SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र-1 लिङ्गे सिद्धा अन्यलिङ्गसिद्धाः, एते चान्यलिङ्गे सत्यपि भावतः सम्यक्त्वचारित्रादिप्रतिपत्त्या केवलज्ञानोत्पत्तीगाथा १ ति०सूत्रम् तत्क्षणं सिद्धत्वलाभे द्रष्टव्याः, अन्यथा स्वस्य दीर्घायुदर्शने तेऽपि साधुलिङ्गमेव प्रतिपद्यन्ते १२, एवं गृहिलि सिद्धा अपि मरुदेवीपुण्याव्यनृपादयो ज्ञेयाः १३, एकस्मिन् समये एकैकजीवसिद्धावेकसिद्धाः १४, एकसमये यादीनामष्टशतान्तानां सिद्धावनेकसिद्धाः १५ इति पञ्चदश सिद्धभेदाः, तथा धर्माचार्यान-सम्यग्धर्मदायकान् गुरून् नास्तिकप्रदेशिनृपस्य केशिगणेन्द्रमिव, यदुक्तं-"जो जेण सुद्धधम्ममि ठाविओ संजएण गि| हिणा वा । सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ॥२॥" तथा "सर्वसाधून' आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकादिभेदभिन्नान् मुनीन्, आचार्यादीनां वरूपं चैवमाहु:-"सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ अ । गणतत्तिविप्पमुक्को अत्थं भासे (वाए)इ आयरिओ॥१॥ एगग्गया य झाणे बुड्डी तित्थयर-18 | अणुगिई गुरूया । आणाथिल्जं इअ गुरु कयरिणमुक्खो न वाएइ ॥२॥ सम्मत्तनाणसंजमजुत्तो सुत्तत्थत-18 भयविहिन्नू । आयरिअठाणजुग्गो सुत्तं वाएउवज्झाओ ॥३॥ सुत्तत्थेसु थिरत्तं रिणमुक्खो आयईअपडि-18 बंधो। पाडिच्छामोहजओ सुत्तं वाएउवज्झाओ ॥४॥" 'आयइ'त्ति आयत्यां आचार्यपदाध्यासे अप्रतिबन्धः-अत्यन्ताभ्यस्ततया सूत्रस्यानुवर्तनं स्यात्, 'पाडिच्छ'त्ति प्रतीच्छका:-सूत्रवाचनादानेऽनुगृहीताः स्युः "तवसंजमजोगेसुं जो जुग्गो तत्थ तं पवत्तेई । असहं च निअत्तेई गणतत्तिल्लो पवत्तीओ ॥५॥ थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्येसु । जो जत्थ सीअइ जई संतबलो तं थिरं कुणइ ॥ ६॥ उद्धावणापहावण ॥ सुत्तत्थेसु जिमजुत्तो सर वाएउवज्झाओ Jain Educatio n al For Private Personel Use Only Paw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy