________________
पाविस तहेव धम्मउवएसं। परदवपरीहारं हारं व ठवेइ निअहिअए ॥४६॥ गिहिधम्म सम्मत्ताइअमवि जहसत्ति सत्तमो चित्तुं । पालेइ भावसारं गयाइआरं वयं तइअं॥४७॥ ऊणन्भहिअवणिज्जं वजंतो कूडमाणतुलमाई । सो सुद्धिं ववहारे करेइ अइदुक्करंपि तओ॥४८॥ भणिअं च-"आहारे खलु सुद्धी दुलहा समणाण समणधम्ममि । ववहारे पुण सुद्धी गिहिधम्मे दुक्करा भणिआ॥४९॥" एसो विस्ससणिजत्ति तो वणिज कुणंति
गजणा । मुत्तुं अवरे चिरपरिचिएवि तस्सव पासंमि ॥५०॥ अहह ववहारसुद्धी सिद्धी सवाण वरसमिद्धीणं। जीसे जसो अ अत्थो इत्थ परस्थावि परमपयं ॥५१॥ तस्सेव बहुवणिजं पिच्छंता तुच्छवुद्धिणो वणिणो। अवरे अतुच्छमच्छरमिमंमि सत्तुंमिव वहंति ॥५२॥ जह जह सुसाहुवायं जह जह लाहं बहुं च ते तस्स । पासंति तेसि तह तह विसं व नयणेसु उल्लसई ॥ ५३॥ पावपराण नराणं धिरत्थु पररिद्धिमच्छरधराणं । इह मुहिआ% दुहिआणं पिच्चवि रिद्धिं हणंताणं ॥५४॥ तदुक्तम्-"वरं प्रज्वलिते वहावहाय निहितं शिरः। न पुनर्गुणसम्पन्ने, कृतः खल्पोऽपि मत्सरः॥५५॥” तस्स य अवायपाडणदंडावणहेउमह पलोअंति । छिद्दाई दुरप्पाणो वणिणो अहिणो व सवत्थ॥५६॥ सञ्चचरिअस्स तस्स य न लहंति लडंपितहवि ते छिई। कह दुद्धे पूअरया कह पीऊसे विस-1 लवा य ? ॥५७॥ तो तस्स गेहपुरओ तहद्दपुरओ रओभरे बहुसो । पाडंति कवडपडुणो वणिणो मणिणो गुरुअमुल्ले ॥५०॥ ते पासिऊण सोवि हु निरीहचित्तो परस्स वित्तंमि । बाढं भणेइ भो ! भो ! केण इमे पाडिआ मणिणो॥५९॥? ताहे ते आगंतुं ससंभमा अम्ह अम्ह धुवमेए । पडिआ पमायवसओ पभणंता झत्ति गिण्हति
Jain Educate INational
For Private & Personel Use Only
W
ww.jainelibrary.org