________________
महो वाचम् ४६, मन्त्रिवराः परावापा, आवापोऽरिचिन्तनं ४७, धूमैत्री परापाता, आपातस्तत्काल: ४८, त्रियः प्रथमनरकाः परापाकाः, परेभ्यः-परमाधार्मिकेभ्य आप्यत इति परापमकं-दुःखं येषु ४९, नृपकन्याः-1॥
परवायाः 'बींश वरणे' प्रकृष्टो वायो यासां ५०, राजान:-परपाया:, पर: पायो-रक्षा येषाम् ५१, याचकाः
परव्याताः 'अत सातत्यगमने अतनम् आतः परेषु विशेषेणातो येषां ५२, सुगृहाः परव्यायाः, परेभ्यो विशिKष्टा आया-ध्वजधूमादयो येषु ५३, कुपिताः सुभटाः परावापाः, परे-शत्राववापः-प्राप्तिर्येषां ५४, तृषिताः परं
केवलं पिबन्तीति परमते तन्व्यधीति णे परपायाः ५५, वनोद्देशाः परव्यायाः प्रकृष्टो वीनामायः-आगमनं येषु ४५६, वाजः पक्षमुनिनिखनेष्वपि वाजं सर्पिर्वारियज्ञान्नेषु, पाकः शिशुदैत्ययोरपि पततीति वा ज्वलादीति (श्री४/सिद्ध०५-१-६२)णे पातः पततीत्यचि पतः-पक्षी तत्समूहः पातं व्याजोऽपदेशेऽपि आगोऽधेऽपि "अजश्छागे हरे विष्णौ, रघुजे वेधसि स्मरे" उप्यतेऽस्मिन्निति वापः क्षेत्रेऽपि, पापः-पापिष्टेऽपि, अगः-शैलसरीसृपार्केष्वपि पादोंऽशुतुर्यांशांहिपर्यन्ताद्रिपूजास्वपि, आवापः-पातभेदालवालप्रक्षेपभाण्डपचनवलयेष्वपि, आपातः-पातेऽपि बको रक्षोभेदश्रीदशिवमल्लीष्वपि, 'पदं स्थाने विभक्त्यन्ते, शब्दे वाक्यैकवस्तुनोः । त्राणे पादे पादचिहे, व्यवसायप्रदेशयोः॥१॥” मङ्खमते पदं चरणन्यासाक्षचिह्नयोरपि, वचा औषधिशारकयोः, वपा विव-18 रमेदसोः, व्रजोऽध्वगोष्ठसङ्ग्रेषु, व्यजा ऊषाकर्षणाय रजुबघट्यादिनिक्षेपमार्गे प्रेरणदण्डे च 'वज व्रजणू मार्गणू संस्कारगत्योः' मार्गण संस्कारेऽपीत्यन्ये, एतयोरचि वजः व्रजः, वदपचादिभ्योऽचि वदः पच इत्यादि २७,
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org