________________
श्राद्धप्र
तिसूत्रम्
॥१२९॥
बकादीनां व्रता(पदादीनां च यथायोग समूहाद्यणि बाकं पादमित्यादि, एवं १४९, तथा 'पां पैं उवेंग व्यग वेंग वद | |२३गाथाव्यक्तायांवाचि' कण्ठमतेपद स्थैर्ये अव रक्षणादि १९ अर्थेषु, अक अग कुटिलगतौ 'वज ब्रज अयि वयि पयि पदिच 81 यां भोगोगतो 'वांक गतिगन्धनयोः''वींक प्रजनकान्त्यसनखादनेषु' अन्ये असनस्थानेऽशनमाहुः, 'पीडू पाने ब्रीड वरणे| पभोगे निपतण गतौ वा एषां घनि पायः वाय इत्यादि ४४, 'ई इड गतौ वातण गतिसुखासेवनयोः सुखासवनयोरि- पुणाकथा त्येके' एषां 'युवर्णे'त्यलि अयः वातः 'वचण् वदि भाषणे संदेशने इत्येके 'आपृण लम्भने' एषां युजादित्वाणिजभावपक्षे घनि वाकादि 'व्ययण वित्तसमुत्सर्गे' गतावित्येके, पदिणू गतौ, अनयोर्णिजनित्यत्वेऽनदन्तत्वेन घत्रि व्यायादि १४, 'बॅगक वचंक (भाषणे) वक्तीतिशीलः किपि वाक् २'ओवे वां गतिगन्धने' तृनि वाता २ पात्याद्यादन्तसप्तकात्तव्यधीति णे पायादि ७'अज गतौ' अद् अत् आप् अक् अग् णिचोऽनित्यत्वे वा णः, एषां किपि अवाज इत्यादि १०, बैंग डे परवः १९ अर्थेष्ववधातोरचि अवः परश्वासाववश्च परावः, परं पिबतीति विपि परपाः, एवं पात्याद्यादन्तैरपि अग्रे आयादि योज्यम् २८, अद्वर्जाजादिभ्योऽयाऽवोऽश्वाऽविअजा-18 तादि (?)२९,आङ्पूर्वपात्यादिवदपचादिसकर्मधातुभ्यः कर्मणोऽणि(श्रीसिद्ध०५-१-७२)त्यणि परवायाः परवादा:18 परपाचा इत्यादि ५६, पूर्वोक्तधातूनां यथाप्राप्त णिचि शेषाणां तु सर्वेषां णिगि विपि पात् वात् इत्यादि, पायः वाय इत्यादि ७८ एवं ३६१, एषामाचष्टे इत्याद्यर्थे णिजि किपि पुनः ३६१ एवं ७२२ प्रश्नोत्तराण्यत्र, प्रकर्षण राजत इति कचिड्डे प्ररः, अनेनापि सर्वरूपाणि रूपाष्टकवर्ज स्युः, तथा च १४३६, पूर्वोत्तरपदयोर्मिथो यथार्ह
Jain Educatio
n
al
For Private Personel Use Only
www.jainelibrary.org