SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति० सूत्रम् ॥ ७७ ॥ Jain Education सुहिअं विहलद्धरणं हि मह पुण्णं ॥ ३१ ॥ जओ - "विहलं जो अवलंबइ आवइपडिअं च जो समुद्धर । सरणागयं च रक्खड़ तिसु तेसु अलंकिआ पुहवी ॥ ३२ ॥ " इअ चिंतिअ तस्स सो नीविं जीवंव अभिनवं देइ । वसुसिट्टीवि पयहइ ववहारे गहिअ पिहगेहे ॥ ३३ ॥ मरणावसाणयाए असरणभूअस्स जीअलोअस्स । अवसाणविरसयाए असारसंसारयस्स तहा ॥ ३४ ॥ बहुविहिअपावकम्मो हयधम्मो अन्नया विहरगत्तो । वसुदत्तो झत्ति मओ गओ सकम्माणुसारिगई ॥ ३५ ॥ युग्मम् ॥ बहुसोगगलिरनयणेण विरवयणेण तस्स तणएण । पुकारिअ पुकारिअ चिआइ सक्कारिओ स तओ ||३६|| तत्थ पएसे घडयं विच्छिन्नं कारिअं च तेणेगं । उक्कीरिअं च तत्थ य तं वच्छरमासवाराई ॥ ३७ ॥ अह सो कमसो सोगं रोगंपिव ओसहेहिं पवरेहिं । वावारेहिं उवसामिऊण चित्ते विचिंते ॥ ३८ ॥ हा कहमह जणएणं अणएणं णेगणत्थजणएणं । सङ्घस्सहरणनिवासणाइ दुसहं दुहं | पन्तं ॥ ३९ ॥ नम्मो अदुज्जणाणं विहिओ पिम्मो हओ अ सुअणाणं। हा हारिओ कह मुहा इहजम्मो तह य परजम्मो ? ॥४०॥ तोऽहं तहा जइस्सं सर्व्वसुवि चैव सपरकज्जेसुं । जह मह सङ्घह होही नाओ अ सुसाहुवाओ अ ॥४१॥ यतः - " अकृत्वा परसन्तापमगत्वा खलनम्रताम् । अनुत्सृज्य सतां मार्ग, यत्स्वल्पमपि तद्वहु ॥४२॥ " किं च अहमेगगो मह नय सयणो कोवि कोविन सहाओ । तेण घणेणं च विणा सुण्णमरण्णंव सङ्घपि ॥ ४३ ॥ यतः" अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यवान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्यं दरिद्रता ॥ ४४ ॥ वीमंसिऊण | बहुसो इअ सो आवइ सहायगं एगं । मइदायगं सुमितं करितु जन्तीह ववहरई ॥ ४५ ॥ अह लहिअ मुगुरुजोगं Sional For Private & Personal Use Only १४ गाथा यां अदत्ते वसुदत्त कथा ११६-१४५ ॥ ७७ ॥ w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy