहिनां सोऽस्ति तु कोऽपि धर्मः॥४८॥ तद्धर्म एव यत्नो विधीयतां धीयतां च हृदि सैव । यः सर्वा अपि दत्ते चित्तेप्सितसम्पदः सपदि ॥४९॥ यतः-"धर्माद्धनं धनत एव समस्तकामाः, कामेभ्य एव सकले in Educat i onal HAI % jainelibrary.org Page #420 -------------------------------------------------------------------------- ________________ श्राद्धप्र- न्द्रियजं सुखं च । कार्यार्थिना हि खलु कारणमेषणीयं, धर्मो विधेय इति तत्त्वविदो वदन्ति ॥५०॥ चतुर्दा ! ३०गाथाति०सूत्रम् । स च दानादिस्तत्र दानं चतुर्विधम् । अभयज्ञानधर्मोपष्टम्भेतरविभेदतः ॥५१॥ मृत्योर्भातस्य यत् त्राणं, यां अति प्राणिनः प्रीणनं परम् । स्मृतं तदभयं दानं, प्रधानं सर्वदानतः ॥५२॥ सुशास्त्रपाठनं स्थानपुस्तकाद्यर्पणा-थिसंविभा॥१७७॥ 1 दिना । साहाय्यदानमपि च, ज्ञानदानमुदाहृतम् ॥ ५३॥ साधोः श्राद्धस्य वा यत्तु, धर्मनिर्वाहहेतुकम् । | गे गुणाक धर्मोपष्टम्भदानं तदन्नदानाद्यनेकधा ।। ५४ ॥ पात्रार्हत्वादिदं पात्रदानमप्युच्यते बुधैः। त्रैधं दानमिदं मोक्ष- रगुणधर फलं भोगानुषङ्गिकम् ॥ ५५॥ तुर्य दानं दयाकीयोचित्यादिभिरनेकधा । तत्रापि च दया दानं, धर्माङ्गमिति वृत्तं गीयते ॥५६॥ कीयौचित्यत्रपाप्रेमप्रीतिदानादिकानि तु । शेषाणि कीयौचित्यादिप्राप्तिमात्रफलानि हि ३६-६४ ॥ ५७॥ यद्येतेष्वपि दानेषु, धर्मोपष्टम्भधीः कचित् । संभवेत्कर्हि चित्काचिद्भवेद्धर्माङ्गताऽपि तत् ॥५८ ॥ शीलमब्रह्मणस्त्यागः, सर्वतो देशतोऽपि वा । देशावदारसन्तोषोऽन्यस्त्रीत्यागश्च तद्विधा ॥५९॥ बाह्यं षोढाऽऽ|न्तरं षोढेत्युक्तं द्वादशधा तपः। दुस्साधसाधकं तीव्रकर्मणामपि घातकम् ॥६०॥ अनित्याशरणत्वादिभेदेद्वादशभेदभृत् । जीवितं सर्वधर्माणां, भावना भवनाशकृत् ॥ ११॥ आराधयंश्चतुर्धाऽमुं, धर्म सम्यक्त्वपूर्वकम् । प्रामोत्यामोक्षसौख्यद्धः, सुधीस्तत्र यतेत तत् ॥ ६२॥ विशिष्य पात्रदानादौ, यतनीयं धनार्थिना । ॥१७७॥ नादत्तं लभ्यते कापि, नानुप्तमपि लूयते ॥ ६३॥ धनलाभेऽपि सन्तोषपोषादेव सुखं नृणाम् । न तं विना तु तचक्रिशक्रयोरपि कर्हिचित् ॥ ६४ ॥ इत्थं देशनया बुद्धः, शुद्धबुद्धिर्गुणाकरः । स्वर्मणीमिव सम्यक्त्वाद्या Jain Education anal ainelibrary.org Page #421 -------------------------------------------------------------------------- ________________ साद्य मुमुदेतमाम् ॥६५॥ अश्रद्धानत्वसम्बद्धतया गुणधरस्य सा । प्रत्यभात्पित्ततिक्तास्यस्येव तिक्ततया सिता ॥६६॥ एकमेव मुनेर्वाक्यं, तयोः पात्रकुपात्रयोः । पीयूषविषतां प्राप, परिणत्याऽन्दवारिवत् ॥६७॥ उक्तं च-“सा साई तंपि जलं पत्तविसेसेण अंतरं गरु । अहिमुहि पडिअंगरलं सिप्पउडे मुत्तियं होइ॥६॥" आद्यस्तदादि दानादौ, प्रावर्त्तत विशेषतः । सतां हि शिष्टैरादिष्टं, वटवीजायते हृदि ॥ ६९॥ मतिः प्रसरति स्मास्य, दानादिषु यथा यथा । पुरान्तरे कीर्तिरपि, स्पर्द्धयेव तथा तथा ॥ ७० ॥ परस्तु परवन्मित्रेऽप्युद्गच्छत्परमत्सरः। चिन्तया चिन्तयामास, तुच्छया तुच्छधीरिति ॥७॥ वित्तक्रीतीव जनता, समग्राऽपि गृणात्यहो । गुणान् गुणाकरस्यैव, भाग्यसौभाग्यमुख्यकान् ॥७२॥न पुनः कश्चन भ्रान्त्याऽप्यधिकस्यापि मे गुणैः। |लोकः प्रवाहपतितः, प्रायस्तत्त्वबहिर्मुखः॥७३॥सहचारेण चैतस्य, लाभः को मम प्रत्युत ? । महत्त्वहानिहींनं हि, प्राहुः प्रायः परानुगम् ॥ ७४॥ परानुगामी परवऋदी, परान्नभोजी परचित्तरञ्जी। परप्रवादी परवित्तजीवी, सर्वेऽप्यमी स्युर्गुणिनोऽपि निन्द्याः॥७॥ तदेनमत्र मुक्त्वाऽऽशु, गत्वा देशान्तरे पराः। श्रियोऽर्जयित्वा खां भाग्यवत्तां कीर्ति च दर्शये ॥ ७६ ॥ एतस्मिंश्च सहायाते, ह्येतदीयक्रयाणकैः । लामो भूयान भावी मे, समय। बहु वस्तु हि ॥७७॥ मां विनैष च न कापि, गन्ता प्रकृतिकातरः। यष्टेरिवान्धो ह्याधारान्ममैव विचरत्ययम् | ॥ ७८ ॥ विना देशान्तराप्तिं च, नाप्येषोऽर्जिष्यति श्रियः। तन्महत्त्वं जने भावि, ममैवोच्चैर्धनार्जनात् ॥७९॥ धनानामर्जनेनैव, प्रतिष्ठां प्राप्नुयात् पुमान् । कलाधनार्जनादेव, कलावानपि पूज्यते ॥८॥ ध्यात्वेति सजी Jain Educati onal For Private Personel Use Only Ovw.jainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ श्राद्धप्र- ति-सूत्रम् | ॥१७८॥ भूयाशु, मित्रस्याज्ञातमेव सः। भृत्वा पण्यैरनोराजिं, मनोऽपि च मनोरथैः ॥ ८१॥ चचाल प्रीतिवाचालश्च-11 |३०गाथालयनचलामपि । श्रियोऽर्जयितुमत्युत्कः, काऽपीाऽहो? सुहृद्यपि ॥ ८२॥ युग्मम् ॥ सायं श्रुत्वा खमि- या अतित्रस्य, चलनं मेलनं सकृत् । इच्छंस्तमन्वगाद्वत्सं, गौरिव द्राग गुणाकरः ॥ ८३ ॥ न विमृश्यमतिप्रेम्णीत्येका-थिसंविभा. क्येव पुराहहिः । स क्रामन्नतिचक्राम, वर्त्म यावजवात्कियत् ॥८॥ तावत्तमोऽभूहुर्मित्रदौर्मनस्यमिव स्फुटम् । गे गुणाकतदाऽभ्यायान्तमध्वन्यमेकं सोऽपृच्छदुत्सुकः॥८५॥ युग्मम् ॥ कियहरं गतः सार्थः, पान्थ ! पान्थोऽप्यथाऽ- रगुणधर ब्रवीत् । इयत्कालेनातिदूरं, यातः सार्थः कथं मिलेत् ? ॥ ८६॥ तत्पश्चादेव वलनं, साम्प्रतं साम्प्रतं तव । वृत्तं असखा न प्रदोषे हि, प्रदोषे संमुखे ब्रजेत् ॥ ८७॥ इत्युक्त्वा स पुरं प्राप, कुमारोऽपि व्यचिन्तयत् । आः ६५-९५ किं मे दुहृद इव, सुहृदेदं न्यवेदि न? ॥८८॥ किं मया काप्ययं दून:, किंवा व्युदाहितः परैः। किं वाऽन्तः कृत्रिमप्रेमा, यद्वा मामप्यसासहिः॥ ८९॥ किमनल्पैर्विकल्पैर्वा, ध्रुवं देशान्तराप्तितः । असौ कुशलकोटीरः, कोटीरप्यर्जिता श्रियः॥९०॥ कथङ्कारं पुनरहं, करिष्ये द्रविणार्जनम् । विना नीवी न वाणिज्यं, नीवी नैव च कापि मे ॥ ९१ ॥ द्रव्यार्जने पितुर्नीव्या, भवेद्भुक्तिः पितृश्रियः ।न युक्तश्च तथा मे तु, तत्त्यागैकाग्रचेतसः ॥ ९२॥ खीकारः परनीव्यास्तु, पराभवपदं परम् । वित्ताय यः परचित्तावर्जी धिक्तं नराधमम् ॥१३॥ तावदेव ॥१७८॥ पुमान् श्लाघ्यस्तावदेव गुणाश्रयः। नैव यावत्परमुखं, प्रेक्षते स्वात्मनः कृते ॥ ९४ ॥ अनर्जित्वा श्रियः स्वेष्टा, अकृत्वा पात्रसाच ताः। अहृत्वा चान्यदैन्यानि, कथं च स्यां गुणाकरः ॥ ९५ ॥ इतस्तदैव तद् यास्याम्यवश्यं IAtional Jan Educa For Private Personal Use Only How.jainelibrary.org Page #423 -------------------------------------------------------------------------- ________________ खगृहं यदि । खदैवयोगात्कथमप्यर्जिष्यामि कियद्धनम् ॥ ९६॥ विचिन्त्यैवं स्वदैवं स, परीक्षितुमनीर्घ्यहृत् । यतीव शून्ये तत्रैव, स्थितवांस्तां निशीथिनीम् ॥९७॥ इतश्च कश्चित्तत्रास्ति, यक्षराट् निकटे वटे । यक्षो भुजिष्योऽमुष्यकः, कुतोऽप्यागात्तदोत्सुकः ॥९८॥ कोऽयं दिवो विद्युदिवावातारीदिति विस्मिते । स्थिते गुणाकरे गुप्तं, स स्वं खामिनमित्यवक ॥ ९९ ॥ इतोऽस्ति योजनशतात्परतः श्रीपुरं पुरम् । द्विधाऽपि कापि यत्राभूच्छाया कोटिध्वजवजैः॥ १०० ॥ अष्टौ मुख्या महेभ्यानां, महेभ्याः सन्ति तत्र च । विश्वाधारतयाऽऽख्याता, | दिग्गजेन्द्रा इवापरे ॥१॥ धनाकरो धनपतिर्धनधर्मा धनेश्वरः । धनसारो धनगुरुर्धनाढ्यो धनसागरः ॥२॥ इति तथ्याभिधानानां, प्रधानानां नरेशितुः । प्रागजातामात्रपुत्राणां, पुत्र्येकैका क्रमादभूत् ॥ ३ ॥ गुणावली गुणवती, सुगुणा गुणमालिनी । गुणमाला गुणलता, गुणश्रीगुणसुन्दरी ॥४॥ अष्टदिकस्त्रैणसौभाग्य-14 | सारैरिव विनिर्मिताः । अष्टावपीष्टाः पित्रोस्ताः, प्राणेभ्योऽप्यधिकं पुनः ॥५॥ अष्टदिग्वर्तिनां यूनां, संमोहनलता इव । चतुःषष्टिकलाठ्यास्ताः, क्रमाद्यौवनमासदन ॥ ६॥ तासां समानवयसां, समानमनसां सदा । समानगुणशीलानां, समानरूपसम्पदाम् ॥७॥ बिभ्रतीनां परप्रीतेरैकात्म्यमिव शैशवात् । इति प्रतिज्ञा तुल्यैवाभूद्वियोगभिया मिथः ॥ ८॥ युग्मम् ॥ शीतांशुरिव ताराणामेक एव बरोऽस्तु नः । विश्वविश्वप्रश-19 स्यश्च, सोऽपि कोऽपि हि नापरः॥९॥ गृहवासः कारावासः, स्वेष्टयोगं विना स किम् ? । उच्छिष्टान्नं | च रूक्षं च, कः सुधीर्भोक्तुमिच्छति ? ॥१०॥ ततस्तजनकास्तादृग्वरप्रास्यै कृतादराः । नैमित्तिकमित्यपृच्छन् , Jain Educat onal For Private Personal Use Only M w .jainelibrary.org Tal Page #424 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥ १७९॥ Jain Educatio को न्वासां भविता वरः १ ॥ ११ ॥ नैमित्तिकोऽपि निमित्तनिपुणः प्रवभाण तान् । मा स्म चिन्तातुरा भूवन्, भवन्तोऽल्पमपीह भोः ? ॥ १२ ॥ युष्माकमेकगोत्राणां गोत्रदेव्येव भक्तितः । तुष्टा शिष्टावतंसं द्राग, वरं सङ्गमयिष्यति ॥ १३ ॥ श्रुत्वेति ते तपः पूजादिभिः खां गोत्रदेवताम् । तोषयामासुरानन्दं, पोषयामासुरात्मनः ॥ १४ ॥ तयाऽपि तुष्टया स्पष्टमादिष्टमिति तान् प्रति । विज्ञदैवज्ञ निर्दिष्टशिष्टलग्नदिनोपरि ॥ १५ ॥ | समग्रामपि सामग्रीमव्यग्रीभूय भूयसा । कुरुतोपक्रमेणाशु, तद्विवाहोत्सवाय भोः ! ॥ १६ ॥ युग्मम् ॥ प्राप्तायां लग्नवेलायां, हेलयाऽपि मया स्यात् । वरः सुरसुरूपश्रीः, कुतोऽप्यानेष्यते द्रुतम् ॥१७॥ इति गोत्रसुरी| वाक्यहृष्टाश्चक्रुस्तथैव ते । तुष्टदेवतयाऽऽदिष्टे, कः सन्देग्धि विदग्धधीः १ ॥ १८ ॥ इदानीं च मुदानीताः, पितृभि| मणिमण्डपे । कन्या अष्टापि निर्माप्य, स्नानभूषादिकक्रियाः ॥ १९ ॥ सुवासिन्यः प्रीतिरसैरुल्लासिन्यः सम - न्ततः । गायन्त्यः सन्ति तत्रोचैरुत्कल्लोलैरुलूलुभिः ॥ २० ॥ प्रत्यासन्नाऽभवल्लग्नवेलाऽपि न पुनर्वरः । प्रादुरासीत् पुरस्तात्तु, न जाने किं भविष्यति ? ॥ २१ ॥ विना वरमहो ! चित्रमुद्राहः कोऽप्ययं नवः । इत्युचैर्विस्मयन्ते स्म नरास्तत्र सुरा अपि ||२२|| तदेतत्कौतुकालोककृते त्वरयत प्रभो ।। प्रभुमाहातुमेवास्मि, समायातः समुत्सुकः ॥ २३ ॥ द्रष्टव्यमथ भोक्तव्यमपूर्वं प्राप्य किञ्चन । स्मरेत् प्रभुमभीष्टं वा न यः स सुजनः कथम् ? | ॥ २४ ॥ निशम्येत्युत्पपाताशु, यक्षः खे खभुजिष्ययुक् । तत्पुरं प्रति पन्थानं, कुमारस्येव दर्शयन् ॥ २५ ॥ तच्च यक्षोक्तमुत्कर्णमाकण्र्योच्चैर्गुणाकरः । ध्यातवानित्यहो ? धन्यः, कस्तासां भविता वरः ? ।। २६ ।। तादृशा ational ३० गाथायां अतिथिसंविभागुणाक रगुणधर वृत्तं ९६-१२१ ॥ १७९॥ w.jainelibrary.org Page #425 -------------------------------------------------------------------------- ________________ अपि सन्त्येके, कौतुकं पुरुषोत्तमाः । मादृशा अपि केचिच, धनार्जनेऽप्यलं न ये ॥ २७ ॥ यदिवोच्चैश्च नीचे| वालोकनेनाफलेन किम् ? । खखदैववशादेव, सर्वेषामपि सम्पदः ॥ २८ ॥ किन्तु तत्कौतुकं प्रेक्षे, कथञ्चिद्यदि तद्वरः । शक्या न भोक्तुं भूपात्राचेद्रष्टुमपि तर्हि किम् ? ॥ २९ ॥ प्रांशुप्राप्यफलं प्राप्तुं वामनस्येव मेऽथवा । तत्र गन्तुमशक्तस्य, वृथैवैष मनोरथः ॥ ३० ॥ यद्यदा चिन्तितं यद्वा, तत्तदा यस्य सिद्ध्यति । स भाग्यवान् ध्रुवमिति, प्रवदन्ति विदांवराः ॥ ३१ ॥ तदद्य भाग्यवत्तां खां, परीक्षिष्येऽत्र निश्चितम् । मद्भाग्यशातकुम्भस्य, ह्येषैव कषपट्टिका ॥ ३२ ॥ ध्यायन्नेवेत्यसौ तेषां गोत्रदेवतया स्यात् । उद्वाहमण्डपं निन्ये, स्पृहैव | कृतिनां फलम् ॥ ३३ ॥ अयं वरः स्फुरत्कान्तिर्द्विधाऽपि हि गुणाकरः । इत्थं वन्दिवदुद्धुष्य, पुष्पवृष्टिमसृष्ट सा ॥ ३४ ॥ तं तत्र सहसोद्वीक्ष्य, तदात्वोत्पन्नदेववत् । कन्यास्तजनकाद्याश्च सर्वे मुमुदिरेतराम् ॥ ३५ ॥ | तास्तेन कन्याजनकैर्जन कैरविणीन्दुना । विधाप्य भूषादिविधि, पर्यणाप्यन्त कन्यकाः || ३६ || मनोऽभीष्टवर - प्राप्या, तुष्टाः कन्याऽष्टकस्य ते । महान्तमुद्वाहमहं, महोत्साहतया व्यधुः ॥ ३७ ॥ हिरण्यं कोटीमेकैकामेकैकमथ गोकुलम् । द्वात्रिंशत्पात्रसम्बद्धमेकैकं दिव्यनाटकम् ॥ ३८ ॥ एवं सद्वेषनिःशेषभूषारैभाजनादिकम् जात्याश्वशय्यादिसुखासनभद्रासनादि च ॥ ३९ ॥ सगृहोपस्करावासदासदास्यादि चोच्चकैः । तेऽष्टावपि ददुस्तस्मै, पाणिमोक्षणपर्वणि ॥ ४० ॥ त्रिभिर्विशेषकम् ॥ उदारमनसां दानलीला खाभावि की किल । जामाता च स तादृक्षस्तद्दानं खल्पमेव तत् ॥ ४१ ॥ स विमानसमानेषु रम्यहम्यैष्वमर्त्यवत् । अष्टाभिर्विलसंस्ताभिरष्ट । Jain Educationational Page #426 -------------------------------------------------------------------------- ________________ श्राद्धप्रतिःसूत्रम् ॥१८॥ रूप इवाबभौ॥४॥ मेरुः कुलाचलश्रीभिर्दिभिर्भानुरिवाष्टभिः।अग्रमहिषीभिरिन्द्रोऽष्टाभिः सिद्धश्च सिद्धिभिः३०गाथा॥४३॥ अष्टाभिर्मूर्तिभिः शम्भुरिव कान्ताभिरष्टभिः । अवियुक्तोऽनिशं नानाक्रीडारसनिमग्नहृत् ॥ ४४ ॥ यां अतिभानूदितास्तमप्येषोऽबिदन वैषयिकं सुखम् । संसारसुखसर्वस्वं, कियत् समयमन्वभूत् ॥ ४५ ॥ त्रिभिर्वि-1 थिसंविभाशेषकम् ॥ अथ तस्यां निशीथिन्यां, सूनोः समन्यनागमात् । गुणाकरस्य पितरौ, जज्ञाते भृशमातुरौ ॥ ४६॥ गे गुणाकरात्रौ प्रातश्च सर्वत्र, शोधनेऽप्यनवाप्य तम् । पाणिच्युतचिन्तामणिमिवात्मानमशोचताम् ॥ ४७ ॥ अन्यदा च रगुणधर तदाा तौ, क्लान्तौ ज्योतिर्विदांवरम् । पप्रच्छतुः खपुत्रस्य, श्रेयः स्थित्यागमादिकम् ॥४८॥ पृच्छालग्नं वृत्तं च लग्नांश, सम्यग् निर्णीय सोऽप्यवक् । मुधैव मा स्म खिद्यथां, श्रेयखी वां यतः सुतः ॥४९॥ लीलार्जि-18|१२७-१६५ तमहर्द्धिश्च, दानभोगैः प्रसिद्धिभाक् । महासौख्याब्धिलीनश्च, परं दूरेऽस्ति स कचित् ॥५०॥ किञ्च प्राच्यामितः सोऽस्ति, भाखानिव नवोदयी। वर्षेण स्थानविज्ञानं, द्विवर्षाचास्य सङ्गमः ॥५१॥ तद्विरा मुमुदाते तौ, प्राप्तपुत्राविवोच्चकैः । इष्टस्य हि शुभा शुद्धिरपि तत्सङ्गमायते ॥५२॥ ततः प्रतिदिनं पित्रादीनां तत्स्थानशोधिनाम् । कथञ्चिदतिचक्राम, वर्ष वर्षशतायितम् ॥ ५३ ॥ अथैकः श्रीपुरपुराहन्दी बन्दीकृतद्विषः। राज्ञः पषदि तत्रागानाकीन्द्रस्येव नारदः॥५४॥ गुणान् गुणाकरस्योचैर्वर्णयामासिवांश्च सः। वणिजोऽपि नृपत्यग्रे, Tel॥१८॥ भट्टा हि स्वेष्टसंस्तुताः॥५५॥ तदाऽन्ववादीद्वसुधाशको वक्रोष्टिका सृजन् । शृगालं श्लाघसे मेऽग्रे, किं| सिंहस्येव वाणिजम्? ॥५६॥ भट्टोऽप्याचष्ट धृष्टात्मा, देवसेवकवत्सलः । सर्वाङ्गीणगुणैरेव, वणिग् व्याव For Private & Personel Use Only Page #427 -------------------------------------------------------------------------- ________________ OEOSceneeeeeeeeeeeeee येतेऽत्र सः॥५७॥ वानेयमिति सत्पुष्पं, शिरस्यारोप्यते न किम् ? । मृगनाभिदंगनाभिभवाऽपीप्स्येत किंन वा ? ॥ ५८॥ भाग्यवान् देवतादिष्टकन्याऽष्टकवरः स हि । लीलया लक्षदायी च, कल्पद्रुरिव जङ्गमः॥५९॥ तन्निशम्य चमत्कारभाजि सामाजिकबजे । गुणाकरस्य जनकः, स्थितस्तत्रेत्यचिन्तयत् ॥६०॥ ध्रुवं मे तनयः सोऽयं, संभवेद्यद्भवेदतः। प्रोल्लासः कोऽपिहदि मे, धाराहतकदम्बवत् ॥६॥प्रोक्तं ज्योतिषिकेणापि, यद्वर्षान्ते सुतस्य ते । स्थानं विज्ञास्यते तेनास्मिन्नर्थे संशयोऽस्तु कः ? ॥६२॥ एतकं तदपि व्यक्त्या, पृच्छामीति विमृश्य सः। बन्दिवृन्दारकं पृष्ठा, खं पुत्रं निश्चिकाय तम् ॥ ६३ ॥ उत्कण्ठितस्ततः पुत्राहानाय प्रजिघाय सः । अन्योक्तिगर्भसन्दर्भग्रेवल्लेखकरं नरम् ॥ ६४ ॥ द्रुतं गत्वाऽर्पितं तेन, लेखमेष गुणाकरः। प्रेम्णा समं समुन्मुन्य, वाचयामास तद्यथा ॥ ६५ ॥ खस्तिजयस्थलनगरात् पद्मः प्रणयाद्गुणाकरं खसुतम् । आदिशति यथा श्रीजिनगुरुप्रसादेन नः कुशलम् ॥६६॥ खककुशलकिंवदन्ती ज्ञाप्या नः प्रीतये त्वयाऽपि रयात् । अथ कार्यमायें! भवतोऽद्धता श्रुता कापि परमर्द्धिः ॥६७॥ सचिरं त्वद्विरहमहादुस्सहदुर्भिक्षदुःखितानां नः। | तेने तेनेदानीं नन्वमृतप्रातराशसुखम् ॥ ६८॥ किन्तु भवदङ्गसङ्गमसुखाय निखिलेष्टभोजनाय वयम् । उच्चैस्त्वरामहे तत्त्वरख तत्सित्युपायविधौ ॥ ६९॥ किश्च-पितरावुपेक्ष्य दक्षः श्वशुरौकसि तस्थुषः स्थिरतया ते । सत्पुरुषपथः कथमिव भावीति विचिन्त्यमेतदपि ॥ ७० ॥ इति वाच्यवाचनातः प्रेमामना मनाग भवेद् यावत्। तावत्तत्तल्लेखान्तः पुरतः सोऽन्योक्तिमद्राक्षीत्॥७॥ सा चेयम्-गाङ्गेय ! गेयगरिमादिगुणाष्टकाय! विश्वैक eeeeeeeeeeeeeeeeeeeeee भा.प्र.सू. m onal For Private Personal Use Only P ainelibrary.org e Page #428 -------------------------------------------------------------------------- ________________ वृत्तं भूषण ! विदूषण! सौख्यहेतोः। सन्मानतोऽन्यजनताजनितान्न जातु, मातुः स्मरस्यपि चिरात्किमु तत्तवाह ३०गाथाश्राद्धप्र यां अतिते०सूत्रम् 18म् ॥७२॥ मात्रा मात्राधिकप्रेम्णेत्यन्योक्त्या लिलिखेऽनया । सोऽम्बुनो-वभिन्नोऽन्तर्गन्तुमत्यौत्सुकायत ।।७३॥ कथञ्चनाप्यनुज्ञाप्य, श्वशुरांश्चलितस्ततः । परीवारपरीताभिः, कान्ताभिः शोभितोऽष्टभिः ॥७४॥ प्रतिग्राम । थिसंविभा॥१८॥ | गे गुणाकप्रतिपुरं, चमत्कारं श्रिया सृजन् । खल्पैरेव दिनः प्राप, स राजेव निजं पुरम् ॥ ७॥ युग्मम् ॥ प्रवेशितस्य ? | रगुणधर पित्राद्यैः, पुरान्तः प्रवरोत्सवैः। आभूपगोपं सर्वेभ्यः, श्लाघाद्वैतमवाप्तवान् ॥ ७६ ॥ परीक्षितखभाग्यर्द्धिरित्थं खेष्टार्थलाभतः। शिखीवाब्दस्य मित्रस्यागमं सोचेरुदैक्षत ॥ ७७ ॥ देशान्तरे व्यवहरन्नथो गुणधरः क्रमात् । १५७-१८६ पितुर्नीव्या पितुर्भाग्यैरार्जिजत् प्रोर्जिताः श्रियः ॥७८॥ अहो भाग्यं मम महत्, सहसैव श्रियोऽर्जनात् । इत्यन्तश्च जमर्वोच्चैस्तुच्छोऽल्पेनापि दृप्यति ॥७९॥ यतः-"एगेणवि वीहिणा उदरस्स जह दोवि वावडा हत्था । तह अमुणियपरमत्था थेवेणवि उत्तणा हुँति ॥ ८॥” तुष्टः स लाभतस्तस्मादसन्तुष्टश्च लोभतः । कन्यामिवार्कोऽन्यदेशं, वसुवृद्ध्यै ततोऽप्यगात् ॥ ८१॥ तत्रापि लेभे लाभं स, भूयांसं व्यवसायवित् । वाणिज्यनैपुणं प्रायः, साधनं हि धनार्जने ॥८२॥ अखर्वगर्वसोत्कर्षहर्षः स्वकपुरं प्रति । ततः प्रतिनिववृते, भूरिभाण्डभरेण सः | ॥८३॥ सोऽनर्थसार्थपदवी, प्राप्तश्चैकां महाटवीम् । दावानलश्च प्रलयानलवत् प्राज्वलत्तराम् ॥८४॥ तं मेलितुमिवो- ॥१८॥ तालकालवबागुपैच सः। सङ्गतं सङ्गतं यदा, तस्य दावानलस्य च ॥ ८५॥ ततस्तद्भयतस्तूर्ण, हाहाकारपरायणैः । कथञ्चिद्भुतकैः सार्द्ध, जीवनाशं ननाश सः॥८६॥ शकटोक्षाद्यशेषं द्राक, तस्य पश्यत एव तु । बभूव Mw.jainelibrary.org For Private Personal use only In Education inte Page #429 -------------------------------------------------------------------------- ________________ भस्मसात्तस्मात्तपः क्रोधोदयादिव ॥ ८७ ॥ निर्भाग्य एष निद्रव्य, इतीव भृतकैरपि । इतस्ततः स वित्रस्तैर्वि-४ रपि तत्यजे ॥८८॥ वनेचर इवारण्ये, शन्ये शन्येन चेतसा । सम्भ्रमी बम्भ्रमीति स्म, सोऽपि निर्वेदमेदरः ॥ ८९॥ प्रतप्तसप्तरात्रेण, क्षुत्तृडायैः कथञ्चन । विवेश सन्निवेशं स, बम्भ्रम्यन्मत्रिकावतीम् ॥९॥ तन्न च प्रेक्ष्यसौ दैवयोगादेकेन योगिना । प्रकृत्या सानुकम्पेन, सकम्पेन तदर्तितः ॥ ९१ ॥ पृष्ट्वा विज्ञातवृत्तेन, ततस्तेन निजालये । नीत्वाऽशनायैः पित्रेव, स्वपुत्रः पोष्यते स्म सः ॥९२॥ विविधौषधिवैदग्धीलब्धिनाऽथ | कृपाधिना । भूभृन्नितम्बे नीत्वा तं, प्रादश्येका महौषधीः॥ ९३॥ एतां भो ! प्रत्यभिज्ञातां, सम्यक्कुयों अहायधीः । मा मुहः मौषधीवृन्देऽजायूथ इव मुग्धधीः ॥ ९४ ॥ रवौ कृष्णचतुर्दश्यामर्द्धरात्रेऽद्य भो! यथा । छात्रणेच गुरुर्विद्यां, ग्राहयेऽहमिमां त्वया ॥९५॥ योगिनेत्युदिते तेनाप्यभिज्ञानादिना तथा । सा निर्ममे | निर्भमेण, खं पदं द्वावधेयतुः ॥ ९६॥ अतिक्रान्तेऽथ यामिन्या, यामयुग्मे स योगिराट् । विधायास्य शिखाब-10 न्धं, विघ्नबन्धनिबन्धनम् ॥९७॥ अभ्यधान्मम सान्निध्यादविध्यातमना व्रज।दीप्यमानां दीपशिखामिव दृष्टौषधीं च ताम् ॥९८॥ युग्मम् ॥ सा चोपरिष्टाद्वाष्र्येन, धृत्वा दक्षिणमुष्टिना । वाममुष्ट्यात्तशख्याऽधश्छेद्या सद्योऽब्ज-181 नालवत् ॥ १९॥ दृढौषधीमुष्टिबन्धस्त्यक्तान्यप्रतिबन्धधीः । समाश्रयन् सात्त्विकत्वं, पश्चात्काप्यविलोकयन् ॥ २०॥ भयङ्करानगणयन् , रौद्ररूपस्वरादिकान् । तामत्रानय योगीव, मानसे ध्यानसम्पदम् ॥१॥ युग्मम् ॥ विध्यातया तया सिद्धरसेनेव वशे भृशम् । भाविनी वर्णसिद्धिस्ते, भाग्यसिद्धिरिवाङ्गिनी ॥२॥ जातया च POROTaoraemorada8a8009092aeaeraansar Jain Education a nal For Private & Personel Use Only jainelibrary.org Page #430 -------------------------------------------------------------------------- ________________ श्राद्धप्र- तया वत्स!, छाययेवातपो द्रुतम् । विद्रोष्यत्यपमुद्रोऽपि, दारिद्योपद्रवस्तव ॥ ३॥ इति योगिगिरं श्रुत्वा, ३० गाथाति सूत्रम् तात्त्विकी सास्विकाग्रणीः । गत्वा स उक्तविधिना, तां जग्राह महौषधीम् ॥ ४॥ हृष्टश्च धृष्टहत् स्पष्टदृष्टदुष्ट यां अतिविचेष्टितान् । भूतान् प्रभूतान् प्रेतानप्युपेतान् परितोऽधिकम् ॥५॥ महाहहासैकरसान् , राक्षसानप्यसङ्ख्यशः। थिसंविभा॥१८२॥ | शिवादिदुःश्रवरवान् , भैरवानपि भूरिशः ॥६॥ परीषहानिव मुनिः, स सर्वानवहेलयन् । क्रमाव्यावर्त्तमानो गेगुणाक| निःसमानोत्साहसाहसः ॥७॥ द्विधाऽपि विषमां द्रव्यभावाभ्यांभूधरावनीम् । दुर्लङ्घा लङ्घयामास, भव रगुणधर स्थितिमिव व्रती ॥८॥ चतुर्भिः कलापकम् । जितकाशी ततोऽयासीहव्यतो भावतोऽपि सः। समामुवी सुखे १८७-२१७ नैव, यावन्नगरमार्गवत् ॥ ९॥ तावहुर्दैवपर्यस्त, इव स्रस्तोऽद्रिशृङ्गतः । प्रस्तरस्तरसाऽकस्मादेकस्तत्पृष्ठतोऽपतत् 1॥१०॥ तदुद्भवत्खटखटाकारादरात्प्रसारिणा । संभ्रान्तचेताः सहसा, स पश्चात्पर्यलोकयत् ॥ ११॥ तत्क्ष-10 णात्तस्य रुष्टेव, मुष्टेनष्टा महौषधी । स्थिरीस्यात्तादृशं वस्तु, तादृशस्य करे कथम् ? ॥ १२॥ विषण्णः सन् स निःशेषं, तद्गत्वा योगिनो जगौ । योगिनाऽप्येष जगदे, जगदेकहितात्मना ॥१३ ॥ अतुच्छं वत्स! ते सत्त्वमुपक्रमश्च निस्समः । न परं प्राकृतं पुण्यं, तद्विना ते तु निष्फलम्॥१४॥ यतः-"विकटा अट पर्वताटवीस्तर वार्डीन् भज भूपतीनपि । अपि साधय मन्त्रदेवता, नतु सौख्यं सुकृतैर्विनाऽस्ति ते ॥ १५॥" धनार्जने कदाशां तद्वय- ॥१८२॥ पास्योपास्यतां त्वया। सन्तोष एव येन स्यात् , त्रैलोक्येऽप्यतिशायिता ॥१६॥ तेनेत्युक्तोऽपि लोभान्धः, सबभ्राम भुवं भृशम् । वित्तार्थिनां हि चित्तानि, न निर्विन्दन्ति कर्हि चित् ॥ १७॥ स भ्राम्यन् मलयग्राममभिराममुपे Jain Education Ational For Private Personel Use Only jainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ यिवान् । प्रेक्षाञ्चके परिव्राजा, विभ्राजा दम्भविभ्रमैः॥१८॥ पृष्ट्वा ज्ञात्वा च तद्वृत्तं, तेनेत्यूचे स साञ्जसम् ।। व्यपनेष्यामि ते दुःखं, मा विषीद वसीद च ॥ १९॥ सुलहीमहीरुहं रक्तक्षीरं नीरन्ध्रमादरात् । काप्यन्वेषय येनाशु, दारियं द्रावयामि ते ॥२०॥ महोत्साहेन तेनापि, काप्यन्वेषयता सता । सोऽप्यापि कल्पद्रुरिवोपक्रमात्किं न वाप्यते? ॥ २१॥ व्यज्ञापि च परिवाजे, तेन सोऽप्यथ हृष्टहृत् । सिद्धिकृत्सिद्धियोगाहि, तेनामा तत्पदं ययौ ॥ २२॥ ततोऽभिमन्य तं पूर्वसहीतौषधीयुतम् । चारुदारुगणैर्विश्वक, परिव्राट् पर्यवेष्टत | ॥ २३ ॥ कपटैकपटुस्तत्र, ज्वालयामास चानलम् । शिखाबन्धमिषात्तं चाजुहाव निजसन्निधौ ॥ २४ ॥ उपेत्य नीचैर्भूतं तं, ततः स सवलश्छली। केशपाशे दृढं मूर्तीि,धृतवानिव तस्करम् ।।२५॥ ऊर्द्धमुत्क्षिप्य च क्षिप्रं,8 पापात्मा तं हुताशने । आहुतीकुरुते यावच्छागं यज्वेव निघृणः॥२६॥ मार्ये नूनमनार्येणेत्युद्यद्वीयः प्रसह्य सः। RI दुष्कर्मणः खमात्मैव, तावत्तस्मादमूमुचत्॥२७॥युग्मम् । ततस्तो क्रोधविधुरौ, योधाविव सुदुर्धरौ। प्रक्षेसुमन्तर्दहनं, डढौकाते परस्परम् ॥ २८ ॥ दुःसहं कलहं वीक्ष्य, तं तयोः प्रेतयोरिव । पूच्चक्रुरुच्चकैर्गोपा, भयोद्धान्ततया रयात् ॥ २९॥ शुश्राव दुःश्रवं तच्च, तत्रासनमहापुरात् । मृगयामागतःक्ष्माभृत्कुमारः स्फारविक्रमः ॥ ३० ॥ तेज:सारः स सान्वाभिधानः सधनु शरः। दूतं तत्राययौ बुम्बा, क्षमन्ते क्षत्रियाः कथम् ? ॥ ३१ ॥ परिव्राजक| पाशस्य, दुराशस्य दुरात्मताम् । श्रुत्वा गुणधरेणोक्तां, तस्मै चुक्रोध सोऽधिकम् ॥ ३२॥ वह्नाविन्धनसाचक्रे, झटित्युत्पाव्य तं च सः। दुष्टशिक्षा शिष्टरक्षा, रीतिनीतिविदां खलु ॥३३॥ स चाग्निदग्धः समभूद्दिव्यः सौव Jain Education A nal For Private & Personel Use Only INinjainelibrary.org Page #432 -------------------------------------------------------------------------- ________________ श्राम पूरुषः । यद्यथा चिन्त्यतेऽन्यस्मै, तत्तथा स्वयमाप्यते ॥ ३४॥ तस्मादाकस्मिकाल्लाभाशं भूपभुवोऽभवत् ।। ३०गाथातिसूत्रम् 8 आनन्दः कोऽपि यन्माने, त्रैलोक्यमपि सङ्कटम् ॥ ३५ ॥ जुगोप गोपतेः पुत्रस्तत्रैव निधिवच्च तम् । यथा तथा|यां अति कथं तादृग, वस्तु विज्ञःप्रकाशयेत् ॥ ३६॥ किञ्चित्पथ्यदनप्रायं, प्रदाय दयया धनम् । बनीपकमिवाथैनं.थिसंविभा॥१८॥ |विससजोवनीशसूः॥ ३७॥ श्वेव लेहनमात्रेण, तावन्मात्रेण तुष्टिभाका स्थानात्ततः सोऽपि गच्छंस्तुच्छश्चि-1 गे गुणाकन्तामिति व्यधात् ॥ ३८॥ जागर्त्यद्यापि मे भाग्यमभङ्गरमहो! महत् । छुटितोऽस्मि झटित्यस्माद्यस्माद्विकट-शरगुणधर सङ्कटात् ॥ ३९॥ इयद्वित्तमपि प्रापं, स्वयमेवामुनार्पितम् । तत्काप्यद्यापि सुप्रापं, मया नूनं धनं बहु ।। ४०॥ वृत्वं अतः परं निजपुरं, गच्छन्नप्यर्जिताऽस्म्यहम् । ध्रुवमिष्टं धनं दैवेऽनुकूले किं न सिध्यति? ॥४१॥ ध्यायन्निति २१८-२४८ प्रचलितः, खपुरं प्रति दुर्मतिः । एकस्य मन्त्रसिद्धस्य, मिलितश्चान्तराऽध्वनि ॥४२॥ गोष्ठी गरिष्ठां तन्वानः, समं तेन स मन्दधीः । प्रापदुद्यानमेकस्य, सन्निवेशस्य सन्निधौ ॥४३॥ भोजनावसरे तत्र, मन्त्रसिद्धोऽभ्य-18 धत्त तम् । भो भद्र ! भोज्यं तेऽभीष्टं, वद सम्पादयामि किम् ? ॥४४॥ प्रभूतान् सुरभीभूतान् , कपूरैः सिंहकेशरान् । देहि मे देहिकल्पद्रो, मोदकान् मोदकारकान् ॥४५॥ तेनेति शिष्टे हृष्टन, ध्यानमापूर्य सोऽपि तान् । तादृशानानिनाय द्राक्, पूर्व सज्जीकृतानिव ॥४६॥ अविहस्तौ ततस्तो तान्, बुभुजाते यथारुचि । 8॥१८॥ यथाऽऽप्तातिथये दत्त्वा, भुक्तौ रीतिरियं सताम् ॥४७॥ एवं विकाले खण्डायैघुतपूरान् प्रपूरितान् । द्वितीयेऽहि प्रगे सर्पिःशर्करामिश्रपायसम् ॥४८॥ आस्वाद्यानि च सायाहे, हृद्यखाद्यान्यनेकशः । तृतीयेहि पुनः N Jain Education ainelibrary.org For Private Personal Use Only a tional Page #433 -------------------------------------------------------------------------- ________________ प्रातः, शालिदालिघृतादिकम् ॥ ४९॥ सायंदिने च लपनोल्लासिनी लपनश्रियम् ।तुर्ये प्रान्तर्मण्डकाद्यान् , सायं नैकाः सुखादिकाः ॥५०॥ चतुर्भिः कलापकम् ॥ इति प्रतिदिन प्रेक्ष्य, शक्तिं तस्य स विस्मितः । ध्रुवं महानुभावोऽयमिष्टदातेति चिन्तयन् ॥५१॥ छन्दानुवृत्तिप्रणतिश्लाघाविश्रामणादिभिः । दुर्विनीतोऽपि शश्वत्तं, | सिषेवे सुविनीतवत् ॥५२॥ युग्मम् ॥ यतः-“परगुणगहणं छंदानुवत्तणं हिअमकक्कसं वयणं । निश्चमदोस-10 ग्गहणं अमूलमंतं वसीकरणं ॥५३॥” सोऽन्यदा तं मुदा भत्त्यावर्जितं दम्भवर्जितम् । पप्रच्छेह कुतः शक्तिः, कल्पद्रोरिव ते विभो ! ॥ ५४॥ सिद्धोऽप्यभिधे भद्र !, दारिद्योपद्रुतो ह्यहम् । अबम्भ्रमं भुवं द्रव्यसम्भ्रमं | बिभ्रदाशये ॥ ५५ ॥ कृपालुमेकं चैकनालोक्य कापालिकोत्तमम् । प्रणेमिवान् प्रोचिवांश्च, दारिद्र्योपद्रवं निजम् | ॥५६॥ दीनार्त्तवत्सलस्त्यक्तच्छलः सोऽपि कृपावताम् । नेता वेतालमत्रं मे, गुरुस्तत्त्वमिवादिशत् ॥ ५७ ॥ तन्मन्नसाधनाढद्धिरीदृग्मेऽदः पुनः कियत् । कर्ताऽस्मि सर्वसम्पत्ति, स्वपदं प्राप्नुवांस्तु ते॥५८॥ ततः स तुष्टिपुष्टात्मा, सार्द्ध सिद्धेन भृत्यवत् । दिनानि कानिचिन्मार्गे,व्यूढःप्रौढधनाशया॥५९॥ सिद्धोऽन्यदा जगादेतस्तव देशोऽस्ति वामतः । आसन्नोऽहं पुनर्दरं, गन्ता दक्षिणतः सखे ! ॥६०॥ वद तत्सम्पदं सम्पादये ते |भद्र ! कीदृशीम् । ईशोऽहं हन्त ! वित्तस्य, दातुं कोटीरपि स्फुटम् ॥ ६१॥ कोटीभिरप्यसन्तुष्टस्ततो गुण-12|| धरोऽभ्यधात् । तं मन्त्रमेव मे देहि, बीजं यः सर्वसम्पदाम् ॥ ६२ ।। सिद्धः प्रोवाच याचस्व, वर्णकोटिशतान्यपि । महाकष्टकयन्त्रेण, किं मन्त्रेण प्रयोजनम् ? ॥ ६३ ॥ यदेष विषमः प्रोचैः, प्राणसंशयकृन्नृणाम् । चेत्परं SI Jain Educati Orw.jainelibrary.org o For Private Personal Use Only nal IAN Page #434 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् १८४॥ Jain Education सिद्धरसवत्, पुण्याख्यस्यैव सिद्ध्यति ॥ ६४ ॥ छलं खल्पमपि प्राप्य, प्रेतवच्च तनोत्ययम् । महानर्थं मयाऽप्येष | महाकृच्छ्रेण साधितः ॥ ६५ ॥ इत्युक्तोऽप्यमुना दध्यौ, सोऽहंमन्यजनाग्रिमः । तत्किं मया यद्दुः साधमसाधा| रणशक्तिना ? ॥ ६६ ॥ किमन्यं समर्थानां किमगम्यं महाधियाम् । किमपथ्यं दृढानीनां, किमसाध्यं महौजसाम् ॥ ६७ ॥ इत्थं मिथ्याऽभिमानेन पूर्णो गुणधरः कुधीः । बालवद्वयमुचन्नैव, मन्त्रयाच्ञाकदाग्रहम् ॥ ६८ ॥ | ततो दाक्षिण्यनिधिना, विधिना प्रददेऽमुना । तस्मै मन्त्रः स्फुटाम्नायः, सत्यङ्कार इव श्रियाम् ॥ ६९ ॥ कृतार्थमानी तत्प्रात्या, मानी गुणधरस्ततः । सिद्धमापृच्छध गच्छन्तं विवेश देशमात्मनः ॥ ७० ॥ तत्रारामसुसी - मश्रि, सुसीमपुरमीयिवान् । प्रागज्ञातमातुलावासमध्युवास स सादरम् ॥ ७१ ॥ मुदाऽन्येद्युर्मातुलाय, सद्भा| वमभिधाय सः । कृत्वा समग्रसामग्रीमेकाक्येवाकुतोभयः ॥ ७२ ॥ रात्रौ कृष्णचतुर्दश्यां श्मशानस्थानमागमत् । कृतहोमादिकर्मा च मन्त्रं ध्यातुमढौकत ॥ ७३ ॥ युग्मम् ॥ मन्त्रं ध्यायन्नयं सम्यग, योगीन्द्र हव निश्चलः । बिभीषिका भीषणा अप्युन्मिषन्तीर्विषेहिवान् ॥७४॥ सानुमानिव वातौधैर्विनौधैर्विविधैरपि । यावनैव च चुक्षोभ, निःक्षोभः कथमप्यसौ ॥ ७५ ॥ कुलालचक्रवञ्चक्रमत्युचैरेकमेकतः । तावद्धमितुमारेभे, घूघूत्कारौघदारुणम् ॥७६॥ युग्मम् ॥ रौद्र आक्रन्दशब्दञ्चात्युच्चैरुच्छ लितोऽन्यतः । महायन्त्रपीड्यमानजलमानुषभूरिव ॥ ७७ ॥ तदा ताभ्यां व्याकुलस्य, प्राणश्यत्तस्य चेतसः । चैतन्यमिव दुर्दैवादेकं मन्त्रपदं जवात् ॥ ७८ ॥ मुहु| स्तेन चिन्तयताऽप्यधिजग्मे न तत्पदम् । निष्पुण्येनेव गीर्वाणमणिः पाणिपरिच्युतः ॥ ७९ ॥ लब्धच्छलश्च ational ३० गाथाया अतिथिसंविभागे गुणाक रगुणधर वृत्तं २४९-२७९ ॥ १८४॥ w.jainelibrary.org Page #435 -------------------------------------------------------------------------- ________________ Oceaero वेतालः, करालः कालरूपभृत् । सत्त्वेनानेन रे क्लीव !, मां वशीकर्तुमीहसे ? ॥ ८॥ स्वकर्मणः फलं भूक्ष्व, भर्क्सयनिति तं कुधा । लगुडैस्ताडयामास, सस्यमूढकवद्धृशम् ॥ ८१ ॥ युग्मम् ॥ आरारटत्कटुरवैर्भूपीठे च। व्यलोलुठत् । सोऽसासहीन्नारकीव, दुःखं धिम् मन्दभाग्यताम् ॥ ८२॥ भूरिप्रहारसंमूच्र्छन्मूोविच्छाय विग्रहः । कथञ्चिन्मुमुचे तेन, निश्चेष्टीकृत्य काष्ठवत् ॥ ८३ ॥ प्रातस्तन्मातुलस्तत्रान्वेषयंस्तं सशङ्कहृत् । श्मशाने शबवत्प्रेक्ष्य, पतितं प्रविषेदिवान् ॥ ८४ ॥ कृच्छ्रेण प्रगुणीकृत्य, सत्कृत्य च ततः कृती। शून्यचित्तं कथञ्चित्तं, पुरं निन्ये जयस्थलम् ॥ ८५॥ आश्वास्यतैष च प्रीतिप्रतिबन्धविधायिना । गुणाकरेण सुहृदा, सतां तुच्छेऽप्य| हो! कृपा ॥८६॥ गुणाकरस्य सुहृदस्तां समृद्धि तथाऽपि सः । श्रुत्वा दृष्ट्वा च हृदन्तरदन्दह्यत साग्निवत् |॥ ८७॥ अन्येधुर्गोप्यमारोप्य, रैनरं भासुरं रथे । महापुरपुरात्तत्रैयर्नरपतेनराः ॥८८॥ ते च राजानमास्थानस्थास्नुमेवं व्यजिज्ञपत् । अस्माकं स्वामिनः स्वामिस्तेजःसारस्तनूरुहः ॥८९ ॥ रैनरस्तस्य सिद्धोऽभूद्भाग्य-18 योगेन किन्तु सः। खधाग्नि यावदानिन्ये, स्वप्ने तावदुवाच तम् ॥९० ॥ परिव्राजा साधनायारब्धः सिद्धश्च | ते तु भोः । परं गुणाकरस्यैव, गृहे स्थाताऽस्मि सुस्थिरः ॥ ९१ ॥ जयस्थलपुरस्थायी, स च पद्ममहेभ्यभूः। IS कस्तस्माद्भाग्यवानन्यस्तेजस्खीव दिवाकरात् ॥९२॥ पदमस्मादृशानां च, ताहगेवाहति ध्रुवम् । कल्पते कल्पवृ-15 क्षाणां, स्थानं किं नन्दनाद्विना ? ॥९॥ तन्मां नय नयश्रेष्ठ !, श्रेष्ठिनस्तस्य मन्दिरम् । को वा गुणाकरस्थानं, | नेहते स्वहितार्थवित् ॥ ९४ ॥ दिव्योत्त्यैवं व्यक्तयाऽत्र, द्राग नः सार्थेन भूपभूः । तं प्रैषीद्दिव्यवस्तूनां, खेच्छया नमेवं व्यजिलय, रनरं भासद तथाऽपि मा 90808092000000004 Jain Educatio n al Www.jainelibrary.org Page #436 -------------------------------------------------------------------------- ________________ श्राद्धमति० सूत्रम् 1186411 Jain Education | हि गतिस्थिती ॥ ९५ ॥ तन्नाथ ! रैनरः सोऽयं, सद्यस्तस्मै प्रसाद्यताम् । राजार्पितं प्रजानां हि, प्रमाणं दिव्यवस्त्वपि ॥ ९६ ॥ ततो राज्ञा विवेकेन, द्रागाकार्य गुणाकरम् । रैपुमान् प्रददे तस्मै वाचं कोऽत्येति देवतीम् ? ॥९७॥ सोल्लासः सौवमावासमाशु सोऽपि नृपाज्ञया । प्रौढोत्सवैस्तमानीय, तदीयफलमग्रहीत् ॥९८॥ तदा तदासितस्तस्य, सर्वेभ्योऽप्यतिशायिता । निश्चिक्ये सकलैर्विष्णोरि कौस्तुभलाभतः ॥ ९९ ॥ ततस्तद्भाग्यविभवश्लाघाकर्मणि निर्ममे । एकान्तवाद एवोच्चैरपि स्याद्वादवादिभिः ॥ ३०० ॥ द्रुह्यन् गुणधरः किन्तु, खेदाद्वैतं दधत्कुधीः । तदाऽपि यत्तद्विब्रूते, घिगहो ! तस्य सौहृदम् ॥ १ ॥ ततोऽयं दुर्धियां धुर्यो, निर्भाग्यवर्गपुङ्गवः । मिथ्याऽभिमानि माणिक्यमद्रष्टव्यमुखाग्रणीः ॥ २ ॥ वाचाटकोटिमुकुटः समत्सरशिरोमणिः । निर्लज्जजनमूर्द्धन्यो, धृष्टप्रष्ठः खलाग्रिमः ॥ ३ ॥ अधमेभ्योऽधमः कार्य, कोत्तमेभ्यः स उत्तमः । अनयोः सङ्गतं धिग् धिक, शक्रविट्रकीटयोरिव ॥ ४ ॥ इत्यादि सर्वतः सर्वैर्नागरैः स निरन्तरम् । सोपहासं गर्ह्यते स्म, लोकः प्रक | वाग्यतः ॥ ५ ॥ कलापकम् ॥ कृतहत्यादिपाप्मेव, स्वास्यं दर्शयितुं ततः । कस्याप्यशक्तः स व्रीडापीडितोद्विग्नमानसः ॥ ६ ॥ स्वयमेव स्वमुद्वध्य, स्वात्मशत्रुरनात्मवित् । तत्याज दुस्त्यजान् प्राणान्, धिग धिग भववि| डम्बनाम् ॥ ७ ॥ युग्मम् ॥ बभूव तिर्यग्नरकदुःखलक्षखनिश्च सः । अत्रामुत्रापि निर्धर्मः, सौख्यभागी भवे| त्कुतः १ ॥ ८ ॥ ताडगव्यतिकरं दुःखाकरं ज्ञात्वा गुणाकरः । निर्विवेद भवे तत्त्वं धर्ममेव विवेद च ॥ ९ ॥ तत्राथ समवासार्षीद्, धर्महर्षमहर्षिराट् । केवली देवलीढांहिरिव गौतमकेवली ॥ १० ॥ विधिना वन्दनाध tional ३० गाथाया अतिथिसंविभागे गुणाक रगुणधर वृत्तं २९४-३१० ॥१८५॥ jainelibrary.org Page #437 -------------------------------------------------------------------------- ________________ Jain Education 1 र्मदेशनाश्रुतिपूर्वकम् । तमप्राक्षीत् प्राग्भवं खं, सौहृदं च गुणाकरः ॥ ११ ॥ उज्जगार गुरुः सोऽपि, भद्रात्रैव पुरे पुरा । अभूतां भ्रातरौ विष्टः सुविष्टश्चेति वाणिजौ ॥ १२ ॥ सञ्चयैकरतिर्दुष्टमतिर्विष्टस्तयोः पुनः । दुष्प्र | हारादिव जनव्यवहारादपि वसेत् ॥१३॥ सन्मानयति नो जातु, खजनान् दुर्जनानिव । सुखाकुर्यात्परीवारमप्यङ्गार इवैष न ॥ १४ ॥ अमित्रानिव मित्राणि, नैवोपकुरुते कचित् । न चानुकम्पते कापि, दुःस्थितान् सुस्थितानिव ॥ १५ ॥ निर्द्धर्मानिव सद्धर्मान्, दुष्कर्मा नार्चयेत् कचित् । निवारयति भिक्षार्थिप्रवेशमपि वेश्मनि ॥ १६ ॥ नाङ्गभोगेऽपि सोद्योगः, सदाहारेऽप्यपस्पृहः । सदैव दैवहतकः, कुचेल मलिनाङ्गकः ॥ १७॥ हील्यमानः स्वकजनैस्तर्ज्यमानश्च सज्जनैः । निन्द्यमानः स्थूललक्षैर्हस्यमानश्च भोगिभिः ॥ १८ ॥ वित्ते सत्यपि सौख्यानां, निमित्ते नित्यनिःखवत् । दुःखैकमयं समयं निर्भाग्यो गमयत्ययम् ॥ १९ ॥ शिष्टप्रष्ठः सुविष्टस्तु, सुसन्तुष्टविशिष्टधीः । | सदा सदाचारपरः, परेषामुपकारकृत् ॥ २० ॥ अर्थिप्रार्थितकल्पद्रुरनल्पगुणभूषणः । सौदर्येऽपि तयोरेव, भेदोऽभून्मणिलेष्टुवत् ॥ २१ ॥ यतः - " अक्कसुरहीण खीरं कक्कररयणाई पत्थरा दोवि । एरंडकप्पतरुणो रुक्खा पुण अंतरं गरुअं ॥ २२ ॥” तौ मिथः प्रीतिकलितौ, मिलितौ तिष्ठतोऽनिशम् । छायातपाविव परं, प्रकृतिं न व्यतीयतुः ॥ २३ ॥ एकोऽन्यदा सुविष्टस्यावासमासन्न सिद्धिकः । तपखी पावयामास, मासक्षपणपारणे ॥ २४ ॥ अहो ! अभ्रं विना वृष्टिरहो ! पुष्पं विना फलम् । यद्वेष जङ्गमं तीर्थमागमन्मम सद्मनि ॥ २५ ॥ इत्युच्चैर्भावनां सोऽन्तर्भावयन् खं च पावयन् । अष्टौ विशिष्टान् शिष्टात्मा, प्रासुकान् मोदकान् ददौ ॥ २६॥ स कोऽपि पर tional jainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ श्राद्धप्र- मानन्दस्तदा तेनान्वभूयत । जाने यस्योपमाने स्याद्विश्वस्यापि दरिद्रता ॥ २७ ॥.वित्तादित्रिकयोगोऽस्य, ३०गाथाति०सूत्रम् भाग्ययोगेन कोऽप्ययम् । सर्वसिद्धिप्रदस्त्रधा, सिद्धियोग इवाभवत् ॥ २८॥ यतः-“केसिंचि होइ चित्तं वित्तं | यां अति अन्नेसिमुभयमन्नेसिं। चित्तं वित्तं पत्तं तिन्निवि केसिंचि धन्नाणं ॥ २९॥" बद्धं भोगफलं किञ्चित्तदानीं तेनथिसंविभा॥१८६॥ निस्तुलम् । सुपात्रदानकृत्यं हि, सत्यङ्कारः सुखश्रियाः ॥ ३०॥ निकृष्टचेता विष्टस्तु, प्रेताविष्ट इव स्वयम् । गे गुणाक| हसित्वा किञ्चिदित्यूचे, वचः खोचितमुच्चकैः ॥ ३१॥ अहो! अखण्डपाखण्डैः, पाषण्ड्याखण्डलायितैः । पर- रगुणधर वेश्मानि मुष्यन्ते, धृत्तैरिव वृथा कथम् ? ॥३२॥ इदं हि भस्मनिहतं, प्रवाहेमूत्रितं किल । एषां दत्तेन दानेन, कि वृत्तं 18| फलं खव्ययात्परम् ॥ ३३ ॥ बबन्धे तीव्रबन्धेन, तेनैवं वदताऽसता। घोरं दुष्कर्म तत्ताहग , यद्भक्त्यैव स वेदिता ३३१-३४१ 18611॥ ३४ ॥ तस्याभूदशुभायैव, मुनरपि समागमः । दृशोरान्ध्याय घूकस्य, सहस्रांशोरिवोदयः ॥ ३५ ॥ भिक्षु भिक्षामथादाय, यावद्याति निजं पदम् । तावत्पृष्ठगतस्तत्त्वं, सुविष्टः पृष्टवानमुम् ॥ ३६॥ ऋषिराह महीं | भाग!, निषिद्धा हि महात्मनाम् । गोचरैकाग्रचर्यायां, स्थित्वा धर्मकथाप्रथा ॥ ३७॥ तस्मादपाश्रये तत्त्वं, श्रोतव्यं समये त्वया । समये सोऽपि तत्रैत्य, नत्वा किं तत्त्वमित्यवक ॥३८॥ साधुरप्यभ्यधात्तत्त्वं, धर्म एव द्विधा च सः । साधुधर्मश्राद्धधर्मभेदादाद्यस्तु दुष्करः ॥ ३९॥ द्वितीयः सुकरः सोऽपि, सम्यक्त्वगुणपूर्वकः । द्वादश T ॥१८६॥ व्रतरूपः सन् , यथाशक्ति विधीयते ॥४०॥ इत्यादि विस्तरात्मोक्ते, श्राद्धधर्मे महर्षिणा । सदा स दानैकरुचिरुवाच वचनं यथा ॥४१॥ व्रतेभ्यो द्वादशभ्योऽपि, सुकरं द्वादशं व्रतम् । तन्मया नियमान्नित्यं, पाल्यं तद्यो eceneseseseserterieces Jain Educat onal For Private Personel Use Only O jainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ 1.सू.३२ सम्भवे ॥ ४२ ॥ धन्यस्त्वं यस्य धर्मे धीः, साधुनेत्युपबृंहितः । ततः प्रमुदितः प्राप, स मन्दिरमुदारहृत् ॥ ४३ ॥ | तदारभ्य स साधुभ्यः, साधुधीः संभवेऽन्वहम् । भुङ्क्ते भक्त्या प्रदायैव, सतां प्रोक्तं हि नान्यथा ॥ ४४ ॥ एवं त्रिवर्गसामग्री समग्रीकृत नृस्थितिः । चिरमायुः प्रपूर्य खं, मृतः स सुखमृत्युना ॥ ४५ ॥ प्रापोत्तरकुरुक्षेत्रे, | क्षेत्रेऽनुत्तरसम्पदाम् । युग लित्वं त्रिपल्यापुरतुल्याद्भुतभाग्यभाक् ॥ ४६ ॥ दशप्रकार कल्पद्रुकल्पितानल्पकल्पि तः । ततोऽसौ धर्ममाहात्म्यात्सौधर्मस्वर्गमागमत् ॥ ४७ ॥ चित्रं तत्र त्रिदशत्वं, त्रिदशस्त्रीनिषेवितः । पल्थमेकं सुसौख्यैकदशोऽप्यनुवभूव सः ॥ ४८ ॥ ततयुत्वा पुरेऽत्रैव, देवकी पद्मदेवयोः । तनयस्त्वमभूर्भूरि भाग्य प्राकृतपुण्यतः ॥ ४९ ॥ यत्त्वया प्रागू यतीन्द्राय, प्रादायि मोदकाष्टकम् । तेनाजनिष्ट सत्कन्याखर्णकोट्यष्टकादि | ते ॥ ५० ॥ यत्त्वयाऽतिथिसंभागवतं स्वीकृत्य नित्यशः । पालितं तेन नित्यर्द्धि:, प्राप्तः सौवर्णपूरुषः ॥ ५१ विष्टस्तु दुष्टधीः साधुदाननिन्दाविधानतः । काले कालगतो जज्ञे, कुक्कुरः पाप्मिठक्करः ॥५२॥ तद्वेश्मैव स पूर्व | स्यादभ्यासाद्भोगिवन्निधिः । प्रसह्य परिगृह्यास्थात्, केनाप्यकृतसत्कृतिः ॥ ५३॥ स कृच्छ्रजीवितः कीटभक्षित! | क्षतवान् मृतः । दृक्करालो बिडालोऽभूत्, तस्मिन्नेव च वेश्मनि ॥ ५४॥ आहारयन् रसवतीं, नानारसवतीं रसात् ॥ सोऽन्यदा सूपकारेण, कृच्छ्रमारेण मारितः ॥ ५५ ॥ तेनाथ जातं मातङ्गजन्मन्याजन्मदुःखिनि । कृत्वा च जीवहिंसादि, मृत्वाऽऽये नरके गतम् ॥ ५६ ॥ चतुष्पल्यां दुःखखानौ, स तस्मिंस्तिमिवद्दवे । कथञ्चिद् गमयामास, हा ! प्राग्दुष्कर्मदुष्टताम् ॥ ५७ ॥ तत उद्धृत्य तज्जीवः, किश्चिद्दैवानुभावतः । धनञ्जयस्य धनिनः, सृनुर्गुणघ ational Page #440 -------------------------------------------------------------------------- ________________ श्रार्द्धप्रति० सूत्रम् ॥ १८७॥ रोऽजनि ॥ ५८ ॥ प्राचीनप्रेमतस्तेन, सत्रा मैत्र्यभवत्तव । प्रीतिद्विषादयः प्रायः, प्राग्भवाभ्यासवासजाः ॥५९॥ निनिन्द मुनिदानं यन्निदानं सोऽखिलश्रियाम् । तेन तस्य भृशं क्लेशेऽप्यासीन्न श्रीः कथञ्चन ॥ ६० ॥ दुःखानि दुःसहान्येवं, प्रत्युत प्राप्तवांश्च सः । नामापि शर्मणां कुत्र, पूर्वं ह्यकृतधर्मणाम् ? ॥ ६१ ॥ निन्दाऽन्यदपि निर्दिश्य, निषिद्धाऽनेककुः खकृत् । अनन्तदुःखकृत्प्रोच्चैर्धर्ममुद्दिश्य किं पुनः १ ||६२ || द्वेषकानेष दिद्वेष, यद्धर्मे प्राग्भवे ततः । द्वेष्योऽभूदत्र सर्वेषां फलं बीजानुसारि यत् ॥ ६३ ॥ प्राग्दुष्कर्ममहावात्यावर्त्तनाद्यापि पोतवत् । वीतपारं स संसारपारावारं चिरं भ्रमी ॥ ६४ ॥ एवं पूर्वभवं स्वस्य, सुहृदश्च निशम्य सः । सुबुद्धिः प्रतिबुद्धात्मा, धर्म एव धियं ददौ ॥ ६५ ॥ ततः सर्वा स सौवर्णैः खर्णाद्रिभिरिवापरैः । अलञ्चक्रेऽर्हद्विहारैस्तारैरिव दिवं भुवम् || ६६ || दुःस्या अवस्था दुःस्थानामृणार्त्तानामृणानि च । आकाश कुसुमौपम्यं, दानिना तेन निन्यिरे ॥ ६७ ॥ मात्रातीतास्तीर्थयात्रा, विधाय विधिना पुनः । सङ्घाधिपत्यमत्यन्तदुर्लभं लभते स्म सः ॥ ६८ ॥ सप्तक्षेत्र्यां सौववित्तं, वापं वापमपापधीः । साफल्यं सम्पदोऽवाप, धर्मिकौटुम्बिकाग्रणीः ॥ ६९ ॥ आराध्यैवं गृहिधर्म, | सुचिरं शुचिरङ्गभाग । समये समयज्ञोऽसौ, यतिधर्ममुपाददे ॥ ७० ॥ तमप्याराध्य दुःसाधं, निराबाधं विषय | सः । गतवानच्युतखर्ग, च्युतश्च शिवमीयिवान् ॥ ७१ ॥ वृत्तं निशम्येति वयस्ययोर्डयोः, शुभाशुभोत्कृष्टफलासिगर्भितम् | भो भाववन्तोऽतिथिसंविभागसते यतध्वं यदि वः शिवस्पृहा ॥ ३७२ ॥ ॥ इति द्वादशवते गुणाकरगुणधराख्यानम् ॥ Jain Educationtional exte ३० गाथा यामतिथिसं०गु णाकरगु णधरवृत्तं ३४२-३७२ ॥ १८७॥ w.jainelibrary.org Page #441 -------------------------------------------------------------------------- ________________ अथास्यातिथि संविभागव्रतस्य न केवलमेत एव प्रदर्शितरूपा अतिचारा निन्दार्हाः किन्त्वन्येऽपि सन्तीत्याहसुहिए अदुहिए अ जा मे अस्संजयसु अणुकम्पा । रागेण व दोसेण व तं निंदे तं च गरिहामि ॥ ३१ ॥ 'सुहिए' इति साधुष्विति विशेष्यमनुत्तमपि संविभागवत प्रस्तावाद्ध्याहार्य, ततः साधुषु कीदृशेषु ?सुष्ठु हितं ज्ञानादित्रयं येषां ते सुहितास्तेषु पुनः कथम्भूतेषु ? - 'दुःखितेषु' रोगेण तपसा वा ग्लानीभृतेषु उपधिर - हितेषु च पुनः कीदृक्षु ? न स्वयं स्वच्छन्देन यता- उद्यता अस्वयतास्तेषु गुर्वाज्ञयैव विहरत्वित्यर्थः, या मया कृताऽनुकम्पा - कृपाऽन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, यथोक्तम्- “आयरिअअणुकम्पाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपणाए अब्बुच्छित्ती कया तित्थे ॥ १ ॥ " 'रागेण' | स्वजन मिश्रादिप्रेम्णा न तु गुणवत्त्वबुद्ध्या, तथा 'द्वेषेण' इह द्वेषः - साधुनिन्दाख्यो यथा धनधान्यादिरहिता ज्ञातिजन परित्यक्ताः क्षुधार्त्ताः सर्वथा निर्गतिका अमी उपष्टम्भाही इत्येवं निन्दापूर्व याऽनुकम्पा साऽपि निन्दैव अशुभदीर्घायुष्क हेतुत्वात्, यदागमः- “तहारूवं समणं वा माहणं वा संजयविरयपडियपञ्चकवायपावकम्मं हीलित्ता निंदित्ता खिंसिता गरहित्ता अवमनित्ता अमणुन्नेणं अपीइकारगेणं असणपाणखाहमसाइमेणं | पडिलभित्ता असुहदीहाउअत्ताए कम्मं पगरे "न्ति, यद्वा सुखितेषु दुःखितेषु या असंयतेषु पार्श्वस्थादिषु शेषं Jain Educatmational Page #442 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥१८८॥ Jain Education तथैव परं द्वेषेण "दगपाणं पुष्पफलं अणेसणिज्जं" इत्यादितद्गतदोषदर्शनान्मत्सरेण, अथवा असंयतेषु षडू दि धजीववधकेषु कुलिङ्गिषु रागेण एकदेशग्राम गोत्रोत्पत्यादिप्रीत्या द्वेषेण-जिनप्रवचनप्रत्यनीकता दिदर्शनोत्थेन, ननु प्रवचन प्रत्यनीकादेर्दानमेव कुतः ?, उच्यते, तद्भक्तभूपत्यादिभयात्, तदेवंविधं दानं निन्दामि गर्हे च, यत्पु | नरौचित्येन दीनादीनां दानं तदप्यनुकम्पादानं, यतः - "कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । | यद्दीयते कृपार्थमनुकम्पा तद्भवेद्दानम् ॥ १ ॥” समर्थदेहस्यापि प्रार्थनाकारिणो दरिद्रप्रायत्वाद्दानं अनुकम्पा - दानं तच्च न निन्दार्ह, जिनेन्द्रैरपि वार्षिकदानावसरे तस्य दर्शितत्वात् उक्तञ्च - "इयं मोक्षफले दाने, पात्रापात्रविचारणा । दद्यादानं तु सर्वज्ञैः, कुत्रापि न निषिध्यते ॥ १॥” तथा “दानं यत्प्रथमोपकारिणि न तन्यासः स एवायते, दीने याचनभूल्यमेव दयिते तत्किं न रागाश्रयात् ? । पात्रे यत्फलविस्तरप्रियतया तद्वार्धुषीकं न किं, तद्दानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते ॥ १ ॥ " इत्येकत्रिंशगाथार्थः ॥ ३१ ॥ अधुना साधुसंविभागं प्रतीत्य कृत्याकरणप्रतिक्रमणायाह सासु संविभागो न कओ तवचरणकरणजुत्ते । संते फासुअदाणे तं निंदे तं च गरिहामि ॥ ३२ ॥ 'साहू' इति, तपो - बाह्यान्तररूपं द्वादशधा, यतः- “अनशन १ मौनोदर्यं २ वृत्तेः सङ्क्षेपणं ३ रसत्यागः ४ ॥ कायक्लेशः ५ संलीनतेति ६ बाह्यं तपः प्रोक्तम् ॥ १॥ प्रायश्चित्तध्याने २ वैयावृत्त्य ३ विनया ४ वधोत्सर्गः ५ । स्वाध्याय ६ इति तपः पद्मकारमाभ्यन्तरं भवति ॥ २ ॥” तपोविशेषव्याख्यादि मत्कृतार्थकौमुद्या ज्ञेयं, चरणं ३१ गाथायां दानातिचाराः ॥१८८॥ Page #443 -------------------------------------------------------------------------- ________________ Jain Educat सप्ततिभेदं यतः - " वय ५ समणधम्म १० संजम १७ बेआवच्चं च १० वंभगुत्तीओ ९ । नाणाइतिअं ३ तव १२ कोहनिग्गहाई ४ चरणमे ॥ १ ॥ " तत्र श्रमणधर्मो दशधा, यतः- “खंती १ अज्जव २ मद्दव ३ मुत्ती ४ तव ५ संजमे अ ६ बोद्धवे । सचं ७ सोअं ८ आकिंचणं च ९ बंभं च १० जइधम्मो ॥ १ ॥" 'मुक्ति'त्ति मुक्ति: निर्लोभता 'सोअ'त्ति शौचं संयमं प्रति निरुपलेपता, सा चादत्तादान परिहाररूपा, लोभात्तों हि परधनं जिघृक्षन् | संयमं मलिनयति, लौकिका अध्याहुः - "सर्वेषामपि शौचानामर्थशौचं परं स्मृतम् । योऽर्थेषु शुचिः स शुचिर्न | मृद्वारिशुचिः शुचिः ॥ १॥” संयमः सप्तदशधा, यतः - " पञ्चाश्रवाद्विरमणं ५ पञ्चेन्द्रियनिग्रहः १० कषायजयः १४ । दण्डयविरति १७ चेति संयमः सप्तदशभेदः ॥ १ ॥” यद्वा - " पुढवि १ दग २ अगणि ३ मारुअ ४ वणस्सइ ५ वितिचउपणिदि ९ अज्जीवे १० । पेहो ११ पेह १२ पमजण १३ परिठवण १४ मणो १५ वई १६ काए १७ ॥ १ ॥" व्याख्या - पृथिव्यादिनवविधजीवानां रक्षेति नवधा, अजीवसंयमः सत्त्वोपघात हेतूनां पुस्तकादीनामग्रहणरूपः, यतः - " जइ तेसिं जीवाणं तत्थगयाणं तु सोणिअं हुज्जा । पीलिज्जते धणिअं गलिज्जतं अक्खरे | फुसि ॥ १ ॥” दुष्षमादोषात्प्रज्ञाबलहीन शिष्यानुग्रहार्थं यतनया प्रतिलेखनाप्रमार्जनापूर्वं ग्रहणरूपो वा १०, प्रेक्षासंयमः प्रत्युपेक्ष्य प्रमार्ण्य च स्थित्यादिकरणम् ११, उपेक्षासंयमः सीदतां संयतानां चिन्ता असं यतानां तु न१२, | प्रमार्जनासंयमः सागारिके सति रजोहरणेन पदोरप्रमार्जनं (असति तु प्रमार्जनं) १३, परिष्ठापना संयमस्त्याज्यस्य | विधिना त्याग : १४, मनसो द्रोहाभिमानेष्यादिभ्यो निवृत्तिः धर्मध्यानादिषु च प्रवृत्तिर्मनः संयमः १५, वाचो national Page #444 -------------------------------------------------------------------------- ________________ श्राद्धप्र-हिंस्रपरुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्ति कसंयमः१६, कायस्य धावनवल्गनादिभ्यो निवृत्तिः शुभ-% ३२गाथाति०सूत्रम् क्रियासु च प्रवृत्तिः कायसंयमः १७, एवं सप्तदशप्रकारः प्राणिदयारूपः संयमः। वैयावृत्यं दशधा, यतः- या तपश्च"आयरिअ१ उवज्झाए २ थेर ३ तवस्सी४ गिलाण ५ सेहे अ६ साहम्मिअ ७ कुल ८ गण ९ संघसंगयंश रणकरण॥१८॥ तमिह कायचं १० ॥१॥” ब्रह्मगुप्तयो नव प्रागुक्ताः, शेषाश्चरणभेदाः सुगमाः। करणमपि सप्ततिभेदं, यतः वर्णनं | "पिंडविसोही ४ समिई ५ भावण १२ पडिमा य १२ इंदिअनिरोहो ५। पडिलेहण २५ गुत्तीओ३ अभिग्गहा १४ चेव करणं तु ॥१॥" तत्र पिण्डविशुद्धिश्चतुर्दा, यत:-"पिंडं १ सिजं२ वत्थं च ३, चउत्थं पायमेव य४॥ अकप्पिन इच्छिज्जा, पडिगाहिज कप्पिअं॥१॥" भावना द्वादश, यतः-"पढमं अणिचभावं १ असरणयं २ एगयं च ३ अन्नत्तं ४ । संसार ५ मसुइअंचिअ६विविहं लोगस्सहावं च ॥१॥ कम्मस्स आसवं ८ संवरं च ९ निजरण १० मुत्तमे अ गुणे ११ । जिणसासणंमि बोहिं च दुल्लहं १२ चिंतए मइमं ॥२॥" प्रतिमा द्वादश, यतः-"मासाई सत्ता पढमा ८ विअ ९तइअ १० सत्तराइदिणा । अहराइ ११ एगराइअ १२ भिक्खूपडिमाण बारसगं ॥१॥” एतद्व्याख्या आवश्यकवृत्त्यादे या। प्रतिलेखनाः पञ्चविंशतिः, यतः-"दिपिडिले-1% हएगा १ पप्फोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा नव नव २५ इअ पुत्तिपणवीसा ॥१॥” अभिग्रहाश्चत्वारो द्रव्य १ क्षेत्र २ काल ३ भाव ४ भेदात्, शेषाः करणभेदाः कण्ठ्याः , एतेन मूलोत्तरगुणाः प्रद-12 र्शिताः, एवं तपश्चरणकरणयुक्तेषु साधुषु सति प्रासुकदाने देयदानयोरभेदोपचारादुपलक्षणत्वाच प्रासुकैषणी ॥१२॥ Jain Education a l For Private & Personel Use Only jainelibrary.org Page #445 -------------------------------------------------------------------------- ________________ यदेयद्व्ये सति यत्संविभागोन कृतस्तन्निन्दामि गहें चेत्यन्वयः, इह च चरणमध्ये तपसः सङ्घहे सत्यपि पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थ, यत्परमार्षम्-"कडाणं कम्माणं पुश्विं दुञ्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो नत्थि अवेइत्ता, तवसा वा झोसइत्ता” इति द्वात्रिंशगाथार्थः ॥ ३२॥ ॥ इतिश्रीतपागच्छनायकपरमगुरुश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरमूरिविनेयोपाध्यायश्रीरत्नशेखरगणिविरचितायां श्राद्धप्रतिक्रमणमूत्रवृत्तौ शिक्षावताधिकारश्चतुर्थः ॥४॥ श्री॥ एवं द्वादशवतातिचारान् प्रतिक्रम्य संलेखनातिचारान् परिजिहीर्घस्तदभवने प्रार्थनामाहइहलोए परलोए जीविअमरणे अ आससपओगे। पंचविहो अइआरोमा मज्झं हुज मरणंते ॥३३॥ । 'इहलोए' इति,आशंसाप्रयोग इति सर्वन्न योज्यं, प्रतिक्रामकमाश्रित्येहलोको-मनुष्यलोकस्तत्राशंसा-अभिलाषः प्रेत्य मानुषः स्यां राजा वा श्रेष्ठी वेत्यादिरूपस्तस्याः प्रयोगो-व्यापार इहलोकाशंसाप्रयोगः १, परलोकोदेवभवादिस्ततो देवो देवेन्द्रो वा भवेयमित्यादि परलोकाशंसाप्रयोगः २, तथा कश्चित्कृतानशनः प्रतिदिनं नानानगरग्रामसमागच्छदतुच्छश्रीसङ्कविधीयमाननिःसमानमहोत्सवपरम्परानिरीक्षणादनेकनागरिकलोकपारम्भितनृत्यकलाकौशल समुद्भूतप्रभूतशोभानिभालनान्मृदुमृदङ्गरणद्वेणुवीणापटुपटहप्रमुखसुखकारिवाद्यमाननानावाद्यवृन्दनिनादाकर्णनादहम्पूर्विकापूर्वकविवेकिजननिकरनिरन्तरक्रियमाणव्यतीतप्रमाणवस्त्रमाल्यादिसत्का Jain Education For Private & Personel Use Only Panjainelibrary.org Page #446 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति० सूत्रम् ॥ १९०॥ रसन्मान वन्दनाद्यवलोकनात्सुविहितगीतार्थयतिप्रारब्धश्री सिद्धान्तपुस्तकवाचनादिवहुमानाविर्भावनाद्भूयोभूयः सम्भूयभूयस्तरधार्मिकधुरीणप्रवीण साधर्मिक श्रेणिप्रणीयमानसद्गुणोपबृंहणाश्रवणाचैवं मन्यते यदुत प्रतिपन्नानशनस्यापि मम जीवितं सुचिरं श्रेयो यतो मामुद्दिश्यैवंविधा समृद्धिरिति जीविताशंसाप्रयोगः ३, तथा कश्चित् कर्कशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावात् क्षुदाद्यान्तों वा चिन्तयति-कदा म्रियेऽहमिति मरणाशंसाप्रयोगः४, चशब्दात्कामभोगाशंसाप्रयोगः, तत्र कामौ - शब्दरूपे भोगा - गन्धरसस्पर्शास्तेषामाशंसाप्रयोगो यथा ममास्य तपसः प्रभावात् प्रेत्य रूपसौभाग्यादि भूयात् ५ एष पञ्चविधोऽतिचारो मा मम भूयान्मरणान्ते चरमोच्छ्रासमपि यावदित्यर्थः उपलक्षणं चैतत् तेन सर्वस्मिन्नपि धर्मानुष्ठाने ऐहलौकिकी पारलौकिकी वा सर्वथाऽप्याशंसा वर्जनीया, यत्सूत्रं - "नो इहलोगट्टयाए आधारमहिट्टिजा नो परलोगट्टयाए आयारमहिद्विजा नो किन्तिवण्णसहसिलोगट्टयाए आधारमहिद्विजा नन्नत्थ आरिहंतेहिं हेहिं आयारमहिट्टिज्जा । " तथा "आशंसया विनिर्मुक्तोऽनुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥ १ ॥” आशंसां कुर्वाणो हि प्रकृष्टधर्माराधकोऽपि हीनमेव फलं लभते, धर्मस्य चिन्तामणेरिवाशंसारूपतुच्छमूल्येन विक्रीतत्वात्, आह च"सीलवयाई जो बहुफलाई हंतॄण सुक्खमहिलसह । धिइदुब्बलो तवस्सी कोडीए कागिणिं किणइ ॥ १॥" अ एव निदानान्यद्भिः सर्वधा निषिद्धानि तानि च नव, यथाऽऽह - "निव १ सिट्ठि २ इत्थि ३ पुरिसे ४ परपविआरे अ ५ सपविआरे अ ६ । अप्परयसुर ७ दरिद्दे ८ सड्ढे ९ हुजा नव निआणा ॥ १ ॥ " व्याख्या - कश्चित्साध्वा ३३गाथायां संलेखनातिचा. राः नवनि दानानि ॥१९०॥ Page #447 -------------------------------------------------------------------------- ________________ Jain Educati दिर्निदानं कुर्यात् देवाः केन साक्षाद् दृष्टाः ? इमे राजान एव देवास्ततो यद्यस्ति तपोऽनुष्ठानादीनां फलं तदाऽहं राजा भवेयं, स खर्गे गतयुत्वा राज्यं लभते नतु सम्यक्त्वादिधर्मं, एवं दुर्लभबोधिः स्यात् १, एवं बहुचिन्ता बहुव्यापारा राजानस्ततः श्रेष्ठ्यादिकुले भवेयं २, पुमान् बहुव्यापारः सङ्ग्रामादिदुष्करकारी चेति स्त्रीत्वमाशास्ते ३, एवं स्त्री नित्यं पराधीना पराभवपदं चेति पुंस्त्वम् ४, अशुभा नृभोगास्ततो ये देवा अन्यं देवं देवीं वा | आत्मानं वा देवदेवीरूपं विकुर्व्य प्रविचरन्ति तथाऽहमपि स्याम् ५, आत्मानमेव देवीरूपं विकुर्व्य ये प्रविच - रन्ति तथा स्यां ६, निर्विण्णकामभोगत्वाद् यत्र न प्रविचारणा तत्र स्यां स ततयुतः सम्यगदर्शनं लभते, नतु देशविरत्यादि ७, तत एवात्मा मे सुनिस्तारः स्यादिति दरिद्रः स्यां स खर्गादागतो दरिद्रीभूय प्रव्रजत्यपि न तु सिध्यति ८, एवं श्राद्धत्वं साध्विति श्राद्धः स्यां स सर्वविरतिं नाप्नोति ९, सौभाग्यादिनिदाना| न्यपि नवखेतेष्वेवान्तर्भाव्यानि, निदानकृच्च प्राग्भवाराद्वप्रकृष्टधर्माऽपि प्रायो नरकादिदुर्गतिदुःखभागी स्यात् | सप्तमपृथिवीप्राप्तसु भूमब्रह्मदत्तादिवत्, तदुक्तं- "सुबहुंपि तवं चिन्नं सुदीहमवि पालिअं सुसामन्नं । तो काऊण निआणं मुहाइ हारिति अत्ताणं ॥ १ ॥ उहंगामी रामा केसव सवेवि जं अहोगामी । तत्थवि निआण कारण| मओ अ मइमं इमे वज्जे ॥ २ ॥” इति त्रयस्त्रिंशगाथार्थः ॥ ३३ ॥ उक्ताः संलेखनातिचाराः, तपोवीर्याचारयो| रतिचारास्तु "जो मे वयाइआरो" इति द्वितीयगाथायां चशब्दसूचितत्वेन सामान्यतः प्राक् प्रतिक्रान्ताः, विशे national Page #448 -------------------------------------------------------------------------- ________________ श्राद्धप्र- षतस्त्वल्पवक्तव्यत्वादिना नोक्ताः, एवं ज्ञानाद्याचारपञ्चकमाश्रित्य चतुर्विशशतातिचाराणां श्रावकं प्रति81३४गाथातिसूत्रम् प्रतिक्रमणमुक्तम् , अथ सर्वेऽप्यतीचारा मनोवाकाययोगसम्भवा अतस्तांस्तरेव प्रतिक्रामन्नाह यां योगप्र |तिक्रमणं ॥१९॥ कारण काइअस्सा पडिक्कमे वाइअस्स वायाए। मणसा माणसिअस्सा सवस्स वयाइआरस्स॥ ३४॥ _ 'कारणेति कायेन च वधादिकारिणा कृतः कायिकस्तस्य, आषत्वादत्र दीर्घः, कायेन-गुरुदत्ततपःकायोत्सर्गा-19 द्यनुष्ठानपरेण देहेन हत्यादिस्वपातकस्मृत्यवधिनिषिद्धसर्वाहारषण्मासीकायोत्सर्गसिद्धदृढप्रहारिवत् १ तथा वाचा-सहसाऽभ्याख्यानदानादिरूपया कृतो वाचिकस्तस्य वाचैव मिथ्यादुष्कृतभणनादिलक्षणया श्रीगौतमवत् || यथाऽनशनस्थानन्दश्राद्धेन पूर्वाद्यब्धित्रये योजनपञ्चशतीमुदीच्यां त्वाहिमाचलादृर्द्धमासौधर्मकल्पादधो रत्न-11 प्रभायां आ लोलुपान्ममावधिरुत्पेदे इत्युक्तः, सहसा श्रीगौतमेनोक्तं-गृहस्थस्येयान् अवधिन स्यादतोऽस्य स्थानस्यालोचय, आनन्दोऽप्यूचे-सद्भावोक्तौ किमालोचना स्यात् ?, नो चेद् यूयमेवालोचयत, ततःस साशङ्कः 18|श्रीवीरं पृष्ट्वाऽऽलोच्यादन् क्षमयामास, एवं वाचिकस्य वाचा २, तथा मनसा देवतत्त्वादौ शङ्कादिकालुष्येण 8 कृतो मानसिकस्तस्य मनसा-हा दुष्कृतमित्यात्मनिन्दापरेण, मनसैवार्जितसप्तमनरकयोग्यकर्मक्षणान्तरोत्पन्नकेवलप्रसन्नचन्द्रराजर्षिवत् २, "तुः पुनरर्थे” इत्युक्तं श्रीअकलङ्कदेवमूरिकृतवृत्तौ तेन "माणसिअस्स उ” इति पाठः संभाव्यते, पाठान्तरं वा तत्, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति योगः, पञ्चम्यर्थेऽत्र षष्ठी, ततः कायेन ॥१९॥ Jain Education For Private Personal Use Only S r.jainelibrary.org Page #449 -------------------------------------------------------------------------- ________________ Jain Education I कायिकाद् वाचा वाचिकात् मनसा मानसिकात् सर्वस्माद्वतातीचारान्निवर्त्तेऽहमित्यर्थः पठन्ति च - "मनसा मानसं कर्म, वचसा वाचिकं तथा । कायेन कायिकं तद्वन्निस्तरन्ति मनीषिणः ॥ १ ॥” इति चतुस्त्रिंशगाथा - र्थः ॥ ३४ ॥ सामान्येन योगत्रयं प्रतिक्रम्य विशेषतस्तदेव प्रतिक्रमितुमाह वंदणवयसिक्खागारवेसु सन्नाकसायदंडे | गुत्तीसु अ समिईसु जो अइआरोय तं निंदे ॥ ३५ ॥ 'वंदणे'ति वन्दनं-चैत्यवन्दनं गुरुवन्दनं च तत्राद्यं द्रव्यतः पालकस्य भावतः शम्बस्य, द्वितीयं द्रव्यतो वीर| कस्य भावतः श्रीकृष्णस्य, दशत्रिकादिचतुःसप्तत्यधिकद्विसहस्रीमितद्वाररूपञ्श्चैत्यवन्दना विधिर्द्विनवत्यधिकचतु:शतीद्वाररूपो गुरुवन्दनविधिश्व भाष्यादेरभ्यूः, तथा व्रतानि - अणुव्रतादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, शिक्षा ग्रहणासेवनरूपा द्वेधा, तत्र ग्रहणशिक्षा सामायिकादिसूत्रार्थग्रहणरूपा, यदागम:- "सावगस्स जहनेणं अष्पवयणमायाओ उक्कोसेणं छज्जीविणिआ, मुत्तओऽवि अत्थओऽवि, पिंडेसणज्झयणं न सुप्तओ अत्थओ पुण उल्लावेणं सुणइ "न्ति १, आसेवनशिक्षा तु नमस्कारेण विबोध इत्यादि दिनकृत्यलक्षणा २, गौरवजि-जात्यादिसदस्यानान्यष्टौ यतः - "जाइ १ कुल २ व ३ बल ४ सुअ ५ तब ६ लाभे ७ सरिव ८ अट्ठमयमन्तो । एआई चित्र बंधन असुहाइ बहुं च संसारे ॥ १ ॥ " मेतार्यहरिकेशियलमरीच्यादयोऽत्र ज्ञातानि, यद्वा त्रीणि गौरवाणि ऋद्धि १ रस २ सात ३ गौरवमेदात्, तत्र प्रभूतधनस्यजनादिभिर्वकरणद्विगौरवं इहैव लाघवाय v.jainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ श्राद्धप्र यथा दशार्णभद्रस्य सर्वपरमा श्रीवीरं विवंदिषोः १, रसेषु-मधुरान्नपानादिषु गाय रसगौरवं महादोषाय | ३५गाथातिसूत्रम् यथा मथुरामङ्वाचार्यादेः, स हि बहुश्रुतो रसलौल्यान्नित्यवासी मृत्वा पुरनिर्द्धमने यक्षोऽजनि २, मृदुश-शयां वन्दन. प्यासनादीन्द्रियार्थासक्तिः सातगौरवं दुर्गतिपाताय यथा शशिराजादे, स हि देहलालनकरसस्तृतीयनरकं तशिक्षा॥१९२॥ गतः ३, ततो वन्दनं च व्रतानि चेत्यादि द्वन्दस्तेषु, तथा सञ्ज्ञा-आहार १ भय २ मैथुन ३ परिग्रह ४ रूपाश्च- गौरवसं. तस्रो दश वा पञ्चदश षोडश वा प्रोक्ताः श्रुते, तत्र दशसञ्ज्ञा यथा-'आहार १ भय २ परिग्गह ३ मेहण ४ाज्ञाकषायसतह कोह ५ माण ६ माया य७।लोभ ८ लोगो ९ हसन्ना १० दसभेआ सवजीवाणं ॥१॥” एता दशापि द्वीन्द्रि-दण्डप्रति. ६ यादीनां प्रायः प्रतीताः, एकेन्द्रियाणां तु भाव्यते-तत्राहारसञ्ज्ञा वनस्पतीनां जलाहारत्वात् १, भयसञ्ज्ञा & छेदार्थमुपस्थिते सूत्रधारादौ वृक्षाणां कम्पदर्शनात्सङ्कोचनिकायाश्च भयेन सङ्कचनात् २, परिग्रहसञ्ज्ञा वल्लीभिवृक्षादीनां वेष्टनात् ३, मैथुनसञ्ज्ञा कुरुबकाशोकादीनामङ्गनाऽऽलिङ्गनपादप्रहारादिभिः पुष्पोद्गमात्, ऊचुश्च"कुरुबयतरुणो फुलंति जत्थ आलिंगणेण(णाणि) तरुणीणं शतरुणिपयोहरतुट्ठा असोअतरुणोवि विअसंति२॥१॥ तरुणीमइरागंधेण तोसिआ केसरावि कुसुमंति। चंपयतरुणो फुलंति सुराहि जलदोहलेहिंच ४२॥विअसंति तिलयतरुणो तरुणिकडक्खेहि पडिहया जत्थ ५। फुल्लंति विरहरुक्खा सोऊणं पंचमुग्गारं६॥३॥" पारदस्थापि ॥१९॥ सशृङ्गाराङ्गनाताम्बूलरसस्पर्श कूपाद्वहिः समन्तादुत्प्लवनादिश्रवणान्मैथुनसञ्ज्ञा संभवति, क्रोधसञ्ज्ञा पादे || |लग्ने कोकनदस्य कन्दो हुङ्कारान् मुञ्चति ५, मानसज्ञा मयि सत्यां किं लोकदुःखमिति मानाद्रुदन्तीनामौषधी dedeseccceicercercercerseneceserceroen Jain Education For Private Personel Use Only Page #451 -------------------------------------------------------------------------- ________________ बिन्दन् श्रवति यतस्तया वया सुवर्णसिद्धिः स्यात् ६, मायासज्ञा वल्ली फलानि पत्रैराच्छादयति ७, लोभसज्ञा बिल्वपलाशादयो मूलादि निधानोपरि क्षिपन्ति ८, लोकसञ्ज्ञा कमलानि रात्री करवाणि तु दिवा सङ्कचन्ति ९, ओघसञ्ज्ञा वल्ली मार्ग त्यक्त्वा वृतिवृक्षाद्यारोहति १० । पञ्चदश सञ्ज्ञा यथा-"आहार १ भय २५ परिग्गह ३ मेहुण ४ सुह ५ दुक्ख ६ मोह ७ वितिगिच्छा ८ तह कोह ९माण १० माया ११ लोभे १२ सोगे अ१३ धम्मो १४ घे १५॥१॥” एता एव लोकसज्ञया सह षोडश, तद्व्याख्या चाचाराङ्गवृत्त्यन्तर्गता यथाआहारसञ्ज्ञा-आहाराभिलाषः, सा च तेजसशरीरनामकर्मोदयादसातोदयाच भवति १, भयसञ्ज्ञा त्रास-10 रूपा २, परिग्रहसञ्ज्ञा-मूछोरूपा ३, मैथुनसज्ञा-ख्यादिवेदोदयरूपा, एतास्तिस्रो मोहनीयोदयात् ४ सुखदु:खसखे सातासातानुभवरूपे वेदनीयोदयजे ६, मोहसज्ञा-मिथ्यादर्शनरूपा मोहोदयात् ७, विचिकित्सासज्ञा-चित्तविकृतिरूपा मोहोदयाज्ञानावरणीयोदयाच ८, क्रोधसञ्ज्ञा अप्रीतिरूपा ९मानसञ्ज्ञा-गर्वरूपा १० मायासज्ञा वक्रतारूपा ११, लोभञ्ज्ञा गृद्धिरूपा १२, शोकसज्ञा-विप्रलापवैमनस्यरूपा १३, एताः पञ्च मोहोदयजाः, लोकसञ्ज्ञा स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा-"न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः | विप्रा देवाः, काकाः पितामहाः, बहिणां पक्षवातेन गर्भ" इत्येवमादिका ज्ञानावरणक्षयोपशमान्मोहोदयाच भवन्ति १४, धर्मसञ्ज्ञा-क्षमाद्यासेवनरूपा १५, ओघसञ्ज्ञा-वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणीयादिकर्म1क्षयोपशमोत्था द्रष्टव्या १६॥ तथा कषः-संसारस्तस्यायो-लाभो येभ्यस्ते कषायाः क्रोधमानमायालोभलक्षणा, भा.प्र.सू.३३ For Private Personal Use Only ANw.jainelibrary.org Page #452 -------------------------------------------------------------------------- ________________ | दण्डप्रति. तदुक्तं-"कम्मं कसं भवो वा कसमाओ सिंजओ कसायाउ । संसारकारणाणं मूलं कोहाइणो ते अ॥१॥" |३५गाथाश्राद्धप्र चत्वारोऽपि ते प्रत्येकमनन्तानुबन्धिनोऽप्रत्याख्यानाः प्रत्याख्यानावरणाः सञ्जलनाश्चेति षोडश तद्भेदाः, एषांश ति०सूत्रम् यां वन्दनस्वरूपं चैवमाहु:-"जाजीव १ वरिस २ चउमास ३ पक्खगा ४ नरय १तिरिअ २ नर ३ अमरा ४। सम्मा १ व्रतशिक्षा॥१९॥ 12 गौरवसं&णु २ सबविरई ३ अहखायचरित्त ४ घायकरा ॥१॥ जलरेणु २ पुढवि ३ पचयराई ४ सरिसो चउविहो । ज्ञाकषायकोहो । तिणिसलया १ कट्ठ २ द्विअ ३ सेलत्थंभोवमो ४ माणो ॥२॥ मायावलेहि १ गोमुत्ति २ मिंढसिंग ३| |घणवंसमूल ४ समा। लोहो हलिद्द १ खंजण २ कद्दम ३ किमिराग ४ सामाणो ॥३॥” ननु यदि संज्वलनादयः क्रमेण देवऋतिर्यगनरकगतिहेतवस्तत्कथं सङ्गमादयो नित्यानन्तोदयिनोऽपि स्वर्ग श्रेणिकादयस्तु द्वितीयकषायोदयिनोऽपि नरकं जग्मुः ?, सत्यम् , एतेऽनन्तानुबन्धिक्रोधादयः षोडशापि यथाखं चतुश्चतूरूपत्वाच्चतुःषष्टिर्भवन्ति, यथाऽनन्तानुबन्धी क्रोधोऽनन्तानुबन्धिक्रोधप्रतिरूपोऽत्यन्ततीव्रतमत्वात्, अनन्तानुबन्धी क्रोधोऽप्रत्या-18 ख्यानावरणक्रोधप्रतिरूपः किश्चिन्मन्दत्वात् , तथा स एव प्रत्याख्यानावरणक्रोधप्रतिरूपो मन्दत्वात् , स एव च संज्वलनक्रोधप्रतिरूपो मन्दतरत्वात् , एवमप्रत्याख्यानक्रोधादयोऽपि प्रत्येकमनन्तानुबन्धिक्रोधादिप्रतिरूपतया ॥१९॥ चतुर्दो वाच्याः, एवं क्रोधः षोडशधा, एवं मानादयोऽपि प्रत्येकं षोडशधा वाच्याः, तदेवं कषायाश्चतुःषष्टिः, ततः सङ्गमकादयोऽनन्तानुबन्धिभिरपि संज्वलनप्रतिरूपैः खर्ग श्रेणिकादयस्त्वप्रत्याख्यानैरप्यनन्तानुबन्धितुल्यनेरक जग्मुः, एते च सर्वथा परिहार्याः, यतः-"जं अजिअं चरितं देसूणाएवि पुचकोडीए । तंपि कसाइयमित्तो For Private 3 Personal Use Only rotjainelibrary.org Page #453 -------------------------------------------------------------------------- ________________ हारेइ नरो मुहुत्तेणं ॥१॥ उदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं एत्थ कसायाणं कसायसंली|णया एसा ॥२॥ तत्तमिणं सारमिणं दुवालसंगीइ एस परमत्थो। जं भवभमणसहाया इमे कसाया चइजति ॥ ३ ॥ जं अइदुक्खं लोए जं च सुहं उत्तमं तिहुअणंमि । तं जाण कसायाणं वुड्डिक्खयहेउअं सत्वं ॥ ४॥” परेऽप्यूचिरे-“यत्क्रोधयुक्तो जपति, यजुहोति यदर्चति । तत्सर्व स्रवते तस्माद्भिन्नकुम्भादिवोदकम् ॥१॥” क्रोधे करटोत्करटयोआतं-तौ महर्षी पुरनिर्द्धमने वर्षाचतुर्मासी कायोत्सर्ग स्थिती, तदाशातनाभिया पुरान्तवृष्टयभा|वाजनैराक्रुष्टौ क्रुद्धौ पाहतु:-'वर्ष मेघ !कुणालायां, दिनानि दश पञ्च च । मुशल [युग] प्रमाणधाराभिर्यथा रात्री तथा दिवा ॥१॥” तथैव जाते पुराद्यपद्रवान्नरकं गतौ। माने वर्ष कायोत्सर्गस्थबाहुबल्यादिः मायायां श्रीमल्लिः लोभे सोमादित्यश्रेष्ठी प्रियकपुत्रमपि वञ्चयित्वा रात्रौ श्मशानादधः कोटिनिधि सङ्गोप्य कथञ्चिद्गृहप्राप्तो | नूनमियता स केनाप्यात्तो भावीत्यत्यन्तायैव दाहज्वराक्रान्तो मृतो दृग्विषोऽहिर्जातस्तन्निधौ, एवमेकैकोऽ| प्यनर्थहेतुः किं पुनः समुदिताः, तथा दण्ड्यते धर्मधनापहारेण प्राणी यैस्ते दण्डा-अशुभमनोवाकायरूपाः मनोदण्डे ज्ञात-श्रीगौतमनियमितः सुश्राद्धो द्वारास्फलनोत्थस्वभार्याभालव्रणाल् तत्रैव कृमीभूतः १, वाकायदण्डयोलौकिकमहर्षिाधं प्रति सम्यग्मृगगत्युक्त्या नरकं गतः कौशिकः २, प्रागजापालत्वे यूकाशलाप्रोत-18 नात् भवशतं निर्मन्तुत्वेऽपि शूलाक्षिप्तो माण्डव्यश्च ३, माया १ निदान २ मिथ्यादर्शन ३ शल्यरूपा वा त्रयो दण्डास्तेषु, तथा गुप्तिष्वशुभमनोवाकाययोगनिरोधरूपासु तिसृषु, तथा ईः १ भाषा २ एषणा ३ आदाननि Jain Educatio 6ि2 n al For Private & Personel Use Only Oww.jainelibrary.org Page #454 -------------------------------------------------------------------------- ________________ श्राद्धप ति०सूत्रम् ॥१९४॥ क्षेपण ४ पारिष्ठापनिकासु ५ पञ्चसु समितिषु चशब्दात्सम्यक्त्वप्रतिमाद्यशेषधर्मकृत्यपरिग्रहः, एतेषु निषि-18|३६गाथा. द्धकरणादिना योऽतिचारस्तकं निन्दामीति पञ्चत्रिंशगाथार्थः ॥ ३५॥ नन्वेवं सर्वेऽप्यतिचाराः सामान्येनयां सापेक्षव्यक्त्या च प्रतिक्रान्ताः परं पुनर्गृहस्थः षट्कायारम्भादिपापेष्वेव प्रवर्तते इति निरन्तरबहुलदुष्कर्मबन्धका- वादल्पो लुष्यसम्भवात्कथं नाम तस्य शुद्धिर्गजस्लानन्यायस्यैव भवनादित्याशङ्कायां सम्यग्दर्शनमहिमानं दर्शयन् || बन्धः प्रत्युत्तरमाहसम्मदिट्टी जीवो जइविहु पावं समायरइ किंचि । अप्पो सि होइ बंधो जेण न निद्धंधसं कुणइ ॥३६॥ सम्यग्-अविपरीता दृष्टिः बोधो यस्य स सम्यग्दृष्टिर्जीवः, 'यद्यपि' कथञ्चिदनिर्वाहात् 'पाप' कृष्याद्यारम्भ समाचरति १ "किञ्चित्' निर्वाहमात्रं, हुशब्दस्तथापीत्यर्थे अव्ययानामनेकार्थत्वात् , ततस्तथाऽप्यल्प:प्रथमगुणस्थानत्रयापेक्षया स्तोकः 'सित्ति तस्य श्रावकस्य भवति बन्धो ज्ञानावरणादिकर्मणामिति शेषः, हेतुमाह-येन कारणेन 'निढुंधसं' निर्दयमिति क्रियाविशेषणं, 'निद्धंधसे त्ति पाठे तु 'निद्धन्धसः' निःशूकः सन्न कुरुते, जीवदयामूलसम्यग्धोपलम्भेन सर्वकृत्येषु यतनापूर्वमेव प्रवर्तनात्, अत एव ोकस्मिन्नपि कृत्ये निर्दयत्वसदयत्वाभ्यां षड्विधलेश्यारूपपरिणामविशेषेण बढेवान्तरमागमे जम्बूखादकग्रामवधकदृष्टान्ताभ्यामभिहितं, तचैवम्-"जह जंबुपायवेगो सुपक्कफलभारनमिअसाहग्गो। दिहो छहिं पुरिसेहिं ते बिंती जंबु भक्खेमो ॥१९४॥ For Private Personal Use Only an Eduen Page #455 -------------------------------------------------------------------------- ________________ ॥१॥ कह पुण ते बिंतेगो आरुहमाणाण जीअसंदेहो। तो छिदिऊण मूला पाडिउं ताणि भक्खेमो ॥२॥ बीआह किमम्हाणं तरुणा छिन्नेण अइमहंतेणं? छिंदह महल्लसाहा तइओ बेई पसाहाओ ॥३॥ गुच्छे चउत्थ ओ पुण पंचमओ बेइ गिण्हह फलाइं । छट्ठो अबेइ पडिआ एए चिय खायहा चित्तुं ॥४॥ दिटुंतस्सोवणओ छिंदह मूलाओ बेइ जो एवं । सो वइ किण्हाए ? साहमहल्ला य नीलाए २ ॥५॥ हवइ पसाहा काऊ ३ गुच्छा तेऊ ४ फला य पम्हा य ५। पडिआ य सुक्कलेसा ६ अहवा अन्नं उदाहरणं ॥६॥ गामवहत्थं चोरा विणिग्गया एगु बेइ घाएह । जं पिच्छह तं सवं दुपयं च चउप्पयं वावि? ॥७॥ बीओ.माणुस २ पुरिसोतईअओ ३ साउहे चउत्थो अ४ । पंचमओ जुज्झंते ५ छट्टो पुण तत्थिमं भणइ ॥८॥ इकं ता हरह धणं बीअं मारेह मा कुणह18 एवं । धणहरणमेव कुबह ६ उवसंहारो इमो तेसिं ॥९॥ सत्वे मारेहत्ति अ वट्टइ सो किण्हलेसपरिणामे । एवं% कमेण सेसा जा चरिमो सुक्कलेसाए ॥१०॥” इति षत्रिंशगाथार्थः ॥३॥ ननु स्तोकस्यापि विषस्य विषमा % गति रित्यल्पोऽपि बन्धः संसारस्यैव हेतुरित्याशङ्कयाह तंपिहु सपडिक्कमणं सप्परिआवं सउत्तरगुणं च। खिप्पं उवसामेई वाहिव सुसिक्खिओ विजो ॥३७॥ 81 ISI 'तंपिहु सेति तदपि यत्सम्यग्दृष्टिना कृतमल्पं पापं सह प्रतिक्रमणेन षड्विधावश्यकलक्षणेन वर्तत इति || सप्रतिक्रमणं, सपरितापं-हा विरूपं कृतमिति पश्चात्तापसहितं, पकारस्य द्वित्वमार्षत्वात् , 'सप्पडिआर'मिति Jain Education na Mujainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति०सूत्रम् ॥ १९५॥ Jain Educatio पाठे सप्रतिचारं, प्रतिचारः - प्रतिचारणा - लाभार्थिवणिग्वदायव्ययतोलनया प्रवृत्तिः, तदाह - " कह कह करेमि | कह मा करेमि कह कह कयं बहुकयं मे । जो हिअइ संपसारं करेइ सो अइकरेइ हिअं ॥ १ ॥” सोत्तरगुणं च| गुरूपदिष्टप्रायश्चित्तचरणान्वितं 'क्षिप्रं' शीघ्रं श्रावकः 'उपशमयति' निष्प्रतापं करोति क्षपयति वा, हुशब्दोऽत्र एवार्थे तत उपशमयत्येवेत्यर्थः, अत्र दृष्टान्तमाह - 'व्याधिमिव' साध्यरोगं कासश्वासज्वरादिकं यथा सुशि| क्षितो - रोगनिदानचिकित्सादिकुशलो वैद्यो वमनविरेचनलङ्घननिवातशयनादिनोपशमयतीति सप्तत्रिंशगाथार्थः ॥ ३७ ॥ दृष्टान्तान्तरेण पूर्वोक्तमेव स्पष्टयति 1 जहा विसं कुट्टगयं, मंतमूलविसारया । विज्जा हणंति मंतेहिं, तो तं हवइ निविसं ॥ ३८ ॥ 'जहा वी 'ति, विषं द्विधा स्थावरं जङ्गमं च, स्थावरं द्रुमादीनां जङ्गमं वृश्चिकसर्पादीनां ततो यथा विषं | 'कोष्ठगतं' उदरगतं व्याप्तशरीरमित्यर्थः मन्त्रा - गारुडादयो मूलानि त्रपुष्यादीनां, अनेन तत्राद्यपि सूचितं, तेषु | विशारदा-गुर्वाम्नायाभ्यासादिना दृष्टप्रत्ययाः 'वैद्याः' मन्त्रवादिनः 'घ्नन्ति' नाशयन्ति मन्त्रैस्ततस्तत्पात्रं निर्विषं भवति, यद्यप्यसौ विषार्त्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमवबुध्यते तथाऽप्यचिन्त्यो मणिमत्रौषधीनां प्रभाव | इति तदक्षरश्रवणेनापि तस्य गुणः संपनीपद्यते, यथा हि स्थविरापुत्रस्य हंसस्य दुष्टादिष्टस्य निश्चेष्टस्य मात्रिकैस्त्यक्तस्य शोकार्त्तयजनन्या मुहुर्मुहुर्हस ! हंस ! इति पुत्रनामग्रहणपूर्व रात्रौ नानाविलापकरणे हंसेति ational ३७गाथायां प्रतिक्र| मणादेरुपशमः पाप स्य ३८ गाथायां मंत्रविषदृष्टा न्तः ॥ १९५॥ ww.jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ caeeeeeeeeeeeeeeeeeeeeecececece |गारुडमन्त्रबीजाक्षरश्रवणादेव सर्वाङ्गविषव्यपगमादि, यथा वाऽज्ञातगुणोऽप्यग्निः प्रत्यासन्नो बालस्य शीतं व्यपनयति, जलं वा पीतं तृष्णां मुष्णाति, इक्षुगुडादिर्वा तस्य सुस्वादुतां तुष्टिं च पुष्णाति, एवं मतिमान्द्या-19 दिना सूत्राणां सम्यगर्थानवगमेऽपि प्रतिक्रामकस्य कर्मक्षयः स्यादितिभावः, लघुस्तवेऽप्यवादि-"दृष्ट्वा सम्भ्रम-19 कारि वस्तु सहसा ऐऐ इति व्याहृतं, येनाकूतवशादपीह वरदे ! बिन्दं विनाऽप्यक्षरम् । तस्यापि ध्रुवमेव देवि! तरसा जाते तवानुग्रहे, वाचः सूक्तिमुधारसद्रवमुचो निर्यान्ति वक्रोदरात ॥१॥” लोकेऽपि श्रूयते कश्चित् केनचित् पृष्टः-आम्राणि लास्यसि राजादनानि वेति, तेनोक्तम्-आम्राणि न राजादनानि, (आंबा ना रायण) एवं लोकभाषयाऽन्यार्थेऽपि नारायणनामग्रहणात्तस्य राज्यादिमहाफलमभूत्, इत्यष्टत्रिंशश्लोकार्थः ॥ ३८ ॥% दार्टान्तिकं योजयति| एवं अविहं कम्मं, रागदोससमजिअं । आलोअंतो अनिंदंतो, खिप्पं हणइ सुसावओ ॥३९॥ | | 'एव'मिति, एवमष्टविधं-ज्ञानावरणीय १ दर्शनावरणीय २ वेदनीय ३ मोहनीय ४ आयु ५ नाम ६ गोत्र - शविघ्न ८ भेदभिन्नं कर्म रागद्वेषसमर्जितं गुरुपाचे आलोचयनात्मसमक्षं निन्दंश्च क्षिप्रं हन्ति-जीवप्रदेशेभ्यो वियोजयति सुश्रावकः, प्रमादादयोऽपि कर्मवन्धहेतवो भवन्ति रागद्वेषयोस्तूपादानं प्राधान्यख्यापनार्थे, IS यतः-"नेहन्भंगिअतणुणो रेणूए दिज्झए जहा देहं । रागहोसाउलमाणसम्मि तह कम्मबंधोवि ॥१॥” सुश्रावक इत्यत्र सुशब्दः पूजाथे, स च षट्स्थानयुक्तभावश्रावकत्वस्य सूचको, यत:-"कयवयकम्मो १ तह सीलव च२ Jain Education tona For Private & Personel Use Only Y w.jainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ श्राद्धप्रति० सूत्रम् ॥१९६॥ गुणवं च ३ उज्जुववहारी ४ । गुरुसुस्सूसो ५ पवयणकुसलो ६ खलु भावओ सहो ॥ १ ॥" इत्ये कोनचत्वारिंश्लोकार्थः ॥ ३९ ॥ एनमेवार्थं सविशेषमाह पावोवि मस्सो आलोइअनिंदिअ गुरुसगासे । होइ अइरेगलहुओ ओहरिअभरुव भारवहो ४० 'कयपावो' इति पायति-शोषयति पुण्यं पाशयति वा गुण्डयति जीववस्त्रमिति पापं द्व्यशीतिसङ्ख्याशुभकर्मप्रकृतिरूपं तद्धेतुकं हिंसाऽनृताद्यपि पापं ततः कृतजीववधादिपापोऽपि 'मनुष्यः' पुमान् स्त्री नपुंसको वा न तु तिर्यग्देवादि, मनुष्याणामेव प्रतिक्रमणयोग्यत्वात्, 'आलोचितनिन्दितः सम्यकृतालोचननिन्दाविधिःक ? इत्याह- 'गुरुसकाशे' गुरोः समीपे, अगुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणायामालोचनायां शुद्ध्यभावात्, यतः - "अग्गीओ न विआणइ सोहिं चरणस्स देह-ऊणऽहिअं । तो अप्पाणं आलोअगं च पाडेइ संसारे ॥ १ ॥ " स्वयं च तीव्रतपसाऽपि न शुद्धिर्यथेतोऽशीतितमचतुर्विंशतौ नृपेष्टपुत्री चतुरिकामृतधवाऽन्त्यार्हदीक्षिता लक्षणार्या चटकयुग्मरतं दृष्ट्वा दध्यौ अर्हता किमेतन्नानुमतम् ?, अवेदोऽसौ वा ? इत्यादि, हियाऽनालोचितं तच्छुद्ध्यै दश वर्षाणि विकृतिवर्ज षष्ठाष्टमाद्यैद्वै चणकैद्वे षोडश मासक्षपणैविंशतिमाचामाम्लैः, एवं ५० वर्षतपस्तपनेऽप्युग्रदुःखाऽसङ्ख्यभवैः पद्मनाभतीर्थे सेत्स्यति, तदुक्तम्- "ससल्लो जइवि कट्टुग्गं, घोरं वीरं तवं चरे । दिवं वाससहस्सं तु, तओवि तं तस्स निष्फलं ॥ १ ॥ जह कुसलोविहु विज्जो अन्नस्स कहेइ अप्पणो ३९-४० गाथयोः अष्टकर्म नाशः प्र तिक्रमणभू तभारवहदृष्टान्तश्च ॥१९६॥ Page #459 -------------------------------------------------------------------------- ________________ वाहिं । एवं जाणतस्सवि सल्लद्धरणं परसगासे ॥२॥ अक्खंडिअचारित्तो वयगहणाओ अ जो अ गीअत्थो तस्स सगासे दसणवयगहणं सोहिकरणं च ॥३॥ सल्लद्धरणनिमित्तं गीअस्सऽन्नेसणा उ उक्कोसा। जोअणसयाई सत्त उ बारस वरिसाइं कायवा ॥४॥ आलोअणापरिणओ सम्मं संपट्टिओ गुरुसगासे । जइ अंतरावि | कालं करिज आराहगो तहवि ॥५॥ लज्जाइ गारवेणं बहुस्सुअमएण वावि दुचरिअं । जो न कहेइ गुरूणं नहु सो आराहओ भणिओ॥६॥जह बालो जंपंतो कजमकजं च उज्जुअंभणइ । तं तह आलोइज्जा मायामयविप्पमुक्को अ॥७॥ संवेगपरं चित्तं काऊणं तेहिं २ मुत्तेहिं । सल्लाहुद्धरणविवागदंसगाईहिं आलोए ॥८॥18 मायाइदोसरहिओ पइसमयं वड्डमाणसंवेगो । आलोइज्ज अकजं न पुणो काहिंति निच्छयओ॥९॥” नृपानी-18 तमात्स्यिकमल्लाहनानीतफलहिमल्लौ सम्यगनुक्तोक्तघातव्यथो मृतसन्मानितावत्र ज्ञातं, ततः सद्गुरुसमक्षं व्यक्त्यैवालोचयितव्यं, गुरुणाऽप्यालोचकस्तथा प्रोत्साह्यो यथा सम्यगालोचयति, रोगाद्यवस्थायां गुरोरप्राप्ती | तु सिद्धादिसमक्षमालोचयतोऽपि शुद्धिः स्यात्, रथमुशलसङ्घामान्तर्घातजर्जरवरुणस्येव सौधर्म गतस्यैकावतारिणः, ततः किम् ? इत्याह-भवत्यतिरेकलघुकः पापभारापगमादतिशयेन लघुभूत इत्यर्थः, क इव ?-अपहृतभर इव भारवाहः, यथा धान्येन्धनलोहादिभारवाहकः शीर्षस्कन्धपृष्ठेभ्यस्तद्भारावतारणानन्तरमात्मानमतिश येन लघुकं मन्यते तथा श्रावकोऽप्यालोचितनिन्दिताखिलपापः, यतः-"लहु १ आल्हाईजणणं २ अप्पपरनिवित्ति ३ अज्जवं ४ सोही ५। दुक्करकरणं ६ आढा ७निसल्लत्तं च ८ सोहीगुणा ॥१॥" दुष्करं च मासक्षपणा THELHI Jain Education a l For Private & Personel Use Only Olainelibrary.org Page #460 -------------------------------------------------------------------------- ________________ श्राद्धप्र- दिभ्योऽपि सम्यगालोचनं, लक्षणार्यादेरिव, अत एवास्याभ्यन्तरतपोभेदत्वं, यदुक्तं निशीथचूर्णी-"तं न दुक्कर | ४०गाथाति-सूत्रम् || पडिसेविजह, तं दृक्करं जं सम्मं आलोइजह"त्ति, शल्यं च महानाय, यतः-"नवि तं सत्थं व विसं व|| वृत्तौ आ |दुप्पउत्तो व कुणइ वेआलो । जंतं व दुप्पउत्तं सप्पो व पमायओ कुद्धो॥२॥कुणइ भावसल्लं अणुद्धिअंगालोचनावि॥१९७॥ इत्थ सबदुहमूलं । दुल्लहबोहीअत्तं अणंतसंसारियत्तं च ॥३॥ अप्पंपि भावसल्लं अणुद्धिअं रायवणिअतणए-1|धिः तद्गुहिं । जायं कडुअविवागं किं पुण बहुआई पावाइं ॥४॥" 'अप्पं ति अल्पं पूर्वभवे प्रव्रज्यानन्तरं स्वजायासाध्वी-18 णाश्च ४१ सानुरागावलोकनमात्रं 'रायवणिअतणएहिं ति क्रमादाकुमारेलापुत्राभ्यां 'कडुअ'त्ति धर्मविच्युतिनीचकुला-1 गाथायांप्रगमनादि "निट्ठविअपावपंका सम्मं आलोइउं गुरुसगासे । पत्ता अणंतसत्ता सासयसुक्खं अणाबाहं ॥४॥"| तिक्रमणा| यथा खभगिन्यां खस्वामिपत्न्यामासक्तः स्वामिराज्यच्छलग्रहणद्रोहादिकृच्चन्द्रशेखरनृपः सम्यगालोच्य प्रव्रज्य 81 न्मोक्षः सिद्धस्तत्सम्बन्धो विधिकौमुद्यन्तर्गतशुकराजकथातो ज्ञेयः, गुरुदत्तं प्रायश्चित्तं च सम्यग् वोढव्यं, उक्तं |चालोचनापश्चाशके-"आलोअणासुदाणे लिंगमिणं बिंति मुणिअसमयत्था। पच्छित्तकरणमुचिअं अकरणयं |चेव दोसाणं ॥१॥ पक्खिअचाउम्मासे आलोअण निअमसो उदायवा । गहणं अभिग्गहाण य पुचग्गहिए|8|॥१९७॥ |निवेएउं ॥२॥” इति चत्वारिंशगाथार्थ ॥४॥ सम्प्रति प्रतिक्रमणस्य मोक्षफलप्रापणद्वारेणापि माहात्म्यमाह आवस्सएण एएण सावओ जइवि बहुरओ होइ । दुक्खाणमंतकिरिअं काही अचिरेण कालेण ४१ Jan Education intema na For Private Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ 'आवस्से 'ति, श्रावको यद्यपि बहुरजाः - बहुबध्यमानकर्मा बहुरतो वा विविधसावद्यारम्भासक्तस्तथाऽपीत्यध्याहारादावश्यकेन- अवश्यंकर्त्तव्येन एतेनेति- सामायिक १ चतुर्विंशतिस्तव २ वन्दनक ३ प्रतिक्रमण ४कायोत्सर्ग ५ प्रत्याख्यान ६ रूपेण षड्विधभावावश्यकेन न तु दन्तधावनादिद्रव्यावश्यकेन 'दुःखानां' शारीराणां मानसानां च 'अन्तक्रियां' क्षयं करोति 'अचिरेण' स्तोकेनैव कालेन तद्भवादिनाऽपीति संटङ्कः, इह च यद्यपि दुःखानामन्तक्रियाया अनन्तरहेतुर्यथाऽऽख्यातचारित्रं, तल्लाभे एवान्तक्रियाभावात्, तथाऽपि परम्परा हेतुरिदमपि जायते, अयमर्थ:- यतिवृत्तदौहृदरूपेण सामायिकाद्यावश्यकेनाभ्यस्यमानेन सात्मीकृत्य सर्वविरतिं तदाराधनतस्तद्भवेऽपि श्रावकस्य मोक्षः स्यात्, सामायिकाद्यावश्यकेनैव वा गृहिणोऽपि भावविशुद्ध्या भरतचक्रथादेरिव | केवलोत्पत्तिः संभवति, श्रूयन्ते च सामायिकादिपदमात्रादप्यनन्ताः सिद्धाः, पठन्त्यपि - "जोगे २ जिणसासमि दुक्खक्खयं परंजंता । इक्विक्कमि अनंता वहता केवल पत्ता ॥ १ ॥" इत्येकचत्वारिंशगाथार्थः ॥ ४१ ॥ अथ | मनोवाक्काय प्रवृत्तीनामतिसूक्ष्मत्वादिन्द्रिययानां चातिचपलत्वात् जीवस्य चातिप्रमादबहुलत्वात्कियन्तोऽप| राधाः स्मृतिपथमायान्ति?, आलोचनाहश्च सर्वे, यद्भगवद्वचः - " पायच्छित्तस्स ठाणाई संखाईआई गोअमा ! अणालोइअं तु इक्कंपि ससलं मरणं मरइ " अतो विस्मृतातिचारं सामान्येन प्रतिक्रमितुमाह आलोअणा बहुविहानय संभरिआ पडिकमणकाले । मूलगुण उत्तरगुणे तं निंदे तं च गरिहामि ४२ Jain Educationational Page #462 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥१९८॥ Jain Educat 'आलोअणे'ति, आलोचना-गुरुभ्यो निजदुश्चरितकथनमुपचारात्तत्कारणभूताप्रमादक्रियाऽप्यालोचनोच्यते 'बहुविधा' नानाप्रकारा, तद्धेतूनां बहुत्वात्, अत एवोपयोगपरस्यापि न स्मृता प्रतिक्रमणकाले आलोचनानिन्दागऽवसरे, प्रतिक्रमणस्य हि द्वौ कालौ -सूर्योदयोऽस्तमयनं च, सूर्योदयात्प्राक् प्रतिक्रमणमुपधिप्रतिलेखनं च यावता स्यात्तावन्मानः, सायं त्वावश्यके कृते यथा सन्ध्याविगमः स्यात्, इदं साधूनुद्दिश्योक्तं उत्सर्गेण | श्रावकस्यापि ज्ञेयं, अपवादेन तु वृत्तिक्रियाद्युपरोधेनान्यथाऽपि यतः - “वित्तीवोच्छेअम्मि उ गिहिणो सीअंति | सवकिरिआउ । निरविक्खस्स उ जुत्तो संपुन्नो संजमो चेव ॥ १ ॥" व विषये आलोचना ? इत्याह- मूलगुणे उत्तरगुणे, मूलगुणाः पञ्चाणुत्रतानि उत्तरगुणाः - सप्त गुणव्रतादीनि, एवं च विस्मृतातिचारस्य सामान्येनापि | प्रतिक्रमणेन शुद्धिरित्यावेदितमिति द्वाचत्वारिंशगाथार्थः ॥ ४२ ॥ एवं प्रतिक्रमको दुष्कृतनिन्दादीन् विधाय | विनय मूलधर्माराधनार्थं कायेनाभ्युत्थितः सन् 'तस्स धम्मस्स केवलिपन्नत्तस्सेति' भणित्वा मङ्गलगर्भमिदं भणति अन्भुट्टिओमि आराहणाए विरओमि विराहणाए । तिविहेण पडिकंतो वंदामि जिणे चउब्बीसं ४३ 'अब्भुट्ठि०' ॥ तस्य गुरुपार्श्वे प्रतिपन्नस्य धर्मस्य श्रावकधर्मस्य केवलिप्रज्ञप्तस्य, 'अभ्युत्थितोऽस्म्याराधनायै' उद्यतोऽहं सम्यकूपालनार्थं 'विरतश्च विराधनाया' निवृत्तः खण्डनायाः 'त्रिविधेन' मनोवाक्कायैः 'प्रतिक्रान्तः' प्रतिक्रमितव्यातिचारेभ्यो व्यावृत्तो वन्दे जिनांश्चतुर्विंशतिं श्री ऋषभादिकान् क्षेत्रकालासन्नोपकारिणः, चतुर्वि national ४२गाथा यां विस्मृतातिचारप्रतिक्रमण ॥१९८॥ Page #463 -------------------------------------------------------------------------- ________________ ain Educa .प्र.स. ३४ | शतिग्रहणात्पश्ञ्चभरतपञ्चैरावतप्रभवानुपलक्षणत्वात्पञ्चमहाविदेहगतांश्च जिनान् वन्दे, एवं 'चवीसजिणविणिग्गयकहाइ' इत्यत्र प्रान्तगाथान्ते च भाव्यम् इति त्रिचत्वारिंशगाथार्थः ॥ ४३ ॥ एवं भावजिनान् नत्वा सम्यक्त्वशुद्ध्यर्थं लोकत्रयगतशाश्वताशाश्वतस्थापनाजिनवन्दनायाह आई उडे अ अहे अ तिरिअलोए अ । सवाई ताई वंदे इह संतो तत्थ संताई ॥ ४४ ॥ 'जावंती 'ति यावन्ति 'चैत्यानि' जिनेन्द्रप्रतिमाः 'ऊर्द्धलोके' खर्गादौ 'अधोलोके' भवनपतिभवनादौ 'तिर्यग्लोके' नन्दीश्वराष्टापदादौ च सन्ति सर्वाणि तानि वन्दे इह सन् तत्र 'सन्ति' विद्यमानानि, अत्र स्थितस्तत्र स्थितानीति वा, नित्यप्रतिमासङ्ख्यां त्वित्याहु:-" सट्ठी लक्खा गुणनवइ कोडि तेर कोडि सय बिंब भवणेसु १३८९६०००००० । तिअ सय वीसा इगनवइ सहस लक्खतिगं तिरिअं ३९१३२० ॥ १ ॥ एवं कोडिस खलु बावन्ना कोडि चउणवइ लक्खा । चउचत्त सहस सगसय सट्ठी वेमाणि विवाणि १५२९४४४७६० ॥ २ ॥ पनरसकोडिसयाई दुचत्तकोडीsडवन्न लक्खा य । छत्तीससहस असिआ तिहुअणविंवाणि पणमामि १५४२५८३६०८० ।। ३ ।” ज्योतिर्व्यन्तराणामसङ्ख्यभवनेषु प्रत्येकं चैत्यभावान्न प्रतिमासयेति चतुश्चत्वा रिंशगाथार्थः ॥ ४४ ॥ अथ सर्वसाधुवन्दनार्थमाह जावंत केइ साहू भरहेरवयमहाविदेहे अ । सवेसि तेसि पणओ तिविहेण तिदंडविरयाणं ॥ ४५ ॥ mational Page #464 -------------------------------------------------------------------------- ________________ seeeeee श्राद्धप्र यावन्तः केचित् साधवः केवलिपरमतदितरावधिऋजुविपुलमतिचतुर्दशदशनवपूर्विद्वादशैकादशाङ्गिजिन- yega तिसूत्रम् || स्थविरकल्पिकयथालन्दिकपरिहारविशुद्धिकक्षीरमधुसर्पिराश्रवसंभिन्नश्रोतःकोष्ठवुद्धिविद्याजङ्घाचारणपदानु- गाथयोः सारिवैक्रियलब्धिकफविपुण्मलामर्शखेदकेशनखादिसर्वोषध्याशीविषपुलाकनिर्ग्रन्थलातकाचार्योपाध्यायप्रवर्त्त- चैत्यसाधु॥१९९॥ IS कादिभेदभिन्ना उत्कर्षतो नवकोटिसहस्रसङ्ख्या जघन्यतस्तु द्विकोटिसहस्रमिता भरतैरावते महाविदेहे च नमस्कारः पञ्चपञ्चभेदे, एवं पञ्चदशकर्मभूमिषु चशब्दाद्यन्तरहरणादिनाऽकर्मभूम्यादिषु सन्ति सर्वेभ्यस्तेभ्यः प्रणतोऽस्मि | प्रणताशस्मा ४६शुभ'त्रिविधेन' मनोवाकायैः, तत्र मनसा तद्गुणस्मरणगर्भवहुमानात् वाचा-तन्नामोचारणात् कायेन ईषच्छिरोन-11 भावाशंमनात्, 'त्रिदण्डविरतेभ्यः' अशुभमनोवाकाययोगविरतेभ्यः, इति पञ्चचत्वारिंशगाथार्थः ॥ ४५ ॥ एव-साजिनकमसौ प्रतिक्रमणकर्ता कृतसमस्तचैत्ययतिप्रणतिः प्रवर्द्धमानशुभतरपरिणामो भविष्यत्कालेऽपि शुभभावा- थयां शंसां करोतिचिरसंचिअपावपणासणीइ भवसयसहस्समहणीए।चउवीसजिणविणिग्गयकहाइ वोलंतु मे दिअहा४६।। ___ 'चिरे'ति ॥ चिरसञ्चितपापप्रणाशन्या भवशतसहस्रमथन्या, अत्रोपलक्षणत्वादनन्ता भवा द्रष्टव्याः, चतु-||॥१९९॥ विशतिजिनेभ्यो बीजेभ्योऽङ्करवद्विनिर्गतया कथया-तन्नामोत्कीर्तनतद्वणगानतच्चरितवर्णनादिकया वचनपत्या जिनाचने पुष्पाहिदष्टकायोत्सर्गस्थनागकेतोरिव सद्योऽपि केवलप्रदया 'वोलंतु'त्ति व्रजन्तु 'मे' मम Jain Education anal For Private & Personel Use Only Jaw.jainelibrary.org Page #465 -------------------------------------------------------------------------- ________________ Jain Education 'दिवसाः' अहोरात्राणि, बोधिप्रार्थनवन्न दोषायेदमिति षट्चत्वारिंशगाथार्थः ॥ ४६ ॥ अथ मङ्गलपूर्व जन्मान्तरेऽपि समाधिं बोधिं च प्रार्थयते मम मंगलमरिहंता सिद्धा साहू सुअं च धम्मो अ । सम्मद्दिट्ठी देवा दिंतु समाहिं च बोहिं च ४७ 'मम मंगले 'ति ॥ मम मङ्गलमर्हन्तः सिद्धाः साधवः श्रुतं च-अङ्गोपाङ्गाद्यागमः धर्मः श्रुतचारित्रधर्मात्मकः, चशब्दाल्लोकोत्तमाश्च शरणं चैत इति द्रष्टव्यं, 'चत्तारि मंगलं' इत्यादौ चत्वार्येव मङ्गलान्युक्तानि अत्र तु धर्मान्त|र्गतत्वेऽपि श्रुतस्य मङ्गलतया पृथगुपादानं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थं, तदाहु:-"हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दडो, घावमाणो अ अंधओ ॥ १ ॥" इत्यादि, तथा"नग्नत्वे पशवो जलैर्जलचराः सर्वे जटाभिर्वटा, वल्कैर्भुजलताः सुतैः करिखराः श्वानादयो भस्मभिः । वह्नीनां ज्वलनैर्जना हरिवृषाः संदानिता रज्जुभिः खर्गं यान्ति कथं न ते यदि वृथा ज्ञानक्रिये निष्प्रमे ? ॥ १ ॥ " आचाराङ्गेऽपि - "अणाणाए एगे सोवद्वाणा आणाए एगे निरुवद्वाणा एवं ते मा होउ" त्ति, तथा सम्यग्दृष्टयः - अर्ह त्याक्षिका देवा देव्यश्चेत्येकशेषाद्देवा-धरणेन्द्राम्बिकायक्षादयो 'ददतु' प्रयच्छन्तु 'समाधि' चित्तस्वास्थ्यं, समा धिर्हि मूलं सर्वधर्माणां स्कन्ध इव शाखानां शाखा वा प्रशाखानां पुष्पं वा फलस्य बीजं वाऽङ्कुरस्य, चित्तखास्थ्यं विना विशिष्टानुष्ठानस्यापि कष्टानुष्ठानप्रायत्वात्, समाधिश्चाधिव्याधिभिर्विधूयते, तन्निरोधश्च तद्धेतुकोपसर्ग ional w.jainelibrary.org Page #466 -------------------------------------------------------------------------- ________________ श्राद्धप्र ति०सूत्रम् ॥२०॥ र्थनाच निवारणेन स्यादिति तत्प्रार्थना, 'बोधि' परलोके जिनधर्मप्राप्ति, यत:-"सावयघरंमि वर हुज चेडओ नाणदं- ४७गाथा. सणसमेओ । मिच्छत्तमोहिअमई मा राया चक्कवट्टीवि ॥१॥" कश्चिद्रूते-ते देवाःसमाधिबोधिदाने किं समर्था यां अईदा. न वा ?, यद्यसमर्थास्तहि तत्प्रार्थनस्य वैयर्थ्य, यदि समस्तर्हि दूरभव्याभव्येभ्यः किं न यच्छंति ?, अथैवंदीनां मंगमन्यते-योग्यानामेव समर्था नायोग्यानां, तर्हि योग्यतैव प्रमाणं किं तैरजागलस्तनकल्पैः ?, अत्रोत्तरं, सर्वत्र लता समा. योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किन्तु सर्वनयसमूहात्मकस्याद्वादवा-ध्यादिप्रादिनः, 'सामग्री वै जनिति वचनात् , यथा हि घटनिष्पत्ती मृदो योग्यतायामपि कुलालचक्रचीवरदवरकद-12 देवेभ्यः |ण्डाद्योऽपि सहकारिकारणमेवमिहापि जीवस्य योग्यतायां सत्यामपि तथा तथा प्रत्यूहव्यूहनिराकरणेन देवा अपि समाधियोधिदाने समर्थाः स्युः, मेतार्यस्य प्राग्भवमित्रसुर इवेति फलवती तत्प्रार्थना, ननु देवादिषु । प्रार्थनाबहमानादिकरणे कथं न सम्यक्त्वमालिन्यम् ?, उच्यते, नहि ते मोक्षं दास्यतीति प्रार्थ्यन्ते बहु मन्यन्ते वा, किन्तु धर्मध्यानकरणेऽन्तरायं निराकुर्वन्तीति, न चैवं कश्चिद्दोषः, पूर्वश्रुतधरैरप्याचीर्णत्वादागमोक्तत्वाच, उक्तञ्चावश्यकचूर्णी श्रीवज्रस्वामिचरित्रे-"तत्थ य अन्भासे अन्नो गिरी तं गया, तत्थ देवयाए काउस्सग्गो ॥२०॥ कओ, सावि अन्भुट्टिआ, अणुग्गहत्ति अणुन्नाय” मिति, आवश्यककार्योत्सर्गनियुक्तावपि-"चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए अ। पक्खिअ सिज्जरीए करंति चउमासिए वेगे ॥९॥" बृहद्भाष्येऽपि-"पारि For Private & Personal use only in Educa t ional W ww.jainelibrary.org Page #467 -------------------------------------------------------------------------- ________________ अकाउस्सग्गो परमिट्टीणं च कयनमुक्कारो । वेयावच्चगराणं दिज्ज थुई जक्खपमुहाणं ॥ १ ॥” प्रकरणकृतः श्रीहरिभद्रसूरयोऽप्याहुर्ललितविस्तरायां- "चतुर्थी स्तुतिर्वैयावृत्त्यकराणामिति, तदेवं प्रार्थनाकरणेऽपि न | काचिदयुक्तिरिति सप्तचत्वारिंशगाथार्थः ॥ ४७ ॥ ननु येनैतानि व्रतानि स्वीकृतानि स प्रतिक्रामतु न त्वन्यः | अस्वीकृतेऽतिचारासम्भवाद्, ग्रामसद्भावे हि सीमाकरणमर्हति, तदयुक्तं, द्वावपि प्रतिक्रामेतां यतो नातिचारेष्वेव प्रतिक्रमणं, किन्तु चतुर्षु स्थानेष्वपि तान्येवाह पडिसिद्धाणं करणे किच्चाणमकरणे अ पडिक्कमणं । असद्दहणे अ तहा विवरीअपरूवणाए अ ॥४८॥ 'पडिसिद्धाणं' इति । श्राद्धस्यापि सिद्धान्ते प्रतिषिद्धानि स्थूलप्राणातिपातादीन्यष्टादश पापस्थानानि तेषु प्राणातिपातादयः पञ्च क्रोधाद्याश्च चत्वारः प्रागुक्ताः, एवं प्रेम अव्यक्तमायालो भोदयरूपं १० द्वेषः - अव्यक्तक्रोधमानोदयरूपः ११ अभ्याख्यानं - असद्दोषाधिरोपणं १२ रत्यरती- इष्टानिष्टेषु प्रीत्यप्रीती १३।१४ पैशून्यं - द्रोहेण परदोषोधनं १५ परपरिवादो-मौखर्येण परनिन्दनं १६ मायामृषावादी- मायया मृषाभाषणं १७ मिथ्यात्वं प्रागुक्तं १८ उच्चैः खरराट्यादिरूपः कलहोऽपि पापस्थानेषु कचित् पठितः श्रूयते, तत्र रत्यरत्योरेकत्वगणनं संभाव्यते, एवं प्रतिषिद्धानां करणे १ तथा कृत्यानां 'नवकारेण वियोहो' इत्यादिश्रुतोक्तश्राद्धदिनकृत्यानां स्वीकृतदे वार्थादिनियमानां वाऽकरणे, दिनकृत्यव्यक्तिस्तु मत्कृतश्राद्धविधिप्रकरणवृत्तेर्ज्ञेया २ तथा आज्ञाग्राह्याणां Jain Educamational Page #468 -------------------------------------------------------------------------- ________________ श्राद्धप्रति०सूत्रम् ॥२०॥ निगोदादिसूक्ष्मार्थानामश्रद्धाने ३, तथा विपरीतप्ररूपणा-उन्मार्गदेशना, इयं च दुरन्तदुःखहेतुमरीच्यादेरिव, ४८गाथायथोक्तं-"दुम्भासिएण इक्केण मरीई दुक्खसागरं पत्तो। भमिओ कोडाकोडिसागरसरिनामधिजाणं ॥१॥" या व्रताअस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवति ४, ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अस्तीति भावेऽपि ब्रूमः, गुवादिभ्यः सम्यक सूत्रार्थानवबुध्य गुरव एवमादिशन्तीति धर्मकथने को नाम नाधिकार: ? "पढ प्रतिक्रम्यसुणेइ गुणेइ अ जणस्स धम्म परिकहेई"त्यादिवचनप्रामाण्यात्, तथा चावश्यकचूर्णि:-"सो जिणदाससा स्थानानि वओ अट्ठमीचउद्दसीखें उववासं करेइ पुत्थयं च वाएई"त्यादि अष्टचत्वारिंशगाथार्थः॥४८॥ उक्तं सवि ४९गाथा यां क्षामणं षयं सहेतुकं च प्रतिक्रमणं, सम्प्रत्यनादिसंसारान्तर्गतानां सर्वेषां जीवानां नानाभवेष्वन्योऽन्यवैरसंभवात्तत्क्ष मैत्री च |मणेन प्रतिक्रमणमाह खामेमि सवजीवे, सत्वे जीवा खमंतु मे । मित्ती मे सवभूएसु, वेरं मज्झ न केणई ॥ ४९॥ 'खामेमी ति 'क्षमयामि' मर्षयामि सर्वान् जीवाननन्तभवेष्वज्ञानमोहावृतेन पीडितानहं, सर्वे जीवाः | 'क्षमन्तु' मर्षन्तु दुश्चेष्टितम् , एतावता मामाश्रित्याक्षान्तिहेतुकस्तेषां कर्मबन्धो मा भूदिति कारुण्यं सूचितं, | हेतुमाह-यतो मैत्री मे 'सर्वभूतेषु' सर्वसत्त्वेषु, 'वैरम्' अप्रीतिर्मन न केनचित्प्राणिना सह, कोऽर्थः ?-मुक्तिलाभ-11 ॥२०॥ हेतुभिस्तान् सर्वान् यथाशक्ति मुक्तिं लम्भयामि, न च केषाश्चित्तद्विघ्नकृतामपि विघाते वर्तेऽहं, न च निन्द-15 Join Educati o nal Naw.jainelibrary.org Page #469 -------------------------------------------------------------------------- ________________ कादीनपि द्वेष्मि, ज्ञाततत्त्वत्त्वात् उक्तं हि ज्ञानाङ्कुशे - "मन्निन्दया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि पुरुषाः परितुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ १ ॥" मैत्रीस्वरूपं चैवमाहु: - " मा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मति| मैत्री निगद्यते ॥ १ ॥ " वैरं च स्वल्पमप्यनल्पानर्थकृद्भवद्वयेऽपि, तन्त्रात्र कौरवपाण्डवादीनामिवाष्टादशाक्षोहिणीक्षयादिहेतुश्चेटकको णिकयोरिव वा, यदुक्तं पञ्चमाङ्गादिसंवादि - "चेडयकोणिअझुज्झे चुलसी छन्नउअ लक्ख | मणुआणं । रहमुसलंमि अ नेआ महासिलाकंदर चेव ॥ १॥ वरुणो सोहम्मंमी तस्स य मित्तो अ माणुसगईए । | नवलक्ख मच्छउ अरे सेसा पुण तिरिअनरएसु ॥ २ ॥ कालादओवि मरिउं चउत्थपुढवीइ दसवि उपपन्ना । तत्तो ते उद्यट्टा सिज्झिस्संति विदेहमि ॥ ३ ॥ तेसिंपि अ जणणीओ वीरसगासंमि पवइआओ । उस्सप्पिणी इमीसे न एरिसो अन्नसंगामो ॥ ४ ॥ परत्र तु वैरं भवपरम्परानुयायि कमठमरूभूत्यादीनामिव, पठन्त्यपि - "वैरवैश्वानरव्याधिवादव्यसनलक्षणाः । महाऽनर्थाय जायन्ते, वकाराः पञ्च वर्द्धिताः ॥ १ ॥” क्षमाप्रधानश्च जैनधर्मः, श्रीवीरजिनेन खयं तथादर्शितत्वात्, 'इच्छामि खमासमणो' इत्यादौ च तस्याः प्राधान्येन भणनात्, अभाणि च - " खंती सुहाण मूलं मूलं धम्मस्स उत्तम खंती । हरइ महाविजा इव खंती दुरिआई सवाई ॥ १ ॥ " समर्थस्य च क्षमा बहुफला, यतः- “दाणं दरिद्दस्स पहुस्स खंती, इच्छानिरोहो मणइंदिअस्स । पढमे Jain Educatmational Page #470 -------------------------------------------------------------------------- ________________ श्राद्धप्र वए इंदिअनिग्गहो अ, चत्तारि एआणि सुदुद्धराणि ॥१॥"क्षमाफलं च कूरगडुकादीनामिव तद्भवेऽपि केवल- ४/५०गाथातिसूत्रम् 18| ज्ञानलाभादि प्रतीतमतः क्षमामादृत्य धर्मार्थिना वैरं त्याज्यमेवेत्येकोनपञ्चाशगाथार्थः॥४॥ सम्प्रति प्रतिक्रम-18 यां उपसंणाध्ययनमुपसंहरन्नुत्तरोत्तरधर्मवृद्ध्यर्थमन्त्यमङ्गलमाह हारः ॥२०२॥ एवमहं आलोइअ निंदिअ गरहिअ दुगंच्छिउं सम्म। तिविहेण पडिकंतो वंदामि जिणे चउव्वीसं ५० ॥ इति श्रीश्राद्धप्रतिक्रमणसूत्रं सम्पूर्णम् ॥ __ 'एवमह मिति, 'एवम्' अनेन प्रकारेणाहं सम्यग् 'आलोच्य' गुरोर्निवेद्य 'निन्दित्वा दुष्ठ कृतमिति स्वसमक्षं गर्हित्वा-तदेव गुरुसमक्षं जुगुप्सित्वा-धिग् मां पापकारिणमित्यादिना, सम्यगिति सर्वत्र योज्यं, 'दुगुंछिअंइति पाठे तु एवमालोच्य निन्दित्वा गर्हित्वा जुगुप्सितं दुश्चिकित्सितं वाऽतिचारजातं सम्यक् 'त्रिविधेन' मनोवाकायलक्षणेन 'प्रतिक्रान्तः कृतप्रतिक्रमणश्चतुर्विशति जिनान् वन्दे इति प्रान्तगाथार्थः॥५०॥ | अत्राह पर:-इदं प्रतिक्रमणसूत्रं केन कृतम् ?, उच्यते, यथाऽपरप्रतिक्रमणसूत्राणि श्रुतस्थविरकृतानि तथैत- 11॥२०२॥ दपि, यदुक्तमावश्यकवृहद्वृत्तौ-'अक्खरसन्नी तिगाथाव्याख्याने-अङ्गप्रविष्टं गणधरकृतमाचाराङ्गादि, अनङ्गप्रविष्टं तु स्थविरकृतमावश्यकादीनि, अथ श्रावकप्रतिक्रमणसूत्रस्य यद्यार्षत्वं तदा किं न तस्य नियुक्तिभा Jain Education a l For Private Personal Use Only ww.jainelibrary.org 10 Page #471 -------------------------------------------------------------------------- ________________ Kा प्यादि ? इति चेत् तावश्यकदशवैकालिकादिदशशास्त्रीव्यतिरेकेण शेषाणां नियुक्त्यभावादीपपातिकाद्युपा-2 ङ्गानां च चूर्णेरप्यभावाद् अनार्षत्वप्रसङ्गस्तस्मान्न किश्चिदेतत् । श्राद्धप्रतिक्रमणसूत्रस्य च विक्रम १९८३ वर्षे श्रीविजयसिंहमूरिश्रीजिनदेवसूरिकृते चूर्णिभाष्ये अपि स्तः, वृत्तयश्च बह्वयः, अतः श्रुतस्थविरकृतत्वेन सर्वातीचारविशोधकत्वेन श्रावकैरेतदुपादेयमेव, साधुभिः स्वप्रतिक्रमणसूत्रमिव, एवं सति ये खकदाग्रहमात्राभिनिविटदृष्टयः पाश्चात्येन केनचित् कृतं सर्वथा चानुपादेयमिदमिति त्रुवते न विद्मस्तेषां का गतिः, सर्वज्ञप्रणीतप्राचीनस्थविराचरितसम्यगमार्गस्योपमर्दनात् , तदूचे-"रन्नो आणाभंगे इक्कुच्चिअ निग्गहो हवइ लोए । सबन्नाणाभंगे अणंतसो निग्गहं लहइ ॥ १॥” ननु श्रावकस्य प्रतिक्रमणकरणमेवासङ्गतं दूरेऽस्तु प्रतिक्रमणसूत्र-12 विचारः, तदपि प्रलापमात्रं, सिद्धान्ते श्राद्धानामनेकत्र तस्योक्तत्वात्' यदनुयोगद्वारं-"से किं तं लोउत्तरिअं भावावस्सयं ?, २ जन्नं समणो वा समणी वा सावओ वा साविआ वा तचित्ते जाव उभओ कालं आवस्सयं करेइ"त्ति, तथा तत्रैव-"समणेण सावएण य अवस्सकायवयं हवइ जम्हा । अंतो अहो निसस्सा तम्हा आवस्सयं नाम ॥१॥” नवाझवृत्तिकृदभयदेवसूरिकलिकालसर्वज्ञश्रीहेमसूरिप्रमुखपूर्वाचार्यरचितेषु पञ्चाशकवृत्ति| योगशास्त्रप्रभृतिग्रन्थेषु च श्राद्धानां प्रतिक्रमणं साक्षादुक्तं सर्वप्रसिद्धमेव, तत् पश्चभेद-दैवसिकं १ रात्रिकं २ पाक्षिकं ३ चातुर्मासिकं ४ सांवत्सरिकं ५ चेति, एषां कालविध्यादि मत्कृतविधिकौमुद्या अवधार्यम् ॥ Jain Educa t ion For Private & Personel Use Only Page #472 -------------------------------------------------------------------------- ________________ स्तिश्च श्राद्धप्र- विख्याततपेत्याख्या जगति जगचन्द्रसूरयोऽभूवन् । श्रीदेवसुन्दरगुरूत्तमाश्च तदनु क्रमाद्विदिताः ॥१॥ प्रतिक्रमतिसूत्रम् पञ्च च तेषां शिष्यास्तेष्वाद्या ज्ञानसागरा गुरवः।विविधावचूर्णिलहरिप्रकटनतः सान्वयाह्वानाः॥२॥ श्रुतगत- णसूत्रस्या || विविधालापकसमुद्धृतः समभवंश्च सूरीन्द्राः। कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च ॥३॥ षड्दर्शनवृत्ति-पिता प्रश॥२०॥ क्रियारत्नसमुच्चयविचारनिचयसृजः। श्रीभुवनसुन्दरादिषु भेजुर्विद्यागुरुत्वं ये॥४॥ श्रीसोमसुन्दरगुरुप्रवरास्तुर्या | अहार्यमहिमानः । येभ्यः सन्ततिरुच्चैर्भवति द्वेधा सुधर्मभ्यः ॥५॥ यतिजीतकल्पविवृतश्च पञ्चमाः साधुरत्न-11 सूरिवराः । यादृशोऽप्यकृष्यत करप्रयोगेण भवकूपात् ॥६॥ श्रीदेवसुन्दरगुरोः पट्टे श्री सोमसुन्दरगणेन्द्राः। युगवर इच विजयन्ते, तेषां शिष्याश्च पश्चैते ॥ ७॥ मारीत्यवमनिराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यैः । श्रीमुनि-1 सुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥ ८॥ श्रीजयचन्द्रमुनीन्द्रा निस्तन्द्राः सङ्घगच्छकार्येषु । श्रीभुवनसुन्दरवरा दूरविहारैर्गणोपकृतः ॥९॥ एकाङ्गा अप्येकादशानिनश्च जिनसुन्दराचार्याः । निग्रन्थाः ग्रन्थकृतः श्रीम जिनकीर्त्तिगुरवश्च ॥ १०॥ एषां श्रीसुगुरूणां प्रसादतोऽब्दे षडङ्कविश्व १४९६ मिते । श्रीरत्नशेखरगणिवृत्तिमिमामकृत कृतितुष्ट्यै ॥ ११॥ चातुर्विद्योदधिभिर्दधिभिर्दधिशुद्धपरमपरभागम् । साऽशोध्यत प्रयत्नालक्ष्मी- ॥२०॥ भद्राविबुधेन्द्रः॥ १२॥ विज्ञाऽवतंसविहितप्रशंसगणिसत्यहंसविबुधायैः। गुरुभत्तयाऽस्याः प्रथमादर्श सान्निध्यमाधायि ॥ १३ ॥ एतस्यां टीकायामनुष्टभामर्थदीपिकानाम्याम् । षट्षष्टिशतीचत्वारिंशचतुरुत्तराऽनुमिता Jain Educatio n al For Private Personel Use Only G jainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ ॥१४॥ वरचूर्णिविविधवृत्त्याद्यनुमृत्य कृतयमल्पमतिनाऽपि । उत्सूत्रमत्र विवुधैः शोध्यं जीयादियं च चिरम् ॥१५॥ ॥ इति श्रीतपागच्छनायकपरमगुरुश्रीसोमसुन्दरमूरिशिष्यश्रीभुवनसुन्दरमरिविनेयोपाध्यायश्रीरत्नशेखरगणिविरचितायां श्राद्धप्रतिक्रमणमूत्रवृत्तौ शेषाधिकारः पञ्चमः ॥५॥ संवत् १६०३ श्रावण सुदि ५रवि श्रीजीराउलागच्छे लिखितं कीका जाउरनगरे । SANAANAANAANANJANAWARNAANAANAANAANARNAD ह॥ समाप्ता चेयमर्थदीपिकानाम्नी श्रावकप्रतिक्रमणसूत्रटीका॥ ॥ सर्वग्रन्थः ६६४४ ॥श्री ॥ श्रीरस्तु । इति श्रेष्ठि-देवचन्द्र लालभाइ-जैनपुस्तकोद्धारे ग्रन्थाङ्कः-४६ Jain Education IV For Private & Personel Use Only Mw.jainelibrary.org Page #474 -------------------------------------------------------------------------- ________________ SODIAC DAGA COME ॥श्रीमद्रनशेखरसूरिवर्यविवृतं श्राद्धप्रतिक्रमणसूत्रं // इति श्रेष्टि-देवचन्द्र लालभाइ-जैनपुस्तकोद्धारे ग्रन्थाङ्कः-४६ For Private & Personel Use Only