________________
॥८॥” इषशिया-परवाजा (श्रीसिद्ध
rececececerseseseseseseseseseserce
आ ५५ वणउद्देसा य केरिसया ५६ ॥७॥ पागयभासाइ इहं वण्णचउक्केण चेव पइपसिणं । पञ्चुत्तरं पय-18 च्छसु जइ अइछेयत्तणं वहसि ॥८॥” इषद्विमृश्य तयोक्तं-'परवाया' इति, तत्र सुजनाः परवाचः प्राणान्तेऽप्यन्यथाऽकरणात् प्रकृष्टगिर इत्यर्थः १, प्रवराश्वाः-परवाजाः प्रकृष्टवेगाः 'कगचजतदपयवां प्रायो लु'गिति (श्रीसिद्ध० अ०८ पा०१सू. १७७) जलुक्, 'अवर्णो यश्रुति' (श्रीसिद्ध० अ०८ पा०१ सू. १८०) रित्यवर्णस्य यः २, सारथयः प्ररवाजा:-प्रकृष्टरवेण आज:-क्षेपः प्रेरणमर्थाद् वृषयोर्येषां ३, ज्ञानिनः परावाया:अवायो-निश्चयः, 'दीर्घहस्खौ मिथो वृत्ता' (श्रीसिद्ध० अ० ८ पा० १ सू. ४)विति इखः ४, वादिवराः परवादाः ५, सूपकाराः परपाकाः 'पो व' (श्रीसिद्ध० अ०८ पा०१सू. २३१) इति पस्य वः ६, द्यूतकाराः परपाता:, पाशकपातनादि ७ गणिकाः परव्याजा व्याज:-कपटं ८, वरगायना:-प्रारवायाः प्रकृष्ट आरवस्यायो-विस्ताकारो येषां ९, विप्राः परव्यादाः परं-श्रेष्ठं विशेषेणादन्तीति 'कर्मणोऽण्' (श्रीसिद्ध० अ०५ पा०१सू.७२) १०,
धनिवरकुविन्दावासा:-परावायाः, आवाय:-कुविन्दशाला ११, सुभिक्षे कणाः परवाता:-प्रकृष्टसमूहाः १२, ग्रीष्मजलधितटाः परवाताः, वातो-वायुः १३, धूर्ताः परव्याचाः 'व्यचन् व्याजीकरणे' व्यचनं व्याचो-वचनं १४, दुर्नयसत्त्वाः परापायाः, अपायोऽनर्थः १५, धार्मिकचित्ता धर्मे परबादाः 'बद् स्थैर्ये' प्रकृष्टस्थैर्याः १६, वेदविदः परवाका वाक्-ऋग्यजुःसमूहात्मकं वाक्यं १७, दयालुः परपाता, परान् पातीति शीलार्थे तृन् १८, अशुभवेला परपाता, पातः क्रान्तिसाम्यादिः १९, पटः परव्याता 'व्यग् संवरणे' परं व्ययति-आच्छा
Jain Educl
e mational
For Private & Personel Use Only
| www.jainelibrary.org