________________
। तस्याः प्रभावात् प्रभुरेष पृथ्व्याः, पृथ्वीभुजोऽन्यान्निखिलानपि द्राक् । वशीकरोति स्म वशी सुखेन, दुष्टेन्द्रिया
णीव भवी विरत्याः ॥ ६॥ तदा समग्रागसमृद्धिसौख्यैः, खपुष्पवद्धव्यभिधेयशून्याः । दुर्भिक्षदारियदुरीतिनीतिदुर्व्याधिबाधाद्यभिधा बभूवुः ॥ ७॥ नृचक्रिणश्चक्रिवदस्य चैव, साम्राज्यलक्ष्मीः सकलेऽपि विश्वे । एका--- | तपत्राऽभवदुत्तमस्त्रीयोगस्य माहात्म्यमहो ! महीयः ॥ ८॥ यद्वा कपालीह महेश्वरत्वं, जनार्दनो वा पुरुषोत्त-1 | मत्वम् । सुरालयेशस्त्रिदशेन्द्रतां च, लेभे पुराऽप्युत्तमदारलाभात् ॥ ९॥ ईदृग्विधपौढिमसङ्गमेऽपि सा, स्त्रीजा| तिसुप्रापमपीपदप्यहो !। नैवाभिमानं भजति स्म जातुचिन्नाकण्ठपूर्ण हि झलझलायते ॥ १० ॥ सा प्रत्युत | ध्यातवती प्रभावो, ममात्र कः ? प्राक सुकृतस्य किन्तु । तदेव कुर्वे तदिहापि येनोत्तरोत्तराः स्युर्मम सम्पदो-1-1 |ऽपि ॥ ११ ॥ आर्यासु वर्येति विचार्य पूर्वमभ्यस्तमाराधयति स्म सम्यक् । भोगोपभोगव्रतमेव पूर्वां, दृढेव || | निर्वाहयितुं प्रतिज्ञाम् ॥ १२॥ जिह्वेन्द्रियं यद्यपि दुर्जयं नृणां, विशिष्य च प्रौदिविशेषशालिनाम् । सैकाग्रचि
तैव तथाऽपि तद्वते, फलेऽनुभूतेऽद्भुतमत्र वा किमु॥१३॥ तद्वाक्यतः क्षमापतिरन्यलोकोऽप्यततं स्वीकृत|वान् यथेष्टम् । पुमांश्च धर्मश्च महद्भिरेवाहतौ हि साम्राज्यपदं प्रयातः॥१४॥ यो येन नीतः परमां समृद्धिमाराधनीयो ह्यमुना स एव । तत्किं व्रतं सप्तममेव सोचैः, प्रावीवृतत् काऽपि कृतज्ञताऽहो ! ॥१५॥ चिरं चरित्वेति || गृहस्थधर्म, सा प्राज्यसाम्राज्यसुखादयेऽपि । निष्क्रम्य जिह्वाविजयेन सारैः, सिद्धा तपोभिः क्षितिपेन सार्द्धम्
JainEducatio
t iona
For Private
Personel Use Only
O
wainelibrary.org