________________
श्राद्धप्र- णिन्ये?, वादिन ! वद यदि विदग्धंमन्योऽसि बहुतरविचारेणापि, तदवेदिनि वादिनि नरेशादेशान्मत्रिपुत्र्येव |२३गाथाति-सूत्रम् शाह-राजन् ! तया राजपुत्र्या गूढाभिप्रायया चतुर्णा विवादापहृत्यै खयमित्युक्तं-यो मया सहाग्नौ प्रवेक्ष्यति स यां भोगो
एव मे वरः, ततस्त्रयो भीताः स्थिताः, नैमित्तिकस्तु निमित्तबलाद्गुढप्रपञ्चं जानन् कन्यया सह चितायां प्रविष्टः पभोगे नि॥१३०॥
परैर्वार्यमाणोऽपि, यावच्च चितायामग्निरुद्दीपितस्तावत्तौ प्राकृतसुरङ्गया निर्गतौ सोत्सवं परिणीतौ च, एवं दुर्वा-15 पुणाकथा दिनं तिरस्कृत्याऽतुच्छोत्सवैः सा सर्वेः श्लाघ्यमाना खगृहं प्राप्ता, अन्येद्युरन्यः कश्चिद्वतः सकृत्श्रुतधरः समणिवर्णकन्दुककरः पुरान्तः प्राप्तः, स प्रोचे-यो ममापूर्व श्रावयति तस्यैनं कन्दुकं ददामीति, निपुणयोक्तं-मपित्रा त्वत्पार्श्वे धनकोटी न्यासीकृतेति यदि प्राक् श्रुतं तदा ददतां नो चेदेनं कन्दुकं देहीतिबुद्ध्या स जिग्ये तादृक् कन्दुकश्चोपार्जितः, एवमनेकशः खबुद्धिकौशलं दर्शयन्ती सरस्वती सा कन्या कस्य न विस्मयरसाद्वैतमतनिष्ट ?, क्रमाच तारुण्यरसोद्गमेन, वल्लीव दिव्या कुसुमोद्गमेन । विभूषिता सा शुशुभे त्रिलोकीजैत्रं सुमन्त्रास्त्रमिव स्मरस्य ॥१॥ विश्वत्रयेऽप्यद्भुतभाग्यलक्ष्मी, लक्ष्मीमिवोद्वक्ष्यति यः किलैताम् । भाव्येव विश्वम्भरिवत् स विश्वविश्वेश्वरः श्रागिति चिन्तनोत्कः॥२॥ धात्रीश्वरस्तां खयमेव मन्त्रीश्वरं ययाचे वरचिन्तयाऽऽ-13 तम् । बहूपरोधेन विशिष्टवस्तुग्रहे महान्तोऽपि हि सानुबन्धाः ॥३॥ युग्मम् ॥ राजा खयं याचत इत्यमन्दानन्दाद्ददाति स्म ततः सुतां ताम् । तस्मै द्रुतं मन्त्रिपतिः सुपात्रे, प्राप्ते विलम्बोहति नैव दातुः॥४॥ नाथ: पृथिव्याः पृथुपर्वपूर्वमपूर्वमोदादुदुवाह चैताम् । शची शचीवल्लभवत्ततोऽस्याः, पहाभिषेकं निरमीमपच ॥५॥
For Private & Personal Use Only
ekseeeeeeeeeeeeeeeeeeeeeee
Jain Educat
onal
SOMw.jainelibrary.org