________________
ececececeneseservesesesesesesese.
परावर्ते विशेषखण्डने च न सङ्ख्या, एवं नवनवप्रकारप्रश्नोत्तरैः सर्वेषामपारं चमत्कारं कृत्वा वादिनस्तिरस्कारं कर्तुमना मनाग विहस्य सा तं प्रत्याह-भो वादीन्द्र ! यदि मदुक्तप्रश्नस्यैकस्याप्युत्तरं चिरेणापि दास्यसि तदाऽद्यापि त्वयैव जितमित्युक्तिपूर्व सा लीलावती जातिसुलभलीलयाऽनतिविषममेव प्रश्नयामास-"चित्रमन्त्र |पयः पेया, एव व्यञ्जनवर्जिताः । समीह्यन्ते जनैनित्यमपि वर्गत्रयार्थिभिः ॥१॥" भो वादिन ! कथयास्य श्लोकस्य को भावार्थः?, अत्र षण्मास्यवधिः, सोऽपि पराजितमानी तदानीमतिमतिमौढ्याभृशं विमृशन्नप्यभव्य इव सम्यगभावं यावन्न लभते तावत् परिज्ञानायात्युत्सुकै→पादिकैरुक्तं-कन्ये! व्यक्तं त्वमेव कथयेति, ततस्तया प्रोक्तं-पयःपेयाशब्दस्य व्यञ्जनवर्जिवे आया इति स्यात्, अत्र विसर्गाणामपि व्यञ्जनत्वं ज्ञेयं, 'कादिव्यञ्जन' (श्रीसिद्ध०१-१-१०)मित्यत्र कस्यादिः कादिरित्यपि व्याख्यानात् , ततोऽतिविषादिनं तं वादिनं सा पुनः प्रत्यवादीत्-वादिन् ! अद्यापि यद्येकं वुद्धिविषयमपि प्रश्नं प्रत्युत्तरयसि तदाऽपि त्वया न पराजितं, प्रश्न-18 श्वायम्-एकत्र पुरे राज्ञः पुत्री सर्वाङ्गीणाद्भुतगुणा केनापि विद्याभृताऽपहृता, यः कन्यामानयति तस्यैव सार |मया दत्तेति राज्ञा पटहवादने नैमित्तिकेनोक्तम्-अहं तयोः स्थानं जाने परं खे गन्तुं न शक्नोमि, रथकारण नभोगामी रथः कृतः, सहस्रयोधी युद्धाय शस्त्रघाते सद्यःसंरोहणाय वैद्यश्च सज्जीभूती, चतुर्भिः संभूय गत्वा | कन्या प्रत्यानिन्ये, ततस्तामुद्बोढुं चत्वारो विवदन्ते, परिणीता त्वेकेनैव सा, उक्तञ्च-"नेमित्ती १ रहगारो २ सहस्सजोही ३ तहेव विज्जो अ४ । दिन्ना चउण्ह कण्णा परिणीआ नवरमिक्केणं ॥१॥” सा केन कथं वा परि-15
Jain Educa
t
ional
For Private & Personel Use Only
Silww.jainelibrary.org