SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र-18दयतीति तृन् २०, महासुभटः परपायाः, पररक्षकशस्त्र: २१, असती परव्यागाः, प्रकृष्टविरुद्धापराधाः २२.1% २३गाथातिसूत्रम् सुतन्तुवायः परवाता 'वेग तन्तुसन्ताने' प्रकृष्टं वयतीति तृन् २३, महावाता 'वांक गतौ' तृन् २४, प्रावृषियां भोगो यवासः परपाता 'पै शोषणे' तृन् २५, मद्यव्यसनी-परपाता, प्रकृष्टं पिबतीति तृन् २६, अन्त्याब्धिस्थितिः पर-15 पभोगे नि॥१२८॥ व्यापा, प्रकृष्टविस्तारा २७, मत्स्यसङ्कुलतडागाः परबाकाः, बकसमूहो बाकम् २८, अनुकूलपवनाः पोताः पुणाकथा परव्यायाः 'व्ययी गती' प्रकृष्टगमनाः २९, अजापालगृहा:-प्ररपाजाः प्ररपन्तीत्यचि प्ररपा अजा यत्र ३०, | अब्धिमुखाः पराबाया प्रकृष्टः अपामायो-लाभो यत्र ३१, परप्रार्थनापरमनसः परव्यजाः, परेषु विशेषेणाजोगतिर्येषां ३२, नित्यदरिद्राः परापायाः, परं-दूरमपगतमयो-भाग्यं येभ्यः ३३, महाब्धयः परापाया:-पराभृशार्थे परापां-भृशापां आयो येषु ३४, हालिकाः परवापाः, प्रकृष्टोप्तयः ३५, वधकाः-परपापाः ३६, कुम्भ-18 काराः परापाका, आपाको-मृदुभाण्डपाकस्थानं ३७, गिरिनदी-परवापू 'रुक शब्दे' अचि प्ररवा आपो यत्र ३८, मरुभूः परापाऽगा दूरमपगतवृक्षा ३९, काश्मीरमही परवाक्, वाक्-सरस्वती ४०, सिद्धाः परापाकाः प्रकृष्टम|पगतमकं-अघं येभ्यः ४१, महाद्रुमाः-परपादाः, पादा-मूलानि ४२, नृपस्थितिः परवाक्-परान् शत्रून् वाजशति-अवक्षिपतीति किए ४३, शतपदी-परपाद बहुत्वात्प्रकृष्टांहिः ४४, भेर्यः परव्यावाः 'उडू शब्दे' युवणे ॥१२८॥ (श्रीसिद्ध० अ०५ पा०३ सू. २८)त्यलि अवः-शब्दः परान्-शब्दान् व्ययति-आच्छादयतीत्यातो ड (श्री| सिद्ध० अ०५ पा० १ सू. ७६) इति डे परव्योऽवो यासां ४५, फलितशालय:-परवाचाः वचा:-शुकास्तत्स Jain Education National For Private & Personel Use Only ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy