SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् ॥१२७॥ धकः॥१॥ समुद्रोऽपि जलाद्रीभाग , अक्रमोऽपि बहुभ्रमी । सर्वभाष्यपि मौनी च, साक्षरोऽपि जडश्च का? २३गाथा॥२॥ युग्मम् ॥ कन्ययोक्तं लेखः । पुनः स एव पप्रच्छ-नरस्त्रीपञ्चकोत्पन्ना, प्रदत्ता गाढशब्दकृत् । देहे लग्ना-116 |यां भोगोऽपि दुःखाकृत्, का नु दृष्टाऽपि वैरकृत् ? ॥१॥ तयोक्तमियं तवैवाहति मिथ्याभिमानित्वात् , ततः का नामा- पभोगे निस्याहेति ज्ञातुमुत्सुके सभालोके तयोक्तं चपेटेति, ततः सर्वेऽपि हास्यं नाटयन्ति, अथ समर्थवादीन्द्ररीत्या तं पुणाकथा प्रत्याह सर्वाङ्गनिपुणा निपुणा-हंहो! मया प्रश्ने कृते तन्मूढात्मतया क तव वामानावकाशोऽपीति पृच्छ मां पुनर्यथेच्छा, ततः सोऽप्युच्चैर्विचार्यातिविषममप्रश्नयत्-"सुअणा १ पवरतुरंगा २ सारहिणो ३ नाणिणो अ४ वाइवरा ५। सूआरा ६ जूआरा७ गणिआ ८ वरगायणा९विप्पा १०॥१॥धणिवरकुविंदभवणा ११ कणा सुभिक्खमि १२ गिम्हि जलहितडा १३ । धुत्ता १४ दुन्नयसत्ता १५ धम्मिअचित्ता य धम्ममि १६ ॥२॥ वेअविऊ अ |१७ दयालू १८ वेला असुहा १९ पडो २० महासुहडो २१ । असई २२ सुतन्तुवाओ २३ महवाओ २४ पाउ-18 सि जवासो ॥ २५॥ ३ ॥ मजवसणी अ २६ अंतिमजलहिठिई २७ मच्छसंकुलतडागा २८ । अणुकूलपवणपोआ २९ अयवालगिहा य ३० जलहिमुहा ३१॥४॥ परपत्थणापरमणा ३२ निच्चदरिद्दा ३३ महासमुद्दा य ३४ । ॥१२७॥ हलवाहगा य ३५ वहगा ३६ कुंभारा ३७ गिरिणई ३८ मरुभू ३९॥५॥ कम्हारमही ४० सिद्धा ४१ महद्दुमा ४२ निवठिई ४३ सयपई अ४४। भेरीओ ४५ फलिअसाली ४६ मंतिवरा ४७ धुत्तमित्ती अ ४८ ॥ ६॥ तिपढमनरगा ४९ निवकन्नगा य ५० राया य ५१ जायगा ५२ सुगिहा ५३ । सुहडा कुविआ ५४ तिसि Jain Educatio n al For Private & Personal Use Only Hijainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy