________________
Jain Education
| स्वकन्योद्वाहनहेतवे ॥ ७० ॥ त्वामाह्वयति सप्रज्ञः प्रज्ञप्तीवचसाऽञ्जसा । उत्कृष्टकन्या द्युत्कृष्टवरस्यैवोचिता मता | ॥ ७१ ॥ युग्मम् ॥ त्वामानेतुं विमानेन, मान्यं मामेष खेचरम् । प्रैषीत् सद्यः प्रसद्यैतां प्रार्थनां तत्कृतार्थय ॥७२॥ अथ सहाय्याप्त इवोत्तरश्रेणिप्रभोः पुमान् । तथैव कन्योद्वाहार्थं, विजयाह्वयमाह्वयत् ॥ ७३ ॥ समं निमन्त्रणमहो, | प्राघूर्णस्येव भुक्तये । प्राकृपुण्यलभ्यप्रागल्भ्यसम्भवे किं भवेन्न वा ? ॥ ७४ ॥ ज्ञातोऽस्मीत्यथ स सत्यकुब्जरूपः | स्वरूपभृत् । रामः सीतामिव प्रीत्योपयेमे प्राक् पतिंवराम् ॥ ७५ ॥ श्रेणिद्वयेशयोः कन्ये, अप्युपायंस्त स क्रमात् । वैजयन्तीं जयन्तीं च, रतिप्रीती इव स्मरः ॥ ७३ ॥ श्रेणिद्वयेऽपि श्वशुरोपरोधेन सगौरवम् । कियत्स्थित्या स | नित्यार्हचैत्याचतः कृतार्थ्यभूत् ॥ ७७ ॥ भौतादिवत्प्रभूतानामुपहासाद्यसत्फलः । स्वमः सुबीजवत्तस्य, द्युत्तरोतरसत्फलः ॥७८॥ खेटेन्द्रवत्खेटनानाविमानादिश्रियाऽथ सः । स त्रिप्रियः स्वपुर्यागात्, पौरक्लृप्तोरुगौरवः ॥७९॥ उमुर्वीमधानुर्वीकुर्वन् सैन्यैः स साग्रजः । द्यां विद्याभृद्विमानैश्च प्रतस्थे पितरं प्रति ॥ ८० ॥ दत्तान्यदैन्यैस्तत्सैन्यैरजन्यैरिव तत्पिता । विहस्तस्तं सन्निमित्तोत्साहितश्चाभ्यषेणयत् ॥ ८१ ॥ वाहिन्याः सङ्गमे युद्धतीर्थे श्रद्धालुरुच्चकैः । सर्वान् निवार्य विजयः, सर्वैः सार्द्धमयुध्यत ॥ ८२ ॥ महौषध्याऽखालगनात्, सैन्यान् सर्वान् | पितुः स तु । छित्त्वाऽस्त्राण्यखिलान्यस्त्रैर्निरस्त्रान् स्त्रीरिव व्यधात् ॥ ८३ ॥ वीतास्त्र एव वप्ताऽपि, विशास्त्र इव शास्त्रिकः । विलक्षः क्षमितोऽभ्येत्य, विजयेन जयेन च ॥ ८४ ॥ पुत्रौ सोऽप्युपलक्ष्योच्चैः, प्रेम्णाऽऽलिङ्ग्योल्लसन्मुदा । उत्कल्लोलाम्बुधेर्लीलां, व्यधाचिरमथाभ्यधात् ॥ ८५ ॥ वत्सौ ! तत्सार्थकान्योक्तिवाचिनो वां वियोगतः ।
ational
For Private & Personal Use Only
eeee
ww.jainelibrary.org